Ksemaraja: Pratyabhijnahrdaya

Encoded by: Dott. Marino Faliero

Dipartimento di Studi Orientali

DSO - Sanskrit Archive


Date: July 1998



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






oṃ namo maṅgalamūrtaye |

atha pratyabhijñāhṛdayam || [1]


________


namaḥ śivāya satataṃ pañcakṛtyavidhāyine |
cidānandaghanasvātmaparamārthāvabhāsine || [2]

śāṅkaropaniṣatsārapratyabhijñāmahodadheḥ |
kṣemeṇoddhṛyate sāraḥ saṃsāraviṣaśāntaye ||



iha ye sukumāramatayo 'kṛtatīkṣṇatarkaśāstrapariśramāḥ
śaktipātonmiṣitapārameśvarasamāveśābhilāṣiṇaḥ katicit bhaktibhājaḥ
teṣām īśvarapratyabhijñopadeśatattvaṃ manāk unmīlyate | tatra
svātmadevatāyā eva sarvatra kāraṇatvaṃ sukhopāyaprāpyatvaṃ mahāphalatva.=
m
ca abhivyaṅktum āha

citiḥ svatantrā viśvasiddhihetuḥ || 1 ||


viśvasya sadāśivādeḥ bhūmyantasya siddhau niṣpattau prakāśane
sthityātmani parapramātṛviśrāntyātmani ca saṃhāre parāśaktirūpā citir
eva bhagavatī svatantrā anuttaravimarśamayī śivabhaṭṭārakābhinnā hetuḥ
kāraṇam | asyāṃ hi prasarantyāṃ jagat unmiṣati vyavatiṣṭhate ca
nivṛttaprasarāyāṃ ca nimiṣati iti svānubhava eva atra sākṣī |
anyasya tu māyāprakṛtyādeḥ citprakāśabhinnasya aprakāśamānatvena
asattvān na kvacid api hetutvam prakāśamānatve tu prakāśaikātmyāt
prakāśarūpā citir eva hetuḥ na tv asau kaścit |
ata eva deśakālākārā etatsṛṣṭā etadanuprāṇitāś ca naitatsvarūpaṃ
bhettum alam iti vyāpakanityoditaparipūrṇarūpā iyam ity arthalabhyam eva
etat | nanu jagad api cito bhinnaṃ naiva kiṃcit abhede ca kathaṃ
hetuhetumadbhāvaḥ ucyate | cid eva bhagavatī svacchasvatantrarūpā
tattadanantajagadātmanā sphurati ity etāvat paramārtho 'yaṃ
kāryakāraṇabhāvaḥ | yataś ca iyam eva pramātṛpramāṇaprameyamayasya
viśvasya siddhau prakāśane hetuḥ tato 'syāḥ
svatantrāparicchinnasvaprakāśarūpāyāḥ siddhau abhinavārthaprakāśanarūpa.=
m
na pramāṇavarākam upayuktam upapannaṃ vā |
tad uktam trikasāre


svapadā svaśiraśchāyāṃ yadval laṅghitum īhate |
pādoddeśe śiro na syāt tatheyaṃ baindavī kalā || iti |


yataś ca iyaṃ viśvasya siddhau parādvayasamārasyāpādanātmani ca saṃhare
hetuḥ tata eva svatantrā | pratyabhijñātasvātantryā satī
bhogamokṣasvarūpāṇāṃ viśvasiddhīnāṃ hetuḥ |
ity āvṛttyā vyākhyeyam | api ca viśvaṃ nīlasukhadehaprāṇādi tasya yā
siddhiḥ pramānopārohakrameṇa vimarśamayapramātrāveśaḥ saiva hetuḥ
parijñāne upāyo yasyāḥ | anena ca sukhopāyatvam uktam | yad uktaṃ
śrīvijñānabhaṭṭārake


grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām |
yogināṃ tu viśeṣo 'yaṃ saṃbandhe sāvadhānatā [3] || iti |


citiḥ iti ekavacanaṃ deśakālādyanavacchinnatām abhidadhat
samastabhedavādānām avāstavatāṃ vyanakti | svatantraśabdo
brahmavādavailakṣaṇyam ācakṣāṇaḥ cito māheśvaryasāratāṃ brūte |
viśva ityādipadam aśeṣaśaktitvaṃ sarvakāraṇatvaṃ sukhopāyatvaṃ
mahāphalaṃ ca āha ||



nanu viśvasya yadi citiḥ hetuḥ tat asyā upādānādyapekṣāyāṃ
bhedavādāparityāgaḥ syāt
ity āśaṅkya āha

svecchayā svabhittau viśvam unmīlayati || 2 ||


svecchayā na tu brahmādivad anyecchayā | tayaiva ca na tu upādānādyapekṣay=
ā
| evaṃ hi prāguktasvātantryahānyā cittvam eva na ghaṭeta | svabhittau na
tu anyatra kvāpi | prāk nirṇītaṃ viśvaṃ darpaṇe nagaravat abhinnam api
bhinnam iva unmīlayati | unmīlanaṃ ca avasthitasyaiva prakaṭīkaraṇaṃ it=
y
anena jagataḥ prakaśaikātmyenāvasthānam uktam ||



atha viśvasya svarūpaṃ vibhāgena pratipādayitum āha

tan nānā anurūpagrāhyagrāhakabhedāt || 3 ||


tad viśvaṃ nānā anekaprakāram | katham anurūpāṇāṃ
parasparaucityāvasthīnāṃ grāhyāṇāṃ grāhakāṇāṃ ca bhedād vaicitryāt |
tathā ca sadāśivatattve 'hantācchāditāsphuṭedantāmayaṃ yādṛśaṃ
parāpararūpaṃ viśvaṃ grāhyaṃ tādṛg eva
śrīsadāśivabhaṭṭārakādhiṣṭhito mantramaheśvarākhyaḥ pramātṛvargaḥ
parameśvarecchāvakalpitatathāvasthānaḥ |
īśvaratattve sphuṭedantāhantāsāmānādhikaraṇyātma yādṛg viśvaṃ grāhya.=
m
tathāvidha eva īśvarabhaṭṭārakādhiṣṭhito mantreśvaravargaḥ |
vidyāpade śrīmadanantabhaṭṭārakādhiṣṭhitā bahuśākhāvāntarabhedabhinnā
yathābhūtā mantrāḥ pramātāraḥ tathābhūtam eva bhedaikasāraṃ viśvam api
prameyam | māyordhve yādṛśā vijñānākalāḥ
kartṛtāśūnyaśuddhabodhātmānaḥ tādṛg eva tadabhedasāraṃ
sakalapralayākalātmakapūrvāvasthāparicitam eṣāṃ prameyam | māyāyāṃ
śūnyapramātṝṇāṃ pralayakevalināṃ svocitaṃ pralīnakalpaṃ prameyam |
kṣitiparyantāvasthitānāṃtu sakalānāṃ sarvato bhinnānāṃ parimitānāṃ
tathābhūtam eva prameyam | taduttīrṇaśivabhaṭṭārakasya
prakāśaikavapuṣaḥ prakāśaikarūpā eva bhāvāḥ | śrīmatparamaśivasya
punaḥ viśvottīrṇaviśvātmakaparamānandamayaprakāśaikaghanasya
evaṃvidham eva śivādidharaṇyantam akhilaṃ abhedenaiva sphurati | na tu
vastutaḥ anyat kiṃcit grāhyaṃ grāhakaṃ vā | api tu
śrīparamaśivabhaṭṭāraka eva itthaṃ nānāvaicitryasahasraiḥ sphuratīty
abhihitaprāyam ||




