Abhinavagupta: Tantraloka % database copyright (C) Jun TAKASHIMA 1996-2000 % Original text : % The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, % Kashmir Series of Texts and Studies, No. 23,28,30,36,35,29,41,47,59,52,57,58(1918-1938) % Read ``license.txt'' for terms of permission of use. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ :T atha श्री तन्त्रालोकः :C1 प्रथममाह्निकम् AbhT_1.1a/. विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः । AbhT_1.1b/. तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् ॥ 1 AbhT_1.2a/. नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् । AbhT_1.2b/. मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ 2 AbhT_1.3a/. नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । AbhT_1.3b/. प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ 3 AbhT_1.4a/. दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । AbhT_1.4b/. स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ 4 AbhT_1.5a/. स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । AbhT_1.5b/. तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥ 5 AbhT_1.6a/. तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव । AbhT_1.6b/. देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ 6 AbhT_1.7a/. रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति । AbhT_1.7b/. कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ 7 AbhT_1.8a/. त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः । AbhT_1.8b/. पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥ 8 AbhT_1.9a/. जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । AbhT_1.9b/. तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ 9 AbhT_1.10a/. श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । AbhT_1.10b/. जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ 10 AbhT_1.11a/. तदास्वादभरावेशबृंहितां मतिषट्पदीम् । AbhT_1.11b/. गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ 11 AbhT_1.12a/. यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः । AbhT_1.12b/. स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ 12 AbhT_1.13a/. jayatàjjagaduddhçtikùamo@sau भगवत्या सह शंभुनाथ एकः । AbhT_1.13b/. यदुदीरितशासनांशुभिर्मे prakaño@yaü gahano@pi शास्त्रमार्गः ॥ 13 AbhT_1.14a/. सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । AbhT_1.14b/. अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ 14 AbhT_1.15a/. इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । AbhT_1.15b/. अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥ 15 AbhT_1.16a/. श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । AbhT_1.16b/. bodhànyapà÷aviùanuttadupàsanotthabodhojjvalo@bhinavagupta इदं करोति ॥ 16 AbhT_1.17a/. न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । AbhT_1.17b/. देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ 17 AbhT_1.18a/. दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । AbhT_1.18b/. तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ 18 AbhT_1.19a/. ato@tràntargataü सर्व संप्रदायोज्झितैर्बुधैः । AbhT_1.19b/. अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ 19 AbhT_1.20a/. अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या । AbhT_1.20b/. त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ 20 AbhT_1.21a/. श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । AbhT_1.21b/. अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ 21 आदिवाक्यं AbhT_1.22a/. इह तावत्समस्तेषु शास्त्रेषु परिगीयते । AbhT_1.22b/. अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ 22 AbhT_1.23a/. मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । AbhT_1.23b/. इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे ॥ 23 AbhT_1.24a/. विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । AbhT_1.24b/. संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ 24 AbhT_1.25a/. अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । AbhT_1.25b/. स हि loùñàdike@pyasti न च तस्यास्ति संसृतिः ॥ 25 AbhT_1.26a/. अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । AbhT_1.26b/. ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥ 26 AbhT_1.27a/. चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । AbhT_1.27b/. संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥ 27 AbhT_1.28a/. चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । AbhT_1.28b/. अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥ 28 AbhT_1.29a/. द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । AbhT_1.29b/. ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥ 29 AbhT_1.30a/. द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते । AbhT_1.30b/. तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥ 30 AbhT_1.31a/. स्वतन्त्रात्मातिरिक्तस्तु तुच्छो@ tuccho@pi कश्चन । AbhT_1.31b/. न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ 31 AbhT_1.32a/. यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् । AbhT_1.32b/. तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ 32 AbhT_1.33a/. ràgàdyakaluùo@smyantaþ÷ånyo@haü कर्तृतोज्झितः । AbhT_1.33b/. इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ 33 AbhT_1.34a/. tasmànmukto@pyavacchedàdavacchedàntarasthiteþ / AbhT_1.34b/. अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ 34 AbhT_1.35a/. यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । AbhT_1.35b/. अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ 35 AbhT_1.36a/. ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । AbhT_1.36b/. द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ 36 AbhT_1.37a/. तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय । AbhT_1.37b/. स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥ 37 AbhT_1.38a/. संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् । AbhT_1.38b/. तदज्ञानं न budghyaü÷o@dhyavasàyàdyabhàvataþ // 38 AbhT_1.39a/. अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । AbhT_1.39b/. षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ 39 AbhT_1.40a/. धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । AbhT_1.40b/. बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच ॥ 40 AbhT_1.41a/. क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः । AbhT_1.41b/. विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ 41 AbhT_1.42a/. विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । AbhT_1.42b/. तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ 42 AbhT_1.43a/. तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि । AbhT_1.43b/. तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ 43 AbhT_1.44a/. बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । AbhT_1.44b/. विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ 44 AbhT_1.45a/. दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका । AbhT_1.45b/. तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ 45 AbhT_1.46a/. ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ । AbhT_1.46b/. मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ 46 AbhT_1.47a/. तथाविधावसायात्मबौद्धविज्ञानसम्पदे । AbhT_1.47b/. शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ 47 AbhT_1.48a/. दीक्षया galite@pyantaraj¤àne पौरुषात्मनि । AbhT_1.48b/. dhãgatasyànivçttatvàdvikalpo@pi हि संभवेत ॥ 48 AbhT_1.49a/. देहसद्भावपर्यन्तमात्मभावो यतो धियि । AbhT_1.49b/. dehànte@pi न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ 49 AbhT_1.50a/. बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । AbhT_1.50b/. तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ 50 AbhT_1.51a/. विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् । AbhT_1.51b/. इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ 51 AbhT_1.52a/. ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । AbhT_1.52b/. नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ 52 AbhT_1.53a/. अवस्तुतापि भावानां चमत्कारैकगोचरा । AbhT_1.53b/. यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ 53 AbhT_1.54a/. प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । AbhT_1.54b/. अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥ 54 AbhT_1.55a/. प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । AbhT_1.55b/. तेषामपि परो जीवः स एव परमेश्वरः ॥ 55 AbhT_1.56a/. सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते । AbhT_1.56b/. ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ 56 AbhT_1.57a/. अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् । AbhT_1.57b/. यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ 57 AbhT_1.58a/. [58 missing]// AbhT_1.59a/. कामिके तत एवोक्तं हेतुवादविवर्जितम् । AbhT_1.59b/. तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ 59 AbhT_1.60a/. परस्य tadapekùatvàtsvatantro@yamataþ स्थितः । AbhT_1.60b/. अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ 60 AbhT_1.61a/. नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः । AbhT_1.61b/. विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ 61 AbhT_1.62a/. विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः । AbhT_1.62b/. tato@sya बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ 62 AbhT_1.63a/. भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । AbhT_1.63b/. बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ 63 AbhT_1.64a/. यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते । AbhT_1.64b/. व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥ 64 AbhT_1.65a/. विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । AbhT_1.65b/. anavacchinnatàråóhàvavacchedalaye@sya च ॥ 65 AbhT_1.66a/. उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । AbhT_1.66b/. जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥ 66 AbhT_1.67a/. न चास्य vimutàdyo@yaü dharmo@nyonyaü विभिद्यते । AbhT_1.67b/. एक एवास्य dharmo@sau सर्वाक्षेपेण वर्तते ॥ 67 AbhT_1.68a/. तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । AbhT_1.68b/. बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥ 68 AbhT_1.69a/. शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । AbhT_1.69b/. तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ 69 AbhT_1.70a/. मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् । AbhT_1.70b/. को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥ 70 AbhT_1.71a/. न वासौ परमार्थेन न किंचिद्भासनादृते । AbhT_1.71b/. नह्यस्ति kiücittacchaktitadvadbhedo@pi वास्तवः ॥ 71 AbhT_1.72a/. स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् । AbhT_1.72b/. शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥ 72 AbhT_1.73a/. शिवश्चालुप्तविभवस्तथा sçùño@vabhàsate / AbhT_1.73b/. स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥ 73 AbhT_1.74a/. तस्माद्येन मुखेनैष bhàtyanaü÷o@pi तत्तथा । AbhT_1.74b/. शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥ 74 AbhT_1.75a/. श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । AbhT_1.75b/. अनुभावो vikalpo@pi मानसो न मनः शिवे ॥ 75 AbhT_1.76a/. अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । AbhT_1.76b/. क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥ 76 AbhT_1.77a/. rasàdyanadhyakùatve@pi रूपादेव यथा तरुम् । AbhT_1.77b/. विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥ 77 AbhT_1.78a/. बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । AbhT_1.78b/. कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥ 78 AbhT_1.79a/. सृष्टिस्थितितिरोधानसंहारानुग्रहादि च । AbhT_1.79b/. तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥ 79 AbhT_1.80a/. जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि । AbhT_1.80b/. तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥ 80 AbhT_1.81a/. महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः । AbhT_1.81b/. अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥ 81 AbhT_1.82a/. तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । AbhT_1.82b/. आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥ 82 AbhT_1.83a/. हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । AbhT_1.83b/. सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ 83 AbhT_1.84a/. आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । AbhT_1.84b/. प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ 84 AbhT_1.85a/. स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । AbhT_1.85b/. विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ 85 AbhT_1.86a/. ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति । AbhT_1.86b/. ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥ 86 AbhT_1.87a/. गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे । AbhT_1.87b/. धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ 87 AbhT_1.88a/. बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः । AbhT_1.88b/. एष रामो vyàpako@tra शिवः परमकारणम् ॥ 88 AbhT_1.89a/. कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । AbhT_1.89b/. ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ 89 AbhT_1.90a/. परं शिवं तु व्रजति भैरवाख्यं जपादपि । AbhT_1.90b/. तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥ 90 AbhT_1.91a/. तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । AbhT_1.91b/. दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥ 91 AbhT_1.92a/. एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् । AbhT_1.92b/. केन नाम न रूपेण भासते परमेश्वरः ॥ 92 AbhT_1.93a/. निरावरणमाभाति भात्याबृतनिजात्मकः । AbhT_1.93b/. आवृतानावृतो भाति बहुधा भेदसंगमात् ॥ 93 AbhT_1.94a/. इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । AbhT_1.94b/. इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥ 94 AbhT_1.95a/. देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । AbhT_1.95b/. mahàbhairavadevo@yaü पतिर्यः परमः शिवः ॥ 95 AbhT_1.96a/. विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते । AbhT_1.96b/. सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥ 96 AbhT_1.97a/. saüsàrabhãtijanitàdravàtparàmar÷ato@pi हृदि जातः । AbhT_1.97b/. प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥ 97 AbhT_1.98a/. नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च । AbhT_1.98b/. कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥ 98 AbhT_1.99a/. संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । AbhT_1.99b/. अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥ 99 AbhT_1.100a/. तस्य स्वामी संसारवृत्तिविघटनमहाभीमः । AbhT_1.100b/. भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥ 100 AbhT_1.101a/. हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् । AbhT_1.101b/. क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥ 101 AbhT_1.102a/. vyavaharaõamabhinne@pi स्वात्मनि भेदेन संजल्पः । AbhT_1.102b/. निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥ 102 AbhT_1.103a/. तत्प्रवणमात्मलाभात्प्रभृति samaste@pi कर्तव्ये । AbhT_1.103b/. बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥ 103 AbhT_1.104a/. इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः । AbhT_1.104b/. शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते । AbhT_1.104c/. तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥ 104 AbhT_1.105a/. ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । AbhT_1.105b/. तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥ 105 AbhT_1.106a/. इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । AbhT_1.106b/. मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ 106 AbhT_1.107a/. तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः । AbhT_1.107b/. सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ 107 AbhT_1.108a/. tàvànpårõasvabhàvo@sau परमः शिव उच्यते । AbhT_1.108b/. तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥ 108 AbhT_1.109a/. तासामपि च भेदांशन्यूनाधिक्यादियोजनम् । AbhT_1.109b/. तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ 109 AbhT_1.110a/. एकवीरो yàmalo@tha त्रिशक्तिश्चतुरात्मकः । AbhT_1.110b/. पञ्चमूर्तिः षडात्मायं saptako@ùñakabhåùitaþ // 110 AbhT_1.111a/. नवात्मा दशदिक्छक्तिरेकादशकलात्मकः । AbhT_1.111b/. द्वादशारमहाचक्रनायको भैरवस्त्विति ॥ 111 AbhT_1.112a/. एवं यावत्सहस्रारे niþsaükhyàre@pi वा प्रभुः । AbhT_1.112b/. विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥ 112 AbhT_1.113a/. तेषामपि च चक्राणा स्ववर्गानुगमात्मना । AbhT_1.113b/. ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥ 113 AbhT_1.114a/. चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते । AbhT_1.114b/. षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥ 114 AbhT_1.115a/. नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । AbhT_1.115b/. सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥ 115 AbhT_1.116a/. एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः । AbhT_1.116b/. सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥ 116 AbhT_1.117a/. अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् । AbhT_1.117b/. ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥ 117 AbhT_1.118a/. स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा । AbhT_1.118b/. पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥ 118 AbhT_1.119a/. अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते । AbhT_1.119b/. ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥ 119 AbhT_1.120a/. दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । AbhT_1.120b/. तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥ 120 AbhT_1.121a/. पुष्टिं कुरु रसेनैनमाप्यायय तरामिति । AbhT_1.121b/. saüjalpo@pi विकल्पात्मा किं तामेव न पूरयेत् ॥ 121 AbhT_1.122a/. अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् । AbhT_1.122b/. तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥ 122 AbhT_1.123a/. तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते । AbhT_1.123b/. अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥ 123 AbhT_1.124a/. ye@pyanyadevatàbhaktà इत्यतो गुरुरादिशत् । AbhT_1.124b/. ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ 124 AbhT_1.125a/. te@pi वेद्यं विविञ्चाना बोधाभेदेन मन्वते । AbhT_1.125b/. तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥ 125 AbhT_1.126a/. स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । AbhT_1.126b/. वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ 126 AbhT_1.127a/. अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका । AbhT_1.127b/. विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ 127 AbhT_1.128a/. तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः । AbhT_1.128b/. अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ 128 AbhT_1.129a/. उन्मग्नामेव पश्यन्तस्तं vidanto@pi नो विदुः । AbhT_1.129b/. तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ 129 AbhT_1.130a/. चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या । AbhT_1.130b/. देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥ 130 AbhT_1.131a/. निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । AbhT_1.131b/. विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥ 131 AbhT_1.132a/. सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः । AbhT_1.132b/. स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥ 132 AbhT_1.133a/. याजमानी संविदेव याज्या नान्येति चोदितम् । AbhT_1.133b/. न त्वाकृतिः kuto@pyanyà देवता न हि सोचिता ॥ 133 AbhT_1.134a/. विधिश्च नोक्तः ko@pyatra मन्त्रादि वृत्तिधाम वा । AbhT_1.134b/. so@yamàtmànamàvçtya स्थितो जडपदं गतः ॥ 134 AbhT_1.135a/. आवृतानावृतात्मा तु देवादिस्थावरान्तगः । AbhT_1.135b/. जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ 135 AbhT_1.136a/. तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । AbhT_1.136b/. तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ 136 AbhT_1.136c/. ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥ 136c । AbhT_1.137a/. तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । AbhT_1.137b/. अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ 137 AbhT_1.138a/. संविद्रूपे न bhedo@sti वास्तवो यद्यपि ध्रुवे । AbhT_1.138b/. तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥ 138 AbhT_1.139a/. तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये । AbhT_1.139b/. समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥ 139 AbhT_1.140a/. अतः कंचित्प्रमातारं प्रति प्रथयते विभुः । AbhT_1.140b/. पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥ 140 AbhT_1.141a/. विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् । AbhT_1.141b/. अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥ 141 AbhT_1.142a/. तच्च साक्षादुपायेन तदुपायादिनापि च । AbhT_1.142b/. प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥ 142 AbhT_1.143a/. तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः । AbhT_1.143b/. व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥ 143 AbhT_1.144a/. ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते । AbhT_1.144b/. ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥ 144 AbhT_1.145a/. उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः । AbhT_1.145b/. एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥ 145 AbhT_1.146a/. तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । AbhT_1.146b/. यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥ 146 AbhT_1.147a/. यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् । AbhT_1.147b/. भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥ 147 AbhT_1.148a/. भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् । AbhT_1.148b/. यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ 148 AbhT_1.149a/. यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् । AbhT_1.149b/. क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥ 149 AbhT_1.150a/. यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । AbhT_1.150b/. रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥ 150 AbhT_1.151a/. योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । AbhT_1.151b/. स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥ 151 AbhT_1.152a/. स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः । AbhT_1.152b/. तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ 152 AbhT_1.153a/. सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी । AbhT_1.153b/. क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥ 153 AbhT_1.154a/. loke@pi किल गच्छामीत्येवमन्तः स्फुरैव या । AbhT_1.154b/. सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥ 154 AbhT_1.155a/. तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । AbhT_1.155b/. ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥ 155 AbhT_1.156a/. मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । AbhT_1.156b/. स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥ 156 AbhT_1.157a/. क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि । AbhT_1.157b/. असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥ 157 AbhT_1.158a/. परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । AbhT_1.158b/. शक्तीनां धर्मरूपाणामाश्रयः ko@pi कथ्यते ॥ 158 AbhT_1.159a/. ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा । AbhT_1.159b/. एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥ 159 AbhT_1.160a/. तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् । AbhT_1.160b/. विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥ 160 AbhT_1.161a/. यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् । AbhT_1.161b/. नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥ 161 AbhT_1.162a/. यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । AbhT_1.162b/. न सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥ 162 AbhT_1.163a/. एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि । AbhT_1.163b/. यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥ 163 AbhT_1.164a/. kriyopàye@bhyupàyànàü ग्राह्यबाह्यविभेदिनाम् । AbhT_1.164b/. भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥ 164 AbhT_1.165a/. अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे । AbhT_1.165b/. upàyabhedànmokùe@pi भेदः स्यादिति सूरयः ॥ 165 AbhT_1.166a/. मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः । AbhT_1.166b/. hetubhede@pi नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ 166 AbhT_1.167a/. तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । AbhT_1.167b/. आदेशि परमेशित्रा समावेशविनिर्णये ॥ 167 AbhT_1.168a/. अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । AbhT_1.168b/. उत्पद्यते य आवेशः ÷àmbhavo@sàvidãritaþ // 168 AbhT_1.169a/. उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । AbhT_1.169b/. यं समावेशमाप्नोति शाक्तः so@tràbhidhãyate // 169 AbhT_1.170a/. उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः । AbhT_1.170b/. यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ 170 AbhT_1.171a/. अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता । AbhT_1.171b/. तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥ 171 AbhT_1.172a/. सा कथं भवतीत्याह गुरुणातिगरीयसा । AbhT_1.172b/. ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥ 172 AbhT_1.173a/. तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । AbhT_1.173b/. आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ 173 AbhT_1.174a/. परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः । AbhT_1.174b/. तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥ 174 AbhT_1.175a/. विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् । AbhT_1.175b/. मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥ 175 AbhT_1.176a/. आस्ते हृदयनैर्मल्यातिशये तारतम्यतः । AbhT_1.176b/. ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥ 176 AbhT_1.177a/. इतरत्तु तथा सत्यं tadvibhàgo@yamãdç÷aþ / AbhT_1.177b/. जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥ 177 AbhT_1.178a/. चैतन्येन समावेशस्तादात्म्यं नापरं किल । AbhT_1.178b/. तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥ 178 AbhT_1.179a/. शिवतादात्म्यमापन्ना samàve÷o@tra शांभवः । AbhT_1.179b/. तत्प्रसादात्पुनः pa÷càdbhàvino@tra विनिश्चयाः ॥ 179 AbhT_1.180a/. सन्तु तादात्म्यमापन्ना न तु तेषामुपायता । AbhT_1.180b/. विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥ 180 AbhT_1.181a/. प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते । AbhT_1.181b/. गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ 181 AbhT_1.182a/. गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते । AbhT_1.182b/. अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ 182 AbhT_1.183a/. सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् । AbhT_1.183b/. केवलं संविदः so@yaü नैर्मल्येतरविश्रमः ॥ 183 AbhT_1.184a/. यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि । AbhT_1.184b/. ni÷ãthe@pi मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥ 184 AbhT_1.185a/. तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि । AbhT_1.185b/. नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ 185 AbhT_1.186a/. अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते । AbhT_1.186b/. पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ 186 AbhT_1.187a/. तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः । AbhT_1.187b/. एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥ 187 AbhT_1.188a/. अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् । AbhT_1.188b/. पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥ 188 AbhT_1.189a/. अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल । AbhT_1.189b/. अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु mitho@pi तत् ॥ 189 AbhT_1.190a/. भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । AbhT_1.190b/. तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥ 190 AbhT_1.191a/. सर्वप्रतीतिसद्भावगोचरं भूतमेव हि । AbhT_1.191b/. विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥ 191 AbhT_1.192a/. रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । AbhT_1.192b/. ko@vakà÷o भवेत्तत्र भौतावेशादिवर्णने ॥ 192 AbhT_1.193a/. प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् । AbhT_1.193b/. नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥ 193 AbhT_1.194a/. उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । AbhT_1.194b/. भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥ 194 AbhT_1.195a/. यावान्षट्त्रिंशकः so@yaü यदन्यदपि किंचन । AbhT_1.195b/. एतावती महादेवी रुद्रशक्तिरनर्गला ॥ 195 AbhT_1.196a/. तत एव dvitãye@sminnadhikàre न्यरूप्यत । AbhT_1.196b/. धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥ 196 AbhT_1.197a/. तस्माद्यथा purasthe@rthe गुणाद्यंशांशिकामुखात् । AbhT_1.197b/. निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥ 197 AbhT_1.198a/. अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः । AbhT_1.198b/. अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥ 198 AbhT_1.199a/. sarva÷o@pyatha वांशेन तं विभुं परमेश्वरम् । AbhT_1.199b/. उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥ 199 AbhT_1.200a/. ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् । AbhT_1.200b/. धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥ 200 AbhT_1.201a/. ऊचिवानत एव श्रीविद्याधिपतिरादरात् । AbhT_1.201b/. त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् । AbhT_1.201c/. अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥ 201 AbhT_1.202a/. तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् । AbhT_1.202b/. अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥ 202 AbhT_1.203a/. तस्यां दिवि सुदीप्तात्मा niùkampo@calamårtimàn / AbhT_1.203b/. काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥ 203 AbhT_1.204a/. प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । AbhT_1.204b/. आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥ 204 AbhT_1.205a/. तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् । AbhT_1.205b/. तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥ 205 AbhT_1.206a/. त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः । AbhT_1.206b/. आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥ 206 AbhT_1.207a/. तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा । AbhT_1.207b/. आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥ 207 AbhT_1.208a/. तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । AbhT_1.208b/. भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥ 208 AbhT_1.209a/. सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः । AbhT_1.209b/. शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥ 209 AbhT_1.210a/. इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । AbhT_1.210b/. इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥ 210 AbhT_1.211a/. अविकल्पपथारूढो येन येन पथा विशेत् । AbhT_1.211b/. धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥ 211 AbhT_1.212a/. निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि । AbhT_1.212b/. प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥ 212 AbhT_1.213a/. एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः । AbhT_1.213b/. शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ 213 AbhT_1.214a/. ÷àkto@tha भण्यते चेतोधी-मनोहंकृति स्फुटम् । AbhT_1.214b/. सविकल्पतया मायामयमिच्छादि वस्तुतः ॥ 214 AbhT_1.215a/. अभिमानेन संकल्पाध्यवसायक्रमेण यः । AbhT_1.215b/. शाक्तः स màyopàyo@pi तदन्ते निर्विकल्पकः ॥ 215 AbhT_1.216a/. पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् । AbhT_1.216b/. अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥ 216 AbhT_1.217a/. एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । AbhT_1.217b/. यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥ 217 AbhT_1.218a/. तथा संकोचसंभारविलायनपरस्य तु । AbhT_1.218b/. सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥ 218 AbhT_1.219a/. ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा । AbhT_1.219b/. अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥ 219 AbhT_1.220a/. उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः । AbhT_1.220b/. शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥ 220 AbhT_1.221a/. अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः । AbhT_1.221b/. विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥ 221 AbhT_1.222a/. ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् । AbhT_1.222b/. नाधोवर्तितया तेन कथितं कथमीदृशम् ॥ 222 AbhT_1.223a/. उच्यते vastuto@smàkaü शिव एव तथाविधः । AbhT_1.223b/. स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥ 223 AbhT_1.224a/. द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् । AbhT_1.224b/. अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥ 224 AbhT_1.225a/. येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥ 225 AbhT_1.226a/. द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति । AbhT_1.226b/. प्रयात एव तद्रूढिं विना नैव हि किंचन ॥ 226 AbhT_1.227a/. संवित्तिफलभिच्चात्र न prakalpyetyato@bravãt / AbhT_1.227b/. कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥ 227 AbhT_1.228a/. विकल्पापेक्षया yo@pi प्रामाण्यं प्राह तन्मते । AbhT_1.228b/. तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥ 228 AbhT_1.229a/. रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् । AbhT_1.229b/. अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥ 229 AbhT_1.230a/. अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । AbhT_1.230b/. भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥ 230 AbhT_1.231a/. अन्ते j¤àne@tra सोपाये समस्तः कर्मविस्तरः । AbhT_1.231b/. प्रस्फुटेनैव रूपेण भावी so@ntarbhaviùyati // 231 AbhT_1.232a/. क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् । AbhT_1.232b/. उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥ 232 AbhT_1.233a/. सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् । AbhT_1.233b/. यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥ 233 AbhT_1.234a/. तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः । AbhT_1.234b/. गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥ 234 AbhT_1.235a/. यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः । AbhT_1.235b/. सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥ 235 AbhT_1.236a/. तत एव स्वसंतानं ज्ञानी तारयतीत्यदः । AbhT_1.236b/. युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥ 236 AbhT_1.237a/. तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता । AbhT_1.237b/. दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥ 237 AbhT_1.238a/. ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । AbhT_1.238b/. अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । AbhT_1.238c/. इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥ 238 AbhT_1.239a/. मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् । AbhT_1.239b/. तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥ 239 AbhT_1.240a/. तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । AbhT_1.240b/. मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥ 240 AbhT_1.241a/. एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । AbhT_1.241b/. मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ 241 AbhT_1.242a/. tato@pi परमं ज्ञानमुपायादिविवर्जितम् । AbhT_1.242b/. आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥ 242 AbhT_1.243a/. तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । AbhT_1.243b/. अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥ 243 AbhT_1.244a/. मालिन्यां सूचितं caitatpañale@ùñàda÷e स्फुटम् । AbhT_1.244b/. न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ 244 AbhT_1.245a/. इत्यनेनैव पाठेन मालिनीविजयोत्तरे । AbhT_1.245b/. इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् । AbhT_1.245c/. तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥ 245 AbhT_1.246a/. तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । AbhT_1.246b/. अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥ 246 AbhT_1.247a/. तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । AbhT_1.247b/. संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥ 247 AbhT_1.248a/. एतत्किमिति mukhye@sminnetadaü÷aþ सुनिश्चितः । AbhT_1.248b/. saü÷ayo@stitvanàstyàdidharmànudghàñitàtmakaþ // 248 AbhT_1.249a/. किमित्येतस्य शब्दस्य nàdhiko@rthaþ प्रकाशते । AbhT_1.249b/. किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥ 249 AbhT_1.250a/. स्थाणुर्वा पुरुषो वेति न mukhyo@styeùa संशयः । AbhT_1.250b/. भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥ 250 AbhT_1.251a/. आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः । AbhT_1.251b/. संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥ 251 AbhT_1.252a/. तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् । AbhT_1.252b/. प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥ 252 AbhT_1.253a/. तथानुद्घाटिताकारभावप्रसरवर्त्मना । AbhT_1.253b/. प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥ 253 AbhT_1.254a/. तथान्तरपरामर्शनिश्चयात्मतिरोहितेः । AbhT_1.254b/. प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥ 254 AbhT_1.255a/. यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि । AbhT_1.255b/. अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥ 255 AbhT_1.256a/. स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । AbhT_1.256b/. guru÷iùyapade@pyeùa देहभेदो ह्यतात्त्विकः ॥ 256 AbhT_1.257a/. बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः । AbhT_1.257b/. बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥ 257 AbhT_1.258a/. स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् । AbhT_1.258b/. धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥ 258 AbhT_1.259a/. स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । AbhT_1.259b/. निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥ 259 AbhT_1.260a/. तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् । AbhT_1.260b/. उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥ 260 AbhT_1.261a/. निर्णीततावद्धर्मांशपृष्ठपातितया पुनः । AbhT_1.261b/. भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥ 261 AbhT_1.262a/. दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः । AbhT_1.262b/. उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥ 262 AbhT_1.263a/. निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । AbhT_1.263b/. परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥ 263 AbhT_1.264a/. nago@yamiti चोद्देशो धूमित्वादग्निमानिति । AbhT_1.264b/. लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥ 264 AbhT_1.265a/. udde÷o@yamiti प्राच्यो गोतुल्यो गवयाभिधः । AbhT_1.265b/. इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥ 265 AbhT_1.266a/. स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । AbhT_1.266b/. अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥ 266 AbhT_1.267a/. विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः । AbhT_1.267b/. वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ 267 AbhT_1.268a/. तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । AbhT_1.268b/. यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥ 268 AbhT_1.269a/. स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः । AbhT_1.269b/. अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥ 269 AbhT_1.270a/. तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः । AbhT_1.270b/. परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥ 270 AbhT_1.271a/. प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः । AbhT_1.271b/. परा परापरा देवी चरमा त्वपरात्मिका ॥ 271 AbhT_1.272a/. इच्छादि शक्तित्रितयमिदमेव निगद्यते । AbhT_1.272b/. एतत्प्राणित एवायं व्यवहारः प्रतायते ॥ 272 AbhT_1.273a/. एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । AbhT_1.273b/. परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥ 273 AbhT_1.274a/. यथोक्तं रत्नमालायां सर्वः परकलात्मकः । AbhT_1.274b/. महानवान्तरो दिव्यो mi÷ro@nyo@nyastu पञ्चमः ॥ 274 AbhT_1.275a/. भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते । AbhT_1.275b/. संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥ 275 AbhT_1.276a/. अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् । AbhT_1.276b/. शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥ 276 AbhT_1.277a/. इत्थं संविदियं देवी स्वभावादेव सर्वदा । AbhT_1.277b/. उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥ 277 AbhT_1.278a/. तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । AbhT_1.278b/. विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥ 278 AbhT_1.279a/. शाक्तोपायो नरोपायः kàlopàyo@tha सप्तमः । AbhT_1.279b/. cakrodayo@tha देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥ 279 AbhT_1.280a/. कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । AbhT_1.280b/. दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥ 280 AbhT_1.281a/. प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । AbhT_1.281b/. तुलादीक्षाथ पारोक्षी liïgoddhàro@bhiùecanam // 281 AbhT_1.282a/. अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् । AbhT_1.282b/. लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥ 282 AbhT_1.283a/. रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । AbhT_1.283b/. एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥ 283 AbhT_1.284a/. आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् । AbhT_1.284b/. इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥ 284 AbhT_1.285a/. आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । AbhT_1.285b/. सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥ 285 AbhT_1.286a/. किं citramaõavo@pyasya दृशा भैरवतामियुः । AbhT_1.286b/. इत्येष पूर्वजोद्देशः कथ्यते tvanujo@dhunà // 286 AbhT_1.287a/. विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् । AbhT_1.287b/. द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥ 287 AbhT_1.288a/. विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः । AbhT_1.288b/. मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥ 288 AbhT_1.289a/. विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् । AbhT_1.289b/. योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥ 289 AbhT_1.290a/. संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् । AbhT_1.290b/. निषेधविधितुल्यत्वं ÷àktopàye@tra चर्च्यते ॥ 290 AbhT_1.291a/. बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता । AbhT_1.291b/. उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥ 291 AbhT_1.292a/. करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते । AbhT_1.292b/. चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥ 292 AbhT_1.293a/. संहारचित्रता वर्णोदयः कालाध्वकल्पने । AbhT_1.293b/. चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥ 293 AbhT_1.294a/. परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । AbhT_1.294b/. एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥ 294 AbhT_1.295a/. कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । AbhT_1.295b/. वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥ 295 AbhT_1.296a/. प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते । AbhT_1.296b/. कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥ 296 AbhT_1.297a/. वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् । AbhT_1.297b/. कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥ 297 AbhT_1.298a/. अभेदभावनाकम्पहासौ त्वध्वोपयोजने । AbhT_1.298b/. संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥ 298 AbhT_1.299a/. अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता । AbhT_1.299b/. शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥ 299 AbhT_1.300a/. तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । AbhT_1.300b/. उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥ 300 AbhT_1.301a/. शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । AbhT_1.301b/. sàmànyanyàsabhedo@rghapàtraü चैतत्प्रयोजनम् ॥ 301 AbhT_1.302a/. द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । AbhT_1.302b/. प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥ 302 AbhT_1.303a/. विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । AbhT_1.303b/. देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥ 303 AbhT_1.304a/. अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । AbhT_1.304b/. क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥ 304 AbhT_1.305a/. अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् । AbhT_1.305b/. तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥ 305 AbhT_1.306a/. शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् । AbhT_1.306b/. स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥ 306 AbhT_1.307a/. समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके । AbhT_1.307b/. मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥ 307 AbhT_1.308a/. अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः । AbhT_1.308b/. अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥ 308 AbhT_1.309a/. दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । AbhT_1.309b/. भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥ 309 AbhT_1.310a/. सूत्रक्लृप्तिस्तत्त्वशुद्धिः pà÷adàho@tha योजनम् । AbhT_1.310b/. अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥ 310 AbhT_1.311a/. जननादिविहीनत्वं mantrabhedo@tha सुस्फुटः । AbhT_1.311b/. इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥ 311 AbhT_1.312a/. कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः । AbhT_1.312b/. ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥ 312 AbhT_1.313a/. adhikàraparãkùàntaþsaüskàro@tha तुलाविधिः । AbhT_1.313b/. इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥ 313 AbhT_1.314a/. मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः । AbhT_1.314b/. बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥ 314 AbhT_1.315a/. श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । AbhT_1.315b/. शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥ 315 AbhT_1.316a/. परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः । AbhT_1.316b/. तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥ 316 AbhT_1.317a/. अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः । AbhT_1.317b/. caturviü÷e@ntyayàgàkhye वक्तव्यं परिचर्च्यते ॥ 317 AbhT_1.318a/. प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः । AbhT_1.318b/. पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥ 318 AbhT_1.319a/. प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा । AbhT_1.319b/. लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥ 319 AbhT_1.320a/. पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने । AbhT_1.320b/. नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥ 320 AbhT_1.321a/. पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् । AbhT_1.321b/. गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥ 321 AbhT_1.322a/. मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा । AbhT_1.322b/. व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥ 322 AbhT_1.323a/. नैमित्तिकप्रकाशाख्ये @प्यष्टाविंशाह्निके स्थितम् । AbhT_1.323b/. अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥ 323 AbhT_1.324a/. अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः । AbhT_1.324b/. दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥ 324 AbhT_1.325a/. मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् । AbhT_1.325b/. शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥ 325 AbhT_1.326a/. विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके । AbhT_1.326b/. गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ 326 AbhT_1.327a/. कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । AbhT_1.327b/. द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥ 327 AbhT_1.328a/. न bhedo@sti ततो नोक्तमुद्देशान्तरमत्र तत् । AbhT_1.328b/. मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥ 328 AbhT_1.329a/. इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । AbhT_1.329b/. अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥ 329 AbhT_1.330a/. आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः । AbhT_1.330b/. आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥ 330 AbhT_1.331a/. मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम । AbhT_1.331b/. यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ 331 AbhT_1.332a/. भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे । AbhT_1.332b/. यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो manye@muùya जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥ 332 AbhT_1.333a/. इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । AbhT_1.333b/. गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥ 333 :E tantràloke@bhinavaracite@mutra vij¤ànasattàbhedodgàraprakañanapañàvàhnike@sminsamàptiþ / :C2 अथ श्रीतन्त्रालोकस्य द्वितीयमाह्निकम् AbhT_2.1a/. यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं । AbhT_2.1b/. तन्निर्णेतुं prakaraõamidamàrabhe@haü द्वितीयम् ॥ 1 AbhT_2.2a/. अनुपायं हि यद्रूपं ko@rtho देशनयात्र वै । AbhT_2.2b/. सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥ 2 AbhT_2.3a/. अनुपायमिदं तत्त्वमित्युपायं विना कुतः । AbhT_2.3b/. स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥ 3 AbhT_2.4a/. यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । AbhT_2.4b/. स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ 4 AbhT_2.5a/. एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । AbhT_2.5b/. ke@pyaü÷àü÷ikayà तेन विशन्त्यन्ये निरंशतः ॥ 5 AbhT_2.6a/. तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः । AbhT_2.6b/. उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ 6 AbhT_2.7a/. तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । AbhT_2.7b/. निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ 7 AbhT_2.8a/. तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । AbhT_2.8b/. स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ 8 AbhT_2.9a/. ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते । AbhT_2.9b/. प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ 9 AbhT_2.10a/. संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः । AbhT_2.10b/. तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ 10 AbhT_2.11a/. यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन । AbhT_2.11b/. स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥ 11 AbhT_2.12a/. त्यजावधानानि ननु क्व नाम dhatse@vadhànaü विचिनु स्वयं तत् । AbhT_2.12b/. pårõe@vadhànaü न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ 12 AbhT_2.13a/. तेनावधानप्राणस्य भावनादेः परे पथि । AbhT_2.13b/. भैरवीये कथंकारं भवेत्साक्षादुपायता ॥ 13 AbhT_2.14a/. ye@pi साक्षादुपायेन तद्रूपं प्रविविञ्चते । AbhT_2.14b/. नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ 14 AbhT_2.15a/. किं च यावदिदं बाह्यमान्तरोपायसंमतम् । AbhT_2.15b/. तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ 15 AbhT_2.16a/. नीलं पीतं सुखमिति प्रकाशः केवलः शिवः । AbhT_2.16b/. अमुष्मिन्परमाद्वैते प्रकाशात्मनि ko@paraþ // 16 AbhT_2.17a/. उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ 17 AbhT_2.18a/. इदं dvaitama@yaü भेद इदमद्वैतमित्यपि । AbhT_2.18b/. प्रकाशवपुरेवायं भासते परमेश्वरः ॥ 18 AbhT_2.19a/. अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः । AbhT_2.19b/. घटकुम्भवदेकार्थाः ÷abdàste@pyekameva च ॥ 19 AbhT_2.20a/. प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । AbhT_2.20b/. प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ 20 AbhT_2.21a/. aprakà÷e@tha तस्मिन्वा वस्तुता कथमुच्यते । AbhT_2.21b/. न प्रकाशविशेषत्वमत एवोपपद्यते ॥ 21 AbhT_2.22a/. अत ekaprakà÷o@yamiti vàde@tra सुस्थिते । AbhT_2.22b/. दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ 22 AbhT_2.23a/. प्रकाशमात्रमुदितमप्रकाशनिषेधनात् । AbhT_2.23b/. एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥ 23 AbhT_2.24a/. नैष शक्तिर्महादेवी न परत्राश्रितो यतः । AbhT_2.24b/. न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ 24 AbhT_2.25a/. नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् । AbhT_2.25b/. न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ 25 AbhT_2.26a/. न मन्त्रो न च mantryo@sau न च मन्त्रयिता प्रभुः । AbhT_2.26b/. न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ 26 AbhT_2.27a/. स्थानासननिरोधार्घसंघानावाहनादिकम् । AbhT_2.27b/. विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥ 27 AbhT_2.28a/. न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् । AbhT_2.28b/. दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ 28 AbhT_2.29a/. अयमित्यवभासो हि यो bhàvo@vacchidàtmakaþ / AbhT_2.29b/. स एव घटवल्लोके संस्तथा नैष भैरवः ॥ 29 AbhT_2.30a/. असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता । AbhT_2.30b/. विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ 30 AbhT_2.31a/. आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः । AbhT_2.31b/. सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ 31 AbhT_2.32a/. श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । AbhT_2.32b/. शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥ 32 AbhT_2.33a/. न भावो नाप्यभावो न द्वयं वाचामगोचरात् । AbhT_2.33b/. अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ 33 AbhT_2.34a/. इति ये रूढसंवित्तिपरमार्थपवित्रिताः । AbhT_2.34b/. अनुत्तरपथे råóhàste@bhyupàyàniyantritàþ // 34 AbhT_2.35a/. तेषामिदं समाभाति सर्वतो भावमण्डलम् । AbhT_2.35b/. पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ 35 AbhT_2.36a/. एतेषां सुखदुःखांशशंकातंकविकल्पनाः । AbhT_2.36b/. निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ 36 AbhT_2.37a/. एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । AbhT_2.37b/. न समय्यादिकाचार्यपर्यन्तः ko@pi विश्रमः ॥ 37 AbhT_2.38a/. समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः । AbhT_2.38b/. नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥ 38 AbhT_2.39a/. स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । AbhT_2.39b/. यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ 39 AbhT_2.40a/. तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः । AbhT_2.40b/. te@pi तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ 40 AbhT_2.41a/. एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते । AbhT_2.41b/. दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ 41 AbhT_2.42a/. स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । AbhT_2.42b/. पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ 42 AbhT_2.43a/. tato@pi योगजं रूपं tato@pi ज्ञानमुत्तरम् । AbhT_2.43b/. ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ 43 AbhT_2.44a/. so@pi स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् । AbhT_2.44b/. अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ 44 AbhT_2.45a/. अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । AbhT_2.45b/. परापराद्युपायौघसंकीर्णत्वविभेदतः ॥ 45 AbhT_2.46a/. तदर्थमेव चास्यापि परमेश्वररूपिणः । AbhT_2.46b/. तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ 46 AbhT_2.47a/. नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । AbhT_2.47b/. नानिर्मलचितः puüso@nugrahastvanupàyakaþ // 47 AbhT_2.48a/. श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके । AbhT_2.48b/. इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ 48 AbhT_2.49a/. गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । AbhT_2.49b/. विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥ 49 AbhT_2.50a/. इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ 50 :C3 श्रीतन्त्रालोकस्य तृतीयमाह्निकम् AbhT_3.0b/. अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥ 0b AbhT_3.1a/. प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । AbhT_3.1b/. तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ 1 AbhT_3.2a/. यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति । AbhT_3.2b/. न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥ 2 AbhT_3.3a/. ato@sau परमेशानः स्वात्मव्योमन्यनर्गलः । AbhT_3.3b/. इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥ 3 AbhT_3.4a/. निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । AbhT_3.4b/. अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ 4 AbhT_3.5a/. सदृशं भाति नयनदर्पणाम्बरवारिषु । AbhT_3.5b/. तथा हि निर्मले रूपे रूपमेवावभासते ॥ 5 AbhT_3.6a/. प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् । AbhT_3.6b/. दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ 6 AbhT_3.7a/. न हि spar÷o@sya विमलो रूपमेव तथा यतः । AbhT_3.7b/. नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥ 7 AbhT_3.8a/. स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । AbhT_3.8b/. अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ 8 AbhT_3.9a/. नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः । AbhT_3.9b/. अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ 9 AbhT_3.10a/. भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् । AbhT_3.10b/. तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ 10 AbhT_3.11a/. तदेवमुभयाकारमवभासं प्रकाशयन् । AbhT_3.11b/. विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥ 11 AbhT_3.12a/. यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । AbhT_3.12b/. विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ 12 AbhT_3.13a/. देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । AbhT_3.13b/. तेनैव तेजसा ज्ञत्वे ko@rthaþ स्याद्दर्पणेन तु ॥ 13 AbhT_3.14a/. विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । AbhT_3.14b/. रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ 14 AbhT_3.15a/. स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । AbhT_3.15b/. न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ 15 AbhT_3.16a/. रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । AbhT_3.16b/. न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ 16 AbhT_3.17a/. न्यग्भावो gràhyatàbhàvàttadabhàvo@pramàõataþ / AbhT_3.17b/. स càrthasaügamàbhàvàtso@pyàdar÷e@navasthiteþ // 17 AbhT_3.18a/. अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते । AbhT_3.18b/. नह्यादर्शे saüsthito@sau तद्दृष्टौ स उपायकः ॥ 18 AbhT_3.19a/. तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । AbhT_3.19b/. आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥ 19 AbhT_3.20a/. दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । AbhT_3.20b/. सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ 20 AbhT_3.21a/. एतच्च देवदेवेन दर्शितं बोधवृद्धये । AbhT_3.21b/. मूढानां वस्तु भवति tato@pyanyatra नाप्यलम् ॥ 21 AbhT_3.22a/. प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । AbhT_3.22b/. स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥ 22 AbhT_3.23a/. न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता । AbhT_3.23b/. न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ 23 AbhT_3.24a/. इत्थं pradar÷ite@mutra प्रतिबिम्बनवर्त्मनि । AbhT_3.24b/. शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥ 24 AbhT_3.25a/. न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् । AbhT_3.25b/. तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥ 25 AbhT_3.26a/. पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ । AbhT_3.26b/. चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥ 26 AbhT_3.27a/. इदमन्यस्य वेद्यस्य रूपमित्यवभासते । AbhT_3.27b/. यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥ 27 AbhT_3.28a/. नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः । AbhT_3.28b/. तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥ 28 AbhT_3.29a/. मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् । AbhT_3.29b/. स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥ 29 AbhT_3.30a/. सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥ 30 AbhT_3.31a/. अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् । AbhT_3.31b/. वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥ 31 AbhT_3.32a/. यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् । AbhT_3.32b/. तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥ 32 AbhT_3.33a/. शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् । AbhT_3.33b/. अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥ 33 AbhT_3.34a/. क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका । AbhT_3.34b/. तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥ 34 AbhT_3.35a/. इत्थं pradar÷ite@mutra प्रतिबिम्बसतत्त्वके । AbhT_3.35b/. प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥ 35 AbhT_3.36a/. शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः । AbhT_3.36b/. spar÷o@nyo@pi दृढाघातशूलशीतादिकोद्भवः । AbhT_3.36c/. परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥ 36 AbhT_3.37a/. न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥ 37 AbhT_3.38a/. एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥ 38 AbhT_3.39a/. यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते । AbhT_3.39b/. तथा रसस्पर्शनसौरभादिकं न lakùyate@kùeõa विना स्थितं त्वपि ॥ 39 AbhT_3.40a/. न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥ 40 AbhT_3.41a/. ato@ntikasthasvakatàdçgindriyaprayojanàntaþkaraõairyadà कृता । AbhT_3.41b/. तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥ 41 AbhT_3.42a/. न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः । AbhT_3.42b/. अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥ 42 AbhT_3.43a/. असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा । AbhT_3.43b/. करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ ॥ 43 AbhT_3.44a/. तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् । AbhT_3.44b/. नाथस्य vadate@muùya विमलां विश्वरूपताम् ॥ 44 AbhT_3.45a/. यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः । AbhT_3.45b/. तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥ 45 AbhT_3.46a/. तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् । AbhT_3.46b/. प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥ 46 AbhT_3.47a/. यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् । AbhT_3.47b/. प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥ 47 AbhT_3.48a/. अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् । AbhT_3.48b/. अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥ 48 AbhT_3.49a/. प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते । AbhT_3.49b/. तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ 49 AbhT_3.50a/. यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते । AbhT_3.50b/. तदपि प्रतिबिम्बत्वमेति bodhe@nyathà त्वसत् ॥ 50 AbhT_3.51a/. इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् । AbhT_3.51b/. साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥ 51 AbhT_3.52a/. ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् । AbhT_3.52b/. किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥ 52 AbhT_3.53a/. नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते । AbhT_3.53b/. अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥ 53 AbhT_3.54a/. स्वरूपानपहानेन पररूपसदृक्षताम् । AbhT_3.54b/. प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥ 54 AbhT_3.55a/. उक्तं च सति bàhye@pi धीरेकानेकवेदनात् । AbhT_3.55b/. अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥ 55 AbhT_3.56a/. नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते । AbhT_3.56b/. अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् । AbhT_3.56c/. प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ 56 AbhT_3.57a/. बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् । AbhT_3.57b/. परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥ 57 AbhT_3.58a/. लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् । AbhT_3.58b/. प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥ 58 AbhT_3.59a/. ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः । AbhT_3.59b/. किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥ 59 AbhT_3.60a/. अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे । AbhT_3.60b/. न हानिर्हेतुमात्रे तु pra÷no@yaü पर्यवस्यति ॥ 60 AbhT_3.61a/. तत्रापि च निमित्ताख्ये नोपादाने कथंचन । AbhT_3.61b/. निमित्तकारणानां च कदाचित्क्वापि संभवः ॥ 61 AbhT_3.62a/. अत एव पुरोवर्तिन्यालोके स्मरणादिना । AbhT_3.62b/. निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥ 62 AbhT_3.63a/. अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी । AbhT_3.63b/. कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता ॥ 63 AbhT_3.64a/. अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् । AbhT_3.64b/. यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥ 64 AbhT_3.65a/. अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे । AbhT_3.65b/. इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे । AbhT_3.65c/. प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥ 65 AbhT_3.66a/. अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः । AbhT_3.66b/. तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥ 66 AbhT_3.67a/. अकुलस्यास्य देवस्य कुलप्रथनशालिनी । AbhT_3.67b/. कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥ 67 AbhT_3.68a/. तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः । AbhT_3.68b/. आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥ 68 AbhT_3.69a/. परापरात्परं तत्त्वं सैषा देवी निगद्यते । AbhT_3.69b/. तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥ 69 AbhT_3.70a/. देवीयामलशास्त्रे सा कथिता कालकर्षिणी । AbhT_3.70b/. महाडामरके यागे श्रीपरा मस्तके तथा ॥ 70 AbhT_3.71a/. श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता । AbhT_3.71b/. saüghaññe@smiü÷cidàtmatvàdyattatpratyavamar÷anam // 71 AbhT_3.72a/. इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः । AbhT_3.72b/. सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥ 72 AbhT_3.73a/. तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः । AbhT_3.73b/. स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥ 73 AbhT_3.74a/. ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः । AbhT_3.74b/. इयं परापरा देवी घोरां या मातृमण्डलीम् ॥ 74 AbhT_3.75a/. सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् । AbhT_3.75b/. ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥ 75 AbhT_3.76a/. ऊनताभासनं संविन्मात्रत्वे जायते तदा । AbhT_3.76b/. रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥ 76 AbhT_3.77a/. रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः । AbhT_3.77b/. इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥ 77 AbhT_3.78a/. इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या । AbhT_3.78b/. इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥ 78 AbhT_3.79a/. अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया । AbhT_3.79b/. इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥ 79 AbhT_3.80a/. उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा । AbhT_3.80b/. तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥ 80 AbhT_3.81a/. इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् । AbhT_3.81b/. क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥ 81 AbhT_3.82a/. प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता । AbhT_3.82b/. क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥ 82 AbhT_3.83a/. क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः । AbhT_3.83b/. अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥ 83 AbhT_3.84a/. kùobho@tadicche तत्त्वेच्छाभासनं क्षोभणां विदुः । AbhT_3.84b/. यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥ 84 AbhT_3.85a/. क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः । AbhT_3.85b/. संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥ 85 AbhT_3.86a/. यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे । AbhT_3.86b/. तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः । AbhT_3.86c/. यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥ 86 AbhT_3.87a/. एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् । AbhT_3.87b/. हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥ 87 AbhT_3.88a/. जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः । AbhT_3.88b/. कृतार्था जायते kùobhàdhàro@traitatprakãrtitam // 88 AbhT_3.89a/. ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति । AbhT_3.89b/. विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥ 89 AbhT_3.90a/. क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया । AbhT_3.90b/. श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥ 90 AbhT_3.91a/. प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् । AbhT_3.91b/. नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥ 91 AbhT_3.92a/. आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् । AbhT_3.92b/. इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥ 92 AbhT_3.93a/. उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् । AbhT_3.93b/. yo@nuttaraþ परः स्पन्दो यश्चानन्दः समुच्छलन् ॥ 93 AbhT_3.94a/. tàvicchonmeùasaüghaññàdgacchato@tivicitratàm / AbhT_3.94b/. अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥ 94 AbhT_3.95a/. त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् । AbhT_3.95b/. अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥ 95 AbhT_3.96a/. त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् । AbhT_3.96b/. त evonmeùayoge@pi पुनस्तन्मयतां गते ॥ 96 AbhT_3.97a/. क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् । AbhT_3.97b/. इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥ 97 AbhT_3.98a/. ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते । AbhT_3.98b/. नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥ 98 AbhT_3.99a/. कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ । AbhT_3.99b/. शृणु तावदयं saüvinnàtho@parimitàtmakaþ // 99 AbhT_3.100a/. अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः । AbhT_3.100b/. अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ 100 AbhT_3.101a/. महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् । AbhT_3.101b/. परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ 101 AbhT_3.102a/. जडाद्विलक्षणो बोधो यतो न परिमीयते । AbhT_3.102b/. तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥ 102 AbhT_3.103a/. आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् । AbhT_3.103b/. स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥ 103 AbhT_3.104a/. एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः । AbhT_3.104b/. अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥ 104 AbhT_3.105a/. त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने । AbhT_3.105b/. निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥ 105 AbhT_3.106a/. शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् । AbhT_3.106b/. इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥ 106 AbhT_3.107a/. तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् । AbhT_3.107b/. एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥ 107 AbhT_3.108a/. न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः । AbhT_3.108b/. लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् । AbhT_3.108c/. यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥ 108 AbhT_3.109a/. इत्थं परामृतपदादारभ्याष्टकमीदृशम् । AbhT_3.109b/. ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥ 109 AbhT_3.110a/. अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् । AbhT_3.110b/. कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥ 110 AbhT_3.111a/. उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि । AbhT_3.111b/. अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ 111 AbhT_3.112a/. तत्त्वरक्षाविधाने च तदुक्तं परमेशिना । AbhT_3.112b/. हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥ 112 AbhT_3.113a/. बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः । AbhT_3.113b/. yo@sau नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥ 113 AbhT_3.114a/. अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते । AbhT_3.114b/. ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥ 114 AbhT_3.115a/. स्वयं tannirapekùo@sau प्रकाशो गुरुराह च । AbhT_3.115b/. यन्न सूर्यो न वा सोमो nàgnirbhàsayate@pi च ॥ 115 AbhT_3.116a/. न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः । AbhT_3.116b/. किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥ 116 AbhT_3.117a/. स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः । AbhT_3.117b/. प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥ 117 AbhT_3.118a/. durdar÷ano@pi घर्मांशुः पतितः पाथसां पथि । AbhT_3.118b/. नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥ 118 AbhT_3.119a/. सूर्यादिषु prakà÷o@sàvupàdhikaluùãkçtaþ / AbhT_3.119b/. संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥ 119 AbhT_3.120a/. प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् । AbhT_3.120b/. प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥ 120 AbhT_3.121a/. सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते । AbhT_3.121b/. अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥ 121 AbhT_3.122a/. भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् । AbhT_3.122b/. ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥ 122 AbhT_3.123a/. yo@yaü वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् । AbhT_3.123b/. संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥ 123 AbhT_3.124a/. स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः । AbhT_3.124b/. सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥ 124 AbhT_3.125a/. तत एवाग्निरुदितश्चित्रभानुर्महेशिना । AbhT_3.125b/. ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ॥ 125 AbhT_3.126a/. स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः । AbhT_3.126b/. अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥ 126 AbhT_3.127a/. न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते । AbhT_3.127b/. तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥ 127 AbhT_3.128a/. मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता । AbhT_3.128b/. उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥ 128 AbhT_3.129a/. उदितैव सती पूर्णा मातृमेयादिरूपिणी । AbhT_3.129b/. पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥ 129 AbhT_3.130a/. मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते । AbhT_3.130b/. इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥ 130 AbhT_3.131a/. अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते । AbhT_3.131b/. एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥ 131 AbhT_3.132a/. क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते । AbhT_3.132b/. यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥ 132 AbhT_3.133a/. प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः । AbhT_3.133b/. अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥ 133 AbhT_3.134a/. उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः । AbhT_3.134b/. मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥ 134 AbhT_3.135a/. रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः । AbhT_3.135b/. इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥ 135 AbhT_3.136a/. तथैव महलेशादः so@nyo dvedhàsvaro@pi सन् । AbhT_3.136b/. अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥ 136 AbhT_3.137a/. सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् । AbhT_3.137b/. उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥ 137 AbhT_3.138a/. कला सप्तदशी तस्मादमृताकाररूपिणी । AbhT_3.138b/. परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥ 138 AbhT_3.139a/. प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा । AbhT_3.139b/. शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥ 139 AbhT_3.140a/. विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च । AbhT_3.140b/. शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥ 140 AbhT_3.141a/. विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः । AbhT_3.141b/. स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥ 141 AbhT_3.142a/. विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः । AbhT_3.142b/. हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥ 142 AbhT_3.143a/. अनुत्तरं परं धाम तदेवाकुलमुच्यते । AbhT_3.143b/. विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥ 143 AbhT_3.144a/. विसर्गता च सैवास्या यदानन्दोदयक्रमात् । AbhT_3.144b/. स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥ 144 AbhT_3.145a/. विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः । AbhT_3.145b/. इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥ 145 AbhT_3.146a/. अत एव visargo@yamavyaktahakalàtmakaþ / AbhT_3.146b/. कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥ 146 AbhT_3.147a/. यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् । AbhT_3.147b/. ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥ 147 AbhT_3.148a/. तत्र चित्तं समाधाय वशयेद्युगपज्जगत् । AbhT_3.148b/. अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥ 148 AbhT_3.149a/. तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः । AbhT_3.149b/. अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥ 149 AbhT_3.150a/. पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः । AbhT_3.150b/. इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥ 150 AbhT_3.151a/. चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः । AbhT_3.151b/. या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥ 151 AbhT_3.152a/. द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् । AbhT_3.152b/. उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥ 152 AbhT_3.153a/. ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् । AbhT_3.153b/. ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥ 153 AbhT_3.154a/. इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः । AbhT_3.154b/. सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥ 154 AbhT_3.155a/. सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता । AbhT_3.155b/. विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥ 155 AbhT_3.156a/. तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा । AbhT_3.156b/. वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥ 156 AbhT_3.157a/. इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः । AbhT_3.157b/. वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥ 157 AbhT_3.158a/. इदं चतुष्कमन्तःस्थमत एव निगद्यते । AbhT_3.158b/. इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥ 158 AbhT_3.159a/. सजातीयकशक्तीनामिच्छाद्यानां च योजनम् । AbhT_3.159b/. क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥ 159 AbhT_3.160a/. अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः । AbhT_3.160b/. अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥ 160 AbhT_3.161a/. प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः । AbhT_3.161b/. अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥ 161 AbhT_3.162a/. न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता । AbhT_3.162b/. इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥ 162 AbhT_3.163a/. शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता । AbhT_3.163b/. अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥ 163 AbhT_3.164a/. इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः । AbhT_3.164b/. तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥ 164 AbhT_3.165a/. बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् । AbhT_3.165b/. तत एव sakàre@sminsphuñaü विश्वं प्रकाशते ॥ 165 AbhT_3.166a/. अमृतं च परं धाम योगिनस्तत्प्रचक्षते । AbhT_3.166b/. क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥ 166 AbhT_3.167a/. सीत्कारसुखसद्भावसमावेशसमाधिषु । AbhT_3.167b/. तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥ 167 AbhT_3.168a/. उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे । AbhT_3.168b/. शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥ 168 AbhT_3.169a/. काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् । AbhT_3.169b/. विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥ 169 AbhT_3.170a/. कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते । AbhT_3.170b/. विषस्य चामृतं तत्त्वं chàdyatve@õo÷cyute सति ॥ 170 AbhT_3.171a/. व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः । AbhT_3.171b/. निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥ 171 AbhT_3.172a/. क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः । AbhT_3.172b/. इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥ 172 AbhT_3.173a/. एतत्त्रयसमावेशः शिवो भैरव उच्यते । AbhT_3.173b/. अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥ 173 AbhT_3.174a/. विषतत्त्वे संप्रविश्य न भूतं न विषं न च । AbhT_3.174b/. ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥ 174 AbhT_3.175a/. नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता । AbhT_3.175b/. कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥ 175 AbhT_3.176a/. तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता । AbhT_3.176b/. सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥ 176 AbhT_3.177a/. यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः । AbhT_3.177b/. भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥ 177 AbhT_3.178a/. ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः । AbhT_3.178b/. षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥ 178 AbhT_3.179a/. एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् । AbhT_3.179b/. ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥ 179 AbhT_3.180a/. कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः । AbhT_3.180b/. योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥ 180 AbhT_3.181a/. तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता । AbhT_3.181b/. पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥ 181 AbhT_3.182a/. चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् । AbhT_3.182b/. आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥ 182 AbhT_3.183a/. भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् । AbhT_3.183b/. इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥ 183 AbhT_3.184a/. व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल । AbhT_3.184b/. स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥ 184 AbhT_3.185a/. षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः । AbhT_3.185b/. सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥ 185 AbhT_3.186a/. ato@tra दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः । AbhT_3.186b/. चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥ 186 AbhT_3.187a/. भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः । AbhT_3.187b/. घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥ 187 AbhT_3.188a/. अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते । AbhT_3.188b/. अनुत्तरं परामृश्यपरामर्शकभावतः ॥ 188 AbhT_3.189a/. संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा । AbhT_3.189b/. अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥ 189 AbhT_3.190a/. संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते । AbhT_3.190b/. अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥ 190 AbhT_3.191a/. इच्छादिकं भोग्यमेव तत एवास्य शक्तिता । AbhT_3.191b/. भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥ 191 AbhT_3.192a/. अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् । AbhT_3.192b/. तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥ 192 AbhT_3.193a/. तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते । AbhT_3.193b/. तेनाक्षिप्तं यतो vi÷vamato@sminsamupàsite // 193 AbhT_3.194a/. विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् । AbhT_3.194b/. इत्येष महिमैतावानिति तावन्न शक्यते ॥ 194 AbhT_3.195a/. अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् । AbhT_3.195b/. तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥ 195 AbhT_3.196a/. विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः । AbhT_3.196b/. एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥ 196 AbhT_3.197a/. विमर्शात्मैक एवान्याः ÷aktayo@traiva निष्ठिताः । AbhT_3.197b/. एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥ 197 AbhT_3.198a/. एकामर्शस्वभावत्वे शब्दराशिः स भैरवः । AbhT_3.198b/. आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥ 198 AbhT_3.199a/. सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी । AbhT_3.199b/. प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥ 199 AbhT_3.200a/. एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका । AbhT_3.200b/. इत्थं नादानुवेधेन परामर्शस्वभावकः ॥ 200 AbhT_3.201a/. शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः । AbhT_3.201b/. विसर्ग एव ÷àkto@yaü शिवबिन्दुतया पुनः ॥ 201 AbhT_3.202a/. गर्भीकृतानन्तविश्वः ÷rayate@nuttaràtmatàm / AbhT_3.202b/. अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥ 202 AbhT_3.203a/. परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः । AbhT_3.203b/. अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥ 203 AbhT_3.204a/. परामर्शो निर्भरत्वादहमित्युच्यते विभोः । AbhT_3.204b/. अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥ 204 AbhT_3.205a/. प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते । AbhT_3.205b/. तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥ 205 AbhT_3.206a/. तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः । AbhT_3.206b/. तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥ 206 AbhT_3.207a/. संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा । AbhT_3.207b/. तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥ 207 AbhT_3.208a/. एकमेव परं रूपं भैरवस्याहमात्मकम् । AbhT_3.208b/. विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥ 208 AbhT_3.209a/. तत evasamasto@yamànandarasavibhramaþ / AbhT_3.209b/. तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥ 209 AbhT_3.210a/. माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता । AbhT_3.210b/. आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥ 210 AbhT_3.211a/. पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले । AbhT_3.211b/. cittavi÷ràntisaüj¤o@yamàõavastadanantaram // 211 AbhT_3.212a/. दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि । AbhT_3.212b/. चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥ 212 AbhT_3.213a/. तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि । AbhT_3.213b/. रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥ 213 AbhT_3.214a/. प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् । AbhT_3.214b/. चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥ 214 AbhT_3.215a/. tattvarakùàvidhàne@to विसर्गत्रैधमुच्यते । AbhT_3.215b/. हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥ 215 AbhT_3.216a/. visargo@ntaþ स च प्रोक्तश्चित्तविश्रान्तिलक्षणः । AbhT_3.216b/. द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥ 216 AbhT_3.217a/. एकीभूतं विभात्यत्र जगदेतच्चराचरम् । AbhT_3.217b/. ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥ 217 AbhT_3.218a/. तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः । AbhT_3.218b/. ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥ 218 AbhT_3.219a/. तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः । AbhT_3.219b/. एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥ 219 AbhT_3.220a/. niråpito@yamarthaþ श्रीसिद्धयोगीश्वरीमते । AbhT_3.220b/. सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥ 220 AbhT_3.221a/. तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः । AbhT_3.221b/. आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥ 221 AbhT_3.222a/. ककारादिसकारान्ता विसर्गात्पञ्चधा स च । AbhT_3.222b/. बहिश्चान्तश्च हृदये nàde@tha परमे पदे ॥ 222 AbhT_3.223a/. बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः । AbhT_3.223b/. आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ 223 AbhT_3.224a/. गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् । AbhT_3.224b/. पूज्यः so@hamiva ज्ञानी भैरवो देवतात्मकः ॥ 224 AbhT_3.225a/. श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः । AbhT_3.225b/. तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥ 225 AbhT_3.226a/. विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता । AbhT_3.226b/. ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥ 226 AbhT_3.227a/. यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् । AbhT_3.227b/. अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ 227 AbhT_3.228a/. तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् । AbhT_3.228b/. भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥ 228 AbhT_3.229a/. ÷abdo@pi मधुरो यस्माद्वीर्योपचयकारकः । AbhT_3.229b/. तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥ 229 AbhT_3.230a/. तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता । AbhT_3.230b/. तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥ 230 AbhT_3.231a/. यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः । AbhT_3.231b/. वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥ 231 AbhT_3.232a/. शब्दराशिः स एवोक्तो मातृका साच कीर्तिता । AbhT_3.232b/. क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥ 232 AbhT_3.233a/. बीजयोनिसमापत्तिविसर्गोदयसुन्दरा । AbhT_3.233b/. मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥ 233 AbhT_3.234a/. एषा वस्तुत एकैव परा कालस्य कर्षिणी । AbhT_3.234b/. शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥ 234 AbhT_3.235a/. तस्य प्रत्यवमर्शो यः paripårõo@hamàtmakaþ / AbhT_3.235b/. स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥ 235 AbhT_3.236a/. विभागाभासने चास्य त्रिधा वपुरुदाहृतम् । AbhT_3.236b/. पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥ 236 AbhT_3.237a/. तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः । AbhT_3.237b/. तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥ 237 AbhT_3.238a/. सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः । AbhT_3.238b/. अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥ 238 AbhT_3.239a/. स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी । AbhT_3.239b/. तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥ 239 AbhT_3.240a/. साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते । AbhT_3.240b/. येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥ 240 AbhT_3.241a/. अविदन्तो मग्नसंविन्मानास्त्वहृदया इति । AbhT_3.241b/. यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥ 241 AbhT_3.242a/. स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी । AbhT_3.242b/. मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥ 242 AbhT_3.243a/. अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् । AbhT_3.243b/. अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥ 243 AbhT_3.244a/. किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति । AbhT_3.244b/. या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥ 244 AbhT_3.245a/. सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा । AbhT_3.245b/. अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥ 245 AbhT_3.246a/. पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते । AbhT_3.246b/. षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥ 246 AbhT_3.247a/. पृथगेवानुसन्धानत्रयं संवेद्यते किल । AbhT_3.247b/. एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥ 247 AbhT_3.248a/. तत्परं त्रितयं तत्र शिवः परचिदात्मकः । AbhT_3.248b/. विभागाभासनायां च mukhyàstisro@tra शक्तयः ॥ 248 AbhT_3.249a/. अनुत्तरा परेच्छा च परापरतया स्थिता । AbhT_3.249b/. उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ 249 AbhT_3.250a/. क्षोभरूपात्पुनस्तासामुक्ताः षट् saüvido@malàþ / AbhT_3.250b/. आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥ 250 AbhT_3.251a/. संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते । AbhT_3.251b/. एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥ 251 AbhT_3.252a/. एतावता देवदेवः पूर्णशक्तिः स भैरवः । AbhT_3.252b/. परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥ 252 AbhT_3.253a/. इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् । AbhT_3.253b/. श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥ 253 AbhT_3.254a/. पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् । AbhT_3.254b/. ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥ 254 AbhT_3.255a/. एकारतः समारभ्य सहस्रारं प्रवर्तते । AbhT_3.255b/. तासां च कृत्यभेदेन नामानि बहुधागमे ॥ 255 AbhT_3.256a/. उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः । AbhT_3.256b/. श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥ 256 AbhT_3.257a/. इह नो लिखितं व्यासभयाच्चानुपयोगतः । AbhT_3.257b/. ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥ 257 AbhT_3.258a/. घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः । AbhT_3.258b/. सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥ 258 AbhT_3.259a/. तासामेव स्थितं रूपं बहुधा प्रविभज्यते । AbhT_3.259b/. उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥ 259 AbhT_3.260a/. अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः । AbhT_3.260b/. प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥ 260 AbhT_3.261a/. अलं ग्रासरसाख्येन सततं ज्वलनात्मना । AbhT_3.261b/. हठपाकप्रशमनं यत्तृतीयं तदेव च । AbhT_3.261c/. उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥ 261 AbhT_3.262a/. निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः । AbhT_3.262b/. विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥ 262 AbhT_3.263a/. हठपाकेन भावानां रूपे भिन्ने विलापिते । AbhT_3.263b/. अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥ 263 AbhT_3.264a/. तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् । AbhT_3.264b/. चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥ 264 AbhT_3.265a/. एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः । AbhT_3.265b/. आसां बहुविधं råpamabhede@pyavabhàsate // 265 AbhT_3.266a/. आसामेव च देवीनामावापोद्वापयोगतः । AbhT_3.266b/. एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥ 266 AbhT_3.267a/. रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः । AbhT_3.267b/. अलमन्येन बहुना prakçte@tha नियुज्यते ॥ 267 AbhT_3.268a/. संविदात्मनि vi÷vo@yaü भाववर्गः प्रपञ्चवान् । AbhT_3.268b/. प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥ 268 AbhT_3.269a/. एवमात्मनि यस्येदृगविकल्पः सदोदयः । AbhT_3.269b/. परामर्शः स एवासौ शांभवोपायमुद्रितः ॥ 269 AbhT_3.270a/. पूर्णाहन्तापरामर्शो yo@syàyaü प्रविवेचितः । AbhT_3.270b/. मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥ 270 AbhT_3.271a/. भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः । AbhT_3.271b/. अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥ 271 AbhT_3.272a/. इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते । AbhT_3.272b/. यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥ 272 AbhT_3.273a/. प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो । AbhT_3.273b/. तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥ 273 AbhT_3.274a/. निर्विकल्पे परामर्शे शाम्भवोपायनामनि । AbhT_3.274b/. पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥ 274 AbhT_3.275a/. धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् । AbhT_3.275b/. पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥ 275 AbhT_3.276a/. यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् । AbhT_3.276b/. व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥ 276 AbhT_3.277a/. तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् । AbhT_3.277b/. पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥ 277 AbhT_3.278a/. यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा । AbhT_3.278b/. तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥ 278 AbhT_3.279a/. तद्वद्धरादिकैकैकसंघातसमुदायतः । AbhT_3.279b/. परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥ 279 AbhT_3.280a/. मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । AbhT_3.280b/. मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥ 280 AbhT_3.281a/. सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् । AbhT_3.281b/. यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥ 281 AbhT_3.282a/. एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् । AbhT_3.282b/. विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥ 282 AbhT_3.283a/. स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् । AbhT_3.283b/. स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥ 283 AbhT_3.284a/. षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् । AbhT_3.284b/. स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥ 284 AbhT_3.285a/. सदोदितमहाबोधज्वालाजटिलतात्मनि । AbhT_3.285b/. विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥ 285 AbhT_3.286a/. अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः । AbhT_3.286b/. प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ 286 AbhT_3.287a/. जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः । AbhT_3.287b/. तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः ॥ 287 AbhT_3.288a/. तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि । AbhT_3.288b/. ke@pyeva यान्ति विश्वासं पस्मेशेन भाविताः ॥ 288 AbhT_3.289a/. स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना । AbhT_3.289b/. अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥ 289 AbhT_3.290a/. इत्यादिकल्पना कापि नात्र भेदेन युज्यते । AbhT_3.290b/. परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥ 290 AbhT_3.291a/. यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति । AbhT_3.291b/. अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥ 291 AbhT_3.292a/. तं चाराधयते भावितादृशानुग्रहेरितः । AbhT_3.292b/. तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥ 292 AbhT_3.293a/. bhàvinyo@pi ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् । AbhT_3.293b/. एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥ 293 AbhT_3.294a/. इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥ 294a :C4 अथ श्रीतन्त्रालोके चतुर्थमाह्निकम् AbhT_4.1b/. अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ 1b AbhT_4.2a/. anantaràhnikokte@sminsvabhàve पारमेश्वरे । AbhT_4.2b/. प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ 2 AbhT_4.3a/. विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् । AbhT_4.3b/. स्वतुल्यं so@pi so@pyanyaü so@pyanyaü सदृशात्मकम् ॥ 3 AbhT_4.4a/. चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ । AbhT_4.4b/. अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ 4 AbhT_4.5a/. ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् । AbhT_4.5b/. अस्फुटादौ विकल्पे च bhedo@pyastyàntaràlikaþ // 5 AbhT_4.6a/. ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । AbhT_4.6b/. संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ 6 AbhT_4.7a/. अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् । AbhT_4.7b/. भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ 7 AbhT_4.8a/. ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः । AbhT_4.8b/. परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ 8 AbhT_4.9a/. उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा । AbhT_4.9b/. नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥ 9 AbhT_4.10a/. किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ । AbhT_4.10b/. स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ 10 AbhT_4.11a/. अनावृत्ते svaråpe@pi यदात्माच्छादनं विभोः । AbhT_4.11b/. सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ 11 AbhT_4.12a/. तथाभासनमेवास्य द्वैतमुक्तं महेशितुः । AbhT_4.12b/. तद्द्वयापासनेनायं paràmar÷o@bhidhãyate // 12 AbhT_4.13a/. दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः । AbhT_4.13b/. धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥ 13 AbhT_4.14a/. तामेनां भावनामाहुः सर्वकामदुघां बुधाः । AbhT_4.14b/. स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥ 14 AbhT_4.15a/. श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् । AbhT_4.15b/. हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ 15 AbhT_4.16a/. मार्गे चेतः स्थिरीभूतं heye@pi विषयेच्छया । AbhT_4.16b/. प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ 16 AbhT_4.17a/. màrgo@tra मोक्षोपायः स हेयः शास्त्रान्तरोदितः । AbhT_4.17b/. विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥ 17 AbhT_4.18a/. रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते । AbhT_4.18b/. यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥ 18 AbhT_4.19a/. भोगे रज्येत durbuddhistadvanmokùe@pi रागतः । AbhT_4.19b/. स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ 19 AbhT_4.20a/. सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः । AbhT_4.20b/. शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ 20 AbhT_4.21a/. वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः । AbhT_4.21b/. यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ 21 AbhT_4.22a/. पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते । AbhT_4.22b/. दृष्टाः साम्राज्यसंभोगं निन्दन्तः ke@pi वालिशाः ॥ 22 AbhT_4.23a/. न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् । AbhT_4.23b/. एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥ 23 AbhT_4.24a/. भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः । AbhT_4.24b/. तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥ 24 AbhT_4.25a/. आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् । AbhT_4.25b/. श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ 25 AbhT_4.26a/. वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः । AbhT_4.26b/. ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ 26 AbhT_4.27a/. बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः । AbhT_4.27b/. मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ 27 AbhT_4.28a/. रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् । AbhT_4.28b/. मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ 28 AbhT_4.29a/. mokùo@pi वैष्णवादेर्यः स्वसंकल्पेन भावितः । AbhT_4.29b/. परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ 29 AbhT_4.30a/. विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः । AbhT_4.30b/. स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ 30 AbhT_4.31a/. तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः । AbhT_4.31b/. तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥ 31 AbhT_4.32a/. मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् । AbhT_4.32b/. एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥ 32 AbhT_4.33a/. तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः । AbhT_4.33b/. असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥ 33 AbhT_4.34a/. so@pi सत्तर्कयोगेन नीयते सद्गुरुं प्रति । AbhT_4.34b/. सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ 34 AbhT_4.35a/. श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया । AbhT_4.35b/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ 35 AbhT_4.36a/. शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते । AbhT_4.36b/. स्थित्वा yo@sadgurau शास्त्रान्तरे वा सत्पथं श्रितः ॥ 36 AbhT_4.37a/. गुरुशास्त्रगते sattve@sattve चात्र विभेदकम् । AbhT_4.37b/. शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥ 37 AbhT_4.38a/. उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः । AbhT_4.38b/. सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥ 38 AbhT_4.39a/. यस्तु råóho@pi तत्रोद्यत्परामर्शविशारदः । AbhT_4.39b/. स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ 39 AbhT_4.40a/. आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः । AbhT_4.40b/. स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ 40 AbhT_4.41a/. स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः । AbhT_4.41b/. किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥ 41 AbhT_4.42a/. तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः । AbhT_4.42b/. यस्य svato@yaü सत्तर्कः सर्वत्रैवाधिकारवान् ॥ 42 AbhT_4.43a/. अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः । AbhT_4.43b/. स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ 43 AbhT_4.44a/. तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता । AbhT_4.44b/. स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ 44 AbhT_4.45a/. शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् । AbhT_4.45b/. सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ 45 AbhT_4.46a/. इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः । AbhT_4.46b/. लोकाप्रसिद्धो यो हेतुः so@kasmàditi कथ्यते ॥ 46 AbhT_4.47a/. स चैष परमेशानशुद्धविद्याविजृम्भतम् । AbhT_4.47b/. अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥ 47 AbhT_4.48a/. sarvago@ü÷agataþ so@pi मुख्यामुख्यांशनिष्ठितः । AbhT_4.48b/. भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ 48 AbhT_4.49a/. adçùñamaõóalo@pyevaü यः कश्चिद्वेत्ति तत्त्वतः । AbhT_4.49b/. स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ 49 AbhT_4.50a/. एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी । AbhT_4.50b/. दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ 50 AbhT_4.51a/. अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः । AbhT_4.51b/. यस्तु तद्रूपभागात्मभावनातः परं विना ॥ 51 AbhT_4.52a/. शास्त्रवित्स गुरुः शास्त्रे prokto@kalpitakalpakaþ / AbhT_4.52b/. तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ 52 AbhT_4.53a/. bhàvanàto@tha वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः । AbhT_4.53b/. प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ 53 AbhT_4.54a/. श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले । AbhT_4.54b/. श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ 54 AbhT_4.55a/. तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते । AbhT_4.55b/. कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ 55 AbhT_4.56a/. ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा । AbhT_4.56b/. एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ 56 AbhT_4.57a/. saüsàriõo@nugçhõàti विश्वस्य जगतः पतिः । AbhT_4.57b/. मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥ 57 AbhT_4.58a/. ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् । AbhT_4.58b/. संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ 58 AbhT_4.59a/. तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते । AbhT_4.59b/. स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ 59 AbhT_4.60a/. तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले । AbhT_4.60b/. तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ 60 AbhT_4.61a/. साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते । AbhT_4.61b/. आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥ 61 AbhT_4.62a/. सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति । AbhT_4.62b/. अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ 62 AbhT_4.63a/. उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः । AbhT_4.63b/. तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ 63 AbhT_4.64a/. विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते । AbhT_4.64b/. पक्षेण sàdhako@rdhàrdhàtputrakaþ समयी तथा ॥ 