Title: Spanda-Karika Author: Vasugupta (maybe Bhatta Kallata) ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ प्रथमो निःष्यन्दः यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः ॥ 1 ॥ यत्र स्थितम् इदं सर्वं कार्यं यस्माच् च निर्गतं । तस्यानावृतरूपत्वान् न निरोधो ऽस्ति कुत्रचित् ॥ 2 ॥ जाग्रदादि विभेदे ऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावाद् उपलब्धृतः ॥ 3 ॥ अहं सुखी च दुःखी च रक्तश् च इत्यदिसम्विदः । सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम् ॥ 4 ॥ न दुःखं न सुखं यत्र न ग्राह्यम् ग्राहकं न च । न चास्ति mƬhabhÃvo ऽपि तद् अस्ति परमार्थतः ॥ 5 ॥ यतः करणवर्गो ऽयं vimƬho 'mƬhavat स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतिः ॥ 6 ॥ लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वम् आदरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा ॥ 7 ॥ न हीच्छानोदनस्यायम् प्रेरकत्वेन वर्तते । अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत् ॥ 8 ॥ निजाशुद्ध्यासमर्थस्य कर्तव्येष्व् abhilëiïa÷ | यदा क्षोभः प्रलीयेत तदा स्यात् परमम् पदम् ॥ 9 ॥ तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः । यतस् तदेप्सितं सर्वं जानाति च करोति च ॥ 10 ॥ तम् अधिष्ठातृभावेन स्वभावम् अवलोकयन् । स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः ॥ 11 ॥ नाभावो भाव्यताम् एति न च तत्रास्त्य् amƬhatà । यतो ऽभियोगसंस्पर्शात् तदासिद् इति निश्चयः ॥ 12 ॥ अतस् तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा । न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वम् प्रतिपद्यते ॥ 13 ॥ अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वम् पुनर् अक्षयम् ॥ 14 ॥ कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते । तस्मिन् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते ॥ 15 ॥ न तु यो ऽन्तर्मुखो भावः सर्वज्ञात्वगुणास्पदम् । तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात् ॥ 16 ॥ तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥ 17 ॥ ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर् भाति तदन्यत्र तु चिन्मयः ॥ 18 ॥ गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभः सततं स्युर् ज्ञस्यापरिपन्थिनः ॥ 19 ॥ अप्रबुधधियस् त्व् एते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ 20 ॥ अतः सततम् उद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रद् एव निजम् भावम् अचिरेणाधिगच्छति ॥ 21 ॥ अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन् व यत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः ॥ 22 ॥ याम् अवस्थां समालम्ब्य यद् अयम् मम वक्ष्यति । तदवश्यं करिष्ये ऽहम् इति संकल्प्य तिष्ठति ॥ 23 ॥ ताम् अश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि । सौषुम्ने ऽध्वन्यस्तमितो हित्वा ब्रह्मा.ङ्दगोचरम् ॥ 24 ॥ तदा तस्मिन् महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन् mƬha÷ प्रबुद्धः स्याद् अनावृतः ॥ 25 ॥ द्वितीयो निःष्यन्दः तदाक्रम्य बलम् मन्त्राः सर्वज्ञाबलशालिनः । प्रवर्तन्ते ऽधिकाराय करणानीव देहिनाम् ॥ 1 ॥ तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥ 2 ॥ यस्मात् सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ 3 ॥ तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ 4 ॥ इति वा यस्य संवित्तिः krŬÃtvenÃkhilaæ जगत् । स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः ॥ 5 ॥ अयम् एवोदयस् तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिर् इच्छतः साधकस्य या ॥ 6 ॥ इयम् एवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः । इयं निर्वाण-दीक्षा च शिवसद्भावदायिनि ॥ 7 ॥ तृतीयो निःष्यन्दः यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान् सोमसूर्योदयं कृत्वा सम्पादयति देहिनः ॥ 1 | तथा स्वप्ने ऽप्य् अभीष्टार्थान् प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितो ऽवश्यं प्रकाशयेत् ॥ 2 ॥ अन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥ 3 ॥ यथा हि अर्थो ऽस्फुटो दृष्टः सावधाने ऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥ 4 ॥ तथा यत् परमार्थेन येन यत्र यथा स्थितम् । तत् तथा बलम् आक्रम्य न चिरात् सम्प्रवर्तते ॥ 5 ॥ दुर्बलो ऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद् बुभुक्षां च तथा यो ऽति बुभुक्षितः ॥ 6 ॥ अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्य् अधिष्ठानात् सर्वत्रैवम् भविष्यति ॥ 7 ॥ ग्लानिर् विलु.ङ्थिका देहे तस्याश्चाज्ञानतः सृतिः । तद् उन्मेषविलुप्तं चेत् कुतः सा स्याद् अहेतुका ॥ 8 ॥ एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् ॥ 9 ॥ अतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः । प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः ॥ 10 ॥ दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयम् एव अवभोत्स्यते ॥ 11 ॥ प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोक्य गोचरम् । एकत्रारोपयेत् सर्वं ततो ऽन्येन न pŬyate ॥ 12 ॥ शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥ 13 ॥ परामृतरसापायस् तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रताम् एति स च तन्मात्रगोचरः ॥ 14 ॥ स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ 15 ॥ सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञात सिद्ध्युपपादिका ॥ 16 ॥ तन्मात्रोदयरूपेन मनो ऽहंबुद्धिवर्तिना । पुर्यष्टकेन संरुद्धस् तदुत्थम् प्रत्ययोद्भवम् ॥ 17 ॥ भुङ्क्ते परवशो भोगं तद्भावात् संसरेद् अतः । संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे ॥ 18 ॥ यदा त्व् एकत्र saærƬhas तदा तस्य लयोदयौ । नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् ॥ 19 ॥ चतुर्थो निःष्यन्दः अगाधसंशयाम्भोधिसमुत्तरणतारिनीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ 1 ॥ लब्ध्वाप्य् अलभ्यम् एतज् ज्ञानधनं हृद्गुहान्तकृतनिहितेः । वसुगुप्तवच् छिवाय हि भवति सदा sarvalokasya ॥ 2 || ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------