yathā ca bhagavān viśvaśarīraḥ tathā

citisaṃkocātmā cetano 'pi saṃkucitaviśvamayaḥ || 4 ||


śrīparamaśivaḥ svātmaikyena sthitaṃ viśvaṃ sadāśivādyucitena rūpena
avabibhāsayiṣuḥ pūrvaṃ
cidaikyākhyātimayānāśritaśivaparyāyaśūnyātiśūnyātmatayā prakāśābhedena
prakāśamānatayā sphurati | tataḥ
cidrasāśyānatārūpāśeṣatattvabhuvanabhāvatattatpramātrādyātmatayāpi
prathate | yathā ca evaṃ bhagavān viśvaśarīraḥ tathā citisaṃkocātmā
saṃkucitacidrūpaḥ cetano grāhako 'pi vaṭadhānikāvat
saṃkucitāśeṣaviśvarūpaḥ | tathā ca siddhāntavacanam


vigraho vigrahī caiva sarvavigrahavigrahī | iti |


triśiromate 'pi=20


sarvadevamayaḥ kāyas taṃ cedānīṃ śṛṇu priye |
pṛthivī kaṭhinatvena dravatve 'mbhaḥ prakīrtitam ||


ity upakramya=20


triśirobhairavaḥ sākṣād vyāpya viśvaṃ vyavasthitaḥ |


ity antena granthena grāhakasya saṃkucitaviśvamayatvam eva vyāharati |
ayaṃ cātrāśayaḥ grāhako 'pi ayaṃ prakāśaikātmyena uktāgamayuktyā ca
viśvaśarīraśivaikarūpa eva kevalaṃ tanmāyāśaktyā
anabhivyaktasvarūpatvāt saṃkucita iva ābhāti | saṃkoco 'pi vicāryamāṇaḥ
cidaikātmyena prathamānatvāt cinmaya eva | anyathā tu na kiṃcit iti sarvo
grāhako viśvaśarīraḥ śivabhaṭṭāraka eva | tad uktaṃ mayaiva


akhyātir yadi na khyāti khyātir evāvaśiṣyate |
khyāti cet khyātirūpatvāt khyātir evāvaśiṣyate || iti |


anenaivāśayena śrīspandaśāstreṣu


yasmāt sarvamayo jīvaḥ ............................ |


ity upakramya=20


tena śabdārthacintāsu na sāvasthā na yaḥ śivaḥ [4] |


ityādinā śivajīvayor abheda evoktaḥ | etattattvaparijñānam eva muktiḥ |
etattattvāparijñānam eva ca bandha iti bhaviṣyati eva etat ||





nanu grāhako 'yaṃ vikalpamayaḥ vikalpanaṃ ca cittahetukaṃ sati ca citte
katham asya śivātmakatvaṃ iti śaṅktvā cittam eva nirnetum āha

citir eva cetanapadād avarūḍhā cetyasaṃkocinī
cittam || 5 ||


na cittaṃ nāma anyat kiṃcit api tu saiva bhagavatī tat | tathā hi sā sva.=
m
svarūpaṃ gopayitvā yadā saṃkocaṃ gṛhṇāti tadā dvayī gatiḥ | kadācid
ullasitam api saṃkocaṃ guṇīkṛtya citprādhānyena sphurati | kadācit
saṃkocapradhānatayā | citprādhānyapakṣe sahajaṃ prakāśamātrapradhānatve
vijñānākalatā | prakāśaparāmarśapradhānatve tu vidyāpramātṛtā | tatrāpi
krameṇa saṃkocasya tanutāyāṃ īśasadāśivānāśritarūpatā |
samādhiprayatnopārjite tu citpradhānatve śuddhādhvapramātṛtā kramāt
kramaṃ prakarṣavatī | saṃkocaprādhānye tu śūnyādipramātṛtā | evam
avasthite sati citir eva saṃkucitagrāhakarūpā cetanapadāt avarūḍhā
arthagrahaṇonmukhī satī cetyena nīlasukhādinā saṃkocinī
ubhayasaṃkocasaṃkucitaiva
cittam | tathā ca=20


svāṅgarūpeṣu bhāveṣu patyur jñānaṃ kriyā ca yā |
māyā tṛtīye te eva paśoḥ sattvaṃ rajas tamaḥ [5] || ityādinā


svātantryātmā citiśaktir eva jñānakriyāmāyāśaktirūpā paśudaśāyāṃ
saṃkocaprakarṣāt sattvarajastamaḥsvabhāvacittātmatayā sphuratīti
śrīpratyabhijñāyām uktam | ata eva śrītattvagarbhastotre vikalpadaśāyām
api tāttvikasvarūpasadbhāvāt tadanusaraṇābhiprāyeṇoktam


ata eva tu ye kecit paramārthānusāriṇaḥ |
teṣāṃ tatra svarūpasya svajyotiṣṭvaṃ na lupyate || iti ||





cittam eva tu māyāpramātuḥ svarūpam ity āha

tanmayo māyāpramātā || 6 ||


dehaprāṇapadaṃ tāvat cittapradhānam eva | śūnyabhūmir api
cittasaṃskāravaty eva | anyathā tato vyutthitasya
svakartavyānudhāvanābhāvaḥ syād iti cittamaya eva māyīyaḥ pramātā |
amunaiva āśayena śivasūtreṣu vastuvṛttānusāreṇa "caitanyam ātmā" [6]
ity abhidhāya māyāpramātṛlakṣaṇāvasare punaḥ "cittam ātmā" [7] ity ukta=
m
||

asyaiva samyak svarūpajñānāt yato muktiḥ asamyak tu saṃsāraḥ tataḥ
tilaśa etatsvarūpaṃ nirbhaṅktum āha

sa caiko dvirūpas trimayaś caturātmā
saptapañcakasvabhāvaḥ || 7 ||


nirṇītadṛśā cidātmā śivabhaṭṭāraka eva eka ātmā na tu anyaḥ kaścit
prakāśasya deśakālādibhiḥ bhedāyogāt | jaḍasya tu grāhakatvānupapatteḥ
| prakāśa eva yataḥ svātantryāt gṛhītaprāṇādisaṃkocaḥ
saṃkucitārthagrāhakatām aśnute tato 'sau
prakāśarūpatvasaṃkocāvabhāsavattvābhyāṃ dvirūpaḥ |
āṇavamāyīyakārmamalāvṛtatvāt trimayaḥ |
śūnyaprāṇapuryaṣṭakaśarīrasvabhāvatvāt caturātmā | saptapañcakāni
śivādipṛthivyantāni pañcatriṃśattattvāni tatsvabhāvaḥ |
tathā śivādisakalāntapramātṛsaptakasvarūpaḥ |
cidānandecchājñānakriyāśaktirūpatve 'pi akhyātivaśāt
kalāvidyārāgakālaniyatikañcukavalitatvāt pañcakasvarūpaḥ | evaṃ ca
śivaikarūpatvena pañcatriṃśattattvamayatvena pramātṛsaptakasvabhāvatven=
a
cidādiśaktipañcakātmakatvena ca ayaṃ pratyabhijñāyamāno muktiḥ | anyathā
tu saṃsārahetuḥ ||