64 AbhT_4.65a/. दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः । AbhT_4.65b/. गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ 65 AbhT_4.66a/. मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः । AbhT_4.66b/. उक्तो यस्तेन taddoùàbhàve@sau न निषिद्धता ॥ 66 AbhT_4.67a/. मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते । AbhT_4.67b/. पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ 67 AbhT_4.68a/. तामसाः परहिंसादि वश्यादि च चरन्त्यलम् । AbhT_4.68b/. न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ 68 AbhT_4.69a/. पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् । AbhT_4.69b/. यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ 69 AbhT_4.70a/. गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् । AbhT_4.70b/. येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ 70 AbhT_4.71a/. तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः । AbhT_4.71b/. अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ 71 AbhT_4.72a/. सन्नप्यशेषपाशौघविनिवर्तनकोविदः । AbhT_4.72b/. यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥ 72 AbhT_4.73a/. आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः । AbhT_4.73b/. तस्य yo@kalpito भागः स तु श्रेष्ठमः स्मृतः ॥ 73 AbhT_4.74a/. उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः । AbhT_4.74b/. यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ 74 AbhT_4.75a/. तथा sàüsiddhikaj¤ànàdàhçtaj¤ànino@dhamàþ / AbhT_4.75b/. तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥ 75 AbhT_4.76a/. किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् । AbhT_4.76b/. yastvakalpitaråpo@pi संवाददृढताकृते ॥ 76 AbhT_4.77a/. अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः । AbhT_4.77b/. यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ 77 AbhT_4.78a/. आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते । AbhT_4.78b/. तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ 78 AbhT_4.79a/. त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने । AbhT_4.79b/. तत्संघातविपर्यासविग्रहैर्भासते तथा ॥ 79 AbhT_4.80a/. करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् । AbhT_4.80b/. कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥ 80 AbhT_4.81a/. तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः । AbhT_4.81b/. इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ 81 AbhT_4.82a/. न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् । AbhT_4.82b/. प्रमात्राश्वासपर्यन्तो yato@dhigama उच्यते ॥ 82 AbhT_4.83a/. आश्वासश्च vicitro@sau शक्तिपातवशात्तथा । AbhT_4.83b/. pramite@pi pramàõànàmavakà÷o@styataþ स्फुटः ॥ 83 AbhT_4.84a/. दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा । AbhT_4.84b/. प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ 84 AbhT_4.85a/. इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः । AbhT_4.85b/. न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ 85 AbhT_4.86a/. एवं योगाङ्गमियति तर्क एव न चापरम् । AbhT_4.86b/. अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ 86 AbhT_4.87a/. अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । AbhT_4.87b/. इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ 87 AbhT_4.88a/. तपःप्रभृतयो ये च नियमा यत्तथासनम् । AbhT_4.88b/. प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ 88 AbhT_4.89a/. श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके । AbhT_4.89b/. चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ 89 AbhT_4.90a/. प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके । AbhT_4.90b/. मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ 90 AbhT_4.91a/. प्राणायामो न कर्तव्यः शरीरं येन पीड्यते । AbhT_4.91b/. रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः ॥ 91 AbhT_4.92a/. प्रत्याहारश्च nàmàyamarthebhyo@kùadhiyàü हि यः । AbhT_4.92b/. अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ 92 AbhT_4.93a/. चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् । AbhT_4.93b/. तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥ 93 AbhT_4.94a/. यदा तु ज्ञेयतादात्म्यमेव संविदि जायते । AbhT_4.94b/. ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ 94 AbhT_4.95a/. तदेषा धारणाध्यानसमाधित्रितयी पराम् । AbhT_4.95b/. संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥ 95 AbhT_4.96a/. योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते । AbhT_4.96b/. स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ 96 AbhT_4.97a/. अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः । AbhT_4.97b/. बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ 97 AbhT_4.98a/. अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् । AbhT_4.98b/. sarvàtmakatvàttatrastho@pyabhyàso@nyavyapohanam // 98 AbhT_4.99a/. देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् । AbhT_4.99b/. उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ 99 AbhT_4.100a/. गुरुवाक्यपरामर्शसदृशे स्वविमर्शने । AbhT_4.100b/. प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ 100 AbhT_4.101a/. नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा । AbhT_4.101b/. धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ 101 AbhT_4.102a/. अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि । AbhT_4.102b/. तादात्म्यभावनायोगो न फलाय न भण्यते ॥ 102 AbhT_4.103a/. संकेतानादरे शब्दनिष्ठमामर्शनं पठिः । AbhT_4.103b/. तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥ 103 AbhT_4.104a/. तदद्वयायां saüvittàvabhyàso@nupayogavàn / AbhT_4.104b/. केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ 104 AbhT_4.105a/. द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् । AbhT_4.105b/. तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ 105 AbhT_4.106a/. उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् । AbhT_4.106b/. लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥ 106 AbhT_4.107a/. विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा । AbhT_4.107b/. प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥ 107 AbhT_4.108a/. तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् । AbhT_4.108b/. किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ 108 AbhT_4.109a/. तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति । AbhT_4.109b/. एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ 109 AbhT_4.110a/. क्वचित्स्वभावममलमामृशन्ननिशं स्थितः । AbhT_4.110b/. यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ 110 AbhT_4.111a/. विनैव tanmukho@nyo वा स्वातन्त्र्यात्तद्विकल्पनम् । AbhT_4.111b/. तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ 111 AbhT_4.112a/. भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते । AbhT_4.112b/. तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ 112 AbhT_4.113a/. शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् । AbhT_4.113b/. इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ 113 AbhT_4.114a/. प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् । AbhT_4.114b/. शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ 114 AbhT_4.115a/. स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः । AbhT_4.115b/. विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ 115 AbhT_4.116a/. आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् । AbhT_4.116b/. उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ 116 AbhT_4.117a/. सितभस्मनि देहस्य मज्जनं स्नानमुच्यते । AbhT_4.117b/. इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ 117 AbhT_4.118a/. tato@pi देहारम्भीणि तत्त्वानि परिशोधयेत् । AbhT_4.118b/. शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ 118 AbhT_4.119a/. सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् । AbhT_4.119b/. एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ 119 AbhT_4.120a/. पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः । AbhT_4.120b/. यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ 120 AbhT_4.121a/. योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् । AbhT_4.121b/. पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥ 121 AbhT_4.122a/. स्वतन्त्रविमलानन्तभैरवीयचिदात्मना । AbhT_4.122b/. तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ 122 AbhT_4.123a/. स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी । AbhT_4.123b/. स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ 123 AbhT_4.124a/. सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः । AbhT_4.124b/. कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ 124 AbhT_4.125a/. सा च मातरि विज्ञाने माने करणगोचरे । AbhT_4.125b/. मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ 125 AbhT_4.126a/. शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी । AbhT_4.126b/. करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥ 126 AbhT_4.127a/. ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि । AbhT_4.127b/. षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ 127 AbhT_4.128a/. प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते । AbhT_4.128b/. द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ 128 AbhT_4.129a/. तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे । AbhT_4.129b/. चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ 129 AbhT_4.130a/. मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि । AbhT_4.130b/. संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥ 130 AbhT_4.131a/. यथा योनिश्च लिङ्गं च saüyogàtsravato@mçtam / AbhT_4.131b/. तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥ 131 AbhT_4.132a/. तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् । AbhT_4.132b/. तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ 132 AbhT_4.133a/. सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् । AbhT_4.133b/. ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ 133 AbhT_4.134a/. तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः । AbhT_4.134b/. सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ 134 AbhT_4.135a/. षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः । AbhT_4.135b/. एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ 135 AbhT_4.136a/. सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः । AbhT_4.136b/. तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥ 136 AbhT_4.137a/. सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते । AbhT_4.137b/. पञ्चारे savikàro@tha भूत्वा सोमस्रुतामृतात् ॥ 137 AbhT_4.138a/. धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः । AbhT_4.138b/. यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ 138 AbhT_4.139a/. तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः । AbhT_4.139b/. तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥ 139 AbhT_4.140a/. अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् । AbhT_4.140b/. अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ 140 AbhT_4.141a/. तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः । AbhT_4.141b/. अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥ 141 AbhT_4.142a/. गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता । AbhT_4.142b/. सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ 142 AbhT_4.143a/. एवं ÷rotre@pi विज्ञेयं यावत्पादान्तगोचरम् । AbhT_4.143b/. पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥ 143 AbhT_4.144a/. इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् । AbhT_4.144b/. ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ 144 AbhT_4.145a/. अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् । AbhT_4.145b/. एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ 145 AbhT_4.146a/. न व्याख्यातं तु निर्भज्य yato@tisarahasyakam / AbhT_4.146b/. meye@pi देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ 146 AbhT_4.147a/. अत एषा स्थिता संविदन्तर्बाह्योभयात्मना । AbhT_4.147b/. स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ 147 AbhT_4.148a/. ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका । AbhT_4.148b/. सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ 148 AbhT_4.149a/. तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी । AbhT_4.149b/. स्ववृत्तिचक्रेण समं tato@pi कलयन्त्यलम् ॥ 149 AbhT_4.150a/. स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् । AbhT_4.150b/. संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ 150 AbhT_4.151a/. tato@pi संहाररसे पूर्णे विघ्नकरीं स्वयम् । AbhT_4.151b/. शङ्कां यमात्मिकां भागे सूते saüharate@pi च ॥ 151 AbhT_4.152a/. संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले । AbhT_4.152b/. संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ 152 AbhT_4.153a/. विलापनात्मिकां तां च भावसंहृतिमात्मनि । AbhT_4.153b/. आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ 153 AbhT_4.154a/. संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः । AbhT_4.154b/. निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥ 154 AbhT_4.155a/. vilàpite@pi भावौघे कंचिद्भावं तदैव सा । AbhT_4.155b/. आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥ 155 AbhT_4.156a/. शुभाशुभतया so@yaü सोष्यते फलसंपदम् । AbhT_4.156b/. पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ 156 AbhT_4.157a/. अन्यदाश्यानितमपि तदैव द्रावयेदियम् । AbhT_4.157b/. प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥ 157 AbhT_4.158a/. रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः । AbhT_4.158b/. तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ 158 AbhT_4.159a/. इत्थं bhogye@pi संभुक्ते सति तत्करणान्यपि । AbhT_4.159b/. संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ 159 AbhT_4.160a/. कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः । AbhT_4.160b/. प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ 160 AbhT_4.161a/. अहंकारस्तु करणमभिमानैकसाधनम् । AbhT_4.161b/. अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ 161 AbhT_4.162a/. यथाहि खङ्गपाशादेः करणस्य विभेदिनः । AbhT_4.162b/. अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ 162 AbhT_4.163a/. तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् । AbhT_4.163b/. संविद्देवी svatantratvàtkalpite@haükçtàtmani // 163 AbhT_4.164a/. स एव परमादित्यः पूर्णकल्पस्त्रयोदशः । AbhT_4.164b/. करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ 164 AbhT_4.165a/. कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः । AbhT_4.165b/. कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ 165 AbhT_4.166a/. कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता । AbhT_4.166b/. कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ 166 AbhT_4.167a/. संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः । AbhT_4.167b/. अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥ 167 AbhT_4.168a/. so@pi कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि । AbhT_4.168b/. विकासिनि महाकाले lãyate@hamidaümaye // 168 AbhT_4.169a/. एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः । AbhT_4.169b/. इति प्रविकसद्रूपा संवित्तिरवभासते ॥ 169 AbhT_4.170a/. tato@ntaþsthitasarvàtmabhàvabhogoparàgiõã / AbhT_4.170b/. परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ 170 AbhT_4.171a/. प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः । AbhT_4.171b/. मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ 171 AbhT_4.172a/. इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः । AbhT_4.172b/. स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ 172 AbhT_4.173a/. इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः । AbhT_4.173b/. क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥ 173 AbhT_4.174a/. स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् । AbhT_4.174b/. ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥ 174 AbhT_4.175a/. गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् । AbhT_4.175b/. नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ 175 AbhT_4.176a/. इति पञ्चविधामेनां कलनां कुर्वती परा । AbhT_4.176b/. देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ 176 AbhT_4.177a/. मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु । AbhT_4.177b/. एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ 177 AbhT_4.178a/. वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे । AbhT_4.178b/. इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ 178 AbhT_4.179a/. एकैवेति न ko@pyasyàþ क्रमस्य नियमः क्वचित् । AbhT_4.179b/. क्रमाभावान्न yugapattadabhàvàtkramo@pi न ॥ 179 AbhT_4.180a/. क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् । AbhT_4.180b/. तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ 180 AbhT_4.181a/. तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते । AbhT_4.181b/. परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ 181 AbhT_4.182a/. सदोदितः स एवोक्तः परमं हृदयं महत् । AbhT_4.182b/. हृदये svavimar÷o@sau द्राविताशेषविश्वकः ॥ 182 AbhT_4.183a/. भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः । AbhT_4.183b/. स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ 183 AbhT_4.184a/. किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् । AbhT_4.184b/. ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ 184 AbhT_4.185a/. निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता । AbhT_4.185b/. सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ 185 AbhT_4.186a/. तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् । AbhT_4.186b/. तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥ 186 AbhT_4.187a/. इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते । AbhT_4.187b/. तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ 187 AbhT_4.188a/. विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते । AbhT_4.188b/. एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ 188 AbhT_4.189a/. विसर्गं परबोधेन समाक्षिप्यैव वर्तते । AbhT_4.189b/. तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ 189 AbhT_4.190a/. अन्तर्नदत्परामर्शशेषीभूतं tato@pyalam / AbhT_4.190b/. खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥ 190 AbhT_4.191a/. वेदनात्मकतामेत्य संहारात्मनि लीयते । AbhT_4.191b/. इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ 191 AbhT_4.192a/. एतद्रूपपरामर्शमकृत्रिममनाबिलम् । AbhT_4.192b/. अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ 192 AbhT_4.193a/. एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् । AbhT_4.193b/. विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ 193 AbhT_4.194a/. अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् । AbhT_4.194b/. प्राण्याद्वा मृशते वापि स sarvo@sya जपो मतः ॥ 194 AbhT_4.195a/. यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा । AbhT_4.195b/. निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ 195 AbhT_4.196a/. निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति । AbhT_4.196b/. फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ 196 AbhT_4.197a/. यथा hyabhedàtpårõe@pi भावे जलमुपाहरन् । AbhT_4.197b/. अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ 197 AbhT_4.198a/. तथैव परमेशाननियतिप्रविजृम्भणात् । AbhT_4.198b/. काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥ 198 AbhT_4.199a/. यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति । AbhT_4.199b/. तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ 199 AbhT_4.200a/. कुले योगिन उद्रिक्तभैरवीयपरासवात् । AbhT_4.200b/. घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥ 200 AbhT_4.201a/. अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः । AbhT_4.201b/. जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ 201 AbhT_4.202a/. बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः । AbhT_4.202b/. उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ 202 AbhT_4.203a/. यं कंचित्परमेशानशक्तिपातपवित्रितम् । AbhT_4.203b/. पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ 203 AbhT_4.204a/. जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि । AbhT_4.204b/. उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥ 204 AbhT_4.205a/. यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु । AbhT_4.205b/. चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ 205 AbhT_4.206a/. तथा संविद्विचित्राभिः शान्तघोरतरादिभिः । AbhT_4.206b/. भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ 206 AbhT_4.207a/. यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् । AbhT_4.207b/. भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ 207 AbhT_4.208a/. तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि । AbhT_4.208b/. आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ 208 AbhT_4.209a/. तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि । AbhT_4.209b/. पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥ 209 AbhT_4.210a/. फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् । AbhT_4.210b/. अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ 210 AbhT_4.211a/. एष यागविधिः ko@pi कस्यापि हृदि वर्तते । AbhT_4.211b/. यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ 211 AbhT_4.212a/. अत्र यागे गतो रूढिं कैवल्यमधिगच्छति । AbhT_4.212b/. लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ 212 AbhT_4.213a/. अत्र नाथः समाचारं pañale@ùñàda÷e@bhyadhàt / AbhT_4.213b/. नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ 213 AbhT_4.214a/. न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च । AbhT_4.214b/. न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ 214 AbhT_4.215a/. सपरिग्रहता वापि जटाभस्मादिसंग्रहः । AbhT_4.215b/. तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ 215 AbhT_4.216a/. क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् । AbhT_4.216b/. परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ 216 AbhT_4.217a/. नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते । AbhT_4.217b/. विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ 217 AbhT_4.218a/. किं त्वेतदत्र देवेशि नियमेन विधीयते । AbhT_4.218b/. तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥ 218 AbhT_4.219a/. तच्च यस्य यथैव स्यात्स तथैव समाचरेत् । AbhT_4.219b/. तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ 219 AbhT_4.220a/. न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा । AbhT_4.220b/. विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥ 220 AbhT_4.221a/. विषं न मुह्यते तेन तद्वद्योगी महामतिः । AbhT_4.221b/. अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥ 221 AbhT_4.222a/. प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः । AbhT_4.222b/. अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ 222 AbhT_4.223a/. अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि । AbhT_4.223b/. पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ 223 AbhT_4.224a/. अन्योन्याश्रयता seyama÷uddhatve@pyayaü क्रमः । AbhT_4.224b/. अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ 224 AbhT_4.225a/. वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः । AbhT_4.225b/. बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ 225 AbhT_4.226a/. मन्त्राः स्वभावतः शुद्धा यदि te@pi न किं तथा । AbhT_4.226b/. शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ 226 AbhT_4.227a/. शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् । AbhT_4.227b/. ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ 227 AbhT_4.228a/. योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता । AbhT_4.228b/. ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ 228 AbhT_4.229a/. इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता । AbhT_4.229b/. का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ 229 AbhT_4.230a/. वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् । AbhT_4.230b/. सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ 230 AbhT_4.231a/. अपवादेन कर्तव्यः सामान्यविहिते विधौ । AbhT_4.231b/. शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ 231 AbhT_4.232a/. पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् । AbhT_4.232b/. नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ 232 AbhT_4.233a/. अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् । AbhT_4.233b/. व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ 233 AbhT_4.234a/. अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः । AbhT_4.234b/. शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ 234 AbhT_4.235a/. इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः । AbhT_4.235b/. तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ 235 AbhT_4.236a/. arthavàdo@pi यत्रान्यविध्यादिमुखमीक्षते । AbhT_4.236b/. तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ 236 AbhT_4.237a/. विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा । AbhT_4.237b/. न निरर्थकं एवायं संनिधेर्गजडादिवत् ॥ 237 AbhT_4.238a/. स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते । AbhT_4.238b/. तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ 238 AbhT_4.239a/. युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता । AbhT_4.239b/. या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ 239 AbhT_4.240a/. mçtadehe@tha देहोत्थे या चाशुद्धिः प्रकीर्तिता । AbhT_4.240b/. अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ 240 AbhT_4.241a/. संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् । AbhT_4.241b/. श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ 241 AbhT_4.242a/. सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् । AbhT_4.242b/. यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥ 242 AbhT_4.243a/. तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् । AbhT_4.243b/. अविकल्पेन भावेन munayo@pi तथाभवन् ॥ 243 AbhT_4.244a/. लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् । AbhT_4.244b/. बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ 244 AbhT_4.245a/. प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् । AbhT_4.245b/. यदि वा vastudharmo@pi मात्रपेक्षानिबन्धनः ॥ 245 AbhT_4.246a/. सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः । AbhT_4.246b/. अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ 246 AbhT_4.247a/. क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् । AbhT_4.247b/. bhakùyàdividhayo@pyenaü न्यायमाश्रित्य चर्चिताः ॥ 247 AbhT_4.248a/. सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः । AbhT_4.248b/. नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ 248 AbhT_4.249a/. उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् । AbhT_4.249b/. न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ 249 AbhT_4.250a/. वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् । AbhT_4.250b/. बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥ 250 AbhT_4.251a/. तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् । AbhT_4.251b/. नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ 251 AbhT_4.252a/. यतो यद्यपि देवेन वेदाद्यपि निरूपितम् । AbhT_4.252b/. तथापि किल संकोचभावाभावविकल्पतः ॥ 252 AbhT_4.253a/. संकोचतारतम्येन पाशवं ज्ञानमीरितम् । AbhT_4.253b/. विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ 253 AbhT_4.254a/. इदं द्वैतमिदं नेति परस्परनिषेधतः । AbhT_4.254b/. मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥ 254 AbhT_4.255a/. उक्तं भर्गशिखायां च मृत्युकालकलादिकम् । AbhT_4.255b/. द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ 255 AbhT_4.256a/. सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे । AbhT_4.256b/. कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ 256 AbhT_4.257a/. इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने । AbhT_4.257b/. नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ 257 AbhT_4.258a/. जटादि कौले tyàgo@sya सुखोपायोपदेशतः । AbhT_4.258b/. व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ 258 AbhT_4.259a/. तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये । AbhT_4.259b/. क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ 259 AbhT_4.260a/. मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते । AbhT_4.260b/. क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ 260 AbhT_4.261a/. वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् । AbhT_4.261b/. समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ 261 AbhT_4.262a/. भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये । AbhT_4.262b/. समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ 262 AbhT_4.263a/. निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति । AbhT_4.263b/. परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ 263 AbhT_4.264a/. ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् । AbhT_4.264b/. आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ 264 AbhT_4.265a/. नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा । AbhT_4.265b/. गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥ 265 AbhT_4.266a/. श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता । AbhT_4.266b/. itthamardhacatasro@tra मठिकाः शांकरे क्रमे ॥ 266 AbhT_4.267a/. युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः । AbhT_4.267b/. आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ 267 AbhT_4.268a/. मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् । AbhT_4.268b/. तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥ 268 AbhT_4.269a/. भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि । AbhT_4.269b/. एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ 269 AbhT_4.270a/. akhaõóe@pi परे तत्त्वे भेदेनानेन जायते । AbhT_4.270b/. एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥ 270 AbhT_4.271a/. नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे । AbhT_4.271b/. न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् ॥ 271 AbhT_4.272a/. विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ । AbhT_4.272b/. विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ 272 AbhT_4.273a/. परतत्त्वप्रवेशे तु यमेव निकटं यदा । AbhT_4.273b/. उपायं वेत्ति स ग्राह्यस्तदा tyàjyo@tha वा क्वचित् ॥ 273 AbhT_4.274a/. न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने । AbhT_4.274b/. समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ 274 AbhT_4.275a/. आगमनां गतीनां च सर्वं शिवमयं यतः । AbhT_4.275b/. स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ 275 AbhT_4.276a/. यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते । AbhT_4.276b/. केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका । AbhT_4.276c/. भैरवीयपरमाद्वयार्चने ko@pi रज्यति महेशचोदितः ॥ 276 AbhT_4.277a/. अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः । AbhT_4.277b/. हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ 277 AbhT_4.278a/. अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते । AbhT_4.278b/. yogyo@bhinavagupto@sminko@pi यागविधौ बुधः ॥ 278 AbhT_4.279a/. इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥ 279a :C5 अथ श्रीतन्त्रालोके पञ्चममाह्निकम् AbhT_5.1b/. आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ 1b AbhT_5.2a/. विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि । AbhT_5.2b/. अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ 2 AbhT_5.3a/. विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः । AbhT_5.3b/. उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ 3 AbhT_5.4a/. कस्यचित्तु vikalpo@sau स्वात्मसंस्करणं प्रति । AbhT_5.4b/. उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ 4 AbhT_5.5a/. विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः । AbhT_5.5b/. तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ 5 AbhT_5.6a/. निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः । AbhT_5.6b/. अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ 6 AbhT_5.7a/. तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि । AbhT_5.7b/. apàramàrthike@pyasmin परमार्थः प्रकाशते ॥ 7 AbhT_5.8a/. यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् । AbhT_5.8b/. तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ 8 AbhT_5.9a/. उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना । AbhT_5.9b/. जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ 9 AbhT_5.10a/. स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा । AbhT_5.10b/. तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ 10 AbhT_5.11a/. पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् । AbhT_5.11b/. तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ 11 AbhT_5.12a/. विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् । AbhT_5.12b/. बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ 12 AbhT_5.13a/. सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः । AbhT_5.13b/. विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ 13 AbhT_5.14a/. निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः । AbhT_5.14b/. अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ 14 AbhT_5.15a/. प्राणे dehe@thavà कस्मात्संक्रामेत्केन वा कथम् । AbhT_5.15b/. तथापि nirvikalpe@sminvikalpo नास्ति तं विना ॥ 15 AbhT_5.16a/. dçùñe@pyadçùñakalpatvaü विकल्पेन तु निश्चयः । AbhT_5.16b/. बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ 16 AbhT_5.17a/. विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् । AbhT_5.17b/. बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ 17 AbhT_5.18a/. उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः । AbhT_5.18b/. आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ 18 AbhT_5.19a/. शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः । AbhT_5.19b/. तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ 19 AbhT_5.20a/. यः प्रकाशः svatantro@yaü चित्स्वभावो हृदि स्थितः । AbhT_5.20b/. सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ 20 AbhT_5.21a/. कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् । AbhT_5.21b/. ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ 21 AbhT_5.22a/. सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः । AbhT_5.22b/. तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ 22 AbhT_5.23a/. हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् । AbhT_5.23b/. तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ 23 AbhT_5.24a/. मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् । AbhT_5.24b/. वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ 24 AbhT_5.25a/. परा परापरा चेयमपरा च सदोदिता । AbhT_5.25b/. सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ 25 AbhT_5.26a/. चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् । AbhT_5.26b/. एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ 26 AbhT_5.27a/. एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् । AbhT_5.27b/. एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ 27 AbhT_5.28a/. व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे । AbhT_5.28b/. तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ 28 AbhT_5.29a/. सोमसूर्याग्निभासात्म रूपं समवतिष्ठते । AbhT_5.29b/. एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ 29 AbhT_5.30a/. चक्रेणानेन पतता तादात्म्यं परिभावयेत् । AbhT_5.30b/. अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ 30 AbhT_5.31a/. चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् । AbhT_5.31b/. इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ 31 AbhT_5.32a/. भैरवीयमहाचक्रे संवित्तिपरिवारिते । AbhT_5.32b/. ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ 32 AbhT_5.33a/. स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् । AbhT_5.33b/. ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥ 33 AbhT_5.34a/. प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् । AbhT_5.34b/. अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ 34 AbhT_5.35a/. तत्संविदि ततः संविद्विलीनार्थैव भासते । AbhT_5.35b/. चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ 35 AbhT_5.36a/. एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् । AbhT_5.36b/. विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ 36 AbhT_5.37a/. एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् । AbhT_5.37b/. पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ 37 AbhT_5.38a/. चतुष्षष्टिशतारं वा सहस्रारमथापि वा । AbhT_5.38b/. असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ 38 AbhT_5.39a/. संविन्नाथस्य महतो देवस्योल्लासिसंविदः । AbhT_5.39b/. नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ 39 AbhT_5.40a/. ÷aktayo@sya जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः । AbhT_5.40b/. इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ 40 AbhT_5.41a/. इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् । AbhT_5.41b/. श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ 41 AbhT_5.42a/. अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् । AbhT_5.42b/. अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ 42 AbhT_5.43a/. अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता । AbhT_5.43b/. तदुपायतया bråmo@nuttarapravikàsanam // 43 AbhT_5.44a/. निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः । AbhT_5.44b/. शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ 44 AbhT_5.45a/. प्राणोदये प्रमेये तु परानन्दं विभावयेत् । AbhT_5.45b/. तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥ 45 AbhT_5.46a/. परानन्दगतस्तिष्ठेदपानशशिशोभितः । AbhT_5.46b/. tato@nantasphuranmeyasaüghaññaikàntanirvçtaþ // 46 AbhT_5.47a/. समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् । AbhT_5.47b/. tato@pi मानमेयौघकलनाग्रासतत्परः ॥ 47 AbhT_5.48a/. उदानवह्नौ विश्रान्तो महानन्दं विभावयत् । AbhT_5.48b/. तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ 48 AbhT_5.49a/. निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता । AbhT_5.49b/. तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ 49 AbhT_5.50a/. नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः । AbhT_5.50b/. यत्र ko@pi व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ 50 AbhT_5.51a/. यदनाहतसंवित्ति परमामृतबृंहितम् । AbhT_5.51b/. यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ 51 AbhT_5.52a/. तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् । AbhT_5.52b/. तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ 52 AbhT_5.53a/. या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः । AbhT_5.53b/. ityetaddhçdayàdyekasvabhàve@pi स्वधामनि ॥ 53 AbhT_5.54a/. षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते । AbhT_5.54b/. प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ 54 AbhT_5.55a/. चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् । AbhT_5.55b/. त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥ 55 AbhT_5.56a/. इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः । AbhT_5.56b/. एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ 56 AbhT_5.57a/. श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् । AbhT_5.57b/. तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ 57 AbhT_5.58a/. विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि । AbhT_5.58b/. रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ 58 AbhT_5.59a/. विकाससंकोचमयं प्रविश्य हृदि हृष्यति । AbhT_5.59b/. तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ 59 AbhT_5.60a/. श्रयेद्विकाससंकोचरूढभैरवयामलाम् । AbhT_5.60b/. एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ 60 AbhT_5.61a/. परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः । AbhT_5.61b/. अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ 61 AbhT_5.62a/. प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् । AbhT_5.62b/. अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ 62 AbhT_5.63a/. चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् । AbhT_5.63b/. तत उद्योगसक्तेन स द्वादशकलात्मना ॥ 63 AbhT_5.64a/. सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् । AbhT_5.64b/. अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ 64 AbhT_5.65a/. संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् । AbhT_5.65b/. इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ 65 AbhT_5.66a/. तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् । AbhT_5.66b/. विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥ 66 AbhT_5.67a/. विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् । AbhT_5.67b/. yato@nuttaranàthasya विसर्गः कुलनायिका । AbhT_5.67c/. तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ 67 AbhT_5.68a/. अंअ इति कुलेश्वर्या सहितो हि कुलेशिता । AbhT_5.68b/. परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ 68 AbhT_5.69a/. वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् । AbhT_5.69b/. अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ 69 AbhT_5.70a/. आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः । AbhT_5.70b/. एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ 70 AbhT_5.71a/. शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे । AbhT_5.71b/. व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥ 71 AbhT_5.72a/. सोमसूर्यकलाजालपरस्परनिघर्षतः । AbhT_5.72b/. अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ 72 AbhT_5.73a/. अलं रहस्यकथया गुप्तमेतत्स्वभावतः । AbhT_5.73b/. योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ 73 AbhT_5.74a/. हानादानतिरस्कारवृत्तौ रूढिमुपागतः । AbhT_5.74b/. अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ 74 AbhT_5.75a/. अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि । AbhT_5.75b/. खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ 75 AbhT_5.76a/. वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् । AbhT_5.76b/. संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ 76 AbhT_5.77a/. तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते । AbhT_5.77b/. विलीनं तत् trikoõe@smi¤÷aktivahnau विलीयते ॥ 77 AbhT_5.78a/. तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः । AbhT_5.78b/. संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ 78 AbhT_5.79a/. अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः । AbhT_5.79b/. संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ 79 AbhT_5.80a/. asaükocavikàso@pi तदाभासनतस्तथा । AbhT_5.80b/. अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ 80 AbhT_5.81a/. ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति । AbhT_5.81b/. विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ 81 AbhT_5.82a/. तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले । AbhT_5.82b/. शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ 82 AbhT_5.83a/. दिव्यो ya÷càkùasaügho@yaü बोधस्वातन्त्र्यसंज्ञकः । AbhT_5.83b/. so@nimãlita एवैतत् कुर्यात्स्वात्ममयं जगत् ॥ 83 AbhT_5.84a/. महासाहससंयोगविलीनाखिलवृत्तिकः । AbhT_5.84b/. पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ 84 AbhT_5.85a/. अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् । AbhT_5.85b/. यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ 85 AbhT_5.86a/. तदुक्तं परमेशेन त्रिशिरोभैरवागमे । AbhT_5.86b/. शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ 86 AbhT_5.87a/. मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् । AbhT_5.87b/. विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ 87 AbhT_5.88a/. अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् । AbhT_5.88b/. महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ 88 AbhT_5.89a/. अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् । AbhT_5.89b/. निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ 89 AbhT_5.90a/. चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला । AbhT_5.90b/. तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥ 90 AbhT_5.91a/. खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति । AbhT_5.91b/. खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ 91 AbhT_5.92a/. भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः । AbhT_5.92b/. भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥ 92 AbhT_5.93a/. आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः । AbhT_5.93b/. शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ 93 AbhT_5.94a/. एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् । AbhT_5.94b/. धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ 94 AbhT_5.95a/. धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु । AbhT_5.95b/. तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ 95 AbhT_5.96a/. भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः । AbhT_5.96b/. इति prave÷opàyo@yamàõavaþ परिकीर्तितः ॥ 96 AbhT_5.97a/. श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः । AbhT_5.97b/. श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ 97 AbhT_5.98a/. स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च । AbhT_5.98b/. सर्वतश्च vibhuryo@sau विभुत्वपददायकः ॥ 98 AbhT_5.99a/. जितरावो महायोगी संक्रामेत्परदेहगः । AbhT_5.99b/. परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ 99 AbhT_5.100a/. तावद्यावदरावे सा रावाल्लीयेत राविणी । AbhT_5.100b/. अत्र भावनया देहगतोपायैः परे पथि ॥ 100 AbhT_5.101a/. विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते । AbhT_5.101b/. tato@pi विद्युदापातसदृशे देहवर्जिते ॥ 101 AbhT_5.102a/. धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः । AbhT_5.102b/. जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ 102 AbhT_5.103a/. स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् । AbhT_5.103b/. गलिते dehatàdàtmyani÷caye@ntarbhukhatvataþ // 103 AbhT_5.104a/. निद्रायते पुरा यावन्न रूढः संविदात्मनि । AbhT_5.104b/. ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥ 104 AbhT_5.105a/. संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता । AbhT_5.105b/. आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ 105 AbhT_5.106a/. आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः । AbhT_5.106b/. आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ 106 AbhT_5.107a/. आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते । AbhT_5.107b/. आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ 107 AbhT_5.108a/. इत्युक्तमत एव श्रीमालिनीविजयोत्तरे । AbhT_5.108b/. pradar÷ite@sminnànandaprabhçtau पञ्चके यदा ॥ 108 AbhT_5.109a/. योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् । AbhT_5.109b/. यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ 109 AbhT_5.110a/. किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् । AbhT_5.110b/. तथैव चक्रे कुत्रापि prave÷àtko@pi संभवेत् ॥ 110 AbhT_5.111a/. आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते । AbhT_5.111b/. कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ 111 AbhT_5.112a/. एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते । AbhT_5.112b/. एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ 112 AbhT_5.113a/. यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् । AbhT_5.113b/. अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ 113 AbhT_5.114a/. इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः । AbhT_5.114b/. देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ 114 AbhT_5.115a/. अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च । AbhT_5.115b/. व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ 115 AbhT_5.116a/. नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् । AbhT_5.116b/. यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ 116 AbhT_5.117a/. विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् । AbhT_5.117b/. व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च । AbhT_5.117c/. अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ 117 AbhT_5.118a/. आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः । AbhT_5.118b/. व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ 118 AbhT_5.119a/. तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये । AbhT_5.119b/. अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ 119 AbhT_5.120a/. एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः । AbhT_5.120b/. अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥ 120 AbhT_5.121a/. योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् । AbhT_5.121b/. बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ 121 AbhT_5.122a/. अत्र prayàsavirahàtsarvo@sau देवतागणः । AbhT_5.122b/. आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ 122 AbhT_5.123a/. अत्र भैरवनाथस्य ससंकोचविकासिका । AbhT_5.123b/. भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ 123 AbhT_5.124a/. एतल्लिङ्गसमापत्तिविसर्गानन्दधारया । AbhT_5.124b/. सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ 124 AbhT_5.125a/. anuttare@bhyupàyo@tra ताद्रूप्यादेव वर्णितः । AbhT_5.125b/. ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ 125 AbhT_5.126a/. अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । AbhT_5.126b/. anàvi÷anto@pi निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ 126 AbhT_5.127a/. सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे satyakùavarge@pi च । AbhT_5.127b/. सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥ 127 AbhT_5.128a/. इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते । AbhT_5.128b/. तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥ 128 AbhT_5.129a/. ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः । AbhT_5.129b/. करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ 129 AbhT_5.130a/. तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता । AbhT_5.130b/. गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ 130 AbhT_5.131a/. तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते । AbhT_5.131b/. उक्तो य एष उच्चारस्तत्र yo@sau स्फुरन् स्थितः ॥ 131 AbhT_5.132a/. अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते । AbhT_5.132b/. सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ 132 AbhT_5.133a/. तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् । AbhT_5.133b/. तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ 133 AbhT_5.134a/. स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते । AbhT_5.134b/. बाह्यार्थसमयापेक्षा घटाद्या dhvanayo@pi ये ॥ 134 AbhT_5.135a/. te@pyarthabhàvanàü कुर्युर्मनोराज्यवदात्मनि । AbhT_5.135b/. तदुक्तं परमेशेन भैरवो vyàpako@khile // 135 AbhT_5.136a/. इति भैरवशब्दस्य संततोच्चारणाच्छिवः । AbhT_5.136b/. ÷rãmattrai÷irase@pyuktaü मन्त्रोद्धारस्य पूर्वतः ॥ 136 AbhT_5.137a/. स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः । AbhT_5.137b/. मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ 137 AbhT_5.138a/. स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका । AbhT_5.138b/. अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ 138 AbhT_5.139a/. स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः । AbhT_5.139b/. व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ 139 AbhT_5.140a/. किं पुनः समयापेक्षां विना ये बीजपिण्डकाः । AbhT_5.140b/. संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥ 140 AbhT_5.141a/. वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः । AbhT_5.141b/. प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ 141 AbhT_5.142a/. सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः । AbhT_5.142b/. संवेदनं हि प्रथमं spar÷o@nuttarasaüvidaþ // 142 AbhT_5.143a/. हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि । AbhT_5.143b/. चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ 143 AbhT_5.144a/. ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ । AbhT_5.144b/. हृदयेन सहैकध्यं नयते जपतत्परः ॥ 144 AbhT_5.145a/. कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः । AbhT_5.145b/. आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥ 145 AbhT_5.146a/. संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि । AbhT_5.146b/. तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ 146 AbhT_5.147a/. इत्येनया बुधो युक्त्या वर्णजप्यपरायणः । AbhT_5.147b/. अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥ 147 AbhT_5.148a/. वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा । AbhT_5.148b/. संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ 148 AbhT_5.149a/. हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ । AbhT_5.149b/. विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ 149 AbhT_5.150a/. जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् । AbhT_5.150b/. दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ 150 AbhT_5.151a/. स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः । AbhT_5.151b/. शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ 151 AbhT_5.152a/. उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् । AbhT_5.152b/. यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ 152 AbhT_5.153a/. तत् संविदाधिक्यवशादभौतिकमिव स्थितम् । AbhT_5.153b/. अतस्तथाविधे रूपे रूढो रोहति संविदि ॥ 153 AbhT_5.154a/. अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः । AbhT_5.154b/. नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ 154 AbhT_5.155a/. गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता । AbhT_5.155b/. उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ 155 AbhT_5.156a/. अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः । AbhT_5.156b/. अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ 156 AbhT_5.157a/. ध्याने तदपि चोच्चारे करणे so@pi तद्ध्वनौ । AbhT_5.157b/. स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ 157 AbhT_5.158a/. लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु । AbhT_5.158b/. वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् । AbhT_5.158c/. मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ 158 AbhT_5.159a/. ityàõave@nuttaratàbhyupàyaþ प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥ 159a :C6 अथ श्रीतन्त्रालोके AbhT_6.1b/. स्थानप्रकल्पाख्यतया स्फुटस्तु bàhyo@bhyupàyaþ pravivicyate@tha // 1b AbhT_6.2a/. स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा । AbhT_6.2b/. प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥ 2 AbhT_6.3a/. मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् । AbhT_6.3b/. लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ 3 AbhT_6.4a/. इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् । AbhT_6.4b/. तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥ 4 AbhT_6.5a/. अध्वा समस्त एवायं ùaóvidho@pyativistçtaþ / AbhT_6.5b/. यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥ 5 AbhT_6.6a/. अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् । AbhT_6.6b/. क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥ 6 AbhT_6.7a/. क्रमाक्रमात्मा कालश्च परः संविदि वर्तते । AbhT_6.7b/. काली नाम परा शक्तिः सैव देवस्य गीयते ॥ 7 AbhT_6.8a/. सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ । AbhT_6.8b/. स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥ 8 AbhT_6.9a/. संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् । AbhT_6.9b/. तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥ 9 AbhT_6.10a/. तदेव शून्यरूपत्वं संविदः परिगीयते । AbhT_6.10b/. नेति नेति विमर्शेन योगिनां सा परा दशा ॥ 10 AbhT_6.11a/. स एव खात्मा meye@sminbhedite स्वीक्रियोन्मुखः । AbhT_6.11b/. पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥ 11 AbhT_6.12a/. तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा । AbhT_6.12b/. अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥ 12 AbhT_6.13a/. इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा । AbhT_6.13b/. स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥ 13 AbhT_6.14a/. सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् । AbhT_6.14b/. देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥ 14 AbhT_6.15a/. प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् । AbhT_6.15b/. चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥ 15 AbhT_6.16a/. तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् । AbhT_6.16b/. मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥ 16 AbhT_6.17a/. तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् । AbhT_6.17b/. तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥ 17 AbhT_6.18a/. तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् । AbhT_6.18b/. बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥ 18 AbhT_6.19a/. अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः । AbhT_6.19b/. अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥ 19 AbhT_6.20a/. अतद्रूढान्यजनताकर्तव्यपरिलोपनात् । AbhT_6.20b/. नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥ 20 AbhT_6.21a/. अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते । AbhT_6.21b/. यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥ 21 AbhT_6.22a/. द्विधा च so@dhvà क्रियया मूर्त्या च प्रविभज्यते । AbhT_6.22b/. प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥ 22 AbhT_6.23a/. बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका । AbhT_6.23b/. yato@horàtramadhye@syà÷caturviü÷atidhà गतिः ॥ 23 AbhT_6.24a/. प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा । AbhT_6.24b/. क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥ 24 AbhT_6.25a/. जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् । AbhT_6.25b/. ऊर्ध्ववक्त्रो ravi÷candro@dhomukho वह्निरन्तरे ॥ 25 AbhT_6.26a/. माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः । AbhT_6.26b/. अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ 26 AbhT_6.27a/. बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति । AbhT_6.27b/. महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥ 27 AbhT_6.28a/. एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका । AbhT_6.28b/. अतः संविदि sarvo@yamadhvà विश्रम्य तिष्ठति ॥ 28 AbhT_6.29a/. अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः । AbhT_6.29b/. मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥ 29 AbhT_6.30a/. अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् । AbhT_6.30b/. द्वैतिनां भोग्यभावात्तु प्रबुद्धानां yato@dyate // 30 AbhT_6.31a/. इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः । AbhT_6.31b/. उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥ 31 AbhT_6.32a/. नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी । AbhT_6.32b/. पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥ 32 AbhT_6.33a/. ato@dhva÷abdasyokteyaü निरुक्तिर्नोदितापि चेत् । AbhT_6.33b/. क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥ 33 AbhT_6.34a/. तत्र क्रियाभासनं yatso@dhvà कालाह्व उच्यते । AbhT_6.34b/. varõamantrapadàbhikhyamatràste@dhvatrayaü स्फुटम् ॥ 34 AbhT_6.35a/. यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते । AbhT_6.35b/. कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥ 35 AbhT_6.36a/. trikadvaye@tra प्रत्येकं स्थूलं सूक्ष्मं परं वपुः । AbhT_6.36b/. yato@sti तेन sarvo@yamadhvà षड्विध उच्यते ॥ 36 AbhT_6.37a/. षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः । AbhT_6.37b/. एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥ 37 AbhT_6.38a/. tattavamadhyasthitàtkàlàdanyo@yaü काल उच्यते । AbhT_6.38b/. एष कालो हि देवस्य विश्वाभासनकारिणी ॥ 38 AbhT_6.39a/. क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः । AbhT_6.39b/. एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥ 39 AbhT_6.40a/. उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः । AbhT_6.40b/. एतदीश्वररूपत्वं परमात्मनि यत्किल ॥ 40 AbhT_6.41a/. तत्प्रमातरि मायीये कालतत्त्वं निगद्यते । AbhT_6.41b/. शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥ 41 AbhT_6.42a/. तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् । AbhT_6.42b/. अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥ 42 AbhT_6.43a/. ईश्वरः कालनियती सद्विद्या राग उच्यते । AbhT_6.43b/. अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥ 43 AbhT_6.44a/. ईश्वरः प्राणमाता च विद्या देहप्रमातृता । AbhT_6.44b/. अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥ 44 AbhT_6.45a/. विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता । AbhT_6.45b/. तेन प्राणपथे विश्वाकलनेयं विराजते ॥ 45 AbhT_6.46a/. येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् । AbhT_6.46b/. द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥ 46 AbhT_6.47a/. ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः । AbhT_6.47b/. यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥ 47 AbhT_6.48a/. संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः । AbhT_6.48b/. स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥ 48 AbhT_6.49a/. संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः । AbhT_6.49b/. प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥ 49 AbhT_6.50a/. कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते । AbhT_6.50b/. स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥ 50 AbhT_6.51a/. तत्रापि तु prayatno@sau न संवेद्यतया स्थितः । AbhT_6.51b/. वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥ 51 AbhT_6.52a/. प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका । AbhT_6.52b/. सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥ 52 AbhT_6.53a/. प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे । AbhT_6.53b/. आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥ 53 AbhT_6.54a/. प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् । AbhT_6.54b/. त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥ 54 AbhT_6.55a/. अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् । AbhT_6.55b/. viparyayo@pi प्राणात्मशक्तीनां मुख्यतां प्रति ॥ 55 AbhT_6.56a/. वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी । AbhT_6.56b/. ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥ 56 AbhT_6.57a/. वामा संसारवमना ज्येष्ठा शिवमयी यतः । AbhT_6.57b/. द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥ 57 AbhT_6.58a/. सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् । AbhT_6.58b/. उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥ 58 AbhT_6.59a/. उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः । AbhT_6.59b/. न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥ 59 AbhT_6.60a/. सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः । AbhT_6.60b/. स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥ 60 AbhT_6.61a/. हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः । AbhT_6.61b/. षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥ 61 AbhT_6.62a/. क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि । AbhT_6.62b/. वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥ 62 AbhT_6.63a/. षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् । AbhT_6.63b/. nàlikàtithimàsàbdatatsaïghro@tra स्फुटं स्थितः ॥ 63 AbhT_6.64a/. तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् । AbhT_6.64b/. निःश्वसंश्चात्र चषकः sapa¤càü÷e@ïgule@ïgule // 64 AbhT_6.65a/. श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते । AbhT_6.65b/. नवाङ्गुलाम्बुधितुटौ praharàste@bdhayo दिनम् ॥ 65 AbhT_6.66a/. nirgame@ntarni÷enendå तयोः संध्ये तुटेर्दले । AbhT_6.66b/. केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥ 66 AbhT_6.67a/. प्रहरद्वयमन्येषां grahàõàmudayo@ntarà / AbhT_6.67b/. सिद्धिर्दवीयसी mokùo@bhicàraþ पारलौकिकी ॥ 67 AbhT_6.68a/. ऐहिकी दूरनैकट्यातिशया प्रहराष्टके । AbhT_6.68b/. मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥ 68 AbhT_6.69a/. नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् । AbhT_6.69b/. नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥ 69 AbhT_6.70a/. प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः । AbhT_6.70b/. सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥ 70 AbhT_6.71a/. शक्तयः पारमेश्वर्यो वामशा वीरनायकाः । AbhT_6.71b/. अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥ 71 AbhT_6.72a/. स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके । AbhT_6.72b/. दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥ 72 AbhT_6.73a/. क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता । AbhT_6.73b/. दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥ 73 AbhT_6.74a/. ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले । AbhT_6.74b/. सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥ 74 AbhT_6.75a/. क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः । AbhT_6.75b/. अहोरात्रः प्राणचारे कथितो मास उच्यते ॥ 75 AbhT_6.76a/. दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् । AbhT_6.76b/. याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥ 76 AbhT_6.77a/. तयोस्तु vi÷ramo@rdhe@rdhe तिथ्यः पञ्चदशेतराः । AbhT_6.77b/. सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥ 77 AbhT_6.78a/. प्रकाशविश्रमवशात्तावेव हि दिनक्षपे । AbhT_6.78b/. संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥ 78 AbhT_6.79a/. तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे । AbhT_6.79b/. यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥ 79 AbhT_6.80a/. तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि । AbhT_6.80b/. यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥ 80 AbhT_6.81a/. तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् । AbhT_6.81b/. वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥ 81 AbhT_6.82a/. सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा । AbhT_6.82b/. वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥ 82 AbhT_6.83a/. पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः । AbhT_6.83b/. जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ 83 AbhT_6.84a/. परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् । AbhT_6.84b/. कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥ 84 AbhT_6.85a/. वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता । AbhT_6.85b/. वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥ 85 AbhT_6.86a/. न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः । AbhT_6.86b/. स्वात्मउत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥ 86 AbhT_6.87a/. इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् । AbhT_6.87b/. यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥ 87 AbhT_6.88a/. तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् । AbhT_6.88b/. श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥ 88 AbhT_6.89a/. दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् । AbhT_6.89b/. श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥ 89 AbhT_6.90a/. हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् । AbhT_6.90b/. tadasatsitapakùe@ntaþ प्रवेशोल्लासभागिनि ॥ 90 AbhT_6.91a/. अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् । AbhT_6.91b/. अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥ 91 AbhT_6.92a/. हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः । AbhT_6.92b/. व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी ॥ 92 AbhT_6.93a/. आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् । AbhT_6.93b/. द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥ 93 AbhT_6.94a/. सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् । AbhT_6.94b/. उक्तं श्रीकामिकायां च nordhve@dhaþ प्रकृतिः परा । AbhT_6.94c/. अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥ 94 AbhT_6.95a/. चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् । AbhT_6.95b/. अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥ 95 AbhT_6.96a/. पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः । AbhT_6.96b/. अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥ 96 AbhT_6.97a/. एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् । AbhT_6.97b/. आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु ॥ 97 AbhT_6.98a/. तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः । AbhT_6.98b/. तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः ॥ 98 AbhT_6.99a/. तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् । AbhT_6.99b/. परं प्रातिपदं चार्धमिति संधिः स कल्प्यते ॥ 99 AbhT_6.100a/. तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् । AbhT_6.100b/. आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥ 100 AbhT_6.101a/. तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु । AbhT_6.101b/. तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥ 101 AbhT_6.102a/. अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ । AbhT_6.102b/. राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥ 102 AbhT_6.103a/. तत एव तमोरूपो विलापयितुमक्षमः । AbhT_6.103b/. तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥ 103 AbhT_6.104a/. अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ । AbhT_6.104b/. अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥ 104 AbhT_6.105a/. अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः । AbhT_6.105b/. यथार्के मेषगे ràhàva÷vinãsthe@÷vinãdine // 105 AbhT_6.106a/. आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले । AbhT_6.106b/. प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥ 106 AbhT_6.107a/. ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् । AbhT_6.107b/. लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥ 107 AbhT_6.108a/. ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् । AbhT_6.108b/. मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥ 108 AbhT_6.109a/. तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् । AbhT_6.109b/. अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥ 109 AbhT_6.110a/. एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् । AbhT_6.110b/. एकैकध्येन बोधांशु कलया परिपूरयेत् ॥ 110 AbhT_6.111a/. क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः । AbhT_6.111b/. तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥ 111 AbhT_6.112a/. अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता । AbhT_6.112b/. इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥ 112 AbhT_6.113a/. ऐहिकं ग्रहणे चात्र साधकानां महाफलम् । AbhT_6.113b/. प्राग्वदन्यदयं मासः pràõacàre@bda उच्यते ॥ 113 AbhT_6.114a/. षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु । AbhT_6.114b/. तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् ॥ 114 AbhT_6.115a/. संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले । AbhT_6.115b/. मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥ 115 AbhT_6.116a/. प्रवेशे तु tulàsthe@rke तदेव विषुवद्भवेत् । AbhT_6.116b/. इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥ 116 AbhT_6.117a/. गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता । AbhT_6.117b/. udbhaviùyattvamudbhåtipràrambho@pyudbhavasthitiþ // 117 AbhT_6.118a/. जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् । AbhT_6.118b/. मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥ 118 AbhT_6.119a/. आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने । AbhT_6.119b/. चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥ 119 AbhT_6.120a/. प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् । AbhT_6.120b/. कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ 120 AbhT_6.121a/. निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः । AbhT_6.121b/. varùe@smiüstithayaþ पञ्च प्रत्यङ्गुलमिति क्रमः ॥ 121 AbhT_6.122a/. तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् । AbhT_6.122b/. प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥ 122 AbhT_6.123a/. पितामहान्तं रुद्राः syurdvàda÷àgre@tra भाविनः । AbhT_6.123b/. प्राणे वर्षोदयः प्रोक्तो dvàda÷àbdodayo@dhunà // 123 AbhT_6.124a/. खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् । AbhT_6.124b/. द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥ 124 AbhT_6.125a/. चैत्रे मन्त्रोदितिः so@pi tàlunyukto@dhunà पुनः । AbhT_6.125b/. हृदि चैत्रोदितिस्तेन तत्र mantrodayo@pi हि ॥ 125 AbhT_6.126a/. प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते । AbhT_6.126b/. sapa¤càü÷àïgule@bdaþ स्यात्प्राणे षष्ट्यब्दता पुनः ॥ 126 AbhT_6.127a/. शतानि षट् सहस्राणि चैकविंशतिरित्ययम् । AbhT_6.127b/. विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥ 127 AbhT_6.128a/. प्रहराहर्निशामासऋत्वब्दरविषष्टिगः । AbhT_6.128b/. यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥ 128 AbhT_6.129a/. इति प्राणोदये yo@yaü कालः शक्त्येकविग्रहः । AbhT_6.129b/. विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥ 129 AbhT_6.130a/. षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा । AbhT_6.130b/. तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥ 130 AbhT_6.131a/. अब्दं पित्र्यस्त्वहोरात्र udagdakùiõato@yanàt / AbhT_6.131b/. पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥ 131 AbhT_6.132a/. षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् । AbhT_6.132b/. तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥ 132 AbhT_6.133a/. तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् । AbhT_6.133b/. हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च ॥ 133 AbhT_6.134a/. प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः । AbhT_6.134b/. उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥ 134 AbhT_6.135a/. देवानां यदहोरात्रं मानुषाणां स हायनः । AbhT_6.135b/. शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः ॥ 135 AbhT_6.136a/. श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते । AbhT_6.136b/. पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥ 136 AbhT_6.137a/. एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः । AbhT_6.137b/. तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥ 137 AbhT_6.138a/. पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा । AbhT_6.138b/. दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥ 138 AbhT_6.139a/. एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः । AbhT_6.139b/. चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥ 139 AbhT_6.140a/. brahmaõo@hastatra चेन्द्राः क्रमाद्यान्ति चतुर्दश । AbhT_6.140b/. brahmàho@nte कालवह्नेर्ज्वाला योजनलक्षिणी ॥ 140 AbhT_6.141a/. दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् । AbhT_6.141b/. निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥ 141 AbhT_6.142a/. vibhuradhaþsthito@pã÷a इति श्रीरौरवं मतम् । AbhT_6.142b/. ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥ 142 AbhT_6.143a/. तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे । AbhT_6.143b/. तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥ 143 AbhT_6.144a/. अग्निवेगेरिता लोके जने स्युर्लयकेवलाः । AbhT_6.144b/. कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥ 144 AbhT_6.145a/. निशाक्षये पुनः सृष्टिं कुरुते तामसादितः । AbhT_6.145b/. svakavarùa÷atànte@sya क्षयस्तद्वैष्णवं दिनम् ॥ 145 AbhT_6.146a/. रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः । AbhT_6.146b/. क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥ 146 AbhT_6.147a/. अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् । AbhT_6.147b/. दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः ॥ 147 AbhT_6.148a/. ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः । AbhT_6.148b/. अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥ 148 AbhT_6.149a/. तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः । AbhT_6.149b/. सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥ 149 AbhT_6.150a/. अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते । AbhT_6.150b/. निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥ 150 AbhT_6.151a/. न भोक्ता j¤o@dhikàre तु वृत्त एव शिवीभवेत् । AbhT_6.151b/. स eùo@vàntaralayastatkùaye सृष्टिरुच्यते ॥ 151 AbhT_6.152a/. सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे । AbhT_6.152b/. सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥ 152 AbhT_6.153a/. प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः । AbhT_6.153b/. श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥ 153 AbhT_6.154a/. तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी । AbhT_6.154b/. यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥ 154 AbhT_6.155a/. तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते । AbhT_6.155b/. क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥ 155 AbhT_6.156a/. एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि । AbhT_6.156b/. मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥ 156 AbhT_6.157a/. मायाकालं परार्धानां गुणयित्वा शतेन तु । AbhT_6.157b/. ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥ 157 AbhT_6.158a/. तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति । AbhT_6.158b/. प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥ 158 AbhT_6.159a/. प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते । AbhT_6.159b/. aü÷àü÷ikàto@pyetasyàþ सूक्ष्मसूक्ष्मतरो लयः ॥ 159 AbhT_6.160a/. गुणयित्वैश्वरं कालं परार्धानां शतेन तु । AbhT_6.160b/. सादाशिवं दिनं रात्रिर्महाप्रलय एव च ॥ 160 AbhT_6.161a/. सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः । AbhT_6.161b/. आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥ 161 AbhT_6.162a/. नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् । AbhT_6.162b/. शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥ 162 AbhT_6.163a/. एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् । AbhT_6.163b/. शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥ 163 AbhT_6.164a/. व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते । AbhT_6.164b/. परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥ 164 AbhT_6.165a/. दिनं रात्रिश्च तत्काले paràrdhaguõite@pi च । AbhT_6.165b/. so@pi याति लयं साम्यसंज्ञे सामनसे पदे ॥ 165 AbhT_6.166a/. स कालः साम्यसंज्ञः syànnityo@kalyaþ कलात्मकः । AbhT_6.166b/. यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥ 166 AbhT_6.167a/. अतः सामनसात्कालान्निमेषोन्मेषमात्रतः । AbhT_6.167b/. तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥ 167 AbhT_6.168a/. दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् । AbhT_6.168b/. खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च ॥ 168 AbhT_6.169a/. इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा । AbhT_6.169b/. एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥ 169 AbhT_6.170a/. चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः । AbhT_6.170b/. भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥ 170 AbhT_6.171a/. कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् । AbhT_6.171b/. श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥ 171 AbhT_6.172a/. तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता । AbhT_6.172b/. श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥ 172 AbhT_6.173a/. तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । AbhT_6.173b/. अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ 173 AbhT_6.174a/. लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् । AbhT_6.174b/. इत्यन्योन्यं क्रमाद्यान्ति लयं màyàntake@dhvani // 174 AbhT_6.175a/. मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् । AbhT_6.175b/. मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥ 175 AbhT_6.176a/. तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः । AbhT_6.176b/. एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥ 176 AbhT_6.177a/. तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते । AbhT_6.177b/. ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥ 177 AbhT_6.178a/. स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् । AbhT_6.178b/. शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥ 178 AbhT_6.179a/. छादितप्रथिताशेष शक्तिरेकः शिवस्तथा । AbhT_6.179b/. एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥ 179 AbhT_6.180a/. so@pi संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते । AbhT_6.180b/. चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥ 180 AbhT_6.181a/. अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् । AbhT_6.181b/. तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥ 181 AbhT_6.182a/. लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् । AbhT_6.182b/. इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥ 182 AbhT_6.183a/. कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः । AbhT_6.183b/. स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥ 183 AbhT_6.184a/. समाधौ विश्वसंहारसृष्टिक्रमविवेचने । AbhT_6.184b/. mito@pi किल कालांशो विततत्वेन भासते ॥ 184 AbhT_6.185a/. प्रमात्रभेदे bhede@tha चित्रो विततिमाप्यसौ । AbhT_6.185b/. एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥ 185 AbhT_6.186a/. tathàpàne@pi हृदयान्मूलपीठविसर्पिणि । AbhT_6.186b/. मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥ 186 AbhT_6.187a/. ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती । AbhT_6.187b/. ÷a÷vadyadyapyapàno@ya मित्थं वहति किंत्वसौ ॥ 187 AbhT_6.188a/. अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते । AbhT_6.188b/. हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥ 188 AbhT_6.189a/. brahmàdayo@nà÷ritàntàþ sevyante@tra सुयोगिभिः । AbhT_6.189b/. एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥ 189 AbhT_6.190a/. देहमप्यश्नुवानास्तत्कारणानीति कामिके । AbhT_6.190b/. बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥ 190 AbhT_6.191a/. मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः । AbhT_6.191b/. तस्यान्ते तु परा देवी यत्र युक्तो न जायते ॥ 191 AbhT_6.192a/. अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् । AbhT_6.192b/. समस्तकारणोल्लासपदे सुविदिते यतः ॥ 192 AbhT_6.193a/. अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् । AbhT_6.193b/. अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥ 193 AbhT_6.194a/. क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः । AbhT_6.194b/. अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥ 194 AbhT_6.195a/. यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः । AbhT_6.195b/. एवं samàne@pi विधिः स हि हार्दीषु नाडिषु ॥ 195 AbhT_6.196a/. संचरन्सर्वतोदिक्कं दशधैव विभाव्यते । AbhT_6.196b/. दश मुख्या महानाडीः पूरयन्नेष तद्गताः ॥ 196 AbhT_6.197a/. नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः । AbhT_6.197b/. अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥ 197 AbhT_6.198a/. चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते । AbhT_6.198b/. स एव नाडीत्रितये वामदक्षिणमध्यगे ॥ 198 AbhT_6.199a/. इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् । AbhT_6.199b/. सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥ 199 AbhT_6.200a/. तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् । AbhT_6.200b/. विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः ॥ 200 AbhT_6.201a/. वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् । AbhT_6.201b/. एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥ 201 AbhT_6.202a/. मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् । AbhT_6.202b/. दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥ 202 AbhT_6.203a/. नवासुशतमेकैकं ततो विषुवदुत्तरम् । AbhT_6.203b/. पञ्चके pa¤cake@tãte संक्रान्तेर्विषुवद्बहिः ॥ 203 AbhT_6.204a/. यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा । AbhT_6.204b/. एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥ 204 AbhT_6.205a/. àrabhyàharni÷àvçddhihràsasaïkràntigo@pyasau / AbhT_6.205b/. रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥ 205 AbhT_6.206a/. स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी । AbhT_6.206b/. व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥ 206 AbhT_6.207a/. तदर्हति च यः कालो विषुवत्तदिहोदितः । AbhT_6.207b/. विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥ 207 AbhT_6.208a/. तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः । AbhT_6.208b/. इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥ 208 AbhT_6.209a/. चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् । AbhT_6.209b/. samàne@pi तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥ 209 AbhT_6.210a/. कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः । AbhT_6.210b/. संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥ 210 AbhT_6.211a/. अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः । AbhT_6.211b/. उक्तः समानगः काल उदाने तु निरूप्यते ॥ 211 AbhT_6.212a/. प्राणव्याप्तौ यदुक्तं tadudàne@pyatra केवलम् । AbhT_6.212b/. नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥ 212 AbhT_6.213a/. tenodàne@tra हृदयान्मूर्धन्यद्वादशान्तगम् । AbhT_6.213b/. तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥ 213 AbhT_6.214a/. व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते । AbhT_6.214b/. सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥ 214 AbhT_6.215a/. सृष्टिः प्रविलयः स्थेमा saühàro@nugraho यतः । AbhT_6.215b/. क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥ 215 AbhT_6.216a/. pràõacàre@tra यो वर्णपदमन्त्रोदयः स्थितः । AbhT_6.216b/. yatnajo@yatnajaþ सूक्ष्मः परः स्थूलः स कथ्यते ॥ 216 AbhT_6.217a/. एको नादात्मको वर्णः सर्ववर्णाविभागवान् । AbhT_6.217b/. so@nastamitaråpatvàdanàhata इहोदितः ॥ 217 AbhT_6.218a/. स तु भैरवसद्भावो मातृसद्भाव एष सः । AbhT_6.218b/. परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥ 218 AbhT_6.219a/. ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् । AbhT_6.219b/. प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥ 219 AbhT_6.220a/. इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् । AbhT_6.220b/. e+o इति प्रवेशे तु ऐ+औ इति द्वयं विदुः ॥ 220 AbhT_6.221a/. षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः । AbhT_6.221b/. गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ ॥ 221 AbhT_6.222a/. कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् । AbhT_6.222b/. एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥ 222 AbhT_6.223a/. हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः । AbhT_6.223b/. बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥ 223 AbhT_6.224a/. उक्तः paro@yamudayo वर्णानां सूक्ष्म उच्यते । AbhT_6.224b/. प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥ 224 AbhT_6.225a/. तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् । AbhT_6.225b/. kàlo@rdhamàtraþ कादीनां त्रयस्त्रिंशत उच्यते ॥ 225 AbhT_6.226a/. मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ । AbhT_6.226b/. एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥ 226 AbhT_6.227a/. यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् । AbhT_6.227b/. एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥ 227 AbhT_6.228a/. श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः । AbhT_6.228b/. तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥ 228 AbhT_6.229a/. स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते । AbhT_6.229b/. तत एव परामर्शो यावत्येकः समाप्यते ॥ 229 AbhT_6.230a/. तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् । AbhT_6.230b/. एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥ 230 AbhT_6.231a/. स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः । AbhT_6.231b/. अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥ 231 AbhT_6.232a/. अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः । AbhT_6.232b/. अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥ 232 AbhT_6.233a/. वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् । AbhT_6.233b/. एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥ 233 AbhT_6.234a/. दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं tato@pi हल् । AbhT_6.234b/. क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥ 234 AbhT_6.235a/. विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति । AbhT_6.235b/. aïgulàrdhe@dribhàgena त्वर्धमात्रा पुरा पुनः ॥ 235 AbhT_6.236a/. क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः । AbhT_6.236b/. सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥ 236 AbhT_6.237a/. इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले । AbhT_6.237b/. क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥ 237 AbhT_6.238a/. हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः । AbhT_6.238b/. अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥ 238 AbhT_6.239a/. शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् । AbhT_6.239b/. द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥ 239 AbhT_6.240a/. उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः । AbhT_6.240b/. अथ sthålodayo@rõànàü भण्यते गुरुणोदितः ॥ 240 AbhT_6.241a/. एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः । AbhT_6.241b/. रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न ke@pi तु ॥ 241 AbhT_6.242a/. एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः । AbhT_6.242b/. प्राणत्रयोदशशती पञ्चाशदधिका च सा ॥ 242 AbhT_6.243a/. अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः । AbhT_6.243b/. तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥ 243 AbhT_6.244a/. नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] / AbhT_6.244b/. सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥ 244 AbhT_6.245a/. अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी । AbhT_6.245b/. स्थूलो वर्गोदयः so@yamathàrõodaya उच्यते ॥ 245 AbhT_6.246a/. एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् । AbhT_6.246b/. बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥ 246 AbhT_6.247a/. शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् । AbhT_6.247b/. यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥ 247 AbhT_6.248a/. दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः । AbhT_6.248b/. सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः ॥ 248 AbhT_6.249a/. इति पञ्चाशिका सेयं वर्णानां परिचर्चिता । AbhT_6.249b/. एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥ 249 AbhT_6.250a/. वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः । AbhT_6.250b/. varõe@dhikaü तद्द्विगुणमविभागे दिवानिशोः ॥ 250 AbhT_6.251a/. स्थूलो वर्णोदयः so@yaü पुरा सूक्ष्मो निगद्यते ॥ 251 AbhT_6.252a/. इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥ 252a :C7 अथ श्रीतन्त्रालोके AbhT_7.1b/. अथ paramarahasyo@yaü चक्राणां bhaõyate@bhyudayaþ // 1b AbhT_7.2a/. इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते । AbhT_7.2b/. बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥ 2 AbhT_7.3a/. विदधत्परसंवित्तावुपाय इति वर्णितम् । AbhT_7.3b/. यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥ 3 AbhT_7.4a/. एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् । AbhT_7.4b/. एकानुसंधानबलाज्जाते mantrodaye@ni÷am // 4 AbhT_7.5a/. तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति । AbhT_7.5b/. खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥ 5 AbhT_7.6a/. त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः । AbhT_7.6b/. चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥ 6 AbhT_7.7a/. pa¤càrõe@bdhisahasràõi त्रिशती विंशतिस्तथा । AbhT_7.7b/. षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥ 7 AbhT_7.8a/. सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् । AbhT_7.8b/. शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥ 8 AbhT_7.9a/. चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् । AbhT_7.9b/. अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥ 9 AbhT_7.10a/. एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके । AbhT_7.10b/. अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥ 10 AbhT_7.11a/. त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश । AbhT_7.11b/. त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥ 11 AbhT_7.12a/. चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके । AbhT_7.12b/. त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥ 12 AbhT_7.13a/. शतद्वादशिका सप्तदशार्णे सैकसप्ततिः । AbhT_7.13b/. अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥ 13 AbhT_7.14a/. चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् । AbhT_7.14b/. सप्तविंशतिसंख्याते tådayo@ùña÷atàtmakaþ // 14 AbhT_7.15a/. द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः । AbhT_7.15b/. द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥ 15 AbhT_7.16a/. उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् । AbhT_7.16b/. चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥ 16 AbhT_7.17a/. सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् । AbhT_7.17b/. अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् ॥ 17 AbhT_7.18a/. एकाशीतिपदे चक्रे उदयः प्राणचारगः । AbhT_7.18b/. चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥ 18 AbhT_7.19a/. अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् । AbhT_7.19b/. क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥ 19 AbhT_7.20a/. tato@pi dviguõe@ùñàü÷asyàrdhamadhyardhamekakam / AbhT_7.20b/. tato@pi सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥ 20 AbhT_7.21a/. भागषोडशकस्थित्या såkùma÷càro@bhilakùyate / AbhT_7.21b/. एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥ 21 AbhT_7.22a/. क्रमेण प्राणचारस्य ग्रास एवोपजायते । AbhT_7.22b/. प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥ 22 AbhT_7.23a/. संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् । AbhT_7.23b/. तथा हि प्राणचारस्य नवस्यानुदये सति ॥ 23 AbhT_7.24a/. न कालभेदजनितो ज्ञानभेदः प्रकल्पते । AbhT_7.24b/. संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥ 24 AbhT_7.25a/. कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः । AbhT_7.25b/. सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः ॥ 25 AbhT_7.26a/. अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते । AbhT_7.26b/. ज्ञानं कियद्भवेत्तावत्तदभावो न भासते ॥ 26 AbhT_7.27a/. तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि । AbhT_7.27b/. अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥ 27 AbhT_7.28a/. सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् । AbhT_7.28b/. भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् ॥ 28 AbhT_7.29a/. तदभावान्न विज्ञानाभावः सैवं तु सैव धीः । AbhT_7.29b/. न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥ 29 AbhT_7.30a/. वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् । AbhT_7.30b/. अत एकैव संवित्तिर्नानारूपे तथातथा ॥ 30 AbhT_7.31a/. विन्दाना निर्विकल्पापि विकल्पो भावगोचरे । AbhT_7.31b/. स्पन्दान्तरं न यावत्तदुदितं तावदेव सः ॥ 31 AbhT_7.32a/. तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् । AbhT_7.32b/. ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ 32 AbhT_7.33a/. स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् । AbhT_7.33b/. शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥ 33 AbhT_7.34a/. सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् । AbhT_7.34b/. घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥ 34 AbhT_7.35a/. न विकल्पश्च ko@pyasti यो मात्रामात्रनिष्ठितः । AbhT_7.35b/. न च j¤ànasamåho@sti तेषामयुगपत्स्थितेः ॥ 35 AbhT_7.36a/. तेनास्तङ्गत एवैष व्यवहारो विकल्पजः । AbhT_7.36b/. तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥ 36 AbhT_7.37a/. विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् । AbhT_7.37b/. एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥ 37 AbhT_7.38a/. विकल्पः शिवतादायी पूर्वमेव निरूपितः । AbhT_7.38b/. यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥ 38 AbhT_7.39a/. चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः । AbhT_7.39b/. जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥ 39 AbhT_7.40a/. सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना । AbhT_7.40b/. उक्तं च योगिनीकौले तदेतत्परमेशिना ॥ 40 AbhT_7.41a/. पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । AbhT_7.41b/. पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥ 41 AbhT_7.42a/. द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । AbhT_7.42b/. इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥ 42 AbhT_7.43a/. पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । AbhT_7.43b/. नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ 43 AbhT_7.44a/. अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये । AbhT_7.44b/. ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥ 44 AbhT_7.45a/. मालामन्त्रेषु सर्वेषु मानसो जप उच्यते । AbhT_7.45b/. उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् ॥ 45 AbhT_7.46a/. पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । AbhT_7.46b/. शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥ 46 AbhT_7.47a/. तावती तेषु वै संख्या पदेषु पदसंज्ञिता । AbhT_7.47b/. तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥ 47 AbhT_7.48a/. द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् । AbhT_7.48b/. उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥ 48 AbhT_7.49a/. षोडशाख्ये द्वादशिते द्वानवत्यधिके शते । AbhT_7.49b/. चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥ 49 AbhT_7.50a/. षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः । AbhT_7.50b/. उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥ 50 AbhT_7.51a/. चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः । AbhT_7.51b/. अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् ॥ 51 AbhT_7.52a/. उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः । AbhT_7.52b/. एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥ 52 AbhT_7.53a/. निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः । AbhT_7.53b/. व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥ 53 AbhT_7.54a/. पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः । AbhT_7.54b/. त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥ 54 AbhT_7.55a/. आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः । AbhT_7.55b/. मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥ 55 AbhT_7.56a/. मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् । AbhT_7.56b/. क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥ 56 AbhT_7.57a/. द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा । AbhT_7.57b/. तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥ 57 AbhT_7.58a/. पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् । AbhT_7.58b/. बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥ 58 AbhT_7.59a/. शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः । AbhT_7.59b/. अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥ 59 AbhT_7.60a/. विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः । AbhT_7.60b/. पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ 60 AbhT_7.61a/. विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् । AbhT_7.61b/. यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥ 61 AbhT_7.62a/. प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा । AbhT_7.62b/. एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥ 62 AbhT_7.63a/. स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः । AbhT_7.63b/. अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥ 63 AbhT_7.64a/. ÷aktyante@dhvani तत्स्पन्दासंख्याता वास्तवी ततः । AbhT_7.64b/. उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥ 64 AbhT_7.65a/. विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् । AbhT_7.65b/. प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः ॥ 65 AbhT_7.66a/. देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते । AbhT_7.66b/. चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥ 66 AbhT_7.67a/. सा नाडीरूपतामेत्य देहं संतानयेदिमम् । AbhT_7.67b/. ÷rãsvacchande@ta एवोक्तं यथा पर्णं स्वतन्तुभिः ॥ 67 AbhT_7.68a/. व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः । AbhT_7.68b/. पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥ 68 AbhT_7.69a/. कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः । AbhT_7.69b/. द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥ 69 AbhT_7.70a/. षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् । AbhT_7.70b/. अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥ 70 AbhT_7.71a/. विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् । AbhT_7.71b/. इत्येष såkùmaparimar÷ana÷ãlanãya÷cakrodayo@nubhava÷àstradç÷à मयोक्तः ॥ 71 :C8 अथ शीतन्त्रालोके अष्टममाह्निकं AbhT_8.1b/. de÷àdhvano@pyatha समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥ 1b AbhT_8.2a/. vicàrito@yaü कालाध्वा क्रियाशक्तिमयः प्रभोः । AbhT_8.2b/. मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥ 2 AbhT_8.3a/. अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । AbhT_8.3b/. यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥ 3 AbhT_8.4a/. संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । AbhT_8.4b/. नाडीचक्रानुचक्रेषु barhirdehe@dhvasaüsthitiþ // 4 AbhT_8.5a/. तत्राध्वैवं niråpyo@yaü यतस्तत्प्रक्रियाक्रमम् । AbhT_8.5b/. अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥ 5 AbhT_8.6a/. दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते । AbhT_8.6b/. तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥ 6 AbhT_8.7a/. ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् । AbhT_8.7b/. तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥ 7 AbhT_8.8a/. तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका । AbhT_8.8b/. उपास्यमाना संसारसागरप्रलयानलः ॥ 8 AbhT_8.9a/. श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् । AbhT_8.9b/. ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥ 9 AbhT_8.10a/. रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे । AbhT_8.10b/. अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥ 10 AbhT_8.11a/. एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत । AbhT_8.11b/. न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥ 11 AbhT_8.12a/. त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः । AbhT_8.12b/. षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥ 12 AbhT_8.13a/. avyàhatavibhàgo@smibhàvo मूलं तु बोधगम् । AbhT_8.13b/. samastatattvabhàvo@yaü स्वात्मन्येवाविभागकः ॥ 13 AbhT_8.14a/. बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् । AbhT_8.14b/. तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥ 14 AbhT_8.15a/. बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् । AbhT_8.15b/. संविदेकात्मतानीतभूतभावपुरादिकः ॥ 15 AbhT_8.16a/. अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः । AbhT_8.16b/. श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥ 16 AbhT_8.17a/. अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् । AbhT_8.17b/. यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥ 17 AbhT_8.18a/. पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी । AbhT_8.18b/. तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥ 18 AbhT_8.19a/. स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः । AbhT_8.19b/. ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥ 19 AbhT_8.20a/. तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् । AbhT_8.20b/. तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥ 20 AbhT_8.21a/. नेता कटाहरुद्राणामनन्तः कामसेविनाम् । AbhT_8.21b/. पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥ 21 AbhT_8.22a/. स देवं भैरवं ध्यायन् नागैश्च परिवारितः । AbhT_8.22b/. कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥ 22 AbhT_8.23a/. लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते । AbhT_8.23b/. स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥ 23 AbhT_8.24a/. नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः । AbhT_8.24b/. दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥ 24 AbhT_8.25a/. तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः । AbhT_8.25b/. श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥ 25 AbhT_8.26a/. अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् । AbhT_8.26b/. एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥ 26 AbhT_8.27a/. प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् । AbhT_8.27b/. लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥ 27 AbhT_8.28a/. कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता । AbhT_8.28b/. शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥ 28 AbhT_8.29a/. तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् । AbhT_8.29b/. ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥ 29 AbhT_8.30a/. यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि । AbhT_8.30b/. सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥ 30 AbhT_8.31a/. पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः । AbhT_8.31b/. प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥ 31 AbhT_8.32a/. सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने । AbhT_8.32b/. व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥ 32 AbhT_8.33a/. दीक्षिता अपि ये लुप्तसमया नच कुर्वते । AbhT_8.33b/. प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥ 33 AbhT_8.34a/. देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः । AbhT_8.34b/. अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥ 34 AbhT_8.35a/. ते हाटकविभोरग्रे किङ्करा विविधात्मकाः । AbhT_8.35b/. ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥ 35 AbhT_8.36a/. तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे । AbhT_8.36b/. अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥ 36 AbhT_8.37a/. ते कालवह्निसंतापदीनाक्रन्दपरायणाः । AbhT_8.37b/. गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥ 37 AbhT_8.38a/. पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् । AbhT_8.38b/. अधमाधमदेहेषु निजकर्मानुरूपतः ॥ 38 AbhT_8.39a/. मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् । AbhT_8.39b/. mucyante@nye तु बध्यन्ते पूर्वकृत्यानुसारतः ॥ 39 AbhT_8.40a/. इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना । AbhT_8.40b/. प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥ 40 AbhT_8.41a/. पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः । AbhT_8.41b/. सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥ 41 AbhT_8.42a/. भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः । AbhT_8.42b/. ततस्तमस्तप्तभूमिस्ततःशून्यं tato@hayaþ // 42 AbhT_8.43a/. एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् । AbhT_8.43b/. ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥ 43 AbhT_8.44a/. मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः । AbhT_8.44b/. सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥ 44 AbhT_8.45a/. मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः । AbhT_8.45b/. भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥ 45 AbhT_8.46a/. सर्वे देवा निलीना हि तत्र तत्पूजितं सदा । AbhT_8.46b/. मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥ 46 AbhT_8.47a/. ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः । AbhT_8.47b/. अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥ 47 AbhT_8.48a/. चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः । AbhT_8.48b/. अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥ 48 AbhT_8.49a/. अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः । AbhT_8.49b/. तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥ 49 AbhT_8.50a/. विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये । AbhT_8.50b/. याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥ 50 AbhT_8.51a/. मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा । AbhT_8.51b/. कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः ॥ 51 AbhT_8.52a/. रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् । AbhT_8.52b/. वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥ 52 AbhT_8.53a/. उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् । AbhT_8.53b/. वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥ 53 AbhT_8.54a/. वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा । AbhT_8.54b/. महोदयेन्दोर्गुह्याः स्युः pa÷cime@syàþ पुनः पुनः ॥ 54 AbhT_8.55a/. कुबेरः कर्मदेवाश्च तथा तत्साधका अपि । AbhT_8.55b/. यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥ 55 AbhT_8.56a/. दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् । AbhT_8.56b/. मैरवे cakravàñe@sminnevaü मुख्याः puro@ùñadhà // 56 AbhT_8.57a/. अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः । AbhT_8.57b/. इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥ 57 AbhT_8.58a/. ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् । AbhT_8.58b/. मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥ 58 AbhT_8.59a/. मन्दरो गन्धमादश्च vipulo@tha सुपार्श्वकः । AbhT_8.59b/. सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥ 59 AbhT_8.60a/. एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः । AbhT_8.60b/. चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥ 60 AbhT_8.61a/. रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् । AbhT_8.61b/. वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥ 61 AbhT_8.62a/. एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् । AbhT_8.62b/. मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥ 62 AbhT_8.63a/. लक्षमात्रः स नवधा जातो मर्यादपर्वतैः । AbhT_8.63b/. निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥ 63 AbhT_8.64a/. लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् । AbhT_8.64b/. नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥ 64 AbhT_8.65a/. मेरोः षडेते मर्यादाचलाः पूर्वापरायताः । AbhT_8.65b/. पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥ 65 AbhT_8.66a/. सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ । AbhT_8.66b/. अष्टावेते tato@pyanyau द्वौ द्वौ पूर्वादिषु क्रमात् ॥ 66 AbhT_8.67a/. जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः । AbhT_8.67b/. एवं स्थितो vibhàgo@tra वर्षसिद्ध्यै निरूप्यते ॥ 67 AbhT_8.68a/. samantàccakravàñàdho@narkendu चतुरश्रकम् । AbhT_8.68b/. सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥ 68 AbhT_8.69a/. मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे । AbhT_8.69b/. केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥ 69 AbhT_8.70a/. मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः । AbhT_8.70b/. सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥ 70 AbhT_8.71a/. पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे । AbhT_8.71b/. द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥ 71 AbhT_8.72a/. मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् । AbhT_8.72b/. चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥ 72 AbhT_8.73a/. kuruvarùasyottare@tha vàyavye@bdhau क्रमाच्छराः । AbhT_8.73b/. दश चेति सहस्राणि द्वीपौ candro@tha भद्रकः ॥ 73 AbhT_8.74a/. यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् । AbhT_8.74b/. तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥ 74 AbhT_8.75a/. तत्र वै वामतः श्वेतनीलयो ramyako@ntare / AbhT_8.75b/. सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥ 75 AbhT_8.76a/. मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे । AbhT_8.76b/. हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ 76 AbhT_8.77a/. तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे । AbhT_8.77b/. कइन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ 77 AbhT_8.78a/. तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे । AbhT_8.78b/. भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥ 78 AbhT_8.79a/. इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् । AbhT_8.79b/. हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥ 79 AbhT_8.80a/. अत्र बाहुल्यतः karmabhåbhàvo@tràpyakarmaõàm / AbhT_8.80b/. पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥ 80 AbhT_8.81a/. संभवन्त्यप्यसंस्कारा bhàrate@nyatra चापि हि । AbhT_8.81b/. दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥ 81 AbhT_8.82a/. sthànàntare@pi कर्मास्ति दृष्टं तच्च पुरातने । AbhT_8.82b/. तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥ 82 AbhT_8.83a/. भारते नवखण्डं च सामुद्रेणाम्भसात्र च । AbhT_8.83b/. स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥ 83 AbhT_8.84a/. इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् । AbhT_8.84b/. सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥ 84 AbhT_8.85a/. कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः । AbhT_8.85b/. उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥ 85 AbhT_8.86a/. अङ्गयवमलयशङ्कुः कुमुदवराहौ च malayago@gastya / AbhT_8.86b/. तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥ 86 AbhT_8.87a/. द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः । AbhT_8.87b/. मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥ 87 AbhT_8.88a/. भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः । AbhT_8.88b/. शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥ 88 AbhT_8.89a/. महाकालादिका रुद्रकोटिरत्रैव भारते । AbhT_8.89b/. गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥ 89 AbhT_8.90a/. अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् । AbhT_8.90b/. प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥ 90 AbhT_8.91a/. नानावर्णाश्रमाचारसुखदुःखविचित्रता । AbhT_8.91b/. कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥ 91 AbhT_8.92a/. पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः । AbhT_8.92b/. परापरौ स्वर्निरयाविति रौरववार्तिके ॥ 92 AbhT_8.93a/. एवं मेरोरधो जम्बूरभितो यः स विस्तरात् । AbhT_8.93b/. स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥ 93 AbhT_8.94a/. मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः । AbhT_8.94b/. प्राव्रजन्नथ जम्ब्वाख्ये राजा yo@gnãdhranàmakaþ // 94 AbhT_8.95a/. तस्याभवन्नव sutàstato@yaü नवखण्डकः । AbhT_8.95b/. नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥ 95 AbhT_8.96a/. तस्याष्टौ तनयाः साकं कन्यया navamoü@÷akaþ / AbhT_8.96b/. भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥ 96 AbhT_8.97a/. लक्षैकमात्रो lavaõastadbàhye@sya puro@drayaþ / AbhT_8.97b/. ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥ 97 AbhT_8.98a/. वराहनन्दनाशोकाः पश्चात् सहबलाहकौ । AbhT_8.98b/. दक्षिण चक्रमैनाकौ vàóavo@ntastayoþ स्थितः ॥ 98 AbhT_8.99a/. अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः । AbhT_8.99b/. vidyutvàüstrisahasrocchridàyàmo@tra फलाशिनः ॥ 99 AbhT_8.100a/. मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः । AbhT_8.100b/. नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥ 100 AbhT_8.101a/. निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये । AbhT_8.101b/. इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥ 101 AbhT_8.102a/. इत्थं य एष लवणसमुद्रः प्रतिपादितः । AbhT_8.102b/. तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥ 102 AbhT_8.103a/. क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः । AbhT_8.103b/. शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः । AbhT_8.103c/. क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥ 103 AbhT_8.104a/. मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा । AbhT_8.104b/. संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥ 104 AbhT_8.105a/. गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः । AbhT_8.105b/. पुष्करसंज्ञो द्विदलो hariyamavaruõendavo@tra पूर्वादौ ॥ 105 AbhT_8.106a/. त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् । AbhT_8.106b/. स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥ 106 AbhT_8.107a/. सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् । AbhT_8.107b/. उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥ 107 AbhT_8.108a/. लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् । AbhT_8.108b/. केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥ 108 AbhT_8.109a/. पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ । AbhT_8.109b/. भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥ 109 'सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.' AbhT_8.110a/. उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥ 110 AbhT_8.111a/. ardharàtro@maràvatyàü याम्यायामस्तमेव च । AbhT_8.111b/. मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥ 111 AbhT_8.112a/. उदयो yo@maràvatyàü so@rdharàtro यमालये । AbhT_8.112b/. ke@staü सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥ 112 AbhT_8.113a/. पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः । AbhT_8.113b/. चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥ 113 AbhT_8.114a/. सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् । AbhT_8.114b/. लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥ 114 AbhT_8.115a/. siddhàtantre@tra गर्भाब्धेस्तीरे कौशेयसंज्ञितम् । AbhT_8.115b/. मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥ 115 AbhT_8.116a/. क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः । AbhT_8.116b/. तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥ 116 AbhT_8.117a/. चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा । AbhT_8.117b/. ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥ 117 AbhT_8.118a/. brahmaõo@õóakañàhena मेरोरर्धेन कोटयः । AbhT_8.118b/. पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥ 118 AbhT_8.119a/. पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः । AbhT_8.119b/. व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥ 119 AbhT_8.120a/. विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य । AbhT_8.120b/. अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥ 120 AbhT_8.121a/. भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे । AbhT_8.121b/. दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥ 121 AbhT_8.122a/. आद्यो वायुपथस्तत्र विततः परिचर्च्यते । AbhT_8.122b/. पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥ 122 AbhT_8.123a/. आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् । AbhT_8.123b/. पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥ 123 AbhT_8.124a/. सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः । AbhT_8.124b/. ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥ 124 AbhT_8.125a/. तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः । AbhT_8.125b/. pa¤cà÷adårdhvamogho@tra विषवारिप्रवर्षिणः ॥ 125 AbhT_8.126a/. मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते । AbhT_8.126b/. ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥ 126 AbhT_8.127a/. तत्र स्थाने महादेवजन्मानस्ते विनायकाः । AbhT_8.127b/. ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥ 127 AbhT_8.128a/. पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः । AbhT_8.128b/. विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥ 128 AbhT_8.129a/. ये विद्यापौरुषे ये च श्मशानादिप्रसाधने । AbhT_8.129b/. मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥ 129 AbhT_8.130a/. पञ्चाशदूर्ध्वं vajràükàdvaidyuto@÷anivarùiõaþ / AbhT_8.130b/. अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥ 130 AbhT_8.131a/. भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः । AbhT_8.131b/. गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥ 131 AbhT_8.132a/. वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः । AbhT_8.132b/. ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥ 132 AbhT_8.133a/. रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते । AbhT_8.133b/. क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥ 133 AbhT_8.134a/. पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः । AbhT_8.134b/. विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥ 134 AbhT_8.135a/. गान्धर्वेण सदार्चन्ति viùàvarte@tha ते स्थिताः । AbhT_8.135b/. विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥ 135 AbhT_8.136a/. brahmaõo@tra स्थिता मेघाः प्रलये वातकारिणः । AbhT_8.136b/. पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥ 136 AbhT_8.137a/. जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः । AbhT_8.137b/. ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥ 137 AbhT_8.138a/. महावहे त्वीशकृताः प्रजाहितकराम्बुदाः । AbhT_8.138b/. महापरिवहे मेघाः कपालोत्था महेशितुः ॥ 138 AbhT_8.139a/. mahàparivahànto@yamçtarddheþ प्राङ्मरुत्पथः । AbhT_8.139b/. अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥ 139 AbhT_8.140a/. द्वितीये तत्परे सिद्धचारणा निजकर्मजाः । AbhT_8.140b/. तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥ 140 AbhT_8.141a/. षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः । AbhT_8.141b/. दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥ 141 AbhT_8.142a/. दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे । AbhT_8.142b/. नवयोजनसाहस्रो vigraho@rkasya मण्डलम् ॥ 142 AbhT_8.143a/. त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः । AbhT_8.143b/. स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥ 143 AbhT_8.144a/. सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा । AbhT_8.144b/. चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥ 144 AbhT_8.145a/. प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः । AbhT_8.145b/. सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥ 145 AbhT_8.146a/. ब्रह्मैवापररूपेण ब्रह्मस्थाने dhruvo@calaþ / AbhT_8.146b/. मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥ 146 AbhT_8.147a/. अत्र बद्धानि sarvàõyapyåhyante@nilamaõóale / AbhT_8.147b/. स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥ 147 AbhT_8.148a/. इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः । AbhT_8.148b/. स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥ 148 AbhT_8.149a/. एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च । AbhT_8.149b/. द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥ 149 AbhT_8.150a/. मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः । AbhT_8.150b/. निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥ 150 AbhT_8.151a/. महान्तराले तत्रान्ये त्वधिकारभुजो जनाः । AbhT_8.151b/. अष्टौ कोट्यो mahallokàjjano@tra कपिलादयः ॥ 151 AbhT_8.152a/. तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः । AbhT_8.152b/. janàttaporkakoñyo@tra सनकाद्या महाधियः ॥ 152 AbhT_8.153a/. प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् । AbhT_8.153b/. ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥ 153 AbhT_8.154a/. तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः । AbhT_8.154b/. सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥ 154 AbhT_8.155a/. आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् । AbhT_8.155b/. ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥ 155 AbhT_8.156a/. ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् । AbhT_8.156b/. वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥ 156 AbhT_8.157a/. रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि । AbhT_8.157b/. दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ 157 AbhT_8.158a/. ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन । AbhT_8.158b/. तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥ 158 AbhT_8.159a/. अधिकारक्षये साकं रुद्रकन्यागणेन ते । AbhT_8.159b/. पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥ 159 AbhT_8.160a/. ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च । AbhT_8.160b/. शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥ 160 AbhT_8.161a/. शर्वरुद्रौ भीमभवावुग्रो देवो महानथ । AbhT_8.161b/. ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥ 161 AbhT_8.162a/. स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः । AbhT_8.162b/. सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥ 162 AbhT_8.163a/. ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः । AbhT_8.163b/. स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥ 163 AbhT_8.164a/. परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः । AbhT_8.164b/. लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥ 164 AbhT_8.165a/. कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः । AbhT_8.165b/. अत ऊर्ध्वं kañàho@õóe स घनः कोटियोजनम् ॥ 165 AbhT_8.166a/. पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा । AbhT_8.166b/. एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥ 166 AbhT_8.167a/. शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् । AbhT_8.167b/. प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥ 167 AbhT_8.168a/. ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः । AbhT_8.168b/. अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥ 168 AbhT_8.169a/. व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः । AbhT_8.169b/. आवापवाननिर्भक्तो vastupiõóo@õóa उच्यते ॥ 169 AbhT_8.170a/. तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् । AbhT_8.170b/. rajo@nuviddhaü निर्मृष्टं सत्त्वमस्याधरं तमः ॥ 170 AbhT_8.171a/. वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् । AbhT_8.171b/. अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥ 171 AbhT_8.172a/. तथापि शिवमग्नानां शक्तीनामण्डता भवेत् । AbhT_8.172b/. तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥ 172 AbhT_8.173a/. तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् । AbhT_8.173b/. तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥ 173 AbhT_8.174a/. तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः । AbhT_8.174b/. अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥ 174 AbhT_8.175a/. विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् । AbhT_8.175b/. तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥ 175 AbhT_8.176a/. गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते । AbhT_8.176b/. उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥ 176 AbhT_8.177a/. रूपमुक्तं यतस्तेन tatsamåho@õóa उच्यते । AbhT_8.177b/. भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥ 177 AbhT_8.178a/. तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् । AbhT_8.178b/. तावन्मात्रास्ववस्थासु màyàdhãne@dhvamaõóale // 178 AbhT_8.179a/. मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् । AbhT_8.179b/. इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥ 179 AbhT_8.180a/. तेषां स्वे पतयो रुद्रा एकादश महार्चिषः । AbhT_8.180b/. ananto@tha कपाल्याग्निर्यमनैरृतकौ बलः ॥ 180 AbhT_8.181a/. शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः । AbhT_8.181b/. मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥ 181 AbhT_8.182a/. तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः । AbhT_8.182b/. शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥ 182 AbhT_8.183a/. श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च । AbhT_8.183b/. ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥ 183 AbhT_8.184a/. सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् । AbhT_8.184b/. अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥ 184 AbhT_8.185a/. तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः । AbhT_8.185b/. क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥ 185 AbhT_8.186a/. dharàto@tra जलादि स्यादुत्तरोत्तरतः क्रमात् । AbhT_8.186b/. दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥ 186 AbhT_8.187a/. सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा । AbhT_8.187b/. नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥ 187 AbhT_8.188a/. कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा । AbhT_8.188b/. ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥ 188 AbhT_8.189a/. सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया । AbhT_8.189b/. व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥ 189 AbhT_8.190a/. अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः । AbhT_8.190b/. जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥ 190 AbhT_8.191a/. ऋते ततः शिवज्ञानं परमं मोक्षकारणम् । AbhT_8.191b/. तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥ 191 AbhT_8.192a/. नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि । AbhT_8.192b/. शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥ 192 AbhT_8.193a/. प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः । AbhT_8.193b/. शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥ 193 AbhT_8.194a/. न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् । AbhT_8.194b/. तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥ 194 AbhT_8.195a/. निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी । AbhT_8.195b/. विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥ 195 AbhT_8.196a/. तावतीं गतिमायान्ति bhuvane@tra निवेशिताः । AbhT_8.196b/. ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥ 196 AbhT_8.197a/. विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् । AbhT_8.197b/. जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥ 197 AbhT_8.198a/. ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् । AbhT_8.198b/. वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥ 198 AbhT_8.199a/. रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् । AbhT_8.199b/. आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥ 199 AbhT_8.200a/. त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् । AbhT_8.200b/. ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥ 200 AbhT_8.201a/. मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः । AbhT_8.201b/. अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥ 201 AbhT_8.202a/. ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ । AbhT_8.202b/. प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥ 202 AbhT_8.203a/. सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् । AbhT_8.203b/. रुद्रोचितास्ता mukhyatvàdrudrebhyo@nyàstathà स्थिताः ॥ 203 AbhT_8.204a/. पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती । AbhT_8.204b/. लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥ 204 AbhT_8.205a/. ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः । AbhT_8.205b/. ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥ 205 AbhT_8.206a/. भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् । AbhT_8.206b/. प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥ 206 AbhT_8.207a/. ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् । AbhT_8.207b/. तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥ 207 AbhT_8.208a/. भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् । AbhT_8.208b/. खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥ 208 AbhT_8.209a/. वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् । AbhT_8.209b/. अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥ 209 AbhT_8.210a/. ज्ञानहीना अपि prauóhadhàraõàste@õóato बहिः । AbhT_8.210b/. dharàbdhitejo@nilakhapuragà दीक्षिताश्च वा ॥ 210 AbhT_8.211a/. तावत्संस्कारयोगार्थं न परं पदमीहितुम् । AbhT_8.211b/. तथाविधावतारेषु मृताश्चायतनेषु ये ॥ 211 AbhT_8.212a/. तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् । AbhT_8.212b/. पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥ 212 AbhT_8.213a/. श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः । AbhT_8.213b/. सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥ 213 AbhT_8.214a/. ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः । AbhT_8.214b/. रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥ 214 AbhT_8.215a/. आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये । AbhT_8.215b/. tanmàtràdimano@ntànàü पुराणि शिवशासने ॥ 215 AbhT_8.216a/. पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् । AbhT_8.216b/. आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥ 216 AbhT_8.217a/. एवं रसादिमात्राणां मण्डलानि स्ववर्णत । AbhT_8.217b/. शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥ 217 AbhT_8.218a/. तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः । AbhT_8.218b/. ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥ 218 AbhT_8.219a/. उग्रश्चेत्येषु patayastebhyo@rkendå सयाजकौ । AbhT_8.219b/. इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥ 219 AbhT_8.220a/. अपरा brahmaõo@õóe ता व्याप्य सर्वं व्यवस्थिताः । AbhT_8.220b/. कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥ 220 AbhT_8.221a/. ततो वागादिकर्माक्षयुक्तं करणमण्डलम् । AbhT_8.221b/. अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥ 221 AbhT_8.222a/. प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् । AbhT_8.222b/. दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥ 222 AbhT_8.223a/. प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् । AbhT_8.223b/. मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥ 223 AbhT_8.224a/. बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः । AbhT_8.224b/. मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥ 224 AbhT_8.225a/. tato@pi सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः । AbhT_8.225b/. स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥ 225 AbhT_8.226a/. बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् । AbhT_8.226b/. पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥ 226 AbhT_8.227a/. एतानि देवयोनीनां स्थानान्येव पुराण्यतः । AbhT_8.227b/. अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥ 227 AbhT_8.228a/. परमेशनियोगाच्च चोद्यमानाश्च मायया । AbhT_8.228b/. नियामिता नियत्या च brahmaõo@vyaktajanmanaþ // 228 AbhT_8.229a/. व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा । AbhT_8.229b/. स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥ 229 AbhT_8.230a/. उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः । AbhT_8.230b/. अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥ 230 AbhT_8.231a/. तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः । AbhT_8.231b/. चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥ 231 AbhT_8.232a/. साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि । AbhT_8.232b/. एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥ 232 AbhT_8.233a/. तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा । AbhT_8.233b/. तरतमयोगेन tato@pi देवयोन्यष्टकं लक्ष्यं तु ॥ 233 AbhT_8.234a/. लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि । AbhT_8.234b/. गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥ 234 AbhT_8.235a/. अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते । AbhT_8.235b/. ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥ 235 AbhT_8.236a/. क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः । AbhT_8.236b/. तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥ 236 AbhT_8.237a/. अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् । AbhT_8.237b/. स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥ 237 AbhT_8.238a/. योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च । AbhT_8.238b/. ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥ 238 AbhT_8.239a/. तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते । AbhT_8.239b/. तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥ 239 AbhT_8.240a/. प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी । AbhT_8.240b/. उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥ 240 AbhT_8.241a/. श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते । AbhT_8.241b/. ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥ 241 AbhT_8.242a/. पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् । AbhT_8.242b/. अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥ 242 AbhT_8.243a/. अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः । AbhT_8.243b/. स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥ 243 AbhT_8.244a/. स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः । AbhT_8.244b/. उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥ 244 AbhT_8.245a/. शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः । AbhT_8.245b/. ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥ 245 AbhT_8.246a/. श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् । AbhT_8.246b/. ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥ 246 AbhT_8.247a/. तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः । AbhT_8.247b/. गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥ 247 AbhT_8.248a/. तारतम्याच्च योगस्य भेदात्फलविचित्रता । AbhT_8.248b/. ततो bhogaphalàvàptibhedàdbhedo@yamucyate // 248 AbhT_8.249a/. मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः । AbhT_8.249b/. वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥ 249 AbhT_8.250a/. तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः । AbhT_8.250b/. यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥ 250 AbhT_8.251a/. tato@pyaïguùñhamàtràntaü महादेवाष्टकं भवेत् । AbhT_8.251b/. बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥ 251 AbhT_8.252a/. महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् । AbhT_8.252b/. तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥ 252 AbhT_8.253a/. मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः । AbhT_8.253b/. upariùñàddhiyo@dha÷ca प्रकृतेर्गुणसंज्ञितम् ॥ 253 AbhT_8.254a/. तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् । AbhT_8.254b/. न वैषम्यमनापन्नं कारणं कार्यसूतये ॥ 254 AbhT_8.255a/. गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् । AbhT_8.255b/. नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥ 255 AbhT_8.256a/. कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः । AbhT_8.256b/. सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥ 256 AbhT_8.257a/. अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् । AbhT_8.257b/. अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥ 257 AbhT_8.258a/. अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः । AbhT_8.258b/. ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥ 258 AbhT_8.259a/. तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः । AbhT_8.259b/. नैतत्कारणतारूपपरामर्शावरोधि यत् ॥ 259 AbhT_8.260a/. क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् । AbhT_8.260b/. क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥ 260 AbhT_8.261a/. तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः । AbhT_8.261b/. स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥ 261 AbhT_8.262a/. त्रिनेत्राः pà÷anirmuktàste@trànugrahakàriõaþ / AbhT_8.262b/. बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥ 262 AbhT_8.263a/. रुद्राणां भुवनानां च mukhyato@nye तदन्तरे । AbhT_8.263b/. योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥ 263 AbhT_8.264a/. योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः । AbhT_8.264b/. अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥ 264 AbhT_8.265a/. करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च । AbhT_8.265b/. अव्यक्तादुत्पन्ना गुणाश्च sattvàdayo@mãùàm // 265 AbhT_8.266a/. धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि । AbhT_8.266b/. यच्छन्ति guõebhyo@mã पुरुषेभ्यो योगदातारः ॥ 266 AbhT_8.267a/. तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य । AbhT_8.267b/. सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥ 267 AbhT_8.268a/. येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु । AbhT_8.268b/. ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥ 268 AbhT_8.269a/. उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य । AbhT_8.269b/. दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥ 269 AbhT_8.270a/. यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी । AbhT_8.270b/. अनुकल्पो रुद्राण्या वेदी tatrejyate@nukalpena // 270 AbhT_8.271a/. पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः । AbhT_8.271b/. गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥ 271 AbhT_8.272a/. गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः । AbhT_8.272b/. क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥ 272 AbhT_8.273a/. पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते । AbhT_8.273b/. गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥ 273 AbhT_8.274a/. गुणकारणमित्येते मायाप्रभवस्य पर्यायाः । AbhT_8.274b/. यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥ 274 AbhT_8.275a/. ते sarve@tra विनिहिता रुद्राश्च तदुत्थभोगभुजः । AbhT_8.275b/. मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥ 275 AbhT_8.276a/. अकृताधिष्ठानतया कृत्याशक्तानि मूढानि । AbhT_8.276b/. प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥ 276 AbhT_8.277a/. भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि । AbhT_8.277b/. इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥ 277 AbhT_8.278a/. पुंस्तत्त्वे तुष्टिनवकं siddhayo@ùñau च तत्पुरः । AbhT_8.278b/. तावत्य एवाणिमादिभुवनाष्टकमेव च ॥ 278 AbhT_8.279a/. अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा । AbhT_8.279b/. heye@pyàdeyadhãþ सिद्धिः तथा चोक्तं हि कापिलैः ॥ 279 AbhT_8.280a/. आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । AbhT_8.280b/. पञ्च viùayoparamato@rjanarakùàsaïgasaükùayavighàtaiþ // 280 AbhT_8.281a/. ऊहः ÷abdo@dhyayanaü दुःखविघातास्त्रयः सुहृत्प्राप्तिः । AbhT_8.281b/. दानं च siddhayo@ùñau सिद्धेः pårvo@ïku÷astrividhaþ // 281 AbhT_8.282a/. अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः । AbhT_8.282b/. तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥ 282 AbhT_8.283a/. नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् । AbhT_8.283b/. पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥ 283 AbhT_8.284a/. न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् । AbhT_8.284b/. अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥ 284 AbhT_8.285a/. शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः । AbhT_8.285b/. तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥ 285 AbhT_8.286a/. तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति । AbhT_8.286b/. नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥ 286 AbhT_8.287a/. कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि । AbhT_8.287b/. साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥ 287 AbhT_8.288a/. भुवनं देहधर्माणां दशानां विग्रहाष्टकात् । AbhT_8.288b/. अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥ 288 AbhT_8.289a/. शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः । AbhT_8.289b/. पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥ 289 AbhT_8.290a/. आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः । AbhT_8.290b/. तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥ 290 AbhT_8.291a/. पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः । AbhT_8.291b/. त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥ 291 AbhT_8.292a/. यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । AbhT_8.292b/. पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥ 292 AbhT_8.293a/. तदेवं पुंस्त्वमापन्ने pårõe@pi परमेश्वरे । AbhT_8.293b/. तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥ 293 AbhT_8.294a/. उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः । AbhT_8.294b/. ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥ 294 AbhT_8.295a/. पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश । AbhT_8.295b/. हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥ 295 AbhT_8.296a/. कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः । AbhT_8.296b/. रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥ 296 AbhT_8.297a/. पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् । AbhT_8.297b/. मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥ 297 AbhT_8.298a/. कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् । AbhT_8.298b/. ततो माया त्रिपुटिका mukhyato@nantakoñibhiþ // 298 AbhT_8.299a/. आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः । AbhT_8.299b/. अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥ 299 AbhT_8.300a/. चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते । AbhT_8.300b/. वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥ 300 AbhT_8.301a/. ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः । AbhT_8.301b/. कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥ 301 AbhT_8.302a/. सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः । AbhT_8.302b/. क्रमात्तत्तत्त्वमायान्ति yatre÷o@nanta उच्यते ॥ 302 AbhT_8.303a/. उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य । AbhT_8.303b/. स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥ 303 AbhT_8.304a/. धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च । AbhT_8.304b/. मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥ 304 AbhT_8.305a/. तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः । AbhT_8.305b/. sarve@nantapramukhà दीप्यन्ते शतभवप्रमुखान्ताः ॥ 305 AbhT_8.306a/. so@vyaktamadhiùñhàya प्रकरोति जगन्नियोगतः शम्भोः । AbhT_8.306b/. ÷uddhà÷uddhasroto@dhikàrahetuþ शिवो यस्मात् ॥ 306 AbhT_8.307a/. शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् । AbhT_8.307b/. te@nantàderjagataþ सर्गस्थितिविलयकर्तारः ॥ 307 AbhT_8.308a/. मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः । AbhT_8.308b/. उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥ 308 AbhT_8.309a/. योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा । AbhT_8.309b/. कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥ 309 AbhT_8.310a/. प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते । AbhT_8.310b/. तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥ 310 AbhT_8.311a/. अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि । AbhT_8.311b/. योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥ 311 AbhT_8.312a/. मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः । AbhT_8.312b/. निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥ 312 AbhT_8.313a/. स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः । AbhT_8.313b/. प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥ 313 AbhT_8.314a/. अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः । AbhT_8.314b/. न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥ 314 AbhT_8.315a/. तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् । AbhT_8.315b/. स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥ 315 AbhT_8.316a/. अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः । AbhT_8.316b/. ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥ 316 AbhT_8.317a/. मध्ये पुटत्रयं तस्या रुद्राः ùaóadhare@ntare / AbhT_8.317b/. एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥ 317 AbhT_8.318a/. गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे । AbhT_8.318b/. madhye@nantaþ क्षेमो द्विजेशविद्येशविश्वशिवाः ॥ 318 AbhT_8.319a/. इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या । AbhT_8.319b/. परिवर्त्तते स्थितिः किल devo@nantastu सर्वथा मध्ये ॥ 319 AbhT_8.320a/. ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या । AbhT_8.320b/. madhyato@ùñàbhirdiksthairvyàpto ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥ 320 AbhT_8.321a/. श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा । AbhT_8.321b/. ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥ 321 AbhT_8.322a/. मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् । AbhT_8.322b/. तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥ 322 AbhT_8.323a/. मायातत्त्वाधिपतिः so@nantaþ समुदितान्विचार्याणून् । AbhT_8.323b/. युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥ 323 AbhT_8.324a/. तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् । AbhT_8.324b/. निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥ 324 AbhT_8.325a/. उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् । AbhT_8.325b/. असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥ 325 AbhT_8.326a/. पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः । AbhT_8.326b/. कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥ 326 AbhT_8.327a/. dãkùàkàle@dharàdhvastha÷uddhau यच्चाधराध्वगम् । AbhT_8.327b/. अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥ 327 AbhT_8.328a/. साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च । AbhT_8.328b/. पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥ 328 AbhT_8.329a/. आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् । AbhT_8.329b/. अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥ 329 AbhT_8.330a/. मायामयशरीरास्ते भोगं स्वं परिभुञ्जते । AbhT_8.330b/. प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥ 330 AbhT_8.331a/. अन्यानन्तप्रसादेन विबुधा अपि तं परम् । AbhT_8.331b/. सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥ 331 AbhT_8.332a/. स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः । AbhT_8.332b/. अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥ 332 AbhT_8.333a/. देवदेवस्य सा शक्तिरतिदुर्घटकारिता । AbhT_8.333b/. निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥ 333 AbhT_8.334a/. इदं तत्त्वमिदं नेति विवदन्तीह वादिनः । AbhT_8.334b/. गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥ 334 AbhT_8.335a/. सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् । AbhT_8.335b/. असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥ 335 AbhT_8.336a/. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । AbhT_8.336b/. शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥ 336 AbhT_8.337a/. न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति । AbhT_8.337b/. महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥ 337 AbhT_8.338a/. वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् । AbhT_8.338b/. वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥ 338 AbhT_8.339a/. मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः । AbhT_8.339b/. सप्तकोट्यो मुख्यमन्त्रा vidyàtattve@tra संस्थिताः ॥ 339 AbhT_8.340a/. एकैकार्बुदलक्षांशाः पद्माकारपुरा इह । AbhT_8.340b/. विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥ 340 AbhT_8.341a/. विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् । AbhT_8.341b/. शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥ 341 AbhT_8.342a/. शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ । AbhT_8.342b/. शिवोत्तमः såkùmarudro@nanto विद्येश्वराष्टकम् ॥ 342 AbhT_8.343a/. क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः । AbhT_8.343b/. अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥ 343 AbhT_8.344a/. मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् । AbhT_8.344b/. तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥ 344 AbhT_8.345a/. उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् । AbhT_8.345b/. bhagabila÷atakalitaguhàmårdhàsanago@ùña÷aktiyugdevaþ // 345 AbhT_8.346a/. गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते । AbhT_8.346b/. उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥ 346 AbhT_8.347a/. ते तेनोदस्तचितः paratattvàlocane@bhinivi÷ante / AbhT_8.347b/. स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥ 347 AbhT_8.348a/. अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः । AbhT_8.348b/. निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥ 348 AbhT_8.349a/. अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने । AbhT_8.349b/. इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥ 349 AbhT_8.350a/. तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते । AbhT_8.350b/. te@ùñàvapi शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥ 350 AbhT_8.351a/. आलोकयन्ति देवं हृदयस्थं कारणं परमम् । AbhT_8.351b/. तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥ 351 AbhT_8.352a/. सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः । AbhT_8.352b/. मायादिरवीच्यन्तो bhavastvanantàdirucyate@pyabhavaþ // 352 AbhT_8.353a/. शिवशुद्धगुणाधीकारान्तः so@pyeùa हेयश्च । AbhT_8.353b/. अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥ 353 AbhT_8.354a/. इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् । AbhT_8.354b/. पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥ 354 AbhT_8.355a/. कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ । AbhT_8.355b/. धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥ 355 AbhT_8.356a/. रूपावरणसंज्ञं tattattve@sminnai÷vare विदुः । AbhT_8.356b/. वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥ 356 AbhT_8.357a/. सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः । AbhT_8.357b/. ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥ 357 AbhT_8.358a/. शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् । AbhT_8.358b/. विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥ 358 AbhT_8.359a/. शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता । AbhT_8.359b/. शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥ 359 AbhT_8.360a/. तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः । AbhT_8.360b/. मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥ 360 AbhT_8.361a/. सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् । AbhT_8.361b/. शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥ 361 AbhT_8.362a/. अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः । AbhT_8.362b/. मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥ 362 AbhT_8.363a/. ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः । AbhT_8.363b/. ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥ 363 AbhT_8.364a/. इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् । AbhT_8.364b/. प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥ 364 AbhT_8.365a/. भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति । AbhT_8.365b/. सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥ 365 AbhT_8.366a/. तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः । AbhT_8.366b/. ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥ 366 AbhT_8.367a/. सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया । AbhT_8.367b/. पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥ 367 AbhT_8.368a/. दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः । AbhT_8.368b/. सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥ 368 AbhT_8.369a/. मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः । AbhT_8.369b/. सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥ 369 AbhT_8.370a/. कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् । AbhT_8.370b/. ओं कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥ 370 AbhT_8.371a/. सूक्ष्मसुतेजःशर्वाः शिवाः da÷aite@tra पूर्वादेः । AbhT_8.371b/. विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥ 371 AbhT_8.372a/. मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च । AbhT_8.372b/. सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥ 372 AbhT_8.373a/. सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि । AbhT_8.373b/. मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥ 373 AbhT_8.374a/. तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् । AbhT_8.374b/. यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥ 374 AbhT_8.375a/. प्रत्येकमस्य निजनिजपरिवारे paràrdhakoñayo@saükhyàþ / AbhT_8.375b/. मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥ 375 AbhT_8.376a/. सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः । AbhT_8.376b/. अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥ 376 AbhT_8.377a/. ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् । AbhT_8.377b/. शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥ 377 AbhT_8.378a/. निवृत्त्यादिकलावर्गपरिवारसमावृतः । AbhT_8.378b/. असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥ 378 AbhT_8.379a/. श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् । AbhT_8.379b/. पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥ 379 AbhT_8.380a/. चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् । AbhT_8.380b/. तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥ 380 AbhT_8.381a/. निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता । AbhT_8.381b/. मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥ 381 AbhT_8.382a/. उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः । AbhT_8.382b/. यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥ 382 AbhT_8.383a/. bindårdhve@rdhenduretasya कला ज्योत्स्ना च तद्वती । AbhT_8.383b/. कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥ 383 AbhT_8.384a/. रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा । AbhT_8.384b/. एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाः ॥ 384 AbhT_8.385a/. अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः । AbhT_8.385b/. तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥ 385 AbhT_8.386a/. हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः । AbhT_8.386b/. निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥ 386 AbhT_8.387a/. पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः । AbhT_8.387b/. इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥ 387 AbhT_8.388a/. नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः । AbhT_8.388b/. चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥ 388 AbhT_8.389a/. इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा । AbhT_8.389b/. madhye@tra पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥ 389 AbhT_8.390a/. नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः । AbhT_8.390b/. तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥ 390 AbhT_8.391a/. या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा । AbhT_8.391b/. grathito@dhvà तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥ 391 AbhT_8.392a/. नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् । AbhT_8.392b/. अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥ 392 AbhT_8.393a/. नाड्या ब्रह्मबिले लीनः so@vyaktadhvanirakùaraþ / AbhT_8.393b/. नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥ 393 AbhT_8.394a/. सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् । AbhT_8.394b/. तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥ 394 AbhT_8.395a/. तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा । AbhT_8.395b/. रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥ 395 AbhT_8.396a/. शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते । AbhT_8.396b/. तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥ 396 AbhT_8.397a/. मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः । AbhT_8.397b/. शक्तितत्त्वमिदं यस्य prapa¤co@yaü धरान्तकः ॥ 397 AbhT_8.398a/. शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः । AbhT_8.398b/. व्यापी vyomàtmako@nanto@nàthastacchaktibhàginaþ // 398 AbhT_8.399a/. मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः । AbhT_8.399b/. तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥ 399 AbhT_8.400a/. शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया । AbhT_8.400b/. सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥ 400 AbhT_8.401a/. बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता । AbhT_8.401b/. तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥ 401 AbhT_8.402a/. समना करणं तस्य हेतुकर्तुर्महोशितुः । AbhT_8.402b/. अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥ 402 AbhT_8.403a/. तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् । AbhT_8.403b/. anà÷rito@nàthamayamanantaü खवपुः सदा ॥ 403 AbhT_8.404a/. स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु । AbhT_8.404b/. कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ 404 AbhT_8.405a/. नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः । AbhT_8.405b/. यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥ 405 AbhT_8.406a/. तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् । AbhT_8.406b/. अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥ 406 AbhT_8.407a/. तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् । AbhT_8.407b/. अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥ 407 AbhT_8.408a/. रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् । AbhT_8.408b/. jalatejaþsamãranabho@haükçddhãmålasaptake प्रत्येकम् ॥ 408 AbhT_8.409a/. अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता । AbhT_8.409b/. अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥ 409 AbhT_8.410a/. अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् । AbhT_8.410b/. श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥ 410 AbhT_8.411a/. अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् । AbhT_8.411b/. रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥ 411 AbhT_8.412a/. इत्यष्टकं jale@nau वह्न्यतिगुह्यद्वयं मरुति वायोः । AbhT_8.412b/. स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥ 412 AbhT_8.413a/. abhimàne@haïkàracchagalàdyaùñakamathàntarà nabho@haükçt / AbhT_8.413b/. तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥ 413 AbhT_8.414a/. दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते । AbhT_8.414b/. मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥ 414 AbhT_8.415a/. धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा । AbhT_8.415b/. तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥ 415 AbhT_8.416a/. तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या । AbhT_8.416b/. गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥ 416 AbhT_8.417a/. यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि । AbhT_8.417b/. तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥ 417 AbhT_8.418a/. इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् । AbhT_8.418b/. अम्बादितुष्टिवर्गस्ताराद्याः siddhayo@õimàdigaõaþ // 418 AbhT_8.419a/. गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् । AbhT_8.419b/. गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥ 419 AbhT_8.420a/. कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ । AbhT_8.420b/. इति पाशेषु पुरत्रयमित्थं puruùe@tra भुवनषोडशकम् ॥ 420 AbhT_8.421a/. नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् । AbhT_8.421b/. रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥ 421 AbhT_8.422a/. भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् । AbhT_8.422b/. इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥ 422 AbhT_8.423a/. वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः । AbhT_8.423b/. सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥ 423 AbhT_8.424a/. सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता । AbhT_8.424b/. बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥ 424 AbhT_8.425a/. परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः । AbhT_8.425b/. व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥ 425 AbhT_8.426a/. षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा । AbhT_8.426b/. बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥ 426 AbhT_8.427a/. सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना । AbhT_8.427b/. इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥ 427 AbhT_8.428a/. श्रीमन्मतङ्गशास्त्रे च kramo@yaü पुरपूगगः । AbhT_8.428b/. कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥ 428 AbhT_8.429a/. कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः । AbhT_8.429b/. इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥ 429 AbhT_8.430a/. स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता । AbhT_8.430b/. पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥ 430 AbhT_8.431a/. तन्मात्रेषु च पञ्च syurvi÷vedevàstato@ùñakam / AbhT_8.431b/. पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥ 431 AbhT_8.432a/. योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते । AbhT_8.432b/. पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥ 432 AbhT_8.433a/. द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश । AbhT_8.433b/. वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥ 433 AbhT_8.434a/. शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः । AbhT_8.434b/. यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥ 434 AbhT_8.435a/. शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् । AbhT_8.435b/. इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥ 435 AbhT_8.436a/. anye@pi बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः । AbhT_8.436b/. श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥ 436 AbhT_8.437a/. तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् । AbhT_8.437b/. कालाग्निः कूष्माण्डो नरकेशो hàñako@tha भूतलपः ॥ 437 AbhT_8.438a/. ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः । AbhT_8.438b/. adhare@nantaþ प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥ 438 AbhT_8.439a/. लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति । AbhT_8.439b/. एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥ 439 AbhT_8.440a/. इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् । AbhT_8.440b/. लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ ॥ 440 AbhT_8.441a/. प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे । AbhT_8.441b/. भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥ 441 AbhT_8.442a/. श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि । AbhT_8.442b/. भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥ 442 AbhT_8.443a/. अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च । AbhT_8.443b/. स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥ 443 AbhT_8.444a/. अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे । AbhT_8.444b/. स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥ 444 AbhT_8.445a/. माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे । AbhT_8.445b/. anye@haïkàràntastanmàtràõãndriyàõi चाप्याहुः ॥ 445 AbhT_8.446a/. धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति । AbhT_8.446b/. इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥ 446 AbhT_8.447a/. नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ । AbhT_8.447b/. अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥ 447 AbhT_8.448a/. संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ । AbhT_8.448b/. वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥ 448 AbhT_8.449a/. समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ । AbhT_8.449b/. भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥ 449 AbhT_8.450a/. अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् । AbhT_8.450b/. हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥ 450 AbhT_8.451a/. विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च । AbhT_8.451b/. वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥ 451 AbhT_8.452a/. अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव । AbhT_8.452b/. इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥ 452 :C9 श्रीतन्त्रालोकस्य नवममाह्निकम् AbhT_9.1b/. अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥ 1b AbhT_9.2a/. यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः । AbhT_9.2b/. तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥ 2 AbhT_9.3a/. तथाहि कालसदनाद्वीरभद्रपुरान्तगम् । AbhT_9.3b/. धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥ 3 AbhT_9.4a/. एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे । AbhT_9.4b/. svasminkàrye@tha धर्मौघे यद्वापि स्वसदृग्गुणे ॥ 4 AbhT_9.5a/. आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः । AbhT_9.5b/. तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥ 5 AbhT_9.6a/. देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् । AbhT_9.6b/. श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥ 6 AbhT_9.7a/. तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते । AbhT_9.7b/. कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥ 7 AbhT_9.8a/. वस्तुतः सर्वभावानां कर्तेशानः परः शिवः । AbhT_9.8b/. अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥ 8 AbhT_9.9a/. स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः । AbhT_9.9b/. स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते ॥ 9 AbhT_9.10a/. जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति । AbhT_9.10b/. न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते ॥ 10 AbhT_9.11a/. तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् । AbhT_9.11b/. निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥ 11 AbhT_9.12a/. स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ । AbhT_9.12b/. svabhàve@natiriktau चेत्सम इत्यवशिष्यते ॥ 12 AbhT_9.13a/. बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः । AbhT_9.13b/. घटः पटश्चेति भवेत् कार्यकारणता न किम् ॥ 13 AbhT_9.14a/. बीजमङ्कुरपत्रादितया परिणमेत चेत् । AbhT_9.14b/. अतत्स्वभाववपुषः स स्वभावो न युज्यते ॥ 14 AbhT_9.15a/. स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे । AbhT_9.15b/. तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥ 15 AbhT_9.16a/. ततश्च citràkàro@sau तावान्कश्चित्प्रसज्यते । AbhT_9.16b/. अस्तु चेत् न jaóe@nyonyaviruddhàkàrasaübhavaþ // 16 AbhT_9.17a/. क्रमेण citràkàro@stu जडः किं नु विरुद्ध्यते । AbhT_9.17b/. kramo@kramo वा भावस्य न स्वरूपाधिको भवेत् ॥ 17 AbhT_9.18a/. तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा । AbhT_9.18b/. उपलब्धापि विज्ञानस्वभावो yo@sya so@pi हि ॥ 18 AbhT_9.19a/. क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् । AbhT_9.19b/. तस्य तर्हि क्रमः ko@sau तदन्यानुपलम्भतः ॥ 19 AbhT_9.20a/. स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् । AbhT_9.20b/. स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥ 20 AbhT_9.21a/. स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् । AbhT_9.21b/. इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते ॥ 21 AbhT_9.22a/. कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् । AbhT_9.22b/. तथावभासनं चास्ति कार्यकारणभावगम् ॥ 22 AbhT_9.23a/. यथा हि घटसाहित्यं पटस्याप्यवभासते । AbhT_9.23b/. तथा घटानन्तरता किं तु सा नियमोज्झिता ॥ 23 AbhT_9.24a/. अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् । AbhT_9.24b/. तत्तस्य कारणं ब्रूमः सति råpànvaye@dhike // 24 AbhT_9.25a/. नियमश्च तथारूपभासनामात्रसारकः । AbhT_9.25b/. बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥ 25 AbhT_9.26a/. योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः । AbhT_9.26b/. इष्टे तथाविधाकारे नियमो भासते यतः ॥ 26 AbhT_9.27a/. स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता । AbhT_9.27b/. भासते नियमेनैव बाधाशून्येन तावति ॥ 27 AbhT_9.28a/. ततो यावति याद्रूप्यान्नियमो बाधवर्जितः । AbhT_9.28b/. भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥ 28 AbhT_9.29a/. तथाभूते च नियमे हेतुतद्वत्त्वकारिणि । AbhT_9.29b/. वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥ 29 AbhT_9.30a/. अत एव घटोद्भूतौ सामग्री हेतुरुच्यते । AbhT_9.30b/. सामग्री च समग्राणां यद्येकं नेष्यते वपुः ॥ 30 AbhT_9.31a/. हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् । AbhT_9.31b/. यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥ 31 AbhT_9.32a/. तत्तस्य हेतु cetso@yaü कुण्ठतर्को न नः प्रियः । AbhT_9.32b/. समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥ 32 AbhT_9.33a/. दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे । AbhT_9.33b/. यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥ 33 AbhT_9.34a/. न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः । AbhT_9.34b/. यथा च चक्रं नियते देशे काले च हेतुताम् ॥ 34 AbhT_9.35a/. याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः । AbhT_9.35b/. तथा च तेषां हेतुनां संयोजनवियोजने ॥ 35 AbhT_9.36a/. नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् । AbhT_9.36b/. कुम्भकारस्य या संवित् चक्रदण्डादियोजने ॥ 36 AbhT_9.37a/. शिव एव हि सा यस्मात् संविदः का विशिष्टता । AbhT_9.37b/. कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥ 37 AbhT_9.38a/. भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः । AbhT_9.38b/. तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥ 38 AbhT_9.39a/. कर्तेति पुंसः kartçtvàbhimàno@pi विभोः कृतिः । AbhT_9.39b/. अत एव तथाभानपरमार्थतया स्थितेः ॥ 39 AbhT_9.40a/. कार्यकारणभावस्य लोके शास्त्रे च चित्रता । AbhT_9.40b/. màyàto@vyaktakalayoriti रौरवसंग्रहे ॥ 40 AbhT_9.41a/. श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते । AbhT_9.41b/. तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥ 41 AbhT_9.42a/. इति vyàkhyàsmadukte@sminsati nyàye@tiniùphalà / AbhT_9.42b/. लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥ 42 AbhT_9.43a/. योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः । AbhT_9.43b/. अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः ॥ 43 AbhT_9.44a/. स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु । AbhT_9.44b/. तत एव svaråpe@pi krame@pyanyàdç÷ã स्थितिः ॥ 44 AbhT_9.45a/. शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः । AbhT_9.45b/. पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥ 45 AbhT_9.46a/. नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता । AbhT_9.46b/. पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥ 46 AbhT_9.47a/. कालो मायेति कथितः क्रमः किरणशास्त्रगः । AbhT_9.47b/. पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥ 47 AbhT_9.48a/. इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे । AbhT_9.48b/. कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥ 48 AbhT_9.49a/. श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् । AbhT_9.49b/. शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥ 49 AbhT_9.50a/. स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते । AbhT_9.50b/. चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥ 50 AbhT_9.51a/. शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् । AbhT_9.51b/. एकैकत्रापि tattve@smin सर्वशक्तिसुनिर्भरे ॥ 51 AbhT_9.52a/. तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते । AbhT_9.52b/. तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥ 52 AbhT_9.53a/. निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् । AbhT_9.53b/. शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाः ॥ 53 AbhT_9.54a/. मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् । AbhT_9.54b/. स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥ 54 AbhT_9.55a/. तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् । AbhT_9.55b/. तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥ 55 AbhT_9.56a/. गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः । AbhT_9.56b/. ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते ॥ 56 AbhT_9.57a/. सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः । AbhT_9.57b/. ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥ 57 AbhT_9.58a/. षट्के kàraõasaüj¤e@rdhajaratãyamiyaü कुतः । AbhT_9.58b/. इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥ 58 AbhT_9.59a/. यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि । AbhT_9.59b/. तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥ 59 AbhT_9.60a/. तदेवं पञ्चकमिदं ÷uddho@dhvà परिभाष्यते । AbhT_9.60b/. तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥ 60 AbhT_9.61a/. ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् । AbhT_9.61b/. संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥ 61 AbhT_9.62a/. अणूनां लोलिका नाम निष्कर्मा याभिलाषिता । AbhT_9.62b/. अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥ 62 AbhT_9.63a/. योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे । AbhT_9.63b/. मलस्तेनास्य न pçthaktattvabhàvo@sti रागवत् ॥ 63 AbhT_9.64a/. निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा । AbhT_9.64b/. रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥ 64 AbhT_9.65a/. अपूर्णमन्यता चेयं तथारूपावभासनम् । AbhT_9.65b/. स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥ 65 AbhT_9.66a/. स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः । AbhT_9.66b/. यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥ 66 AbhT_9.67a/. तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः । AbhT_9.67b/. व्यतिरिक्तः स्वतन्त्रस्तु न ko@pi शकटादिवत् ॥ 67 AbhT_9.68a/. तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् । AbhT_9.68b/. मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा ॥ 68 AbhT_9.69a/. इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः । AbhT_9.69b/. रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥ 69 AbhT_9.70a/. स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा । AbhT_9.70b/. मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥ 70 AbhT_9.71a/. कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः । AbhT_9.71b/. मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥ 71 AbhT_9.72a/. उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः । AbhT_9.72b/. मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥ 72 AbhT_9.73a/. शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् । AbhT_9.73b/. विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च ॥ 73 AbhT_9.74a/. तदभावो मलो रूपध्वंसायैव प्रकल्पते । AbhT_9.74b/. धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥ 74 AbhT_9.75a/. न तद्भवद्भिरुदितं कणभोजनशिष्यवत् । AbhT_9.75b/. नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते ॥ 75 AbhT_9.76a/. ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि । AbhT_9.76b/. स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते ॥ 76 AbhT_9.77a/. सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् । AbhT_9.77b/. यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥ 77 AbhT_9.78a/. मूर्तानां pratighastejo@õånàü नामूर्त ईदृशम् । AbhT_9.78b/. न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥ 78 AbhT_9.79a/. आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् । AbhT_9.79b/. उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥ 79 AbhT_9.80a/. स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल । AbhT_9.80b/. अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥ 80 AbhT_9.81a/. मद्यं सूते मदं दुःखसुखमोहफलात्मकम् । AbhT_9.81b/. न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥ 81 AbhT_9.82a/. निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् । AbhT_9.82b/. तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् ॥ 82 AbhT_9.83a/. तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता । AbhT_9.83b/. तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥ 83 AbhT_9.84a/. निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः । AbhT_9.84b/. malo@bhilàùa÷càj¤ànamavidyà लोलिकाप्रथा ॥ 84 AbhT_9.85a/. bhavadoùo@nuplava÷ca ग्लानिः शोषो विमूढता । AbhT_9.85b/. अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥ 85 AbhT_9.86a/. दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् । AbhT_9.86b/. इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥ 86 AbhT_9.87a/. अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः । AbhT_9.87b/. मञ्चवदस्मिन् duþkhasroto@õån वहति यत्प्लवस्तेन ॥ 87 AbhT_9.88a/. शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् । AbhT_9.88b/. संसारकारणं कर्म संसाराङ्कुर उच्यते ॥ 88 AbhT_9.89a/. चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः । AbhT_9.89b/. अत एव सांख्ययोगपाञ्चरात्रादिशासने ॥ 89 AbhT_9.90a/. अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते । AbhT_9.90b/. निष्कर्मा हि स्थिते målamale@pyaj¤ànanàmani // 90 AbhT_9.91a/. वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः । AbhT_9.91b/. केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥ 91 AbhT_9.92a/. विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः । AbhT_9.92b/. स पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥ 92 AbhT_9.93a/. क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् । AbhT_9.93b/. ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥ 93 AbhT_9.94a/. स विज्ञानाकलस्यापि न सूते कर्मसंततिम् । AbhT_9.94b/. मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥ 94 AbhT_9.95a/. हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् । AbhT_9.95b/. दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥ 95 AbhT_9.96a/. दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः । AbhT_9.96b/. विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥ 96 AbhT_9.97a/. ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता । AbhT_9.97b/. अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥ 97 AbhT_9.98a/. कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् । AbhT_9.98b/. किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् ॥ 98 AbhT_9.99a/. क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् । AbhT_9.99b/. या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥ 99 AbhT_9.100a/. प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः । AbhT_9.100b/. विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥ 100 AbhT_9.101a/. भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः । AbhT_9.101b/. इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ॥ 101 AbhT_9.102a/. सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः । AbhT_9.102b/. नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥ 102 AbhT_9.103a/. विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः । AbhT_9.103b/. maivamadhvastasaükoco@pyasau भावनया दृढम् ॥ 103 AbhT_9.104a/. नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति । AbhT_9.104b/. फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥ 104 AbhT_9.105a/. स संस्कारः फलायेह न तु स्मरणकारणम् । AbhT_9.105b/. apradhvaste@pi संकोचे नाहं कर्तेति भावनात् ॥ 105 AbhT_9.106a/. न फलं क्षीवमूढादेः pràya÷citte@tha वा कृते । AbhT_9.106b/. यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥ 106 AbhT_9.107a/. अभिसंधिमतः कर्म न फलेदभिसन्धितः । AbhT_9.107b/. तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥ 107 AbhT_9.108a/. फलोपरक्तां विदधत्कल्पते फलसम्पदे । AbhT_9.108b/. यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥ 108 AbhT_9.109a/. स तत्फलत्यागकृतं विशिष्टं फलमश्नुते । AbhT_9.109b/. अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥ 109 AbhT_9.110a/. अनहंयुतया प्रोज्झेत् sasaükoco@pi so@kalaþ / AbhT_9.110b/. नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥ 110 AbhT_9.111a/. परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः । AbhT_9.111b/. तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥ 111 AbhT_9.112a/. तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् । AbhT_9.112b/. पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥ 112 AbhT_9.113a/. अभिसंधानविरहे त्वस्य नो फलयोगिता । AbhT_9.113b/. न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा ॥ 113 AbhT_9.114a/. पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ । AbhT_9.114b/. द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः ॥ 114 AbhT_9.115a/. सुखहेतौ सुखे चास्य सामान्यादभिसंधितः । AbhT_9.115b/. निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥ 115 AbhT_9.116a/. दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु । AbhT_9.116b/. sàmànyo@pyabhisaüdhiþ स्यात्तदधर्मस्य नागमः ॥ 116 AbhT_9.117a/. प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् । AbhT_9.117b/. अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥ 117 AbhT_9.118a/. तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् । AbhT_9.118b/. मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥ 118 AbhT_9.119a/. अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः । AbhT_9.119b/. ahaübhàvaparo@pyeti न कर्माधीनवृत्तिताम् ॥ 119 AbhT_9.120a/. उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना । AbhT_9.120b/. मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥ 120 AbhT_9.121a/. धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् । AbhT_9.121b/. लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥ 121 AbhT_9.122a/. नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् । AbhT_9.122b/. हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥ 122 AbhT_9.123a/. पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् । AbhT_9.123b/. लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥ 123 AbhT_9.124a/. चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् । AbhT_9.124b/. स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥ 124 AbhT_9.125a/. दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते । AbhT_9.125b/. इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥ 125 AbhT_9.126a/. कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः । AbhT_9.126b/. अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥ 126 AbhT_9.127a/. तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् । AbhT_9.127b/. kùãvo@pi राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥ 127 AbhT_9.128a/. भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् । AbhT_9.128b/. इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥ 128 AbhT_9.129a/. विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता । AbhT_9.129b/. अत एव कृतं कर्म कर्मणा तपसापि वा ॥ 129 AbhT_9.130a/. ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् । AbhT_9.130b/. आरब्धकार्यं dehe@smin यत्पुनः कर्म तत्कथम् ॥ 130 AbhT_9.131a/. उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते । AbhT_9.131b/. तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥ 131 AbhT_9.132a/. कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते । AbhT_9.132b/. तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥ 132 AbhT_9.133a/. यदा यदा विनश्येत कर्मध्वस्तं तदा तदा । AbhT_9.133b/. अतो मोहपराधीनो यद्यप्यकृत किंचन ॥ 133 AbhT_9.134a/. तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते । AbhT_9.134b/. उक्तं च ÷rãpare@hànàdànaþ सर्वदृगुल्वणः ॥ 134 AbhT_9.135a/. मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् । AbhT_9.135b/. देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥ 135 AbhT_9.136a/. स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते । AbhT_9.136b/. देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः ॥ 136 AbhT_9.137a/. अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया । AbhT_9.137b/. संकोच एव सानेन so@pi देहैकतामयः ॥ 137 AbhT_9.138a/. एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः । AbhT_9.138b/. स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥ 138 AbhT_9.139a/. ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः । AbhT_9.139b/. brahmàdisthàvarànte@smin संस्रन्ति पुनः पुनः ॥ 139 AbhT_9.140a/. ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः । AbhT_9.140b/. भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥ 140 AbhT_9.141a/. महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् । AbhT_9.141b/. मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ॥ 141 AbhT_9.142a/. अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः । AbhT_9.142b/. प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥ 142 AbhT_9.143a/. kùobho@sya लोलिकाख्यस्य सहकारितया स्फुटम् । AbhT_9.143b/. तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥ 143 AbhT_9.144a/. न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः । AbhT_9.144b/. अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥ 144 AbhT_9.145a/. चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः । AbhT_9.145b/. चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः ॥ 145 AbhT_9.146a/. योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते । AbhT_9.146b/. अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥ 146 AbhT_9.147a/. तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् । AbhT_9.147b/. प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥ 147 AbhT_9.148a/. ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते । AbhT_9.148b/. भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥ 148 AbhT_9.149a/. मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् । AbhT_9.149b/. माया च नाम देवस्य शक्तिरव्यतिरेकिणी ॥ 149 AbhT_9.150a/. भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः । AbhT_9.150b/. आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥ 150 AbhT_9.151a/. गर्भीकृतानन्तभाविविभासा सा परा निशा । AbhT_9.151b/. सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः ॥ 151 AbhT_9.152a/. व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् । AbhT_9.152b/. शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥ 152 AbhT_9.153a/. अचेतनमनेकात्म सर्व कार्य यथा घटः । AbhT_9.153b/. प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः ॥ 153 AbhT_9.154a/. अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता । AbhT_9.154b/. यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥ 154 AbhT_9.155a/. तत्त्वभावं tathànyo@pi कलादिस्तत्त्वविस्तरः । AbhT_9.155b/. निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥ 155 AbhT_9.156a/. नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते । AbhT_9.156b/. एवं vidyàdayo@pyete धरान्ताः परमार्थतः ॥ 156 AbhT_9.157a/. शिवशक्तिमया एव प्रोक्तन्यायानुसारतः । AbhT_9.157b/. तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥ 157 AbhT_9.158a/. ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् । AbhT_9.158b/. उपादानं स्मृता माया क्वचित्तत्कार्यमेव च ॥ 158 AbhT_9.159a/. तथावभासचित्रं च रूपमन्योन्यवर्जितम् । AbhT_9.159b/. यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥ 159 AbhT_9.160a/. खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता । AbhT_9.160b/. खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥ 160 AbhT_9.161a/. धरादिवत् tathàtyantàbhàvo@pyevaü विविच्यताम् । AbhT_9.161b/. यत्संकल्प्यं तथा तस्य bahirdeho@sti चेतनः ॥ 161 AbhT_9.162a/. चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् । AbhT_9.162b/. यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥ 162 AbhT_9.163a/. अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः । AbhT_9.163b/. आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥ 163 AbhT_9.164a/. आत्मनामध्वभोक्तृत्वं tato@yatnena सिद्ध्यति । AbhT_9.164b/. सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥ 164 AbhT_9.165a/. दण्डाहतेवामलकी फलानि किल यद्यपि । AbhT_9.165b/. तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥ 165 AbhT_9.166a/. màyàkàrye@pi तत्त्वौघे कार्यकारणता मिथः । AbhT_9.166b/. सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥ 166 AbhT_9.167a/. तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे । AbhT_9.167b/. कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥ 167 AbhT_9.168a/. प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः । AbhT_9.168b/. एकस्यामेव जगति भोगसाधनसंहतौ ॥ 168 AbhT_9.169a/. सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् । AbhT_9.169b/. न चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥ 169 AbhT_9.170a/. तस्मात् कलादिको वर्गो भिन्न एव कदाचन । AbhT_9.170b/. ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ॥ 170 AbhT_9.171a/. एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् । AbhT_9.171b/. शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥ 171 AbhT_9.172a/. कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते । AbhT_9.172b/. मितमप्याशु येनास्मात् संसारादेष मुच्यते ॥ 172 AbhT_9.173a/. रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः । AbhT_9.173b/. इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥ 173 AbhT_9.174a/. एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते । AbhT_9.174b/. मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा ॥ 174 AbhT_9.175a/. माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः । AbhT_9.175b/. सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥ 175 AbhT_9.176a/. कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः । AbhT_9.176b/. तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥ 176 AbhT_9.177a/. सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती । AbhT_9.177b/. श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् ॥ 177 AbhT_9.178a/. उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च । AbhT_9.178b/. बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् ॥ 178 AbhT_9.179a/. कला मायाणुसंयोगजाप्येषा निर्विकारकम् । AbhT_9.179b/. नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥ 179 AbhT_9.180a/. मलश्चावारको माया भावोपादानकारणम् । AbhT_9.180b/. कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति ॥ 180 AbhT_9.181a/. अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् । AbhT_9.181b/. कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥ 181 AbhT_9.182a/. न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति । AbhT_9.182b/. तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् ॥ 182 AbhT_9.183a/. सेयं कला न करणं मुख्यं विद्यादिकं यथा । AbhT_9.183b/. पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥ 183 AbhT_9.184a/. अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् । AbhT_9.184b/. मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥ 184 AbhT_9.185a/. तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् । AbhT_9.185b/. विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥ 185 AbhT_9.186a/. धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे । AbhT_9.186b/. अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥ 186 AbhT_9.187a/. अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् । AbhT_9.187b/. कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥ 187 AbhT_9.188a/. मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् । AbhT_9.188b/. सर्वत्र चैश्वरः ÷aktipàto@tra सहकारणम् ॥ 188 AbhT_9.189a/. मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः । AbhT_9.189b/. सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥ 189 AbhT_9.190a/. अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः । AbhT_9.190b/. इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥ 190 AbhT_9.191a/. किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः । AbhT_9.191b/. किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् ॥ 191 AbhT_9.192a/. अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् । AbhT_9.192b/. बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥ 192 AbhT_9.193a/. सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे । AbhT_9.193b/. कर्मजालं च तत्रस्थं विविनक्ति निजात्मना ॥ 193 AbhT_9.194a/. बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् । AbhT_9.194b/. दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥ 194 AbhT_9.195a/. स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् । AbhT_9.195b/. तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥ 195 AbhT_9.196a/. ननु चोभयतः शुभ्रादर्शदशीयधीगतात् । AbhT_9.196b/. पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥ 196 AbhT_9.197a/. जडमेव हि mukhyo@tha puüsprakà÷o@sya भासनम् । AbhT_9.197b/. बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥ 197 AbhT_9.198a/. अभेदभूमिरेषा च भेदश्चेह विचार्यते । AbhT_9.198b/. तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥ 198 AbhT_9.199a/. भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः । AbhT_9.199b/. किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥ 199 AbhT_9.200a/. रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् । AbhT_9.200b/. न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥ 200 AbhT_9.201a/. विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः । AbhT_9.201b/. कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥ 201 AbhT_9.202a/. कार्यावच्छेदि कर्तृत्वं kàlo@va÷yaü कलिष्यति । AbhT_9.202b/. नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥ 202 AbhT_9.203a/. विद्या ràgo@tha नियतिः कालश्चैतच्चतुष्टयम् । AbhT_9.203b/. कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥ 203 AbhT_9.204a/. माया कला रागविद्ये कालो नियतिरेव च । AbhT_9.204b/. कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥ 204 AbhT_9.205a/. देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् । AbhT_9.205b/. एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥ 205 AbhT_9.206a/. उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः । AbhT_9.206b/. आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥ 206 AbhT_9.207a/. शिवदहनकिरणजालैर्दाह्यत्वात् सा yato@nyaråpaiva / AbhT_9.207b/. अनिदंपूर्वतया यद्रञ्जयति निजात्मना tato@nanyà // 207 AbhT_9.208a/. sahajà÷uddhimato@õorã÷aguhàbhyàü हि कञ्चुकस्त्रिविधः । AbhT_9.208b/. तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥ 208 AbhT_9.209a/. अनया विद्वस्य पशोरुपभोगसमर्थता भवति । AbhT_9.209b/. विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥ 209 AbhT_9.210a/. सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन । AbhT_9.210b/. रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः ॥ 210 AbhT_9.211a/. त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् । AbhT_9.211b/. एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥ 211 AbhT_9.212a/. गहनोपभोगगर्भे पशुरवशमधोमुखः पतति । AbhT_9.212b/. एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥ 212 AbhT_9.213a/. एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे । AbhT_9.213b/. विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥ 213 AbhT_9.214a/. विशेषणतया yo@tra किञ्चिद्भागस्तदोत्थितम् । AbhT_9.214b/. वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥ 214 AbhT_9.215a/. सममेव हि भोग्यं च भोक्तारं च प्रसूयते । AbhT_9.215b/. कला भेदाभिसंधानादवियुक्तं परस्परम् ॥ 215 AbhT_9.216a/. भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् । AbhT_9.216b/. विलीनायां च तस्यां स्यान्मायास्यापि न किंचन ॥ 216 AbhT_9.217a/. ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् । AbhT_9.217b/. सूते कला हि yugapattato@vyaktamiti स्थितिः ॥ 217 AbhT_9.218a/. उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् । AbhT_9.218b/. रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥ 218 AbhT_9.219a/. तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता । AbhT_9.219b/. तस्यां च न क्रमः ko@pi स्याद्वा so@pi विपर्ययात् ॥ 219 AbhT_9.220a/. तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ । AbhT_9.220b/. एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः ॥ 220 AbhT_9.221a/. भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः । AbhT_9.221b/. सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते ॥ 221 AbhT_9.222a/. दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः । AbhT_9.222b/. मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥ 222 AbhT_9.223a/. त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते । AbhT_9.223b/. अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा ॥ 223 AbhT_9.224a/. उक्तमेवेति ÷àstre@smin गुणांस्तत्त्वान्तरं विदुः । AbhT_9.224b/. भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥ 224 AbhT_9.225a/. ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति । AbhT_9.225b/. भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् ॥ 225 AbhT_9.226a/. तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा । AbhT_9.226b/. सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥ 226 AbhT_9.227a/. गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः । AbhT_9.227b/. पुंस्प्रकाशः स vedyo@tra प्रतिबिम्बत्वमार्छति ॥ 227 AbhT_9.228a/. विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः । AbhT_9.228b/. अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥ 228 AbhT_9.229a/. वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् । AbhT_9.229b/. आत्मसंवित्प्रकाशस्य bodho@sau tajjaóo@pyalam // 229 AbhT_9.230a/. बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः । AbhT_9.230b/. प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥ 230 AbhT_9.231a/. तया पञ्चविधश्चैष वायुः संरम्भरूपया । AbhT_9.231b/. प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥ 231 AbhT_9.232a/. अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः । AbhT_9.232b/. अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ॥ 232 AbhT_9.233a/. इत्ययं karaõaskandho@haükàrasya निरूपितः । AbhT_9.233b/. त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥ 233 AbhT_9.234a/. सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् । AbhT_9.234b/. मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥ 234 AbhT_9.235a/. मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् । AbhT_9.235b/. सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥ 235 AbhT_9.236a/. बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे । AbhT_9.236b/. करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥ 236 AbhT_9.237a/. प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः । AbhT_9.237b/. प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥ 237 AbhT_9.238a/. avasàyo@bhimàna÷ca कल्पना चेति न क्रिया । AbhT_9.238b/. एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥ 238 AbhT_9.239a/. न च बुद्धिरसंवेद्या करणत्वान्मनो यथा । AbhT_9.239b/. प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥ 239 AbhT_9.240a/. शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः । AbhT_9.240b/. सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥ 240 AbhT_9.241a/. bhautikatvamato@pyastu नियमाद्विषयेष्वलम् । AbhT_9.241b/. अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥ 241 AbhT_9.242a/. अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् । AbhT_9.242b/. करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥ 242 AbhT_9.243a/. कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः । AbhT_9.243b/. करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः ॥ 243 AbhT_9.244a/. तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः । AbhT_9.244b/. कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥ 244 AbhT_9.245a/. करणीकृततत्स्वांशतन्मयीभावनावशात् । AbhT_9.245b/. karaõãkurute@tyantavyatiriktaü कुठारवत् ॥ 245 AbhT_9.246a/. तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा । AbhT_9.246b/. ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥ 246 AbhT_9.247a/. ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता । AbhT_9.247b/. तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥ 247 AbhT_9.248a/. उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका । AbhT_9.248b/. तया विना तु नान्येषां करणानां स्थितिर्यतः ॥ 248 AbhT_9.249a/. ato@sàmànyakaraõavargàt तत्र पृथक् कृता । AbhT_9.249b/. विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥ 249 AbhT_9.250a/. कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः । AbhT_9.250b/. कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥ 250 AbhT_9.251a/. अत एव vihãne@pi बुद्धिकर्मेन्द्रियैः क्वचित् । AbhT_9.251b/. अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥ 251 AbhT_9.252a/. किंतु sàmànyakaraõabalàdvedye@pi तादृशि । AbhT_9.252b/. रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥ 252 AbhT_9.253a/. तत एव त्वहंकारात् tanmàtraspar÷ino@dhikam / AbhT_9.253b/. कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥ 253 AbhT_9.254a/. वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च । AbhT_9.254b/. इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥ 254 AbhT_9.255a/. तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः । AbhT_9.255b/. तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥ 255 AbhT_9.256a/. मुखेनापि यदादानं तत्र यत् करणं स्थितम् । AbhT_9.256b/. स पाणिरेव करणं विना किं संभवेत् क्रिया ॥ 256 AbhT_9.257a/. तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् । AbhT_9.257b/. दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥ 257 AbhT_9.258a/. परैर्गमौ तु करणं नेष्यते चेति विस्मयः । AbhT_9.258b/. गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥ 258 AbhT_9.259a/. पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने । AbhT_9.259b/. क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥ 259 AbhT_9.260a/. ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् । AbhT_9.260b/. तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥ 260 AbhT_9.261a/. तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम । AbhT_9.261b/. नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥ 261 AbhT_9.262a/. करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः । AbhT_9.262b/. नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् ॥ 262 AbhT_9.263a/. यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः । AbhT_9.263b/. एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥ 263 AbhT_9.264a/. नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः । AbhT_9.264b/. उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥ 264 AbhT_9.265a/. स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् । AbhT_9.265b/. इह कर्मानुसंधानभेदादेकं विभिद्यते ॥ 265 AbhT_9.266a/. तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः । AbhT_9.266b/. त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥ 266 AbhT_9.267a/. स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः । AbhT_9.267b/. पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥ 267 AbhT_9.268a/. अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् । AbhT_9.268b/. उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥ 268 AbhT_9.269a/. तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते । AbhT_9.269b/. तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥ 269 AbhT_9.270a/. एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते । AbhT_9.270b/. अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥ 270 AbhT_9.271a/. उक्त indriyavargo@yamahaükàràt तु राजसात् । AbhT_9.271b/. तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥ 271 AbhT_9.272a/. भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् । AbhT_9.272b/. मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥ 272 AbhT_9.273a/. इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये । AbhT_9.273b/. अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥ 273 AbhT_9.274a/. समस्तेन्द्रियसंचारचतुरं लघु वेगवत् । AbhT_9.274b/. अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥ 274 AbhT_9.275a/. राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते । AbhT_9.275b/. खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥ 275 AbhT_9.276a/. राजसाहंकृतेर्जातो रजसः कर्मता यतः । AbhT_9.276b/. श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः ॥ 276 AbhT_9.277a/. इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः । AbhT_9.277b/. तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥ 277 AbhT_9.278a/. आलोचने शक्तिरन्तर्योजने मनसः पुनः । AbhT_9.278b/. उक्तं च गुरुणा kuryànmano@nuvyavasàyi सत् ॥ 278 AbhT_9.279a/. तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति । AbhT_9.279b/. तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥ 279 AbhT_9.280a/. अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि । AbhT_9.280b/. पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥ 280 AbhT_9.281a/. यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् । AbhT_9.281b/. व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् ॥ 281 AbhT_9.282a/. स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् । AbhT_9.282b/. एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥ 282 AbhT_9.283a/. विशेषाणां yato@va÷yaü दशा प्रागविशेषिणी । AbhT_9.283b/. क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥ 283 AbhT_9.284a/. नभः ÷abdo@vakà÷àtmà वाच्याध्याससहो यतः । AbhT_9.284b/. तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥ 284 AbhT_9.285a/. वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता । AbhT_9.285b/. अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥ 285 AbhT_9.286a/. यतो वायुर्निजं रूपं लभते न विनाम्बरात् । AbhT_9.286b/. उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥ 286 AbhT_9.287a/. तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः । AbhT_9.287b/. शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥ 287 AbhT_9.288a/. तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् । AbhT_9.288b/. तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥ 288 AbhT_9.289a/. तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः । AbhT_9.289b/. नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥ 289 AbhT_9.290a/. यथा गुणगुणिद्वैतवादिनामेकमप्यदः । AbhT_9.290b/. चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥ 290 AbhT_9.291a/. यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता । AbhT_9.291b/. तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥ 291 AbhT_9.292a/. गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः । AbhT_9.292b/. उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥ 292 AbhT_9.293a/. तत एव क्रमव्यक्तिकृतो धीभेद उच्यते । AbhT_9.293b/. षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥ 293 AbhT_9.294a/. तेन dharmàtirikto@tra धर्मी नाम न कश्चन । AbhT_9.294b/. तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥ 294 AbhT_9.295a/. संस्पर्शः pàkajo@nuùõà÷ãtaþ शब्दो विचित्रकः । AbhT_9.295b/. शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥ 295 AbhT_9.296a/. शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके । AbhT_9.296b/. अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥ 296 AbhT_9.297a/. वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे । AbhT_9.297b/. यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥ 297 AbhT_9.298a/. काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् । AbhT_9.298b/. पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥ 298 AbhT_9.299a/. न च हेतुत्वमात्रेण तदादानत्ववेदनात् । AbhT_9.299b/. श्रोत्रं càsmanmate@haükçtkàraõaü तत्र तत्र तत् ॥ 299 AbhT_9.300a/. वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा । AbhT_9.300b/. यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥ 300 AbhT_9.301a/. शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते । AbhT_9.301b/. तस्य mande@pi मुरजध्वनावाकर्णके सति ॥ 301 AbhT_9.302a/. अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् । AbhT_9.302b/. नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥ 302 AbhT_9.303a/. श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता । AbhT_9.303b/. न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥ 303 AbhT_9.304a/. तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु । AbhT_9.304b/. कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥ 304 AbhT_9.305a/. एतच्चान्यैरपाकारि बहुधेति वृथा पुनः । AbhT_9.305b/. नायस्तं पतिताघातदाने को हि न पण्डितः ॥ 305 AbhT_9.306a/. अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा । AbhT_9.306b/. गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥ 306 AbhT_9.307a/. व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल । AbhT_9.307b/. सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् ॥ 307 AbhT_9.308a/. अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् । AbhT_9.308b/. तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥ 308 AbhT_9.309a/. न लाघवं च नामास्ति किंचिदत्र स्वदर्शने । AbhT_9.309b/. गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥ 309 AbhT_9.310a/. यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते । AbhT_9.310b/. ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥ 310 AbhT_9.311a/. अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् । AbhT_9.311b/. समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥ 311 AbhT_9.312a/. एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् । AbhT_9.312b/. किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥ 312 AbhT_9.313a/. अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् । AbhT_9.313b/. एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः ॥ 313 AbhT_9.314a/. इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् ॥ 314 :C10 अथ श्रीतन्त्रालोके दशममाह्निकम् AbhT_10.1b/. उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥ 1b AbhT_10.2a/. तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् । AbhT_10.2b/. भेदान्तरमपि प्रोक्तं ÷àstre@tra श्रीत्रिकाभिधे ॥ 2 AbhT_10.3a/. शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् । AbhT_10.3b/. भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥ 3 AbhT_10.4a/. कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः । AbhT_10.4b/. तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः ॥ 4 AbhT_10.5a/. मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा । AbhT_10.5b/. शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः ॥ 5 AbhT_10.6a/. शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली । AbhT_10.6b/. शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥ 6 AbhT_10.7a/. स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका । AbhT_10.7b/. तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥ 7 AbhT_10.8a/. ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः । AbhT_10.8b/. परांशो màtçråpo@tra प्रमाणांशः परापरः ॥ 8 AbhT_10.9a/. meyo@paraþ शक्तिमांश्च शक्तिः स्वं रूपमित्यदः । AbhT_10.9b/. तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥ 9 AbhT_10.10a/. मातृमानाद्युपधिभिरसंजातोपरागकम् । AbhT_10.10b/. सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥ 10 AbhT_10.11a/. शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः । AbhT_10.11b/. सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥ 11 AbhT_10.12a/. वेद्यताजनिताः सप्त भेदा इति चतुर्दश । AbhT_10.12b/. सकलस्य प्रमाणांशो yo@sau विद्याकलात्मकः ॥ 12 AbhT_10.13a/. सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः । AbhT_10.13b/. लयाकलस्य मानांशः स एव परमस्फुटः ॥ 13 AbhT_10.14a/. ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति । AbhT_10.14b/. अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥ 14 AbhT_10.15a/. प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् । AbhT_10.15b/. प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥ 15 AbhT_10.16a/. मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता । AbhT_10.16b/. मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥ 16 AbhT_10.17a/. स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी । AbhT_10.17b/. शिवस्य सैव करणं तया वेत्ति करोति च ॥ 