evaṃ ca

tadbhūmikāḥ sarvadarśanasthitayaḥ || 8 ||


sarveṣāṃ cārvākādidarśanānāṃ sthitayaḥ siddhāntāḥ tasya etasya ātmano
naṭasyeva svecchāvagṛhītāḥ kṛtrimā bhūmikāḥ | tathā ca
caitanyaviśiṣṭaṃ śarīram ātmā iti cārvākāḥ | naiyāyikādayo
jñānādiguṇagaṇāśrayaṃ buddhitattvaprāyam eva ātmānaṃ saṃsṛtau
manyante | apavarge tu tad ucchede śūnyaprāyam |
ahaṃpratītipratyeyaḥ sukhaduḥkhādyupādhibhiḥ tiraskṛtātmā manvānā
mīmāṃsakā 'pi buddhāv eva niviṣṭā | jñānasantāna eva tattvaṃ iti saugat=
ā
buddhivṛttiṣv eva paryavasitāḥ | prāṇa evātmeti kecit śrutyantavidaḥ =
|
asad eva idam āsīd ity abhāvabrahmavādinaḥ śūnyabhuvam avagāhya sthitāḥ =
|
mādhyamikāpi evam eva |
parā prakṛtir bhagavān vāsudevaḥ tadvisphuliṅgaprāyā eva jīvā iti
pāñcarātrāḥ parasyāḥ prakṛteḥ pariṇāmābhyupagamāt avyakta
evābhiniviṣṭāḥ | sāṃkhyādayas tu vijñānakalaprāyāṃ bhūmiṃ avalambante
|
sad eva idam agra āsīd iti īśvaratattvapadam āśritā apare śrutyantavida.=
h
|=20
śabdabrahmamayaṃ paśyantīrūpaṃ ātmatattvam iti vaiyākaraṇāḥ
śrīsadāśivapadamadhyāsitāḥ |
evam anyad api anumantavyam | etac ca āgameṣu


buddhitattve sthitā bauddhā guṇeṣv evārhatāḥ sthitāḥ |
sthitā vedavidaḥ puṃsi avyakte pāñcarātrikāḥ ||


ityādinā nirūpitam |

viśvottīrṇam ātmatattvam iti tāntrikāḥ | viśvamayam iti
kulādyāmnāyaniviṣṭāḥ | viśvottīrṇaṃ viśvamayaṃ ca iti
trikādidarśanavidaḥ | evaṃ ekasyaiva cidātmano bhagavataḥ
svātantryāvabhāsitāḥ sarvā imā bhūmikāḥ
svātantryapracchādanonmīlanatāratamyabheditāḥ | ata eka eva
etāvadvyāptikātmā | mitadṛṣṭayas tu aṃśāṃśikāsu tadicchayaiva
abhimānaṃ grāhitāḥ yena dehādiṣu bhūmiṣu
pūrvapūrvapramātṛvyāptisāratāprathāyām api uktarūpāṃ
mahāvyaptiṃ paraśaktipātaṃ vinā na labhante |
yathoktaṃ=20


vaiṣṇavādyās tu ye kecit vidyārāgeṇa rañjitāḥ |
na vidanti paraṃ devaṃ sarvajñaṃ jñānaśālinam || iti |


tathā=20


bhramayaty eva tān māyā hy amokṣe mokṣalipsayā [8] | iti |

ta ātmopāsakāḥ śaivaṃ na gacchanti paraṃ padam [9] | iti ca |


api ca sarveṣāṃ darśanānāṃ samastānāṃ nīlasukhādijñānānāṃ yāḥ
sthitayaḥ antarmukharūpā viśrāntayaḥ tāḥ tadbhūmikāḥ
cidānandaghanasvātmasvarūpābhivyaktyupāyāḥ |
tathā hi yadā yadā bahirmukhaṃ rūpaṃ svarūpe viśrāmyati
tadā tadā bāhyavastūpasaṃhāraḥ antaḥpraśāntapadāvasthitiḥ
tattadudeṣyatsaṃvitsantatyāsūtraṇaṃ iti sṛṣṭisthitisaṃhāramelanarūp=
ā
iyaṃ turīyā saṃvidbhaṭṭārikā tattatsṛṣṭyādibhedān udvamantī
saṃharantī ca sadā pūrṇā ca kṛśā ca ubhayarūpā ca anubhayātmā ca akrama=
m
eva sphurantī sthitā | uktaṃ ca śrīpratyabhijñāṭīkāyāṃ


tāvad arthāvalehena uttiṣṭhati pūrṇā ca bhavati | iti |


eṣā ca bhaṭṭārikā kramāt kramaṃ adhikam anuśīlyamānā svātmasātkaroty
eva bhaktajanam ||




yadi evaṃbhūtasya ātmano vibhūtiḥ tat kathaṃ ayaṃ malāvṛto 'ṇuḥ
kalādivalitaḥ saṃsārī abhidhīyate ityāha

cidvat tac chaktisaṃkocāt malāvṛtaḥ saṃsārī || 9 ||


yadā cidātmā parameśvaraḥ svasvātantryāt abhedavyāptiṃ nimajjya
bhedavyāptim avalambate tadā tadīyā icchādiśaktayaḥ asaṃkucitā api
saṃkocavatyo bhānti | tadānīm eva ayaṃ malāvṛtaḥ saṃsārī bhavati |
tathā ca apratihatasvātantryarūpā icchāśaktiḥ saṃkucitā satī
apūrṇamanyatārūpaṃ [10] āṇavaṃ malam | jñānaśaktiḥ krameṇa saṃkocāt
bhede sarvajñatvasya kiṃcijjñatvāpteḥ
antaḥkaraṇabuddhīndriyatāpattipūrvaṃ atyantasaṃkocagrahaṇena [11]
bhinnavedyaprathārūpaṃ māyīyaṃ malam |
kriyāśaktiḥ krameṇa bhede sarvakartṛtvasya kiṃcitkartṛtvāpteḥ
karmendriyarūpasaṃkocagrahaṇapūrvaṃ atyantaparimitatāṃ [12] prāptā
śubhāśubhānuṣṭānamayaṃ kārmaṃ malam |
tathā sarvakartṛtvasarvajñatvapūrṇatvanityatvavyāpakatvaśaktayaḥ
saṃkocaṃ gṛhṇānā yathākramaṃ kalāvidyārāgakālaniyatirūpatayā bhānti |
tathāvidhaś ca ayaṃ śaktidaridraḥ saṃsārī ucyate | svaśaktivikāse tu
śiva eva ||




nanu saṃsāryavasthāyām asya kiṃcit śivatocitaṃ abhijñānam asti yena
śiva eva tathāvasthita ity udghoṣyate astītyāha

tathāpi tadvat pañcakṛtyāni karoti || 10 ||


iha īśvarādvayadarśanasya brahmavādibhyaḥ ayam eva viśeṣaḥ |
yat=20


sṛṣṭisaṃhārakartāraṃ vilayasthitikārakam |
anugrahakaraṃ devaṃ praṇatārtivināśanam [13] || iti


śrimatsvacchandādiśāsanoktanītyā sadā pañcavidhakṛtyakāritvaṃ cidātmano
bhagavataḥ | yathā ca bhagavān śuddhetarādhvasphāraṇakrameṇa
svarūpavikāsarūpāṇi sṛṣṭyādīni karoti tathā saṃkucitacicchaktyā
saṃsārabhūmikāyām api pañcakṛtyāni
vidhatte | tathā hi


tad evaṃ vyavahāre 'pi prabhur dehādim āviśan |
bhāntam evāntararthaugham icchayā bhāsayed bahiḥ [14] ||


iti pratyabhijñākārikoktārthadṛṣṭyā dehaprāṇādipadaṃ āviśan cidrūpo
maheśvaro bahirmukhībhāvāvasare nīlādikam arthaṃ niyatadeśakālāditayā
yadā ābhāsayati tadā niyatadeśakālādyābhāsāṃśe asya sraṣṭṛtā |
anyadeśakālādyābhāsāṃśe asya saṃhartṛtā |
nīlādyābhāsāṃśe sthāpakatā | bhedena ābhāsāṃśe vilayakāritā |
prakāśaikyena prakāśane anugrahītṛtā | yathā ca sadā
pañcavidhakṛtyakāritvaṃ bhagavataḥ tathā mayā vitatya spandasandohe
nirnītam | evam idaṃ pañcavidhakṛtyakāritvaṃ ātmīyaṃ sadā
dṛḍhapratipattyā pariśīlyamānaṃ māheśvaryaṃ unmīlayaty eva
bhaktibhājām | ata eva ye sadā etat pariśīlayanti te svarūpavikāsamayaṃ
viśvaṃ jānānā jīvanmuktā ity āmnātāḥ | ye tu na tathā te sarvato
vibhinnaṃ meyajātaṃ paśyanto baddhātmanaḥ ||





na ca ayam eva prakāraḥ pañcavidhakṛtyakāritve yāvad anyo 'pi kaścit
rahasyarūpo 'stīty āha

ābhāsanaraktivimarśanabījāvasthāpanavilāpanatas
tāni || 11 ||


pañcavidhakṛtyāni karoti iti pūrvataḥ saṃbadhyate |
śrīmanmahārthadṛṣṭyā dṛgādidevīprasaraṇakrameṇa yad yad ābhāti tat
tat sṛjyate | tathā sṛṣṭe pade tatra yadā praśāntanimeṣaṃ kaṃcit
kālaṃ rajyati tadā sthitidevyā tat sthapyate |
camatkārāparaparyāyavimarśanasamaye tu saṃhriyate | yathoktaṃ śrīrāmena


samādhivajreṇāpy anyair abhedyo bhedabhūdharaḥ |
parāmṛṣṭaś ca naṣṭaś ca tvadbhaktibalaśālibhiḥ || iti |


yadā tu saṃhriyamāṇam api etat antaḥ vicitrāśaṅkādisaṃskāraṃ ādhatte
tadā tat punar udbhaviṣyat saṃsārabījabhāvam āpannaṃ
vilayapadamadhyāropitam | yadā punaḥ tat tathāntaḥsthāpitaṃ anyad
vānubhūyamānam eva haṭhapākakrameṇālaṃgrāsayuktyā cidagnisādbhāvam
āpadyate tadā pūrṇatāpādanena anugṛhyata eva | īdṛśaṃ ca
pañcavidhakṛtyakāritvaṃ sarvasya sadā sannihitam api sadgurūpadeśaṃ vin=
ā
na prakāśata iti sadgurusaparyaiva etatprathārtham anusartavyā ||
yasya punaḥ sadgurūpadeśaṃ vinā etatparijñānaṃ nāsti
tasyāvacchāditasvasvarūpābhiḥ nijābhiḥ śaktibhiḥ vyāmohitatvaṃ
bhavatīty āha

tadaparijñāne svaśaktibhir vyāmohitatā
saṃsāritvam || 12 ||


tasyaitasya sadā saṃbhavataḥ pañcavidhakṛtyakāritvasya aparijñāne
śaktipātahetukasvabalonmīlanābhāvāt aprakāśane svabhiḥ śaktibhiḥ
vyāmohitatvaṃ vividhalaukikaśāstrīyaśaṅkāśaṅkukīlitatvaṃ yat idam ev=
a
saṃsāritvam | tad uktaṃ śrīsarvavīrabhaṭṭārake


ajñānāc chaṅkate lokas tataḥ sṛṣṭiś ca saṃhṛtiḥ | iti |

mantrā varṇātmakāḥ sarve sarve varṇāḥ śivātmakāḥ | iti ca |


tathā hi citprakāśāt avyatiriktā nityoditamahāmantrarūpā
pūrṇāhaṃvimarśamayī yeyaṃ parāvākchaktiḥ
ādikṣāntarūpāśeṣaśakticakragarbhiṇī sā tāvat
paśyantīmadhyamādikrameṇa grāhakabhūmikāṃ bhāsayati |
tatra ca parārūpatvena svarūpaṃ aprathayantī māyāpramātuḥ
asphuṭāsādhāraṇārthāvabhāsarūpāṃ pratikṣaṇaṃ navanavāṃ vikalpakriyā.=
m
ullāsayati | śuddhām api ca avikalpabhūmiṃ tadācchāditām eva darśayati |
tatra ca brāhmyādidevatādhiṣṭhitakakārādivicitraśaktibhiḥ vyāmohito
dehaprāṇādim eva parimitaṃ avaśaṃ ātmānaṃ manyate mūḍhajanaḥ |
brāhmyādidevyaḥ paśudaśāyāṃ bhedaviṣaye sṛṣṭisthitī abhedaviṣaye c=
a
saṃhāraṃ prathayantyaḥ parimitavikalpapātratām eva saṃpādayanti |
patidaśāyāṃ tu bhede saṃhāraṃ abhede ca sargasthitī prakaṭayantyaḥ
kramāt kramaṃ vikalpanirhrāsanena śrīmadbhairavamudrānupraveśamayīṃ
mahatīm avikalpabhūmim eva unmīlayanti |


sarvo mamāyaṃ vibhava ity evaṃ parijānataḥ |
viśvātmano vikalpānāṃ prasare 'pi maheśatā [15] ||