17 AbhT_10.18a/. आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा । AbhT_10.18b/. न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥ 18 AbhT_10.19a/. तथाहि वेद्यता नाम भावस्यैव निजं वपुः । AbhT_10.19b/. चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥ 19 AbhT_10.20a/. ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते । AbhT_10.20b/. वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥ 20 AbhT_10.21a/. वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः । AbhT_10.21b/. सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥ 21 AbhT_10.22a/. अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् । AbhT_10.22b/. भावस्तथापि doùo@sau कुविन्दकृतवस्त्रवत् ॥ 22 AbhT_10.23a/. वेद्यताख्यस्तु यो धर्मः so@vedya÷cetkhapuùpavat / AbhT_10.23b/. वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥ 23 AbhT_10.24a/. ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् । AbhT_10.24b/. ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥ 24 AbhT_10.25a/. भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् । AbhT_10.25b/. एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता ॥ 25 AbhT_10.26a/. समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता । AbhT_10.26b/. तस्मान्न वेद्यता नाम bhàvadharmo@sti कश्चन ॥ 26 AbhT_10.27a/. भावस्य वेद्यता सैव संविदो यः समुद्भवः । AbhT_10.27b/. अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥ 27 AbhT_10.28a/. समवैति prakà÷yo@rthastaü प्रत्येषैव वेद्यता । AbhT_10.28b/. अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥ 28 AbhT_10.29a/. अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते । AbhT_10.29b/. यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥ 29 AbhT_10.30a/. अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् । AbhT_10.30b/. तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥ 30 AbhT_10.31a/. अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः । AbhT_10.31b/. अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥ 31 AbhT_10.32a/. प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः । AbhT_10.32b/. अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥ 32 AbhT_10.33a/. किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः । AbhT_10.33b/. ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥ 33 AbhT_10.34a/. अपूर्वमत्र विदितं नरीनृत्यामहे ततः । AbhT_10.34b/. अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥ 34 AbhT_10.35a/. अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा । AbhT_10.35b/. अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥ 35 AbhT_10.36a/. षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः । AbhT_10.36b/. अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥ 36 AbhT_10.37a/. तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते । AbhT_10.37b/. aprakà÷o@pi नैवासौ तथापि च न किंचन ॥ 37 AbhT_10.38a/. तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ । AbhT_10.38b/. मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥ 38 AbhT_10.39a/. तथाहि गन्तुं ÷akto@pi caitro@nyàyattatàü गतेः । AbhT_10.39b/. मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥ 39 AbhT_10.40a/. स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् । AbhT_10.40b/. पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते ॥ 40 AbhT_10.41a/. प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः । AbhT_10.41b/. tadabhipràyato@nyo@pi लोके व्यवहरेत्तथा ॥ 41 AbhT_10.42a/. शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् । AbhT_10.42b/. विदधत्प्रेरकम्मन्य उपचारेण जायते ॥ 42 AbhT_10.43a/. वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ । AbhT_10.43b/. द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥ 43 AbhT_10.44a/. इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः । AbhT_10.44b/. आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥ 44 AbhT_10.45a/. अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् । AbhT_10.45b/. अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् ॥ 45 AbhT_10.46a/. उपचारे निमित्तेन केनापि किल भूयते । AbhT_10.46b/. वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥ 46 AbhT_10.47a/. गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते । AbhT_10.47b/. इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥ 47 AbhT_10.48a/. उपचारः कथं नाम bhavetso@pi ह्यवस्तुसन् । AbhT_10.48b/. अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥ 48 AbhT_10.49a/. तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः । AbhT_10.49b/. शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥ 49 AbhT_10.50a/. प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता । AbhT_10.50b/. सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥ 50 AbhT_10.51a/. अध्यारोपात्मकः so@pi प्रतिसंधानजीवितः । AbhT_10.51b/. न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥ 51 AbhT_10.52a/. अप्रकाशं तदन्येन tatprakà÷e@pyayaü विधिः । AbhT_10.52b/. ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥ 52 AbhT_10.53a/. अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः । AbhT_10.53b/. यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥ 53 AbhT_10.54a/. तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा । AbhT_10.54b/. प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥ 54 AbhT_10.55a/. अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः । AbhT_10.55b/. तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥ 55 AbhT_10.56a/. यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् । AbhT_10.56b/. एवं च नीलता नाम यथा काचित्प्रकाशते ॥ 56 AbhT_10.57a/. तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् । AbhT_10.57b/. फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥ 57 AbhT_10.58a/. विपक्षतो रक्षितं च संधानं चापि तन्मिथः । AbhT_10.58b/. तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥ 58 AbhT_10.59a/. बुद्ध्वा नादत्त एवाशु parãpsàviva÷o@pi सन् । AbhT_10.59b/. सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥ 59 AbhT_10.60a/. स्वं देहममृतेनेव सिक्तं पश्यति कामुकः । AbhT_10.60b/. न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥ 60 AbhT_10.61a/. अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् । AbhT_10.61b/. यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥ 61 AbhT_10.62a/. स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव । AbhT_10.62b/. अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ॥ 62 AbhT_10.63a/. अन्यं प्रति चकास्तीति वच एव न विद्यते । AbhT_10.63b/. सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः ॥ 63 AbhT_10.64a/. तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः । AbhT_10.64b/. नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥ 64 AbhT_10.65a/. तव नीलः किं नु पीतो मैवं भून्नतु नीलकः । AbhT_10.65b/. न कंचित्प्रति nãlo@sau नीलो वा यं प्रति स्थितः ॥ 65 AbhT_10.66a/. तं प्रत्येव स वेद्यः syàtsaükalpadvàrako@ntataþ / AbhT_10.66b/. यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥ 66 AbhT_10.67a/. तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् । AbhT_10.67b/. न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥ 67 AbhT_10.68a/. अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् । AbhT_10.68b/. तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥ 68 AbhT_10.69a/. इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् । AbhT_10.69b/. नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥ 69 AbhT_10.70a/. भावस्य रूपमित्युक्ते केयमस्थानवैधुरी । AbhT_10.70b/. अनेन नीतिमार्गेण निर्मूलमपसारिता ॥ 70 AbhT_10.71a/. अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा । AbhT_10.71b/. वेद्यता किंतु dharmo@sau यद्योगात्सर्वधर्मवान् ॥ 71 AbhT_10.72a/. धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् । AbhT_10.72b/. ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥ 72 AbhT_10.73a/. samavàyo@pi संश्लिष्टः श्लिष्टानश्लिष्टताजुषः । AbhT_10.73b/. अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥ 73 AbhT_10.74a/. व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा । AbhT_10.74b/. तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥ 74 AbhT_10.75a/. अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः । AbhT_10.75b/. वेद्यता भासमाना च स्वयं नीलादिधर्मवत् ॥ 75 AbhT_10.76a/. अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् । AbhT_10.76b/. प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥ 76 AbhT_10.77a/. नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः । AbhT_10.77b/. यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥ 77 AbhT_10.78a/. नीलादिवत्तथैवायं वेद्यता धर्म उच्यते । AbhT_10.78b/. एवं सिद्धं हि वेद्यत्वं bhàvadharmo@stu का घृणा ॥ 78 AbhT_10.79a/. इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः । AbhT_10.79b/. वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥ 79 AbhT_10.80a/. उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते । AbhT_10.80b/. तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥ 80 AbhT_10.81a/. अथ tannijamàhàtmyakalpitoü@÷àü÷ikàkramaþ / AbhT_10.81b/. सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥ 81 AbhT_10.82a/. अत एव यदा येन वपुषा भाति यद्यथा । AbhT_10.82b/. तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥ 82 AbhT_10.83a/. चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ । AbhT_10.83b/. मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥ 83 AbhT_10.84a/. अन्यादृशेन वेत्येवं भावो भाति यथा तथा । AbhT_10.84b/. अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥ 84 AbhT_10.85a/. तथा ह्येकाग्रसकलसामाजिकजनः खलु । AbhT_10.85b/. नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥ 85 AbhT_10.86a/. तत एवोच्यते मल्लनटप्रेक्षोपदेशने । AbhT_10.86b/. सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥ 86 AbhT_10.87a/. तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि । AbhT_10.87b/. कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥ 87 AbhT_10.88a/. यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् । AbhT_10.88b/. तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥ 88 AbhT_10.89a/. ÷àstre@pi तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् । AbhT_10.89b/. भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥ 89 AbhT_10.90a/. तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् । AbhT_10.90b/. अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥ 90 AbhT_10.91a/. तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् । AbhT_10.91b/. एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥ 91 AbhT_10.92a/. तदनाभासयोगे तु स्वरूपमिति भण्यते । AbhT_10.92b/. upàdhiyogità÷aïkàmapahastayato@sphuñam // 92 AbhT_10.93a/. स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः । AbhT_10.93b/. जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥ 93 AbhT_10.94a/. घट एव स्वरूपेण भात इत्यपदिश्यते । AbhT_10.94b/. ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥ 94 AbhT_10.95a/. अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते । AbhT_10.95b/. अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥ 95 AbhT_10.96a/. ममेति संविदि परं शुद्धं वस्तु प्रकाशते । AbhT_10.96b/. भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥ 96 AbhT_10.97a/. अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे । AbhT_10.97b/. एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥ 97 AbhT_10.98a/. अव्यक्तान्ता yato@styeùàü सकलं प्रति वेद्यता । AbhT_10.98b/. यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥ 98 AbhT_10.99a/. सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् । AbhT_10.99b/. उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥ 99 AbhT_10.100a/. सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः । AbhT_10.100b/. ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥ 100 AbhT_10.101a/. तेन प्रधाने vedye@pi पुमानुद्भूतकञ्चुकः । AbhT_10.101b/. प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥ 101 AbhT_10.102a/. पाञ्चदश्यं धराधन्तर्निविष्टे sakale@pi च । AbhT_10.102b/. सकलान्तरमस्त्येव prameye@tràpi मातृ हि ॥ 102 AbhT_10.103a/. स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः । AbhT_10.103b/. पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥ 103 AbhT_10.104a/. स्वरूपीभूतजडताः प्राणदेहपथे ततः । AbhT_10.104b/. प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥ 104 AbhT_10.105a/. यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते । AbhT_10.105b/. तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥ 105 AbhT_10.106a/. अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते । AbhT_10.106b/. त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥ 106 AbhT_10.107a/. न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः । AbhT_10.107b/. मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥ 107 AbhT_10.108a/. मायातत्त्वे ज्ञेयरूपे ka¤cukanyagbhavo@pi यः । AbhT_10.108b/. so@pi मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥ 108 AbhT_10.109a/. विज्ञानाकल एवात्र ततो मातापकञ्चुकः । AbhT_10.109b/. màyàniviùñe@pyakale तथेत्येकादशात्मता ॥ 109 AbhT_10.110a/. विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते । AbhT_10.110b/. उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥ 110 AbhT_10.111a/. te@pi मन्त्रा यदा मेयास्तदा माता तदीश्वरः । AbhT_10.111b/. स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥ 111 AbhT_10.112a/. udbhåtapårõaråpo@sau माता मन्त्रमहेश्वरः । AbhT_10.112b/. तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥ 112 AbhT_10.113a/. प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः । AbhT_10.113b/. शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥ 113 AbhT_10.114a/. मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः । AbhT_10.114b/. svaprakà÷e@tra कस्मिंश्चिदनभ्युपगते सति ॥ 114 AbhT_10.115a/. अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा । AbhT_10.115b/. ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥ 115 AbhT_10.116a/. अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः । AbhT_10.116b/. इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥ 116 AbhT_10.117a/. मानानां हि परो जीवः स एवेत्युक्तमादितः । AbhT_10.117b/. नन्वस्ति svaprakà÷e@pi शिवे वेद्यत्वमीदृशः ॥ 117 AbhT_10.118a/. upade÷o[÷yo]padeùñçtvavyavahàro@nyathà कथम् । AbhT_10.118b/. सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥ 118 AbhT_10.119a/. नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते । AbhT_10.119b/. तथाभूतश्च vedyo@sau नानवच्छिन्नसंविदः ॥ 119 AbhT_10.120a/. पूर्णस्य वेद्यता युक्ता परस्परविरोधतः । AbhT_10.120b/. तथा vedyasvabhàve@pi वस्तुतो न शिवात्मताम् ॥ 120 AbhT_10.121a/. ko@pi भावः प्रोज्झतीति सत्यं तद्भावना फलेत् । AbhT_10.121b/. श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥ 121 AbhT_10.122a/. साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः । AbhT_10.122b/. नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥ 122 AbhT_10.123a/. त्रिवेदतामन्त्रमहानाथे कात्र विवादिता । AbhT_10.123b/. महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥ 123 AbhT_10.124a/. अनन्तभेदतैकैकं स्थिता सकलवत्किल । AbhT_10.124b/. ततो लयाकले मेये प्रमातास्ति लयाकलः ॥ 124 AbhT_10.125a/. अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता । AbhT_10.125b/. vij¤ànàkalavedyatve@pyanyo ज्ञानाकलो भवेत् ॥ 125 AbhT_10.126a/. माता तदेकादशता स्यान्नैव तु नवात्मता । AbhT_10.126b/. एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥ 126 AbhT_10.127a/. वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् । AbhT_10.127b/. उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥ 127 AbhT_10.128a/. यथात्र सकले भेदो न तथा त्वकलादिके । AbhT_10.128b/. अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥ 128 AbhT_10.129a/. चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता । AbhT_10.129b/. लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥ 129 AbhT_10.130a/. अकलेन विशेषाय सकलस्यैव युज्यते । AbhT_10.130b/. विज्ञानकेवलादीनां तावत्यपि न वै भिदा ॥ 130 AbhT_10.131a/. शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते । AbhT_10.131b/. इत्याशयेन संपश्यन्विशेषं सकलादिह ॥ 131 AbhT_10.132a/. लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः । AbhT_10.132b/. नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥ 132 AbhT_10.133a/. मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् । AbhT_10.133b/. श्रूयतां saüvidaikàtmyatattve@sminsaüvyavasthite // 133 AbhT_10.134a/. jaóe@pi चितिरस्त्येव भोत्स्यमाने तु का कथा । AbhT_10.134b/. स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥ 134 AbhT_10.135a/. द्विविधश्च prabodho@sya मन्त्रत्वाय भवाय च । AbhT_10.135b/. भावनादिबलादन्यवैष्णवादिनयोदितात् ॥ 135 AbhT_10.136a/. यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा । AbhT_10.136b/. लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥ 136 AbhT_10.137a/. स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः । AbhT_10.137b/. लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥ 137 AbhT_10.138a/. j¤ànàkalo@pi मन्त्रेशमहेशत्वाय बुध्यते । AbhT_10.138b/. मन्त्रादित्वाय वा जातु जातु saüsçtaye@pi वा ॥ 138 AbhT_10.139a/. अवतारो हि vij¤àniyogibhàve@sya भिद्यते । AbhT_10.139b/. उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥ 139 AbhT_10.140a/. विज्ञानकेवलानष्टाविति श्रीपूर्वशासने । AbhT_10.140b/. अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥ 140 AbhT_10.141a/. तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता । AbhT_10.141b/. तथाहि gàóhanidre@pi priye@nà÷aïkitàgatàm // 141 AbhT_10.142a/. मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका । AbhT_10.142b/. एवं ÷ivo@pi मनुते एतस्यैतत्प्रवेद्यताम् ॥ 142 AbhT_10.143a/. यास्यतीति सृजामीति तदानीं योग्यतैव सा । AbhT_10.143b/. वेद्यता तस्य भावस्य भोक्तृता तावती च सा ॥ 143 AbhT_10.144a/. लयाकलस्य चित्रो हि भोगः केन विकल्प्यते । AbhT_10.144b/. यथा यथा हि सम्वित्तिः स हि भोगः sphuño@sphuñaþ // 144 AbhT_10.145a/. smçtiyogyo@pyanyathà वा भोग्यभावं न तूज्झति । AbhT_10.145b/. gàóhanidràvimåóho@pi कान्तालिङ्गितविग्रहः ॥ 145 AbhT_10.146a/. भोक्तैव भण्यते so@pi मनुते भोक्तृतां पुरा । AbhT_10.146b/. utprekùàmàtrahãno@pi कांचित्कुलवधूं पुरः ॥ 146 AbhT_10.147a/. संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् । AbhT_10.147b/. तामेव दृष्ट्वा च तदा समानाशयभागपि ॥ 147 AbhT_10.148a/. अन्यस्तथा न संवित्ते कमत्रोपलभामहे । AbhT_10.148b/. लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा ॥ 148 AbhT_10.149a/. प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि । AbhT_10.149b/. इत्थं vistaratastattvabhedo@yaü समुदाहृतः ॥ 149 AbhT_10.150a/. शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि । AbhT_10.150b/. भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥ 150 AbhT_10.151a/. भेदोपभेदगणनां कर्वतो नावधिः क्वचित् । AbhT_10.151b/. तत एव vicitro@yaü भुवनादिविधिः स्थितः ॥ 151 AbhT_10.152a/. pàrthivatve@pi नो साम्यं रुद्रवैष्णवलोकयोः । AbhT_10.152b/. का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥ 152 AbhT_10.153a/. स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् । AbhT_10.153b/. तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥ 153 AbhT_10.154a/. सप्तानां मातृशक्तीनामन्योन्यं भेदने सति । AbhT_10.154b/. रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥ 154 AbhT_10.155a/. सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि । AbhT_10.155b/. लयाकलादिशक्तीनां saübhavo@styeva तत्त्वतः ॥ 155 AbhT_10.156a/. स tvasphuño@stu भेदांशं दातुं तावत्प्रभुर्भवेत् । AbhT_10.156b/. तेषामपि च भेदानामन्योन्यं बहुभेदता ॥ 156 AbhT_10.157a/. मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति । AbhT_10.157b/. मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥ 157 AbhT_10.158a/. सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः । AbhT_10.158b/. न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥ 158 AbhT_10.159a/. एवं लयाकलादीनां तत्संस्कारपदोदितात् । AbhT_10.159b/. पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥ 159 AbhT_10.160a/. न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् । AbhT_10.160b/. अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥ 160 AbhT_10.161a/. आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च । AbhT_10.161b/. विदतो वेद्यतान्यैव bhedo@tràrthakriyocitaþ // 161 AbhT_10.162a/. अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये । AbhT_10.162b/. भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥ 162 AbhT_10.163a/. तिरोभावोद्भवौ शक्तेः sva÷aktyantarato@nyataþ / AbhT_10.163b/. चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥ 163 AbhT_10.164a/. एवमेतद्धरादीनां तत्त्वानां यावती दशा । AbhT_10.164b/. काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥ 164 AbhT_10.165a/. अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह । AbhT_10.165b/. ततः sakalavedyo@sau घटः सकल एव हि ॥ 165 AbhT_10.166a/. yàvacchivaikavedyo@sau शिव एवावभासते । AbhT_10.166b/. तावदेकशरीरो हि बोधो भात्येव यावता ॥ 166 AbhT_10.167a/. अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते । AbhT_10.167b/. सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् ॥ 167 AbhT_10.168a/. धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते । AbhT_10.168b/. स एव ÷ivanàtho@tra पृथिवी ब्रह्म तन्मतम् ॥ 168 AbhT_10.169a/. धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् । AbhT_10.169b/. प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ 169 AbhT_10.170a/. प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् । AbhT_10.170b/. धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ 170 AbhT_10.171a/. न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा । AbhT_10.171b/. अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥ 171 AbhT_10.172a/. तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः । AbhT_10.172b/. sauùuptàvasthayopetàste@tra प्रलयकेवलाः ॥ 172 AbhT_10.173a/. सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते । AbhT_10.173b/. अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥ 173 AbhT_10.174a/. सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते । AbhT_10.174b/. अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ 174 AbhT_10.175a/. यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते । AbhT_10.175b/. तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥ 175 AbhT_10.176a/. तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा । AbhT_10.176b/. तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥ 176 AbhT_10.177a/. माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः । AbhT_10.177b/. धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ 177 AbhT_10.178a/. अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने । AbhT_10.178b/. प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥ 178 AbhT_10.179a/. शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः । AbhT_10.179b/. ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥ 179 AbhT_10.180a/. त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः । AbhT_10.180b/. ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥ 180 AbhT_10.181a/. सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः । AbhT_10.181b/. सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥ 181 AbhT_10.182a/. यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् । AbhT_10.182b/. शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥ 182 AbhT_10.183a/. एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः । AbhT_10.183b/. अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥ 183 AbhT_10.184a/. भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः । AbhT_10.184b/. तथापि स्फुटताभावात्सन्नप्येष न चर्चितः ॥ 184 AbhT_10.185a/. एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि । AbhT_10.185b/. सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥ 185 AbhT_10.186a/. abhinne@pi ÷ive@ntaþsthasåkùmabodhànusàrataþ / AbhT_10.186b/. अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥ 186 AbhT_10.187a/. bhedo@yaü पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् । AbhT_10.187b/. samaste@rthe@tra निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ 187 AbhT_10.188a/. षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः । AbhT_10.188b/. तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥ 188 AbhT_10.189a/. द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते । AbhT_10.189b/. अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥ 189 AbhT_10.190a/. प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः । AbhT_10.190b/. तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥ 190 AbhT_10.191a/. तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् । AbhT_10.191b/. तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥ 191 AbhT_10.192a/. द्वितीयं मध्यमं षट्कं परापरपदात्मकम् । AbhT_10.192b/. विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥ 192 AbhT_10.193a/. ùañke@tra प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् । AbhT_10.193b/. निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥ 193 AbhT_10.194a/. एवं dvitãyaùañke@pi किं त्वत्र ग्राह्यवर्त्मना । AbhT_10.194b/. उपरागपदं प्राप्य परापरतया स्थिताः ॥ 194 AbhT_10.195a/. àdye@tra षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः । AbhT_10.195b/. jighçkùite@pyupàdhau स्युः पररूपादविच्युताः ॥ 195 AbhT_10.196a/. अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् । AbhT_10.196b/. यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥ 196 AbhT_10.197a/. केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि । AbhT_10.197b/. तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥ 197 AbhT_10.198a/. तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः । AbhT_10.198b/. संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥ 198 AbhT_10.199a/. एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी । AbhT_10.199b/. गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥ 199 AbhT_10.200a/. क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि । AbhT_10.200b/. तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥ 200 AbhT_10.201a/. यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः । AbhT_10.201b/. विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥ 201 AbhT_10.202a/. तथा gatavikalpe@pi रूढाः संवेदने जनाः । AbhT_10.202b/. विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥ 202 AbhT_10.203a/. विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या । AbhT_10.203b/. संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥ 203 AbhT_10.204a/. ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता । AbhT_10.204b/. इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥ 204 AbhT_10.205a/. एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् । AbhT_10.205b/. तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥ 205 AbhT_10.206a/. अत एव शिवावेशे द्वितुटिः परिगीयते । AbhT_10.206b/. एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥ 206 AbhT_10.207a/. द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका । AbhT_10.207b/. तस्यामवहितो योगी किं न वेत्ति करोति वा ॥ 207 AbhT_10.208a/. तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः । AbhT_10.208b/. लाभः सर्वज्ञकर्तृत्वे तुटेः pàto@parà तुटिः ॥ 208 AbhT_10.209a/. आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् । AbhT_10.209b/. गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥ 209 AbhT_10.210a/. अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः । AbhT_10.210b/. चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥ 210 AbhT_10.211a/. सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ । AbhT_10.211b/. मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥ 211 AbhT_10.212a/. तासु संदधतश्चित्तमवधानैकधर्मकम् । AbhT_10.212b/. तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥ 212 AbhT_10.213a/. अत एव यथा भेदबहुत्वं दूरता तथा । AbhT_10.213b/. संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥ 213 AbhT_10.214a/. यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः । AbhT_10.214b/. तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥ 214 AbhT_10.215a/. शिवतत्त्वमतः प्रोक्तमन्तिकं sarvato@mutaþ / AbhT_10.215b/. अत एव prayatno@yaü तत्प्रवेशे न विद्यते ॥ 215 AbhT_10.216a/. यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा । AbhT_10.216b/. भावनाकरणादीनां शिवे निरवकाशताम् ॥ 216 AbhT_10.217a/. अत एव हि मन्यन्ते संप्रदायधना जनाः । AbhT_10.217b/. तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥ 217 AbhT_10.218a/. प्रयत्नवानिवाभाति तथा किं सुखवेदने । AbhT_10.218b/. आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥ 218 AbhT_10.219a/. तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् । AbhT_10.219b/. भविनां tvantiko@pyevaü न भातीत्यतिदूरता ॥ 219 AbhT_10.220a/. dåre@pi ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् । AbhT_10.220b/. न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥ 220 AbhT_10.221a/. क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः । AbhT_10.221b/. बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥ 221 AbhT_10.222a/. संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः । AbhT_10.222b/. सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥ 222 AbhT_10.223a/. तत एव ghañe@pyeùà प्राणवृत्तिर्यदि स्फुरेत् । AbhT_10.223b/. विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥ 223 AbhT_10.224a/. न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन । AbhT_10.224b/. अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥ 224 AbhT_10.225a/. शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् । AbhT_10.225b/. अनया च दिशा सर्व सर्वदा प्रविवेचयन् ॥ 225 AbhT_10.226a/. भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः । AbhT_10.226b/. स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥ 226 AbhT_10.227a/. मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना । AbhT_10.227b/. अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥ 227 AbhT_10.228a/. तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् । AbhT_10.228b/. जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् ॥ 228 AbhT_10.229a/. इति पञ्च पदान्याहुरेकस्मिन्वेदके सति । AbhT_10.229b/. तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥ 229 AbhT_10.230a/. तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् । AbhT_10.230b/. तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥ 230 AbhT_10.231a/. यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन । AbhT_10.231b/. संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥ 231 AbhT_10.232a/. चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः । AbhT_10.232b/. अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥ 232 AbhT_10.233a/. प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् । AbhT_10.233b/. विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥ 233 AbhT_10.234a/. तथा हि भासते यत्तन्नीलमन्तः प्रवेदने । AbhT_10.234b/. संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥ 234 AbhT_10.235a/. यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते । AbhT_10.235b/. कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥ 235 AbhT_10.236a/. तत्र चैत्रे भासमाने यो देहांशः स कथ्यते । AbhT_10.236b/. अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः ॥ 236 AbhT_10.237a/. प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः । AbhT_10.237b/. चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥ 237 AbhT_10.238a/. जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते । AbhT_10.238b/. जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥ 238 AbhT_10.239a/. इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः । AbhT_10.239b/. उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च ॥ 239 AbhT_10.240a/. प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् । AbhT_10.240b/. मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥ 240 AbhT_10.241a/. भूततत्त्वाभिधानानां yoü@÷o@dhiùñheya उच्यते । AbhT_10.241b/. पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥ 241 AbhT_10.242a/. लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि । AbhT_10.242b/. योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते ॥ 242 AbhT_10.243a/. अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः । AbhT_10.243b/. तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ 243 AbhT_10.244a/. प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते । AbhT_10.244b/. सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥ 244 AbhT_10.245a/. सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः । AbhT_10.245b/. ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥ 245 AbhT_10.246a/. लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल । AbhT_10.246b/. नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ 246 AbhT_10.247a/. यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते । AbhT_10.247b/. वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥ 247 AbhT_10.248a/. तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि । AbhT_10.248b/. वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥ 248 AbhT_10.249a/. lokaråóho@pyasau स्वप्नः साम्यं चाबाह्यरूपता । AbhT_10.249b/. उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥ 249 AbhT_10.250a/. विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् । AbhT_10.250b/. यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥ 250 AbhT_10.251a/. विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते । AbhT_10.251b/. तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥ 251 AbhT_10.252a/. प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते । AbhT_10.252b/. तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् ॥ 252 AbhT_10.253a/. गतागतं सुविक्षिप्तं संगतं सुसमाहितम् । AbhT_10.253b/. अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥ 253 AbhT_10.254a/. बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् । AbhT_10.254b/. सर्वाध्वनः पदं प्राणः saükalpo@vagamàtmakaþ // 254 AbhT_10.255a/. पदं च तत्समापत्ति पदस्थं योगिनो विदुः । AbhT_10.255b/. वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥ 255 AbhT_10.256a/. वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् । AbhT_10.256b/. मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥ 256 AbhT_10.257a/. vedyacchàyo@vabhàso हि meye@dhiùñhànamucyate / AbhT_10.257b/. यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥ 257 AbhT_10.258a/. बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते । AbhT_10.258b/. अनुभूतौ विकल्पे च yo@sau द्रष्टा स एव हि ॥ 258 AbhT_10.259a/. न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते । AbhT_10.259b/. तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥ 259 AbhT_10.260a/. bãjabhàvo@thàgrahaõaü साम्यं तूष्णींस्वभावता । AbhT_10.260b/. मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥ 260 AbhT_10.261a/. रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः । AbhT_10.261b/. रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥ 261 AbhT_10.262a/. प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् । AbhT_10.262b/. नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥ 262 AbhT_10.263a/. उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् । AbhT_10.263b/. भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥ 263 AbhT_10.264a/. उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । AbhT_10.264b/. यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥ 264 AbhT_10.265a/. पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः । AbhT_10.265b/. तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥ 265 AbhT_10.266a/. सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः । AbhT_10.266b/. मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥ 266 AbhT_10.267a/. मेयं माने मातरि तत् so@pi तस्यां मितौ स्फुटम् । AbhT_10.267b/. विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥ 267 AbhT_10.268a/. रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते । AbhT_10.268b/. द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥ 268 AbhT_10.269a/. प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते । AbhT_10.269b/. संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा ॥ 269 AbhT_10.270a/. तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् । AbhT_10.270b/. तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥ 270 AbhT_10.271a/. तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् । AbhT_10.271b/. वेद्यादिभेदगलनादुक्ता सेयमनामया ॥ 271 AbhT_10.272a/. मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते । AbhT_10.272b/. जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥ 272 AbhT_10.273a/. अपरं परापरं च द्विधा तत्सा परा त्वियम् । AbhT_10.273b/. रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥ 273 AbhT_10.274a/. दशा तस्यां समापत्ती रूपातीतं तु योगिनः । AbhT_10.274b/. पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥ 274 AbhT_10.275a/. प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता । AbhT_10.275b/. नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥ 275 AbhT_10.276a/. संविन्न किल वेद्या सा वित्त्वेनैव हि भासते । AbhT_10.276b/. जाग्रदाद्यास्तु saübhàvyàstisro@syàþ प्राग्दशा यतः ॥ 276 AbhT_10.277a/. त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने । AbhT_10.277b/. मनोन्मनमनन्तं च सर्वार्थमिति भेदतः ॥ 277 AbhT_10.278a/. यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् । AbhT_10.278b/. तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥ 278 AbhT_10.279a/. नात्र योगस्य सद्भावो भावनादेरभावतः । AbhT_10.279b/. aprameye@paricchinne स्वतन्त्रे भाव्यता कुतः ॥ 279 AbhT_10.280a/. योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः । AbhT_10.280b/. प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥ 280 AbhT_10.281a/. अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् । AbhT_10.281b/. पूर्णत्वादेव भेदानामस्यां संभावना न हि ॥ 281 AbhT_10.282a/. तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् । AbhT_10.282b/. सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥ 282 AbhT_10.283a/. न ह्येक एव भवति भेदः क्वचन कश्चन । AbhT_10.283b/. तुर्यातीते भेद एकः सततोदित इत्ययम् ॥ 283 AbhT_10.284a/. मूढवादस्तेन सिद्धमविभेदित्वमस्य तु । AbhT_10.284b/. श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥ 284 AbhT_10.285a/. मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । AbhT_10.285b/. रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥ 285 AbhT_10.286a/. निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । AbhT_10.286b/. सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ 286 AbhT_10.287a/. इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः । AbhT_10.287b/. श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥ 287 AbhT_10.288a/. अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः । AbhT_10.288b/. यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥ 288 AbhT_10.289a/. तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः । AbhT_10.289b/. तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ 289 AbhT_10.290a/. आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः । AbhT_10.290b/. लयाकलस्य bhogo@sau मलकर्मवशान्नतु ॥ 290 AbhT_10.291a/. स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने । AbhT_10.291b/. ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ 291 AbhT_10.292a/. भेदवन्तः svato@bhinnà÷cikãrùyante जडाजडाः । AbhT_10.292b/. तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ 292 AbhT_10.293a/. यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः । AbhT_10.293b/. भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ 293 AbhT_10.294a/. तुर्यातीतपदे संस्युरिति पञ्चदशात्मके । AbhT_10.294b/. यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ 294 AbhT_10.295a/. यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः । AbhT_10.295b/. अस्फुटं तु यदाभाति सुप्तं tattatpuro@pi यत् ॥ 295 AbhT_10.296a/. त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते । AbhT_10.296b/. स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ 296 AbhT_10.297a/. यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् । AbhT_10.297b/. तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ 297 AbhT_10.298a/. लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु । AbhT_10.298b/. स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ 298 AbhT_10.299a/. एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते । AbhT_10.299b/. आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ 299 AbhT_10.300a/. ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः । AbhT_10.300b/. न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥ 300 AbhT_10.301a/. न चेन्न क्वापि मुख्यत्वं nopacàro@pi तत्क्वचित् । AbhT_10.301b/. एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥ 301 AbhT_10.302a/. तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् । AbhT_10.302b/. इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥ 302 AbhT_10.303a/. अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् । AbhT_10.303b/. तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥ 303 AbhT_10.304a/. स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले । AbhT_10.304b/. स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥ 304 AbhT_10.305a/. vij¤ànàkalabhede@pi स्वं मन्त्रा मन्त्रनायकाः । AbhT_10.305b/. तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥ 305 AbhT_10.306a/. सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः । AbhT_10.306b/. शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥ 306 AbhT_10.307a/. स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः । AbhT_10.307b/. शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥ 307 AbhT_10.308a/. स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी । AbhT_10.308b/. महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥ 308 AbhT_10.309a/. व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः । AbhT_10.309b/. इच्छानिवृत्तेः स्वस्थत्वाच्छिव eko@pi पञ्चधा ॥ 309 AbhT_10.310a/. इत्येष dar÷ito@smàbhistattvàdhvà विस्तरादथ । :C11 अथ श्रीतन्त्रालोके एकादशमाह्निकम् AbhT_11.1b/. कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥ 1b AbhT_11.2a/. यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् । AbhT_11.2b/. अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥ 2 AbhT_11.3a/. तथा तेष्वपि तत्त्वेषु svavarge@nugamàtmakam / AbhT_11.3b/. व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥ 3 AbhT_11.4a/. केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका । AbhT_11.4b/. तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥ 4 AbhT_11.5a/. अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः । AbhT_11.5b/. अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥ 5 AbhT_11.6a/. अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः । AbhT_11.6b/. शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥ 6 AbhT_11.7a/. कृतश्च देवदेवेन samayo@paramàrthatàm / AbhT_11.7b/. न गच्छतीति नासत्यो न चान्यसमयोदयः ॥ 7 AbhT_11.8a/. निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे । AbhT_11.8b/. विद्या निशान्ते शान्ता च ÷aktyante@õóamidaü चतुः ॥ 8 AbhT_11.9a/. शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः । AbhT_11.9b/. नह्यत्र वर्गीकरणं समयः कलनापि वा ॥ 9 AbhT_11.10a/. युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि । AbhT_11.10b/. स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥ 10 AbhT_11.11a/. उपदेशतदावेशपरमार्थत्वसिद्धये । AbhT_11.11b/. बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥ 11 AbhT_11.12a/. yato@taþ ÷ivatattve@pi कलासंगतिरुच्यते । AbhT_11.12b/. अण्डं च नाम भुवनविभागस्थितिकारणम् ॥ 12 AbhT_11.13a/. प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि । AbhT_11.13b/. यद्यपि प्राक् ÷ivàkhye@pi तत्त्वे भुवनपद्धतिः ॥ 13 AbhT_11.14a/. उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः । AbhT_11.14b/. नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥ 14 AbhT_11.15a/. अपि càpratighatve@pi कथमण्डस्य संभवः । AbhT_11.15b/. अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥ 15 AbhT_11.16a/. प्रत्यक्षमिदमाभाति tato@nyannàsti किंचन । AbhT_11.16b/. मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥ 16 AbhT_11.17a/. कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् । AbhT_11.17b/. त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥ 17 AbhT_11.18a/. कार्यत्वकरणत्वादिविभागगलने सति । AbhT_11.18b/. विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥ 18 AbhT_11.19a/. श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा । AbhT_11.19b/. पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 19 AbhT_11.20a/. पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते । AbhT_11.20b/. ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥ 20 AbhT_11.21a/. शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् । AbhT_11.21b/. यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥ 21 AbhT_11.22a/. सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् । AbhT_11.22b/. tasyàpyuktanayàdvedyabhàve@tra परिकल्पिते ॥ 22 AbhT_11.23a/. यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते । AbhT_11.23b/. न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥ 23 AbhT_11.24a/. यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते । AbhT_11.24b/. तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥ 24 AbhT_11.25a/. तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः । AbhT_11.25b/. चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥ 25 AbhT_11.26a/. सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा । AbhT_11.26b/. तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥ 26 AbhT_11.27a/. अष्टात्रिंशत्तमः so@pi भावनायोपदिश्यते । AbhT_11.27b/. यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥ 27 AbhT_11.28a/. अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता । AbhT_11.28b/. समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥ 28 AbhT_11.29a/. धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः । AbhT_11.29b/. गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥ 29 AbhT_11.30a/. इति स्थिते नये ÷aktitattvànte@pyasti सौक्ष्म्यभाक् । AbhT_11.30b/. स्पर्शः ko@pi सदा यस्मै योगिनः स्पृहयालवः ॥ 30 AbhT_11.31a/. तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी । AbhT_11.31b/. यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥ 31 AbhT_11.32a/. अतो विन्दुरतो नादो रूपमस्मादतो रसः । AbhT_11.32b/. इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥ 32 AbhT_11.33a/. मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत । AbhT_11.33b/. धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥ 33 AbhT_11.34a/. एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः । AbhT_11.34b/. पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥ 34 AbhT_11.35a/. विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् । AbhT_11.35b/. शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥ 35 AbhT_11.36a/. इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति । AbhT_11.36b/. तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥ 36 AbhT_11.37a/. प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ । AbhT_11.37b/. शिवश्च navatattve@pi विधौ तत्त्वाध्वरूपता ॥ 37 AbhT_11.38a/. evamaùñàda÷àkhye@pi विधौ न्यायं वदेत्सुधीः । AbhT_11.38b/. यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥ 38 AbhT_11.39a/. अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् । AbhT_11.39b/. तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥ 39 AbhT_11.40a/. तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः । AbhT_11.40b/. एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥ 40 AbhT_11.41a/. शिष्यं च गतभोगाशमुदितः शंभुना यतः । AbhT_11.41b/. भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥ 41 AbhT_11.42a/. स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः । AbhT_11.42b/. इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥ 42 AbhT_11.43a/. मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः । AbhT_11.43b/. अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥ 43 AbhT_11.44a/. यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् । AbhT_11.44b/. पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥ 44 AbhT_11.45a/. तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा । AbhT_11.45b/. गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥ 45 AbhT_11.46a/. तथापि न विमर्शात्म रूपं त्यजति तेन सः । AbhT_11.46b/. प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥ 46 AbhT_11.47a/. मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने । AbhT_11.47b/. अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥ 47 AbhT_11.48a/. औदासीन्यपरित्यागे प्रक्षोभानवरोहणे । AbhT_11.48b/. वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥ 48 AbhT_11.49a/. सा तु पूर्णस्वरूपत्वादविभागमयी यतः । AbhT_11.49b/. तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥ 49 AbhT_11.50a/. कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः । AbhT_11.50b/. तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः ॥ 50 AbhT_11.51a/. संकलय्योच्यते सर्वमधुना सुखसंविदे । AbhT_11.51b/. पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः । AbhT_11.51c/. तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥ 51 AbhT_11.52a/. मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला । AbhT_11.52b/. अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥ 52 AbhT_11.53a/. षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् । AbhT_11.53b/. अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥ 53 AbhT_11.54a/. so@yaü समस्त एवाध्वा भैरवाभेदवृत्तिमान् । AbhT_11.54b/. tatsvàtantryàtsvatantratvama÷nuvàno@vabhàsate // 54 AbhT_11.55a/. तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः । AbhT_11.55b/. तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥ 55 AbhT_11.56a/. शिवज्ञानक्रियायत्तमननत्राणतत्परा । AbhT_11.56b/. अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥ 56 AbhT_11.57a/. च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता । AbhT_11.57b/. प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥ 57 AbhT_11.58a/. तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् । AbhT_11.58b/. संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥ 58 AbhT_11.59a/. विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् । AbhT_11.59b/. अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥ 59 AbhT_11.60a/. प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥ 60 AbhT_11.61a/. गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः । AbhT_11.61b/. शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥ 61 AbhT_11.62a/. तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः । AbhT_11.62b/. प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥ 62 AbhT_11.63a/. प्रमात्मात्र sthito@dhvàyaü वर्णात्मा दृश्यतां किल । AbhT_11.63b/. उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥ 63 AbhT_11.64a/. सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः । AbhT_11.64b/. सृष्टाः svàtmasahotthe@rthe धरापर्यन्तभागिनि ॥ 64 AbhT_11.65a/. आमृशन्तः स्वचिद्भूमौ tàvato@rthànabhedataþ / AbhT_11.65b/. वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥ 65 AbhT_11.66a/. बालास्तिर्यक्प्रमातारो ye@pyasaüketabhàginaþ / AbhT_11.66b/. te@pyakçtrimasaüskàrasàràmenàü स्वसंविदम् ॥ 66 AbhT_11.67a/. भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् । AbhT_11.67b/. अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥ 67 AbhT_11.68a/. संकेता यान्ति cette@pi यान्त्यसंकेतवृत्तिताम् । AbhT_11.68b/. अनया तु विना सर्वे संकेता बहुशः कृताः ॥ 68 AbhT_11.69a/. अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् । AbhT_11.69b/. बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥ 69 AbhT_11.70a/. aïgulyàde÷ane@pyasya नाविकल्पा तथा मतिः । AbhT_11.70b/. विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥ 70 AbhT_11.71a/. तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः । AbhT_11.71b/. संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥ 71 AbhT_11.72a/. यत एव च मायीया वर्णाः सूतिं वितेनिरे । AbhT_11.72b/. ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥ 72 AbhT_11.73a/. संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् । AbhT_11.73b/. तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥ 73 AbhT_11.74a/. प्रमा यस्य jaóo@sau नो tatràrthe@bhyeti मातृताम् । AbhT_11.74b/. शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥ 74 AbhT_11.75a/. स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता । AbhT_11.75b/. यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥ 75 AbhT_11.76a/. वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् । AbhT_11.76b/. यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥ 76 AbhT_11.77a/. तथा तथा चमत्कारतारतम्यं विभाव्यते । AbhT_11.77b/. आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥ 77 AbhT_11.78a/. सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः । AbhT_11.78b/. àdyodrekamahattve@pi प्रतिभात्मनि निष्ठिताः ॥ 78 AbhT_11.79a/. ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः । AbhT_11.79b/. यावद्धामनि संकेतनिकारकलनोज्झिते ॥ 79 AbhT_11.80a/. विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा । AbhT_11.80b/. अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥ 80 AbhT_11.81a/. सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी । AbhT_11.81b/. तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥ 81 AbhT_11.82a/. तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् । AbhT_11.82b/. एवं màmàtçmànatvameyatvairyo@vabhàsate // 82 AbhT_11.83a/. षड्विधः स्ववपुःशुद्धौ शुद्धिं so@dhvàdhigacchati / AbhT_11.83b/. एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥ 83 AbhT_11.84a/. अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः । AbhT_11.84b/. अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥ 84 AbhT_11.85a/. तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् । AbhT_11.85b/. शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥ 85 AbhT_11.86a/. तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् । AbhT_11.86b/. तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥ 86 AbhT_11.87a/. अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः । AbhT_11.87b/. सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥ 87 AbhT_11.88a/. अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल । AbhT_11.88b/. ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥ 88 AbhT_11.89a/. अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते । AbhT_11.89b/. परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥ 89 AbhT_11.90a/. शोधकत्वं च मालिन्या देवीनां त्रितयस्य च । AbhT_11.90b/. देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥ 90 AbhT_11.91a/. किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे । AbhT_11.91b/. लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥ 91 AbhT_11.92a/. यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या । AbhT_11.92b/. सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥ 92 AbhT_11.93a/. सर्वमेतद्विभात्येव परमेशितरि ध्रुवे । AbhT_11.93b/. प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ 93 AbhT_11.94a/. चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी । AbhT_11.94b/. भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥ 94 AbhT_11.95a/. यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः । AbhT_11.95b/. देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥ 95 AbhT_11.96a/. svapne@pi प्रतिभामात्रसामान्यप्रथनाबलात् । AbhT_11.96b/. विशेषाः प्रतिभासन्ते न bhàvyante@pi ते यथा ॥ 96 AbhT_11.97a/. शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा । AbhT_11.97b/. तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥ 97 AbhT_11.98a/. नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः । AbhT_11.98b/. न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥ 98 AbhT_11.99a/. नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् । AbhT_11.99b/. अरूढायाः svatantro@yaü स्थितश्चिद्व्योमभैरवः ॥ 99 AbhT_11.100a/. एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि । AbhT_11.100b/. एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ 100 AbhT_11.101a/. सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा । AbhT_11.101b/. स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥ 101 AbhT_11.102a/. चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः । AbhT_11.102b/. अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥ 102 AbhT_11.103a/. एवं जातो mçto@smãti जन्ममृत्युविचित्रताः । AbhT_11.103b/. अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥ 103 AbhT_11.104a/. परेहसंविदामात्रं परलोकेहलोकते । AbhT_11.104b/. वस्तुतः संविदो देशः कालो वा नैव किंचन ॥ 104 AbhT_11.105a/. अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः । AbhT_11.105b/. तदवेक्ष्यत तन्मध्यात् kenaiko@pi धराधरः ॥ 105 AbhT_11.106a/. भूततन्मात्रवर्गादेराधाराधेयताक्रमे । AbhT_11.106b/. अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ 106 AbhT_11.107a/. तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः । AbhT_11.107b/. ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥ 107 AbhT_11.108a/. सांकल्पिकं निराधारमपि नैव पतत्यधः । AbhT_11.108b/. स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥ 108 AbhT_11.109a/. अस्या घनाहमित्यादिरूढिरेव धरादिता । AbhT_11.109b/. यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ 109 AbhT_11.110a/. मणाविन्द्रायुधे भास इव नीलादयः शिवे । AbhT_11.110b/. परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥ 110 AbhT_11.111a/. देशे kàle@tra वा सृष्टिरित्येतदसमञ्जसम् । AbhT_11.111b/. चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥ 111 AbhT_11.112a/. जागराभिमते सार्धहस्तत्रितयगोचरे । AbhT_11.112b/. प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥ 112 AbhT_11.113a/. अत एव क्षणं नाम न किंचिदपि मन्महे । AbhT_11.113b/. क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥ 113 AbhT_11.114a/. तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे । AbhT_11.114b/. ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥ 114 AbhT_11.115a/. तद्य एष सतो भाव्ठशून्यीकर्तुं तथासतः । AbhT_11.115b/. स्फुटीकर्तुं स्वतन्त्रत्वादीशः so@smatprabhuþ शिवः ॥ 115 AbhT_11.116a/. तदित्थं परमेशानो विश्वरूपः प्रगीयते । AbhT_11.116b/. न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ 116 AbhT_11.117a/. उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते । AbhT_11.117b/. भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥ 117 AbhT_11.118a/. तदित्थमेष निर्णीतः kalàdervistaro@dhvanaþ // 118 :C12 अथ श्रीतन्त्रालोके द्वादशमाह्निकम् AbhT_12.1b/. athàdhvano@sya प्रकृत उपयोगः प्रकाश्यते ॥ 1b AbhT_12.2a/. इत्थमध्वा samasto@yaü यथा संविदि संस्थितः । AbhT_12.2b/. तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥ 2 AbhT_12.3a/. बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः । AbhT_12.3b/. तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥ 3 AbhT_12.4a/. आसंवित्तत्त्वमाबाह्यं yo@yamadhvà व्यवस्थितः । AbhT_12.4b/. तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥ 4 AbhT_12.5a/. सर्वं सर्वत्र रूपं च तस्यापि न न भासते । AbhT_12.5b/. नह्यवच्छेदितां क्वापि svapne@pi विषहामहे ॥ 5 AbhT_12.6a/. एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् । AbhT_12.6b/. देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥ 6 AbhT_12.7a/. तथा vilokyamàno@sau विश्वान्तर्देवतामयः । AbhT_12.7b/. ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥ 7 AbhT_12.8a/. इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् । AbhT_12.8b/. यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥ 8 AbhT_12.9a/. तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् । AbhT_12.9b/. तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥ 9 AbhT_12.10a/. संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् । AbhT_12.10b/. तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥ 10 AbhT_12.11a/. तत्रार्पितानां भावानां स्वकभेदविलापनम् । AbhT_12.11b/. कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥ 11 AbhT_12.12a/. तथैवंकुर्वतः सर्वं समभावेन पश्यतः । AbhT_12.12b/. निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥ 12 AbhT_12.13a/. तथार्चनजपध्यानहोमव्रतविधिक्रमात् । AbhT_12.13b/. परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥ 13 AbhT_12.14a/. अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ । AbhT_12.14b/. द्रव्यौघे न विधिः ko@pi न कापि प्रतिषिद्धता ॥ 14 AbhT_12.15a/. kalpanà÷uddhisaüdhyàdernopayogo@tra कश्चन । AbhT_12.15b/. उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥ 15 AbhT_12.16a/. अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् । AbhT_12.16b/. यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥ 16 AbhT_12.17a/. तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः । AbhT_12.17b/. लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥ 17 AbhT_12.18a/. निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् । AbhT_12.18b/. यथा येनाभ्युपायेन kramàdakramato@pi वा ॥ 18 AbhT_12.19a/. विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् । AbhT_12.19b/. धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥ 19 AbhT_12.20a/. वीरव्रतं चाभिनन्देदिति भर्गशिखावचः । AbhT_12.20b/. तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥ 20 AbhT_12.21a/. संसारकारागारान्तः स्थूलस्थूणाघटायते । AbhT_12.21b/. मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥ 21 AbhT_12.22a/. यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् । AbhT_12.22b/. संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥ 22 AbhT_12.23a/. न शङ्केत तथा शङ्का विलीयेतावहेलया । AbhT_12.23b/. श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥ 23 AbhT_12.24a/. शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः । AbhT_12.24b/. शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥ 24 AbhT_12.25a/. उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः । AbhT_12.25b/. सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥ 25 AbhT_12.26a/. अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः । :C13 अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम् AbhT_13.1b/. अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः ॥ 1b AbhT_13.2a/. तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् । AbhT_13.2b/. तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥ 2 AbhT_13.3a/. तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् । AbhT_13.3b/. विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥ 3 AbhT_13.4a/. so@vyaktaü तच्च सत्त्वादिनानारूपमचेतनम् । AbhT_13.4b/. घटादिवत्कार्यमिति hetureko@sya सा निशा ॥ 4 AbhT_13.5a/. सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि । AbhT_13.5b/. कलादिधरणीप्रान्तं जाड्यात्सा såtaye@kùamà // 5 AbhT_13.6a/. तेनेशः क्षोभयेदेनां kùobho@syàþ सूतियोग्यता । AbhT_13.6b/. पुंसः प्रति च सा भोग्यं såte@nàdãn पृथग्विधान् ॥ 6 AbhT_13.7a/. पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् । AbhT_13.7b/. निमित्तं कर्मसंस्कारः स च तेषु न विद्यते ॥ 7 AbhT_13.8a/. इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल । AbhT_13.8b/. न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥ 8 AbhT_13.9a/. युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि । AbhT_13.9b/. फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥ 9 AbhT_13.10a/. ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् । AbhT_13.10b/. धर्माद्यदि कुतः so@pi कर्मतश्चेत्तदुच्यताम् ॥ 10 AbhT_13.11a/. नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते । AbhT_13.11b/. कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥ 11 AbhT_13.12a/. अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् । AbhT_13.12b/. ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥ 12 AbhT_13.13a/. तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः । AbhT_13.13b/. नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥ 13 AbhT_13.14a/. अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् । AbhT_13.14b/. अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥ 14 AbhT_13.15a/. उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् । AbhT_13.15b/. निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥ 15 AbhT_13.16a/. अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् । AbhT_13.16b/. pràgabhàvo@thavà ध्वंस आद्ये किं सर्वसंविदाम् ॥ 16 AbhT_13.17a/. कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी । AbhT_13.17b/. न किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥ 17 AbhT_13.18a/. नाणुरस्ति भवे ह्यस्मिन्ननादौ ko@nvayaü क्रमः । AbhT_13.18b/. भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥ 18 AbhT_13.19a/. मुक्ताणोरपि so@styeva जन्मतः प्रागसौ नच । AbhT_13.19b/. ज्ञानं भावि vimukte@sminniti चेच्चर्च्यतामिदम् ॥ 19 AbhT_13.20a/. कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः । AbhT_13.20b/. तत्कस्मात्कर्मणः kùaiõyàttatkuto@j¤ànahànitaþ // 20 AbhT_13.21a/. अज्ञानस्य कथं हानिः प्रागभावे हि संविदः । AbhT_13.21b/. अज्ञानं pràgabhàvo@sau न भाव्युत्पत्त्यसंभवात् ॥ 21 AbhT_13.22a/. कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः । AbhT_13.22b/. इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥ 22 AbhT_13.23a/. अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् । AbhT_13.23b/. मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥ 23 AbhT_13.24a/. अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् । AbhT_13.24b/. तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥ 24 AbhT_13.25a/. वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् । AbhT_13.25b/. तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥ 25 AbhT_13.26a/. अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् । AbhT_13.26b/. मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥ 26 AbhT_13.27a/. प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने । AbhT_13.27b/. देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥ 27 AbhT_13.28a/. उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा । AbhT_13.28b/. क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥ 28 AbhT_13.29a/. अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् । AbhT_13.29b/. यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥ 29 AbhT_13.30a/. विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः । AbhT_13.30b/. अथ प्रलयकाले @पि चित्स्वभावत्वयोगतः ॥ 30 AbhT_13.31a/. अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः । AbhT_13.31b/. स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥ 31 AbhT_13.32a/. यच्चादर्शनमाख्यातं निमित्तं परिणामिनि । AbhT_13.32b/. प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥ 32 AbhT_13.33a/. दर्शनाय पुमर्थैकयोग्यतासचिवं धियः । AbhT_13.33b/. आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ॥ 33 AbhT_13.34a/. बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः । AbhT_13.34b/. prakà÷anàddhiyo@rthena सह भोगः स भण्यते ॥ 34 AbhT_13.35a/. बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु ko@pyasau / AbhT_13.35b/. मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥ 35 AbhT_13.36a/. पुमर्थस्य कृतत्वेन सहकारिवियोगतः । AbhT_13.36b/. तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥ 36 AbhT_13.37a/. अत्र puüso@tha मूलस्य dharmo@dar÷anatà द्वयोः । AbhT_13.37b/. अथवेति vikalpo@yamàstàmetattu भण्यताम् ॥ 37 AbhT_13.38a/. भोगो विवेकपर्यन्त इति यत्तत्र ko@vadhiþ / AbhT_13.38b/. विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥ 38 AbhT_13.39a/. सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः । AbhT_13.39b/. उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः ॥ 39 AbhT_13.40a/. कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् । AbhT_13.40b/. viveko@nàdisaüyogàtkà ह्यन्योन्यं विचित्रता ॥ 40 AbhT_13.41a/. तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते । AbhT_13.41b/. अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥ 41 AbhT_13.42a/. युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते । AbhT_13.42b/. bhàyàkarmàõudevecchàsadbhàve@pi स्थिते ततः ॥ 42 AbhT_13.43a/. न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् । AbhT_13.43b/. तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥ 43 AbhT_13.44a/. चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता । AbhT_13.44b/. आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥ 44 AbhT_13.45a/. भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु । AbhT_13.45b/. तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥ 45 AbhT_13.46a/. क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् । AbhT_13.46b/. प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥ 46 AbhT_13.47a/. उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति । AbhT_13.47b/. तत एवैकतायां चान्यात्मसाधारणत्वतः ॥ 47 AbhT_13.48a/. न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः । AbhT_13.48b/. न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥ 48 AbhT_13.49a/. तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः । AbhT_13.49b/. जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥ 49 AbhT_13.50a/. तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः । AbhT_13.50b/. तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥ 50 AbhT_13.51a/. समाविशेदयं såryakànto@rkeõeva चोदितः । AbhT_13.51b/. रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥ 51 AbhT_13.52a/. विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः । AbhT_13.52b/. स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते ॥ 52 AbhT_13.53a/. अत्रोच्यते मलस्तावदित्थमेष न युज्यते । AbhT_13.53b/. इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥ 53 AbhT_13.54a/. मलस्य पाकः को @यं स्यान्नाशश्चेदितरात्मनाम् । AbhT_13.54b/. स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥ 54 AbhT_13.55a/. अथ pratyàtmaniyato@nàdi÷ca प्रागभाववत् । AbhT_13.55b/. मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥ 55 AbhT_13.56a/. हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् । AbhT_13.56b/. ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् ॥ 56 AbhT_13.57a/. ahetuko@sya नाशश्चेत्प्रागेवैष विनश्यतु । AbhT_13.57b/. क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा ॥ 57 AbhT_13.58a/. न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः । AbhT_13.58b/. नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥ 58 AbhT_13.59a/. अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता । AbhT_13.59b/. सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥ 59 AbhT_13.60a/. पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् । AbhT_13.60b/. मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे ॥ 60 AbhT_13.61a/. रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि । AbhT_13.61b/. सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥ 61 AbhT_13.62a/. संनिधानातिरिक्तं च न किंचित्कुरुते मलः । AbhT_13.62b/. आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥ 62 AbhT_13.63a/. ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः । AbhT_13.63b/. तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥ 63 AbhT_13.64a/. आवारणं चादृश्यत्वं न च tadvastuno@nyatàm / AbhT_13.64b/. करोति घटवज्ज्ञानं नावरीतुं च शक्यते ॥ 64 AbhT_13.65a/. ज्ञानेनावरणीयेन तदेवावरणं कथम् । AbhT_13.65b/. न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः ॥ 65 AbhT_13.66a/. रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः । AbhT_13.66b/. यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥ 66 AbhT_13.67a/. कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते । AbhT_13.67b/. तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥ 67 AbhT_13.68a/. भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति । AbhT_13.68b/. विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥ 68 AbhT_13.69a/. तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् । AbhT_13.69b/. रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः ॥ 69 AbhT_13.70a/. नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः । AbhT_13.70b/. तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥ 70 AbhT_13.71a/. रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् । AbhT_13.71b/. देहो भोगदयोरेव निरोध इति चेन्ननु ॥ 71 AbhT_13.72a/. जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः । AbhT_13.72b/. मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥ 72 AbhT_13.73a/. ÷ata÷o@pi ह्लादतापशून्यां संचिन्वते दशाम् । AbhT_13.73b/. न च भक्तिरसावेशमिति भूम्ना विलोकितम् ॥ 73 AbhT_13.74a/. अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः । AbhT_13.74b/. तथा करोति वक्तव्यं kàlo@sau कीदृशस्त्विति ॥ 74 AbhT_13.75a/. किं चानादिरयं भोगः कर्मानादि सपुद्गलम् । AbhT_13.75b/. ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥ 75 AbhT_13.76a/. आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् । AbhT_13.76b/. वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥ 76 AbhT_13.77a/. इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति । AbhT_13.77b/. अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥ 77 AbhT_13.78a/. जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते । AbhT_13.78b/. अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥ 78 AbhT_13.79a/. सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् । AbhT_13.79b/. भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥ 79 AbhT_13.80a/. अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः । AbhT_13.80b/. वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥ 80 AbhT_13.81a/. महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ । AbhT_13.81b/. ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥ 81 AbhT_13.82a/. अथानादित्वमात्रेण युक्तिहीनेन साध्यते । AbhT_13.82b/. व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥ 82 AbhT_13.83a/. तथाहि कर्म तावन्नो यावन्माया न पुद्गले । AbhT_13.83b/. व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥ 83 AbhT_13.84a/. इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् । AbhT_13.84b/. अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥ 84 AbhT_13.85a/. ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु । AbhT_13.85b/. सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते ॥ 85 AbhT_13.86a/. आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः । AbhT_13.86b/. àtmàkàro@pi ko@pyeùa भाविकाले तथा भवेत् ॥ 86 AbhT_13.87a/. इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः । AbhT_13.87b/. अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥ 87 AbhT_13.88a/. विरोधे स्वफले चैते कर्मणी समये क्वचित् । AbhT_13.88b/. उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥ 88 AbhT_13.89a/. शिवशक्तिनिपातस्य ko@vakà÷astu तावता । AbhT_13.89b/. क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥ 89 AbhT_13.90a/. कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः । AbhT_13.90b/. अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च ॥ 90 AbhT_13.91a/. रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् । AbhT_13.91b/. एवं सदैव वार्तायां देहपाते तथैव च ॥ 91 AbhT_13.92a/. जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना । AbhT_13.92b/. अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥ 92 AbhT_13.93a/. कर्मान्तरं फलं सूते tatkùaõe@pi तथा न किम् । AbhT_13.93b/. kùaõàntare@tha ते एव प्रतिबन्धविवर्जिते ॥ 93 AbhT_13.94a/. फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः । AbhT_13.94b/. कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् ॥ 94 AbhT_13.95a/. न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् । AbhT_13.95b/. तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः ॥ 95 AbhT_13.96a/. कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल । AbhT_13.96b/. हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥ 96 AbhT_13.97a/. etenànye@pi ye@pekùyà ईशेच्छायां प्रकल्पिताः । AbhT_13.97b/. dhvastàste@pi हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥ 97 AbhT_13.98a/. वैराग्यं भोगवैरस्यं धर्मः ko@pi विवेकिता । AbhT_13.98b/. सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥ 98 AbhT_13.99a/. आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् । AbhT_13.99b/. शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥ 99 AbhT_13.100a/. इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् । AbhT_13.100b/. व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥ 100 AbhT_13.101a/. अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी । AbhT_13.101b/. तस्मान्न मन्महे ko@yaü शक्तिपातविधेः क्रमः ॥ 101 AbhT_13.102a/. इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् । AbhT_13.102b/. श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥ 102 AbhT_13.103a/. देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः । AbhT_13.103b/. रूपप्रच्छादनक्रीडायोगादणुरनेककः ॥ 103 AbhT_13.104a/. स स्वयं कल्पिताकारविकल्पात्मककर्मभिः । AbhT_13.104b/. बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥ 104 AbhT_13.105a/. स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः । AbhT_13.105b/. स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥ 105 AbhT_13.106a/. न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा । AbhT_13.106b/. नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥ 106 AbhT_13.107a/. देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् । AbhT_13.107b/. तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥ 107 AbhT_13.108a/. आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः । AbhT_13.108b/. पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ 108 AbhT_13.109a/. प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् । AbhT_13.109b/. छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥ 109 AbhT_13.110a/. तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् । AbhT_13.110b/. ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् ॥ 110 AbhT_13.111a/. साभ्येति karmamalayorato@nàdivyavasthitiþ / AbhT_13.111b/. तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥ 111 AbhT_13.112a/. प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः । AbhT_13.112b/. विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥ 112 AbhT_13.113a/. न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः । AbhT_13.113b/. इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥ 113 AbhT_13.114a/. कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् । AbhT_13.114b/. यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥ 114 AbhT_13.115a/. तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी । AbhT_13.115b/. अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥ 115 AbhT_13.116a/. व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् । AbhT_13.116b/. तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥ 116 AbhT_13.117a/. स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः । AbhT_13.117b/. कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥ 117 AbhT_13.118a/. अनपेक्ष्य शिवे भक्तिः ÷aktipàto@phalàrthinàm / AbhT_13.118b/. या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥ 118 AbhT_13.119a/. tato@tra स्यात्फले भेदो नापवर्गे त्वसौ तथा । AbhT_13.119b/. भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥ 119 AbhT_13.120a/. pràgbhàge@pekùate कर्म चित्रत्वान्नोत्तरे पुनः । AbhT_13.120b/. anàbhàsitaråpo@pi तदाभासितयेव यत् ॥ 120 AbhT_13.121a/. स्थित्वा मन्त्रादि संगृह्य tyajetso@sya तिरोभवः । AbhT_13.121b/. श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत ॥ 121 AbhT_13.122a/. धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् । AbhT_13.122b/. असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥ 122 AbhT_13.123a/. तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् । AbhT_13.123b/. स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥ 123 AbhT_13.124a/. स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् । AbhT_13.124b/. स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥ 124 AbhT_13.125a/. स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः । AbhT_13.125b/. वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥ 125 AbhT_13.126a/. ÷rãmanni÷àkule@pyuktaü मिथ्याभावितचेतसः । AbhT_13.126b/. मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥ 126 AbhT_13.127a/. स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये । AbhT_13.127b/. व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥ 127 AbhT_13.128a/. श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने । AbhT_13.128b/. धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥ 128 AbhT_13.129a/. तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः । AbhT_13.129b/. तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥ 129 AbhT_13.130a/. ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः । AbhT_13.130b/. तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥ 130 AbhT_13.131a/. मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः । AbhT_13.131b/. मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥ 131 AbhT_13.132a/. स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् । AbhT_13.132b/. तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥ 132 AbhT_13.133a/. प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः । AbhT_13.133b/. तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥ 133 AbhT_13.134a/. स शिष्टः karmakartçtvàcchiùyo@nyaþ कर्मभावतः । AbhT_13.134b/. शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु ॥ 134 AbhT_13.135a/. उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः । AbhT_13.135b/. यन्मूलं शासनं तेन न रिक्तः ko@pi जन्तुकः ॥ 135 AbhT_13.136a/. तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते । AbhT_13.136b/. युक्तिः शास्त्रं gururvàdo@bhyàsa इत्याद्यपेक्षते ॥ 136 AbhT_13.137a/. कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् । AbhT_13.137b/. कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥ 137 AbhT_13.138a/. यथा यथा परापेक्षातानवं प्रातिभे भवेत् । AbhT_13.138b/. तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥ 138 AbhT_13.139a/. अन्यतः ÷ikùitànantaj¤àno@pi प्रतिभाबलात् । AbhT_13.139b/. यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा ॥ 139 AbhT_13.140a/. न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् । AbhT_13.140b/. न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥ 140 AbhT_13.141a/. àdividvànmahàdevastenaiùo@dhiùñhito यतः । AbhT_13.141b/. संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥ 141 AbhT_13.142a/. देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने । AbhT_13.142b/. दृढताकम्प्रताभेदैः so@pi स्वयमथ व्रतात् ॥ 142 AbhT_13.143a/. तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् । AbhT_13.143b/. यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥ 143 AbhT_13.144a/. इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् । AbhT_13.144b/. अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः ॥ 144 AbhT_13.145a/. श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा । AbhT_13.145b/. निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥ 145 AbhT_13.146a/. इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् । AbhT_13.146b/. यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥ 146 AbhT_13.147a/. अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः । AbhT_13.147b/. सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥ 147 AbhT_13.148a/. नियतेर्महिमा नैव फले साध्ये निवर्तते । AbhT_13.148b/. अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥ 148 AbhT_13.149a/. असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः । AbhT_13.149b/. श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥ 149 AbhT_13.150a/. तथाहि त्रीशिकाशास्त्रविवृतौ te@bhyadhurbudhàþ / AbhT_13.150b/. सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥ 150 AbhT_13.151a/. तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् । AbhT_13.151b/. एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥ 151 AbhT_13.152a/. दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता । AbhT_13.152b/. adçùñamaõóalo@pyevaü यः कश्चिद्वेत्ति तत्त्वतः ॥ 152 AbhT_13.153a/. स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः । AbhT_13.153b/. अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥ 153 AbhT_13.154a/. इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् । AbhT_13.154b/. ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥ 154 AbhT_13.155a/. ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् । AbhT_13.155b/. इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥ 155 AbhT_13.156a/. गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा । AbhT_13.156b/. प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥ 156 AbhT_13.157a/. उपाययोगक्रमतो निरुपायमथाक्रमम् । AbhT_13.157b/. यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥ 157 AbhT_13.158a/. यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः । AbhT_13.158b/. ukto@nanyopakàryatvàtsa साक्षाद्वरदो गुरुः ॥ 158 AbhT_13.159a/. स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने । AbhT_13.159b/. प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥ 159 AbhT_13.160a/. ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् । AbhT_13.160b/. yo@bhyasyetsa गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥ 160 AbhT_13.161a/. परोपजीविताबुद्ध्या सर्व इत्थं न भासते । AbhT_13.161b/. तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः ॥ 161 AbhT_13.162a/. स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते । AbhT_13.162b/. किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः ॥ 162 AbhT_13.163a/. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । AbhT_13.163b/. श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥ 163 AbhT_13.164a/. प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते । AbhT_13.164b/. अनिर्देश्यः शिवस्तत्र ko@bhyupàyo निरूप्यताम् ॥ 164 AbhT_13.165a/. इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् । AbhT_13.165b/. upàyo@tra विवेकैकः स हि हेयं विहापयन् ॥ 165 AbhT_13.166a/. ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् । AbhT_13.166b/. यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥ 166 AbhT_13.167a/. परशक्तिनिपातेन ध्वस्तमायामलः पुमान् । AbhT_13.167b/. ननु प्राग्दीक्षया mokùo@dhunà तु प्रातिभात्कथम् ॥ 167 AbhT_13.168a/. इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः । AbhT_13.168b/. दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥ 168 AbhT_13.169a/. गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे । AbhT_13.169b/. pràtibho@sya स्वभावस्तु केवलीभावसिद्धिदः ॥ 169 AbhT_13.170a/. केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु । AbhT_13.170b/. नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥ 170 AbhT_13.171a/. ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् । AbhT_13.171b/. शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥ 171 AbhT_13.172a/. पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् । AbhT_13.172b/. कथं विवेकः किं वास्य देवदेव विविच्यते ॥ 172 AbhT_13.173a/. इत्युक्ते परमेशान्या जगादादिगुरुः शिवः । AbhT_13.173b/. शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥ 173 AbhT_13.174a/. अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् । AbhT_13.174b/. दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥ 174 AbhT_13.175a/. विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् । AbhT_13.175b/. भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥ 175 AbhT_13.176a/. बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा । AbhT_13.176b/. योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥ 176 AbhT_13.177a/. viveko@tãndriyastveùa यदायाति विवेचनम् । AbhT_13.177b/. पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥ 177 AbhT_13.178a/. प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् । AbhT_13.178b/. वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥ 178 AbhT_13.179a/. तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा । AbhT_13.179b/. प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥ 179 AbhT_13.180a/. दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता । AbhT_13.180b/. सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥ 180 AbhT_13.181a/. क्रीडासु सुविरक्तात्मा शिवभावैकभावितः । AbhT_13.181b/. माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥ 181 AbhT_13.182a/. स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् । AbhT_13.182b/. हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥ 182 AbhT_13.183a/. सिद्धिजालं हि कथितं परप्रत्ययकारणम् । AbhT_13.183b/. इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥ 183 AbhT_13.184a/. परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते । AbhT_13.184b/. एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥ 184 AbhT_13.185a/. शापानुग्रहकार्येषु तथाभ्यासेन शक्तया । AbhT_13.185b/. तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥ 185 AbhT_13.186a/. भूतेन्द्रियादियोगेन baddho@õuþ संसरेद्ध्रुवम् । AbhT_13.186b/. स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥ 186 AbhT_13.187a/. तत्पातावेशतो मुक्तः शिव एव भवार्णवात् । AbhT_13.187b/. नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥ 187 AbhT_13.188a/. विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् । AbhT_13.188b/. इति pçùño@bhyadhàtsvàntadhiyorjàóyaikavàsanàt // 188 AbhT_13.189a/. अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः । AbhT_13.189b/. संस्कारः सर्वभावानां परता परिकीर्तिता ॥ 189 AbhT_13.190a/. मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे । AbhT_13.190b/. विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥ 190 AbhT_13.191a/. न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये । AbhT_13.191b/. परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥ 191 AbhT_13.192a/. विवेकः सर्वभावानां शुद्धभावान्महाशयः । AbhT_13.192b/. बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥ 192 AbhT_13.193a/. अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् । AbhT_13.193b/. ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥ 193 AbhT_13.194a/. åce@j¤ànà हि दीक्षायां बालवालिशयोषितः । AbhT_13.194b/. पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥ 194 AbhT_13.195a/. तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि । AbhT_13.195b/. दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥ 195 AbhT_13.196a/. इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः । AbhT_13.196b/. तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥ 196 AbhT_13.197a/. श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा । AbhT_13.197b/. ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥ 197 AbhT_13.198a/. मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा । AbhT_13.198b/. शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥ 198 AbhT_13.199a/. एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते । AbhT_13.199b/. एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥ 199 AbhT_13.200a/. शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा । AbhT_13.200b/. तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥ 200 AbhT_13.201a/. इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः । AbhT_13.201b/. अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥ 201 AbhT_13.202a/. रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया । AbhT_13.202b/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ 202 AbhT_13.203a/. तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् । AbhT_13.203b/. तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥ 203 AbhT_13.204a/. अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका । AbhT_13.204b/. स्वं रूपं प्रति या सैव ko@pi काल इहोदितः ॥ 204 AbhT_13.205a/. योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते । AbhT_13.205b/. पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् ॥ 205 AbhT_13.206a/. तथाभासनमुज्झित्वा न हि kàlo@sti कश्चन । AbhT_13.206b/. स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥ 206 AbhT_13.207a/. नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता । AbhT_13.207b/. ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता । AbhT_13.207c/. सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥ 207 AbhT_13.208a/. क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥ 208 AbhT_13.209a/. तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् । AbhT_13.209b/. त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥ 209 AbhT_13.210a/. तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः । AbhT_13.210b/. देहपातो भवेदस्य यद्वा काष्ठादितुल्यता ॥ 210 AbhT_13.211a/. समस्तव्यवहारेषु पराचीनितचेतनः । AbhT_13.211b/. तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति ॥ 211 AbhT_13.212a/. एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् । AbhT_13.212b/. ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥ 212 AbhT_13.213a/. अज्ञानरूपता पुंसि बोधः संकोचिते हृदि । AbhT_13.213b/. संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥ 213 AbhT_13.214a/. रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते । AbhT_13.214b/. चिह्नवर्गो य ukto@tra रुद्रे भक्तिः सुनिश्चला ॥ 214 AbhT_13.215a/. मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः । AbhT_13.215b/. कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥ 215 AbhT_13.216a/. स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता । AbhT_13.216b/. तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः ॥ 216 AbhT_13.217a/. स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः । AbhT_13.217b/. अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥ 217 AbhT_13.218a/. मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते । AbhT_13.218b/. शिवेच्छावशयोगेन सद्गुरुं प्रति so@pi च ॥ 218 AbhT_13.219a/. अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना । AbhT_13.219b/. यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥ 219 AbhT_13.220a/. स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः । AbhT_13.220b/. दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥ 220 AbhT_13.221a/. नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि । AbhT_13.221b/. ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥ 221 AbhT_13.222a/. ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् । AbhT_13.222b/. किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः ॥ 222 AbhT_13.223a/. प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत् । AbhT_13.223b/. एवं जिगमिषायोगादाचार्यः प्राप्यते स च ॥ 223 AbhT_13.224a/. तारतम्यादियोगेन संसिद्धः saüskçto@pi च । AbhT_13.224b/. प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥ 224 AbhT_13.225a/. इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः । AbhT_13.225b/. तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् ॥ 225 AbhT_13.226a/. ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः । AbhT_13.226b/. जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥ 226 AbhT_13.227a/. देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा । AbhT_13.227b/. अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥ 227 AbhT_13.228a/. शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः । AbhT_13.228b/. मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥ 228 AbhT_13.229a/. क्रियया वान्तराकाररूपप्राणप्रवेशतः । AbhT_13.229b/. तदा च dehasaüstho@pi स मुक्त इति भण्यते ॥ 229 AbhT_13.230a/. उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः । AbhT_13.230b/. यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥ 230 AbhT_13.231a/. तदैव किल mukto@sau यन्त्रं तिष्ठति केवलम् । AbhT_13.231b/. प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥ 231 AbhT_13.232a/. न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् । AbhT_13.232b/. अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥ 232 AbhT_13.233a/. कर्मणा तेन बाध्यन्ते j¤ànino@pi कलेवरे । AbhT_13.233b/. जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥ 233 AbhT_13.234a/. उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः । AbhT_13.234b/. अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥ 234 AbhT_13.235a/. हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः । AbhT_13.235b/. सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥ 235 AbhT_13.236a/. तत्र tveùo@sti नियम आसन्ने मरणक्षणे । AbhT_13.236b/. तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥ 236 AbhT_13.237a/. उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः । AbhT_13.237b/. pràõairviyojito@pyeùa भुङ्क्ते शेषफलं यतः ॥ 237 AbhT_13.238a/. तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् । AbhT_13.238b/. कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥ 238 AbhT_13.239a/. तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् । AbhT_13.239b/. विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥ 239 AbhT_13.240a/. ekastriko@yaü निर्णीतः ÷aktipàte@pyathàparaþ / AbhT_13.240b/. तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् ॥ 240 AbhT_13.241a/. स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् । AbhT_13.241b/. उक्तं च निशिसंचारयोगसंचारशास्त्रयोः ॥ 241 AbhT_13.242a/. विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् । AbhT_13.242b/. मध्यमध्ये शक्तिपाते ÷ivalàbhotsuko@pi सन् ॥ 242 AbhT_13.243a/. बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः । AbhT_13.243b/. मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥ 243 AbhT_13.244a/. देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् । AbhT_13.244b/. तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥ 244 AbhT_13.245a/. बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः । AbhT_13.245b/. तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥ 245 AbhT_13.246a/. क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् । AbhT_13.246b/. अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥ 246 AbhT_13.247a/. कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् । AbhT_13.247b/. यदा pratibhayàviùño@pyeùa संवादयोजनाम् ॥ 247 AbhT_13.248a/. इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् । AbhT_13.248b/. न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥ 248 AbhT_13.249a/. इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् । AbhT_13.249b/. रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥ 249 AbhT_13.250a/. तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः । AbhT_13.250b/. दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् ॥ 250 AbhT_13.251a/. उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना । AbhT_13.251b/. अभिलाषः शिवे देवे पशूनां भवते तदा ॥ 251 AbhT_13.252a/. यदा शैवाभिमानेन युक्ता वै परमाणवः । AbhT_13.252b/. तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥ 252 AbhT_13.253a/. प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते । AbhT_13.253b/. तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥ 253 AbhT_13.254a/. नवधा ÷aktipàto@yaü शंभुनाथेन वर्णितः । AbhT_13.254b/. इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥ 254 AbhT_13.255a/. प्रकाशः परमः ÷aktipàto@vacchedavarjitaþ / AbhT_13.255b/. tathàvidho@pi भोगांशावच्छेदेनोपलक्षितः ॥ 255 AbhT_13.256a/. अपरः ÷aktipàto@sau पर्यन्ते शिवताप्रदः । AbhT_13.256b/. उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥ 256 AbhT_13.257a/. नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः । AbhT_13.257b/. तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः ॥ 257 AbhT_13.258a/. स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् । AbhT_13.258b/. ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥ 258 AbhT_13.259a/. शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः । AbhT_13.259b/. ननु पूजाजपध्यानशंकरासेवनादिभिः ॥ 259 AbhT_13.260a/. ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः । AbhT_13.260b/. मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥ 260 AbhT_13.261a/. प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् । AbhT_13.261b/. कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥ 261 AbhT_13.262a/. ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता । AbhT_13.262b/. जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥ 262 AbhT_13.263a/. कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् । AbhT_13.263b/. तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः ॥ 263 AbhT_13.264a/. तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् । AbhT_13.264b/. citràkàraprakà÷o@yaü स्वतन्त्रः परमेश्वरः ॥ 264 AbhT_13.265a/. स्वातन्त्र्यात्तु तिरोभावबन्धो bhoge@sya भोक्तृताम् । AbhT_13.265b/. पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥ 265 AbhT_13.266a/. उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी । AbhT_13.266b/. बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥ 266 AbhT_13.267a/. ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका । AbhT_13.267b/. अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥ 267 AbhT_13.268a/. सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया । AbhT_13.268b/. विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥ 268 AbhT_13.269a/. भेदयोगवशान्मायापदमध्यव्यवस्थिता । AbhT_13.269b/. तेन तद्रूपतायोगाच्छक्तिपातः sthito@pi सन् ॥ 269 AbhT_13.270a/. तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु । AbhT_13.270b/. यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥ 270 AbhT_13.271a/. ईशशक्तिसमावेशात्तथा viùõvàdayo@pyalam / AbhT_13.271b/. मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥ 271 AbhT_13.272a/. ko@pi प्रधानपुरुषविवेकी प्रकृतेर्गतः । AbhT_13.272b/. उत्कृष्टात्तत एवाशु ko@pi बुद्धा विवेकिताम् ॥ 272 AbhT_13.273a/. क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः । AbhT_13.273b/. कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥ 273 AbhT_13.274a/. ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः । AbhT_13.274b/. स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥ 274 AbhT_13.275a/. मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् । AbhT_13.275b/. विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥ 275 AbhT_13.276a/. मलान्मन्त्रतदीशादिभावमेति सदा शिवात् । AbhT_13.276b/. पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् ॥ 276 AbhT_13.277a/. अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः । AbhT_13.277b/. नान्येन शिवभावो हि केनचित्संप्रकाशते ॥ 277 AbhT_13.278a/. स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् । AbhT_13.278b/. त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥ 278 AbhT_13.279a/. शिवज्ञानं केवलं च शिवतापत्तिदायकम् । AbhT_13.279b/. शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥ 279 AbhT_13.280a/. अन्यथा किं हि तत्स्याद्यच्छइव्या शक्त्यानधिष्ठितम् । AbhT_13.280b/. तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥ 280 AbhT_13.281a/. ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः । AbhT_13.281b/. स्वातन्त्र्यात्तु महेशस्य te@pi चेच्छिवतोन्मुखाः ॥ 281 AbhT_13.282a/. द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया । AbhT_13.282b/. दुष्टाधिवासविगमे पुष्पैः kumbho@dhivàsyate // 282 AbhT_13.283a/. dviguõo@sya स संस्कारो नेत्थं शुद्धे घटे विधिः । AbhT_13.283b/. इत्थं ÷rã÷aktipàto@yaü निरपेक्ष इहोदितः ॥ 283 AbhT_13.284a/. अनयैव दिशा नेयं मतङ्गकिरणादिकम् । AbhT_13.284b/. ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् ॥ 284 AbhT_13.285a/. puràõe@pi च तस्यैव प्रसादाद्भक्तिरिष्यते । AbhT_13.285b/. यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥ 285 AbhT_13.286a/. एवकारेण कर्मादिसापेक्षत्वं निषिध्यते । AbhT_13.286b/. प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥ 286 AbhT_13.287a/. आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते । AbhT_13.287b/. शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥ 287 AbhT_13.288a/. वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् । AbhT_13.288b/. शिवो भवति तत्रैष कारणं न तु केवलः ॥ 288 AbhT_13.289a/. निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः । AbhT_13.289b/. यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥ 289 AbhT_13.290a/. श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः । AbhT_13.290b/. शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ॥ 290 AbhT_13.291a/. अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे । AbhT_13.291b/. कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥ 291 AbhT_13.292a/. दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः । AbhT_13.292b/. अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥ 292 AbhT_13.293a/. व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः । AbhT_13.293b/. श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥ 293 AbhT_13.294a/. व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता । AbhT_13.294b/. sthàvarànte@pi देवस्य स्वरूपोन्मीलनात्मिका ॥ 294 AbhT_13.295a/. शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् । AbhT_13.295b/. एवं vicitre@pyetasmi¤chaktipàte स्थिते सति ॥ 295 AbhT_13.296a/. तारतम्यादिभिर्भेदैः समय्यादिविचित्रता । AbhT_13.296b/. कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥ 296 AbhT_13.297a/. शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते । AbhT_13.297b/. कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥ 297 AbhT_13.298a/. भोगव्यवधिना ko@pi साधकश्चिरशीघ्रतः । AbhT_13.298b/. कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥ 298 AbhT_13.299a/. रूपे स्थितो गुरुः so@pi भोगमोक्षादिभेदभाक् । AbhT_13.299b/. समय्यादिचतुष्कस्य समासव्यासयोगतः ॥ 299 AbhT_13.300a/. क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता । AbhT_13.300b/. क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥ 300 AbhT_13.301a/. दक्षे मते कुले कौले षडर्धे हृदये ततः । AbhT_13.301b/. उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥ 301 AbhT_13.302a/. उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः । AbhT_13.302b/. गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥ 302 AbhT_13.303a/. ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः । AbhT_13.303b/. शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥ 303 AbhT_13.304a/. वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् । AbhT_13.304b/. तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥ 304 AbhT_13.305a/. शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये । AbhT_13.305b/. सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥ 305 AbhT_13.306a/. कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः । AbhT_13.306b/. भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥ 306 AbhT_13.307a/. स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना । AbhT_13.307b/. अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥ 307 AbhT_13.308a/. समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः । AbhT_13.308b/. स च शक्तिवशादित्थं वैष्णवादिषु ko@nvayaþ // 308 AbhT_13.309a/. छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् । AbhT_13.309b/. प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥ 309 AbhT_13.310a/. फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः । AbhT_13.310b/. ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥ 310 AbhT_13.311a/. tirobhàvaprakàro@yaü यत्तादृशि नियोजितः । AbhT_13.311b/. गुरौ शिवेन तद्भक्तिः ÷aktipàto@sya नोच्यते ॥ 311 AbhT_13.312a/. यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् । AbhT_13.312b/. विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥ 312 AbhT_13.313a/. तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः । AbhT_13.313b/. यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥ 313 AbhT_13.314a/. वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः । AbhT_13.314b/. स हि भेदैकवृत्तित्वं शिवज्ञाने ÷rute@pyalam // 314 AbhT_13.315a/. नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः । AbhT_13.315b/. शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥ 315 AbhT_13.316a/. कथङ्कारं पतिपदं प्रयातु परतन्त्रितः । AbhT_13.316b/. स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः ॥ 316 AbhT_13.317a/. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । AbhT_13.317b/. वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥ 317 AbhT_13.318a/. ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् । AbhT_13.318b/. स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ ॥ 318 AbhT_13.319a/. प्रत्यवायं yato@bhyeti चरेत्तन्नेदृशं क्रमम् । AbhT_13.319b/. उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् ॥ 319 AbhT_13.320a/. नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते । AbhT_13.320b/. तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते ॥ 320 AbhT_13.321a/. कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु । AbhT_13.321b/. avacchinno@navacchedaü नो वेत्त्यानन्त्यसंस्थितः ॥ 321 AbhT_13.322a/. sarvaüsahastato@dhaþstha årdhvastho@dhikçto गुरुः । AbhT_13.322b/. स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥ 322 AbhT_13.323a/. सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः । AbhT_13.323b/. adhaþsthadçkstho@pyetàdçggurusevã भवेत्स यः ॥ 323 AbhT_13.324a/. तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् । AbhT_13.324b/. तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥ 324 AbhT_13.325a/. उत्तरोत्तरविज्ञाने nàdhikàryadharo@dharaþ / AbhT_13.325b/. उत्तरोत्तरमाचार्यं vidannapyadharo@dharaþ // 325 AbhT_13.326a/. कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् । AbhT_13.326b/. शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥ 326 AbhT_13.327a/. श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च । AbhT_13.327b/. ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥ 327 AbhT_13.328a/. तत्त्वेभ्य उद्धृतिं क्वापि योजनं sakale@kale / AbhT_13.328b/. कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥ 328 AbhT_13.329a/. योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे । AbhT_13.329b/. सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥ 329 AbhT_13.330a/. अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा । AbhT_13.330b/. विमोचनायां नोपायः स्थितापि धनदारवत् ॥ 330 AbhT_13.331a/. यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः । AbhT_13.331b/. साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥ 331 AbhT_13.332a/. तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते । AbhT_13.332b/. यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥ 332 AbhT_13.333a/. तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् । AbhT_13.333b/. विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥ 333 AbhT_13.334a/. मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् । AbhT_13.334b/. अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥ 334 AbhT_13.335a/. आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् । AbhT_13.335b/. विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ 335 AbhT_13.336a/. शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् । AbhT_13.336b/. नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥ 336 AbhT_13.337a/. उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः । AbhT_13.337b/. अधमे यः पदे tasmàtko@nyaþ स्याद्दैवदग्धकः ॥ 337 AbhT_13.338a/. यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च । AbhT_13.338b/. स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् ॥ 338 AbhT_13.339a/. तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् । AbhT_13.339b/. भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥ 339 AbhT_13.340a/. फलदानाक्षमे योगिन्यपायैकोपदेशिनि । AbhT_13.340b/. वरं ज्ञानी yo@bhyupàyaü दिशेदपिच मोचयेत् ॥ 340 AbhT_13.341a/. ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् । AbhT_13.341b/. ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥ 341 AbhT_13.342a/. तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः । AbhT_13.342b/. धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥ 342 AbhT_13.343a/. नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् । AbhT_13.343b/. कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥ 343 AbhT_13.344a/. आ तपनान्मोटकान्तं यस्य me@sti गुरुक्रमः । AbhT_13.344b/. तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥ 344 AbhT_13.345a/. श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत । AbhT_13.345b/. अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥ 345 AbhT_13.346a/. तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि । AbhT_13.346b/. लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥ 346 AbhT_13.347a/. संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् । AbhT_13.347b/. श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥ 347 AbhT_13.348a/. प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः । AbhT_13.348b/. क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥ 348 AbhT_13.349a/. तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन । AbhT_13.349b/. गुर्वन्तररते मूढे आगमान्तरसेवके ॥ 349 AbhT_13.350a/. प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् । AbhT_13.350b/. यो यत्र ÷àstre@dhikçtaþ स तत्र गुरुरुच्यते ॥ 350 AbhT_13.351a/. तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते । AbhT_13.351b/. यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥ 351 AbhT_13.352a/. स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति । AbhT_13.352b/. तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥ 352 AbhT_13.353a/. अधराधरमाचार्यं विनाशमधिगच्छति । AbhT_13.353b/. एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः ॥ 353 AbhT_13.354a/. मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते । AbhT_13.354b/. उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः ॥ 354 AbhT_13.355a/. जुगुप्सते तत्तस्मिंश्च viphale@nyatsamà÷rayet / AbhT_13.355b/. दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥ 355 AbhT_13.356a/. यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् । AbhT_13.356b/. जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः ॥ 356 AbhT_13.357a/. अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते । AbhT_13.357b/. शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥ 357 AbhT_13.358a/. अतश्चाप्युत्तमं शैवं yo@nyatra पतितः सहि । AbhT_13.358b/. इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥ 358 AbhT_13.359a/. अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे । AbhT_13.359b/. न शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥ 359 AbhT_13.360a/. इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः । AbhT_13.360b/. कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥ 360 AbhT_13.361a/. तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् । AbhT_13.361b/. दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥ 361 AbhT_13.362a/. इत्येष युक्त्यागमतः शक्तिपातो विवेचितः । :C14 अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम् AbhT_14.1a/. तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् । AbhT_14.1b/. स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥ 1 AbhT_14.2a/. स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते । AbhT_14.2b/. नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥ 2 AbhT_14.3a/. sçùñisaüsthitisaühàrànvidhatte@vàntarasthitãn / AbhT_14.3b/. महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥ 3 AbhT_14.4a/. एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः । AbhT_14.4b/. अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥ 4 AbhT_14.5a/. नोज्झत्येष वपुस्त्यक्तनियतिश्च sthito@tra तत् । AbhT_14.5b/. नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥ 5 AbhT_14.6a/. भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः । AbhT_14.6b/. त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥ 6 AbhT_14.7a/. bibhàsayiùuràste@yaü tirodhàne@napekùakaþ / AbhT_14.7b/. यथा प्रकाशस्वातन्त्र्यात् pratibuddho@pyabuddhavat // 7 AbhT_14.8a/. आस्ते tadvadanuttãrõo@pyuttãrõa इव चेष्टते । AbhT_14.8b/. यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥ 8 AbhT_14.9a/. हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् । AbhT_14.9b/. श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥ 9 AbhT_14.10a/. ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् । AbhT_14.10b/. नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥ 10 AbhT_14.11a/. ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये tvanmàrgàtkàpathagàste@pi न सम्यक । AbhT_14.11b/. प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥ 11 AbhT_14.12a/. यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् । AbhT_14.12b/. नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥ 12 AbhT_14.13a/. ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका । AbhT_14.13b/. द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥ 13 AbhT_14.14a/. न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः । AbhT_14.14b/. किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥ 14 AbhT_14.15a/. तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा । AbhT_14.15b/. अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥ 15 AbhT_14.16a/. तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः । AbhT_14.16b/. दुःखस्यापि vibhedo@sti चिरशैघ्र्यकृतस्तथा ॥ 16 AbhT_14.17a/. कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् । AbhT_14.17b/. तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥ 17 AbhT_14.18a/. anyo@pi च तिरोभावः समयोल्लङ्घनात्मकः । AbhT_14.18b/. यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥ 18 AbhT_14.19a/. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः । AbhT_14.19b/. तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥ 19 AbhT_14.20a/. स्वातन्त्र्याच्च महेशस्य tirobhåto@pyasau स्वयम् । AbhT_14.20b/. परद्वारेण वाभ्येति bhåyo@nugrahamapyalam // 20 AbhT_14.21a/. bhåyo@nugrahataþ प्रायश्चित्ताद्याचरणे सति । AbhT_14.21b/. अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥ 21 AbhT_14.22a/. तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् । AbhT_14.22b/. आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥ 22 AbhT_14.23a/. तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् । AbhT_14.23b/. तथैति ÷aktipàto@sau येनायाति शिवात्मताम् ॥ 23 AbhT_14.24a/. इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः । AbhT_14.24b/. इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥ 24 AbhT_14.25a/. पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः । AbhT_14.25b/. yogino@rcàjapadhyànayogàþ संस्युः सदोदिताः ॥ 25 AbhT_14.26a/. ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन । AbhT_14.26b/. sàdà÷ivo@pi यो भोगो बन्धः so@pyucitàtmanàm // 26 AbhT_14.27a/. ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते । AbhT_14.27b/. कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥ 27 AbhT_14.28a/. इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना । AbhT_14.28b/. ÷ivo@haü चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥ 28 AbhT_14.29a/. ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् । AbhT_14.29b/. शिवो वा परमेशानो देहादिरथ निर्मितः ॥ 29 AbhT_14.30a/. शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया । AbhT_14.30b/. कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥ 30 AbhT_14.31a/. उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले । AbhT_14.31b/. पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥ 31 AbhT_14.32a/. कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे । AbhT_14.32b/. सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥ 32 AbhT_14.33a/. प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता । AbhT_14.33b/. यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥ 33 AbhT_14.34a/. अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् । AbhT_14.34b/. utkràntividhiyogo@yamekade÷ena कथ्यते ॥ 34 AbhT_14.35a/. निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः । AbhT_14.35b/. यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥ 35 AbhT_14.36a/. आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना । AbhT_14.36b/. तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥ 36 AbhT_14.37a/. श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् । AbhT_14.37b/. मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥ 37 AbhT_14.38a/. जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः । AbhT_14.38b/. भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥ 38 AbhT_14.39a/. स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल । AbhT_14.39b/. भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥ 39 AbhT_14.40a/. योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः । AbhT_14.40b/. हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥ 40 AbhT_14.41a/. उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् । AbhT_14.41b/. सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥ 41 AbhT_14.42a/. इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् । AbhT_14.42b/. एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥ 42 AbhT_14.43a/. यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी । AbhT_14.43b/. उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥ 43 AbhT_14.44a/. व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः । AbhT_14.44b/. विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥ 44 AbhT_14.45a/. बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः । AbhT_14.45b/. अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥ 45 AbhT_14.46a/. संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः । AbhT_14.46b/. स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥ 46 AbhT_14.47a/. इत्थं dãkùopakramo@yaü दर्शितः शास्त्रसंमतः । :C15 अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम् AbhT_15.1a/. अथैतदुपयोगाय यागस्तावन्निरूप्यते । AbhT_15.1b/. तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥ 1 AbhT_15.2a/. स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते । AbhT_15.2b/. यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥ 2 AbhT_15.3a/. सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः । AbhT_15.3b/. योग्यतावशतो यत्र वासना यस्य तत्र सः ॥ 3 AbhT_15.4a/. योज्यो न च्यवते तस्मादिति श्रीमालिनीमते । AbhT_15.4b/. वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥ 4 AbhT_15.5a/. न चाधिकारिता दीक्षां विना yoge@sti शाङ्करे । AbhT_15.5b/. न च योगाधिकारित्वमेकमेवानया भवेत् ॥ 5 AbhT_15.6a/. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । AbhT_15.6b/. इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥ 6 AbhT_15.7a/. दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते । AbhT_15.7b/. पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥ 7 AbhT_15.8a/. yeùàmadhyavasàyo@sti न विद्यां प्रत्यशक्तितः । AbhT_15.8b/. सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥ 8 AbhT_15.9a/. इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता । AbhT_15.9b/. सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥ 9 AbhT_15.10a/. उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः । AbhT_15.10b/. हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥ 10 AbhT_15.11a/. तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः । AbhT_15.11b/. ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥ 11 AbhT_15.12a/. ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः । AbhT_15.12b/. ato@sya संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥ 12 AbhT_15.13a/. यत्र तत्रास्तु गुरुणा yojito@sau फलं पुनः । AbhT_15.13b/. स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥ 13 AbhT_15.14a/. यस्य त्वीशप्रसादेन दिव्या काचन योग्यता । AbhT_15.14b/. गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥ 14 AbhT_15.15a/. ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् । AbhT_15.15b/. सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ 15 AbhT_15.16a/. इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः । AbhT_15.16b/. स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥ 16 AbhT_15.17a/. आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् । AbhT_15.17b/. इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥ 17 AbhT_15.18a/. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । AbhT_15.18b/. दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥ 18 AbhT_15.19a/. तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः । AbhT_15.19b/. उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥ 19 AbhT_15.20a/. स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् । AbhT_15.20b/. परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥ 20 AbhT_15.21a/. उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् । AbhT_15.21b/. फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥ 21 AbhT_15.22a/. वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता । AbhT_15.22b/. मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥ 22 AbhT_15.23a/. वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् । AbhT_15.23b/. साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥ 23 AbhT_15.24a/. लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः । AbhT_15.24b/. द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥ 24 AbhT_15.25a/. बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः । AbhT_15.25b/. अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥ 25 AbhT_15.26a/. विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका । AbhT_15.26b/. दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥ 26 AbhT_15.27a/. अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् । AbhT_15.27b/. मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥ 27 AbhT_15.28a/. साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् । AbhT_15.28b/. शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥ 28 AbhT_15.29a/. अधर्मरूपिणामेव न शुभानां तु शोधनम् । AbhT_15.29b/. लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥ 29 AbhT_15.30a/. प्रारब्धदेहभेदे तु bhuïkte@sàvaõimàdikam / AbhT_15.30b/. भुक्त्वोर्ध्वं याति यत्रैष yukto@tha sakale@kale // 30 AbhT_15.31a/. समयाचारपाशं तु निर्बीजायां विशोधयेत् । AbhT_15.31b/. दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥ 31 AbhT_15.32a/. सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते । AbhT_15.32b/. अतीतानागतारब्धपाशत्रयवियोजिका ॥ 32 AbhT_15.33a/. दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् । AbhT_15.33b/. देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥ 33 AbhT_15.34a/. समयाचारपाशं तु दीक्षितः पालयेत्सदा । AbhT_15.34b/. एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥ 34 AbhT_15.35a/. उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् । AbhT_15.35b/. आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥ 35 AbhT_15.36a/. अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता । AbhT_15.36b/. स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥ 36 AbhT_15.37a/. अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः । AbhT_15.37b/. भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥ 37 AbhT_15.38a/. दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते । AbhT_15.38b/. तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥ 38 AbhT_15.39a/. स एव हि गुरुः kàryastato@sau दीक्षणे क्षमः । AbhT_15.39b/. शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥ 39 AbhT_15.40a/. क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः । AbhT_15.40b/. बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥ 40 AbhT_15.41a/. संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः । AbhT_15.41b/. शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥ 41 AbhT_15.42a/. शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः । AbhT_15.42b/. ÷ivo@yaü शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥ 42 AbhT_15.43a/. हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः । AbhT_15.43b/. नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥ 43 AbhT_15.44a/. सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते । AbhT_15.44b/. श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥ 44 AbhT_15.45a/. श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः । AbhT_15.45b/. किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥ 45 AbhT_15.46a/. तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् । AbhT_15.46b/. ayatnato@ntarantaþ स्यान्नैर्मल्य स्नायतां ततः ॥ 46 AbhT_15.47a/. स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते । AbhT_15.47b/. तत्रैवं mantradãpte@ntarmaladàhe निमज्जनम् ॥ 47 AbhT_15.48a/. तत्रेष्टमन्त्रहृदयो gorajo@ntaþ पदत्रयम् । AbhT_15.48b/. गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥ 48 AbhT_15.49a/. अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः । AbhT_15.49b/. जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥ 49 AbhT_15.50a/. निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः । AbhT_15.50b/. उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥ 50 AbhT_15.51a/. सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् । AbhT_15.51b/. देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥ 51 AbhT_15.52a/. सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः । AbhT_15.52b/. ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥ 52 AbhT_15.53a/. आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् । AbhT_15.53b/. अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥ 53 AbhT_15.54a/. कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् । AbhT_15.54b/. भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥ 54 AbhT_15.55a/. हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् । AbhT_15.55b/. तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥ 55 AbhT_15.56a/. गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् । AbhT_15.56b/. गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥ 56 AbhT_15.57a/. अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः । AbhT_15.57b/. स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥ 57 AbhT_15.58a/. यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् । AbhT_15.58b/. स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥ 58 AbhT_15.59a/. एवं सोमार्कतेजःसु शिवभावेन भावनात् । AbhT_15.59b/. निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥ 59 AbhT_15.60a/. आत्मैव परमेशानो निराचारमहाह्रदः । AbhT_15.60b/. विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥ 60 AbhT_15.61a/. इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् । AbhT_15.61b/. सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥ 61 AbhT_15.62a/. घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः । AbhT_15.62b/. अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः ॥ 62 AbhT_15.63a/. एता ह्यनुग्रहात्मानो mårtayo@ùñau शिवात्मिकाः । AbhT_15.63b/. स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥ 63 AbhT_15.64a/. अनेन विधिनार्चायां कन्दाधारादियोजनाम् । AbhT_15.64b/. कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥ 64 AbhT_15.65a/. तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः । AbhT_15.65b/. आप्ये आप्या यावदमी शिवे शिवमया इति ॥ 65 AbhT_15.66a/. ÷rãnirmaryàda÷àstre@pi तदित्थं सुनिरूपितम् । AbhT_15.66b/. धरादेश्च vi÷eùo@sti वीरसाधकसंमतः ॥ 66 AbhT_15.67a/. रणरेणुर्वीरजलं वीरभस्म महामरुत् । AbhT_15.67b/. श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥ 67 AbhT_15.68a/. आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः । AbhT_15.68b/. स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥ 68 AbhT_15.69a/. श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना । AbhT_15.69b/. सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥ 69 AbhT_15.70a/. कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् । AbhT_15.70b/. कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥ 70 AbhT_15.71a/. मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् । AbhT_15.71b/. तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥ 71 AbhT_15.72a/. देवतातर्पणं देहप्राणोभयपथाश्रितम् । AbhT_15.72b/. सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥ 72 AbhT_15.73a/. मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् । AbhT_15.73b/. यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥ 73 AbhT_15.74a/. शिवशक्त्योर्न bhedo@sti शक्त्युत्थास्तु मरीचयः । AbhT_15.74b/. तासामानन्दजनकं मद्यं शिवमयं ततः ॥ 74 AbhT_15.75a/. प्रबुद्धे संविदः पूर्णे råpe@dhikçtibhàjanam / AbhT_15.75b/. मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥ 75 AbhT_15.76a/. युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् । AbhT_15.76b/. अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥ 76 AbhT_15.77a/. आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः । AbhT_15.77b/. यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥ 77 AbhT_15.78a/. mårtayo@ùñàvapi प्रोक्ताः प्रत्येकं द्वादशान्ततः । AbhT_15.78b/. एषामेकतमं स्नानं kuryàddvitryàdi÷o@pivà // 78 AbhT_15.79a/. इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ । AbhT_15.79b/. स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥ 79 AbhT_15.80a/. भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः । AbhT_15.80b/. पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥ 80 AbhT_15.81a/. तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये । AbhT_15.81b/. आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥ 81 AbhT_15.82a/. साधकानामुपायः स्यात्सिद्धये नतु मुक्तये । AbhT_15.82b/. पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥ 82 AbhT_15.83a/. तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् । AbhT_15.83b/. यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥ 83 AbhT_15.84a/. तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् । AbhT_15.84b/. अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥ 84 AbhT_15.85a/. नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः । AbhT_15.85b/. पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥ 85 AbhT_15.86a/. ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् । AbhT_15.86b/. शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥ 86 AbhT_15.87a/. देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः । AbhT_15.87b/. लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥ 87 AbhT_15.88a/. पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः । AbhT_15.88b/. नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥ 88 AbhT_15.89a/. क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् । AbhT_15.89b/. प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥ 89 AbhT_15.90a/. वाराणसी च कालिङ्गं कुलूता लाहुला तथा । AbhT_15.90b/. उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥ 90 AbhT_15.91a/. विरजैरुडिका हाला एला पूः क्षीरिका पुरी । AbhT_15.91b/. मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥ 91 AbhT_15.92a/. हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता । AbhT_15.92b/. जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥ 92 AbhT_15.93a/. म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् । AbhT_15.93b/. द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥ 93 AbhT_15.94a/. चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते । AbhT_15.94b/. नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥ 94 AbhT_15.95a/. भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् । AbhT_15.95b/. नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ॥ 95 AbhT_15.96a/. पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च । AbhT_15.96b/. किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥ 96 AbhT_15.97a/. ततो देहस्थितं तस्माद्देहायतनगो भवेत् । AbhT_15.97b/. बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥ 97 AbhT_15.98a/. देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते । AbhT_15.98b/. यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥ 98 AbhT_15.99a/. तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् । AbhT_15.99b/. yathàcàtanmayo@pyeti पापितां तैः समागमात् ॥ 99 AbhT_15.100a/. तथा pãñhasthito@pyeti ज्ञानयोगादिपात्रताम् । AbhT_15.100b/. मुख्यत्वेन ÷arãre@ntaþ प्राणे संविदि पश्यतः ॥ 100 AbhT_15.101a/. विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः । AbhT_15.101b/. इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥ 101 AbhT_15.102a/. स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः । AbhT_15.102b/. श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥ 102 AbhT_15.103a/. सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च । AbhT_15.103b/. इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥ 103 AbhT_15.104a/. तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः । AbhT_15.104b/. मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥ 104 AbhT_15.105a/. देशोपाया न सा यस्मात्सा हि भावप्रसादतः । AbhT_15.105b/. उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥ 105 AbhT_15.106a/. स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् । AbhT_15.106b/. मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥ 106 AbhT_15.107a/. गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् । AbhT_15.107b/. यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥ 107 AbhT_15.108a/. तत्रैव धाम्नि bàhye@ntaryàga÷rãþ प्रतितिष्ठति । AbhT_15.108b/. नान्यत्रगत्या mokùo@sti so@j¤ànagranthikartanàt // 108 AbhT_15.109a/. तच्च संविद्विकासेन श्रीमद्वीरावलीपदे । AbhT_15.109b/. गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥ 109 AbhT_15.110a/. हेतुरित्युभयत्रापि यागौको यन्मनोरमम् । AbhT_15.110b/. नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥ 110 AbhT_15.111a/. सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् । AbhT_15.111b/. विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥ 111 AbhT_15.112a/. साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते । AbhT_15.112b/. उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥ 112 AbhT_15.113a/. क्लिश्यन्ते सविकल्पास्तु kalpokte@pi कृते सति । AbhT_15.113b/. तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥ 113 AbhT_15.114a/. इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् । AbhT_15.114b/. तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥ 114 AbhT_15.115a/. तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् । AbhT_15.115b/. यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥ 115 AbhT_15.116a/. न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये । AbhT_15.116b/. मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥ 116 AbhT_15.117a/. सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः । AbhT_15.117b/. ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥ 117 AbhT_15.118a/. द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश । AbhT_15.118b/. दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥ 118 AbhT_15.119a/. वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् । AbhT_15.119b/. पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥ 119 AbhT_15.120a/. त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् । AbhT_15.120b/. इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥ 120 AbhT_15.121a/. न शिखा ऋ ॠ ऌ ëë च शिरोमाला थ मस्तकम् । AbhT_15.121b/. नेत्राणि चोर्ध्वे dho@nye ई घ्राणं मुद्रे णु णू श्रुती ॥ 121 AbhT_15.122a/. बकवर्ग+i+à वक्त्रदन्तजिह्वागिरि क्रमात् । AbhT_15.122b/. वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥ 122 AbhT_15.123a/. ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके । AbhT_15.123b/. प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥ 123 AbhT_15.124a/. प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ । AbhT_15.124b/. मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥ 124 AbhT_15.125a/. एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ । AbhT_15.125b/. इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥ 125 AbhT_15.126a/. कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः । AbhT_15.126b/. अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥ 126 AbhT_15.127a/. कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् । AbhT_15.127b/. योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥ 127 AbhT_15.128a/. तथापि nàdiphànto@yaü क्रमो मुख्यः प्रकीर्तितः । AbhT_15.128b/. phakàràdisamuccàrànnakàrànte@dhvamaõóalam // 128 AbhT_15.129a/. संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् । AbhT_15.129b/. अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥ 129 AbhT_15.130a/. भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी । AbhT_15.130b/. शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥ 130 AbhT_15.131a/. सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता । AbhT_15.131b/. मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥ 131 AbhT_15.132a/. फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी । AbhT_15.132b/. संहारदानादानादिशक्तियुक्ता यतो रलौ ॥ 132 AbhT_15.133a/. एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् । AbhT_15.133b/. शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥ 133 AbhT_15.134a/. एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता । AbhT_15.134b/. तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥ 134 AbhT_15.135a/. मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः । AbhT_15.135b/. उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥ 135 AbhT_15.136a/. न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् । AbhT_15.136b/. विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥ 136 AbhT_15.137a/. यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत । AbhT_15.137b/. साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् ॥ 137 AbhT_15.138a/. मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये । AbhT_15.138b/. तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥ 138 AbhT_15.139a/. न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये । AbhT_15.139b/. इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥ 139 AbhT_15.140a/. सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः । AbhT_15.140b/. अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥ 140 AbhT_15.141a/. वाचकौ न्यास एताभ्यां कृते nyàse@thavaikakaþ / AbhT_15.141b/. एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥ 141 AbhT_15.142a/. सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् । AbhT_15.142b/. अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥ 142 AbhT_15.143a/. क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् । AbhT_15.143b/. अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥ 143 AbhT_15.144a/. यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् । AbhT_15.144b/. संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥ 144 AbhT_15.145a/. मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् । AbhT_15.145b/. शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥ 145 AbhT_15.146a/. एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् । AbhT_15.146b/. उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥ 146 AbhT_15.147a/. यतः समस्तभावानां शिवात्सिद्धिमयादथो । AbhT_15.147b/. पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥ 147 AbhT_15.148a/. समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् । AbhT_15.148b/. पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥ 148 AbhT_15.149a/. यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः । AbhT_15.149b/. अश्वः saügràmaråóho@pi तां शिक्षां नातिवर्तते ॥ 149 AbhT_15.150a/. तथार्चनक्रियाभ्यासशिवीभावितकारकः । AbhT_15.150b/. गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥ 150 AbhT_15.151a/. तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् । AbhT_15.151b/. संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥ 151 AbhT_15.152a/. उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः । AbhT_15.152b/. अहो स्वादुरसः ko@pi शिवपूजामयोत्सवः ॥ 152 AbhT_15.153a/. ùañtriü÷ato@pi तत्त्वानां क्षोभो यत्रोल्लसत्यलम् । AbhT_15.153b/. तदेतादृक्पूर्णशिवविश्वावेशाय ye@rcanam // 153 AbhT_15.154a/. कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् । AbhT_15.154b/. विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥ 154 AbhT_15.155a/. इत्थमैक्यसमापत्तिदानात्परफलप्रदा । AbhT_15.155b/. साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥ 155 AbhT_15.156a/. विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् । AbhT_15.156b/. उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥ 156 AbhT_15.157a/. केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु । AbhT_15.157b/. तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥ 157 AbhT_15.158a/. समस्तकारकैकात्म्यं तेनास्याः परमं वपुः । AbhT_15.158b/. यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥ 158 AbhT_15.159a/. यष्टृयाज्यतदाधारकरणादानसंप्रदाः । AbhT_15.159b/. न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥ 159 AbhT_15.160a/. अर्घपात्रमपादानं तस्मादादीयते यतः । AbhT_15.160b/. यच्च तत्स्थं जलाद्येतत्करणं ÷odhane@rcane // 160 AbhT_15.161a/. अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति । AbhT_15.161b/. शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥ 161 AbhT_15.162a/. ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः । AbhT_15.162b/. न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥ 162 AbhT_15.163a/. तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि । AbhT_15.163b/. अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥ 163 AbhT_15.164a/. स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् । AbhT_15.164b/. तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥ 164 AbhT_15.165a/. kiyato@pi तदत्यन्तं योग्यं yàge@tra जीववत् । AbhT_15.165b/. अनेन नययोगेन यदासत्तिविदूरते ॥ 165 AbhT_15.166a/. संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् । AbhT_15.166b/. वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥ 166 AbhT_15.167a/. तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः । AbhT_15.167b/. उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥ 167 AbhT_15.168a/. अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः । AbhT_15.168b/. तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥ 168 AbhT_15.169a/. आनन्दजननं पूजायोग्यं हृदयहारि यत् । AbhT_15.169b/. अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥ 169 AbhT_15.170a/. मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् । AbhT_15.170b/. लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥ 170 AbhT_15.171a/. प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता । AbhT_15.171b/. पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥ 171 AbhT_15.172a/. विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता । AbhT_15.172b/. न पत्न्या च विना यागः सर्वदैवततुल्यता ॥ 172 AbhT_15.173a/. सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः । AbhT_15.173b/. पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥ 173 AbhT_15.174a/. घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् । AbhT_15.174b/. भक्ष्यो हंसो न bhakùyo@sàviti रिप्रतिपत्तिषु ॥ 174 AbhT_15.175a/. स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः । AbhT_15.175b/. अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥ 175 AbhT_15.176a/. मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः । AbhT_15.176b/. vede@pi यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥ 176 AbhT_15.177a/. न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् । AbhT_15.177b/. अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥ 177 AbhT_15.178a/. एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः । AbhT_15.178b/. क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥ 178 AbhT_15.179a/. तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् । AbhT_15.179b/. प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥ 179 AbhT_15.180a/. सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् । AbhT_15.180b/. यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥ 180 AbhT_15.181a/. प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि । AbhT_15.181b/. त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥ 181 AbhT_15.182a/. योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः । AbhT_15.182b/. एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥ 182 AbhT_15.183a/. तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः । AbhT_15.183b/. एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥ 183 AbhT_15.184a/. त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते । AbhT_15.184b/. गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥ 184 AbhT_15.185a/. मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा । AbhT_15.185b/. क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥ 185 AbhT_15.186a/. एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् । AbhT_15.186b/. कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥ 186 AbhT_15.187a/. अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् । AbhT_15.187b/. द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥ 187 AbhT_15.188a/. पद्माधारगताः sarve@pyudità विघ्ननाशकाः । AbhT_15.188b/. पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥ 188 AbhT_15.189a/. अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः । AbhT_15.189b/. पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥ 189 AbhT_15.190a/. एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् । AbhT_15.190b/. रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥ 190 AbhT_15.191a/. द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् । AbhT_15.191b/. क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥ 191 AbhT_15.192a/. प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् । AbhT_15.192b/. di÷o@streõa च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥ 192 AbhT_15.193a/. तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा । AbhT_15.193b/. विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥ 193 AbhT_15.194a/. यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका । AbhT_15.194b/. प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥ 194 AbhT_15.195a/. उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा । AbhT_15.195b/. उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥ 195 AbhT_15.196a/. tasmàtsaüvitprakà÷o@yaü मूर्त्याभासनभागतः । AbhT_15.196b/. पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥ 196 AbhT_15.197a/. तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् । AbhT_15.197b/. तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥ 197 AbhT_15.198a/. किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः । AbhT_15.198b/. किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥ 198 AbhT_15.199a/. पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् । AbhT_15.199b/. प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥ 199 AbhT_15.200a/. यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः । AbhT_15.200b/. दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥ 200 AbhT_15.201a/. तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि । AbhT_15.201b/. evamà÷àcatuùke@sminmadhyavi÷ràntiyogataþ // 201 AbhT_15.202a/. चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः । AbhT_15.202b/. एवं prakà÷amàtre@sminvarade परमे शिवे ॥ 202 AbhT_15.203a/. दिग्विभागः स्थितो लोके ÷àstre@pica तथोच्यते । AbhT_15.203b/. क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥ 203 AbhT_15.204a/. ã÷anraghoravàmàkhyasadyo@dhobhedato दिशः । AbhT_15.204b/. ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥ 204 AbhT_15.205a/. पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः । AbhT_15.205b/. पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥ 205 AbhT_15.206a/. पातालवक्त्रमधरमप्रकाशतया स्थितेः । AbhT_15.206b/. खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥ 206 AbhT_15.207a/. मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते । AbhT_15.207b/. तदेव mukhyato@dhastàdaprakà÷aü यतः स्फुटम् ॥ 207 AbhT_15.208a/. मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् । AbhT_15.208b/. prakà÷atvàddi÷yamànamato@smindikcatuùñayam // 208 AbhT_15.209a/. पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः । AbhT_15.209b/. tato@pã÷astathà रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥ 209 AbhT_15.210a/. ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् । AbhT_15.210b/. न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥ 210 AbhT_15.211a/. दिग्विभागस्तु tajjo@sti वदनानां चतुष्टयात् । AbhT_15.211b/. पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥ 211 AbhT_15.212a/. ततो brahmàõóamadhye@pi ज्ञानशक्तिर्विभो रविः । AbhT_15.212b/. दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥ 212 AbhT_15.213a/. तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते । AbhT_15.213b/. तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥ 213 AbhT_15.214a/. तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् । AbhT_15.214b/. तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥ 214 AbhT_15.215a/. तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् । AbhT_15.215b/. तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥ 215 AbhT_15.216a/. यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः । AbhT_15.216b/. तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥ 216 AbhT_15.217a/. तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् । AbhT_15.217b/. सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥ 217 AbhT_15.218a/. विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः । AbhT_15.218b/. इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥ 218 AbhT_15.219a/. अधिष्ठिता महेशेन चित्रतद्रूपधारिणा । AbhT_15.219b/. किं वातिबहुना yo@sau यष्टा तत्संमुखादितः ॥ 219 AbhT_15.220a/. di÷o@pi प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः । AbhT_15.220b/. स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥ 220 AbhT_15.221a/. अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः । AbhT_15.221b/. स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥ 221 AbhT_15.222a/. ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः । AbhT_15.222b/. प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥ 222 AbhT_15.223a/. so@gniryantçtvabhãmatve यमो रक्षस्तदूनिमा । AbhT_15.223b/. प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥ 223 AbhT_15.224a/. भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः । AbhT_15.224b/. adçùñavigraho@nanto ब्रह्मोर्ध्वे वृंहको विभुः ॥ 224 AbhT_15.225a/. प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः । AbhT_15.225b/. इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥ 225 AbhT_15.226a/. तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते । AbhT_15.226b/. sarvago@pyanilo यद्वद्व्यजनेनोपवीजितः ॥ 226 AbhT_15.227a/. प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् । AbhT_15.227b/. तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥ 227 AbhT_15.228a/. साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः । AbhT_15.228b/. एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥ 228 AbhT_15.229a/. अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा । AbhT_15.229b/. साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥ 229 AbhT_15.230a/. स्थितस्तदनुसारेण मध्यीभवति शंकरः । AbhT_15.230b/. स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥ 230 AbhT_15.231a/. सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः । AbhT_15.231b/. तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥ 231 AbhT_15.232a/. उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः । AbhT_15.232b/. उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥ 232 AbhT_15.233a/. अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् । AbhT_15.233b/. अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥ 233 AbhT_15.234a/. दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् । AbhT_15.234b/. तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥ 234 AbhT_15.235a/. तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा । AbhT_15.235b/. देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥ 235 AbhT_15.236a/. नहि सद्भावमात्रेण deho@sàvanyadehavat / AbhT_15.236b/. अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥ 236 AbhT_15.237a/. तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः । AbhT_15.237b/. तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥ 237 AbhT_15.238a/. तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः । AbhT_15.238b/. संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥ 238 AbhT_15.239a/. सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका । AbhT_15.239b/. ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥ 239 AbhT_15.240a/. अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् । AbhT_15.240b/. अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥ 240 AbhT_15.241a/. त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते । AbhT_15.241b/. tato@ghoràùñakanyàsaþ शिरस्तच्चरणात्मकम् ॥ 241 AbhT_15.242a/. tato@pi शिवसद्भावन्यासः स्वांगस्य संयुतः । AbhT_15.242b/. इत्थ कृते pa¤cake@sminyattanmukhyatayà भवेत् ॥ 242 AbhT_15.243a/. उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् । AbhT_15.243b/. तेनात्र nyàsayogyo@sau भगवान्रतिशेखरः ॥ 243 AbhT_15.244a/. ऊर्ध्वे न्यास्यो नवाख्यस्य mukhyatve@nyonyadhàmatà / AbhT_15.244b/. एवं भैरवसद्भावनाथे मुख्यतया यदि ॥ 244 AbhT_15.245a/. उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः । AbhT_15.245b/. इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥ 245 AbhT_15.246a/. शंभुनाथो न्यासविधौ देवो हि कथमन्यथा । AbhT_15.246b/. न्यास vivarjyate@muùminnaïgànyapyasya सन्ति हि ॥ 246 AbhT_15.247a/. मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः । AbhT_15.247b/. शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥ 247 AbhT_15.248a/. अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् । AbhT_15.248b/. परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥ 248 AbhT_15.249a/. पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् । AbhT_15.249b/. ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः ॥ 249 AbhT_15.250a/. jànupàde@pyaghoryàdyaü ततो विद्याङ्गपञ्चकम् । AbhT_15.250b/. ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥ 250 AbhT_15.251a/. योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् । AbhT_15.251b/. अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥ 251 AbhT_15.252a/. साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः । AbhT_15.252b/. परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥ 252 AbhT_15.253a/. सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता । AbhT_15.253b/. सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥ 253 AbhT_15.254a/. मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् । AbhT_15.254b/. पञ्चाङ्गानि परा शक्तिर्न्यासः ÷àkto@pi षड्विधः ॥ 254 AbhT_15.255a/. yàmalo@yaü महान्यासः सिद्धिमुक्तिफलप्रदः । AbhT_15.255b/. मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥ 255 AbhT_15.256a/. गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् । AbhT_15.256b/. मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥ 256 AbhT_15.257a/. यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः । AbhT_15.257b/. तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥ 257 AbhT_15.258a/. किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः । AbhT_15.258b/. षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥ 258 AbhT_15.259a/. मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा । AbhT_15.259b/. पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥ 259 AbhT_15.260a/. षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् । AbhT_15.260b/. एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥ 260 AbhT_15.261a/. देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् । AbhT_15.261b/. मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥ 261 AbhT_15.262a/. अभेदमानीय कृता शुद्धा न्यासबलक्रमात् । AbhT_15.262b/. तेन ye@codayanmåóhàþ पाशदाहविधूनने ॥ 262 AbhT_15.263a/. कृते शान्ते शिवे रूढः पुनः किमवरोहति । AbhT_15.263b/. इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥ 263 AbhT_15.264a/. न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः । AbhT_15.264b/. न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥ 264 AbhT_15.265a/. सर्वेतराध्वव्यावृत्तो ghañatulyo@sti कुत्रचित् । AbhT_15.265b/. महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥ 265 AbhT_15.266a/. स शिवः शिवतैवास्य वैश्वरूप्यावभासिता । AbhT_15.266b/. tathàbhàsanayogo@taþ स्वरसेनास्य जृम्भते ॥ 266 AbhT_15.267a/. bhàsyamàno@tra चाभेदः स्वात्मनो भेद एव च । AbhT_15.267b/. भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥ 267 AbhT_15.268a/. अभेदे jçmbhate@syaiva मायामातुः शिवात्मता । AbhT_15.268b/. मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥ 268 AbhT_15.269a/. शिव एव तदभ्यासफलं न्यासादि कीर्तितम् । AbhT_15.269b/. यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥ 269 AbhT_15.270a/. तथा ÷ivo@haü nànyo@smãtyevaü भावयतस्तथा । AbhT_15.270b/. एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥ 270 AbhT_15.271a/. शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता । AbhT_15.271b/. अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥ 271 AbhT_15.272a/. कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः । AbhT_15.272b/. तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥ 272 AbhT_15.273a/. भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् । AbhT_15.273b/. प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥ 273 AbhT_15.274a/. विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति । AbhT_15.274b/. ततः संसारभागीयतथानिश्चयशातिनीम् ॥ 274 AbhT_15.275a/. नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् । AbhT_15.275b/. ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥ 275 AbhT_15.276a/. न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् । AbhT_15.276b/. एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥ 276 AbhT_15.277a/. न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् । AbhT_15.277b/. पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥ 277 AbhT_15.278a/. धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः । AbhT_15.278b/. संसारवामाचारत्वात्सर्वं वामकरेण तु ॥ 278 AbhT_15.279a/. कुर्यात्तर्पणयोगं च दैशिकस्तदनामया । AbhT_15.279b/. वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥ 279 AbhT_15.280a/. वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् । AbhT_15.280b/. श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥ 280 AbhT_15.281a/. सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । AbhT_15.281b/. तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥ 281 AbhT_15.282a/. श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने । AbhT_15.282b/. तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥ 282 AbhT_15.283a/. शेषं वामकरेणैव पूजाहोमजपादिकम् । AbhT_15.283b/. एवमानन्दसंपूर्णं सर्वउन्मुख्यविवर्जितम् ॥ 283 AbhT_15.284a/. यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् । AbhT_15.284b/. गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥ 284 AbhT_15.285a/. देहे किमवशिष्येत शिवानन्दरसादृते । AbhT_15.285b/. शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥ 285 AbhT_15.286a/. देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः । AbhT_15.286b/. विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥ 286 AbhT_15.287a/. बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति । AbhT_15.287b/. तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥ 287 AbhT_15.288a/. उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता । AbhT_15.288b/. tato@rghapàtraü कर्तव्यं शिवाभेदमयं परम् ॥ 288 AbhT_15.289a/. आनन्दरससंपूर्णं विश्वदैवततर्पणम् । AbhT_15.289b/. यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥ 289 AbhT_15.290a/. arghapàtre@pi कर्तव्यं समासव्यासयोगतः । AbhT_15.290b/. कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥ 290 AbhT_15.291a/. सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् । AbhT_15.291b/. मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥ 291 AbhT_15.292a/. यदेव हृद्यं तद्योग्यं शिवसंविदभेदने । AbhT_15.292b/. कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥ 292 AbhT_15.293a/. कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् । AbhT_15.293b/. अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥ 293 AbhT_15.294a/. nàrghapàtre@tra कुसुमं कुर्याद्देवार्चनाकृते । AbhT_15.294b/. अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥ 294 AbhT_15.295a/. मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् । AbhT_15.295b/. एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥ 295 AbhT_15.296a/. अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे । AbhT_15.296b/. तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥ 296 AbhT_15.297a/. शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते । AbhT_15.297b/. न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥ 297 AbhT_15.298a/. धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः । AbhT_15.298b/. पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥ 298 AbhT_15.299a/. प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् । AbhT_15.299b/. ईषत्समन्तादमलमिदमामलसारकम् ॥ 299 AbhT_15.300a/. ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि । AbhT_15.300b/. तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥ 300 AbhT_15.301a/. तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् । AbhT_15.301b/. वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥ 301 AbhT_15.302a/. मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् । AbhT_15.302b/. शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥ 302 AbhT_15.303a/. तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः । AbhT_15.303b/. प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥ 303 AbhT_15.304a/. दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् । AbhT_15.304b/. vidyàpadme@tra तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥ 304 AbhT_15.305a/. वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी । AbhT_15.305b/. भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥ 305 AbhT_15.306a/. विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा । AbhT_15.306b/. ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥ 306 AbhT_15.307a/. दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् । AbhT_15.307b/. निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥ 307 AbhT_15.308a/. मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् । AbhT_15.308b/. आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥ 308 AbhT_15.309a/. रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् । AbhT_15.309b/. न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥ 309 AbhT_15.310a/. समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः । AbhT_15.310b/. प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥ 310 AbhT_15.311a/. विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः । AbhT_15.311b/. सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥ 311 AbhT_15.312a/. अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः । AbhT_15.312b/. कृशो meyatvadaurbalyàtpreto@ññahasanàditaþ // 312 AbhT_15.313a/. तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् । AbhT_15.313b/. नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥ 313 AbhT_15.314a/. अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् । AbhT_15.314b/. पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥ 314 AbhT_15.315a/. अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः । AbhT_15.315b/. आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥ 315 AbhT_15.316a/. एतान्येव तु तत्त्वानि लीनानि परभैरवे । AbhT_15.316b/. तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥ 316 AbhT_15.317a/. श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु । AbhT_15.317b/. एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥ 317 AbhT_15.318a/. पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् । AbhT_15.318b/. सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥ 318 AbhT_15.319a/. विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः । AbhT_15.319b/. सदाशिवान्तं समनापर्यन्तं मतयामले ॥ 319 AbhT_15.320a/. उन्मनान्तमिहाख्यातमित्येतत्परमासनम् । AbhT_15.320b/. अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥ 320 AbhT_15.321a/. तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् । AbhT_15.321b/. न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥ 321 AbhT_15.322a/. सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् । AbhT_15.322b/. परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥ 322 AbhT_15.323a/. विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् । AbhT_15.323b/. मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥ 323 AbhT_15.324a/. नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् । AbhT_15.324b/. मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥ 324 AbhT_15.325a/. परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् । AbhT_15.325b/. अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥ 325 AbhT_15.326a/. प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः । AbhT_15.326b/. ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥ 326 AbhT_15.327a/. कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् । AbhT_15.327b/. कपालशूलखट्वाङ्गवराभयघटादिकम् ॥ 327 AbhT_15.328a/. वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् । AbhT_15.328b/. वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥ 328 AbhT_15.329a/. अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये । AbhT_15.329b/. सर्वं tato@ïgavaktràdi लोकपालास्त्रपश्चिमम् ॥ 329 AbhT_15.330a/. मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् । AbhT_15.330b/. ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥ 330 AbhT_15.331a/. अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् । AbhT_15.331b/. मध्यगा किल या देवी सैव सद्भावरूपिणी ॥ 331 AbhT_15.332a/. कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः । AbhT_15.332b/. सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥ 332 AbhT_15.333a/. परा तु मातृका देवी मालिनी मध्यगोदिता । AbhT_15.333b/. मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥ 333 AbhT_15.334a/. तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति । AbhT_15.334b/. ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥ 334 AbhT_15.335a/. स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् । AbhT_15.335b/. श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥ 335 AbhT_15.336a/. नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा । AbhT_15.336b/. मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥ 336 AbhT_15.337a/. पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु । AbhT_15.337b/. कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥ 337 AbhT_15.338a/. इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी । AbhT_15.338b/. याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥ 338 AbhT_15.339a/. इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके । AbhT_15.339b/. स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥ 339 AbhT_15.340a/. शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु । AbhT_15.340b/. प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥ 340 AbhT_15.341a/. भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु । AbhT_15.341b/. भिन्नाभिन्ने तदियान् su÷ivànto@dhvoditaþ प्रेते ॥ 341 AbhT_15.342a/. ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः । AbhT_15.342b/. अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥ 342 AbhT_15.343a/. पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन । AbhT_15.343b/. ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥ 343 AbhT_15.344a/. किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः । AbhT_15.344b/. भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥ 344 AbhT_15.345a/. बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत । AbhT_15.345b/. saübhàvyavedyakàluùyayogato@nyonyalabdhasaükarataþ // 345 AbhT_15.346a/. प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न । AbhT_15.346b/. अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया । AbhT_15.346c/. स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥ 346 AbhT_15.347a/. सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते । AbhT_15.347b/. संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥ 347 AbhT_15.348a/. तत्त्वं सत्ता प्राप्तिर्मातृषु meyo@nayà संश्च । AbhT_15.348b/. विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥ 348 AbhT_15.349a/. एषणविदिक्रियात्मकमेतत्पूज्यं yato@navacchinnam / AbhT_15.349b/. yasminsarvàvacchedadi÷o@pi स्युः समाक्षिप्ताः ॥ 349 AbhT_15.350a/. अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र । AbhT_15.350b/. बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥ 350 AbhT_15.351a/. आक्षिपति तत्र रूढः sarvotkçùño@dharasthitàstvanye / AbhT_15.351b/. इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥ 351 AbhT_15.352a/. स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् । AbhT_15.352b/. बाह्ययागे तु पद्मानां tritaye@pi प्रपूजयेत् ॥ 352 AbhT_15.353a/. अस्त्रान्तं परिवारौघमिति नो दैशिकागमः । AbhT_15.353b/. अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥ 353 AbhT_15.354a/. शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये । AbhT_15.354b/. अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥ 354 AbhT_15.355a/. patràùñake@ùñakayugamaghoràdeþ स्वयामलम् । AbhT_15.355b/. तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥ 355 AbhT_15.356a/. सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् । AbhT_15.356b/. लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥ 356 AbhT_15.357a/. इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः । AbhT_15.357b/. तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥ 357 AbhT_15.358a/. ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा । AbhT_15.358b/. एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥ 358 AbhT_15.359a/. नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् । AbhT_15.359b/. मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥ 359 AbhT_15.360a/. दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः । AbhT_15.360b/. चिकीर्षुर्देह एवादौ भूयस्तं mukhyato@rpayet // 360 AbhT_15.361a/. द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् । AbhT_15.361b/. देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥ 361 AbhT_15.362a/. मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका । AbhT_15.362b/. खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥ 362 AbhT_15.363a/. अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् । AbhT_15.363b/. शाक्ते tato@pyàõave तत्त्रिशूलत्रितयं स्थितम् ॥ 363 AbhT_15.364a/. तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः । AbhT_15.364b/. किं किं न जायते किं वा न वेत्ति न करोति वा ॥ 364 AbhT_15.365a/. एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् । AbhT_15.365b/. यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥ 365 AbhT_15.366a/. इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् । AbhT_15.366b/. शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥ 366 AbhT_15.367a/. बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते । AbhT_15.367b/. अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥ 367 AbhT_15.368a/. यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् । AbhT_15.368b/. अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥ 368 AbhT_15.369a/. कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् । AbhT_15.369b/. दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥ 369 AbhT_15.370a/. निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा । AbhT_15.370b/. विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥ 370 AbhT_15.371a/. गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः । AbhT_15.371b/. ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥ 371 AbhT_15.372a/. भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् । AbhT_15.372b/. पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥ 372 AbhT_15.373a/. पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् । AbhT_15.373b/. लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥ 373 AbhT_15.374a/. अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् । AbhT_15.374b/. फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥ 374 AbhT_15.375a/. पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च । AbhT_15.375b/. तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥ 375 AbhT_15.376a/. समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते । AbhT_15.376b/. अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥ 376 AbhT_15.377a/. षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् । AbhT_15.377b/. अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥ 377 AbhT_15.378a/. ................................................. / AbhT_15.378b/. ................................................. / AbhT_15.378c/. / AbhT_15.378d/. ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥ 378 AbhT_15.379a/. पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् । AbhT_15.379b/. असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥ 379 AbhT_15.380a/. तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् । AbhT_15.380b/. ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥ 380 AbhT_15.381a/. गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् । AbhT_15.381b/. ततः ÷iùyo@sikala÷ãhasto धारां प्रपातयन् ॥ 381 AbhT_15.382a/. गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् । AbhT_15.382b/. भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ 382 AbhT_15.383a/. सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया । AbhT_15.383b/. त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥ 383 AbhT_15.384a/. अपासयेद्यतो mantra÷chandobaddho@yamãritaþ / AbhT_15.384b/. तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥ 384 AbhT_15.385a/. दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् । AbhT_15.385b/. कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥ 385 AbhT_15.386a/. तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् । AbhT_15.386b/. अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥ 386 AbhT_15.387a/. पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् । AbhT_15.387b/. मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥ 387 AbhT_15.388a/. त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् । AbhT_15.388b/. अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥ 388 AbhT_15.389a/. शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् । AbhT_15.389b/. शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥ 389 AbhT_15.390a/. परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः । AbhT_15.390b/. एवं देहे स्थण्डिले वा लिङ्गे पात्रे jale@nale // 390 AbhT_15.391a/. पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे । AbhT_15.391b/. उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥ 391 AbhT_15.392a/. चतुर्दशविधे भूते पुष्पे धूपे निवेदने । AbhT_15.392b/. दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥ 392 AbhT_15.393a/. जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् । AbhT_15.393b/. आहारे मैथुने सैव देहस्था कर्मकारिणी ॥ 393 AbhT_15.394a/. तादृशीं ये तु नो रूढां संवित्तिमधिशेरते । AbhT_15.394b/. अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥ 394 AbhT_15.395a/. अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः । AbhT_15.395b/. तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥ 395 AbhT_15.396a/. अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् । AbhT_15.396b/. क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥ 396 AbhT_15.397a/. यथाहि ka÷citpratibhàdaridro@bhyàsapàñavàt / AbhT_15.397b/. वाक्यं गृह्णाति ko@pyàdau तथात्राप्यवबुध्यताम् ॥ 397 AbhT_15.398a/. उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् । AbhT_15.398b/. स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥ 398 AbhT_15.399a/. मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् । AbhT_15.399b/. प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥ 399 AbhT_15.400a/. शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च । AbhT_15.400b/. सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥ 400 AbhT_15.401a/. भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः । AbhT_15.401b/. ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥ 401 AbhT_15.402a/. मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् । AbhT_15.402b/. संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥ 402 AbhT_15.403a/. ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् । AbhT_15.403b/. इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥ 403 AbhT_15.404a/. रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् । AbhT_15.404b/. तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥ 404 AbhT_15.405a/. janmàdyakhilasaüskàra÷uddho@gnistàvatà भवेत् । AbhT_15.405b/. पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥ 405 AbhT_15.406a/. शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः । AbhT_15.406b/. tato@khilàdhvasaddevãcakragarbhàü परापराम् ॥ 406 AbhT_15.407a/. स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः । AbhT_15.407b/. तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥ 407 AbhT_15.408a/. वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः । AbhT_15.408b/. इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥ 408 AbhT_15.409a/. मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् । AbhT_15.409b/. तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥ 409 AbhT_15.410a/. बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः । AbhT_15.410b/. ते निरुत्थानविहता naye@smingurudar÷ane // 410 AbhT_15.411a/. jàte@gnau संस्कृते शैवे शब्दराशिं च मालिनीम् । AbhT_15.411b/. पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥ 411 AbhT_15.412a/. शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् । AbhT_15.412b/. अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥ 412 AbhT_15.413a/. चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् । AbhT_15.413b/. शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥ 413 AbhT_15.414a/. सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै yadyato@malam / AbhT_15.414b/. नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥ 414 AbhT_15.415a/. शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् । AbhT_15.415b/. ÷ivacaitanyasàmànyavyoparåpe@nale ततः ॥ 415 AbhT_15.416a/. प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् । AbhT_15.416b/. स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥ 416 AbhT_15.417a/. शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः । AbhT_15.417b/. तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥ 417 AbhT_15.418a/. इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् । AbhT_15.418b/. ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥ 418 AbhT_15.419a/. कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा । AbhT_15.419b/. अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥ 419 AbhT_15.420a/. sahasràdikahomo@pi तृप्त्यै वित्तानुसारतः । AbhT_15.420b/. सति vitte@pi लोभादिग्रस्तो बाह्यप्रधानताम् ॥ 420 AbhT_15.421a/. प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति । AbhT_15.421b/. उक्तं स्वच्छन्दतन्त्रे taddãkùito@pi न मोक्षभाक् ॥ 421 AbhT_15.422a/. ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् । AbhT_15.422b/. तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥ 422 AbhT_15.423a/. मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे । AbhT_15.423b/. या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥ 423 AbhT_15.424a/. शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् । AbhT_15.424b/. तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥ 424 AbhT_15.425a/. स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् । AbhT_15.425b/. समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥ 425 AbhT_15.426a/. वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् । AbhT_15.426b/. कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् ॥ 426 AbhT_15.427a/. अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् । AbhT_15.427b/. यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥ 427 AbhT_15.428a/. स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् । AbhT_15.428b/. तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥ 428 AbhT_15.429a/. य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः । AbhT_15.429b/. वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः ॥ 429 AbhT_15.430a/. इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् । AbhT_15.430b/. द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥ 430 AbhT_15.431a/. यथा यथा हि गगनमुत्पतेत्कलहंसकः । AbhT_15.431b/. जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥ 431 AbhT_15.432a/. स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः । AbhT_15.432b/. माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥ 432 AbhT_15.433a/. इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् । AbhT_15.433b/. तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥ 433 AbhT_15.434a/. अविद्यारागनियतिकालमायाकलास्तथा । AbhT_15.434b/. अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥ 434 AbhT_15.435a/. व्यापिनी समनौन्मन्यं tato@nàmani योजयेत् । AbhT_15.435b/. रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः ॥ 435 AbhT_15.436a/. प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने । AbhT_15.436b/. ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥ 436 AbhT_15.437a/. चरुः sàdhyo@thavà शिष्यैर्होमेन समकालकः । AbhT_15.437b/. चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया ॥ 437 AbhT_15.438a/. चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः । AbhT_15.438b/. ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥ 438 AbhT_15.439a/. स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः । AbhT_15.439b/. देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥ 439 AbhT_15.440a/. सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् । AbhT_15.440b/. स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥ 440 AbhT_15.441a/. चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः । AbhT_15.441b/. भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥ 441 AbhT_15.442a/. स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् । AbhT_15.442b/. एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥ 442 AbhT_15.443a/. भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः । AbhT_15.443b/. सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥ 443 AbhT_15.444a/. anyo@nyatra च संपातात्संगमाच्चेत्थमुच्यते । AbhT_15.444b/. स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥ 444 AbhT_15.445a/. भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ । AbhT_15.445b/. इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥ 445 AbhT_15.446a/. शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः । AbhT_15.446b/. तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् ॥ 446 AbhT_15.447a/. तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः । AbhT_15.447b/. a÷ubho@nyatra tatràstrahomo@pyaùña÷ataü भवेत् ॥ 447 AbhT_15.448a/. नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् । AbhT_15.448b/. अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥ 448 AbhT_15.449a/. मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः । AbhT_15.449b/. प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥ 449 AbhT_15.450a/. प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः । AbhT_15.450b/. अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥ 450 AbhT_15.451a/. dç÷ornivàrayetso@pi शिष्यो झटिति पश्यति । AbhT_15.451b/. झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥ 451 AbhT_15.452a/. तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते । AbhT_15.452b/. यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥ 452 AbhT_15.453a/. पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् । AbhT_15.453b/. चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥ 453 AbhT_15.454a/. सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता । AbhT_15.454b/. कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥ 454 AbhT_15.455a/. प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी । AbhT_15.455b/. न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥ 455 AbhT_15.456a/. त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः । AbhT_15.456b/. ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥ 456 AbhT_15.457a/. मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् । AbhT_15.457b/. तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥ 457 AbhT_15.458a/. न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् । AbhT_15.458b/. उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥ 458 AbhT_15.459a/. दत्तेन शिवहस्तेन समयी स विधीयते । AbhT_15.459b/. सायुज्यमीश्वरे तत्त्वे jãvato@dhãtiyogyatà // 459 AbhT_15.460a/. श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके । AbhT_15.460b/. चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥ 460 AbhT_15.461a/. बाह्यापरे परानेमौ मध्यशूलपरापरे । AbhT_15.461b/. jvàlàkule@ruõe भ्राम्यन्मातृप्रणवभीषणे ॥ 461 AbhT_15.462a/. चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् । AbhT_15.462b/. पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥ 462 AbhT_15.463a/. प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः । AbhT_15.463b/. अनेन शिवहस्तेन समयी भवति स्फुटम् ॥ 463 AbhT_15.464a/. तस्यैव भाविविधिवत्तत्त्वपाशवियोजने । AbhT_15.464b/. पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः ॥ 464 AbhT_15.465a/. स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् । AbhT_15.465b/. निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥ 465 AbhT_15.466a/. अभिषिक्तः साधकः syàdbhogànte@sya परे लयः । AbhT_15.466b/. एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥ 466 AbhT_15.467a/. चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः । AbhT_15.467b/. दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते ॥ 467 AbhT_15.468a/. पृथिवीमादितः कृत्वा nirvàõànte@sya योजनाम् । AbhT_15.468b/. अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥ 468 AbhT_15.469a/. एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् । AbhT_15.469b/. सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥ 469 AbhT_15.470a/. पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् । AbhT_15.470b/. अधिकारी स न पुनः साधने भिन्नयोजने ॥ 470 AbhT_15.471a/. एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः । AbhT_15.471b/. आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन ॥ 471 AbhT_15.472a/. एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते । AbhT_15.472b/. शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥ 472 AbhT_15.473a/. शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः । AbhT_15.473b/. ततः kumbhe@strakala÷e वह्नौ स्वात्मनि तं शिशुम् ॥ 473 AbhT_15.474a/. प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् । AbhT_15.474b/. ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥ 474 AbhT_15.475a/. कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च । AbhT_15.475b/. शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥ 475 AbhT_15.476a/. भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् । AbhT_15.476b/. ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः ॥ 476 AbhT_15.477a/. संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः । AbhT_15.477b/. स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥ 477 AbhT_15.478a/. पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः । AbhT_15.478b/. आयातनिद्रः ÷iùyo@sau निर्मलौ शशिभास्करौ ॥ 478 AbhT_15.479a/. हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ । AbhT_15.479b/. हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥ 479 AbhT_15.480a/. स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् । AbhT_15.480b/. उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे ॥ 480 AbhT_15.481a/. प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् । AbhT_15.481b/. आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् ॥ 481 AbhT_15.482a/. चरुं भुञ्जीत ससखा tato@dyàddantadhàvanam / AbhT_15.482b/. स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥ 482 AbhT_15.483a/. प्रातर्गुरुः kçtà÷eùanityo@bhyarcita÷aükaraþ / AbhT_15.483b/. शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥ 483 AbhT_15.484a/. स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः । AbhT_15.484b/. बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥ 484 AbhT_15.485a/. देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् । AbhT_15.485b/. हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥ 485 AbhT_15.486a/. रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् । AbhT_15.486b/. पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥ 486 AbhT_15.487a/. यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् । AbhT_15.487b/. तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥ 487 AbhT_15.488a/. ato@nyada÷ubhaü तत्र homo@ùña÷atako@strataþ / AbhT_15.488b/. अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥ 488 AbhT_15.489a/. रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् । AbhT_15.489b/. येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥ 489 AbhT_15.490a/. शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् । AbhT_15.490b/. स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥ 490 AbhT_15.491a/. न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् । AbhT_15.491b/. नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥ 491 AbhT_15.492a/. मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः । AbhT_15.492b/. sarvasàttvikaceùño@pi भोजने यदि तामसः ॥ 492 AbhT_15.493a/. किं ततः so@dhamaþ किवाप्युत्कृष्टस्तद्विपर्ययः । AbhT_15.493b/. àyàta÷aktipàto@pi dãkùito@pi गुणस्थितेः ॥ 493 AbhT_15.494a/. विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः । AbhT_15.494b/. ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥ 494 AbhT_15.495a/. देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः । AbhT_15.495b/. हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः ॥ 495 AbhT_15.496a/. स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः । AbhT_15.496b/. हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥ 496 AbhT_15.497a/. आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः । AbhT_15.497b/. वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥ 497 AbhT_15.498a/. गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । AbhT_15.498b/. नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी ॥ 498 AbhT_15.499a/. व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् । AbhT_15.499b/. गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥ 499 AbhT_15.500a/. प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः । AbhT_15.500b/. अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥ 500 AbhT_15.501a/. चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः । AbhT_15.501b/. आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः ॥ 501 AbhT_15.502a/. चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी । AbhT_15.502b/. agniùñomo@tipårvo@tha सोक्य्यः षोडशिवाजपौ ॥ 502 AbhT_15.503a/. आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः । AbhT_15.503b/. हिरण्यपादादिमखः सहस्रेण समावृतः ॥ 503 AbhT_15.504a/. अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् । AbhT_15.504b/. वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः ॥ 504 AbhT_15.505a/. दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले । AbhT_15.505b/. अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् ॥ 505 AbhT_15.506a/. मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् । AbhT_15.506b/. संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च ॥ 506 AbhT_15.507a/. भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् । AbhT_15.507b/. उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥ 507 AbhT_15.508a/. एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः । AbhT_15.508b/. पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥ 508 AbhT_15.509a/. द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः । AbhT_15.509b/. एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥ 509 AbhT_15.510a/. अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः । AbhT_15.510b/. प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥ 510 AbhT_15.511a/. एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः । AbhT_15.511b/. यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥ 511 AbhT_15.512a/. तेन रुद्रतया संवित्तत्क्रमेणैव जायते । AbhT_15.512b/. यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥ 512 AbhT_15.513a/. रजतादि तथा संवित्संस्कारे द्विजतान्तरे । AbhT_15.513b/. योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥ 513 AbhT_15.514a/. मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् । AbhT_15.514b/. मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥ 514 AbhT_15.515a/. संविदो देहसंभेदात्सदृशात्सदृशोदयात् । AbhT_15.515b/. भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥ 515 AbhT_15.516a/. अन्त्यजातीयधीवादिजननीजन्मलाभतः । AbhT_15.516b/. उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥ 516 AbhT_15.517a/. अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते । AbhT_15.517b/. रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥ 517 AbhT_15.518a/. पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् । AbhT_15.518b/. सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥ 518 AbhT_15.519a/. आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः । AbhT_15.519b/. स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥ 519 AbhT_15.520a/. रुद्रांशापादनं येन समयी संस्कृतो भवेत् । AbhT_15.520b/. अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥ 520 AbhT_15.521a/. samayyadhikçto@nyatra गुरुणा विभुमर्चयेत् । AbhT_15.521b/. तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥ 521 AbhT_15.522a/. अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् । AbhT_15.522b/. avàdo@karaõaü गूढिः पूजा तर्पणभावने ॥ 522 AbhT_15.523a/. हननं मोहनं चेति समयाष्टकमष्टधा । AbhT_15.523b/. स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥ 523 AbhT_15.524a/. असत्प्रलापं परुषमनृतं नाष्टधा वदेत् । AbhT_15.524b/. अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥ 524 AbhT_15.525a/. गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् । AbhT_15.525b/. स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् ॥ 525 AbhT_15.526a/. समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् । AbhT_15.526b/. गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥ 526 AbhT_15.527a/. गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् । AbhT_15.527b/. दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥ 527 AbhT_15.528a/. श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् । AbhT_15.528b/. शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥ 528 AbhT_15.529a/. संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् । AbhT_15.529b/. रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः ॥ 529 AbhT_15.530a/. समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् । AbhT_15.530b/. पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् ॥ 530 AbhT_15.531a/. राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् । AbhT_15.531b/. शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥ 531 AbhT_15.532a/. साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः । AbhT_15.532b/. लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् ॥ 532 AbhT_15.533a/. कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः । AbhT_15.533b/. पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥ 533 AbhT_15.534a/. देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् । AbhT_15.534b/. अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् ॥ 534 AbhT_15.535a/. एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् । AbhT_15.535b/. स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥ 535 AbhT_15.536a/. न योनिसंबन्धकृतो लौकिकः स पशुर्यतः । AbhT_15.536b/. तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥ 536 AbhT_15.537a/. अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः । AbhT_15.537b/. गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् ॥ 537 AbhT_15.538a/. नच तां शृणुयान्नैनं kopayennàgrato@sya च । AbhT_15.538b/. विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥ 538 AbhT_15.539a/. लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् । AbhT_15.539b/. गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥ 539 AbhT_15.540a/. नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् । AbhT_15.540b/. ÷rãmattrai÷irase@pyuktaü कृच्छ्रचान्द्रायणादिभिः ॥ 540 AbhT_15.541a/. अरण्ये kàùñhavattiùñhedasidhàràvrato@pi सन् । AbhT_15.541b/. नियमस्थो yamastho@pi तत्पदं नाश्नुते परम् ॥ 541 AbhT_15.542a/. गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा । AbhT_15.542b/. प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् ॥ 542 AbhT_15.543a/. हिमपातैर्यथा भूमिश्छादिता सा समन्ततः । AbhT_15.543b/. मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥ 543 AbhT_15.544a/. यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते । AbhT_15.544b/. गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥ 544 AbhT_15.545a/. sarvato@vasthitaü चित्त्वं ज्ञेयस्थं यस्य तत्कथा । AbhT_15.545b/. सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥ 545 AbhT_15.546a/. ÷rãsàre@pyasya संभाषात्पातकं नश्यति क्षणात् । AbhT_15.546b/. तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥ 546 AbhT_15.547a/. शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु । AbhT_15.547b/. स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥ 547 AbhT_15.548a/. तेन तुष्टेन तृप्यन्ति देवाः पितर एवच । AbhT_15.548b/. उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥ 548 AbhT_15.549a/. भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः । AbhT_15.549b/. इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥ 549 AbhT_15.550a/. भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः । AbhT_15.550b/. यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥ 550 AbhT_15.551a/. तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते । AbhT_15.551b/. सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥ 551 AbhT_15.552a/. शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् । AbhT_15.552b/. स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥ 552 AbhT_15.553a/. अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः । AbhT_15.553b/. तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥ 553 AbhT_15.554a/. निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः । AbhT_15.554b/. स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥ 554 AbhT_15.555a/. वेश्याः पूज्यास्तद्गृहं च prayàgo@tra यजेत्क्रमम् । AbhT_15.555b/. स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥ 555 AbhT_15.556a/. अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः । AbhT_15.556b/. वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् ॥ 556 AbhT_15.557a/. वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् । AbhT_15.557b/. देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥ 557 AbhT_15.558a/. सर्वपर्वसु सामान्यविशेषेषु विशेषतः । AbhT_15.558b/. पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥ 558 AbhT_15.559a/. न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन । AbhT_15.559b/. न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥ 559 AbhT_15.560a/. उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् । AbhT_15.560b/. विजातीयविकल्पांशोत्पुंसनाय यतेत च ॥ 560 AbhT_15.561a/. गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः । AbhT_15.561b/. arcàto@nyatra नोच्चार्यमाहूतं तर्पयेत्ततः ॥ 561 AbhT_15.562a/. आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि । AbhT_15.562b/. हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥ 562 AbhT_15.563a/. श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै । AbhT_15.563b/. प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥ 563 AbhT_15.564a/. श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च । AbhT_15.564b/. गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह ॥ 564 AbhT_15.565a/. जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् । AbhT_15.565b/. नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ ॥ 565 AbhT_15.566a/. tato@pi मध्ये वर्षस्य tato@pi हि पवित्रके । AbhT_15.566b/. अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ॥ 566 AbhT_15.567a/. अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् । AbhT_15.567b/. गृहोपस्करणास्त्राणि दवतायागयोगतः ॥ 567 AbhT_15.568a/. अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् । AbhT_15.568b/. गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥ 568 AbhT_15.569a/. दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् । AbhT_15.569b/. उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः ॥ 569 AbhT_15.570a/. न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् । AbhT_15.570b/. सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥ 570 AbhT_15.571a/. उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् । AbhT_15.571b/. वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा ॥ 571 AbhT_15.572a/. अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् । AbhT_15.572b/. एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥ 572 AbhT_15.573a/. प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् । AbhT_15.573b/. श्रीमदूर्मौ च कथितमागमान्तरसेवके ॥ 573 AbhT_15.574a/. गुर्वन्तररते मूढे देवद्रव्योपजीवके । AbhT_15.574b/. शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥ 574 AbhT_15.575a/. न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् । AbhT_15.575b/. उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥ 575 AbhT_15.576a/. शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् । AbhT_15.576b/. नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् ॥ 576 AbhT_15.577a/. सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च । AbhT_15.577b/. नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥ 577 AbhT_15.578a/. मेलकार्धनिशाचर्या जनवर्जं च तन्नहि । AbhT_15.578b/. मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ ॥ 578 AbhT_15.579a/. गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् । AbhT_15.579b/. शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥ 579 AbhT_15.580a/. अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् । AbhT_15.580b/. मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् ॥ 580 AbhT_15.581a/. समयानां विलोपे च गुरुं पृच्छेदसन्निधौ । AbhT_15.581b/. तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥ 581 AbhT_15.582a/. तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः । AbhT_15.582b/. यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥ 582 AbhT_15.583a/. शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् । AbhT_15.583b/. शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥ 583 AbhT_15.584a/. ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः । AbhT_15.584b/. गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥ 584 AbhT_15.585a/. तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् । AbhT_15.585b/. अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥ 585 AbhT_15.586a/. नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः । AbhT_15.586b/. ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥ 586 AbhT_15.587a/. भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् । AbhT_15.587b/. तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥ 587 AbhT_15.588a/. मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् । AbhT_15.588b/. तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥ 588 AbhT_15.589a/. गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते । AbhT_15.589b/. कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥ 589 AbhT_15.590a/. येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः । AbhT_15.590b/. श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् ॥ 590 AbhT_15.591a/. यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः । AbhT_15.591b/. तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् ॥ 591 AbhT_15.592a/. न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् । AbhT_15.592b/. केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः ॥ 592 AbhT_15.593a/. श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः । AbhT_15.593b/. अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥ 593 AbhT_15.594a/. न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल । AbhT_15.594b/. तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥ 594 AbhT_15.595a/. atattve@bhinive÷aü च न कुर्यात्पक्षपाततः । AbhT_15.595b/. जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥ 595 AbhT_15.596a/. ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् । AbhT_15.596b/. तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥ 596 AbhT_15.597a/. bràhmaõo@haü मया वेदशास्त्रोक्तादपरं कथम् । AbhT_15.597b/. अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥ 597 AbhT_15.598a/. evamanye@pyudàhàryàþ कुलगह्वरवर्त्मना । AbhT_15.598b/. अतत्स्वभावे ताद्रूप्यं dar÷ayannava÷e@pi यः ॥ 598 AbhT_15.599a/. स्वरूपाच्छादकः so@tra ग्रहो ग्रह इवोदितः । AbhT_15.599b/. संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥ 599 AbhT_15.600a/. रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् । AbhT_15.600b/. या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥ 600 AbhT_15.601a/. संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् । AbhT_15.601b/. श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना ॥ 601 AbhT_15.602a/. निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् । AbhT_15.602b/. देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥ 602 AbhT_15.603a/. द्विजान्त्यजैः समं कार्या carcànte@pi मरीचयः । AbhT_15.603b/. अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥ 603 AbhT_15.604a/. सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् । AbhT_15.604b/. श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥ 604 AbhT_15.605a/. शरीरमेवायतनं नान्यदायतनं व्रजेत् । AbhT_15.605b/. तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥ 605 AbhT_15.606a/. विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् । AbhT_15.606b/. समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥ 606 AbhT_15.607a/. इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् । AbhT_15.607b/. मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् ॥ 607 AbhT_15.608a/. इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् । AbhT_15.608b/. नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् ॥ 608 AbhT_15.609a/. तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः । AbhT_15.609b/. अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥ 609 AbhT_15.610a/. ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः । AbhT_15.610b/. एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥ 610 AbhT_15.611a/. विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् । AbhT_15.611b/. यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥ 611 AbhT_15.612a/. तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् । AbhT_15.612b/. आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥ 612 AbhT_15.613a/. मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् । AbhT_15.613b/. इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥ :C16 अथ श्रीतन्त्रालोके षोडशमाह्निकम् AbhT_16.1a/. अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो @त्र विधिः । AbhT_16.1b/. यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् । AbhT_16.1c/. गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥ 1 AbhT_16.2a/. तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् । AbhT_16.2b/. sàmudàyikayàge@tha तथान्यत्र यथोदितम् ॥ 