ityādirūpāṃ cidānandāveśamagnāṃ śuddhavikalpaśaktim ullāsayanti |
tataḥ uktanītyā svaśaktivyāmohitataiva saṃsāritvam |
kiṃ ca citiśaktir eva bhagavatī viśvavamanāt saṃsāravāmācāratvāc ca
vāmeśvaryākhyā satī khecarīgocarīdikcarībhūcarīrūpaiḥ aśeṣaiḥ
pramātrantaḥkaraṇabahiṣkaraṇabhāvasvabhāvaiḥ parisphurantī
paśubhūmikāyāṃ śūnyapadaviśrāntā
kiṃcitkartṛtvādyātmakakalādiśaktyātmanā khecarīcakreṇa
gopitapāramārthikacidgaganacarītvasvarūpeṇa cakasti |
bhedaniścayābhimānavikalpanapradhānāntaḥkaraṇadevīrūpeṇa gocarīcakrena
gopitābhedaniścayādyātmakapāramārthikasvarūpeṇa prakāśate |
bhedālocanādipradhānabahiṣkaraṇadevatātmanā ca dikcarīcakreṇa
gopitābhedaprathātmakapāramārthikasvarūpeṇa sphurati | sarvato
vyavacchinnābhāsasvabhāvaprameyātmanā ca bhūcarīcakreṇa
gopitasārvātmyasvarūpeṇa paśuhṛdayavyāmohinā
bhāti | patibhūmikāyāṃ tu sarvakartṛtvādiśaktyātmakacidgaganacarītvena
abhedaniścayādyātmanā gocarītvena abhedālocanādyātmanā dikcarītvena
svāṅgakalpādvayaprathāsāraprameyātmanā ca bhūcarītvena patihṛdayavikāsinā
sphurati | tathā coktaṃ sahajacamatkāraparijanitākṛtakādareṇa
bhaṭṭadāmodareṇa vimuktakeṣu


pūrṇāvacchinnamātrāntarbahiṣkaraṇabhāvagāḥ |
vāmeśādyāḥ parijñānājñānāt syur muktibandhadāḥ || iti |


evaṃ ca nijaśaktivyāmohitataiva saṃsaritvam | api ca cidātmanaḥ
parameśvarasya svā anapāyinī ekaiva sphurattāsārakartṛtātmā
aiśvaryaśaktiḥ | sā yadā svarūpaṃ gopayitvā pāśave pade
prāṇāpānasamānaśaktidaśābhiḥ jāgratsvapnasuṣuptabhūmibhiḥ
dehaprāṇapuryaṣṭakakalābhiś ca vyāmohayati tadā tadvyāmohitatā
saṃsāritvam | yadā tu madhyadhāmollāsāṃ udānaśaktiṃ viśvavyāptisārāṃ
ca vyānaśaktiṃ turyadaśārūpāṃ turyātītadaśārūpāṃ ca cidānandaghanāṃ
unmīlayati tadā dehādyavasthāyām api patidaśātmā jīvanmuktir bhavati |
evaṃ tridhā svaśaktivyāmohitatā vyākhyātā |
cidvat iti sūtre [16] citprakāśo gṛhītasaṃkocaḥ saṃsārī ity uktam | ih=
a
tu svaśaktivyāmohitatvena asya saṃsāritvaṃ bhavati iti bhaṅgyantareṇa
uktam | evaṃ saṃkucitaśaktiḥ prāṇādimān api yadā svaśaktivyāmohito na
bhavati tadā ayaṃ śarīrī parameśvaraḥ ity āmnāyasthityā
śivabhaṭṭāraka eva iti bhaṅgyā nirūpitaṃ bhavati |
yadāgamaḥ=20


manuṣyadeham āsthāya channās te parameśvarāḥ | iti |


uktam ca pratyabhijñāṭīkāyāṃ "śarīram eva ghaṭādy api vā ye
ṣaṭtriṃśattattvamayaṃ śivarūpatayāpaśyanti te 'pi sidhyanti" iti ||



uktasūtrārthaprātipakṣyeṇa tattvadṛṣṭiṃ darśayitum āha

tatparijñāne cittam eva antarmukhībhāvena
cetanapadādhyārohāt citiḥ || 13 ||


pūrvasūtravyākhyāprasaṅgena prameyadṛṣṭyā vitatya vyākhyātaprāyam etat
sūtram | śabdasaṃgatyā tu adhunā vyākhyāyate | tasyātmīyasya
pañcakṛtyakāritvasya parijñāne sati aparijñānalakṣaṇakāraṇāpagamāt
svaśaktivyāmohitatānivṛttau svātantryalabhāt prāk vyākhyātaṃ yat cittaṃ
tad eva saṃkocinīṃ bahirmukhatāṃ jahat antarmukhībhāvena
cetanapadādhyārohāt grāhakabhūmikākramaṇakrameṇa saṃkocakalāyā api
vigalanena svarūpāpattyā citir bhavati | svāṃ cinmayīṃ parāṃ bhūmim
āviśatīty arthaḥ ||




nanu yadi pāramārthikaṃ cicchaktipadaṃ sakalabhedakavalanasvabhāvaṃ [17]
tad asya māyāpade 'pi tathārūpeṇa bhavitavyaṃ yathā jaladācchāditasyāpi
bhānoḥ bhāvāvabhāsakatvaṃ ity āśaṅkyāha

citivahnir arohapade channo 'pi mātrayā
meyendhanaṃ pluṣyati || 14 ||


citir eva viśvagrasanaśīlatvāt vahniḥ | asau eva avarohapade
māyāpramātṛtāyāṃ channo 'pi svātantryāt ācchāditasvabhāvo 'pi
bhūribhūtichannāgnivat mātrayā aṃśena nīlapītādiprameyendhanaṃ pluṣyati
svātmasātkaroti | mātrāpadasyedam ākūtaṃ yat kavalayann api sārvātmyena na
grasate api tu aṃśena saṃskārātmanā utthāpayati |
grāsakatvaṃ ca sarvapramātṝṇāṃ svānubhavata eva siddham | yad uktaṃ
śrīmadutpaladevapādaiḥ nijastotreṣu


vartante jantavo 'śeṣā api brahmendraviṣṇavaḥ |
grasamānās tato vande deva viśvaṃ bhavanmayam [18] || iti ||





yadā punaḥ karaṇeśvarīprasarasaṃkocaṃ saṃpādya
sargasaṃhārakramapariśīlanayuktiṃ āviśati tadā

balalābhe viśvam ātmasātkaroti || 15 ||


citir eva dehaprāṇādyācchādananimajjanena svarūpaṃ unmagnatvena
sphārayantī balam | yathoktam


tadākramya balaṃ mantrāḥ ... ... [19] | iti |


evaṃ ca balalābhe unmagnasvarūpāśrayaṇe kṣityādisadāśivāntaṃ viśvaṃ
ātmasātkaroti svasvarūpābhedena nirbhāsayati |
tad uktaṃ pūrvagurubhiḥ svabhāṣāmayeṣu kramasūtreṣu


yathā vahnir udbodhito dāhyaṃ dahati tathā viṣayapāśān bhakṣayet | iti =
|


na caivaṃ vaktavyam =AD viśvātmasātkārarūpā samāveśabhūḥ kādācitkī |
kathaṃ upādeyā iyaṃ syād iti yato dehādyunmajjananimajjanavaśena iyaṃ
asyāḥ kādācitkatvam iva ābhāti | vastutas tu
citisvātantryāvabhāsitadehādyunmajjanād eva kādācitkatvam |
eṣā tu sadaiva prakāśamānā | anyathā tad dehādy api na prakāśeta |
ata eva dehādipramātṛtābhimānanimajjanāya abhyāsaḥ | na tu
sadāprathamānatāsārapramātṛtāprāptyarthaṃ iti śrīpratyabhijñākārāḥ ||




evaṃ ca

cidānandalābhe dehādiṣu cetyamāneṣv api
cidaikātmyapratipattidārḍhyaṃ jīvanmuktiḥ || 16 ||


viśvātmasātkārātmani samāveśarūpe cidānande labdhe vyutthānadaśāyāṃ
dalakalpatayā dehaprāṇanīlasukhādiṣu ābhāsamāneṣv api yat
samāveśasaṃskārabalāt pratipādayiṣyamāṇayuktikramopabṛṃhitāt
cidaikātmyapratipattidārḍhyam |
avicalā cidekatvaprathā saiva jīvanmuktiḥ jīvataḥ prāṇān api dhārayato
muktiḥ pratyabhijñātanijasvarūpavidrāvitāśeṣapāśarāśitvāt |

yathoktaṃ spandaśāstre


iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat |
sa paśyan satataṃ yukto jīvanmukto na saṃśayaḥ [20] || iti ||





atha kathaṃ cidānandalābho bhavati ity āha

madhyavikāsāc cidānandalābhaḥ || 17 ||


sarvāntaratamatvena vartamānatvāt tadbhittilagnatāṃ vinā ca kasyacid api
svarūpānupapatteḥ saṃvid eva bhagavatī madhyam | sā tu māyādaśāyāṃ
tathābhūtāpi svarūpaṃ gūhayitvā "prāk saṃvit prāṇe pariṇatā " iti nītyā
prāṇaśaktibhūmiṃ svīkṛtya avarohakrameṇa buddhidehādibhuvaṃ
adhiśayānā nāḍīsahasrasaraṇim anusṛtā |
tatrāpi ca palāśaparṇamadhyaśākhānyāyena ābrahmarandhrāt
adhovaktraparyantaṃ prāṇaśaktibrahmāśrayamadhyamanāḍīrūpatayā
prādhānyena sthitā | tata eva sarvavṛttīnām udayāt tatraiva ca viśrāmāt |
evaṃbhūtāpy eṣā paśūnāṃ nimīlitasvarūpaiva sthitā |
yadā tu uktayuktikrameṇa sarvāntaratamatve [21] madhyabhūtā saṃvid
bhagavatī vikasati yadi vā vakṣyamāṇakrameṇa madhyabhūtā brahmanāḍī
vikasati tadā tadvikāsāc cidānandasya uktarūpasya lābhaḥ prāptiḥ bhavati =
|
tataś ca prāg uktā jīvanmuktiḥ ||

madhyavikāse yuktim āha

vikalpakṣayaśaktisaṃkocavikāsavāhacchedādyantakoṭinibhālanādaya
iha upāyāḥ || 18 ||


iha madhyaśaktivikāse vikalpakṣayādaya upāyāḥ |
prāgupadiṣṭapañcavidhakṛtyakāritvādyanusaraṇena sarvamadhyabhūtāyāḥ
saṃvido vikāso jāyata ity abhihitaprāyam | upāyāntaram api tu ucyate
prāṇāyāmamudrābandhādisamastayantraṇātantratroṭanena sukhopāyam eva
hṛdaye nihitacittaḥ uktayuktyā svasthitipratibandhakaṃ vikalpaṃ
akiṃciccintakatvena praśamayan avikalpaparāmarśena
dehādyakaluṣasvacitpramātṛtānibhālanapravaṇaḥ acirād eva
unmiṣadvikāsāṃ turyaturyātītasamāveśadaśāṃ āsādayati |
yathoktam=20


vikalpahānenaikāgryāt krameṇeśvaratāpadam [22] |


iti śrīpratyabhijñāyām |


śrīspande 'pi=20


yadā kṣobhaḥ pralīyeta tadā syāt paramaṃ padam [23] | iti |


śrījñānagarbhe 'pi

vihāya sakalāḥ kriyā janani mānasīḥ sarvato
vimuktakaraṇakriyānusṛtipāratantryojjvalam |
sthitais tvadanubhāvataḥ sapadi vedyate sā parā
daśā nṛbhir atandritāsamasukhāmṛtasyandinī || iti |


ayaṃ ca upāyo mūrdhanyatvāt pratyabhijñāyāṃ [24] pratipāditatvāt ādāv
uktaḥ | śaktisaṃkocādayas tu yady api pratyabhijñāyāṃ na pratipāditāḥ
tathāpi āmnāyikatvāt asmābhiḥ prasaṅgāt pradarśyante | bahuṣu hi
pradarśiteṣu kaścit kenacit pravekṣyatīti | śakteḥ saṃkoca
indriyadvāreṇa prasarantyā evākuñcanakrameṇa unmukhīkaraṇam | yathoktaṃ
ātharvaṇikopaniṣatsu kaṭhavallyāṃ caturthavallīprathamamantre


parāñci khāni vyatṛṇat svayaṃbhūḥ
tasmāt parāṅ paśyati nāntarātman |
kaścid dhīraḥ pratyag ātmānam aikṣad
āvṛttacakṣur amṛtatvam aśnan [25] || iti |


prasṛtāyā api vā kūrmāṅgasaṃkocavat trāsasamaye hṛtpraveśavac ca
sarvato nivartanam | yathoktaṃ "tadapoddhṛte nityoditasthitiḥ" iti |
śakter vikāsaḥ antarnigūḍhāyā akramam eva sakalakaraṇacakravisphāraṇen=
a
"antarlakṣyo bahirdṛṣṭiḥ nimeṣonmeṣavarjitaḥ " iti |
bhairavīyamudrānupraveśayuktyā bahiḥ prasaraṇam | yathoktaṃ
kakṣyastotre=20


sarvāḥ śaktīḥ cetasā darśanādyāḥ
sve sve vedye yaugapadyena viṣvak |
kṣiptvā madhye hāṭakastambhabhūtaḥ
tiṣṭan viśvādhāra eko 'vabhāsi || iti |


śrībhaṭṭakallaṭenāpi uktam "rūpādiṣu pariṇāmāt tatsiddhiḥ " iti |
śakteś ca saṃkocavikāsau
nāsāpuṭaspandanakramonmiṣatsūkṣmaprāṇaśaktyā bhrūbhedanena
kramāsāditordhvakuṇḍalinīpade prasaraviśrāntidaśāpariśīlanam |
adhaḥkuṇḍalinyāṃ ca ṣaṣṭavaktrarūpāyāṃ praguṇīkṛtya śaktiṃ
tanmūlatadagratanmadhyabhūmisparśāveśaḥ | yathoktaṃ vijñānabhaṭṭārake


vahner viṣasya madhye tu cittaṃ sukhamayaṃ kṣipet |
kevalaṃ vāyupūrṇaṃ vā smarānandena yujyate [26] || iti |


atra vahniḥ anupraveśakrameṇa saṃkocabhūḥ | viṣasthānaṃ prasarayukty=
ā
vikāsapadaṃ=20
"viṣḷ vyāptau" ity arthānugamāt | vāhayoḥ vāmadakṣiṇagatayoḥ
prāṇāpānayoḥ chedo hṛdayaviśrāntipuraḥsaraṃ
antaḥkakārahakārādiprāyānackavarṇoccāreṇa vicchedanam |
yathoktaṃ jñānagarbhe


anackakakṛtāyatiprasṛtapārśvanāḍīdvayacchido
vidhṛtacetaso hṛdayapaṅkajasyodare |
udeti tava dāritāndhatamasaḥ sa vidyāṅkuro
ya eṣa parameśatāṃ janayituṃ paśor api alam || iti |