2 AbhT_16.3a/. षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया । AbhT_16.3b/. चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥ 3 AbhT_16.4a/. द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते । AbhT_16.4b/. असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥ 4 AbhT_16.5a/. तस्माद्यथातथा यागं यावच्चक्रेण संमितम् । AbhT_16.5b/. पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥ 5 AbhT_16.6a/. त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः । AbhT_16.6b/. मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥ 6 AbhT_16.7a/. वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते । AbhT_16.7b/. आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥ 7 AbhT_16.8a/. कृत्वा स्नातो गुरुः pràgvanmaõóalàgre@tra देवताः । AbhT_16.8b/. बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः ॥ 8 AbhT_16.9a/. मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् । AbhT_16.9b/. आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥ 9 AbhT_16.10a/. गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः । AbhT_16.10b/. इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥ 10 AbhT_16.11a/. तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् । AbhT_16.11b/. पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥ 11 AbhT_16.12a/. शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् । AbhT_16.12b/. मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥ 12 AbhT_16.13a/. वामे चापरया साकं नवात्मा दक्षगं परम् । AbhT_16.13b/. त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥ 13 AbhT_16.14a/. स्यात्परापरया साकं दक्षे भैरवसत्परे । AbhT_16.14b/. वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥ 14 AbhT_16.15a/. स्यात्परे परया साकं वामारे संश्च भैरवः । AbhT_16.15b/. इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥ 15 AbhT_16.16a/. यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः । AbhT_16.16b/. eka÷åle@pyato यागे चिन्तयेत्तदधिष्ठितम् ॥ 16 AbhT_16.17a/. अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् । AbhT_16.17b/. ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥ 17 AbhT_16.18a/. लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् । AbhT_16.18b/. परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥ 18 AbhT_16.19a/. श्रीमन्तं मातृसद्भावभट्टारकमनामयम् । AbhT_16.19b/. tato@pi भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥ 19 AbhT_16.20a/. यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः । AbhT_16.20b/. लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥ 20 AbhT_16.21a/. पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः । AbhT_16.21b/. ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥ 21 AbhT_16.22a/. पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् । AbhT_16.22b/. ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥ 22 AbhT_16.23a/. मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि । AbhT_16.23b/. स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥ 23 AbhT_16.24a/. प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते । AbhT_16.24b/. वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥ 24 AbhT_16.25a/. मूलानुसन्धानबलात्प्राणतन्तूम्भने सति । AbhT_16.25b/. इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥ 25 AbhT_16.26a/. ततो विशेषपूजां च कुर्यादद्वयभाविताम् । AbhT_16.26b/. यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥ 26 AbhT_16.27a/. तेनार्घपुष्पगन्धादेरासवस्य पशोरथ । AbhT_16.27b/. या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥ 27 AbhT_16.28a/. निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् । AbhT_16.28b/. सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥ 28 AbhT_16.29a/. दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः । AbhT_16.29b/. निर्वापितो वीरपशुः so@ùñadhottaratottamaþ // 29 AbhT_16.30a/. यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन । AbhT_16.30b/. शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥ 30 AbhT_16.31a/. यस्तु dãkùàvihãno@pi शिवेच्छाविधिचोदितः । AbhT_16.31b/. भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥ 31 AbhT_16.32a/. dçùño@valokita÷caiva किरणेद्धदृगर्पणात् । AbhT_16.32b/. प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥ 32 AbhT_16.33a/. संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः । AbhT_16.33b/. प्रालब्ध उक्तत्रितयसंस्कृतः so@pi धूनयेत् ॥ 33 AbhT_16.34a/. कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् । AbhT_16.34b/. उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥ 34 AbhT_16.35a/. योजितः कारणत्यागक्रमेण शिवयोजनात् । AbhT_16.35b/. निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥ 35 AbhT_16.36a/. दक्षिणेनाग्निना सौम्यकलाजालविलापनात् । AbhT_16.36b/. तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥ 36 AbhT_16.37a/. तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् । AbhT_16.37b/. पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥ 37 AbhT_16.38a/. nàbhicakre@tha विश्राम्येत्प्राणरश्मिगणैः सह । AbhT_16.38b/. परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥ 38 AbhT_16.39a/. स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् । AbhT_16.39b/. ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥ 39 AbhT_16.40a/. समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् । AbhT_16.40b/. उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥ 40 AbhT_16.41a/. तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् । AbhT_16.41b/. कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥ 41 AbhT_16.42a/. वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः । AbhT_16.42b/. हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् ॥ 42 AbhT_16.43a/. शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् । AbhT_16.43b/. आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥ 43 AbhT_16.44a/. निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् । AbhT_16.44b/. आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥ 44 AbhT_16.45a/. स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् । AbhT_16.45b/. अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥ 45 AbhT_16.46a/. dhàtånsamàharetsaüghakramàdekaika÷o@thavà / AbhT_16.46b/. केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥ 46 AbhT_16.47a/. ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् । AbhT_16.47b/. जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥ 47 AbhT_16.48a/. तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा । AbhT_16.48b/. अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥ 48 AbhT_16.49a/. पिण्डो रक्तादिसारौघचालनाकर्षणादिषु । AbhT_16.49b/. इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥ 49 AbhT_16.50a/. आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् । AbhT_16.50b/. कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥ 50 AbhT_16.51a/. यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् । AbhT_16.51b/. निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥ 51 AbhT_16.52a/. parokùe@pi पशावेवं विधिः स्याद्योजनं प्रति । AbhT_16.52b/. प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥ 52 AbhT_16.53a/. चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते । AbhT_16.53b/. यस्त्वन्यत्रापि निहतः sàmastyenàü÷ato@pivà // 53 AbhT_16.54a/. देवाय विनिवेद्येत स वै बाह्यपशुर्मतः । AbhT_16.54b/. राज्यं làbho@tha तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥ 54 AbhT_16.55a/. शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता । AbhT_16.55b/. तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥ 55 AbhT_16.56a/. puùpàdayo@pi तल्लाभभागिनः शिवपूजया । AbhT_16.56b/. एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥ 56 AbhT_16.57a/. यागेनैवानुगृह्णाति किं किं यन्न चराचरम् । AbhT_16.57b/. tenàvãro@pi शङ्कादियुक्तः kàruõiko@pica // 57 AbhT_16.58a/. न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् । AbhT_16.58b/. pa÷ormahopakàro@yaü tadàtve@pyapriyaü भवेत् ॥ 58 AbhT_16.59a/. व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् । AbhT_16.59b/. श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥ 59 AbhT_16.60a/. मलत्रयवियोगेन शरीरं न प्ररोहति । AbhT_16.60b/. धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥ 60 AbhT_16.61a/. तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी । AbhT_16.61b/. रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥ 61 AbhT_16.62a/. इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे । AbhT_16.62b/. तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥ 62 AbhT_16.63a/. निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः । AbhT_16.63b/. षट्कृत्व इत्थं यः so@tra षड्जन्मा पशुरुत्तमः ॥ 63 AbhT_16.64a/. यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः । AbhT_16.64b/. कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥ 64 AbhT_16.65a/. उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् । AbhT_16.65b/. समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥ 65 AbhT_16.66a/. दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः । AbhT_16.66b/. ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥ 66 AbhT_16.67a/. इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् । AbhT_16.67b/. चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥ 67 AbhT_16.68a/. dàtrarpito@sau तद्द्वारा याति सायुज्यतः शिवम् । AbhT_16.68b/. इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥ 68 AbhT_16.69a/. भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् । AbhT_16.69b/. नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥ 69 AbhT_16.70a/. तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् । AbhT_16.70b/. तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥ 70 AbhT_16.71a/. पशोर्वपामेदसी च गालिते वह्निमध्यतः । AbhT_16.71b/. अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥ 71 AbhT_16.72a/. हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् । AbhT_16.72b/. कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा ॥ 72 AbhT_16.73a/. tato@gnau तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः । AbhT_16.73b/. तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥ 73 AbhT_16.74a/. गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर । AbhT_16.74b/. साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥ 74 AbhT_16.75a/. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । AbhT_16.75b/. तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥ 75 AbhT_16.76a/. समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः । AbhT_16.76b/. एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥ 76 AbhT_16.77a/. शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् । AbhT_16.77b/. स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥ 77 AbhT_16.78a/. ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् । AbhT_16.78b/. अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥ 78 AbhT_16.79a/. तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् । AbhT_16.79b/. गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥ 79 AbhT_16.80a/. आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् । AbhT_16.80b/. कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥ 80 AbhT_16.81a/. maõóalastho@hamevàyaü साक्षी चाखिलकर्मणाम् । AbhT_16.81b/. शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥ 81 AbhT_16.82a/. होमाधिकरणत्वेन वह्नावहमवस्थितः । AbhT_16.82b/. यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ 82 AbhT_16.83a/. सामान्यतेजोरूपान्तराहूता भुवनेश्वराः । AbhT_16.83b/. तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥ 83 AbhT_16.84a/. आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये । AbhT_16.84b/. सामान्यरूपता येन विशेषाप्यायकारिणी ॥ 84 AbhT_16.85a/. शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये । AbhT_16.85b/. स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥ 85 AbhT_16.86a/. sàkùàtsvadehasaüstho@haü कर्तानुग्रहकर्मणाम् । AbhT_16.86b/. ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥ 86 AbhT_16.87a/. भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् । AbhT_16.87b/. एको यथाहं vahnyàdiùaóråpo@smi तथा स्फुटम् ॥ 87 AbhT_16.88a/. एवमालोच्य yenaiùo@dhvanà दीक्षां चिकीर्षति । AbhT_16.88b/. अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥ 88 AbhT_16.89a/. अनुसन्धिबलान्ते च समासव्यासभेदतः । AbhT_16.89b/. कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥ 89 AbhT_16.90a/. tato@pi चिन्तया bhåyo@nusandadhyàcchivàtmatàm / AbhT_16.90b/. अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् ॥ 90 AbhT_16.91a/. महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् । AbhT_16.91b/. नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥ 91 AbhT_16.92a/. कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् । AbhT_16.92b/. इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥ 92 AbhT_16.93a/. मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते । AbhT_16.93b/. तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥ 93 AbhT_16.94a/. यथायोगोलको याति गुरुरेवं शिवात्मताम् । AbhT_16.94b/. ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥ 94 AbhT_16.95a/. परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते । AbhT_16.95b/. शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥ 95 AbhT_16.96a/. येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः । AbhT_16.96b/. तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥ 96 AbhT_16.97a/. शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् । AbhT_16.97b/. न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥ 97 AbhT_16.98a/. क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः । AbhT_16.98b/. स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥ 98 AbhT_16.99a/. अपरं परापरं च परं च विधिमिच्छया । AbhT_16.99b/. तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥ 99 AbhT_16.100a/. ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके । AbhT_16.100b/. वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥ 100 AbhT_16.101a/. क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते । AbhT_16.101b/. तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥ 101 AbhT_16.102a/. धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् । AbhT_16.102b/. रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥ 102 AbhT_16.103a/. पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् । AbhT_16.103b/. अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ 103 AbhT_16.104a/. सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले । AbhT_16.104b/. प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥ 104 AbhT_16.105a/. शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् । AbhT_16.105b/. सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ 105 AbhT_16.106a/. जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः । AbhT_16.106b/. द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥ 106 AbhT_16.107a/. जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये । AbhT_16.107b/. taccaturviü÷atyàdhikyàtparo@pyaùña÷ate विधिः ॥ 107 AbhT_16.108a/. त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् । AbhT_16.108b/. मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥ 108 AbhT_16.109a/. नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया । AbhT_16.109b/. न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥ 109 AbhT_16.110a/. kalàpa¤cakavedàõóanyàso@nenaiva लक्षितः । AbhT_16.110b/. उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥ 110 AbhT_16.111a/. द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः । AbhT_16.111b/. द्वासप्ततिर्दश द्वे च देहस्थं ÷iraso@ntataþ // 111 AbhT_16.112a/. पादादारभ्य सुश्रोणि अनाहतपदावधि । AbhT_16.112b/. dehàtãte@pi विश्रान्त्या संवित्तेः कल्पनावशात् ॥ 112 AbhT_16.113a/. देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् । AbhT_16.113b/. इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥ 113 AbhT_16.114a/. puranyàso@tha गुल्फान्तं भूः पुराण्यत्र षोडश । AbhT_16.114b/. तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥ 114 AbhT_16.115a/. द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु । AbhT_16.115b/. देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥ 115 AbhT_16.116a/. इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् । AbhT_16.116b/. षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥ 116 AbhT_16.117a/. tato@pyardhàïgulavyàptyà षट्पुराण्यङ्गुलत्रये । AbhT_16.117b/. चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले ॥ 117 AbhT_16.118a/. सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले । AbhT_16.118b/. क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥ 118 AbhT_16.119a/. संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् । AbhT_16.119b/. शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥ 119 AbhT_16.120a/. श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना । AbhT_16.120b/. उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥ 120 AbhT_16.121a/. असारत्वात्क्रमस्यादौ नियतिः परतः कला । AbhT_16.121b/. अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥ 121 AbhT_16.122a/. एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये । AbhT_16.122b/. कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥ 122 AbhT_16.123a/. अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते । AbhT_16.123b/. एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥ 123 AbhT_16.124a/. tato@pyaïguùñhamàtràntaü मायातत्त्वस्थमष्टकम् । AbhT_16.124b/. प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ 124 AbhT_16.125a/. इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि । AbhT_16.125b/. पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥ 125 AbhT_16.126a/. द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले । AbhT_16.126b/. तत ऐशपुराण्यष्टौ catuùke@rdhàïgulakramàt // 126 AbhT_16.127a/. ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये । AbhT_16.127b/. सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥ 127 AbhT_16.128a/. षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः । AbhT_16.128b/. वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥ 128 AbhT_16.129a/. अष्टादशाधिकशतं पुराणि dehe@tra चतुरशीतिमिते । AbhT_16.129b/. विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥ 129 AbhT_16.130a/. इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने । AbhT_16.130b/. अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥ 130 AbhT_16.131a/. लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य । AbhT_16.131b/. अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥ 131 AbhT_16.132a/. अपरादिविधित्रैतादथ न्यासः पदाध्वनः । AbhT_16.132b/. पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥ 132 AbhT_16.133a/. तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना । AbhT_16.133b/. तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥ 133 AbhT_16.134a/. तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा । AbhT_16.134b/. स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥ 134 AbhT_16.135a/. न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् । AbhT_16.135b/. चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥ 135 AbhT_16.136a/. दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु । AbhT_16.136b/. धरापदान्नवपदीं मातृकामालिनीगताम् ॥ 136 AbhT_16.137a/. योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् । AbhT_16.137b/. धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥ 137 AbhT_16.138a/. विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् । AbhT_16.138b/. mantràdhvano@pyeùa एव विधिर्विन्यासयोजने ॥ 138 AbhT_16.139a/. व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा । AbhT_16.139b/. varõàdhvano@tha विन्यासः kathyate@tra विधित्रये ॥ 139 AbhT_16.140a/. एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् । AbhT_16.140b/. त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥ 140 AbhT_16.141a/. प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः । AbhT_16.141b/. मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥ 141 AbhT_16.142a/. वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् । AbhT_16.142b/. तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥ 142 AbhT_16.143a/. श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् । AbhT_16.143b/. अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥ 143 AbhT_16.144a/. dvividho@pi हि वर्णानां षड्विधो भेद उच्यते । AbhT_16.144b/. तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥ 144 AbhT_16.145a/. उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु । AbhT_16.145b/. bhåyo@tidiùñaü तत्रैव ÷àstre@smaddhçdaye÷vare // 145 AbhT_16.146a/. पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः । AbhT_16.146b/. त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ 146 AbhT_16.147a/. उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते । AbhT_16.147b/. चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥ 147 AbhT_16.148a/. निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका । AbhT_16.148b/. द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥ 148 AbhT_16.149a/. क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् । AbhT_16.149b/. चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥ 149 AbhT_16.150a/. कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् । AbhT_16.150b/. एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥ 150 AbhT_16.151a/. न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् । AbhT_16.151b/. अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥ 151 AbhT_16.152a/. शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा । AbhT_16.152b/. एकवीरतया यद्वा षट्कं यामलयोगतः ॥ 152 AbhT_16.153a/. पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा । AbhT_16.153b/. एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥ 153 AbhT_16.154a/. षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः । AbhT_16.154b/. द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥ 154 AbhT_16.155a/. अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् । AbhT_16.155b/. मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥ 155 AbhT_16.156a/. एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः । AbhT_16.156b/. एकवीरतया so@yaü चतुर्दशतया स्थितः ॥ 156 AbhT_16.157a/. अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् । AbhT_16.157b/. देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥ 157 AbhT_16.158a/. इत्थं ÷odhakavargo@yaü मन्त्राणां सप्ततिः स्मृता । AbhT_16.158b/. षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥ 158 AbhT_16.159a/. अघोराद्यष्टकेनेह शोधनीयं विपश्चिता । AbhT_16.159b/. अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥ 159 AbhT_16.160a/. भैरवीयहृदा वापि खेचरीहृदयेन वा । AbhT_16.160b/. भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥ 160 AbhT_16.161a/. येन येन हि मन्त्रेण tantre@sminnudbhavaþ कृतः । AbhT_16.161b/. तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥ 161 AbhT_16.162a/. एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः । AbhT_16.162b/. शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥ 162 AbhT_16.163a/. तदा सप्ततिधा ज्ञेया जननादिविवर्जिता । AbhT_16.163b/. ÷odhyabhedo@tha वक्तव्यः saükùepàtso@pi कथ्यते ॥ 163 AbhT_16.164a/. एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः । AbhT_16.164b/. पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥ 164 AbhT_16.165a/. एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् । AbhT_16.165b/. शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥ 165 AbhT_16.166a/. अत्रापि न्यासयोगेन ÷odhye@dhvani तथाकृतेः । AbhT_16.166b/. शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥ 166 AbhT_16.167a/. जननादिमयी तावत्येवं शतदृशि श्रुतिः । AbhT_16.167b/. स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥ 167 AbhT_16.168a/. द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका । AbhT_16.168b/. भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥ 168 AbhT_16.169a/. अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् । AbhT_16.169b/. द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ 169 AbhT_16.170a/. एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः । AbhT_16.170b/. guru÷iùyakramàtso@pi द्विधेत्येवं विभिद्यते ॥ 170 AbhT_16.171a/. प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः । AbhT_16.171b/. तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥ 171 AbhT_16.172a/. परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् । AbhT_16.172b/. क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥ 172 AbhT_16.173a/. अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते । AbhT_16.173b/. अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥ 173 AbhT_16.174a/. श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् । AbhT_16.174b/. शिष्याणां च guro÷coktamabhinne@pi क्रियादिके ॥ 174 AbhT_16.175a/. भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् । AbhT_16.175b/. वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥ 175 AbhT_16.176a/. तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः । AbhT_16.176b/. भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥ 176 AbhT_16.177a/. शुभानां कर्मणां चात्र सद्भावे भोगचित्रता । AbhT_16.177b/. तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥ 177 AbhT_16.178a/. भोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः । AbhT_16.178b/. तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥ 178 AbhT_16.179a/. प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते । AbhT_16.179b/. मोक्ष eko@pi बीजस्य समयाख्यस्य तादृशम् ॥ 179 AbhT_16.180a/. बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् । AbhT_16.180b/. वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥ 180 AbhT_16.181a/. सद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः । AbhT_16.181b/. कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥ 181 AbhT_16.182a/. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । AbhT_16.182b/. उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ 182 AbhT_16.183a/. पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः । AbhT_16.183b/. उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥ 183 AbhT_16.184a/. एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः । AbhT_16.184b/. हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥ 184 AbhT_16.185a/. पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता । AbhT_16.185b/. तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥ 185 AbhT_16.186a/. पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या । AbhT_16.186b/. अष्टौ शतानि dãkùàbhedo@yaü मालिनीतन्त्रे ॥ 186 AbhT_16.187a/. सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः । AbhT_16.187b/. साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥ 187 AbhT_16.188a/. द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता । AbhT_16.188b/. पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥ 188 AbhT_16.189a/. यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा । AbhT_16.189b/. मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥ 189 AbhT_16.190a/. शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा । AbhT_16.190b/. दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥ 190 AbhT_16.191a/. मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् । AbhT_16.191b/. श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥ 191 AbhT_16.192a/. भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः । AbhT_16.192b/. भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥ 192 AbhT_16.193a/. शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् । AbhT_16.193b/. भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥ 193 AbhT_16.194a/. कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् । AbhT_16.194b/. अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥ 194 AbhT_16.195a/. अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा । AbhT_16.195b/. अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥ 195 AbhT_16.196a/. apavarge@pi हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः । AbhT_16.196b/. cidvçttervaicitryàccà¤calye@pi क्रमेण सन्धानात् ॥ 196 AbhT_16.197a/. तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति । AbhT_16.197b/. तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥ 197 AbhT_16.198a/. इत्थं क्रमसंवित्तौ måóho@pi शिवात्मको भवति । AbhT_16.198b/. क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥ 198 AbhT_16.199a/. शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् । AbhT_16.199b/. यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥ 199 AbhT_16.200a/. शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता । AbhT_16.200b/. mokùe@pyasti विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥ 200 AbhT_16.201a/. इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् । AbhT_16.201b/. saüskàra÷eùavartanajãvitamadhye@sya समयलोपाद्यम् ॥ 201 AbhT_16.202a/. नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् । AbhT_16.202b/. यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥ 202 AbhT_16.203a/. भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् । AbhT_16.203b/. इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥ 203 AbhT_16.204a/. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥ 204 AbhT_16.205a/. तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् । AbhT_16.205b/. क्रमिकं तत्त्वोद्धरणादि कर्म mokùe@pi युक्तमतिविततम् ॥ 205 AbhT_16.206a/. यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः । AbhT_16.206b/. अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥ 206 AbhT_16.207a/. एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् । AbhT_16.207b/. शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥ 207 AbhT_16.208a/. द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा । AbhT_16.208b/. कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥ 208 AbhT_16.209a/. वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः । AbhT_16.209b/. मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥ 209 AbhT_16.210a/. उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् । AbhT_16.210b/. बाढमेको हि पाशात्मा ÷abdo@nya÷ca शिवात्मकः ॥ 210 AbhT_16.211a/. तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता । AbhT_16.211b/. श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥ 211 AbhT_16.212a/. सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च । AbhT_16.212b/. षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥ 212 AbhT_16.213a/. परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् । AbhT_16.213b/. ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् ॥ 213 AbhT_16.214a/. पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् । AbhT_16.214b/. एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥ 214 AbhT_16.215a/. कलामायाद्वये चैकं पदमुक्तमिह क्रमात् । AbhT_16.215b/. विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥ 215 AbhT_16.216a/. एकोनविंशतिः सेयं पदानां स्यात्परापरा । AbhT_16.216b/. सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥ 216 AbhT_16.217a/. त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः । AbhT_16.217b/. एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥ 217 AbhT_16.218a/. हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः । AbhT_16.218b/. मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥ 218 AbhT_16.219a/. शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः । AbhT_16.219b/. मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥ 219 AbhT_16.220a/. निष्कले शिवतत्त्वे वै परो न्यासः परोदितः । AbhT_16.220b/. परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥ 220 AbhT_16.221a/. मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् । AbhT_16.221b/. पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥ 221 AbhT_16.222a/. अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् । AbhT_16.222b/. बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥ 222 AbhT_16.223a/. पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे । AbhT_16.223b/. अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥ 223 AbhT_16.224a/. शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति । AbhT_16.224b/. श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥ 224 AbhT_16.225a/. अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते । AbhT_16.225b/. देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥ 225 AbhT_16.226a/. अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे । AbhT_16.226b/. ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥ 226 AbhT_16.227a/. मालिनीमातृकाङ्गस्य न्यासो yo@rcàvidhau पुरा । AbhT_16.227b/. प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥ 227 AbhT_16.228a/. त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि । AbhT_16.228b/. दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ 228 AbhT_16.229a/. अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् । AbhT_16.229b/. अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥ 229 AbhT_16.230a/. तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् । AbhT_16.230b/. द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥ 230 AbhT_16.231a/. केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः । AbhT_16.231b/. तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥ 231 AbhT_16.232a/. निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे । AbhT_16.232b/. इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥ 232 AbhT_16.233a/. पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः । AbhT_16.233b/. द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥ 233 AbhT_16.234a/. एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् । AbhT_16.234b/. अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥ 234 AbhT_16.235a/. द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् । AbhT_16.235b/. द्वादशाङ्गुलमन्यच्च dve@nye पञ्चाङ्गुले पृथक् ॥ 235 AbhT_16.236a/. पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी । AbhT_16.236b/. एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥ 236 AbhT_16.237a/. विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् । AbhT_16.237b/. इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥ 237 AbhT_16.238a/. एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः । AbhT_16.238b/. पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥ 238 AbhT_16.239a/. शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः । AbhT_16.239b/. जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥ 239 AbhT_16.240a/. देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् । AbhT_16.240b/. mano@nusandhirno विश्वसंयोगप्रविभागवत् ॥ 240 AbhT_16.241a/. नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् । AbhT_16.241b/. नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥ 241 AbhT_16.242a/. प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् । AbhT_16.242b/. भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥ 242 AbhT_16.243a/. यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् । AbhT_16.243b/. योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥ 243 AbhT_16.244a/. यथामलं मनो दूरस्थितमप्याशु पश्यति । AbhT_16.244b/. तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥ 244 AbhT_16.245a/. जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति । AbhT_16.245b/. तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥ 245 AbhT_16.246a/. यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः । AbhT_16.246b/. जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥ 246 AbhT_16.247a/. एकाकिशोद्धृन्यासे च जननादिविवर्जने । AbhT_16.247b/. तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥ 247 AbhT_16.248a/. द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् । AbhT_16.248b/. तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥ 248 AbhT_16.249a/. यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् । AbhT_16.249b/. तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥ 249 AbhT_16.250a/. विकल्पः किल संजल्पमयो यत्स विमर्शकः । AbhT_16.250b/. मन्त्रात्मासौ विमर्शश्च ÷uddho@pà÷avatàtmakaþ // 250 AbhT_16.251a/. नित्यश्चानादिवरदशिवाभेदोपकल्पितः । AbhT_16.251b/. तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥ 251 AbhT_16.252a/. श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् । AbhT_16.252b/. अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥ 252 AbhT_16.253a/. सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ । AbhT_16.253b/. परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ 253 AbhT_16.254a/. परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः । AbhT_16.254b/. उक्तं ÷rãpauùkare@nye च brahmaviùõvàdayo@õóagàþ // 254 AbhT_16.255a/. प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः । AbhT_16.255b/. तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥ 255 AbhT_16.256a/. वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने । AbhT_16.256b/. ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ 256 AbhT_16.257a/. श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः । AbhT_16.257b/. ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥ 257 AbhT_16.258a/. प्राक्कुतः स विमर्शाच्चेत्कुतः so@pi निरूपणे । AbhT_16.258b/. आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥ 258 AbhT_16.259a/. यः saükrànto@bhijalpaþ स्यात्तस्याप्यन्योपदेष्टृतः । AbhT_16.259b/. पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ 259 AbhT_16.260a/. संजल्पो ह्यभिसंक्रान्तः so@dyàpyastãti गृह्यताम् । AbhT_16.260b/. yastathàvidhasaüjalpabalàtko@pi स्वतन्त्रकः ॥ 260 AbhT_16.261a/. विमर्शः कल्प्यते so@pi तदात्मैव सुनिश्चितः । AbhT_16.261b/. घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥ 261 AbhT_16.262a/. so@pyanyakalpanàdàyã ह्यनादृत्यः प्रयत्नतः । AbhT_16.262b/. पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥ 262 AbhT_16.263a/. करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल । AbhT_16.263b/. शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥ 263 AbhT_16.264a/. व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी । AbhT_16.264b/. तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥ 264 AbhT_16.265a/. यावद्बालस्य संवित्तिरकृत्रिमविमर्शने । AbhT_16.265b/. तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥ 265 AbhT_16.266a/. शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः । AbhT_16.266b/. यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥ 266 AbhT_16.267a/. तत्तस्यैव kuto@nyasya तत्कस्मादन्यकल्पना । AbhT_16.267b/. एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥ 267 AbhT_16.268a/. लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः । AbhT_16.268b/. तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ 268 AbhT_16.269a/. ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् । AbhT_16.269b/. मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥ 269 AbhT_16.270a/. गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ । AbhT_16.270b/. तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥ 270 AbhT_16.271a/. गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् । AbhT_16.271b/. अंशेनाप्यथ वैषम्ये न tato@rthakriyà हि सा ॥ 271 AbhT_16.272a/. गोमयात्कीटतः कीट इत्येवं न्यायतो यदा । AbhT_16.272b/. saüjalpàntarato@pyarthakriyàü तामेव पश्यति ॥ 272 AbhT_16.273a/. तदैष सत्यसंजल्पः शिव एवेति कथ्यते । AbhT_16.273b/. स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥ 273 AbhT_16.274a/. naiùo@bhinavaguptasya पक्षो मन्त्रार्पितात्मनः । AbhT_16.274b/. yo@rthakriyàmàha भिन्नां कीटयोरपि तादृशोः ॥ 274 AbhT_16.275a/. मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् । AbhT_16.275b/. तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥ 275 AbhT_16.276a/. कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा । AbhT_16.276b/. tatsaüskçto@pyanyadeùa कुर्वन्स्वात्मनि तृप्यति ॥ 276 AbhT_16.277a/. तथा tanmantrasaüjalpabhàvito@nyadapi ब्रुवन् । AbhT_16.277b/. अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥ 277 AbhT_16.278a/. विकल्पयन्नप्येकार्थं yato@nyadapi पश्यति । AbhT_16.278b/. विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥ 278 AbhT_16.279a/. यदि वा viùanà÷e@pi हेतुभेदाद्विचित्रता । AbhT_16.279b/. धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥ 279 AbhT_16.280a/. तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः । AbhT_16.280b/. भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥ 280 AbhT_16.281a/. वस्त्वेव भावयत्येष न संजल्पमिमं पुनः । AbhT_16.281b/. गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥ 281 AbhT_16.282a/. एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् । AbhT_16.282b/. अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥ 282 AbhT_16.283a/. निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् । AbhT_16.283b/. तत्तथैव tathàtmatvàdvastuno@pi बहिःस्थितेः ॥ 283 AbhT_16.284a/. विशेषतस्त्वमायीयशिवताभेदशालिनः । AbhT_16.284b/. mokùe@bhyupàyaþ संजल्पो बन्धमोक्षौ ततः किल ॥ 284 AbhT_16.285a/. vikalpe@pi गुरोः सम्यगभिन्नशिवताजुषः । AbhT_16.285b/. अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥ 285 AbhT_16.286a/. तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता । AbhT_16.286b/. महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥ 286 AbhT_16.287a/. निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् । AbhT_16.287b/. सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥ 287 AbhT_16.288a/. उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते । AbhT_16.288b/. मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥ 288 AbhT_16.289a/. योगमेकत्वमिच्छन्ति vastuno@nyena वस्तुना । AbhT_16.289b/. तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ 289 AbhT_16.290a/. तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् । AbhT_16.290b/. सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥ 290 AbhT_16.291a/. न चाधिकारिता दीक्षां विना yoge@sti शाङ्करे । AbhT_16.291b/. क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥ 291 AbhT_16.292a/. द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् । AbhT_16.292b/. नच योगाधिकारित्वमेकमेवानया भवेत् ॥ 292 AbhT_16.293a/. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । AbhT_16.293b/. अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥ 293 AbhT_16.294a/. मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः । AbhT_16.294b/. मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥ 294 AbhT_16.295a/. तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् । AbhT_16.295b/. तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥ 295 AbhT_16.296a/. tatsyàdasyànyatattve@pi युक्तस्य गुरुणा शिशोः । AbhT_16.296b/. दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥ 296 AbhT_16.297a/. स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः । AbhT_16.297b/. तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥ 297 AbhT_16.298a/. पुत्रको वा न तावान्स्यादपितु स्वबलोचितः । AbhT_16.298b/. यस्तु विज्ञानयोगादिवन्ध्यः so@ndho यथा पथि ॥ 298 AbhT_16.299a/. दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा । AbhT_16.299b/. दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥ 299 AbhT_16.300a/. मोचिकैवेति कथितं युक्त्या चागमतः पुरा । AbhT_16.300b/. यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥ 300 AbhT_16.301a/. स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः । AbhT_16.301b/. so@pi यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥ 301 AbhT_16.302a/. गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः । AbhT_16.302b/. दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥ 302 AbhT_16.303a/. कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् । AbhT_16.303b/. यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥ 303 AbhT_16.304a/. त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि । AbhT_16.304b/. तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥ 304 AbhT_16.305a/. कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः । AbhT_16.305b/. ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥ 305 AbhT_16.306a/. गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् । AbhT_16.306b/. यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥ 306 AbhT_16.307a/. स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् । AbhT_16.307b/. शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥ 307 AbhT_16.308a/. यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते । AbhT_16.308b/. भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥ 308 AbhT_16.309a/. अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः । AbhT_16.309b/. भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥ 309 AbhT_16.310a/. न दुःखफलदं dehàdyadhvamadhye@pi किंचन । AbhT_16.310b/. ततो मायालये भुक्तसमस्तसुखभोगकः ॥ 310 AbhT_16.311a/. निष्कले सकले वैति लयं योजनिकाबलात् । AbhT_16.311b/. इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥ 311 :C17 अथ श्रीतन्त्रालोके सप्तदशमाह्निकम् AbhT_17.1a/. अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे । AbhT_17.1b/. एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥ 1 AbhT_17.2a/. गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । AbhT_17.2b/. कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥ 2 AbhT_17.3a/. शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः । AbhT_17.3b/. तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥ 3 AbhT_17.4a/. इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् । AbhT_17.4b/. बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥ 4 AbhT_17.5a/. अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । AbhT_17.5b/. नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥ 5 AbhT_17.6a/. वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । AbhT_17.6b/. तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥ 6 AbhT_17.7a/. श्रुत्यन्ते ke@pyataþ शुक्लकृष्णरक्तं प्रपेदिरे । AbhT_17.7b/. tato@gnau तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥ 7 AbhT_17.8a/. सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् । AbhT_17.8b/. तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ 8 AbhT_17.9a/. इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् । AbhT_17.9b/. तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥ 9 AbhT_17.10a/. मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् । AbhT_17.10b/. आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥ 10 AbhT_17.11a/. कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् । AbhT_17.11b/. तारो varõo@tha संबुद्धिपदं त्वामित्यतः परम् ॥ 11 AbhT_17.12a/. उत्तमैकयुतं कर्मपदं दीपकमप्यतः । AbhT_17.12b/. तभ्यं नाम चतुर्थ्यन्तं tato@pyucitadãpakam // 12 AbhT_17.13a/. इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् । AbhT_17.13b/. आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥ 13 AbhT_17.14a/. आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः । AbhT_17.14b/. भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥ 14 AbhT_17.15a/. शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता । AbhT_17.15b/. अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥ 15 AbhT_17.16a/. जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः । AbhT_17.16b/. आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥ 16 AbhT_17.17a/. नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् । AbhT_17.17b/. ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ 17 AbhT_17.18a/. ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः । AbhT_17.18b/. आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥ 18 AbhT_17.19a/. अनेनैव पथानेयमित्यस्मद्गुरवो जगुः । AbhT_17.19b/. परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ 19 AbhT_17.20a/. अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् । AbhT_17.20b/. तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥ 20 AbhT_17.21a/. तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता । AbhT_17.21b/. संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥ 21 AbhT_17.22a/. प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता । AbhT_17.22b/. संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥ 22 AbhT_17.23a/. स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् । AbhT_17.23b/. देवमावाहयामीति ततो देवाय दीपकम् ॥ 23 AbhT_17.24a/. प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । AbhT_17.24b/. नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥ 24 AbhT_17.25a/. आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । AbhT_17.25b/. तत्र bàhye@pi तादात्म्यप्रसिद्धं कर्म चोद्यते ॥ 25 AbhT_17.26a/. यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् । AbhT_17.26b/. अनाभासिततद्वस्तुभासनाय नियुज्यते ॥ 26 AbhT_17.27a/. मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् । AbhT_17.27b/. तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥ 27 AbhT_17.28a/. तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् । AbhT_17.28b/. बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥ 28 AbhT_17.29a/. तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु । AbhT_17.29b/. यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥ 29 AbhT_17.30a/. अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव । AbhT_17.30b/. ततः शिष्यस्य tattattvasthàne@streõa प्रताडनम् ॥ 30 AbhT_17.31a/. कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् । AbhT_17.31b/. ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥ 31 AbhT_17.32a/. शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा । AbhT_17.32b/. पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥ 32 AbhT_17.33a/. कुर्यादात्मीयहृदयस्थितमप्यवभासकम् । AbhT_17.33b/. शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥ 33 AbhT_17.34a/. स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः । AbhT_17.34b/. स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥ 34 AbhT_17.35a/. तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः । AbhT_17.35b/. मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥ 35 AbhT_17.36a/. तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः । AbhT_17.36b/. गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥ 36 AbhT_17.37a/. जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया । AbhT_17.37b/. tato@sya तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥ 37 AbhT_17.38a/. ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् । AbhT_17.38b/. संस्काराणां catuùke@sminnaparàü च परापराम् ॥ 38 AbhT_17.39a/. मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । AbhT_17.39b/. पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥ 39 AbhT_17.40a/. इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ । AbhT_17.40b/. अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥ 40 AbhT_17.41a/. गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च । AbhT_17.41b/. स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥ 41 AbhT_17.42a/. परं परापरामन्त्रममुकात्मन इत्यथ । AbhT_17.42b/. जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥ 42 AbhT_17.43a/. अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः । AbhT_17.43b/. उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥ 43 AbhT_17.44a/. भोगे लयं करोमीति पुनर्मन्त्रं तमेव च । AbhT_17.44b/. स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥ 44 AbhT_17.45a/. एष एव वमन्यादौ विधिः पञ्चदशान्तके । AbhT_17.45b/. पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥ 45 AbhT_17.46a/. पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः । AbhT_17.46b/. हुं स्वाहा फट् समुच्चार्य dadyàttisro@pyathàhutãþ // 46 AbhT_17.47a/. संस्काराणां catuùke@sminye मन्त्राः कथिता मया । AbhT_17.47b/. तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥ 47 AbhT_17.48a/. ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च । AbhT_17.48b/. शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥ 48 AbhT_17.49a/. तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया । AbhT_17.49b/. प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥ 49 AbhT_17.50a/. ततो यदि समीहेत धरातत्त्वान्तरालगम् । AbhT_17.50b/. पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥ 50 AbhT_17.51a/. अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः । AbhT_17.51b/. दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥ 51 AbhT_17.52a/. एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः । AbhT_17.52b/. तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् sàmastyato@pivà // 52 AbhT_17.53a/. ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया । AbhT_17.53b/. अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥ 53 AbhT_17.54a/. यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् । AbhT_17.54b/. न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥ 54 AbhT_17.55a/. तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् । AbhT_17.55b/. तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥ 55 AbhT_17.56a/. सकर्मपदया दद्यादिति केचित्तु मन्वते । AbhT_17.56b/. अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥ 56 AbhT_17.57a/. नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः । AbhT_17.57b/. दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥ 57 AbhT_17.58a/. एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः । AbhT_17.58b/. ततः शिष्यहृदं नेयः स आत्मा tàvato@dhvanaþ // 58 AbhT_17.59a/. शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः । AbhT_17.59b/. महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥ 59 AbhT_17.60a/. जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । AbhT_17.60b/. पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥ 60 AbhT_17.61a/. धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा । AbhT_17.61b/. भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥ 61 AbhT_17.62a/. तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् । AbhT_17.62b/. सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥ 62 AbhT_17.63a/. पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे । AbhT_17.63b/. karmakùaye@pi नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥ 63 AbhT_17.64a/. tato@pi जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके । AbhT_17.64b/. आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥ 64 AbhT_17.65a/. एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् । AbhT_17.65b/. छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥ 65 AbhT_17.66a/. कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् । AbhT_17.66b/. पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥ 66 AbhT_17.67a/. मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा । AbhT_17.67b/. व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥ 67 AbhT_17.68a/. प्लुष्टो lãnasvabhàvo@sau पाशस्तं प्रति शम्भुवत् । AbhT_17.68b/. परमेशमहातेजःशेषमात्रत्वमश्नुते ॥ 68 AbhT_17.69a/. karmapà÷e@tra होतव्ये पूर्णयास्य शुभाशुभम् । AbhT_17.69b/. अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥ 69 AbhT_17.70a/. दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् । AbhT_17.70b/. एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥ 70 AbhT_17.71a/. पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् । AbhT_17.71b/. दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥ 71 AbhT_17.72a/. निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् । AbhT_17.72b/. पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥ 72 AbhT_17.73a/. गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ । AbhT_17.73b/. समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥ 73 AbhT_17.74a/. मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । AbhT_17.74b/. माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥ 74 AbhT_17.75a/. तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् । AbhT_17.75b/. एवं क्रमेण संशुद्धे sadà÷ivapade@pyalam // 75 AbhT_17.76a/. शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । AbhT_17.76b/. yato@dhikàrabhogàkhyau द्वौ पाशौ तु सदाशिवे ॥ 76 AbhT_17.77a/. ityuktyàõavapà÷o@tra मायीयस्तु निशावधिः । AbhT_17.77b/. शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥ 77 AbhT_17.78a/. आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले । AbhT_17.78b/. ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥ 78 AbhT_17.79a/. शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् । AbhT_17.79b/. कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥ 79 AbhT_17.80a/. उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः । AbhT_17.80b/. प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥ 80 AbhT_17.81a/. तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । AbhT_17.81b/. शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥ 81 AbhT_17.82a/. ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । AbhT_17.82b/. द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥ 82 AbhT_17.83a/. उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् । AbhT_17.83b/. मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ 83 AbhT_17.84a/. जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् । AbhT_17.84b/. शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥ 84 AbhT_17.85a/. तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु । AbhT_17.85b/. शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥ 85 AbhT_17.86a/. आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः । AbhT_17.86b/. जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥ 86 AbhT_17.87a/. मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् । AbhT_17.87b/. खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥ 87 AbhT_17.88a/. उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा । AbhT_17.88b/. कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥ 88 AbhT_17.89a/. शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् । AbhT_17.89b/. एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥ 89 AbhT_17.90a/. तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् । AbhT_17.90b/. तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥ 90 AbhT_17.91a/. एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना । AbhT_17.91b/. न भूयः पशुतामेति दग्धमायानिबन्धनः ॥ 91 AbhT_17.92a/. देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् । AbhT_17.92b/. भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥ 92 AbhT_17.93a/. तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः । AbhT_17.93b/. पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥ 93 AbhT_17.94a/. मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता । AbhT_17.94b/. दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥ 94 AbhT_17.95a/. बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः । AbhT_17.95b/. कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥ 95 AbhT_17.96a/. निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । AbhT_17.96b/. कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥ 96 AbhT_17.97a/. इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा । AbhT_17.97b/. श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥ 97 AbhT_17.98a/. तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । AbhT_17.98b/. तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥ 98 AbhT_17.99a/. शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् । AbhT_17.99b/. सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ 99 AbhT_17.100a/. विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः । AbhT_17.100b/. शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥ 100 AbhT_17.101a/. अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् । AbhT_17.101b/. पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥ 101 AbhT_17.102a/. विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् । AbhT_17.102b/. तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥ 102 AbhT_17.103a/. पृथिवी स्थिररूपास्य शिवरूपेण भाविता । AbhT_17.103b/. स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥ 103 AbhT_17.104a/. जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । AbhT_17.104b/. मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥ 104 AbhT_17.105a/. एवं tanmàtravargo@pi शिवतामय इष्यते । AbhT_17.105b/. परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥ 105 AbhT_17.106a/. शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः । AbhT_17.106b/. शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥ 106 AbhT_17.107a/. तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता । AbhT_17.107b/. संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥ 107 AbhT_17.108a/. शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके । AbhT_17.108b/. नियमो रञ्जनं कर्तृभावः कलनया सह ॥ 108 AbhT_17.109a/. वेदनं हेयवस्त्वंशविषये सुप्तकल्पता । AbhT_17.109b/. इत्थं शिवैक्यरूढस्य ùañka¤cukagaõo@pyayam // 109 AbhT_17.110a/. शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति । AbhT_17.110b/. विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥ 110 AbhT_17.111a/. इत्येवं शुद्धतत्त्वानां सृष्ट्या ÷iùyo@pi तन्मयः । AbhT_17.111b/. भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥ 111 AbhT_17.112a/. बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । AbhT_17.112b/. निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ 112 AbhT_17.113a/. एतानि व्यापके भावे यदा स्युर्मनसा सह । AbhT_17.113b/. मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥ 113 AbhT_17.114a/. इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । AbhT_17.114b/. इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ 114 AbhT_17.115a/. श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने । AbhT_17.115b/. समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥ 115 AbhT_17.116a/. मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा । AbhT_17.116b/. द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥ 116 AbhT_17.117a/. ईशान्ते च पिवन्यादि sakalànte@ïgapa¤cakam / AbhT_17.117b/. इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥ 117 AbhT_17.118a/. पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः । AbhT_17.118b/. तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥ 118 AbhT_17.119a/. क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् । AbhT_17.119b/. यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥ 119 AbhT_17.120a/. प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके । AbhT_17.120b/. एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥ 120 AbhT_17.121a/. विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः । AbhT_17.121b/. तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥ 121 AbhT_17.122a/. इत्येषा कथिता दीक्षा जननादिसमन्विता ॥ 122 :C18 अथ श्रीतन्त्रालोके अष्टादशमाह्निकम् AbhT_18.1a/. अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते । AbhT_18.1b/. न रजो nàdhivàso@tra न भूक्षेत्रपरिग्रहः । AbhT_18.1c/. यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ 1 AbhT_18.2a/. अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः । AbhT_18.2b/. जननादिविहीनां तु येन येनाध्वना गुरुः ॥ 2 AbhT_18.3a/. कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः । AbhT_18.3b/. paràmantrastato@syeti तत्त्वं संशोधयाम्यथ ॥ 3 AbhT_18.4a/. स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् । AbhT_18.4b/. एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥ 4 AbhT_18.5a/. परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् । AbhT_18.5b/. शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥ 5 AbhT_18.6a/. ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् । AbhT_18.6b/. दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥ 6 AbhT_18.7a/. प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् । AbhT_18.7b/. यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥ 7 AbhT_18.8a/. यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः । AbhT_18.8b/. गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥ 8 AbhT_18.9a/. श्रीब्रह्मयामले चोक्तं saükùipte@pi हि भावयेत् । AbhT_18.9b/. व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥ 9 AbhT_18.10a/. अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् । AbhT_18.10b/. क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥ 10 AbhT_18.11a/. संक्षिप्तो vidhirukto@yaü कृपया यः शिवोदितः । AbhT_18.11b/. दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥ 11 :C19 अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम् AbhT_19.1a/. अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते । AbhT_19.1b/. तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् । AbhT_19.1c/. इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥ 1 AbhT_19.2a/. देहपाते समीपस्थे शक्तिपातस्फुटत्वतः । AbhT_19.2b/. आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥ 2 AbhT_19.3a/. शिवं vrajedityartho@tra पूर्वापरविवेचनात् । AbhT_19.3b/. व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥ 3 AbhT_19.4a/. यदा ह्यासन्नमरणे शक्तिपातः प्रजायते । AbhT_19.4b/. तत्र mande@tha गुर्वादिसेवयायुः क्षयं व्रजेत् ॥ 4 AbhT_19.5a/. अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् । AbhT_19.5b/. पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥ 5 AbhT_19.6a/. àptadãkùo@pi वा प्राणाञ्जिहासुः क्लेशवर्जितम् । AbhT_19.6b/. अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥ 6 AbhT_19.7a/. नत्वपक्वमले नापि शेषकार्मिकविग्रहे । AbhT_19.7b/. कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥ 7 AbhT_19.8a/. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । AbhT_19.8b/. उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ 8 AbhT_19.9a/. विशेषणविशेष्यत्वे कामचारविधानतः । AbhT_19.9b/. पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥ 9 AbhT_19.10a/. विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः । AbhT_19.10b/. क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥ 10 AbhT_19.11a/. कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् । AbhT_19.11b/. संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥ 11 AbhT_19.12a/. आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् । AbhT_19.12b/. पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥ 12 AbhT_19.13a/. तमुत्कृष्य tato@ïguùñhàdårdhvàntaü वक्ष्यमाणया । AbhT_19.13b/. कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥ 13 AbhT_19.14a/. अनेन क्रमयोगेन योजितो हुतिवर्जितः । AbhT_19.14b/. समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥ 14 AbhT_19.15a/. षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् । AbhT_19.15b/. क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥ 15 AbhT_19.16a/. प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् । AbhT_19.16b/. पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥ 16 AbhT_19.17a/. ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् । AbhT_19.17b/. चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ 17 AbhT_19.18a/. दीपनं ताडनं तोदं चलनं च पुनः पुनः । AbhT_19.18b/. कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥ 18 AbhT_19.19a/. द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् । AbhT_19.19b/. निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥ 19 AbhT_19.20a/. न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे । AbhT_19.20b/. देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥ 20 AbhT_19.21a/. श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः । AbhT_19.21b/. हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥ 21 AbhT_19.22a/. शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् । AbhT_19.22b/. उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥ 22 AbhT_19.23a/. एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते । AbhT_19.23b/. इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥ 23 AbhT_19.24a/. अनभ्यस्तप्राणचारः कथमेनां करिष्यति । AbhT_19.24b/. वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥ 24 AbhT_19.25a/. karõe@sya वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । AbhT_19.25b/. स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥ 25 AbhT_19.26a/. मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे । AbhT_19.26b/. योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः ॥ 26 AbhT_19.27a/. ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः । AbhT_19.27b/. अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥ 27 AbhT_19.28a/. कालस्योल्लङ्घ्य भोगो हि kùaõiko@syàstu किं ततः । AbhT_19.28b/. सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥ 28 AbhT_19.29a/. दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः । AbhT_19.29b/. विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥ 29 AbhT_19.30a/. कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः । AbhT_19.30b/. निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥ 30 AbhT_19.31a/. तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । AbhT_19.31b/. समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥ 31 AbhT_19.32a/. तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते । AbhT_19.32b/. एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥ 32 AbhT_19.33a/. नाध्यापनोपदेशे वा स eùo@dhyayanàdçte / AbhT_19.33b/. पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥ 33 AbhT_19.34a/. यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् । AbhT_19.34b/. àviùñe@pi क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥ 34 AbhT_19.35a/. यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि । AbhT_19.35b/. न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥ 35 AbhT_19.36a/. तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः । AbhT_19.36b/. तस्मिन्मुक्ते न लुप्येत यतो kiücitkaro@tra सः ॥ 36 AbhT_19.37a/. ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥ 37 AbhT_19.38a/. हन्त kuóyàgrato@pyasya निषेधस्त्वथ कथ्यते । AbhT_19.38b/. पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥ 38 AbhT_19.39a/. स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः । AbhT_19.39b/. तर्हि pàùàõatulyo@sau विलीनेन्द्रियवृत्तिकः ॥ 39 AbhT_19.40a/. तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् । AbhT_19.40b/. स तु वस्तुस्वभावेन galitàkùo@pi बुध्यते ॥ 40 AbhT_19.41a/. अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया । AbhT_19.41b/. प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥ 41 AbhT_19.42a/. मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः । AbhT_19.42b/. मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥ 42 AbhT_19.43a/. अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः । AbhT_19.43b/. तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥ 43 AbhT_19.44a/. स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः । AbhT_19.44b/. यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥ 44 AbhT_19.45a/. जवी तथात्मा saüsuptàmar÷o@pyevaü प्रबुध्यते । AbhT_19.45b/. प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥ 45 AbhT_19.46a/. दीक्षा हि नाम संस्कारो न tvanyatso@sti चास्य हि । AbhT_19.46b/. अत एव निजं शास्त्रं पठति क्वापि सामये ॥ 46 AbhT_19.47a/. तच्छ्रुत्वा ko@pi धन्यश्चेन्मुच्यते नास्य सा क्षतिः । AbhT_19.47b/. शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥ 47 AbhT_19.48a/. इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति । AbhT_19.48b/. यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥ 48 AbhT_19.49a/. कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि । AbhT_19.49b/. yato@sya प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥ 49 AbhT_19.50a/. प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः । AbhT_19.50b/. साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥ 50 AbhT_19.51a/. makùikà÷rutamantro@pi प्रायश्चित्तौचितीं चरेत् । AbhT_19.51b/. इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥ 51 AbhT_19.52a/. समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये । AbhT_19.52b/. स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥ 52 AbhT_19.53a/. अकृताधिकृतिर्वापि गुरुः समयशुद्धये । AbhT_19.53b/. अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥ 53 AbhT_19.54a/. इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते । AbhT_19.54b/. स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ 54 AbhT_19.55a/. सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि । AbhT_19.55b/. तदा तेन क्रमेणाशु योजितः समयी शिवः ॥ 55 AbhT_19.56a/. उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥ 56 :C20 अथ श्रीतन्त्रालोके विंशतितममाह्निकम् AbhT_20.1b/. अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥ 1 AbhT_20.2a/. त्रिकोणे वह्निसदने vahnivarõojjvale@bhitaþ / AbhT_20.2b/. वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥ 2 AbhT_20.3a/. बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे । AbhT_20.3b/. करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥ 3 AbhT_20.4a/. वह्निदीपितफट्कारधोरणीदाहपीडितम् । AbhT_20.4b/. बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥ 4 AbhT_20.5a/. तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु । AbhT_20.5b/. मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥ 5 AbhT_20.6a/. दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् । AbhT_20.6b/. स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥ 6 AbhT_20.7a/. बीजस्याप्यत्र कार्या च योजना कृपया गुरोः । AbhT_20.7b/. यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥ 7 AbhT_20.8a/. यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि । AbhT_20.8b/. ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥ 8 AbhT_20.9a/. अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः । AbhT_20.9b/. साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥ 9 AbhT_20.10a/. निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते । AbhT_20.10b/. ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥ 10 AbhT_20.11a/. ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् । AbhT_20.11b/. तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥ 11 AbhT_20.12a/. यथा श्रीतन्त्रसद्भावे कथिता परमेशिना । AbhT_20.12b/. ÷rãpårva÷àstre@pyeùà च सूचिता परमेशिना ॥ 12 AbhT_20.13a/. आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी । AbhT_20.13b/. इत्येवंवदता शक्तितारतम्याभिधायिना ॥ 13 AbhT_20.14a/. उद्भवो लघुभावेन देहग्रहतिरोहितेः । AbhT_20.14b/. देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥ 14 AbhT_20.15a/. भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् । AbhT_20.15b/. कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥ 15 AbhT_20.16a/. उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी । :C21 अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम् AbhT_21.1b/. परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥ 1 AbhT_21.2a/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति । AbhT_21.2b/. इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥ 2 AbhT_21.3a/. सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् । AbhT_21.3b/. तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥ 3 AbhT_21.4a/. तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते । AbhT_21.4b/. इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥ 4 AbhT_21.5a/. तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् । AbhT_21.5b/. किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥ 5 AbhT_21.6a/. गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् । AbhT_21.6b/. गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥ 6 AbhT_21.7a/. अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः । AbhT_21.7b/. प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥ 7 AbhT_21.8a/. डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः । AbhT_21.8b/. मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥ 8 AbhT_21.9a/. भ्रष्टस्वसमयस्याथ दीक्षां pràptavato@pyalam / AbhT_21.9b/. बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥ 9 AbhT_21.10a/. स्वयं tadviùayotpannakaruõàbalato@pi वा । AbhT_21.10b/. विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥ 10 AbhT_21.11a/. गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् । AbhT_21.11b/. श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥ 11 AbhT_21.12a/. अदीक्षिते नृपत्यादावलसे पतिते मृते । AbhT_21.12b/. बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥ 12 AbhT_21.13a/. विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते । AbhT_21.13b/. गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥ 13 AbhT_21.14a/. अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने । AbhT_21.14b/. नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥ 14 AbhT_21.15a/. मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् । AbhT_21.15b/. भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥ 15 AbhT_21.16a/. क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः । AbhT_21.16b/. ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥ 16 AbhT_21.17a/. तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा । AbhT_21.17b/. एकादशैते कथिताः संनिधानाय हेतवः ॥ 17 AbhT_21.18a/. उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् । AbhT_21.18b/. क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥ 18 AbhT_21.19a/. एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति । AbhT_21.19b/. मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥ 19 AbhT_21.20a/. anàhåte@pi दृष्टं सत्समयित्वप्रसाधनम् । AbhT_21.20b/. तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥ 20 AbhT_21.21a/. येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् । AbhT_21.21b/. आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥ 21 AbhT_21.22a/. शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः । AbhT_21.22b/. कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥ 22 AbhT_21.23a/. गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् । AbhT_21.23b/. ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥ 23 AbhT_21.24a/. प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् । AbhT_21.24b/. महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥ 24 AbhT_21.25a/. चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते । AbhT_21.25b/. मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे । AbhT_21.25c/. यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥ 25 AbhT_21.26a/. एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ tato@pyadhvamadhyàdyatheùñam / AbhT_21.26b/. आकृष्टावुद्धृतौ वा मृतजनविषये karùaõãye@tha जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥ 26 AbhT_21.27a/. चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति । AbhT_21.27b/. करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥ 27 AbhT_21.28a/. महाजालसमाकृष्टो जीवो विज्ञानशालिना । AbhT_21.28b/. स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥ 28 AbhT_21.29a/. तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् । AbhT_21.29b/. योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥ 29 AbhT_21.30a/. स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः । AbhT_21.30b/. त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥ 30 AbhT_21.31a/. अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः । AbhT_21.31b/. न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥ 31 AbhT_21.32a/. तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा । AbhT_21.32b/. भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥ 32 AbhT_21.33a/. taddehasaüsthito@pyeùa जीवो जालबलादिमम् । AbhT_21.33b/. दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥ 33 AbhT_21.34a/. योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः । AbhT_21.34b/. मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ 34 AbhT_21.35a/. suptakalpo@pyadeho@pi यो जीवः so@pi जालतः । AbhT_21.35b/. आकृष्टो दार्भमायाति देहं फलमयं च वा ॥ 35 AbhT_21.36a/. जातीफलादि यत्किंचित्तेन वा देहकल्पना । AbhT_21.36b/. अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥ 36 AbhT_21.37a/. ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः । AbhT_21.37b/. मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥ 37 AbhT_21.38a/. न स्पन्दते न जानाति न वक्ति न किलेच्छति । AbhT_21.38b/. तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥ 38 AbhT_21.39a/. निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् । AbhT_21.39b/. विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥ 39 AbhT_21.40a/. दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह । AbhT_21.40b/. मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥ 40 AbhT_21.41a/. सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः । AbhT_21.41b/. तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥ 41 AbhT_21.42a/. साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते । AbhT_21.42b/. मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥ 42 AbhT_21.43a/. जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा । AbhT_21.43b/. तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥ 43 AbhT_21.44a/. संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः । AbhT_21.44b/. शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥ 44 AbhT_21.45a/. पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् । AbhT_21.45b/. जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥ 45 AbhT_21.46a/. परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः । AbhT_21.46b/. तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥ 46 AbhT_21.47a/. भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा । AbhT_21.47b/. कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥ 47 AbhT_21.48a/. परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् । AbhT_21.48b/. भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥ 48 AbhT_21.49a/. उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा । AbhT_21.49b/. बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥ 49 AbhT_21.50a/. श्रीमान् dharma÷ivo@pyàha पारोक्ष्यां कर्मपद्धतौ । AbhT_21.50b/. परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥ 50 AbhT_21.51a/. अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति । AbhT_21.51b/. धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥ 51 AbhT_21.52a/. विस्तरो घोररूपश्च महीं धावति चाप्यधः । AbhT_21.52b/. ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥ 52 AbhT_21.53a/. ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः । AbhT_21.53b/. तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥ 53 AbhT_21.54a/. नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः । AbhT_21.54b/. अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥ 54 AbhT_21.55a/. इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः । AbhT_21.55b/. अन्ते पूर्णा च दातव्या tato@smai दीक्षया गुरुः ॥ 55 AbhT_21.56a/. परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् । AbhT_21.56b/. pratyakùe@pi स्थितस्याणोः पापिनो भगवन्मयीम् ॥ 56 AbhT_21.57a/. शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् । AbhT_21.57b/. यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥ 57 AbhT_21.58a/. प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् । AbhT_21.58b/. कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥ 58 AbhT_21.59a/. सर्वथा vartamàno@pi तत्त्वविन्मोचयेत्पशून् । AbhT_21.59b/. इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥ 59 AbhT_21.60a/. शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः । AbhT_21.60b/. न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥ 60 AbhT_21.61a/. निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः । AbhT_21.61b/. एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥ 61 :C22 अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम् AbhT_22.1b/. लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥ 1 AbhT_22.2a/. उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् । AbhT_22.2b/. उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥ 2 AbhT_22.3a/. योग्यतावशसंजाता यस्य यत्रैव शासना । AbhT_22.3b/. स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥ 3 AbhT_22.4a/. फलं सर्वं समासाद्य शिवे yukto@pavçjyate / AbhT_22.4b/. ayukto@pyårdhvasaü÷uddhiü संप्राप्य भुवनेशतः ॥ 4 AbhT_22.5a/. शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः । AbhT_22.5b/. उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥ 5 AbhT_22.6a/. कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा । AbhT_22.6b/. अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥ 6 AbhT_22.7a/. न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति । AbhT_22.7b/. अतो हि dhvanyate@rtho@yaü शिवतत्त्वाधरेष्वपि ॥ 7 AbhT_22.8a/. तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता । AbhT_22.8b/. समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥ 8 AbhT_22.9a/. शिवागमस्य sarvebhyo@pyàgamebhyo विशिष्टता । AbhT_22.9b/. शिवज्ञानेन च विना bhåyo@pi पशुतोद्भवः ॥ 9 AbhT_22.10a/. क्रमश्च शक्तिसंपातो मलहानिर्यियासुता । AbhT_22.10b/. दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥ 10 AbhT_22.11a/. भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः । AbhT_22.11b/. स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥ 11 AbhT_22.12a/. प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि । AbhT_22.12b/. अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥ 12 AbhT_22.13a/. यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् । AbhT_22.13b/. लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥ 13 AbhT_22.14a/. pràgliïgàntarasaüstho@pi दीक्षातः शिवतां व्रजेत् । AbhT_22.14b/. तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥ 14 AbhT_22.15a/. स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् । AbhT_22.15b/. एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥ 15 AbhT_22.16a/. प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् । AbhT_22.16b/. स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥ 16 AbhT_22.17a/. अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् । AbhT_22.17b/. एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥ 17 AbhT_22.18a/. अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः । AbhT_22.18b/. स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥ 18 AbhT_22.19a/. पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् । AbhT_22.19b/. ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥ 19 AbhT_22.20a/. प्रणवो मातृका माया व्योमव्यापी षडक्षरः । AbhT_22.20b/. bahuråpo@tha नेत्राख्यः सप्त साधारणा अमी ॥ 20 AbhT_22.21a/. तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् । AbhT_22.21b/. so@pyahoràtramevainaü जपेदल्पभुगप्यभुक् ॥ 21 AbhT_22.22a/. मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते । AbhT_22.22b/. वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥ 22 AbhT_22.23a/. पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् । AbhT_22.23b/. प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥ 23 AbhT_22.24a/. शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा । AbhT_22.24b/. प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥ 24 AbhT_22.25a/. तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् । AbhT_22.25b/. श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥ 25 AbhT_22.26a/. ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः । AbhT_22.26b/. क्षमयित्वा विसृज्यः syàttato@gne÷ca विसर्जनम् ॥ 26 AbhT_22.27a/. तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् । AbhT_22.27b/. ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥ 27 AbhT_22.28a/. अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः । AbhT_22.28b/. प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥ 28 AbhT_22.29a/. साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः । AbhT_22.29b/. punarbhuvo@pi ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥ 29 AbhT_22.30a/. मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः । AbhT_22.30b/. इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥ 30 AbhT_22.31a/. श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः । AbhT_22.31b/. गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥ 31 AbhT_22.32a/. कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल । AbhT_22.32b/. anyatantràbhiùikte@pi रहस्यं न प्रकाशयेत् ॥ 32 AbhT_22.33a/. svatantrastho@pi गुर्वन्तो गुरुमज्ञमुपाश्रितः । AbhT_22.33b/. तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥ 33 AbhT_22.34a/. अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् । AbhT_22.34b/. जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥ 34 AbhT_22.35a/. tato@sya शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् । AbhT_22.35b/. अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥ 35 AbhT_22.36a/. तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् । AbhT_22.36b/. तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥ 36 AbhT_22.37a/. दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः । AbhT_22.37b/. pràpto@pi सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥ 37 AbhT_22.38a/. विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् । AbhT_22.38b/. सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥ 38 AbhT_22.39a/. अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् । AbhT_22.39b/. न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥ 39 AbhT_22.40a/. अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् । AbhT_22.40b/. सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥ 40 AbhT_22.41a/. भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके । AbhT_22.41b/. सिद्धवीरावलीसारे भैरवीये kule@pi च ॥ 41 AbhT_22.42a/. पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता । AbhT_22.42b/. तेन sarvo@dharastho@pi लिङ्गोद्धृत्यानुगृह्यते ॥ 42 AbhT_22.43a/. yo@pi हृत्स्थमहेशानचोदनातः सुविस्तृतम् । AbhT_22.43b/. शास्त्रज्ञानं samanvicchetso@pi यायाद्बहून्गुरून् ॥ 43 AbhT_22.44a/. तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः । AbhT_22.44b/. ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥ 44 AbhT_22.45a/. उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा । AbhT_22.45b/. आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥ 45 AbhT_22.46a/. विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति । AbhT_22.46b/. गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥ 46 AbhT_22.47a/. प्राप्तं so@sya गुरुर्दीक्षा नात्र मुख्या हि संविदि । AbhT_22.47b/. सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥ 47 AbhT_22.48a/. तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः । AbhT_22.48b/. इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥ 48 :C23 अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम् AbhT_23.1b/. अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥ 1 AbhT_23.2a/. यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि । AbhT_23.2b/. सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥ 2 AbhT_23.3a/. स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् । AbhT_23.3b/. योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥ 3 AbhT_23.4a/. यो नैवं वेद naivàsàvabhiùikto@pi दैशिकः । AbhT_23.4b/. समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥ 4 AbhT_23.5a/. यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् । AbhT_23.5b/. स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥ 5 AbhT_23.6a/. sarvalakùaõahãno@pi ज्ञानवान् गुरुरिष्यते । AbhT_23.6b/. ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥ 6 AbhT_23.7a/. पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः । AbhT_23.7b/. समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥ 7 AbhT_23.8a/. न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना । AbhT_23.8b/. अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥ 8 AbhT_23.9a/. पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् । AbhT_23.9b/. भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥ 9 AbhT_23.10a/. कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले । AbhT_23.10b/. पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥ 10 AbhT_23.11a/. श्रीपूर्वशास्त्रे न त्वेष नियमः ko@pi चोदितः । AbhT_23.11b/. यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥ 11 AbhT_23.12a/. यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् । AbhT_23.12b/. योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥ 12 AbhT_23.13a/. तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् । AbhT_23.13b/. यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥ 13 AbhT_23.14a/. यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् । AbhT_23.14b/. देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् ॥ 14 AbhT_23.15a/. तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः । AbhT_23.15b/. गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥ 15 AbhT_23.16a/. कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे । AbhT_23.16b/. अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥ 16 AbhT_23.17a/. अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् । AbhT_23.17b/. प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥ 17 AbhT_23.18a/. tato@bhiùi¤cettaü शिष्यं चतुःषष्ट्या ततः सकृत् । AbhT_23.18b/. तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥ 18 AbhT_23.19a/. विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् । AbhT_23.19b/. सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥ 19 AbhT_23.20a/. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । AbhT_23.20b/. उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥ 20 AbhT_23.21a/. नपुंसकाः स्त्रियः शूद्रा ये cànye@pi तदर्थिनः । AbhT_23.21b/. ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥ 21 AbhT_23.22a/. ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् । AbhT_23.22b/. दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥ 22 AbhT_23.23a/. अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् । AbhT_23.23b/. अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥ 23 AbhT_23.24a/. सर्वोपकरणव्रातमर्पणीयं विपश्चिते । AbhT_23.24b/. so@bhiùikto गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥ 24 AbhT_23.25a/. ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो । AbhT_23.25b/. दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥ 25 AbhT_23.26a/. इत्येवं ÷ràvayetso@pi नमस्कृत्याभिनन्दयेत् । AbhT_23.26b/. ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥ 26 AbhT_23.27a/. यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः । AbhT_23.27b/. कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥ 27 AbhT_23.28a/. सन्तानो नाधिकारस्य cyavo@kurvanna बाध्यते । AbhT_23.28b/. प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥ 28 AbhT_23.29a/. यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते । AbhT_23.29b/. न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥ 29 AbhT_23.30a/. न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः । AbhT_23.30b/. yo@sya स्यान्नरके वास इह च व्याधितो भवेत् ॥ 30 AbhT_23.31a/. प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् । AbhT_23.31b/. सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥ 31 AbhT_23.32a/. यदैव तन्मयीभूतस्तदा वीर्यमुपागतः । AbhT_23.32b/. छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥ 32 AbhT_23.33a/. हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा । AbhT_23.33b/. लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥ 33 AbhT_23.34a/. द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे । AbhT_23.34b/. तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥ 34 AbhT_23.35a/. चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् । AbhT_23.35b/. यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥ 35 AbhT_23.36a/. तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् । AbhT_23.36b/. एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥ 36 AbhT_23.37a/. मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् । AbhT_23.37b/. अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥ 37 AbhT_23.38a/. समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् । AbhT_23.38b/. यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥ 38 AbhT_23.39a/. तत्र तत्र महामन्त्र इति देव्याख्ययामले । AbhT_23.39b/. विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥ 39 AbhT_23.40a/. तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने । AbhT_23.40b/. तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥ 40 AbhT_23.41a/. pravartante@dhikàràya करणानीव देहिनाम् । AbhT_23.41b/. कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥ 41 AbhT_23.42a/. कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन । AbhT_23.42b/. रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥ 42 AbhT_23.43a/. आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने । AbhT_23.43b/. नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥ 43 AbhT_23.44a/. चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये । AbhT_23.44b/. देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥ 44 AbhT_23.45a/. avidandãkùamàõo@pi न दुष्येद्दैशिकः क्वचित् । AbhT_23.45b/. ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥ 45 AbhT_23.46a/. बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः । AbhT_23.46b/. भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥ 46 AbhT_23.47a/. तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् । AbhT_23.47b/. ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥ 47 AbhT_23.48a/. तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् । AbhT_23.48b/. सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति ॥ 48 AbhT_23.49a/. विद्युद्वत्पापशीलस्य यथा पापापवर्जने । AbhT_23.49b/. रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥ 49 AbhT_23.50a/. अप्ररूढतथेच्छाकस्तत एव न भाजनम् । AbhT_23.50b/. यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥ 50 AbhT_23.51a/. लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् । AbhT_23.51b/. aj¤àte@pi पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥ 51 AbhT_23.52a/. पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः । AbhT_23.52b/. तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥ 52 AbhT_23.53a/. ततो निजहृदम्भोजबोधाम्बरतलोदिताम् । AbhT_23.53b/. स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥ 53 AbhT_23.54a/. वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् । AbhT_23.54b/. चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥ 54 AbhT_23.55a/. अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः । AbhT_23.55b/. विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥ 55 AbhT_23.56a/. ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् । AbhT_23.56b/. अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥ 56 AbhT_23.57a/. उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् । AbhT_23.57b/. तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥ 57 AbhT_23.58a/. किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः । AbhT_23.58b/. स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥ 58 AbhT_23.59a/. गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् । AbhT_23.59b/. कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥ 59 AbhT_23.60a/. अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये । AbhT_23.60b/. योजनानुग्रहे kàryacatuùke@dhikçto गुरुः ॥ 60 AbhT_23.61a/. शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् । AbhT_23.61b/. तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥ 61 AbhT_23.62a/. अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् । AbhT_23.62b/. गुरोर्मूढतया कोपधामापि न तिरोहितः ॥ 62 AbhT_23.63a/. गुरुर्हि कुपितो यस्य स तिरोहित उच्यते । AbhT_23.63b/. संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥ 63 AbhT_23.64a/. तत एव च शास्त्रादिदूषको यद्यपि क्रुधा । AbhT_23.64b/. न dahyate@sau गुरुणा तथाप्येष तिरोहितः ॥ 64 AbhT_23.65a/. अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ । AbhT_23.65b/. न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥ 65 AbhT_23.66a/. ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् । AbhT_23.66b/. किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥ 66 AbhT_23.67a/. ÷ivàbhinno@pi हि गुरुरनुग्रहमयीं विभोः । AbhT_23.67b/. मुख्यां ÷aktimupàsãno@nugçhõãyàtsa सर्वथा ॥ 67 AbhT_23.68a/. स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् । AbhT_23.68b/. न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥ 68 AbhT_23.69a/. अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् । AbhT_23.69b/. प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥ 69 AbhT_23.70a/. ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् । AbhT_23.70b/. अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥ 70 AbhT_23.71a/. अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः । AbhT_23.71b/. ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥ 71 AbhT_23.72a/. राज्ञे druhyannamàtyàïgabhåto@pi हि विहन्यते । AbhT_23.72b/. विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥ 72 AbhT_23.73a/. श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः । AbhT_23.73b/. अत्र hyartho@yametàvatpårvoktaj¤ànavçühitaþ // 73 AbhT_23.74a/. गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते । AbhT_23.74b/. तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥ 74 AbhT_23.75a/. अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः । AbhT_23.75b/. अत evàmbujanmàrkadçùñànto@tra निरूपितः ॥ 75 AbhT_23.76a/. त्रिजगज्ज्योतिषो hyanyattejo@nyacca निशाकृतः । AbhT_23.76b/. ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥ 76 AbhT_23.77a/. अत एव पुराभूतगुर्वभावो यदा तदा । AbhT_23.77b/. तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥ 77 AbhT_23.78a/. सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् । AbhT_23.78b/. स्यादन्यतरगो दोषो yo@dhikàràpaghàtakaþ // 78 AbhT_23.79a/. दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते । AbhT_23.79b/. अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥ 79 AbhT_23.80a/. शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता । AbhT_23.80b/. मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥ 80 AbhT_23.81a/. न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते । AbhT_23.81b/. असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥ 81 AbhT_23.82a/. एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् । AbhT_23.82b/. नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥ 82 AbhT_23.83a/. अज्ञानादय एवैते दोषा न लौकिका गुरोः । AbhT_23.83b/. इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥ 83 AbhT_23.84a/. न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् । AbhT_23.84b/. स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥ 84 AbhT_23.85a/. अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु । AbhT_23.85b/. तदा nivàraõãyo@sau प्रणतेन विपश्चिता ॥ 85 AbhT_23.86a/. विशेषणमकार्याणामुक्ताभिप्रायमेव यत् । AbhT_23.86b/. tenàtivàryamàõo@pi यद्यसौ न निवर्तते ॥ 86 AbhT_23.87a/. तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् । AbhT_23.87b/. न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥ 87 AbhT_23.88a/. कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः । AbhT_23.88b/. तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥ 88 AbhT_23.89a/. यतस्तदप्रियं नैष शृणुयादिति भाषितम् । AbhT_23.89b/. श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥ 89 AbhT_23.90a/. यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् । AbhT_23.90b/. तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥ 90 AbhT_23.91a/. उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् । AbhT_23.91b/. शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥ 91 AbhT_23.92a/. दृढानुरागसुभगसंरम्भाभोगभागिनः । AbhT_23.92b/. स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥ 92 AbhT_23.93a/. नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् । AbhT_23.93b/. चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥ 93 AbhT_23.94a/. bhavetko@pi तिरोभूतः punarunmukhito@pi सन् । AbhT_23.94b/. विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥ 94 AbhT_23.95a/. प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः । AbhT_23.95b/. असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥ 95 AbhT_23.96a/. इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः । AbhT_23.96b/. अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥ 96 AbhT_23.97a/. अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् । AbhT_23.97b/. te@rdhanàrã÷apuragà गुरवः समयच्युताः ॥ 97 AbhT_23.98a/. अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् । AbhT_23.98b/. अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥ 98 AbhT_23.99a/. इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः । AbhT_23.99b/. भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥ 99 AbhT_23.100a/. षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः । AbhT_23.100b/. एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥ 100 AbhT_23.101a/. ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् । AbhT_23.101b/. sàdhakasyàbhiùeke@pi sarvo@yaü कथ्यते विधिः ॥ 