ādikoṭiḥ hṛdayam | antakoṭiḥ dvādaśāntaḥ | tayoḥ
prāṇollāsaviśrāntyavasare nibhālanaṃ cittaniveśanena pariśīlanam |
yathoktaṃ vijñānabhairave


hṛdyākāśe nilīnākṣaḥ padmasaṃpuṭamadhyagaḥ |
ananyacetāḥ subhage paraṃ saubhāgyam āpnuyāt [27] || iti |


tathā=20


yathā tathā yatra tatra dvādaśānte manaḥ kṣipet |
pratikṣaṇaṃ kṣīṇavṛtteḥ vailakṣaṇyaṃ dinair bhavet [28] || iti |


ādipadāt unmeṣadaśāniṣevaṇam | yathoktaṃ


unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet [29] |


iti spande |

tathā ramaṇīyaviṣayacarvaṇādayaś ca saṃgṛhītāḥ |
yathoktaṃ śrīvijñānabhairava eva


jagdhipānakṛtollāsarasānandavijṛmbhaṇāt |
bhāvayed bharitāvasthāṃ mahānandamayo bhavet ||

gītādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā ||

yatra yatra manastuṣṭir manas tatraiva dhārayet |
tatra tatra parānandasvarūpaṃ saṃprakāśate [30] || iti |


evam anyad api ānandapūrṇasvātmabhāvanādikaṃ anumantavyam | ity
evamādayaḥ atra madhyavikāse upāyāḥ ||
madhyavikāsāc cidānandalābhaḥ | sa eva ca paramayoginaḥ
samāveśasamapattyādiparyāyaḥ samādhiḥ | tasya nityoditatve yuktim āha

samādhisaṃskāravati vyutthāne bhūyo bhūyaḥ
cidaikyāmarśān nityoditasamādhilābhaḥ || 19 ||


āsāditasamāveśo yogivaro vyutthāne 'pi samādhirasasaṃskāreṇa kṣība iva
sānandaṃ ghūrṇamāno bhāvarāśiṃ śaradabhralavaṃ iva cidgagana eva
līyamānaṃ paśyan bhūyo bhūyaḥ antarmukhatāṃ eva samavalambamāno
nimīlanasamādhikrameṇa cidaikyam eva vimṛśan vyutthānābhimatāvasare 'pi
samādhyekarasa eva bhavati | yathoktaṃ kramasūtreṣu


"kramamudrayā antaḥsvarūpayā bahirmukhaḥ [31] samāviṣṭo bhavati
sādhakaḥ |
tatrādau bāhyāt antaḥpraveśaḥ ābhyantarāt bāhyasvarūpe praveśaḥ
āveśavaśāt jāyate iti sabāhyābhyantaro 'yaṃ mudrākramaḥ " iti |


atrāyam arthaḥ sṛṣṭisthitisaṃhṛtisaṃviccakrātmakaṃ kramaṃ mudrayat=
i
svādhiṣṭhitaṃ ātmasātkaroti yeyaṃ turīyā citiśaktiḥ tayā kramamudrayā
antar iti pūrṇāhantāsvarūpayā [32] bahirmukha iti viṣayeṣu vyāpṛto 'pi
samāviṣṭaḥ sākṣātkṛtaparaśaktisphāraḥ sādhakaḥ paramayogī bhavati |
tatra ca bāhyāt grasyamānāt viṣayagrāmāt antaḥ parasyāṃ citibhūmau
grasanakrameṇaiva praveśaḥ samāveśo bhavati | ābhyantarāt
citiśaktisvarūpāt ca sākṣātkṛtāt āveśavaśāt samāveśasāmarthyād eva
bāhyasvarūpe idantānirbhāse viṣayagrāme vamanayuktyā praveśaḥ
cidrasāśyānatāprathanātmā samāveśo jāyate iti
sabāhyābhyantaro 'yaṃ nityoditasamāveśātmā mudo harṣasya vitaraṇāt
paramānandasvarūpatvāt pāśadrāvaṇāt viśvasya antaḥturīyasattāyāṃ
mudraṇāt ca mudrātmā kramo 'pi sṛṣṭyādikramābhāsakatvāt
tatkramābhāsarūpatvāt ca krama iti abhidhīyata iti ||



idānīm asya samādhilābhasya phalam āha

tadā prakāśānandasāramahāmantravīryātmakapūrṇāhantāveśāt sadā
sarvasargasaṃhārakārinijasaṃviddevatācakreśvaratāpraptir
bhavatīti śivam || 20 ||


nityodite samādhau labdhe sati prakāśānandasārā cidāhlādaikaghanā [33]
mahatī mantravīryātmikā sarvamantrajīvitabhūtā pūrṇā parābhaṭṭārikārūpā
yeyaṃ ahantā akṛtrimaḥ svātmacamatkāraḥ tatra āveśāt sadā kālāgnyādeḥ
caramakalāparyantasya viśvasya yau sargasaṃhārau vicitrau sṛṣṭipralaya=
u
tatkāri yat nijaṃ saṃviddevatācakraṃ tadaiśvaryasya prāptiḥ āsādanaṃ
bhavati | prākaraṇikasya paramayogina ity arthaḥ |
iti etat sarvaṃ śivasvarūpam evety upasaṃhāra iti saṃgatiḥ |
tatra yāvat idaṃ kiṃcit saṃvedyate tasya saṃvedanam eva svarūpam |
tasyāpi antarmukhavimarśamayāḥ pramātāraḥ tattvam | teṣām api
vigalitadehādyupādhisaṃkocābhimānā aśeṣaśarīrā sadāśiveśvarataiva
sāram | asyā api prakāśaikasadbhāvāpāditāśeṣaviśvacamatkāramayaḥ
śrīmānmaheśvara eva paramārthaḥ | na hi pāramārthikaprakāśāveśaṃ vinā
kasyāpi prakāśamānatā ghaṭate | sa ca parameśvaraḥ svātantryasāratvāt
ādikṣāntāmāyīyaśabdarāśiparāmarśamayatvenaiva
etatsvīkṛtasamastavācyavācakamayāśeṣajagadānandasadbhāvāpādanāt paraṃ
paripūrṇatvāt sarvākāṅkṣāśūnyatayā ānandaprasaranirbharaḥ |
ata eva anuttarākulasvarūpāt akārāt ārabhya śaktisphārarūpahakalāparyanta.=
m
yat viśvaṃ prabhṛtaṃ kṣakārasya prasaraśamanarūpatvāt tat
akārahakārābhyām eva saṃpuṭīkārayuktyā pratyāhāranyāyena antaḥsvīkṛtaṃ
sat avibhāgavedanātmakabindurūpatayā sphuritaṃ anuttara eva viśrāmyati |
iti śabdarāśisvarūpa eva ayaṃ akṛtako vimarśaḥ |
yathoktam=20


prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ |
uktā ca saiva viśrāntiḥ sarvāpekṣānirodhataḥ ||