101 AbhT_23.102a/. अधिकारार्पणं नात्र नच विद्याव्रतं किल । AbhT_23.102b/. साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥ 102 AbhT_23.103a/. samaste@pyupade÷aþ स्यान्निजोपकरणार्पणम् । AbhT_23.103b/. अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥ 103 :C24 अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम् AbhT_24.1b/. अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥ 1b AbhT_24.2a/. सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् । AbhT_24.2b/. शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥ 2 AbhT_24.3a/. ऊर्ध्वशासनगानां च समयोपहतात्मनाम् । AbhT_24.3b/. अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥ 3 AbhT_24.4a/. समयाचारदोषेषु प्रमादात्स्खलितस्य हि । AbhT_24.4b/. अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥ 4 AbhT_24.5a/. यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ । AbhT_24.5b/. प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥ 5 AbhT_24.6a/. श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते । AbhT_24.6b/. अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥ 6 AbhT_24.7a/. संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता । AbhT_24.7b/. पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥ 7 AbhT_24.8a/. पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये । AbhT_24.8b/. आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥ 8 AbhT_24.9a/. अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि । AbhT_24.9b/. मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥ 9 AbhT_24.10a/. कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना । AbhT_24.10b/. न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥ 10 AbhT_24.11a/. केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि । AbhT_24.11b/. पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥ 11 AbhT_24.12a/. संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् । AbhT_24.12b/. तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥ 12 AbhT_24.13a/. बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् । AbhT_24.13b/. घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥ 13 AbhT_24.14a/. सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः । AbhT_24.14b/. ताडयेत कलाः सर्वाः kampate@sau ततः पशुः ॥ 14 AbhT_24.15a/. उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे । AbhT_24.15b/. प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥ 15 AbhT_24.16a/. तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः । AbhT_24.16b/. इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥ 16 AbhT_24.17a/. sàdhyo@numeyo मोक्षादिः प्रत्ययैर्यदतीन्द्रियः । AbhT_24.17b/. दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥ 17 AbhT_24.18a/. तद्विधिः ÷rutipatre@bje मध्ये देवं सदाशिवम् । AbhT_24.18b/. ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥ 18 AbhT_24.19a/. पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् । AbhT_24.19b/. ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ 19 AbhT_24.20a/. एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः । AbhT_24.20b/. एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥ 20 AbhT_24.21a/. पुर्यष्टकस्याभावे च न स्वर्गनरकादयः । AbhT_24.21b/. तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥ 21 AbhT_24.22a/. उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि । AbhT_24.22b/. पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥ 22 AbhT_24.23a/. शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् । AbhT_24.23b/. क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥ 23 AbhT_24.24a/. ityukto@ntyeùñiyàgo@yaü परमेश्वरभाषितः ॥ 24 :C25 अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम् AbhT_25.1b/. अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥ 1b AbhT_25.2a/. सिद्धातन्त्रे såcito@sau मूर्तियागनिरूपणे । AbhT_25.2b/. अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥ 2 AbhT_25.3a/. त्र्यहे turye@hni दशमे मासि मास्याद्यवत्सरे । AbhT_25.3b/. वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥ 3 AbhT_25.4a/. तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा । AbhT_25.4b/. ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥ 4 AbhT_25.5a/. गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् । AbhT_25.5b/. ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥ 5 AbhT_25.6a/. tato@sya यः pà÷avoü@÷o भोग्यरूपस्तमर्पयेत् । AbhT_25.6b/. भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ 6 AbhT_25.7a/. भोग्यतान्या तनुर्देह इति पाशात्मका मताः । AbhT_25.7b/. श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥ 7 AbhT_25.8a/. एकेनैव विधानेन यद्यपि स्यात्कृतार्थता । AbhT_25.8b/. तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥ 8 AbhT_25.9a/. बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि । AbhT_25.9b/. हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥ 9 AbhT_25.10a/. तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न ko@pyayam / AbhT_25.10b/. अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥ 10 AbhT_25.11a/. तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् । AbhT_25.11b/. तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥ 11 AbhT_25.12a/. यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् । AbhT_25.12b/. जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ 12 AbhT_25.13a/. putrako@pi यदा कस्मैचन स्यादुपकारकः । AbhT_25.13b/. तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥ 13 AbhT_25.14a/. नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् । AbhT_25.14b/. श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥ 14 AbhT_25.15a/. तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये । AbhT_25.15b/. स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥ 15 AbhT_25.16a/. यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् । AbhT_25.16b/. सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥ 16 AbhT_25.17a/. श्रीमौकुटे तथा चोक्तं शिवशास्त्रे sthito@pi यः । AbhT_25.17b/. प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥ 17 AbhT_25.18a/. तथोक्तदेवपूजादिचक्रयागान्तकर्मणा । AbhT_25.18b/. रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥ 18 AbhT_25.19a/. अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् । AbhT_25.19b/. या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥ 19 AbhT_25.20a/. भावनातन्मयीभावे सा नाडी वहति स्फुटम् । AbhT_25.20b/. यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥ 20 AbhT_25.21a/. आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् । AbhT_25.21b/. एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥ 21 AbhT_25.22a/. कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना । AbhT_25.22b/. शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥ 22 AbhT_25.23a/. करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते । AbhT_25.23b/. उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥ 23 AbhT_25.24a/. उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् । AbhT_25.24b/. उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥ 24 AbhT_25.25a/. मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि । AbhT_25.25b/. चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥ 25 AbhT_25.26a/. प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः । AbhT_25.26b/. सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥ 26 AbhT_25.27a/. प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् । AbhT_25.27b/. अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥ 27 AbhT_25.28a/. मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु । AbhT_25.28b/. इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥ 28 AbhT_25.29a/. इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् । AbhT_25.29b/. उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥ 29 :C26 अथ श्रीतन्त्रालोके षड्विंशमाह्निकम् AbhT_26.1b/. अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥ 1b AbhT_26.2a/. दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता । AbhT_26.2b/. सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥ 2 AbhT_26.3a/. तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी । AbhT_26.3b/. अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥ 3 AbhT_26.4a/. तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् । AbhT_26.4b/. वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥ 4 AbhT_26.5a/. बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः । AbhT_26.5b/. प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥ 5 AbhT_26.6a/. ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने । AbhT_26.6b/. तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥ 6 AbhT_26.7a/. आचार्यप्रत्ययादेव yo@pi स्याद्भुक्तिमुक्तिभाक् । AbhT_26.7b/. तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ 7 AbhT_26.8a/. स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि । AbhT_26.8b/. शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥ 8 AbhT_26.9a/. यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् । AbhT_26.9b/. pratyayàdyo@pi चाचार्यप्रत्ययादेव केवलात् ॥ 9 AbhT_26.10a/. तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये । AbhT_26.10b/. क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥ 10 AbhT_26.11a/. तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे । AbhT_26.11b/. काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥ 11 AbhT_26.12a/. तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे । AbhT_26.12b/. गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ 12 AbhT_26.13a/. नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः । AbhT_26.13b/. विशेषवशतः किंच पवित्रकविधिक्रमः ॥ 13 AbhT_26.14a/. आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता । AbhT_26.14b/. व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥ 14 AbhT_26.15a/. तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् । AbhT_26.15b/. तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥ 15 AbhT_26.16a/. मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् । AbhT_26.16b/. दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥ 16 AbhT_26.17a/. तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः । AbhT_26.17b/. न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥ 17 AbhT_26.18a/. साधकस्य बुभुक्षोस्तु sàdhakãbhàvino@pivà / AbhT_26.18b/. पुष्पपातवशात्सिद्धो mantro@rpyaþ साध्यसिद्धये ॥ 18 AbhT_26.19a/. वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः । AbhT_26.19b/. ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥ 19 AbhT_26.20a/. तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः । AbhT_26.20b/. लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥ 20 AbhT_26.21a/. मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच । AbhT_26.21b/. गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥ 21 AbhT_26.22a/. लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः so@tra कल्पितः । AbhT_26.22b/. संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥ 22 AbhT_26.23a/. पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः । AbhT_26.23b/. ये तु pustakalabdhe@pi मन्त्रे वीर्यं प्रजानते ॥ 23 AbhT_26.24a/. ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति । AbhT_26.24b/. इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥ 24 AbhT_26.25a/. तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् । AbhT_26.25b/. यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥ 25 AbhT_26.26a/. तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः । AbhT_26.26b/. देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥ 26 AbhT_26.27a/. देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् । AbhT_26.27b/. तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥ 27 AbhT_26.28a/. अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् । AbhT_26.28b/. ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥ 28 AbhT_26.29a/. न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः । AbhT_26.29b/. तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥ 29 AbhT_26.30a/. कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् । AbhT_26.30b/. आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥ 30 AbhT_26.31a/. शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् । AbhT_26.31b/. मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ॥ 31 AbhT_26.32a/. देहासुधीव्योमभूषु मनसा तत्र चार्चनम् । AbhT_26.32b/. जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥ 32 AbhT_26.33a/. तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् । AbhT_26.33b/. अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥ 33 AbhT_26.34a/. सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् । AbhT_26.34b/. यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥ 34 AbhT_26.35a/. तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् । AbhT_26.35b/. सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥ 35 AbhT_26.36a/. कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः । AbhT_26.36b/. सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥ 36 AbhT_26.37a/. तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ । AbhT_26.37b/. ततो yatheùñakàle@sau पूजां पुष्पासवादिभिः ॥ 37 AbhT_26.38a/. स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः । AbhT_26.38b/. सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥ 38 AbhT_26.39a/. अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः । AbhT_26.39b/. तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥ 39 AbhT_26.40a/. ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् । AbhT_26.40b/. पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ 40 AbhT_26.41a/. ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् । AbhT_26.41b/. बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥ 41 AbhT_26.42a/. प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः । AbhT_26.42b/. एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥ 42 AbhT_26.43a/. sarvago@pi मरुद्यद्वद्व्यजनेनोपजीवितः । AbhT_26.43b/. अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥ 43 AbhT_26.44a/. चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते । AbhT_26.44b/. श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥ 44 AbhT_26.45a/. देवः सर्वगतो देव निर्मर्यादः कथं शिवः । AbhT_26.45b/. आवाह्यते क्षम्यते vetyevaüpçùño@bravãdvibhuþ // 45 AbhT_26.46a/. वासनावाह्यते देवि वासना च विसृज्यते । AbhT_26.46b/. परमार्थेन देवस्य नावाहनविसर्जने ॥ 46 AbhT_26.47a/. आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः । AbhT_26.47b/. पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥ 47 AbhT_26.48a/. प्राणिनामप्रबुद्धानां सन्तोषजननाय वै । AbhT_26.48b/. आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥ 48 AbhT_26.49a/. कालेन तु विजानन्ति प्रवृत्ताः पतिशासने । AbhT_26.49b/. अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥ 49 AbhT_26.50a/. ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः । AbhT_26.50b/. कुतो वानीयते देवः कुत्र वा nãyate@pi सः ॥ 50 AbhT_26.51a/. स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः । AbhT_26.51b/. आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥ 51 AbhT_26.52a/. धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः । AbhT_26.52b/. दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥ 52 AbhT_26.53a/. रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः । AbhT_26.53b/. आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥ 53 AbhT_26.54a/. हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना । AbhT_26.54b/. यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥ 54 AbhT_26.55a/. तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः । AbhT_26.55b/. साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥ 55 AbhT_26.56a/. मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः । AbhT_26.56b/. कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥ 56 AbhT_26.57a/. रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् । AbhT_26.57b/. सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥ 57 AbhT_26.58a/. देशकालानुसन्धानगुणद्रव्यक्रियादिभिः । AbhT_26.58b/. स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥ 58 AbhT_26.59a/. बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता । AbhT_26.59b/. मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ 59 AbhT_26.60a/. नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः । AbhT_26.60b/. चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥ 60 AbhT_26.61a/. क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः । AbhT_26.61b/. शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥ 61 AbhT_26.62a/. तमेव परमे धाम्नि पूजनायार्पयेद्बुधः । AbhT_26.62b/. स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥ 62 AbhT_26.63a/. अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति । AbhT_26.63b/. या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥ 63 AbhT_26.64a/. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । AbhT_26.64b/. आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने devàrcaye@harni÷am // 64 AbhT_26.65a/. नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् । AbhT_26.65b/. यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे saütarpaye@harni÷am // 65 AbhT_26.66a/. इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् । AbhT_26.66b/. येन केनापि भावेन तर्पयेद्देवतागणम् ॥ 66 AbhT_26.67a/. मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः । AbhT_26.67b/. वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥ 67 AbhT_26.68a/. कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् । AbhT_26.68b/. तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥ 68 AbhT_26.69a/. ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः । AbhT_26.69b/. कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥ 69 AbhT_26.70a/. द्वारपीठगुरुव्रातसमर्पितनिवेदनात् । AbhT_26.70b/. çte@nyatsvayama÷nãyàdagàdhe@mbhasyatha क्षिपेत् ॥ 70 AbhT_26.71a/. प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् । AbhT_26.71b/. विधिना भाविना श्रीमन्मीननाथावतारिणा ॥ 71 AbhT_26.72a/. मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् । AbhT_26.72b/. तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥ 72 AbhT_26.73a/. अतस्तत्त्वविदा dhvasta÷aïkàtaïko@pi पण्डितः । AbhT_26.73b/. प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥ 73 AbhT_26.74a/. श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् । AbhT_26.74b/. स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥ 74 AbhT_26.75a/. भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् । AbhT_26.75b/. मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥ 75 AbhT_26.76a/. पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् । AbhT_26.76b/. उक्तः sthaõóilayàgo@yaü नित्यकर्मणि शम्भुना ॥ 76 :C27 अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम् AbhT_27.1b/. अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥ 1b AbhT_27.2a/. एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् । AbhT_27.2b/. बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥ 2 AbhT_27.3a/. स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् । AbhT_27.3b/. ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥ 3 AbhT_27.4a/. किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः । AbhT_27.4b/. भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥ 4 AbhT_27.5a/. शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः । AbhT_27.5b/. स्वयं प्रतिष्ठितं येन so@syàbhoge विनश्यति ॥ 5 AbhT_27.6a/. उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना । AbhT_27.6b/. शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥ 6 AbhT_27.7a/. तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः । AbhT_27.7b/. न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥ 7 AbhT_27.8a/. अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता । AbhT_27.8b/. सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥ 8 AbhT_27.9a/. आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् । AbhT_27.9b/. पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥ 9 AbhT_27.10a/. पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् । AbhT_27.10b/. यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥ 10 AbhT_27.11a/. गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् । AbhT_27.11b/. जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥ 11 AbhT_27.12a/. लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् । AbhT_27.12b/. पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥ 12 AbhT_27.13a/. नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् । AbhT_27.13b/. धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥ 13 AbhT_27.14a/. न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते । AbhT_27.14b/. उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥ 14 AbhT_27.15a/. तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् । AbhT_27.15b/. मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥ 15 AbhT_27.16a/. अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः । AbhT_27.16b/. दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥ 16 AbhT_27.17a/. सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् । AbhT_27.17b/. तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥ 17 AbhT_27.18a/. सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते । AbhT_27.18b/. नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥ 18 AbhT_27.19a/. पीठप्रसादमन्त्रांशवेलादिनियमो नच । AbhT_27.19b/. व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥ 19 AbhT_27.20a/. अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः । AbhT_27.20b/. अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥ 20 AbhT_27.21a/. पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् । AbhT_27.21b/. तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥ 21 AbhT_27.22a/. तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते । AbhT_27.22b/. जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥ 22 AbhT_27.23a/. युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः । AbhT_27.23b/. काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥ 23 AbhT_27.24a/. गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति । AbhT_27.24b/. व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥ 24 AbhT_27.25a/. श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् । AbhT_27.25b/. एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥ 25 AbhT_27.26a/. पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे । AbhT_27.26b/. एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥ 26 AbhT_27.27a/. न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके । AbhT_27.27b/. श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥ 27 AbhT_27.28a/. सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् । AbhT_27.28b/. etadevànusartavyamarghapàtre@pi लक्षणम् ॥ 28 AbhT_27.29a/. ÷rãbrahmayàmale@pyuktaü पात्रं गोमुखमुत्तमम् । AbhT_27.29b/. गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥ 29 AbhT_27.30a/. अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् । AbhT_27.30b/. वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥ 30 AbhT_27.31a/. अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः । AbhT_27.31b/. शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥ 31 AbhT_27.32a/. तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् । AbhT_27.32b/. वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥ 32 AbhT_27.33a/. पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः । AbhT_27.33b/. शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥ 33 AbhT_27.34a/. ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् । AbhT_27.34b/. tato@pi द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥ 34 AbhT_27.35a/. मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते । AbhT_27.35b/. उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥ 35 AbhT_27.36a/. दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः । AbhT_27.36b/. यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥ 36 AbhT_27.37a/. संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् । AbhT_27.37b/. कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥ 37 AbhT_27.38a/. पूजितेन च तेनैव जपं कुर्यादतन्द्रितः । AbhT_27.38b/. विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥ 38 AbhT_27.39a/. चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् । AbhT_27.39b/. यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥ 39 AbhT_27.40a/. अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् । AbhT_27.40b/. नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥ 40 AbhT_27.41a/. तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः । AbhT_27.41b/. तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥ 41 AbhT_27.42a/. अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः । AbhT_27.42b/. तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥ 42 AbhT_27.43a/. पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् । AbhT_27.43b/. अधोमुखं च संपूज्य स्थापयेत् विचक्षणः ॥ 43 AbhT_27.44a/. खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा । AbhT_27.44b/. विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥ 44 AbhT_27.45a/. ÷rãbhairavakule@pyuktaü कुलपर्वप्रपूजने । AbhT_27.45b/. sthaõóile@gnau पटे लिङ्गे पात्रे padme@tha मण्डले ॥ 45 AbhT_27.46a/. मूर्तौ ghañe@strasaüghàte धटे såtre@tha पूजयेत् । AbhT_27.46b/. स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥ 46 AbhT_27.47a/. यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् । AbhT_27.47b/. शत्रुच्छेदादिकर्तारः kàmyo@taþ सङ्करोज्झितः ॥ 47 AbhT_27.48a/. अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् । AbhT_27.48b/. पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥ 48 AbhT_27.49a/. अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् । AbhT_27.49b/. सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥ 49 AbhT_27.50a/. इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् । AbhT_27.50b/. विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥ 50 AbhT_27.51a/. अत एव यदा भूरिदिनं मण्डलकल्पनम् । AbhT_27.51b/. तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥ 51 AbhT_27.52a/. प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् । AbhT_27.52b/. सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥ 52 AbhT_27.53a/. सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः । AbhT_27.53b/. अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥ 53 AbhT_27.54a/. तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा । AbhT_27.54b/. agàdhe@mbhasi तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥ 54 AbhT_27.55a/. इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः । AbhT_27.55b/. परप्रतिष्ठिते लिङ्गे bàõãye@tha स्वयंभुवि ॥ 55 AbhT_27.56a/. सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् । AbhT_27.56b/. शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥ 56 AbhT_27.57a/. अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् । AbhT_27.57b/. आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥ 57 AbhT_27.58a/. उक्तं tantre@pyaghore÷e स्वच्छन्दे विभुना तथा । AbhT_27.58b/. अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥ 58 AbhT_27.59a/. कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् । AbhT_27.59b/. बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥ 59 :C28 अथ श्रीतन्त्रालोके अष्टाविंशमाह्निकम् AbhT_28.1b/. इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥ 1b AbhT_28.2a/. नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते । AbhT_28.2b/. मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥ 2 AbhT_28.3a/. दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता । AbhT_28.3b/. दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥ 3 AbhT_28.4a/. अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् । AbhT_28.4b/. प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥ 4 AbhT_28.5a/. सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा । AbhT_28.5b/. नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥ 5 AbhT_28.6a/. ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा । AbhT_28.6b/. तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥ 6 AbhT_28.7a/. श्राद्धं विपत्प्रतीकारः pramodo@dbhutadar÷anam / AbhT_28.7b/. योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥ 7 AbhT_28.8a/. शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः । AbhT_28.8b/. देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥ 8 AbhT_28.9a/. इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् । AbhT_28.9b/. त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥ 9 AbhT_28.10a/. तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् । AbhT_28.10b/. कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे ॥ 10 AbhT_28.11a/. अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः । AbhT_28.11b/. प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥ 11 AbhT_28.12a/. अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी । AbhT_28.12b/. वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥ 12 AbhT_28.13a/. द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः । AbhT_28.13b/. तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥ 13 AbhT_28.14a/. अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् । AbhT_28.14b/. कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥ 14 AbhT_28.15a/. हैडरे त्रिकसद्भावे त्रिककालीकुलादिके । AbhT_28.15b/. yo@yaü प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥ 15 AbhT_28.16a/. स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् । AbhT_28.16b/. स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥ 16 AbhT_28.17a/. पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः । AbhT_28.17b/. पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ 17 AbhT_28.18a/. haióare@tra च ÷abdo@yaü द्विधा नान्तेतरः श्रुतः । AbhT_28.18b/. तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥ 18 AbhT_28.19a/. तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा । AbhT_28.19b/. yo@pyatanmaya eùo@pi तत्काले स्वक्रमार्चनात् ॥ 19 AbhT_28.20a/. तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् । AbhT_28.20b/. यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥ 20 AbhT_28.21a/. क्रमोदितां सद्य एव लभते तत्प्रवेशनात् । AbhT_28.21b/. योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥ 21 AbhT_28.22a/. लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् । AbhT_28.22b/. तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥ 22 AbhT_28.23a/. तेन तत्तत्फलं तत्र काले संपूजयाचिरात् । AbhT_28.23b/. यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ 23 AbhT_28.24a/. अतिथिं so@nugçhõàti तत्कालाभिज्ञमागतम् । AbhT_28.24b/. तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥ 24 AbhT_28.25a/. yatnavanto@pi तत्कालाभिज्ञं तमनुगृह्णते । AbhT_28.25b/. उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ 25 AbhT_28.26a/. यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया । AbhT_28.26b/. मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥ 26 AbhT_28.27a/. कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये । AbhT_28.27b/. ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ 27 AbhT_28.28a/. गुरूणां देवतानां च न कुर्वन्ति प्रमादतः । AbhT_28.28b/. दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥ 28 AbhT_28.29a/. अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् । AbhT_28.29b/. अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥ 29 AbhT_28.30a/. शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् । AbhT_28.30b/. तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥ 30 AbhT_28.31a/. तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् । AbhT_28.31b/. मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥ 31 AbhT_28.32a/. उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते । AbhT_28.32b/. समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ 32 AbhT_28.33a/. तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि । AbhT_28.33b/. पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥ 33 AbhT_28.34a/. यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः । AbhT_28.34b/. उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥ 34 AbhT_28.35a/. सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता । AbhT_28.35b/. सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥ 35 AbhT_28.36a/. कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः । AbhT_28.36b/. अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥ 36 AbhT_28.37a/. परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः । AbhT_28.37b/. मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥ 37 AbhT_28.38a/. रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् । AbhT_28.38b/. प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥ 38 AbhT_28.39a/. प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु । AbhT_28.39b/. कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ 39 AbhT_28.40a/. व्याससमासात् क्रमशः påjyà÷cakre@nuyàgàkhye / AbhT_28.40b/. सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥ 40 AbhT_28.41a/. गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् । AbhT_28.41b/. अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥ 41 AbhT_28.42a/. अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः । AbhT_28.42b/. भग्रहसमयविशेषो नाश्वयुजे ko@pi तेन तद्वर्जम् ॥ 42 AbhT_28.43a/. वेलाभग्रहकलना कथितैकादशसु मासेषु । AbhT_28.43b/. फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥ 43 AbhT_28.44a/. अग्रतिथिवेधयोगो mukhyatamo@sau vi÷eùo@tra / AbhT_28.44b/. दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥ 44 AbhT_28.45a/. पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः । AbhT_28.45b/. यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥ 45 AbhT_28.46a/. तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् । AbhT_28.46b/. दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥ 46 AbhT_28.47a/. ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् । AbhT_28.47b/. उक्तो yo@rcàkàlastaü चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥ 47 AbhT_28.48a/. तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् । AbhT_28.48b/. नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥ 48 AbhT_28.49a/. संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः । AbhT_28.49b/. यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥ 49 AbhT_28.50a/. तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन । AbhT_28.50b/. वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ 50 AbhT_28.51a/. श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु । AbhT_28.51b/. वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥ 51 AbhT_28.52a/. तिथिस्तु पूज्या प्रधानरूपत्वात् । AbhT_28.52b/. श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥ 52 AbhT_28.53a/. यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् । AbhT_28.53b/. मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥ 53 AbhT_28.54a/. कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा । AbhT_28.54b/. आदेशः फलति तथा माघे चक्राद्वचः फलति ॥ 54 AbhT_28.55a/. अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः । AbhT_28.55b/. चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥ 55 AbhT_28.56a/. सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना । AbhT_28.56b/. भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ 56 AbhT_28.57a/. सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् । AbhT_28.57b/. भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥ 57 AbhT_28.58a/. यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् । AbhT_28.58b/. नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥ 58 AbhT_28.59a/. समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च । AbhT_28.59b/. दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥ 59 AbhT_28.60a/. नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् । AbhT_28.60b/. तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥ 60 AbhT_28.61a/. मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते । AbhT_28.61b/. नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥ 61 AbhT_28.62a/. सर्वत्र cakrayàgo@tra मुख्यः काम्ये विशेषतः । AbhT_28.62b/. ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥ 62 AbhT_28.63a/. योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् । AbhT_28.63b/. तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥ 63 AbhT_28.64a/. तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् । AbhT_28.64b/. ज्ञानिने योगिने वापि यो ददाति करोति वा ॥ 64 AbhT_28.65a/. dãkùottare@pi च प्रोक्तमन्नं ब्रह्मा रसो हरिः । AbhT_28.65b/. भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥ 65 AbhT_28.66a/. सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः । AbhT_28.66b/. तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥ 66 AbhT_28.67a/. अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये । AbhT_28.67b/. परिसंख्या न विद्येत तदाह भगवाञ्छिवः ॥ 67 AbhT_28.68a/. भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् । AbhT_28.68b/. एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥ 68 AbhT_28.69a/. तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे । AbhT_28.69b/. निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ 69 AbhT_28.70a/. यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् । AbhT_28.70b/. anye@pànabhujo ह्यूर्ध्वे pràõo@pànastvadhomukhaþ // 70 AbhT_28.71a/. तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि । AbhT_28.71b/. आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥ 71 AbhT_28.72a/. ÷rãmanni÷àñane@pyuktaü कथनान्वेषणादपि । AbhT_28.72b/. श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥ 72 AbhT_28.73a/. मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् । AbhT_28.73b/. सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥ 73 AbhT_28.74a/. अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा । AbhT_28.74b/. पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥ 74 AbhT_28.75a/. तत्र संनिहितो देवः सदेवीकः सकिङ्करः । AbhT_28.75b/. तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥ 75 AbhT_28.76a/. मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते । AbhT_28.76b/. पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥ 76 AbhT_28.77a/. सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु । AbhT_28.77b/. उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥ 77 AbhT_28.78a/. दीक्षायां च प्रतिष्ठायां समयानां विशोधने । AbhT_28.78b/. कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥ 78 AbhT_28.79a/. केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः । AbhT_28.79b/. केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ 79 AbhT_28.80a/. साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः । AbhT_28.80b/. पत्नीयोगात् krayànãtave÷yàsaüyogato@thavà // 80 AbhT_28.81a/. चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः । AbhT_28.81b/. तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥ 81 AbhT_28.82a/. सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते । AbhT_28.82b/. मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥ 82 AbhT_28.83a/. तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् । AbhT_28.83b/. पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥ 83 AbhT_28.84a/. तदा तद्गन्धधूपस्रक्समालम्भनवाससा । AbhT_28.84b/. पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥ 84 AbhT_28.85a/. एकारके यथा चक्रे एकवीरविधिं स्मरेत् । AbhT_28.85b/. द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥ 85 AbhT_28.86a/. षड्योगिनीः सप्तकं च saptàre@ùñàùñake च वा । AbhT_28.86b/. अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥ 86 AbhT_28.87a/. ततः pàtre@lisaüpårõe पूर्वं चक्रं यजेत्सुधीः । AbhT_28.87b/. आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥ 87 AbhT_28.88a/. आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः । AbhT_28.88b/. प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥ 88 AbhT_28.89a/. भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः । AbhT_28.89b/. अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥ 89 AbhT_28.90a/. ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् । AbhT_28.90b/. प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥ 90 AbhT_28.91a/. यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते । AbhT_28.91b/. तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥ 91 AbhT_28.92a/. वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः । AbhT_28.92b/. tato@vadaü÷ànvividhàn मांसमत्स्यादिसंयुतान् ॥ 92 AbhT_28.93a/. अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः । AbhT_28.93b/. पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥ 93 AbhT_28.94a/. पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः । AbhT_28.94b/. दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥ 94 AbhT_28.95a/. दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् । AbhT_28.95b/. तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥ 95 AbhT_28.96a/. निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते । AbhT_28.96b/. ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥ 96 AbhT_28.97a/. तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः । AbhT_28.97b/. धारया भैरवस्तुष्येत् करपानं परं ततः ॥ 97 AbhT_28.98a/. prave÷o@tra न दातव्यः पूर्वमेव हि कस्यचित् । AbhT_28.98b/. प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥ 98 AbhT_28.99a/. एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् । AbhT_28.99b/. समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥ 99 AbhT_28.100a/. रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः । AbhT_28.100b/. समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥ 100 AbhT_28.101a/. एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः । AbhT_28.101b/. काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥ 101 AbhT_28.102a/. जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् । AbhT_28.102b/. बलाबलं ततः pa÷càdvismayante@tra मातरः ॥ 102 AbhT_28.103a/. tato@pi संनिधीयन्ते प्रीयन्ते वरदास्ततः । AbhT_28.103b/. देवीनामथ नाथस्य parivàrayujo@pyalam // 103 AbhT_28.104a/. वल्लभो mårtiyàgo@yamataþ कार्यो विपश्चिता । AbhT_28.104b/. राक्तौ गुप्ते गृहे वीराः ÷aktayo@nyonyamapyalam // 104 AbhT_28.105a/. असंकेतयुजो योज्या देवताशब्दकीर्तनात् । AbhT_28.105b/. अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ 105 AbhT_28.106a/. काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा । AbhT_28.106b/. प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥ 106 AbhT_28.107a/. हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ । AbhT_28.107b/. सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥ 107 AbhT_28.108a/. मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा । AbhT_28.108b/. धनिष्ठायाममावस्या so@yamekàda÷àtmakaþ // 108 AbhT_28.109a/. arkàditraya÷ukrànyatamayukto@pyahargaõaþ / AbhT_28.109b/. योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥ 109 AbhT_28.110a/. योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा । AbhT_28.110b/. यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥ 110 AbhT_28.111a/. मूर्तियागेन so@pi स्यात् समयी मण्डलं विना । AbhT_28.111b/. इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥ 111 AbhT_28.112a/. अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः । AbhT_28.112b/. श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥ 112 AbhT_28.113a/. श्रीसिद्धाटनसद्भावमालिनीसारशासने । AbhT_28.113b/. तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥ 113 AbhT_28.114a/. क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः । AbhT_28.114b/. नागराजः स्वभुवने मेघकाले स्म नावसत् ॥ 114 AbhT_28.115a/. केवलं तु pavitro@yaü वायुभक्षः समाः शतम् । AbhT_28.115b/. दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥ 115 AbhT_28.116a/. व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे । AbhT_28.116b/. पाताले नासितुं शक्तः so@pyenaü परमेश्वरः ॥ 116 AbhT_28.117a/. नागं निजजटाजूटपीठगं पर्यकल्पयत् । AbhT_28.117b/. ततः samastadevaughairdhàrito@sau स्वमूर्धनि ॥ 117 AbhT_28.118a/. महतां महितानां हि नाद्भुत विश्वपूज्यता । AbhT_28.118b/. तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ 118 AbhT_28.119a/. आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् । AbhT_28.119b/. दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥ 119 AbhT_28.120a/. वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च । AbhT_28.120b/. विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥ 120 AbhT_28.121a/. तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः । AbhT_28.121b/. आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥ 121 AbhT_28.122a/. कर्तव्यः so@nirodhena यावत्सा तुलपूर्णिमा । AbhT_28.122b/. तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥ 122 AbhT_28.123a/. कुलशब्दं pañhanto@nye व्याख्याभेदं प्रकुर्वते । AbhT_28.123b/. नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥ 123 AbhT_28.124a/. कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् । AbhT_28.124b/. माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥ 124 AbhT_28.125a/. पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा । AbhT_28.125b/. दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥ 125 AbhT_28.126a/. कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते । AbhT_28.126b/. दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥ 126 AbhT_28.127a/. पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः । AbhT_28.127b/. तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ 127 AbhT_28.128a/. एकेनैव पदेन श्रीरत्नमालाकुलागमे । AbhT_28.128b/. तदत्र समये सर्वविधिसंपूरणात्मकः ॥ 128 AbhT_28.129a/. पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा । AbhT_28.129b/. पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥ 129 AbhT_28.130a/. दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते । AbhT_28.130b/. एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥ 130 AbhT_28.131a/. हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् । AbhT_28.131b/. सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ 131 AbhT_28.132a/. परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि । AbhT_28.132b/. प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ 132 AbhT_28.133a/. अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् । AbhT_28.133b/. विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥ 133 AbhT_28.134a/. वटुके कनकाभावे रौप्यं तु परिकल्पयेत् । AbhT_28.134b/. पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥ 134 AbhT_28.135a/. तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु । AbhT_28.135b/. चण्डांशुगुणपर्यन्तं tato@pi त्रिगुणं च वा ॥ 135 AbhT_28.136a/. तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः । AbhT_28.136b/. अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥ 136 AbhT_28.137a/. ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् । AbhT_28.137b/. यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥ 137 AbhT_28.138a/. विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः । AbhT_28.138b/. पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥ 138 AbhT_28.139a/. गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा । AbhT_28.139b/. ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥ 139 AbhT_28.140a/. तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः । AbhT_28.140b/. महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥ 140 AbhT_28.141a/. चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः । AbhT_28.141b/. तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥ 141 AbhT_28.142a/. वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः । AbhT_28.142b/. मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ 142 AbhT_28.143a/. सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् । AbhT_28.143b/. वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥ 143 AbhT_28.144a/. सति वित्ते पुनः शाठ्यं व्याधये नरकाय च । AbhT_28.144b/. नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ 144 AbhT_28.145a/. तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् । AbhT_28.145b/. पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥ 145 AbhT_28.146a/. सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः । AbhT_28.146b/. अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥ 146 AbhT_28.147a/. त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा । AbhT_28.147b/. दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥ 147 AbhT_28.148a/. ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः । AbhT_28.148b/. नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥ 148 AbhT_28.149a/. अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः । AbhT_28.149b/. तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥ 149 AbhT_28.150a/. श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे । AbhT_28.150b/. नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥ 150 AbhT_28.151a/. पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च । AbhT_28.151b/. चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥ 151 AbhT_28.152a/. त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् । AbhT_28.152b/. अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥ 152 AbhT_28.153a/. ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् । AbhT_28.153b/. नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥ 153 AbhT_28.154a/. यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः । AbhT_28.154b/. चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥ 154 AbhT_28.155a/. व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् । AbhT_28.155b/. अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥ 155 AbhT_28.156a/. द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि । AbhT_28.156b/. विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥ 156 AbhT_28.157a/. घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे । AbhT_28.157b/. स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ 157 AbhT_28.158a/. प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् । AbhT_28.158b/. विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥ 158 AbhT_28.159a/. वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे । AbhT_28.159b/. वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः ॥ 159 AbhT_28.160a/. रसेन्दु snànagehe@bdhinetre ध्यानगृहे गुरौ । AbhT_28.160b/. सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥ 160 AbhT_28.161a/. catvàro@thànya÷àstrasthe शिष्ये पञ्चकमुच्यते । AbhT_28.161b/. लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥ 161 AbhT_28.162a/. द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् । AbhT_28.162b/. पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥ 162 AbhT_28.163a/. पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् । AbhT_28.163b/. ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥ 163 AbhT_28.164a/. दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् । AbhT_28.164b/. ओं समस्तक्रियादोषपूरणेश व्रतं प्रति ॥ 164 AbhT_28.165a/. यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन । AbhT_28.165b/. तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥ 165 AbhT_28.166a/. सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे । AbhT_28.166b/. अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥ 166 AbhT_28.167a/. योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः । AbhT_28.167b/. पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥ 167 AbhT_28.168a/. आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् । AbhT_28.168b/. ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥ 168 AbhT_28.169a/. दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना । AbhT_28.169b/. चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥ 169 AbhT_28.170a/. प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् । AbhT_28.170b/. पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥ 170 AbhT_28.171a/. कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् । AbhT_28.171b/. वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥ 171 AbhT_28.172a/. दद्यादसृक् तथा मद्यं पानानि विविधानि च । AbhT_28.172b/. ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥ 172 AbhT_28.173a/. तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः । AbhT_28.173b/. शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥ 173 AbhT_28.174a/. मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् । AbhT_28.174b/. अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥ 174 AbhT_28.175a/. tato@¤jalau पवित्रं तु गृहीत्वा प्रपठेदिदम् । AbhT_28.175b/. अकामादथवा कामाद्यन्मया न कृतं विभो ॥ 175 AbhT_28.176a/. तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया । AbhT_28.176b/. मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥ 176 AbhT_28.177a/. वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् । AbhT_28.177b/. नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥ 177 AbhT_28.178a/. एवं चतुष्टयं दद्यादनुलोमेन भौतिकः । AbhT_28.178b/. नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥ 178 AbhT_28.179a/. यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् । AbhT_28.179b/. तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥ 179 AbhT_28.180a/. वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः । AbhT_28.180b/. भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥ 180 AbhT_28.181a/. चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् । AbhT_28.181b/. कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥ 181 AbhT_28.182a/. ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् । AbhT_28.182b/. दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥ 182 AbhT_28.183a/. वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति । AbhT_28.183b/. वक्तव्यं देवदेवस्य पुनरागमनाय च ॥ 183 AbhT_28.184a/. ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् । AbhT_28.184b/. नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥ 184 AbhT_28.185a/. चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् । AbhT_28.185b/. नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥ 185 AbhT_28.186a/. शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् । AbhT_28.186b/. अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥ 186 AbhT_28.187a/. स भण्यते तत्र कार्या देवस्यार्चा विशेषतः । AbhT_28.187b/. चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥ 187 AbhT_28.188a/. तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् । AbhT_28.188b/. पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥ 188 AbhT_28.189a/. तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये । AbhT_28.189b/. tadupàyo@pi संपूज्यो मूर्तिकालक्रियादिकः ॥ 189 AbhT_28.190a/. उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् । AbhT_28.190b/. तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥ 190 AbhT_28.191a/. यथा यथा च नैकट्यमुपायेषु तथा तथा । AbhT_28.191b/. अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥ 191 AbhT_28.192a/. ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः । AbhT_28.192b/. यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥ 192 AbhT_28.193a/. तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः । AbhT_28.193b/. tadvidyo@pi गुरुभ्राता संवादाज्ज्ञानदायकः ॥ 193 AbhT_28.194a/. गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः । AbhT_28.194b/. न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥ 194 AbhT_28.195a/. वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः । AbhT_28.195b/. देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ 195 AbhT_28.196a/. तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता । AbhT_28.196b/. युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥ 196 AbhT_28.197a/. ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः । AbhT_28.197b/. बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥ 197 AbhT_28.198a/. तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः । AbhT_28.198b/. देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥ 198 AbhT_28.199a/. आत्मा विकाररहितः शाश्वतत्वादहेतुकः । AbhT_28.199b/. स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥ 199 AbhT_28.200a/. पुनश्च प्रकटीभूय भैरवीभावभाजनम् । AbhT_28.200b/. तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥ 200 AbhT_28.201a/. य उपायः समुचितो ज्ञानसन्तान एष सः । AbhT_28.201b/. क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥ 201 AbhT_28.202a/. गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते । AbhT_28.202b/. एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥ 202 AbhT_28.203a/. ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् । AbhT_28.203b/. असंसारोचितोदारतथाविज्ञानसन्ततेः ॥ 203 AbhT_28.204a/. कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् । AbhT_28.204b/. अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥ 204 AbhT_28.205a/. उपादानं हि तद्युक्तं देहभेदे हि सत्यपि । AbhT_28.205b/. देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥ 205 AbhT_28.206a/. न तथात्वाय योगीच्छाविष्टशावशरीरवत् । AbhT_28.206b/. योगिनः परदेहादिजीवत्तापादने निजम् ॥ 206 AbhT_28.207a/. देहमत्यजतो नानाज्ञानोपादानता न किम् । AbhT_28.207b/. तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥ 207 AbhT_28.208a/. अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः । AbhT_28.208b/. इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥ 208 AbhT_28.209a/. एककारणकार्यं च वस्त्वित्येष गुरोर्गणः । AbhT_28.209b/. गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥ 209 AbhT_28.210a/. यतो निःशक्तिकस्यास्य न yàge@dhikçtirbhavet / AbhT_28.210b/. अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥ 210 AbhT_28.211a/. सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् । AbhT_28.211b/. एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु ko@pi सः ॥ 211 AbhT_28.212a/. पुनः paramparàyogàdguruvargo@pi भण्यते । AbhT_28.212b/. मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥ 212 AbhT_28.213a/. गुर्वादीनां च सम्भूतौ दीक्षायां pràyaõe@pi च । AbhT_28.213b/. यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥ 213 AbhT_28.214a/. एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते । AbhT_28.214b/. तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥ 214 AbhT_28.215a/. दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् । AbhT_28.215b/. भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥ 215 AbhT_28.216a/. स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति । AbhT_28.216b/. नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥ 216 AbhT_28.217a/. तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् । AbhT_28.217b/. vyàpako@pi शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥ 217 AbhT_28.218a/. विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् । AbhT_28.218b/. शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥ 218 AbhT_28.219a/. संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः । AbhT_28.219b/. गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ 219 AbhT_28.220a/. असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते । AbhT_28.220b/. स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥ 220 AbhT_28.221a/. प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् । AbhT_28.221b/. अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते ॥ 221 AbhT_28.222a/. क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी । AbhT_28.222b/. तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥ 222 AbhT_28.223a/. गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः । AbhT_28.223b/. एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥ 223 AbhT_28.224a/. भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः । AbhT_28.224b/. उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥ 224 AbhT_28.225a/. यथा गृहं विनिष्पाद्य गृही समधितिष्ठति । AbhT_28.225b/. तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ 225 AbhT_28.226a/. किञ्चित्स्फुरणमात्रः प्राग्निष्कलः so@pi शब्द्यते । AbhT_28.226b/. स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥ 226 AbhT_28.227a/. इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु । AbhT_28.227b/. क्षये तु कर्मणां तेषां dehayantre@nyathàgate // 227 AbhT_28.228a/. प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः । AbhT_28.228b/. नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥ 228 AbhT_28.229a/. भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः । AbhT_28.229b/. इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥ 229 AbhT_28.230a/. देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः । AbhT_28.230b/. तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥ 230 AbhT_28.231a/. गृह्णाति yonije@nyatra वा देहे कर्मचित्रिते । AbhT_28.231b/. स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥ 231 AbhT_28.232a/. तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि । AbhT_28.232b/. विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ 232 AbhT_28.233a/. अतो नियतिकालादिवैचित्र्यानुविधायिनः । AbhT_28.233b/. अनुग्रहस्तु यः so@yaü स्वस्वरूपे विकस्वरे ॥ 233 AbhT_28.234a/. ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते । AbhT_28.234b/. कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥ 234 AbhT_28.235a/. saïkocahàniråpe@sminkathaü हेतुरनुग्रहे । AbhT_28.235b/. अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥ 235 AbhT_28.236a/. प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः । AbhT_28.236b/. तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥ 236 AbhT_28.237a/. देहान्ते शिव एवेति नास्य देहान्तरस्थितिः । AbhT_28.237b/. ye@pi तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ 237 AbhT_28.238a/. स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे । AbhT_28.238b/. मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ 238 AbhT_28.239a/. martye@vatãrya वा नो वा शिवं यान्त्यपुनर्भवाः । AbhT_28.239b/. तत्र स्वयम्भुवो द्वेधा ke@pyanugrahatatparàþ // 239 AbhT_28.240a/. ke@pi स्वकृत्यायातांशस्थानमात्रोपसेविनः । AbhT_28.240b/. ye@nugrahàrthamàj¤aptàsteùu यो म्रियते नरः ॥ 240 AbhT_28.241a/. so@nugrahaü स्फुटं याति विना मर्त्यावतारतः । AbhT_28.241b/. यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥ 241 AbhT_28.242a/. यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता । AbhT_28.242b/. तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥ 242 AbhT_28.243a/. वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः । AbhT_28.243b/. सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥ 243 AbhT_28.244a/. तपस्यन्तौ बदर्यां च नरनारायणौ तथा । AbhT_28.244b/. इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥ 244 AbhT_28.245a/. आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् । AbhT_28.245b/. स्वकृत्यांशस्थितानां च धाम्नि ye@ntaü व्रजन्ति ते ॥ 245 AbhT_28.246a/. तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि । AbhT_28.246b/. मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥ 246 AbhT_28.247a/. तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् । AbhT_28.247b/. स्थावराद्यास्तिर्यगन्ताः pa÷avo@smindvaye मृताः ॥ 247 AbhT_28.248a/. स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः । AbhT_28.248b/. पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥ 248 AbhT_28.249a/. अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा । AbhT_28.249b/. स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥ 249 AbhT_28.250a/. प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः । AbhT_28.250b/. हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥ 250 AbhT_28.251a/. इत्येतदागमेषूक्तं तत एव पुरे पुरे । AbhT_28.251b/. क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥ 251 AbhT_28.252a/. लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति । AbhT_28.252b/. स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ 252 AbhT_28.253a/. तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् । AbhT_28.253b/. अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥ 253 AbhT_28.254a/. पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः । AbhT_28.254b/. अहमन्यः परात्मान्यः ÷ivo@nya इति चेन्मतिः ॥ 254 AbhT_28.255a/. न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः । AbhT_28.255b/. तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥ 255 AbhT_28.256a/. तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये । AbhT_28.256b/. उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥ 256 AbhT_28.257a/. मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः । AbhT_28.257b/. तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥ 257 AbhT_28.258a/. अयोगिनामयं पन्था योगी योगेन वञ्चयेत् । AbhT_28.258b/. वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥ 258 AbhT_28.259a/. तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते । AbhT_28.259b/. अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥ 259 AbhT_28.260a/. tàvatsiddhijuùo@pyuktà मुक्त्यै क्षेत्रोपयोगिता । AbhT_28.260b/. सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ 260 AbhT_28.261a/. पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः । AbhT_28.261b/. ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥ 261 AbhT_28.262a/. योग्यतावशसंजाता यस्य यत्रैव वासना । AbhT_28.262b/. स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥ 262 AbhT_28.263a/. इति श्रीपूर्वकथितं ÷rãmatsvàyambhuve@pica / AbhT_28.263b/. यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥ 263 AbhT_28.264a/. सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् । AbhT_28.264b/. ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥ 264 AbhT_28.265a/. मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः । AbhT_28.265b/. तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥ 265 AbhT_28.266a/. तथा तथा विचित्रः स्यादवतारस्तदंशतः । AbhT_28.266b/. सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥ 266 AbhT_28.267a/. तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः । AbhT_28.267b/. अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥ 267 AbhT_28.268a/. ÷aktibhyo@rthàntaraü नैष तत्समूहादृते भवेत् । AbhT_28.268b/. तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥ 268 AbhT_28.269a/. कृत्यं तदुचितं सिद्ध्येत् soü@÷o@vatarati स्फुटम् । AbhT_28.269b/. ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥ 269 AbhT_28.270a/. तत्त्वे मृताः kàùñhavatte@dhare@pyutkarùabhàginaþ / AbhT_28.270b/. ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥ 270 AbhT_28.271a/. ye@pyårdhvatattvadãkùàste विना तावद्विवेकतः । AbhT_28.271b/. प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥ 271 AbhT_28.272a/. अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् । AbhT_28.272b/. विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥ 272 AbhT_28.273a/. पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु । AbhT_28.273b/. तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥ 273 AbhT_28.274a/. यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः । AbhT_28.274b/. व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥ 274 AbhT_28.275a/. उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा । AbhT_28.275b/. दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥ 275 AbhT_28.276a/. यस्तु tàvadayogyo@pi तथास्ते स शिवालये । AbhT_28.276b/. पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥ 276 AbhT_28.277a/. नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ । AbhT_28.277b/. उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥ 277 AbhT_28.278a/. ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके । AbhT_28.278b/. अधरायतनेष्वास्थां ÷ritàste@tra तिरोहिताः ॥ 278 AbhT_28.279a/. तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् । AbhT_28.279b/. तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥ 279 AbhT_28.280a/. दीक्षायतनविज्ञानदूषिणो ये तु चेतसा । AbhT_28.280b/. आचरन्ति च tatte@tra सर्वे निरयगामिनः ॥ 280 AbhT_28.281a/. ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः । AbhT_28.281b/. व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥ 281 AbhT_28.282a/. यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः । AbhT_28.282b/. अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥ 282 AbhT_28.283a/. धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः । AbhT_28.283b/. छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥ 283 AbhT_28.284a/. ये तु कैवल्यभागीयाः svàsthye@nunmiùitàþ सदा । AbhT_28.284b/. अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥ 284 AbhT_28.285a/. यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः । AbhT_28.285b/. इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥ 285 AbhT_28.286a/. ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् । AbhT_28.286b/. अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥ 286 AbhT_28.287a/. व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः । AbhT_28.287b/. अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥ 287 AbhT_28.288a/. विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः । AbhT_28.288b/. तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥ 288 AbhT_28.289a/. अत एव prabuddho@pi कर्मोत्थान्भोगरूपिणः । AbhT_28.289b/. यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥ 289 AbhT_28.290a/. नैतावता न mukto@sau मृतिर्भोगो हि जन्मवत् । AbhT_28.290b/. स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥ 290 AbhT_28.291a/. अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः । AbhT_28.291b/. स्थितौ न घ्नन्ति मुक्तत्वं maraõe@pi तथैव ताः ॥ 291 AbhT_28.292a/. ये punaryoginaste@pi यस्मिंस्तत्त्वे सुभाविताः । AbhT_28.292b/. चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥ 292 AbhT_28.293a/. श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः । AbhT_28.293b/. इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥ 293 AbhT_28.294a/. एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् । AbhT_28.294b/. धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ 294 AbhT_28.295a/. एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा । AbhT_28.295b/. ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ 295 AbhT_28.296a/. तथाहि मानसं यत्नं तावत्समधितिष्ठति । AbhT_28.296b/. अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः ॥ 296 AbhT_28.297a/. प्राणचक्रं तदायत्तमपि संचरते पथा । AbhT_28.297b/. तेनैवातः प्रबुद्ध्येत paradehe@kùacakrakam // 297 AbhT_28.298a/. मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः । AbhT_28.298b/. स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥ 298 AbhT_28.299a/. ato@sya परदेहादिसंचारे नास्ति मेलनम् । AbhT_28.299b/. अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥ 299 AbhT_28.300a/. एवं परशरीरादिचारिणामिव योगिनाम् । AbhT_28.300b/. तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥ 300 AbhT_28.301a/. ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा । AbhT_28.301b/. पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥ 301 AbhT_28.302a/. दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् । AbhT_28.302b/. भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥ 302 AbhT_28.303a/. ये तु vij¤àninaste@tra द्वेधा कम्प्रेतरत्वतः । AbhT_28.303b/. तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् ॥ 303 AbhT_28.304a/. यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् । AbhT_28.304b/. विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥ 304 AbhT_28.305a/. अतो देहे प्रमादोत्थो विकल्पो देहपाततः । AbhT_28.305b/. नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥ 305 AbhT_28.306a/. संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा । AbhT_28.306b/. प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥ 306 AbhT_28.307a/. ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा । AbhT_28.307b/. जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥ 307 AbhT_28.308a/. यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा । AbhT_28.308b/. सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा ॥ 308 AbhT_28.309a/. श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः । AbhT_28.309b/. स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥ 309 AbhT_28.310a/. रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने । AbhT_28.310b/. सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं labhate@pi चान्ते ॥ 310 AbhT_28.311a/. अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते । AbhT_28.311b/. सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥ 311 AbhT_28.312a/. तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् । AbhT_28.312b/. ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ 312 AbhT_28.313a/. अनन्तकारिका चैषा प्राहेदं बन्धकं किल । AbhT_28.313b/. सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥ 313 AbhT_28.314a/. अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल । AbhT_28.314b/. मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया ॥ 314 AbhT_28.315a/. लिङ्च संभावनायां स्यादियत्संभाव्यते किल । AbhT_28.315b/. सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥ 315 AbhT_28.316a/. कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः । AbhT_28.316b/. भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥ 316 AbhT_28.317a/. परदेहादिसंबन्धो यथा नास्य विभेदकः । AbhT_28.317b/. तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥ 317 AbhT_28.318a/. अतश्च न vi÷eùo@sya विश्वाकृतिनिराकृतेः । AbhT_28.318b/. शिवाभिन्नस्य देहे वा tadabhàve@pi वा किल ॥ 318 AbhT_28.319a/. तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः । AbhT_28.319b/. अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥ 319 AbhT_28.320a/. तान्येनं न विदुर्भिन्नं तैः स mukto@bhidhãyate / AbhT_28.320b/. ÷rãmattrai÷irase@pyuktaü सूर्येन्दुपुटवर्जिते ॥ 320 AbhT_28.321a/. जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते । AbhT_28.321b/. सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥ 321 AbhT_28.322a/. तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः । AbhT_28.322b/. प्रधानं घट आकाश आत्मा मष्टे ghañe@pi खम् ॥ 322 AbhT_28.323a/. न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् । AbhT_28.323b/. svatantro@vasthito ज्ञानी प्रसरेत्सर्ववस्तुषु ॥ 323 AbhT_28.324a/. तस्य भावो नचाभावः संस्थानं नच कल्पना । AbhT_28.324b/. एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥ 324 AbhT_28.325a/. यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । AbhT_28.325b/. तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 325 AbhT_28.326a/. तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । AbhT_28.326b/. यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥ 326 AbhT_28.327a/. क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः । AbhT_28.327b/. तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥ 327 AbhT_28.328a/. ityàdimçtibhogo@yaü देहे न त्यजनं तनोः । AbhT_28.328b/. यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ 328 AbhT_28.329a/. यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् । AbhT_28.329b/. सा देहत्यागकालांशकला देहवियोगिनी ॥ 329 AbhT_28.330a/. तत एव हि तद्देहसुखदुःखादिकोज्झिता । AbhT_28.330b/. तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ 330 AbhT_28.331a/. अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् । AbhT_28.331b/. तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥ 331 AbhT_28.332a/. यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् । AbhT_28.332b/. कस्मादेति तदेवैष यतः स्मरति संविदि ॥ 332 AbhT_28.333a/. प्राक् प्रस्फुरेद्यदधिकं deho@sau चिदधिष्ठितेः । AbhT_28.333b/. यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥ 333 AbhT_28.334a/. सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे । AbhT_28.334b/. नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥ 334 AbhT_28.335a/. अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् । AbhT_28.335b/. ato@dhiùñheyamàtrasya ÷arãratve@pi कुड्यतः ॥ 335 AbhT_28.336a/. देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता । AbhT_28.336b/. तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥ 336 AbhT_28.337a/. वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः । AbhT_28.337b/. सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥ 337 AbhT_28.338a/. स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया । AbhT_28.338b/. युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥ 338 AbhT_28.339a/. देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् । AbhT_28.339b/. तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥ 339 AbhT_28.340a/. dehatvasyàvi÷eùe@pãtyeùa प्रश्नो न शाम्यति । AbhT_28.340b/. स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥ 340 AbhT_28.341a/. प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् । AbhT_28.341b/. अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥ 341 AbhT_28.342a/. न जातु गोचरो यस्माद्देहान्तरविनिश्चयः । AbhT_28.342b/. यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥ 342 AbhT_28.343a/. न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् । AbhT_28.343b/. कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥ 343 AbhT_28.344a/. देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः । AbhT_28.344b/. यथा पुराणे कथितं मृगपोतकतृष्णया ॥ 344 AbhT_28.345a/. मुनिः ko@pi मृगीभावमभ्युवाहाधिवासितः । AbhT_28.345b/. तत्र so@nubhavo हेतुर्न जन्मान्तरसूतये ॥ 345 AbhT_28.346a/. तस्यैतद्वासना हेतुः काकतालीयवत् स तु । AbhT_28.346b/. ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥ 346 AbhT_28.347a/. तद्भावभावितस्तेन तदेवैष स्मरत्यलम् । AbhT_28.347b/. एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥ 347 AbhT_28.348a/. भविष्यतो हि भवनं भाव्यते न सतः क्वचित् । AbhT_28.348b/. क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ 348 AbhT_28.349a/. स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् । AbhT_28.349b/. तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥ 349 AbhT_28.350a/. måóhatve@pi तदानीं प्राग्भावना ह्यभवत्स्फुटा । AbhT_28.350b/. सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥ 350 AbhT_28.351a/. स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी । AbhT_28.351b/. de÷àdivyavadhàne@pi वासनानामुदीरितात् ॥ 351 AbhT_28.352a/. आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः । AbhT_28.352b/. तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥ 352 AbhT_28.353a/. भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः । AbhT_28.353b/. तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥ 353 AbhT_28.354a/. bhàsate@pi परे लोके स्वप्नवद्वासनाक्रमात् । AbhT_28.354b/. ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥ 354 AbhT_28.355a/. वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् । AbhT_28.355b/. व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥ 355 AbhT_28.356a/. स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता । AbhT_28.356b/. य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥ 356 AbhT_28.357a/. स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् । AbhT_28.357b/. यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥ 357 AbhT_28.358a/. न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा । AbhT_28.358b/. यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥ 358 AbhT_28.359a/. प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः । AbhT_28.359b/. घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥ 359 AbhT_28.360a/. tadvanmàtrantare@pyeùà संविन्निष्ठा न तद्गता । AbhT_28.360b/. तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥ 360 AbhT_28.361a/. देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् । AbhT_28.361b/. तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥ 361 AbhT_28.362a/. मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः । AbhT_28.362b/. निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥ 362 AbhT_28.363a/. पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् । AbhT_28.363b/. लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥ 363 AbhT_28.364a/. अज्ञात्वैतत्तु sarve@pi कुशकाशावलम्बिनः । AbhT_28.364b/. यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥ 364 AbhT_28.365a/. भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् । AbhT_28.365b/. व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥ 365 AbhT_28.366a/. नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् । AbhT_28.366b/. तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥ 366 AbhT_28.367a/. अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति । AbhT_28.367b/. विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् । AbhT_28.367c/. अमृतमिति निगीर्णे kàlakåñe@tra देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥ 367 AbhT_28.368a/. utsavo@pi हि यः कश्चिल्लौकिकः so@pi संमदम् । AbhT_28.368b/. संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ 368 AbhT_28.369a/. एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता । AbhT_28.369b/. व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ 369 AbhT_28.370a/. पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः । AbhT_28.370b/. दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥ 370 AbhT_28.371a/. योगिनीमेलको द्वेधा हठतः प्रियतस्तथा । AbhT_28.371b/. प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥ 371 AbhT_28.372a/. स च dvayo@pi मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते । AbhT_28.372b/. yoginãmelakàccaiùo@va÷yaü ज्ञानं प्रपद्यते ॥ 372 AbhT_28.373a/. तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् । AbhT_28.373b/. संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥ 373 AbhT_28.374a/. melake@nyonyasaïghaññapratibimbàdvikasvarà / AbhT_28.374b/. उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥ 374 AbhT_28.375a/. बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः । AbhT_28.375b/. अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥ 375 AbhT_28.376a/. यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः । AbhT_28.376b/. आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥ 376 AbhT_28.377a/. नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते । AbhT_28.377b/. ãrùyàsåyàdisaïkocakàraõàbhàvato@tra सा ॥ 377 AbhT_28.378a/. विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी । AbhT_28.378b/. अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥ 378 AbhT_28.379a/. स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते । AbhT_28.379b/. अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥ 379 AbhT_28.380a/. नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् । AbhT_28.380b/. यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥ 380 AbhT_28.381a/. एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् । AbhT_28.381b/. प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥ 381 AbhT_28.382a/. प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् । AbhT_28.382b/. स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥ 382 AbhT_28.383a/. वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि । AbhT_28.383b/. श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥ 383 AbhT_28.384a/. प्रवेशं संपविष्टस्य न विचारं तु कारयेत् । AbhT_28.384b/. लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥ 384 AbhT_28.385a/. अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् । AbhT_28.385b/. अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥ 385 AbhT_28.386a/. देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना । AbhT_28.386b/. कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥ 386 AbhT_28.387a/. सर्वशास्त्रार्थविच्चेति gururbhinno@padi÷yate / AbhT_28.387b/. यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥ 387 AbhT_28.388a/. नान्यथा तदभावश्चेत्सर्वथा so@pyathàcaret / AbhT_28.388b/. श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥ 388 AbhT_28.389a/. गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या । AbhT_28.389b/. तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा ॥ 389 AbhT_28.390a/. देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके । AbhT_28.390b/. देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥ 390 AbhT_28.391a/. उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः । AbhT_28.391b/. क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥ 391 AbhT_28.392a/. ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय । AbhT_28.392b/. अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥ 392 AbhT_28.393a/. sarve@limàüsanidhuvanadãkùàrcana÷àstrasevane निरताः । AbhT_28.393b/. अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥ 393 AbhT_28.394a/. इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् । AbhT_28.394b/. व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥ 394 AbhT_28.395a/. so@pi स्वशासनीये para÷iùye@pivàpi तादृशं शास्त्रम् । AbhT_28.395b/. श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥ 395 AbhT_28.396a/. करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् । AbhT_28.396b/. adhame@pi हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ 396 AbhT_28.397a/. लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे । AbhT_28.397b/. कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥ 397 AbhT_28.398a/. मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च । AbhT_28.398b/. अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥ 398 AbhT_28.399a/. सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् । AbhT_28.399b/. सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥ 399 AbhT_28.400a/. सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् । AbhT_28.400b/. अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥ 400 AbhT_28.401a/. मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः । AbhT_28.401b/. अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥ 401 AbhT_28.402a/. तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः । AbhT_28.402b/. वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥ 402 AbhT_28.403a/. यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः । AbhT_28.403b/. बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥ 403 AbhT_28.404a/. दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् । AbhT_28.404b/. शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥ 404 AbhT_28.405a/. भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य । AbhT_28.405b/. सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥ 405 AbhT_28.406a/. वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे । AbhT_28.406b/. पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥ 406 AbhT_28.407a/. व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले । AbhT_28.407b/. शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥ 407 AbhT_28.408a/. विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ । AbhT_28.408b/. अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥ 408 AbhT_28.409a/. तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् । AbhT_28.409b/. श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥ 409 AbhT_28.410a/. प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते । AbhT_28.410b/. सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥ 410 AbhT_28.411a/. सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः । AbhT_28.411b/. तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥ 411 AbhT_28.412a/. अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः । AbhT_28.412b/. तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥ 412 AbhT_28.413a/. तस्माद्विकल्परहितः संवृत्युपरतो यदि । AbhT_28.413b/. शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥ 413 AbhT_28.414a/. सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् । AbhT_28.414b/. यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥ 414 AbhT_28.415a/. यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा । AbhT_28.415b/. शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥ 415 AbhT_28.416a/. शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये । AbhT_28.416b/. इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥ 416 AbhT_28.417a/. कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी । AbhT_28.417b/. श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥ 417 AbhT_28.418a/. मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् । AbhT_28.418b/. प्रतिष्ठितस्य påràderdar÷ane@nadhikàriõà // 418 AbhT_28.419a/. प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले । AbhT_28.419b/. ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥ 419 AbhT_28.420a/. देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः । AbhT_28.420b/. नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥ 420 AbhT_28.421a/. शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः । AbhT_28.421b/. नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥ 421 AbhT_28.422a/. व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् । AbhT_28.422b/. dåtãparigrahe@nyatra गतश्चेत्काममोहितः ॥ 422 AbhT_28.423a/. लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले । AbhT_28.423b/. दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥ 423 AbhT_28.424a/. अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते । AbhT_28.424b/. पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥ 424 AbhT_28.425a/. स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि । AbhT_28.425b/. मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥ 425 AbhT_28.426a/. कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् । AbhT_28.426b/. ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ 426 AbhT_28.427a/. स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः । AbhT_28.427b/. समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥ 427 AbhT_28.428a/. आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः । AbhT_28.428b/. सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥ 428 AbhT_28.429a/. अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः । AbhT_28.429b/. tattvaj¤o@pyçõabandhena तेन यात्यधिकारिताम् ॥ 429 AbhT_28.430a/. गुरुपूजामकुर्वाणः शतं जन्मानि जायते । AbhT_28.430b/. अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥ 430 AbhT_28.431a/. तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः । AbhT_28.431b/. पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥ 431 AbhT_28.432a/. तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः । AbhT_28.432b/. ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥ 432 AbhT_28.433a/. अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः । AbhT_28.433b/. तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥ 433 AbhT_28.434a/. atatrastho@pi हि गुरुः पूज्यः संकल्प्य पूर्ववत् । AbhT_28.434b/. तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥ 434 AbhT_28.435a/. पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म । :C29 अथ श्रीतन्त्रालोके एकोनत्रिंशमाह्निकम् AbhT_29.1a/. अथ समुचिताधिकारिण उद्दिश्य रहस्य ucyate@tra विधिः । AbhT_29.1b/. अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥ 1 AbhT_29.2a/. तथा धाराधिरूढेषु गुरुशिष्येषु योचिता । AbhT_29.2b/. उक्तं च परमेशेन सारत्वं क्रमपूजने ॥ 2 AbhT_29.3a/. सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् । AbhT_29.3b/. न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥ 3 AbhT_29.4a/. कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता । AbhT_29.4b/. स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥ 4 AbhT_29.5a/. तथात्वेन समस्तानि भावजातानि पश्यतः । AbhT_29.5b/. ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥ 5 AbhT_29.6a/. तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना । AbhT_29.6b/. यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥ 6 AbhT_29.7a/. बहिः शक्तौ यामले च देहे प्राणपथे मतौ । AbhT_29.7b/. इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥ 7 AbhT_29.8a/. स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् । AbhT_29.8b/. किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥ 8 AbhT_29.9a/. षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् । AbhT_29.9b/. ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥ 9 AbhT_29.10a/. अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ । AbhT_29.10b/. तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥ 10 AbhT_29.11a/. ÷rãbrahmayàmale@pyuktaü सुरा शिवरसो बहिः । AbhT_29.11b/. तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥ 11 AbhT_29.12a/. स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा । AbhT_29.12b/. द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥ 12 AbhT_29.13a/. एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः । AbhT_29.13b/. देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥ 13 AbhT_29.14a/. श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना । AbhT_29.14b/. अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥ 14 AbhT_29.15a/. रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् । AbhT_29.15b/. भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥ 15 AbhT_29.16a/. दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः । AbhT_29.16b/. इति ज्ञात्वा traye@muùminyatnavànkauliko भवेत् ॥ 16 AbhT_29.17a/. तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना । AbhT_29.17b/. yànyuktànyavi÷aïko@tra भवेच्छङ्का हि दूषिका ॥ 17 AbhT_29.18a/. यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः । AbhT_29.18b/. परया và@tha मालिन्या विलोमाच्चानुलोमतः ॥ 18 AbhT_29.19a/. दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः । AbhT_29.19b/. क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥ 19 AbhT_29.20a/. दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् । AbhT_29.20b/. ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥ 20 AbhT_29.21a/. परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो । AbhT_29.21b/. केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥ 21 AbhT_29.22a/. नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् । AbhT_29.22b/. तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥ 22 AbhT_29.23a/. तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् । AbhT_29.23b/. विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥ 23 AbhT_29.24a/. तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् । AbhT_29.24b/. बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥ 24 AbhT_29.25a/. arkàïgule@tha तद्द्वित्रिगुणे रक्तपटे शुभे । AbhT_29.25b/. व्योम्नि सिन्दूरसुभगे ràjavarttabhçte@thavà // 25 AbhT_29.26a/. नारिकेलात्मके काद्ये madyapårõe@tha भाजने । AbhT_29.26b/. यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥ 26 AbhT_29.27a/. यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते । AbhT_29.27b/. दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥ 27 AbhT_29.28a/. वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् । AbhT_29.28b/. प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥ 28 AbhT_29.29a/. सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् । AbhT_29.29b/. खगेन्द्रः सहविज्जाम्ब इल्ला+ã+अम्बया सह ॥ 29 AbhT_29.30a/. vaktaùñirvimalo@nantamekhalàmbàyutaþ पुरा । AbhT_29.30b/. शक्त्या मङ्गलया कूर्म इल्ला+ã+अम्बया सह ॥ 30 AbhT_29.31a/. जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः । AbhT_29.31b/. काममङ्गलया मेषः कुल्ला+ã+अम्बया सह ॥ 31 AbhT_29.32a/. vindhyo@jito@pyajarayà सह मेखलया परे । AbhT_29.32b/. मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥ 32 AbhT_29.33a/. सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी । AbhT_29.33b/. अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥ 33 AbhT_29.34a/. सिल्ला+ã एरुणया तथा कुमारी च बोधा+ã । AbhT_29.34b/. समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥ 34 AbhT_29.35a/. एते हि साधिकाराः पूज्या येषामियं बहुविभेदा । AbhT_29.35b/. सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥ 35 AbhT_29.36a/. आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता । AbhT_29.36b/. एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥ 36 AbhT_29.37a/. दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् । AbhT_29.37b/. द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥ 37 AbhT_29.38a/. शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः । AbhT_29.38b/. अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच ॥ 38 AbhT_29.39a/. देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च । AbhT_29.39b/. दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥ 39 AbhT_29.40a/. इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः । AbhT_29.40b/. अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥ 40 AbhT_29.41a/. भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः । AbhT_29.41b/. ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥ 41 AbhT_29.42a/. अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि । AbhT_29.42b/. तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥ 42 AbhT_29.43a/. अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः । AbhT_29.43b/. अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः ॥ 43 AbhT_29.44a/. प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते । AbhT_29.44b/. तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥ 44 AbhT_29.45a/. ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् । AbhT_29.45b/. tato@bhyantarato वायुवह्न्योर्मातृकया सह ॥ 45 AbhT_29.46a/. मालिनी क्रमशः पूज्या tato@ntarmantracakrakam / AbhT_29.46b/. मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥ 46 AbhT_29.47a/. चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी । AbhT_29.47b/. सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥ 47 AbhT_29.48a/. पूज्याथ तत्समारोपादपराथ परापरा । AbhT_29.48b/. एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥ 48 AbhT_29.49a/. प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः । AbhT_29.49b/. सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥ 49 AbhT_29.50a/. महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् । AbhT_29.50b/. यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥ 50 AbhT_29.51a/. अन्तर्द्वादशकं पूज्यं tato@ùñàùñàkameva च । AbhT_29.51b/. चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥ 51 AbhT_29.52a/. माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् । AbhT_29.52b/. ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥ 52 AbhT_29.53a/. पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः । AbhT_29.53b/. सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥ 53 AbhT_29.54a/. aùñàùñake@pi हि विधौ नानानामप्रपञ्चिते बहुधा । AbhT_29.54b/. विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥ 54 AbhT_29.55a/. श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः । AbhT_29.55b/. वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥ 55 AbhT_29.56a/. पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् । AbhT_29.56b/. यथा श्रीमाधवकुले परमेशेन भाषितम् ॥ 56 AbhT_29.57a/. सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् । AbhT_29.57b/. पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥ 57 AbhT_29.58a/. आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् । AbhT_29.58b/. न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥ 58 AbhT_29.59a/. अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके । AbhT_29.59b/. श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥ 59 AbhT_29.60a/. भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः । AbhT_29.60b/. वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥ 60 AbhT_29.61a/. एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् । AbhT_29.61b/. उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥ 61 AbhT_29.62a/. एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः । AbhT_29.62b/. कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥ 62 AbhT_29.63a/. जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी । AbhT_29.63b/. पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥ 63 AbhT_29.64a/. नाहमस्मि nacànyo@sti केवलाः शक्तयस्त्वहम् । AbhT_29.64b/. इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥ 64 AbhT_29.65a/. न तिथिर्न च नक्षत्रं नोपवासो विधीयते । AbhT_29.65b/. ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥ 65 AbhT_29.66a/. मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः । AbhT_29.66b/. मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥ 66 AbhT_29.67a/. सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् । AbhT_29.67b/. हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥ 67 AbhT_29.68a/. बीजं सा पीडयते rasa÷alkavibhàgato@tra कुण्डलिनी । AbhT_29.68b/. अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥ 68 AbhT_29.69a/. इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी । AbhT_29.69b/. सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥ 69 AbhT_29.70a/. एकवीरा चक्रयुक्ता चक्रयामलगापि वा । AbhT_29.70b/. ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥ 70 AbhT_29.71a/. त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् । AbhT_29.71b/. हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥ 71 AbhT_29.72a/. श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् । AbhT_29.72b/. वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥ 72 AbhT_29.73a/. रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा । AbhT_29.73b/. यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥ 73 AbhT_29.74a/. अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः । AbhT_29.74b/. सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥ 74 AbhT_29.75a/. tàvattejo@sahiùõutvànnirjãvàþ स्युरिहाद्वये । AbhT_29.75b/. कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥ 75 AbhT_29.76a/. हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् । AbhT_29.76b/. अहोरात्रमिमं यागं kurvata÷càpare@hani // 76 AbhT_29.77a/. वीरभोज्ये kçte@va÷yaü मन्त्राः सिद्ध्यन्त्ययत्नतः । AbhT_29.77b/. पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥ 77 AbhT_29.78a/. मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः । AbhT_29.78b/. अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥ 78 AbhT_29.79a/. एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः । AbhT_29.79b/. शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥ 79 AbhT_29.80a/. क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि । AbhT_29.80b/. चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥ 80 AbhT_29.81a/. अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा । AbhT_29.81b/. पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥ 81 AbhT_29.82a/. ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः । AbhT_29.82b/. उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥ 82 AbhT_29.83a/. उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते । AbhT_29.83b/. आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥ 83 AbhT_29.84a/. पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् । AbhT_29.84b/. नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥ 84 AbhT_29.85a/. शिवशक्तिसमायोगे षड्लक्षो जप उच्यते । AbhT_29.85b/. नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥ 85 AbhT_29.86a/. हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः । AbhT_29.86b/. नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥ 86 AbhT_29.87a/. शतारेषु च मध्यस्थं सहस्रारेषु भामिनि । AbhT_29.87b/. जप एष रुद्रलक्षो homo@pyatra दशांशतः ॥ 87 AbhT_29.88a/. नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् । AbhT_29.88b/. स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥ 88 AbhT_29.89a/. यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः । AbhT_29.89b/. हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥ 89 AbhT_29.90a/. स आत्मा मातृका देवी शिवो देहव्यवस्थितः । AbhT_29.90b/. अन्यः so@nyo@hamityevaü विकल्पं नाचरेद्यतः ॥ 90 AbhT_29.91a/. यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः । AbhT_29.91b/. अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥ 91 AbhT_29.92a/. शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते । AbhT_29.92b/. तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥ 92 AbhT_29.93a/. जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी । AbhT_29.93b/. तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥ 93 AbhT_29.94a/. आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः । AbhT_29.94b/. द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥ 94 AbhT_29.95a/. दशान्यास्तदुपायायेत्येवं होमे दशांशताम् । AbhT_29.95b/. श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥ 95 AbhT_29.96a/. साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् । AbhT_29.96b/. तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥ 96 AbhT_29.97a/. उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् । AbhT_29.97b/. आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥ 97 AbhT_29.98a/. उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् । AbhT_29.98b/. ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥ 98 AbhT_29.99a/. तद्वर्जिता ये पशव आनन्दपरिवर्जिताः । AbhT_29.99b/. आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥ 99 AbhT_29.100a/. dvaye@pi निरये यान्ति रौरवे भीषणे त्विति । AbhT_29.100b/. शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥ 100 AbhT_29.101a/. तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् । AbhT_29.101b/. laukikàlaukikadvyàtmasaïgàttàdàtmyato@dhikàt // 101 AbhT_29.102a/. कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः । AbhT_29.102b/. साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥ 102 AbhT_29.103a/. श्रीसर्वाचारहृदये तदेतदुपसंहृतम् । AbhT_29.103b/. षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥ 103 AbhT_29.104a/. द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् । AbhT_29.104b/. तामाहृत्य mitho@bhyarcya तर्पयित्वा परस्परम् ॥ 