svātantryam atha kartṛtvaṃ mukhyam īśvaratāpi ca [34] | iti |


eṣaiva ca ahantā sarvamantrāṇāṃ udayaviśrāntisthānatvāt etadbalenaiva c=
a
tattadarthakriyākāritvāt mahatī vīryabhūmiḥ | tad uktam


tadākramya balaṃ mantrā ..... | ityādi

..... ta ete śivadharmiṇaḥ [35] | ityantaṃ śrīspande |


śivasūtreṣv api=20


mahāhrādānusaṃdhānān mantravīryānubhavaḥ [36] | iti |


tad atra mahāmantravīryātmakāyāṃ pūrṇāhantāyāṃ āveśo
dehaprāṇādinimajjanāt tatpadāvāptyavaṣṭambhena dehādīnāṃ nīlādīnām api
tadrasāplāvanena tanmayīkaraṇam | tathā hi dehasukhanīlādi yatkiṃcit
prathate adhyavasīyate smaryate saṃkalpyate vā tatra sarvatraiva bhagavatī
citiśaktimayī prathā bhittibhūtaiva sphurati | "tadasphuraṇe kasyāpi
asphuraṇāt " iti uktatvāt kevalaṃ tathā sphuranty api sā tanmāyāśaktyā
avabhāsitadehanīlādyuparāgadattābhimānavaśāt bhinnabhinnasvabhāvā iva
bhāntī jñānasaṃkalpādhyavasāyādirūpatayā māyāpramātṛbhiḥ abhimanyate |
vastutas tu ekaiva asau citiśaktiḥ | yathoktam


yā caiṣā pratibhā tattatpadārthakramarūṣitā |
akramānantacidrūpaḥ pramātā sa maheśvaraḥ [37] || iti |


tathā=20


māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā |
kathitā jñānasaṃkalpādhyavasāyādināmabhiḥ [38] || iti |


evam eṣā sarvadaśāsu ekaiva citiśaktiḥ vijṛmbhamāṇā yadi
tadanupraveśatadavaṣṭambhayuktyā samāsādyate tat tadāveśāt
pūrvoktayuktyā karaṇonmīlananimīlanakrameṇa sarvasya sarvamayatvāt
tattatsaṃhārādau api sadā sarvasargasaṃhārakāri yat
sahajasaṃvittidevatācakraṃ amāyīyāntarbahiṣkaraṇamarīcipuñjaḥ tatra
īśvaratāsāmrajyaṃ parabhairavātmatā tatprāptiḥ bhavati
paramayoginaḥ | yathoktam


yadā tv ekatra saṃrūḍhas tadā tasya layodbhavau |
niyacchan bhoktṛtām eti tataś cakreśvaro bhavet [39] || iti |


atra ekatra iti "ekatrāropayet sarvaṃ" [40] iti citsāmānyaspandabhūḥ
unmeṣātmā vyākhyātavyā |
tasya iti anena "puryaṣṭakena saṃruddha" [41] iti | upakrāntaṃ
puryaṣṭakam eva parāmraṣṭavyam na tu yathā vivaraṇakṛtaḥ ekatra
sūkṣme sthūle śarīre vā iti vyākṛtavantaḥ | stutaṃ ca mayā


svatantraś citicakrāṇāṃ cakravartī maheśvaraḥ |
saṃvittidevatācakrajuṣṭaḥ ko 'pi jayaty asau || iti |


itiśabda upasaṃhāre | yat etāvat uktaprakaraṇaśarīraṃ tat sarvaṃ
śivaṃ śivaprāptihetutvāt śivāt prasṛtatvāt śivasvarūpābhinnatvāc ca
śivamayam eva iti śivam |


dehaprāṇasukhādibhiḥ pratikalaṃ saṃrudhyamāno janaḥ
pūrṇānandaghanām imāṃ na cinute māheśvarīṃ svāṃ citim |
madhyebodhasudhābdhi viśvam abhitas tatphenapiṇḍopamaṃ
yaḥ paśyed upadeśatas tu kathitaḥ sākṣāt sa ekaḥ śivaḥ ||

yeṣāṃ vṛttaḥ śāṅkaraḥ śaktipāto
ye 'nabhyāsāt tīkṣṇayuktiṣv ayogyāḥ |
śaktā jñātuṃ neśvarapratyabhijñām
uktas teṣām eṣa tattvopadeśaḥ ||

________


samāptam idaṃ pratyabhijñāhṛdayam kṛtis
tatrabhavanmahāmāheśvarācāryavaryaśrīmadabhinavaguptapādapadmopajīvinaḥ
śrīmato rājānakakṣemarājācaryasya

________

śubham astu



------------------------------------------------------------------------







NOTES



[1] Pratyabhijñāhṛdayam , The secret of recognition , ṅerman transl. by E.
Baer, transl. into English by K. F. Leidecker. Adyar Library, 1938.
Pratyabhijñāhṛdayam , Sanskrit text with English Translation, Notes and
Introduction by J. Singh. I=B0ed. Delhi 1963
[2] Con questo verso Kṣemarāja fa iniziare anche il Bodhavilāsa .
[3] VBh. 106
[4] SpK. II. 3-4
[5] IPK. I. 4; 3
[6] S'S. I. 1
[7] Citazione riconducibile a S'S. III. 1 (ātmā cittam )
[8] Sv.T X. 1141 c
[9] Netra T. VIII. 30 b . La versione originale cui si richiama Kṣemarāja =
=E8
la seguente:=20
ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam .
[10] ed. apūrṇaṃ manyatārūpaṃ .
[11] mss. Adyar Library (No=B0 XXII. F. 38; No=B0 XIX. I. 25). l'edizione del
testo segue invece la lezione: atyantaṃ saṃkocagrahaṇena .
[12] mss. Adyar Library (No=B0 XXII. F. 38; No=B0 XIX. I. 25). ed. : atyantaṃ
parimitatāṃ .
[13] Sv.T. I. 3
[14] IPK. VI. 7=20
[15] IPK. IV. 12
[16] trattasi del Sūtra 9 .
[17] var. sakalabhedakabalanasvabhāvaṃ .
[18] S'ivastotravalī . XX. 17
[19] SpK. II. 10
[20] SpK. II, 5
[21] var. sarvāntaratamatvena .
[22] IPK. IV. I. 11
[23] SpK. I. 9
[24] var. pratyabhijñāyāṃ ca .
[25] Kaṭha Up. IV. 1; aśnan in luogo dell'originale icchan .
[26] Vbh. 68
[27] Vbh. 49
[28] Vbh. 51
[29] SpK. III. 9
[30] Vbh. 72-74
[31] omesso in alcuni mss.
[32] var. =B0svarūpatayā .
[33] var. cidāhlādaikadhanā .
[34] Utpaladeva: Ajaḍaprāmatṛsiddhi . 22-23
[35] SpK. II. 1-2
[36] S'S. I. 22
[37] IPK. I. 7. 1
[38] IPK. I. 5. 18
[39] SpK. III. 19
[40] SpK. III. 12
[41] SpK. III. 17
------------------------------------------------------------------------



____________


ṅandharva-nagaram / DSO Sanskrit Archive

http://popḷet.uniroma1.it/DSO/archive/sanskritḥtm

------------------------------------------------------------------------