104 AbhT_29.105a/. अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् । AbhT_29.105b/. यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥ 105 AbhT_29.106a/. तत्प्रधानं bhaveccakramanucakramato@param / AbhT_29.106b/. विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥ 106 AbhT_29.107a/. चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् । AbhT_29.107b/. यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥ 107 AbhT_29.108a/. चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् । AbhT_29.108b/. pràõagàdapyathànandasyandino@bhyavahàrataþ // 108 AbhT_29.109a/. गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः । AbhT_29.109b/. इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥ 109 AbhT_29.110a/. कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते । AbhT_29.110b/. उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥ 110 AbhT_29.111a/. अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् । AbhT_29.111b/. निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥ 111 AbhT_29.112a/. krama÷o@nucakradevyaþ संविच्चक्रं हि मध्यमं यान्ति । AbhT_29.112b/. स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥ 112 AbhT_29.113a/. आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति । AbhT_29.113b/. अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥ 113 AbhT_29.114a/. तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति । AbhT_29.114b/. तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥ 114 AbhT_29.115a/. क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु । AbhT_29.115b/. इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥ 115 AbhT_29.116a/. क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः । AbhT_29.116b/. तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥ 116 AbhT_29.117a/. नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् । AbhT_29.117b/. अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥ 117 AbhT_29.118a/. अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः । AbhT_29.118b/. ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥ 118 AbhT_29.119a/. अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः । AbhT_29.119b/. शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥ 119 AbhT_29.120a/. रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव । AbhT_29.120b/. उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥ 120 AbhT_29.121a/. शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् । AbhT_29.121b/. ÷àntoditàtmakobhayaråpaparàmar÷asàmyayoge@pi // 121 AbhT_29.122a/. प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता । AbhT_29.122b/. तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन ॥ 122 AbhT_29.123a/. तद्द्वारेण च कथितक्रमेण संचारयेत नृषु । AbhT_29.123b/. स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥ 123 AbhT_29.124a/. श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् । AbhT_29.124b/. तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥ 124 AbhT_29.125a/. तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् । AbhT_29.125b/. तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥ 125 AbhT_29.126a/. वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् । AbhT_29.126b/. अथ सृष्टे dvitaye@smin शान्तोदितधाम्नि ye@nusaüdadhate // 126 AbhT_29.127a/. प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः । AbhT_29.127b/. ये siddhimàptukàmàste@bhyuditaü रूपमाहरेयुरथो ॥ 127 AbhT_29.128a/. तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा । AbhT_29.128b/. तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥ 128 AbhT_29.129a/. अजरामरपददानप्रवणं कुलसंज्ञितं परमम् । AbhT_29.129b/. ye@pyapràptavibodhàste@bhyuditotphullayàgasaüråóhàþ // 129 AbhT_29.130a/. तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् । AbhT_29.130b/. ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥ 130 AbhT_29.131a/. दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् । AbhT_29.131b/. संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥ 131 AbhT_29.132a/. बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् । AbhT_29.132b/. अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः ॥ 132 AbhT_29.133a/. निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् । AbhT_29.133b/. यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥ 133 AbhT_29.134a/. शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् । AbhT_29.134b/. तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥ 134 AbhT_29.135a/. तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः । AbhT_29.135b/. yo@pyanucakradçgàdisvaråpabhàk so@pi यत्तदायत्तः ॥ 135 AbhT_29.136a/. तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः । AbhT_29.136b/. परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥ 136 AbhT_29.137a/. आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः । AbhT_29.137b/. रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥ 137 AbhT_29.138a/. विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते । AbhT_29.138b/. तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥ 138 AbhT_29.139a/. अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः । AbhT_29.139b/. cakre÷varo@pi पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥ 139 AbhT_29.140a/. त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः । AbhT_29.140b/. विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥ 140 AbhT_29.141a/. श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् । AbhT_29.141b/. कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥ 141 AbhT_29.142a/. द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे । AbhT_29.142b/. स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥ 142 AbhT_29.143a/. विश्रामं च समावेशं सुषीणां मरुतां तथा । AbhT_29.143b/. गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥ 143 AbhT_29.144a/. द्वासप्ततिपदे देहे सहस्रारे च नित्यशः । AbhT_29.144b/. गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥ 144 AbhT_29.145a/. तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे । AbhT_29.145b/. उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥ 145 AbhT_29.146a/. मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् । AbhT_29.146b/. अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥ 146 AbhT_29.147a/. सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः । AbhT_29.147b/. एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥ 147 AbhT_29.148a/. संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् । AbhT_29.148b/. तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥ 148 AbhT_29.149a/. अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति । AbhT_29.149b/. अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥ 149 AbhT_29.150a/. युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव । AbhT_29.150b/. ÷rãyogasa¤care@pica मुद्रेयं योगिनीप्रिया परमा ॥ 150 AbhT_29.151a/. कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले । AbhT_29.151b/. सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥ 151 AbhT_29.152a/. मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ । AbhT_29.152b/. मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥ 152 AbhT_29.153a/. tridalàruõavãryakalàsaïgànmadhye@ïkuraþ सृष्टिः । AbhT_29.153b/. इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥ 153 AbhT_29.154a/. सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते । AbhT_29.154b/. etatkhecaramudràve÷e@nyonyasya शक्तिशक्तिमतोः ॥ 154 AbhT_29.155a/. पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः । AbhT_29.155b/. अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ 155 AbhT_29.156a/. अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् । AbhT_29.156b/. इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि ॥ 156 AbhT_29.157a/. यद्भैरवाष्टकपदं tallabhate@ùñakakalàbhinnam / AbhT_29.157b/. gamanàgamane@vasitau कर्णे नयने द्विलिङ्गसंपर्के ॥ 157 AbhT_29.158a/. तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे । AbhT_29.158b/. कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥ 158 AbhT_29.159a/. तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् । AbhT_29.159b/. निर्वान्ति तत्र चैवं yo@ùñavidho नादभैरवः परमः ॥ 159 AbhT_29.160a/. ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा । AbhT_29.160b/. सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च ॥ 160 AbhT_29.161a/. अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् । AbhT_29.161b/. एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥ 161 AbhT_29.162a/. सततमलेपो जीवन्मुक्तः परभैरवीभवति । AbhT_29.162b/. तादृङ्मेलककलिकाकलिततनुः ko@pi यो भवेद्गर्भे ॥ 162 AbhT_29.163a/. उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः । AbhT_29.163b/. श्रीवीरावलिशास्त्रे bàlo@pi च गर्भगो हि शिवरूपः ॥ 163 AbhT_29.164a/. आदीयते यतः सारं तस्य मुख्यस्य चैष यत् । AbhT_29.164b/. मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥ 164 AbhT_29.165a/. तत्र तत्र च ÷àstre@sya स्वरूपं स्तुतवान् विभुः । AbhT_29.165b/. श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥ 165 AbhT_29.166a/. श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु । AbhT_29.166b/. युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥ 166 AbhT_29.167a/. सर्वदा स्मरणं कृत्वा आदियागैकतत्परः । AbhT_29.167b/. शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥ 167 AbhT_29.168a/. ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् । AbhT_29.168b/. विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥ 168 AbhT_29.169a/. न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः । AbhT_29.169b/. कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥ 169 AbhT_29.170a/. यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता । AbhT_29.170b/. तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥ 170 AbhT_29.171a/. देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् । AbhT_29.171b/. देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥ 171 AbhT_29.172a/. तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् । AbhT_29.172b/. तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥ 172 AbhT_29.173a/. स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः । AbhT_29.173b/. आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥ 173 AbhT_29.174a/. तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः । AbhT_29.174b/. लभते परमं धाम तर्पिताशेषदैवतः ॥ 174 AbhT_29.175a/. अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः । AbhT_29.175b/. तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥ 175 AbhT_29.176a/. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । AbhT_29.176b/. आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने devàrcaye@harni÷am // 176 AbhT_29.177a/. श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये । AbhT_29.177b/. स एष परमो यागः स्तुतः शीतांशुमौलिना ॥ 177 AbhT_29.178a/. अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् । AbhT_29.178b/. पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥ 178 AbhT_29.179a/. प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः । AbhT_29.179b/. करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥ 179 AbhT_29.180a/. एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् । AbhT_29.180b/. अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥ 180 AbhT_29.181a/. संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् । AbhT_29.181b/. विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥ 181 AbhT_29.182a/. यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः । AbhT_29.182b/. तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥ 182 AbhT_29.183a/. शून्यरूपे ÷ma÷àne@smin योगिनीसिद्धसेविते । AbhT_29.183b/. क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥ 183 AbhT_29.184a/. स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ । AbhT_29.184b/. सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥ 184 AbhT_29.185a/. असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे । AbhT_29.185b/. समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥ 185 AbhT_29.186a/. श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी । AbhT_29.186b/. इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥ 186 AbhT_29.187a/. लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे । AbhT_29.187b/. रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥ 187 AbhT_29.188a/. भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् । AbhT_29.188b/. तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ 188 AbhT_29.189a/. निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् । AbhT_29.189b/. रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥ 189 AbhT_29.190a/. ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् । AbhT_29.190b/. स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥ 190 AbhT_29.191a/. tato@sya मुखमुद्धाट्य पादयोः प्रणिपातयेत् । AbhT_29.191b/. हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥ 191 AbhT_29.192a/. आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः । AbhT_29.192b/. उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥ 192 AbhT_29.193a/. वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् । AbhT_29.193b/. शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥ 193 AbhT_29.194a/. यावत्स स्तोभमायातः स्वयं पतति मूर्धनि । AbhT_29.194b/. शिवहस्तः स्वयं so@yaü सद्यःप्रत्ययकारकः ॥ 194 AbhT_29.195a/. अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः । AbhT_29.195b/. शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥ 195 AbhT_29.196a/. करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल । AbhT_29.196b/. दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् ॥ 196 AbhT_29.197a/. तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् । AbhT_29.197b/. इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥ 197 AbhT_29.198a/. समयी तु करस्तोभादिति श्रीभोगहस्तके । AbhT_29.198b/. चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥ 198 AbhT_29.199a/. निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् । AbhT_29.199b/. सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु ॥ 199 AbhT_29.200a/. kàlàntare@dhvasaü÷uddhyà पालनात्समयस्थितेः । AbhT_29.200b/. सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥ 200 AbhT_29.201a/. यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् । AbhT_29.201b/. उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥ 201 AbhT_29.202a/. न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् । AbhT_29.202b/. प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥ 202 AbhT_29.203a/. ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् । AbhT_29.203b/. पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥ 203 AbhT_29.204a/. उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् । AbhT_29.204b/. अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥ 204 AbhT_29.205a/. एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् । AbhT_29.205b/. दग्ध्वा लीनां शिवे ध्यायेन्निष्कले sakale@thavà // 205 AbhT_29.206a/. योगिना योजिता मार्गे सजातीयस्य पोषणम् । AbhT_29.206b/. कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥ 206 AbhT_29.207a/. अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः । AbhT_29.207b/. शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥ 207 AbhT_29.208a/. आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् । AbhT_29.208b/. आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥ 208 AbhT_29.209a/. एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे । AbhT_29.209b/. शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥ 209 AbhT_29.210a/. अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् । AbhT_29.210b/. बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥ 210 AbhT_29.211a/. यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् । AbhT_29.211b/. अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥ 211 AbhT_29.212a/. शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने । AbhT_29.212b/. सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥ 212 AbhT_29.213a/. वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः । AbhT_29.213b/. एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥ 213 AbhT_29.214a/. शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् । AbhT_29.214b/. हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥ 214 AbhT_29.215a/. जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः । AbhT_29.215b/. वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥ 215 AbhT_29.216a/. तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः । AbhT_29.216b/. निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥ 216 AbhT_29.217a/. आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः । AbhT_29.217b/. यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥ 217 AbhT_29.218a/. अनेन क्रमयोगेन सर्वाध्वानं स पश्यति । AbhT_29.218b/. अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥ 218 AbhT_29.219a/. पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः । AbhT_29.219b/. तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥ 219 AbhT_29.220a/. इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने । AbhT_29.220b/. कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥ 220 AbhT_29.221a/. जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी । AbhT_29.221b/. कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥ 221 AbhT_29.222a/. सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् । AbhT_29.222b/. निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥ 222 AbhT_29.223a/. तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता । AbhT_29.223b/. स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥ 223 AbhT_29.224a/. पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् । AbhT_29.224b/. अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥ 224 AbhT_29.225a/. साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् । AbhT_29.225b/. तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥ 225 AbhT_29.226a/. दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् । AbhT_29.226b/. कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥ 226 AbhT_29.227a/. आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना । AbhT_29.227b/. तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् ॥ 227 AbhT_29.228a/. àcàryasyàbhiùeko@yamadhikàrànvitaþ स तु । AbhT_29.228b/. कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥ 228 AbhT_29.229a/. अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ । AbhT_29.229b/. शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥ 229 AbhT_29.230a/. अभिषिक्ताविमावेवं सर्वयोगिगणेन तु । AbhT_29.230b/. विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥ 230 AbhT_29.231a/. तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति । AbhT_29.231b/. गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥ 231 AbhT_29.232a/. अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् । AbhT_29.232b/. स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥ 232 AbhT_29.233a/. षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः । AbhT_29.233b/. साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥ 233 AbhT_29.234a/. प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् । AbhT_29.234b/. चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥ 234 AbhT_29.235a/. स एव पूर्णैः कलशैरभिषेकः परः स्मृतः । AbhT_29.235b/. विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥ 235 AbhT_29.236a/. सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः । AbhT_29.236b/. कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥ 236 AbhT_29.237a/. वेधदीक्षा च बहुधा तत्र तत्र निरूपिता । AbhT_29.237b/. सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥ 237 AbhT_29.238a/. शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः । AbhT_29.238b/. येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥ 238 AbhT_29.239a/. ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा । AbhT_29.239b/. मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥ 239 AbhT_29.240a/. षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना । AbhT_29.240b/. ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥ 240 AbhT_29.241a/. ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् । AbhT_29.241b/. आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥ 241 AbhT_29.242a/. न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् । AbhT_29.242b/. पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥ 242 AbhT_29.243a/. इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः । AbhT_29.243b/. नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥ 243 AbhT_29.244a/. नादेन वेधयेच्चित्तं नादवेध उदीरितः । AbhT_29.244b/. बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥ 244 AbhT_29.245a/. हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् । AbhT_29.245b/. तेन संबोधयेत्साध्यं bindvàkhyo@yaü प्रकीर्तितः ॥ 245 AbhT_29.246a/. शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि । AbhT_29.246b/. शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥ 246 AbhT_29.247a/. अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् । AbhT_29.247b/. एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥ 247 AbhT_29.248a/. सा चैव परमा शक्तिरानन्दप्रविकासिनी । AbhT_29.248b/. जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥ 248 AbhT_29.249a/. कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च । AbhT_29.249b/. ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥ 249 AbhT_29.250a/. एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता । AbhT_29.250b/. ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥ 250 AbhT_29.251a/. प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् । AbhT_29.251b/. एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥ 251 AbhT_29.252a/. तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् । AbhT_29.252b/. क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥ 252 AbhT_29.253a/. नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः । AbhT_29.253b/. न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥ 253 AbhT_29.254a/. सर्वभावपरिक्षीणः परवेध उदाहृतः । AbhT_29.254b/. मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् ॥ 254 AbhT_29.255a/. नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः । AbhT_29.255b/. मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥ 255 AbhT_29.256a/. ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् । AbhT_29.256b/. पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥ 256 AbhT_29.257a/. नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि । AbhT_29.257b/. पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् ॥ 257 AbhT_29.258a/. शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् । AbhT_29.258b/. शक्त्येति शाक्तो vedho@yaü सद्यःप्रत्ययकारकः ॥ 258 AbhT_29.259a/. आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् । AbhT_29.259b/. अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥ 259 AbhT_29.260a/. देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् । AbhT_29.260b/. निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥ 260 AbhT_29.261a/. भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् । AbhT_29.261b/. तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥ 261 AbhT_29.262a/. इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् । AbhT_29.262b/. अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥ 262 AbhT_29.263a/. विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः । AbhT_29.263b/. तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये ॥ 263 AbhT_29.264a/. अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः । AbhT_29.264b/. हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥ 264 AbhT_29.265a/. पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः । AbhT_29.265b/. छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥ 265 AbhT_29.266a/. इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् । AbhT_29.266b/. तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥ 266 AbhT_29.267a/. यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः । AbhT_29.267b/. उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥ 267 AbhT_29.268a/. नाड्यः pradhànabhåtàstisro@nyàstadgatàstvasaükhyeyàþ / AbhT_29.268b/. ekãkàrastàbhirnàóãvedho@tra तत्फलकृत् ॥ 268 AbhT_29.269a/. अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः । AbhT_29.269b/. अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा ॥ 269 AbhT_29.270a/. लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् । AbhT_29.270b/. आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥ 270 AbhT_29.271a/. परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् । AbhT_29.271b/. परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥ 271 AbhT_29.272a/. श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् । AbhT_29.272b/. अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥ 272 AbhT_29.273a/. तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् । AbhT_29.273b/. गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥ 273 AbhT_29.274a/. रूपं रूपे तु विषयैर्यावत्समरसीभवेत् । AbhT_29.274b/. चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥ 274 AbhT_29.275a/. उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् । AbhT_29.275b/. शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥ 275 AbhT_29.276a/. अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः । AbhT_29.276b/. निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥ 276 AbhT_29.277a/. ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता । AbhT_29.277b/. स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥ 277 AbhT_29.278a/. अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् । AbhT_29.278b/. बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥ 278 AbhT_29.279a/. निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः । AbhT_29.279b/. मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥ 279 AbhT_29.280a/. संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् । AbhT_29.280b/. संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥ 280 AbhT_29.281a/. नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् । AbhT_29.281b/. दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥ 281 AbhT_29.282a/. दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह । AbhT_29.282b/. चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥ 282 AbhT_29.283a/. इति श्रीरत्नमालायामूनाधिकविधिस्तु यः । AbhT_29.283b/. स एव पातकं तस्य pra÷amo@yaü प्रकीर्तितः ॥ 283 AbhT_29.284a/. pare@hani गुरोः कार्यो यागस्तेन विना यतः । AbhT_29.284b/. न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥ 284 AbhT_29.285a/. येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् । AbhT_29.285b/. cakracaryàntaràle@syà विधिः संचार उच्याते ॥ 285 AbhT_29.286a/. अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् । AbhT_29.286b/. अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥ 286 AbhT_29.287a/. तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् । AbhT_29.287b/. कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥ 287 AbhT_29.288a/. स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् । AbhT_29.288b/. क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥ 288 AbhT_29.289a/. वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् । AbhT_29.289b/. parabrahmaõyavettàro@gamàgamavivarjitàþ // 289 AbhT_29.290a/. लोभमोहमदक्रोधरागमायाजुषश्च ये । AbhT_29.290b/. तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥ 290 AbhT_29.291a/. यागादौ यागमध्ये च यागान्ते गुरुपूजने । AbhT_29.291b/. नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥ 291 AbhT_29.292a/. इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः । :C30 अथ श्रीतन्त्रालोके त्रिंशमाह्निकम् AbhT_30.1a/. अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते । AbhT_30.1b/. तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥ 1 AbhT_30.2a/. प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः । AbhT_30.2b/. स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ 2 AbhT_30.3a/. यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः । AbhT_30.3b/. स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ 3 AbhT_30.4a/. आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये । AbhT_30.4b/. क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ 4 AbhT_30.5a/. हं नाले यं तथा रं लं वं धर्मादिचतुष्टये । AbhT_30.5b/. ऋं ॠं ऌं ëëü चतुष्के च विपरीतक्रमाद्भवेत् ॥ 5 AbhT_30.6a/. ओं औं हस्त्रयमित्येतद्विद्यामायाकलात्रये । AbhT_30.6b/. अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ 6 AbhT_30.7a/. कादिभान्ताः केसरेषु pràõo@ùñasvarasaüyutaþ / AbhT_30.7b/. सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ 7 AbhT_30.8a/. शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये । AbhT_30.8b/. सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥ 8 AbhT_30.9a/. पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः । AbhT_30.9b/. संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ 9 AbhT_30.10a/. आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् । AbhT_30.10b/. अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ 10 AbhT_30.11a/. rati÷ekharamantro@sya वक्त्राङ्गं ह्रस्वदीर्घकैः । AbhT_30.11b/. अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ 11 AbhT_30.12a/. सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः । AbhT_30.12b/. बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ 12 AbhT_30.13a/. क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ । AbhT_30.13b/. तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥ 13 AbhT_30.14a/. एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता । AbhT_30.14b/. परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ 14 AbhT_30.15a/. एष tryarõojjhito@dhastàddãrghaiþ षड्भिः स्वरैर्युतः । AbhT_30.15b/. षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ 15 AbhT_30.16a/. क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः । AbhT_30.16b/. झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ 16 AbhT_30.17a/. एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः । AbhT_30.17b/. मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ 17 AbhT_30.18a/. oükàro@tha चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् । AbhT_30.18b/. गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ 18 AbhT_30.19a/. नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् । AbhT_30.19b/. सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ 19 AbhT_30.20a/. आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः । AbhT_30.20b/. बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ 20 AbhT_30.21a/. पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् । AbhT_30.21b/. dvitãyasminpade@kàra एकारस्येह च स्मृतः ॥ 21 AbhT_30.22a/. ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् । AbhT_30.22b/. he@gnivarõàvubhau पञ्चस्वरयुक्तौ परौ पृथक् ॥ 22 AbhT_30.23a/. अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः । AbhT_30.23b/. तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ 23 AbhT_30.24a/. एषा परापरादेव्या विद्या श्रीत्रिकशासने । AbhT_30.24b/. पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ 24 AbhT_30.25a/. अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् । AbhT_30.25b/. pratyekavarõago@pyuktaþ सिद्धयोगीश्वरीमते ॥ 25 AbhT_30.26a/. देवताचक्रविन्यासः स बहुत्वान्न लिप्यते । AbhT_30.26b/. माया विसर्गिणी हुं फट् चेति mantro@paràtmakaþ // 26 AbhT_30.27a/. परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः । AbhT_30.27b/. सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ 27 AbhT_30.28a/. स्वरूपतो विभिन्नापि रचनानेकसङ्कुला । AbhT_30.28b/. जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ 28 AbhT_30.29a/. आधाराधेयभावेन अविनाभावयोगतः । AbhT_30.29b/. हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ 29 AbhT_30.30a/. भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् । AbhT_30.30b/. दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ 30 AbhT_30.31a/. प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् । AbhT_30.31b/. परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ 31 AbhT_30.32a/. स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् । AbhT_30.32b/. अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ 32 AbhT_30.33a/. शून्यद्वयसमोपेतं पराया हृदयं परम् । AbhT_30.33b/. युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ 33 AbhT_30.34a/. anye@pyekàkùarà ये तु एकवीरविधानतः । AbhT_30.34b/. गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥ 34 AbhT_30.35a/. यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः । AbhT_30.35b/. कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ 35 AbhT_30.36a/. अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा । AbhT_30.36b/. सकारो दीर्घषट्केन yukto@ïgànyànanàni तु ॥ 36 AbhT_30.37a/. स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः । AbhT_30.37b/. ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ 37 AbhT_30.38a/. प्रणवश्चामृते तेजोमालिनि स्वाहया सह । AbhT_30.38b/. एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ 38 AbhT_30.39a/. वेदवेदनि हूं फट्च प्रणवादियुता शिखा । AbhT_30.39b/. वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥ 39 AbhT_30.40a/. एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् । AbhT_30.40b/. तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ 40 AbhT_30.41a/. नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् । AbhT_30.41b/. तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥ 41 AbhT_30.42a/. लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः । AbhT_30.42b/. इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ 42 AbhT_30.43a/. स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके । AbhT_30.43b/. नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः ॥ 43 AbhT_30.44a/. अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः । AbhT_30.44b/. जपे होमे तथाप्याये samuccàñe@tha शान्तिके ॥ 44 AbhT_30.45a/. अभिचारे च मन्त्राणां नमस्कारादिजातयः । AbhT_30.45b/. अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ 45 AbhT_30.46a/. योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी । AbhT_30.46b/. आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥ 46 AbhT_30.47a/. जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः । AbhT_30.47b/. अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥ 47 AbhT_30.48a/. दक्षजानुगतश्चायं सर्वमातृगणार्चितः । AbhT_30.48b/. अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥ 48 AbhT_30.49a/. सद्भावः परमो ह्येष मातॄणां भैरवस्य च । AbhT_30.49b/. तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ 49 AbhT_30.50a/. रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः । AbhT_30.50b/. यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ 50 AbhT_30.51a/. यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् । AbhT_30.51b/. अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ 51 AbhT_30.52a/. दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ । AbhT_30.52b/. नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ 52 AbhT_30.53a/. sarvayoginicakràõàmadhipo@yamudàhçtaþ / AbhT_30.53b/. अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ 53 AbhT_30.54a/. महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् । AbhT_30.54b/. नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ 54 AbhT_30.55a/. श्रीडामरे महायागे परात्परतरोदिता । AbhT_30.55b/. सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ 55 AbhT_30.56a/. अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते । AbhT_30.56b/. शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ 56 AbhT_30.57a/. एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् । AbhT_30.57b/. नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ 57 AbhT_30.58a/. द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा । AbhT_30.58b/. कूटाग्नी सविसर्गाश्च pa¤càpyete@tha पञ्चसु ॥ 58 AbhT_30.59a/. व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने । AbhT_30.59b/. छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ 59 AbhT_30.60a/. बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् । AbhT_30.60b/. आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ 60 AbhT_30.61a/. कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः । AbhT_30.61b/. जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ 61 AbhT_30.62a/. कथितं सरहस्यं तु सद्योनिर्वाणकं परम् । AbhT_30.62b/. अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥ 62 AbhT_30.63a/. शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् । AbhT_30.63b/. सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ 63 AbhT_30.64a/. यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् । AbhT_30.64b/. या j¤ànino@pi संपूर्णकृत्यस्यापि श्रुता सती ॥ 64 AbhT_30.65a/. प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति । AbhT_30.65b/. यामाकर्ण्य mahàmohaviva÷o@pi क्रमाद्गतः ॥ 65 AbhT_30.66a/. प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् । AbhT_30.66b/. परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ 66 AbhT_30.67a/. पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् । AbhT_30.67b/. आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ 67 AbhT_30.68a/. गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे । AbhT_30.68b/. जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ 68 AbhT_30.69a/. एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् । AbhT_30.69b/. हंस हयग्रीव विभो सदाशिवस्त्वं paro@si जीवाख्यः ॥ 69 AbhT_30.70a/. रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम । AbhT_30.70b/. तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥ 70 AbhT_30.71a/. हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी । AbhT_30.71b/. मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ 71 AbhT_30.72a/. कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह । AbhT_30.72b/. आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥ 72 AbhT_30.73a/. निःश्वासे त्वपशब्दस्य sthàne@styupa इति ध्वनिः । AbhT_30.73b/. अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥ 73 AbhT_30.74a/. एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः । AbhT_30.74b/. व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ 74 AbhT_30.75a/. प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् । AbhT_30.75b/. आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ 75 AbhT_30.76a/. ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य । AbhT_30.76b/. उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥ 76 AbhT_30.77a/. आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः । AbhT_30.77b/. प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ 77 AbhT_30.78a/. आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य । AbhT_30.78b/. धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ 78 AbhT_30.79a/. आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः । AbhT_30.79b/. हे ब्रह्मन् हे विष्णो हे रुद्र ÷ivo@si वासुदेवस्त्वम् ॥ 79 AbhT_30.80a/. अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश । AbhT_30.80b/. एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ 80 AbhT_30.81a/. सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् । AbhT_30.81b/. पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ 81 AbhT_30.82a/. अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म । AbhT_30.82b/. आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ 82 AbhT_30.83a/. अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे । AbhT_30.83b/. पुरुषस्त्वं prakçtimayairbaddho@haïkàratantunà बन्धैः ॥ 83 AbhT_30.84a/. अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् । AbhT_30.84b/. एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ 84 AbhT_30.85a/. ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । AbhT_30.85b/. आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥ 85 AbhT_30.86a/. तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् । AbhT_30.86b/. स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ 86 AbhT_30.87a/. मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् । AbhT_30.87b/. आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ 87 AbhT_30.88a/. मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् । AbhT_30.88b/. आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ 88 AbhT_30.89a/. सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः । AbhT_30.89b/. वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ 89 AbhT_30.90a/. प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते । AbhT_30.90b/. तारो माया वेदकलो मातृतारो नवात्मकः ॥ 90 AbhT_30.91a/. इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः । AbhT_30.91b/. बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ 91 AbhT_30.92a/. एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः । AbhT_30.92b/. कृतदीक्षाविधिः पूर्वं brahmaghno@pi विशुद्ध्यति ॥ 92 AbhT_30.93a/. लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी । AbhT_30.93b/. तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ 93 AbhT_30.94a/. शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् । AbhT_30.94b/. षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ 94 AbhT_30.95a/. अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् । AbhT_30.95b/. हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ 95 AbhT_30.96a/. अग्निमण्डलमध्यस्थभैरवानलतापिताः । AbhT_30.96b/. वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ 96 AbhT_30.97a/. विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः । AbhT_30.97b/. ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ 97 AbhT_30.98a/. प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् । AbhT_30.98b/. प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ 98 AbhT_30.99a/. तुलामेलकयोगः श्रीतन्त्रसद्भावशासने । AbhT_30.99b/. य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ 99 AbhT_30.100a/. अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः । AbhT_30.100b/. देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ 100 AbhT_30.101a/. प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता । AbhT_30.101b/. कथ्यते हाटकेशानपातालाधिपचोदिता ॥ 101 AbhT_30.102a/. श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे । AbhT_30.102b/. वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥ 102 AbhT_30.103a/. धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः । AbhT_30.103b/. ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ 103 AbhT_30.104a/. मूर्धतले विद्यात्रयमुक्तं भाव्यथ mano@bhiyogena / AbhT_30.104b/. कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ 104 AbhT_30.105a/. गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः । AbhT_30.105b/. मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ 105 AbhT_30.106a/. एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये । AbhT_30.106b/. बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ 106 AbhT_30.107a/. प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् । AbhT_30.107b/. पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥ 107 AbhT_30.108a/. सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि । AbhT_30.108b/. समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ 108 AbhT_30.109a/. बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् । AbhT_30.109b/. पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥ 109 AbhT_30.110a/. खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा । AbhT_30.110b/. अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ 110 AbhT_30.111a/. अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् । AbhT_30.111b/. वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् pànto@rõatrayàdataþ // 111 AbhT_30.112a/. महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् । AbhT_30.112b/. आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ 112 AbhT_30.113a/. षडर्णं पापशब्दादिविमोहनिपदं ततः । AbhT_30.113b/. पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ 113 AbhT_30.114a/. पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति । AbhT_30.114b/. तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ 114 AbhT_30.115a/. तदनच्कतकारेण सहइकीभावतः पठेत् । AbhT_30.115b/. रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ 115 AbhT_30.116a/. मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् । AbhT_30.116b/. अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥ 116 AbhT_30.117a/. आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् । AbhT_30.117b/. एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ 117 AbhT_30.118a/. रुद्रशक्तीति वेदार्णं syàdrudradayite@tha मे । AbhT_30.118b/. पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ 118 AbhT_30.119a/. सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा । AbhT_30.119b/. सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ 119 AbhT_30.120a/. विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी । AbhT_30.120b/. एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ 120 AbhT_30.121a/. यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् । AbhT_30.121b/. अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ 121 AbhT_30.122a/. अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः । AbhT_30.122b/. नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥ 122 AbhT_30.123a/. निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते । AbhT_30.123b/. इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ 123 :C31 अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम् AbhT_31.1a/. अथ मण्डलसद्भावः संक्षेपेणाभिधीयते । AbhT_31.1b/. साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ 1 AbhT_31.2a/. तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः । AbhT_31.2b/. tato@pyardhatadardhàrdhamànataþ पूर्वपश्चिमौ ॥ 2 AbhT_31.3a/. अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् । AbhT_31.3b/. मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ 3 AbhT_31.4a/. तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये । AbhT_31.4b/. यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ 4 AbhT_31.5a/. अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते । AbhT_31.5b/. मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ 5 AbhT_31.6a/. मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः । AbhT_31.6b/. सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ 6 AbhT_31.7a/. मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् । AbhT_31.7b/. एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ 7 AbhT_31.8a/. सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते । AbhT_31.8b/. यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ 8 AbhT_31.9a/. मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् । AbhT_31.9b/. तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥ 9 AbhT_31.10a/. तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् । AbhT_31.10b/. वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ 10 AbhT_31.11a/. भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् । AbhT_31.11b/. ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ 11 AbhT_31.12a/. कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः । AbhT_31.12b/. ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥ 12 AbhT_31.13a/. कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः । AbhT_31.13b/. तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ 13 AbhT_31.14a/. koùñhakàrdhe@paraü चेति युग्ममन्तर्मुखं भवेत् । AbhT_31.14b/. ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ 14 AbhT_31.15a/. कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः । AbhT_31.15b/. ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥ 15 AbhT_31.16a/. कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् । AbhT_31.16b/. भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ 16 AbhT_31.17a/. तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः । AbhT_31.17b/. कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥ 17 AbhT_31.18a/. सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते । AbhT_31.18b/. द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ 18 AbhT_31.19a/. madhya÷çïge@tha कर्तव्ये तृतीये ऊर्ध्वकोष्ठके । AbhT_31.19b/. चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ 19 AbhT_31.20a/. तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा । AbhT_31.20b/. अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ 20 AbhT_31.21a/. एवं dvitãyapàr÷ve@sya खण्डेन्दुद्वयवर्तनात् । AbhT_31.21b/. मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ 21 AbhT_31.22a/. सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् । AbhT_31.22b/. पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ 22 AbhT_31.23a/. अवधानेन संग्राह्यमाचार्येणोहवेदिना । AbhT_31.23b/. भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ 23 AbhT_31.24a/. मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः । AbhT_31.24b/. ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ 24 AbhT_31.25a/. ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता । AbhT_31.25b/. द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ 25 AbhT_31.26a/. अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् । AbhT_31.26b/. ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ 26 AbhT_31.27a/. मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा । AbhT_31.27b/. पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ 27 AbhT_31.28a/. tritri÷åle@tra सप्तारे श्लिष्टमात्रेण मध्यतः । AbhT_31.28b/. पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ 28 AbhT_31.29a/. मिश्रितं वाथ संकीर्णं समासव्यासभेदतः । AbhT_31.29b/. ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ 29 AbhT_31.30a/. तत्र दण्डः स्मृतो भागः षडरामलसारकः । AbhT_31.30b/. सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ 30 AbhT_31.31a/. या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी । AbhT_31.31b/. सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ 31 AbhT_31.32a/. अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः । AbhT_31.32b/. ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ 32 AbhT_31.33a/. वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः । AbhT_31.33b/. स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥ 33 AbhT_31.34a/. उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् । AbhT_31.34b/. कुटिलो मध्यतः spaùño@dhomukhaþ पार्श्वगः स्थितः ॥ 34 AbhT_31.35a/. uttàno@rdho@samaþ पूर्णः श्लिष्टो ग्रन्थिगतस्तथा । AbhT_31.35b/. चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ 35 AbhT_31.36a/. अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता । AbhT_31.36b/. तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ 36 AbhT_31.37a/. पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः । AbhT_31.37b/. शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥ 37 AbhT_31.38a/. स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः । AbhT_31.38b/. भावाभावविकल्पेन मण्डलानामनन्तता ॥ 38 AbhT_31.39a/. ततो रजांसि देयानि यथाशोभानुसारतः । AbhT_31.39b/. सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ 39 AbhT_31.40a/. उत्तमानि रजांसीह देवतात्रययोगतः । AbhT_31.40b/. परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ 40 AbhT_31.41a/. अपरा सा परा काली भीषणा चण्डयोगिनी । AbhT_31.41b/. दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ 41 AbhT_31.42a/. anarcite@pyadãkùeõa दृष्टे दीक्ष्येत मातृभिः । AbhT_31.42b/. किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ 42 AbhT_31.43a/. शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् । AbhT_31.43b/. या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ 43 AbhT_31.44a/. विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता । AbhT_31.44b/. तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ 44 AbhT_31.45a/. अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः । AbhT_31.45b/. आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ 45 AbhT_31.46a/. तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः । AbhT_31.46b/. तस्मादेनं महायागं महाविभवविस्तरैः ॥ 46 AbhT_31.47a/. पूजयेद्भूतिकामो वा mokùakàmo@pivà बुधः । AbhT_31.47b/. अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ 47 AbhT_31.48a/. पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति । AbhT_31.48b/. manda÷aktibalàviddho@pyetanmaõóalapåjanàt // 48 AbhT_31.49a/. सततं मासषट्केन त्रिकज्ञानं समश्नुते । AbhT_31.49b/. यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ 49 AbhT_31.50a/. देहान्ते स्याद्भैरवात्मा siddhikàmo@tha सिद्ध्यति । AbhT_31.50b/. मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ 50 AbhT_31.51a/. वर्तनां च विजानाति स गुरुस्त्रिकशासने । AbhT_31.51b/. तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ 51 AbhT_31.52a/. अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् । AbhT_31.52b/. तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ 52 AbhT_31.53a/. चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् । AbhT_31.53b/. तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥ 53 AbhT_31.54a/. इत्येतत्कथितं गुप्ते षडर्धहृदये परे । AbhT_31.54b/. षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ 54 AbhT_31.55a/. अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् । AbhT_31.55b/. महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ 55 AbhT_31.56a/. द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् । AbhT_31.56b/. कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥ 56 AbhT_31.57a/. अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् । AbhT_31.57b/. शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥ 57 AbhT_31.58a/. एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति । AbhT_31.58b/. sthànàntare@pi कथितं श्रीसिद्धातन्त्रशासने ॥ 58 AbhT_31.59a/. कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु । AbhT_31.59b/. शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ 59 AbhT_31.60a/. अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते । AbhT_31.60b/. सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ 60 AbhT_31.61a/. यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः । AbhT_31.61b/. तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ 61 AbhT_31.62a/. वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् । AbhT_31.62b/. हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ 62 AbhT_31.63a/. त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः । AbhT_31.63b/. द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ 63 AbhT_31.64a/. ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा । AbhT_31.64b/. भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ 64 AbhT_31.65a/. तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः । AbhT_31.65b/. जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥ 65 AbhT_31.66a/. तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् । AbhT_31.66b/. बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥ 66 AbhT_31.67a/. तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् । AbhT_31.67b/. ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ 67 AbhT_31.68a/. द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः । AbhT_31.68b/. एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ 68 AbhT_31.69a/. सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये । AbhT_31.69b/. तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥ 69 AbhT_31.70a/. आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् । AbhT_31.70b/. तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥ 70 AbhT_31.71a/. तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये । AbhT_31.71b/. क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ 71 AbhT_31.72a/. षड्विस्तृतं चतुर्दीर्घं tadadho@malasàrakam / AbhT_31.72b/. वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ 72 AbhT_31.73a/. आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् । AbhT_31.73b/. हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ 73 AbhT_31.74a/. द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु । AbhT_31.74b/. एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥ 74 AbhT_31.75a/. दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश । AbhT_31.75b/. द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥ 75 AbhT_31.76a/. एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् । AbhT_31.76b/. एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ 76 AbhT_31.77a/. यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते । AbhT_31.77b/. तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ 77 AbhT_31.78a/. एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् । AbhT_31.78b/. द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥ 78 AbhT_31.79a/. कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः । AbhT_31.79b/. सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ 79 AbhT_31.80a/. दलानि शुक्लवर्णानि प्रतिवारणया सह । AbhT_31.80b/. पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ 80 AbhT_31.81a/. सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् । AbhT_31.81b/. चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ 81 AbhT_31.82a/. दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् । AbhT_31.82b/. रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ 82 AbhT_31.83a/. पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । AbhT_31.83b/. द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥ 83 AbhT_31.84a/. एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् । AbhT_31.84b/. कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ 84 AbhT_31.85a/. विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् । AbhT_31.85b/. श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ 85 AbhT_31.86a/. अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् । AbhT_31.86b/. भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ 86 AbhT_31.87a/. मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ । AbhT_31.87b/. भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ 87 AbhT_31.88a/. तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः । AbhT_31.88b/. चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ 88 AbhT_31.89a/. तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् । AbhT_31.89b/. ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ 89 AbhT_31.90a/. क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः । AbhT_31.90b/. अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ 90 AbhT_31.91a/. भागं भागं गृहीत्वा तु उभयोरथ गोचरात् । AbhT_31.91b/. भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥ 91 AbhT_31.92a/. षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् । AbhT_31.92b/. तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ 92 AbhT_31.93a/. मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः । AbhT_31.93b/. सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ 93 AbhT_31.94a/. कर्णिका पीतला रक्तपीतशुक्लं च केसरम् । AbhT_31.94b/. दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ 94 AbhT_31.95a/. शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः । AbhT_31.95b/. शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ 95 AbhT_31.96a/. शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा । AbhT_31.96b/. अस्योर्ध्वे तु परां dakùe@nyàü वामे चापरां बुधः ॥ 96 AbhT_31.97a/. या सा कालान्तका देवी परातीता व्यवस्थिता । AbhT_31.97b/. ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ 97 AbhT_31.98a/. शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् । AbhT_31.98b/. अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ 98 AbhT_31.99a/. भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् । AbhT_31.99b/. चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ 99 AbhT_31.100a/. एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः । AbhT_31.100b/. अथ त्रैशिरसे ÷ålàbjavidhirdçùño@bhilikhyate // 100 AbhT_31.101a/. वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः । AbhT_31.101b/. भूमिं रजांसि करणीं खटिकां målato@rcayet // 101 AbhT_31.102a/. चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् । AbhT_31.102b/. चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ 102 AbhT_31.103a/. वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः । AbhT_31.103b/. द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ 103 AbhT_31.104a/. दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः । AbhT_31.104b/. årdhve@pyucchràyato वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ 104 AbhT_31.105a/. शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् । AbhT_31.105b/. कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ 105 AbhT_31.106a/. अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः । AbhT_31.106b/. शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ 106 AbhT_31.107a/. वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् । AbhT_31.107b/. द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ 107 AbhT_31.108a/. चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् । AbhT_31.108b/. उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ 108 AbhT_31.109a/. भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् । AbhT_31.109b/. वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥ 109 AbhT_31.110a/. यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् । AbhT_31.110b/. मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ 110 AbhT_31.111a/. चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला । AbhT_31.111b/. उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ 111 AbhT_31.112a/. पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते । AbhT_31.112b/. शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ 112 AbhT_31.113a/. अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् । AbhT_31.113b/. चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ 113 AbhT_31.114a/. पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः । AbhT_31.114b/. कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ 114 AbhT_31.115a/. कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् । AbhT_31.115b/. क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ 115 AbhT_31.116a/. चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् । AbhT_31.116b/. विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ 116 AbhT_31.117a/. त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् । AbhT_31.117b/. सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ 117 AbhT_31.118a/. शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् । AbhT_31.118b/. रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ 118 AbhT_31.119a/. शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः । AbhT_31.119b/. तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥ 119 AbhT_31.120a/. वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् । AbhT_31.120b/. samantato@tha दिक्षु स्युर्द्वाराणि करमात्रतः ॥ 120 AbhT_31.121a/. त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः । AbhT_31.121b/. कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ 121 AbhT_31.122a/. प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् । AbhT_31.122b/. सितरक्तपीतकृष्णइ रजोभिः कारयेत्ततः ॥ 122 AbhT_31.123a/. रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् । AbhT_31.123b/. अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ 123 AbhT_31.124a/. अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः । AbhT_31.124b/. अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ 124 AbhT_31.125a/. हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे । AbhT_31.125b/. नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ 125 AbhT_31.126a/. शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् । AbhT_31.126b/. उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ 126 AbhT_31.127a/. शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् । AbhT_31.127b/. प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ 127 AbhT_31.128a/. अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् । AbhT_31.128b/. मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥ 128 AbhT_31.129a/. तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः । AbhT_31.129b/. समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥ 129 AbhT_31.130a/. समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः । AbhT_31.130b/. षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ 130 AbhT_31.131a/. विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे । AbhT_31.131b/. kàryo@smin पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ 131 AbhT_31.132a/. स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः । AbhT_31.132b/. नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ 132 AbhT_31.133a/. शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा । AbhT_31.133b/. एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ 133 AbhT_31.134a/. अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते । AbhT_31.134b/. वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ 134 AbhT_31.135a/. रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् । AbhT_31.135b/. वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ 135 AbhT_31.136a/. रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् । AbhT_31.136b/. मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥ 136 AbhT_31.137a/. वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च । AbhT_31.137b/. लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥ 137 AbhT_31.138a/. द्वारप्राकारकोणेषु नेत्रानलशरानृतून् । AbhT_31.138b/. नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ 138 AbhT_31.139a/. वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् । AbhT_31.139b/. नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ 139 AbhT_31.140a/. लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् । AbhT_31.140b/. शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ 140 AbhT_31.141a/. नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः । AbhT_31.141b/. स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ 141 AbhT_31.142a/. मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः । AbhT_31.142b/. नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥ 142 AbhT_31.143a/. ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् । AbhT_31.143b/. नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ 143 AbhT_31.144a/. वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् । AbhT_31.144b/. वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ 144 AbhT_31.145a/. ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् । AbhT_31.145b/. सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥ 145 AbhT_31.146a/. भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् । AbhT_31.146b/. सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ 146 AbhT_31.147a/. दलानि कार्याणि सितैः केसरं रक्तपीतलैः । AbhT_31.147b/. कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ 147 AbhT_31.148a/. व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः । AbhT_31.148b/. पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ 148 AbhT_31.149a/. स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः । AbhT_31.149b/. वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ 149 AbhT_31.150a/. इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् । AbhT_31.150b/. दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥ 150 AbhT_31.151a/. नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् । AbhT_31.151b/. ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ 151 AbhT_31.152a/. गदा हेमनिभात्युग्रा नानारत्नविभूषिता । AbhT_31.152b/. शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ 152 AbhT_31.153a/. तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् । AbhT_31.153b/. चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥ 153 AbhT_31.154a/. अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् । AbhT_31.154b/. मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ 154 AbhT_31.155a/. श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते । AbhT_31.155b/. हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ 155 AbhT_31.156a/. मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् । AbhT_31.156b/. नवभिः कोष्ठकैर्युक्तं tato@yaü विधिरुच्यते ॥ 156 AbhT_31.157a/. मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु । AbhT_31.157b/. अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥ 157 AbhT_31.158a/. उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् । AbhT_31.158b/. कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ 158 AbhT_31.159a/. अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । AbhT_31.159b/. रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ 159 AbhT_31.160a/. शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् । AbhT_31.160b/. अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ 160 AbhT_31.161a/. मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् । AbhT_31.161b/. मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ 161 AbhT_31.162a/. रेखाद्वयं पातयेत यथा शूलं भवत्यपि । AbhT_31.162b/. अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ 162 AbhT_31.163a/. समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु । AbhT_31.163b/. मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ 163 AbhT_31.164a/. इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः । :C32 अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम् AbhT_32.1a/. अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । 0b AbhT_32.1b/. मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले । AbhT_32.1c/. उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥ 1 AbhT_32.2a/. बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता । AbhT_32.2b/. विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥ 2 AbhT_32.3a/. मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् । AbhT_32.3b/. रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥ 3 AbhT_32.4a/. तत्र प्रधानभूता श्रीखेचरी देवतात्मिका । AbhT_32.4b/. निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥ 4 AbhT_32.5a/. करङ्किणी क्रोधना च भैरवी लेलिहानिका । AbhT_32.5b/. महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥ 5 AbhT_32.6a/. इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते । AbhT_32.6b/. अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥ 6 AbhT_32.7a/. तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् । AbhT_32.7b/. श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥ 7 AbhT_32.8a/. देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा । AbhT_32.8b/. काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥ 8 AbhT_32.9a/. मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥ 9 AbhT_32.10a/. तत्र पूर्णेन रूपेण खेचरीमेव वर्णये । AbhT_32.10b/. बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥ 10 AbhT_32.11a/. दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् । AbhT_32.11b/. निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥ 11 AbhT_32.12a/. एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने । AbhT_32.12b/. ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥ 12 AbhT_32.13a/. अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् । AbhT_32.13b/. जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥ 13 AbhT_32.14a/. विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् । AbhT_32.14b/. अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥ 14 AbhT_32.15a/. जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् । AbhT_32.15b/. त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥ 15 AbhT_32.16a/. पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् । AbhT_32.16b/. शून्याशून्यलये कृत्वा ekadaõóe@nilànalau // 16 AbhT_32.17a/. शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते । AbhT_32.17b/. त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥ 17 AbhT_32.18a/. आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः । AbhT_32.18b/. शूलं समरसं कृत्वा रसे रस इव स्थितः ॥ 18 AbhT_32.19a/. एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये । AbhT_32.19b/. बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥ 19 AbhT_32.20a/. खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् । AbhT_32.20b/. त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥ 20 AbhT_32.21a/. अवधूतो निराचारो नाहमस्मीति भावयम् । AbhT_32.21b/. मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥ 21 AbhT_32.22a/. ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे । AbhT_32.22b/. रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥ 22 AbhT_32.23a/. नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् । AbhT_32.23b/. कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ 23 AbhT_32.24a/. ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् । AbhT_32.24b/. विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥ 24 AbhT_32.25a/. शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः । AbhT_32.25b/. तत्रस्था देवताः सर्वा dyotayantyo@khilaü जगत् ॥ 25 AbhT_32.26a/. कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा । AbhT_32.26b/. अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥ 26 AbhT_32.27a/. एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् । AbhT_32.27b/. हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥ 27 AbhT_32.28a/. चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः । AbhT_32.28b/. विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥ 28 AbhT_32.29a/. एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् । AbhT_32.29b/. जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥ 29 AbhT_32.30a/. परदेहेषु चात्मानं परं चात्मशरीरतः । AbhT_32.30b/. पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥ 30 AbhT_32.31a/. नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् । AbhT_32.31b/. अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥ 31 AbhT_32.32a/. कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् । AbhT_32.32b/. वामो yo@yaü जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥ 32 AbhT_32.33a/. स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् । AbhT_32.33b/. व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥ 33 AbhT_32.34a/. यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् । AbhT_32.34b/. तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥ 34 AbhT_32.35a/. चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् । AbhT_32.35b/. मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥ 35 AbhT_32.36a/. वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः । AbhT_32.36b/. कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥ 36 AbhT_32.37a/. तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते । AbhT_32.37b/. वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥ 37 AbhT_32.38a/. ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् । AbhT_32.38b/. गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥ 38 AbhT_32.39a/. तत्र तत्पदसंयोगादुन्मीलनविधायिनी । AbhT_32.39b/. यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥ 39 AbhT_32.40a/. ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् । AbhT_32.40b/. एष kramastato@nyo@pi व्युत्क्रमः खेचरी परा ॥ 40 AbhT_32.41a/. योन्याधारेति विख्याता शूलमूलेति शब्द्यते । AbhT_32.41b/. वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥ 41 AbhT_32.42a/. नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् । AbhT_32.42b/. आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥ 42 AbhT_32.43a/. नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् । AbhT_32.43b/. बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥ 43 AbhT_32.44a/. हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् । AbhT_32.44b/. वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥ 44 AbhT_32.45a/. आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् । AbhT_32.45b/. चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥ 45 AbhT_32.46a/. भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् । AbhT_32.46b/. पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥ 46 AbhT_32.47a/. श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः । AbhT_32.47b/. चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥ 47 AbhT_32.48a/. ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे । AbhT_32.48b/. तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥ 48 AbhT_32.49a/. भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः । AbhT_32.49b/. मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥ 49 AbhT_32.50a/. त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते । AbhT_32.50b/. नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥ 50 AbhT_32.51a/. वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् । AbhT_32.51b/. भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥ 51 AbhT_32.52a/. मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः । AbhT_32.52b/. मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥ 52 AbhT_32.53a/. शरीरं तु समस्तं यत्कूटाक्षरसमाकृति । AbhT_32.53b/. एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥ 53 AbhT_32.54a/. सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः । AbhT_32.54b/. पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥ 54 AbhT_32.55a/. अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी । AbhT_32.55b/. तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥ 55 AbhT_32.56a/. सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता । AbhT_32.56b/. मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥ 56 AbhT_32.57a/. शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् । AbhT_32.57b/. समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥ 57 AbhT_32.58a/. एषैव शक्तिमुद्रा चेदधोधावितपाणिका । AbhT_32.58b/. दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥ 58 AbhT_32.59a/. द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता । AbhT_32.59b/. संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥ 59 AbhT_32.60a/. उत्क्रामणी झगित्येव पशूनां पाशकर्तरी । AbhT_32.60b/. श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥ 60 AbhT_32.61a/. साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् । AbhT_32.61b/. अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥ 61 AbhT_32.62a/. वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी । AbhT_32.62b/. अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥ 62 AbhT_32.63a/. एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता । AbhT_32.63b/. श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥ 63 AbhT_32.64a/. एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् । AbhT_32.64b/. एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥ 64 AbhT_32.65a/. तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् । AbhT_32.65b/. तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥ 65 AbhT_32.66a/. यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे । AbhT_32.66b/. विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥ 66 AbhT_32.67a/. बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः । AbhT_32.67b/. शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥ 67 AbhT_32.68a/. इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः । :C33 अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम् AbhT_33.1a/. अथावसरसंप्राप्त एकीकारो निगद्यते । 0b AbhT_33.1b/. यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् । AbhT_33.1c/. तत्रैष चक्रभेदानामेकीकारो दिशानया ॥ 1 AbhT_33.2a/. विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा । AbhT_33.2b/. गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥ 2 AbhT_33.3a/. माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका । AbhT_33.3b/. चामुण्डा चैव yogã÷ãtyaùñàghoryàdayo@thavà // 3 AbhT_33.4a/. अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः । AbhT_33.4b/. नन्दा भद्रा जया काली कराली विकृतानना ॥ 4 AbhT_33.5a/. क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना । AbhT_33.5b/. गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥ 5 AbhT_33.6a/. सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः । AbhT_33.6b/. दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥ 6 AbhT_33.7a/. सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः । AbhT_33.7b/. बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥ 7 AbhT_33.8a/. माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः । AbhT_33.8b/. दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥ 8 AbhT_33.9a/. शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः । AbhT_33.9b/. ÷rãkaõñho@nantasåkùmau च त्रिमूर्तिः शंबरेश्वरः ॥ 9 AbhT_33.10a/. अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा । AbhT_33.10b/. झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥ 10 AbhT_33.11a/. द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः । AbhT_33.11b/. ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥ 11 AbhT_33.12a/. तनुसेचनमूर्तीशाः sarvàmçtadharo@paraþ / AbhT_33.12b/. श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥ 12 AbhT_33.13a/. संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः । AbhT_33.13b/. द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥ 13 AbhT_33.14a/. देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः । AbhT_33.14b/. जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥ 14 AbhT_33.15a/. तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः । AbhT_33.15b/. तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥ 15 AbhT_33.16a/. शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च । AbhT_33.16b/. ceto@nugakau÷ikakàlavi÷vasu÷ivàstathàparaþ कोपः ॥ 16 AbhT_33.17a/. श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः । AbhT_33.17b/. juükàro@thàgnipatnãti षडरे षण्ठवर्जिताः ॥ 17 AbhT_33.18a/. द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् । AbhT_33.18b/. halastaddviguõe@ùñàre याद्यं हान्तं तु तत्त्रिके ॥ 18 AbhT_33.19a/. द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि । AbhT_33.19b/. एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥ 19 AbhT_33.20a/. एक एव चिदात्मैष विश्वामर्शनसारकः । AbhT_33.20b/. शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥ 20 AbhT_33.21a/. तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने । AbhT_33.21b/. शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥ 21 AbhT_33.22a/. तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् । AbhT_33.22b/. अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥ 22 AbhT_33.23a/. आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् । AbhT_33.23b/. अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥ 23 AbhT_33.24a/. तदामृतचतुष्कोनभावे द्वादशकं भवेत् । AbhT_33.24b/. तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥ 24 AbhT_33.25a/. विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् । AbhT_33.25b/. अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥ 25 AbhT_33.26a/. अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता । AbhT_33.26b/. वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥ 26 AbhT_33.27a/. इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः । AbhT_33.27b/. स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥ 27 AbhT_33.28a/. तस्यादित उदात्तं तत्कथितं पदवेदिना । AbhT_33.28b/. इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥ 28 AbhT_33.29a/. अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् । AbhT_33.29b/. स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥ 29 AbhT_33.30a/. परापरा परा चान्या सृष्टिस्थितितिरोधयः । AbhT_33.30b/. मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥ 30 AbhT_33.31a/. तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे । AbhT_33.31b/. तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥ 31 AbhT_33.32a/. तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् । AbhT_33.32b/. इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥ 32 :C34 अथ श्रीतन्त्रालोके चतुस्त्रिंशमाह्निकम् AbhT_34.1a/. ucyate@tha स्वस्वरूपप्रवेशः क्रमसङ्गतः । 0b AbhT_34.1b/. यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये । AbhT_34.1c/. तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥ 1 AbhT_34.2a/. tato@pyàõavasaütyàgàcchàktãü भूमिमुपाश्रयेत् । AbhT_34.2b/. tato@pi शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥ 2 AbhT_34.3a/. इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी । AbhT_34.3b/. ante@bhyupàyanirapekùatayaiva नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥ 3 AbhT_34.4a/. kathito@yaü स्वस्वरूपप्रवेशः परमेष्ठिना । :C35 अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम् AbhT_35.1a/. अथोच्यते समस्तानां शास्त्राणामिह मेलनम् । AbhT_35.1b/. इह तावत्सम sto@yaü व्यवहारः पुरातनः ॥ 1 AbhT_35.2a/. प्रसिद्धिमनुसन्धाय सैव चागम उच्यते । AbhT_35.2b/. अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥ 2 AbhT_35.3a/. स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः । AbhT_35.3b/. प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥ 3 AbhT_35.4a/. अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् । AbhT_35.4b/. अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥ 4 AbhT_35.5a/. किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् । AbhT_35.5b/. ननु वस्तुशताकीर्णे sthàne@pyasya यदेव हि ॥ 5 AbhT_35.6a/. पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति । AbhT_35.6b/. चेतस्तदेवादाय द्राक् so@nvayavyatirekabhàk // 6 AbhT_35.7a/. हन्त cetaþprasàdo@pi yo@sàvarthavi÷eùagaþ / AbhT_35.7b/. so@pi प्राग्वासनारूपविमर्शपरिकल्पितः ॥ 7 AbhT_35.8a/. न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः । AbhT_35.8b/. प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न ॥ 8 AbhT_35.9a/. न मृदभ्यवहारेच्छा पुंसो बालस्य जायते । AbhT_35.9b/. प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥ 9 AbhT_35.10a/. प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी । AbhT_35.10b/. नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥ 10 AbhT_35.11a/. मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् । AbhT_35.11b/. पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥ 11 AbhT_35.12a/. सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा । AbhT_35.12b/. व्यवहारो हि नैकत्र समस्तः ko@pi मातरि ॥ 12 AbhT_35.13a/. तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति । AbhT_35.13b/. बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥ 13 AbhT_35.14a/. भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः । AbhT_35.14b/. tadvimar÷asvabhàvo@sau भैरवः परमेश्वरः ॥ 14 AbhT_35.15a/. ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् । AbhT_35.15b/. शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥ 15 AbhT_35.16a/. तयैवाशैशवात्सर्वे व्यवहारधराजुषः । AbhT_35.16b/. सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥ 16 AbhT_35.17a/. अपूर्णास्तु परे तेन न मोक्षफलभागिनः । AbhT_35.17b/. उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥ 17 AbhT_35.18a/. bàlyàpàye@pi यद्भोक्तुमन्नमेष प्रवर्तते । AbhT_35.18b/. तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥ 18 AbhT_35.19a/. नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः । AbhT_35.19b/. प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥ 19 AbhT_35.20a/. मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् । AbhT_35.20b/. स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥ 20 AbhT_35.21a/. यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् । AbhT_35.21b/. तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥ 21 AbhT_35.22a/. अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते । AbhT_35.22b/. एवं bhàvi÷ivatvo@måü प्रसिद्धिं मन्यते ध्रुवम् ॥ 22 AbhT_35.23a/. एक एवागमश्चायं विभुना सर्वदर्शिना । AbhT_35.23b/. दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥ 23 AbhT_35.24a/. धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः । AbhT_35.24b/. विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥ 24 AbhT_35.25a/. तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि । AbhT_35.25b/. citropàyopade÷o@pi न विरोधावहो भवेत् ॥ 25 AbhT_35.26a/. लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् । AbhT_35.26b/. बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥ 26 AbhT_35.27a/. सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः । AbhT_35.27b/. श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥ 27 AbhT_35.28a/. यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः । AbhT_35.28b/. संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥ 28 AbhT_35.29a/. यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् । AbhT_35.29b/. फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् ॥ 29 AbhT_35.30a/. एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः । AbhT_35.30b/. प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥ 30 AbhT_35.31a/. तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् । AbhT_35.31b/. सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते ॥ 31 AbhT_35.32a/. यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु । AbhT_35.32b/. एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः ॥ 32 AbhT_35.33a/. श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् । AbhT_35.33b/. दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् ॥ 33 AbhT_35.34a/. पुष्पे गन्धस्तिले तैलं देहे जीवो jale@mçtam / AbhT_35.34b/. यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥ 34 AbhT_35.35a/. तदेक evàgamo@yaü citra÷citre@dhikàriõi / AbhT_35.35b/. तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥ 35 AbhT_35.36a/. सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् । AbhT_35.36b/. यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥ 36 AbhT_35.37a/. एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः । AbhT_35.37b/. लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥ 37 AbhT_35.38a/. anekàgamapakùe@pi वाच्या विषयभेदिता । AbhT_35.38b/. अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥ 38 AbhT_35.39a/. अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् । AbhT_35.39b/. नित्यत्वमविसंवाद इति नो मानकारणम् ॥ 39 AbhT_35.40a/. asminnaü÷e@pyamuùyaiva प्रामाण्यं स्यात्तथोदितेः । AbhT_35.40b/. अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥ 40 AbhT_35.41a/. अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः । AbhT_35.41b/. अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥ 41 AbhT_35.42a/. अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् । AbhT_35.42b/. pradhàne@ïge कृतो यत्नः फलवान्वस्तुतो यतः ॥ 42 AbhT_35.43a/. ato@smin यत्नवान् ko@pi भवेच्छंभुप्रचोदितः । AbhT_35.43b/. तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥ 43 AbhT_35.44a/. एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् । AbhT_35.44b/. इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥ 44 :C36 अथ श्रीतन्त्रालोके षट्त्रिंशमाह्निकम् AbhT_36.1a/. आयातिरथ शास्त्रस्य kathyate@vasaràgatà /0b AbhT_36.1b/. श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता । AbhT_36.1c/. भैरवो भैरवी देवी स्वच्छन्दो làkulo@õuràñ // 1 AbhT_36.2a/. gahane÷o@bjajaþ शक्रो गुरुः कोट्यपकर्षतः । AbhT_36.2b/. नवभिः krama÷o@dhãtaü नवकोटिप्रविस्तरम् ॥ 2 AbhT_36.3a/. एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् । AbhT_36.3b/. दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥ 3 AbhT_36.4a/. पादं च वामनादिभ्यः पादार्धं भार्गवाय च । AbhT_36.4b/. पादपादं तु बलये पादपादस्तु yo@paraþ // 4 AbhT_36.5a/. सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे । AbhT_36.5b/. पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥ 5 AbhT_36.6a/. स्वर्गादर्धं ràvaõo@tha जह्रे ràmo@rdhamapyataþ / AbhT_36.6b/. विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥ 6 AbhT_36.7a/. खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः । AbhT_36.7b/. खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥ 7 AbhT_36.8a/. पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः । AbhT_36.8b/. सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥ 8 AbhT_36.9a/. devyo@tra निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण । AbhT_36.9b/. नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥ 9 AbhT_36.10a/. रामाच्च लक्ष्मणस्तस्मात् siddhàstebhyo@pi दानवाः । AbhT_36.10b/. गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ 10 AbhT_36.11a/. तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा । AbhT_36.11b/. तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥ 11 AbhT_36.12a/. त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये । AbhT_36.12b/. द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ 12 AbhT_36.13a/. आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् । AbhT_36.13b/. स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥ 13 AbhT_36.14a/. ata÷càrdhacatasro@tra मठिकाः संततिक्रमात् । AbhT_36.14b/. शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥ 14 AbhT_36.15a/. अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् । AbhT_36.15b/. विधाय tantràloko@yaü स्यन्दते सकलान्रसान् ॥ 15 AbhT_36.16a/. उक्तायातिरुपादेयभावो nirõãyate@dhunà / :C37 अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम् AbhT_37.1a/. उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते । AbhT_37.1b/. प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥ 1 AbhT_37.2a/. यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः । AbhT_37.2b/. सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः ॥ 2 AbhT_37.3a/. तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि । AbhT_37.3b/. manàkphale@bhyupàdeyatamaü तद्विपरीतकम् ॥ 3 AbhT_37.4a/. यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् । AbhT_37.4b/. क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥ 4 AbhT_37.5a/. यदार्षे पातहेतूक्तं तदस्मिन्वामशासने । AbhT_37.5b/. आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥ 5 AbhT_37.6a/. तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् । AbhT_37.6b/. यदशेषोपदेशेन såyate@nuttaraü फलम् ॥ 6 AbhT_37.7a/. यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः । AbhT_37.7b/. उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥ 7 AbhT_37.8a/. यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् । AbhT_37.8b/. apårõasarvavitproktirj¤àyate@dhara÷àsane // 8 AbhT_37.9a/. ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते । AbhT_37.9b/. अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥ 9 AbhT_37.10a/. श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना । AbhT_37.10b/. ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥ 10 AbhT_37.11a/. नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् । AbhT_37.11b/. तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥ 11 AbhT_37.12a/. आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् । AbhT_37.12b/. यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥ 12 AbhT_37.13a/. क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः । AbhT_37.13b/. aj¤atvànupadeùñçtvasaüdaùñe@dhara÷àsane // 13 AbhT_37.14a/. एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् । AbhT_37.14b/. द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥ 14 AbhT_37.15a/. द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् । AbhT_37.15b/. प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥ 15 AbhT_37.16a/. तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् । AbhT_37.16b/. पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥ 16 AbhT_37.17a/. दशाष्टादशधा स्रोतःपञ्चकं yattato@pyalam / AbhT_37.17b/. उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥ 17 AbhT_37.18a/. श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल । AbhT_37.18b/. समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥ 18 AbhT_37.19a/. मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् । AbhT_37.19b/. मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥ 19 AbhT_37.20a/. उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी । AbhT_37.20b/. मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥ 20 AbhT_37.21a/. मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् । AbhT_37.21b/. एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥ 21 AbhT_37.22a/. यतस्तस्माद्भवेत्सर्वं पीठे pãñhe@pi वस्तुतः । AbhT_37.22b/. प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥ 22 AbhT_37.23a/. कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये । AbhT_37.23b/. प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥ 23 AbhT_37.24a/. मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् । AbhT_37.24b/. विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥ 24 AbhT_37.25a/. तस्यापि परमं सारं मालिनीविजयोत्तरम् । AbhT_37.25b/. उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥ 25 AbhT_37.26a/. अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् । AbhT_37.26b/. एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥ 26 AbhT_37.27a/. सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् । AbhT_37.27b/. दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् ॥ 27 AbhT_37.28a/. स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् । AbhT_37.28b/. मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥ 28 AbhT_37.29a/. यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् । AbhT_37.29b/. मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥ 29 AbhT_37.30a/. मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् । AbhT_37.30b/. आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥ 30 AbhT_37.31a/. जिज्ञासुस्तत एवेदमवधारयितुं क्षमः । AbhT_37.31b/. वयं तूक्तानुवचनमफलं नाद्रियामहे ॥ 31 AbhT_37.32a/. इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् । AbhT_37.32b/. यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥ 32 AbhT_37.33a/. षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् । AbhT_37.33b/. षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् । AbhT_37.33c/. ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥ 33 AbhT_37.34a/. bhåràdisaptapurapårõatame@pi तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य । AbhT_37.34b/. क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥ 34 AbhT_37.35a/. तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् । AbhT_37.35b/. यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥ 35 AbhT_37.36a/. प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु sukhaikapade@pi धाम्नि । AbhT_37.36b/. सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥ 36 AbhT_37.37a/. kanyàhvaye@pi bhuvane@tra परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः । AbhT_37.37b/. जात्यन्धसद्मनि न जन्म न ko@bhinindedbhinnà¤janàyitaravipramukhaprakà÷e // 37 AbhT_37.38a/. निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा । AbhT_37.38b/. ko@pyatrigupta इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥ 38 AbhT_37.39a/. तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् । AbhT_37.39b/. अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् ॥ 39 AbhT_37.40a/. स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः । AbhT_37.40b/. tanmanye@haü समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै ॥ 40 AbhT_37.41a/. यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु । AbhT_37.41b/. शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥ 41 AbhT_37.42a/. नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् । AbhT_37.42b/. केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् ॥ 42 AbhT_37.43a/. त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते । AbhT_37.43b/. कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् ॥ 43 AbhT_37.44a/. यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति । AbhT_37.44b/. यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ ॥ 44 AbhT_37.45a/. उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः । AbhT_37.45b/. आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति ॥ 45 AbhT_37.46a/. सर्वो लोकः कविरथ बुधो यत्र ÷åro@pi वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र । AbhT_37.46b/. यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः ॥ 46 AbhT_37.47a/. श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः । AbhT_37.47b/. यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥ 47 AbhT_37.48a/. आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव । AbhT_37.48b/. सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥ 48 AbhT_37.49a/. संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः । AbhT_37.49b/. प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥ 49 AbhT_37.50a/. रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः । AbhT_37.50b/. आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥ 50 AbhT_37.51a/. भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् । AbhT_37.51b/. न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥ 51 AbhT_37.52a/. तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे । AbhT_37.52b/. वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥ 52 AbhT_37.53a/. तस्यान्वये महति ko@pi वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले । AbhT_37.53b/. गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण ॥ 53 AbhT_37.54a/. तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः । AbhT_37.54b/. यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥ 54 AbhT_37.55a/. तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन । AbhT_37.55b/. यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥ 55 AbhT_37.56a/. tasyàtmajo@bhinavagupta इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः । AbhT_37.56b/. माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥ 56 AbhT_37.57a/. माता परं बन्धुरिति प्रवादः snoho@tigàóhãkurute हि पाशान् । AbhT_37.57b/. तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥ 57 AbhT_37.58a/. पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः । AbhT_37.58b/. साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥ 58 AbhT_37.59a/. स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः । AbhT_37.59b/. तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥ 59 AbhT_37.60a/. आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः । AbhT_37.60b/. श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥ 60 AbhT_37.61a/. त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः । AbhT_37.61b/. तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥ 61 AbhT_37.62a/. श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः । AbhT_37.62b/. anye@pi धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥ 62 AbhT_37.63a/. एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै । AbhT_37.63b/. यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं tattvasevàraso@bhåt // 63 AbhT_37.64a/. so@nugrahãtumatha शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् । AbhT_37.64b/. यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥ 64 AbhT_37.65a/. श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः । AbhT_37.65b/. देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥ 65 AbhT_37.66a/. तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः । AbhT_37.66b/. लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥ 66 AbhT_37.67a/. अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः । AbhT_37.67b/. ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥ 67 AbhT_37.68a/. षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि । AbhT_37.68b/. स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥ 68 AbhT_37.69a/. anyo@pi कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः । AbhT_37.69b/. अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥ 69 AbhT_37.70a/. आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् । AbhT_37.70b/. जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥ 70 AbhT_37.71a/. so@pyabhyupàgamadabhãpsitamasya यद्वा स्वातोद्यमेव हि ninartiùato@vatãrõam / AbhT_37.71b/. so@nugrahapravaõa एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥ 71 AbhT_37.72a/. विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे । AbhT_37.72b/. आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥ 72 AbhT_37.73a/. तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता । AbhT_37.73b/. शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥ 73 AbhT_37.74a/. मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः । AbhT_37.74b/. वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥ 74 AbhT_37.75a/. भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः । AbhT_37.75b/. स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥ 75 AbhT_37.76a/. तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव । AbhT_37.76b/. यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥ 76 AbhT_37.77a/. यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या । AbhT_37.77b/. भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति so@rthaparamparàõàm // 77 AbhT_37.78a/. भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च । AbhT_37.78b/. शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥ 78 AbhT_37.79a/. अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् । AbhT_37.79b/. भाविप्रभावोज्ज्वलभव्यबुद्धिः sato@vajànàti न बन्धुबुद्ध्या ॥ 79 AbhT_37.80a/. भ्राता tadãyo@bhinava÷ca नाम्ना न केवलं सच्चरितैरपि स्वैः । AbhT_37.80b/. पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥ 80 AbhT_37.81a/. so@nya÷ca शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः । AbhT_37.81b/. तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥ 81 AbhT_37.82a/. इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि । AbhT_37.82b/. पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥ 82 AbhT_37.83a/. स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् । AbhT_37.83b/. आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥ 83 AbhT_37.84a/. santo@nugçhõãta कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् । AbhT_37.84b/. tato@pi गृह्णातु भवन्मतिं सा sadyo@nugçhõàtu च तत्त्वदृष्ट्या ॥ 84 AbhT_37.85a/. इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः । AbhT_37.85b/. तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥ 85