Dipartimento di Studi Orientali ------------------------------------------------------------------------ DSO - Sanskrit Archive ------------------------------------------------------------------------ Title: Pratyabhij¤ahrdaya Author: Ksemaraja ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ ओं नमो मङ्गलमूर्तये । अथ प्रत्यभिज्ञाहृदयम् ॥ [1] ________ नमः शिवाय सततं पञ्चकृत्यविधायिने । चिदानन्दघनस्वात्मपरमार्थावभासिने ॥ [2] शाङ्करोपनिषत्सारप्रत्यभिज्ञामहोदधेः । क्षेमेणोद्धृयते सारः संसारविषशान्तये ॥ इह ये सुकुमारमतयो ऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः शक्तिपातोन्मिषितपारमेश्वरसमावेशाभिलाषिणः कतिचित् भक्तिभाजः तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्वं मनाक् उन्मील्यते । तत्र स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्व.= m च अभिव्यङ्क्तुम् आह चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ॥ 1 ॥ विश्वस्य सदाशिवादेः भूम्यन्तस्य सिद्धौ निष्पत्तौ प्रकाशने स्थित्यात्मनि परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिर् एव भगवती स्वतन्त्रा अनुत्तरविमर्शमयी शिवभट्टारकाभिन्ना हेतुः कारणम् । अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च निवृत्तप्रसरायां च निमिषति इति स्वानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन असत्त्वान् न क्वचिद् अपि हेतुत्वम् प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिर् एव हेतुः न त्व् असौ कश्चित् । अत एव देशकालाकारा एतत्सृष्टा एतदनुप्राणिताश् च नैतत्स्वरूपं भेत्तुम् अलम् इति व्यापकनित्योदितपरिपूर्णरूपा इयम् इत्य् अर्थलभ्यम् एव एतत् । ननु जगद् अपि चितो भिन्नं नैव किंचित् अभेदे च कथं हेतुहेतुमद्भावः उच्यते । चिद् एव भगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्तजगदात्मना स्फुरति इत्य् एतावत् परमार्थो ऽयं कार्यकारणभावः । यतश् च इयम् एव प्रमातृप्रमाणप्रमेयमयस्य विश्वस्य सिद्धौ प्रकाशने हेतुः ततो ऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ अभिनवार्थप्रकाशनरूप.= m न प्रमाणवराकम् उपयुक्तम् उपपन्नं वा । तद् उक्तम् त्रिकसारे स्वपदा स्वशिरश्छायां यद्वल् लङ्घितुम् ईहते । पादोद्देशे शिरो न स्यात् तथेयं बैन्दवी कला ॥ इति । यतश् च इयं विश्वस्य सिद्धौ पराद्वयसमारस्यापादनात्मनि च संहरे हेतुः तत एव स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती भोगमोक्षस्वरूपाणां विश्वसिद्धीनां हेतुः । इत्य् आवृत्त्या व्याख्येयम् । अपि च विश्वं नीलसुखदेहप्राणादि तस्य या सिद्धिः प्रमानोपारोहक्रमेण विमर्शमयप्रमात्रावेशः सैव हेतुः परिज्ञाने उपायो यस्याः । अनेन च सुखोपायत्वम् उक्तम् । यद् उक्तं श्रीविज्ञानभट्टारके ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषो ऽयं संबन्धे सावधानता [3] ॥ इति । चितिः इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् समस्तभेदवादानाम् अवास्तवतां व्यनक्ति । स्वतन्त्रशब्दो ब्रह्मवादवैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते । विश्व इत्यादिपदम् अशेषशक्तित्वं सर्वकारणत्वं सुखोपायत्वं महाफलं च आह ॥ ननु विश्वस्य यदि चितिः हेतुः तत् अस्या उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात् इत्य् आशङ्क्य आह स्वेच्छया स्वभित्तौ विश्वम् उन्मीलयति ॥ 2 ॥ स्वेच्छया न तु ब्रह्मादिवद् अन्येच्छया । तयैव च न तु उपादानाद्यपेक्षय्= आ । एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वम् एव न घटेत । स्वभित्तौ न तु अन्यत्र क्वापि । प्राक् निर्णीतं विश्वं दर्पणे नगरवत् अभिन्नम् अपि भिन्नम् इव उन्मीलयति । उन्मीलनं च अवस्थितस्यैव प्रकटीकरणं इत्= y अनेन जगतः प्रकशैकात्म्येनावस्थानम् उक्तम् ॥ अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुम् आह तन् नाना अनुरूपग्राह्यग्राहकभेदात् ॥ 3 ॥ तद् विश्वं नाना अनेकप्रकारम् । कथम् अनुरूपाणां परस्परौचित्यावस्थीनां ग्राह्याणां ग्राहकाणां च भेदाद् वैचित्र्यात् । तथा च सदाशिवतत्त्वे ऽहन्ताच्छादितास्फुटेदन्तामयं यादृशं परापररूपं विश्वं ग्राह्यं तादृग् एव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः । ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म यादृग् विश्वं ग्राह्य.= m तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः । विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना यथाभूता मन्त्राः प्रमातारः तथाभूतम् एव भेदैकसारं विश्वम् अपि प्रमेयम् । मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबोधात्मानः तादृग् एव तदभेदसारं सकलप्रलयाकलात्मकपूर्वावस्थापरिचितम् एषां प्रमेयम् । मायायां शून्यप्रमातॄणां प्रलयकेवलिनां स्वोचितं प्रलीनकल्पं प्रमेयम् । क्षितिपर्यन्तावस्थितानांतु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतम् एव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्णविश्वात्मकपरमानन्दमयप्रकाशैकघनस्य एवंविधम् एव शिवादिधरण्यन्तम् अखिलं अभेदेनैव स्फुरति । न तु वस्तुतः अन्यत् किंचित् ग्राह्यं ग्राहकं वा । अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः स्फुरतीत्य् अभिहितप्रायम् ॥ यथा च भगवान् विश्वशरीरः तथा चितिसंकोचात्मा चेतनो ऽपि संकुचितविश्वमयः ॥ 4 ॥ श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन रूपेन अवबिभासयिषुः पूर्वं चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्यातिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति । ततः चिद्रसाश्यानतारूपाशेषतत्त्वभुवनभावतत्तत्प्रमात्राद्यात्मतयापि प्रथते । यथा च एवं भगवान् विश्वशरीरः तथा चितिसंकोचात्मा संकुचितचिद्रूपः चेतनो ग्राहको ऽपि वटधानिकावत् संकुचिताशेषविश्वरूपः । तथा च सिद्धान्तवचनम् विग्रहो विग्रही चैव सर्वविग्रहविग्रही । इति । त्रिशिरोमते ऽपि=20 सर्वदेवमयः कायस् तं चेदानीं शृणु प्रिये । पृथिवी कठिनत्वेन द्रवत्वे ऽम्भः प्रकीर्तितम् ॥ इत्य् उपक्रम्य=20 त्रिशिरोभैरवः साक्षाद् व्याप्य विश्वं व्यवस्थितः । इत्य् अन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वम् एव व्याहरति । अयं चात्राशयः ग्राहको ऽपि अयं प्रकाशैकात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या अनभिव्यक्तस्वरूपत्वात् संकुचित इव आभाति । संकोचो ऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात् चिन्मय एव । अन्यथा तु न किंचित् इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव । तद् उक्तं मयैव अख्यातिर् यदि न ख्याति ख्यातिर् एवावशिष्यते । ख्याति चेत् ख्यातिरूपत्वात् ख्यातिर् एवावशिष्यते ॥ इति । अनेनैवाशयेन श्रीस्पन्दशास्त्रेषु यस्मात् सर्वमयो जीवः ............................ | इत्य् उपक्रम्य=20 तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः [4] | इत्यादिना शिवजीवयोर् अभेद एवोक्तः । एतत्तत्त्वपरिज्ञानम् एव मुक्तिः । एतत्तत्त्वापरिज्ञानम् एव च बन्ध इति भविष्यति एव एतत् ॥ ननु ग्राहको ऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते कथम् अस्य शिवात्मकत्वं इति शङ्क्त्वा चित्तम् एव निर्नेतुम् आह चितिर् एव चेतनपदाद् अवरूढा चेत्यसंकोचिनी चित्तम् ॥ 5 ॥ न चित्तं नाम अन्यत् किंचित् अपि तु सैव भगवती तत् । तथा हि सा स्व.= m स्वरूपं गोपयित्वा यदा संकोचं गृह्णाति तदा द्वयी गतिः । कदाचिद् उल्लसितम् अपि संकोचं गुणीकृत्य चित्प्राधान्येन स्फुरति । कदाचित् संकोचप्रधानतया । चित्प्राधान्यपक्षे सहजं प्रकाशमात्रप्रधानत्वे विज्ञानाकलता । प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता । तत्रापि क्रमेण संकोचस्य तनुतायां ईशसदाशिवानाश्रितरूपता । समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धाध्वप्रमातृता क्रमात् क्रमं प्रकर्षवती । संकोचप्राधान्ये तु शून्यादिप्रमातृता । एवम् अवस्थिते सति चितिर् एव संकुचितग्राहकरूपा चेतनपदात् अवरूढा अर्थग्रहणोन्मुखी सती चेत्येन नीलसुखादिना संकोचिनी उभयसंकोचसंकुचितैव चित्तम् । तथा च=20 स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या । माया तृतीये ते एव पशोः सत्त्वं रजस् तमः [5] ॥ इत्यादिना स्वातन्त्र्यात्मा चितिशक्तिर् एव ज्ञानक्रियामायाशक्तिरूपा पशुदशायां संकोचप्रकर्षात् सत्त्वरजस्तमःस्वभावचित्तात्मतया स्फुरतीति श्रीप्रत्यभिज्ञायाम् उक्तम् । अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायाम् अपि तात्त्विकस्वरूपसद्भावात् तदनुसरणाभिप्रायेणोक्तम् अत एव तु ये केचित् परमार्थानुसारिणः । तेषां तत्र स्वरूपस्य स्वज्योतिष्ट्वं न लुप्यते ॥ इति ॥ चित्तम् एव तु मायाप्रमातुः स्वरूपम् इत्य् आह तन्मयो मायाप्रमाता ॥ 6 ॥ देहप्राणपदं तावत् चित्तप्रधानम् एव । शून्यभूमिर् अपि चित्तसंस्कारवत्य् एव । अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्याद् इति चित्तमय एव मायीयः प्रमाता । अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण "चैतन्यम् आत्मा" [6] इत्य् अभिधाय मायाप्रमातृलक्षणावसरे पुनः "चित्तम् आत्मा" [7] इत्य् उक्त= m ॥ अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः असम्यक् तु संसारः ततः तिलश एतत्स्वरूपं निर्भङ्क्तुम् आह स चैको द्विरूपस् त्रिमयश् चतुरात्मा सप्तपञ्चकस्वभावः ॥ 7 ॥ निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित् प्रकाशस्य देशकालादिभिः भेदायोगात् । जडस्य तु ग्राहकत्वानुपपत्तेः । प्रकाश एव यतः स्वातन्त्र्यात् गृहीतप्राणादिसंकोचः संकुचितार्थग्राहकताम् अश्नुते ततो ऽसौ प्रकाशरूपत्वसंकोचावभासवत्त्वाभ्यां द्विरूपः । आणवमायीयकार्ममलावृतत्वात् त्रिमयः । शून्यप्राणपुर्यष्टकशरीरस्वभावत्वात् चतुरात्मा । सप्तपञ्चकानि शिवादिपृथिव्यन्तानि पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः । तथा शिवादिसकलान्तप्रमातृसप्तकस्वरूपः । चिदानन्देच्छाज्ञानक्रियाशक्तिरूपत्वे ऽपि अख्यातिवशात् कलाविद्यारागकालनियतिकञ्चुकवलितत्वात् पञ्चकस्वरूपः । एवं च शिवैकरूपत्वेन पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन्= अ चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिः । अन्यथा तु संसारहेतुः ॥ एवं च तद्भूमिकाः सर्वदर्शनस्थितयः ॥ 8 ॥ सर्वेषां चार्वाकादिदर्शनानां स्थितयः सिद्धान्ताः तस्य एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्रिमा भूमिकाः । तथा च चैतन्यविशिष्टं शरीरम् आत्मा इति चार्वाकाः । नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायम् एव आत्मानं संसृतौ मन्यन्ते । अपवर्गे तु तद् उच्छेदे शून्यप्रायम् । अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतात्मा मन्वाना मीमांसका 'पि बुद्धाव् एव निविष्टा । ज्ञानसन्तान एव तत्त्वं इति सौगत्= आ बुद्धिवृत्तिष्व् एव पर्यवसिताः । प्राण एवात्मेति केचित् श्रुत्यन्तविदः = | असद् एव इदम् आसीद् इत्य् अभावब्रह्मवादिनः शून्यभुवम् अवगाह्य स्थिताः = | माध्यमिकापि एवम् एव । परा प्रकृतिर् भगवान् वासुदेवः तद्विस्फुलिङ्गप्राया एव जीवा इति पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमात् अव्यक्त एवाभिनिविष्टाः । सांख्यादयस् तु विज्ञानकलप्रायां भूमिं अवलम्बन्ते । सद् एव इदम् अग्र आसीद् इति ईश्वरतत्त्वपदम् आश्रिता अपरे श्रुत्यन्तविद.= h |=20 शब्दब्रह्ममयं पश्यन्तीरूपं आत्मतत्त्वम् इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवम् अन्यद् अपि अनुमन्तव्यम् । एतच् च आगमेषु बुद्धितत्त्वे स्थिता बौद्धा गुणेष्व् एवार्हताः स्थिताः । स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥ इत्यादिना निरूपितम् । विश्वोत्तीर्णम् आत्मतत्त्वम् इति तान्त्रिकाः । विश्वमयम् इति कुलाद्याम्नायनिविष्टाः । विश्वोत्तीर्णं विश्वमयं च इति त्रिकादिदर्शनविदः । एवं एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव एतावद्व्याप्तिकात्मा । मितदृष्टयस् तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायाम् अपि उक्तरूपां महाव्यप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तं=20 वैष्णवाद्यास् तु ये केचित् विद्यारागेण रञ्जिताः । न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ॥ इति । तथा=20 भ्रमयत्य् एव तान् माया ह्य् अमोक्षे मोक्षलिप्सया [8] | इति । त आत्मोपासकाः शैवं न गच्छन्ति परं पदम् [9] | इति च । अपि च सर्वेषां दर्शनानां समस्तानां नीलसुखादिज्ञानानां याः स्थितयः अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः तत्तदुदेष्यत्संवित्सन्तत्यासूत्रणं इति सृष्टिस्थितिसंहारमेलनरूप्= आ इयं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादिभेदान् उद्वमन्ती संहरन्ती च सदा पूर्णा च कृशा च उभयरूपा च अनुभयात्मा च अक्रम= m एव स्फुरन्ती स्थिता । उक्तं च श्रीप्रत्यभिज्ञाटीकायां तावद् अर्थावलेहेन उत्तिष्ठति पूर्णा च भवति । इति । एषा च भट्टारिका क्रमात् क्रमं अधिकम् अनुशील्यमाना स्वात्मसात्करोत्य् एव भक्तजनम् ॥ यदि एवंभूतस्य आत्मनो विभूतिः तत् कथं अयं मलावृतो ऽणुः कलादिवलितः संसारी अभिधीयते इत्याह चिद्वत् तच् छक्तिसंकोचात् मलावृतः संसारी ॥ 9 ॥ यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं निमज्ज्य भेदव्याप्तिम् अवलम्बते तदा तदीया इच्छादिशक्तयः असंकुचिता अपि संकोचवत्यो भान्ति । तदानीम् एव अयं मलावृतः संसारी भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णमन्यतारूपं [10] आणवं मलम् । ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरणबुद्धीन्द्रियतापत्तिपूर्वं अत्यन्तसंकोचग्रहणेन [11] भिन्नवेद्यप्रथारूपं मायीयं मलम् । क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूपसंकोचग्रहणपूर्वं अत्यन्तपरिमिततां [12] प्राप्ता शुभाशुभानुष्टानमयं कार्मं मलम् । तथा सर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वनित्यत्वव्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कलाविद्यारागकालनियतिरूपतया भान्ति । तथाविधश् च अयं शक्तिदरिद्रः संसारी उच्यते । स्वशक्तिविकासे तु शिव एव ॥ ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितं अभिज्ञानम् अस्ति येन शिव एव तथावस्थित इत्य् उद्घोष्यते अस्तीत्याह तथापि तद्वत् पञ्चकृत्यानि करोति ॥ 10 ॥ इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयम् एव विशेषः । यत्=20 सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् [13] ॥ इति श्रिमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः । यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा संकुचितचिच्छक्त्या संसारभूमिकायाम् अपि पञ्चकृत्यानि विधत्ते । तथा हि तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् । भान्तम् एवान्तरर्थौघम् इच्छया भासयेद् बहिः [14] ॥ इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदं आविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकम् अर्थं नियतदेशकालादितया यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टृता । अन्यदेशकालाद्याभासांशे अस्य संहर्तृता । नीलाद्याभासांशे स्थापकता । भेदेन आभासांशे विलयकारिता । प्रकाशैक्येन प्रकाशने अनुग्रहीतृता । यथा च सदा पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसन्दोहे निर्नीतम् । एवम् इदं पञ्चविधकृत्यकारित्वं आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यं उन्मीलयत्य् एव भक्तिभाजाम् । अत एव ये सदा एतत् परिशीलयन्ति ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता इत्य् आम्नाताः । ये तु न तथा ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मनः ॥ न च अयम् एव प्रकारः पञ्चविधकृत्यकारित्वे यावद् अन्यो ऽपि कश्चित् रहस्यरूपो ऽस्तीत्य् आह आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस् तानि ॥ 11 ॥ पञ्चविधकृत्यानि करोति इति पूर्वतः संबध्यते । श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यद् यद् आभाति तत् तत् सृज्यते । तथा सृष्टे पदे तत्र यदा प्रशान्तनिमेषं कंचित् कालं रज्यति तदा स्थितिदेव्या तत् स्थप्यते । चमत्कारापरपर्यायविमर्शनसमये तु संह्रियते । यथोक्तं श्रीरामेन समाधिवज्रेणाप्य् अन्यैर् अभेद्यो भेदभूधरः । परामृष्टश् च नष्टश् च त्वद्भक्तिबलशालिभिः ॥ इति । यदा तु संह्रियमाणम् अपि एतत् अन्तः विचित्राशङ्कादिसंस्कारं आधत्ते तदा तत् पुनर् उद्भविष्यत् संसारबीजभावम् आपन्नं विलयपदमध्यारोपितम् । यदा पुनः तत् तथान्तःस्थापितं अन्यद् वानुभूयमानम् एव हठपाकक्रमेणालंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते तदा पूर्णतापादनेन अनुगृह्यत एव । ईदृशं च पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितम् अपि सद्गुरूपदेशं विन्= आ न प्रकाशत इति सद्गुरुसपर्यैव एतत्प्रथार्थम् अनुसर्तव्या ॥ यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति तस्यावच्छादितस्वस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवतीत्य् आह तदपरिज्ञाने स्वशक्तिभिर् व्यामोहितता संसारित्वम् ॥ 12 ॥ तस्यैतस्य सदा संभवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने शक्तिपातहेतुकस्वबलोन्मीलनाभावात् अप्रकाशने स्वभिः शक्तिभिः व्यामोहितत्वं विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यत् इदम् एव्= अ संसारित्वम् । तद् उक्तं श्रीसर्ववीरभट्टारके अज्ञानाच् छङ्कते लोकस् ततः सृष्टिश् च संहृतिः । इति । मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः । इति च । तथा हि चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहंविमर्शमयी येयं परावाक्छक्तिः आदिक्षान्तरूपाशेषशक्तिचक्रगर्भिणी सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहकभूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपं अप्रथयन्ती मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं नवनवां विकल्पक्रिया.= m उल्लासयति । शुद्धाम् अपि च अविकल्पभूमिं तदाच्छादिताम् एव दर्शयति । तत्र च ब्राह्म्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिम् एव परिमितं अवशं आत्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये c= अ संहारं प्रथयन्त्यः परिमितविकल्पपात्रताम् एव संपादयन्ति । पतिदशायां तु भेदे संहारं अभेदे च सर्गस्थिती प्रकटयन्त्यः क्रमात् क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीम् अविकल्पभूमिम् एव उन्मीलयन्ति । सर्वो ममायं विभव इत्य् एवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता [15] ॥ इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिम् उल्लासयन्ति । ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव संसारित्वम् । किं च चितिशक्तिर् एव भगवती विश्ववमनात् संसारवामाचारत्वाच् च वामेश्वर्याख्या सती खेचरीगोचरीदिक्चरीभूचरीरूपैः अशेषैः प्रमात्रन्तःकरणबहिष्करणभावस्वभावैः परिस्फुरन्ती पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मककलादिशक्त्यात्मना खेचरीचक्रेण गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकस्ति । भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेन गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते । भेदालोचनादिप्रधानबहिष्करणदेवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति । सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपितसार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्वकर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति । तथा चोक्तं सहजचमत्कारपरिजनिताकृतकादरेण भट्टदामोदरेण विमुक्तकेषु पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः । वामेशाद्याः परिज्ञानाज्ञानात् स्युर् मुक्तिबन्धदाः ॥ इति । एवं च निजशक्तिव्यामोहिततैव संसरित्वम् । अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः । सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापानसमानशक्तिदशाभिः जाग्रत्स्वप्नसुषुप्तभूमिभिः देहप्राणपुर्यष्टककलाभिश् च व्यामोहयति तदा तद्व्यामोहितता संसारित्वम् । यदा तु मध्यधामोल्लासां उदानशक्तिं विश्वव्याप्तिसारां च व्यानशक्तिं तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनां उन्मीलयति तदा देहाद्यवस्थायाम् अपि पतिदशात्मा जीवन्मुक्तिर् भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता । चिद्वत् इति सूत्रे [16] चित्प्रकाशो गृहीतसंकोचः संसारी इत्य् उक्तम् । इः= अ तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति इति भङ्ग्यन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमान् अपि यदा स्वशक्तिव्यामोहितो न भवति तदा अयं शरीरी परमेश्वरः इत्य् आम्नायस्थित्या शिवभट्टारक एव इति भङ्ग्या निरूपितं भवति । यदागमः=20 मनुष्यदेहम् आस्थाय छन्नास् ते परमेश्वराः । इति । उक्तम् च प्रत्यभिज्ञाटीकायां "शरीरम् एव घटाद्य् अपि वा ये षट्त्रिंशत्तत्त्वमयं शिवरूपतयापश्यन्ति ते ऽपि सिध्यन्ति" इति ॥ उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुम् आह तत्परिज्ञाने चित्तम् एव अन्तर्मुखीभावेन चेतनपदाध्यारोहात् चितिः ॥ 13 ॥ पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायम् एतत् सूत्रम् । शब्दसंगत्या तु अधुना व्याख्यायते । तस्यात्मीयस्य पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलभात् प्राक् व्याख्यातं यत् चित्तं तद् एव संकोचिनीं बहिर्मुखतां जहत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात् ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या चितिर् भवति । स्वां चिन्मयीं परां भूमिम् आविशतीत्य् अर्थः ॥ ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं [17] तद् अस्य मायापदे ऽपि तथारूपेण भवितव्यं यथा जलदाच्छादितस्यापि भानोः भावावभासकत्वं इत्य् आशङ्क्याह चितिवह्निर् अरोहपदे छन्नो ऽपि मात्रया मेयेन्धनं प्लुष्यति ॥ 14 ॥ चितिर् एव विश्वग्रसनशीलत्वात् वह्निः । असौ एव अवरोहपदे मायाप्रमातृतायां छन्नो ऽपि स्वातन्त्र्यात् आच्छादितस्वभावो ऽपि भूरिभूतिछन्नाग्निवत् मात्रया अंशेन नीलपीतादिप्रमेयेन्धनं प्लुष्यति स्वात्मसात्करोति । मात्रापदस्येदम् आकूतं यत् कवलयन्न् अपि सार्वात्म्येन न ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति । ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् । यद् उक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु वर्तन्ते जन्तवो ऽशेषा अपि ब्रह्मेन्द्रविष्णवः । ग्रसमानास् ततो वन्दे देव विश्वं भवन्मयम् [18] ॥ इति ॥ यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिं आविशति तदा बललाभे विश्वम् आत्मसात्करोति ॥ 15 ॥ चितिर् एव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपं उन्मग्नत्वेन स्फारयन्ती बलम् । यथोक्तम् तदाक्रम्य बलं मन्त्राः ... ... [19] | इति । एवं च बललाभे उन्मग्नस्वरूपाश्रयणे क्षित्यादिसदाशिवान्तं विश्वं आत्मसात्करोति स्वस्वरूपाभेदेन निर्भासयति । तद् उक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु यथा वह्निर् उद्बोधितो दाह्यं दहति तथा विषयपाशान् भक्षयेत् । इति = | न चैवं वक्तव्यम् =AD विश्वात्मसात्काररूपा समावेशभूः कादाचित्की । कथं उपादेया इयं स्याद् इति यतो देहाद्युन्मज्जननिमज्जनवशेन इयं अस्याः कादाचित्कत्वम् इव आभाति । वस्तुतस् तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनाद् एव कादाचित्कत्वम् । एषा तु सदैव प्रकाशमाना । अन्यथा तद् देहाद्य् अपि न प्रकाशेत । अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः । न तु सदाप्रथमानतासारप्रमातृताप्राप्त्यर्थं इति श्रीप्रत्यभिज्ञाकाराः ॥ एवं च चिदानन्दलाभे देहादिषु चेत्यमानेष्व् अपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥ 16 ॥ विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेष्व् अपि यत् समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् । अविचला चिदेकत्वप्रथा सैव जीवन्मुक्तिः जीवतः प्राणान् अपि धारयतो मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् । यथोक्तं स्पन्दशास्त्रे इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः [20] ॥ इति ॥ अथ कथं चिदानन्दलाभो भवति इत्य् आह मध्यविकासाच् चिदानन्दलाभः ॥ 17 ॥ सर्वान्तरतमत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना च कस्यचिद् अपि स्वरूपानुपपत्तेः संविद् एव भगवती मध्यम् । सा तु मायादशायां तथाभूतापि स्वरूपं गूहयित्वा "प्राक् संवित् प्राणे परिणता " इति नीत्या प्राणशक्तिभूमिं स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवं अधिशयाना नाडीसहस्रसरणिम् अनुसृता । तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया प्राधान्येन स्थिता । तत एव सर्ववृत्तीनाम् उदयात् तत्रैव च विश्रामात् । एवंभूताप्य् एषा पशूनां निमीलितस्वरूपैव स्थिता । यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे [21] मध्यभूता संविद् भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विकसति तदा तद्विकासाच् चिदानन्दस्य उक्तरूपस्य लाभः प्राप्तिः भवति = | ततश् च प्राग् उक्ता जीवन्मुक्तिः ॥ मध्यविकासे युक्तिम् आह विकल्पक्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इह उपायाः ॥ 18 ॥ इह मध्यशक्तिविकासे विकल्पक्षयादय उपायाः । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः संविदो विकासो जायत इत्य् अभिहितप्रायम् । उपायान्तरम् अपि तु उच्यते प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातन्त्रत्रोटनेन सुखोपायम् एव हृदये निहितचित्तः उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पं अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिराद् एव उन्मिषद्विकासां तुर्यतुर्यातीतसमावेशदशां आसादयति । यथोक्तम्=20 विकल्पहानेनैकाग्र्यात् क्रमेणेश्वरतापदम् [22] | इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्दे ऽपि=20 यदा क्षोभः प्रलीयेत तदा स्यात् परमं पदम् [23] | इति । श्रीज्ञानगर्भे ऽपि विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् । स्थितैस् त्वदनुभावतः सपदि वेद्यते सा परा दशा नृभिर् अतन्द्रितासमसुखामृतस्यन्दिनी ॥ इति । अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां [24] प्रतिपादितत्वात् आदाव् उक्तः । शक्तिसंकोचादयस् तु यद्य् अपि प्रत्यभिज्ञायां न प्रतिपादिताः तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते । बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यतीति । शक्तेः संकोच इन्द्रियद्वारेण प्रसरन्त्या एवाकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तं आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लीप्रथममन्त्रे पराञ्चि खानि व्यतृणत् स्वयंभूः तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्तचक्षुर् अमृतत्वम् अश्नन् [25] ॥ इति । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच् च सर्वतो निवर्तनम् । यथोक्तं "तदपोद्धृते नित्योदितस्थितिः" इति । शक्तेर् विकासः अन्तर्निगूढाया अक्रमम् एव सकलकरणचक्रविस्फारणेन्= अ "अन्तर्लक्ष्यो बहिर्दृष्टिः निमेषोन्मेषवर्जितः " इति । भैरवीयमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम् । यथोक्तं कक्ष्यस्तोत्रे=20 सर्वाः शक्तीः चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् । क्षिप्त्वा मध्ये हाटकस्तम्भभूतः तिष्टन् विश्वाधार एको ऽवभासि ॥ इति । श्रीभट्टकल्लटेनापि उक्तम् "रूपादिषु परिणामात् तत्सिद्धिः " इति । शक्तेश् च संकोचविकासौ नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् । अधःकुण्डलिन्यां च षष्टवक्त्ररूपायां प्रगुणीकृत्य शक्तिं तन्मूलतदग्रतन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन युज्यते [26] ॥ इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः । विषस्थानं प्रसरयुक्त्य्= आ विकासपदं=20 "विषॢ व्याप्तौ" इत्य् अर्थानुगमात् । वाहयोः वामदक्षिणगतयोः प्राणापानयोः छेदो हृदयविश्रान्तिपुरःसरं अन्तःककारहकारादिप्रायानच्कवर्णोच्चारेण विच्छेदनम् । यथोक्तं ज्ञानगर्भे अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वयच्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे । उदेति तव दारितान्धतमसः स विद्याङ्कुरो य एष परमेशतां जनयितुं पशोर् अपि अलम् ॥ इति । आदिकोटिः हृदयम् । अन्तकोटिः द्वादशान्तः । तयोः प्राणोल्लासविश्रान्त्यवसरे निभालनं चित्तनिवेशनेन परिशीलनम् । यथोक्तं विज्ञानभैरवे हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यम् आप्नुयात् [27] ॥ इति । तथा=20 यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् । प्रतिक्षणं क्षीणवृत्तेः वैलक्षण्यं दिनैर् भवेत् [28] ॥ इति । आदिपदात् उन्मेषदशानिषेवणम् । यथोक्तं उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् [29] | इति स्पन्दे । तथा रमणीयविषयचर्वणादयश् च संगृहीताः । यथोक्तं श्रीविज्ञानभैरव एव जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद् भरितावस्थां महानन्दमयो भवेत् ॥ गीतादिविषयास्वादासमसौख्यैकतात्मनः । योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता ॥ यत्र यत्र मनस्तुष्टिर् मनस् तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशते [30] ॥ इति । एवम् अन्यद् अपि आनन्दपूर्णस्वात्मभावनादिकं अनुमन्तव्यम् । इत्य् एवमादयः अत्र मध्यविकासे उपायाः ॥ मध्यविकासाच् चिदानन्दलाभः । स एव च परमयोगिनः समावेशसमपत्त्यादिपर्यायः समाधिः । तस्य नित्योदितत्वे युक्तिम् आह समाधिसंस्कारवति व्युत्थाने भूयो भूयः चिदैक्यामर्शान् नित्योदितसमाधिलाभः ॥ 19 ॥ आसादितसमावेशो योगिवरो व्युत्थाने ऽपि समाधिरससंस्कारेण क्षीब इव सानन्दं घूर्णमानो भावराशिं शरदभ्रलवं इव चिद्गगन एव लीयमानं पश्यन् भूयो भूयः अन्तर्मुखतां एव समवलम्बमानो निमीलनसमाधिक्रमेण चिदैक्यम् एव विमृशन् व्युत्थानाभिमतावसरे ऽपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु "क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः [31] समाविष्टो भवति साधकः । तत्रादौ बाह्यात् अन्तःप्रवेशः आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते इति सबाह्याभ्यन्तरो ऽयं मुद्राक्रमः " इति । अत्रायम् अर्थः सृष्टिस्थितिसंहृतिसंविच्चक्रात्मकं क्रमं मुद्रयत्= इ स्वाधिष्ठितं आत्मसात्करोति येयं तुरीया चितिशक्तिः तया क्रममुद्रया अन्तर् इति पूर्णाहन्तास्वरूपया [32] बहिर्मुख इति विषयेषु व्यापृतो ऽपि समाविष्टः साक्षात्कृतपरशक्तिस्फारः साधकः परमयोगी भवति । तत्र च बाह्यात् ग्रस्यमानात् विषयग्रामात् अन्तः परस्यां चितिभूमौ ग्रसनक्रमेणैव प्रवेशः समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् आवेशवशात् समावेशसामर्थ्याद् एव बाह्यस्वरूपे इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या प्रवेशः चिद्रसाश्यानताप्रथनात्मा समावेशो जायते इति सबाह्याभ्यन्तरो ऽयं नित्योदितसमावेशात्मा मुदो हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तःतुरीयसत्तायां मुद्रणात् च मुद्रात्मा क्रमो ऽपि सृष्ट्यादिक्रमाभासकत्वात् तत्क्रमाभासरूपत्वात् च क्रम इति अभिधीयत इति ॥ इदानीम् अस्य समाधिलाभस्य फलम् आह तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात् सदा सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्रप्तिर् भवतीति शिवम् ॥ 20 ॥ नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा चिदाह्लादैकघना [33] महती मन्त्रवीर्यात्मिका सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा येयं अहन्ता अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात् सदा कालाग्न्यादेः चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ विचित्रौ सृष्टिप्रलय= उ तत्कारि यत् निजं संविद्देवताचक्रं तदैश्वर्यस्य प्राप्तिः आसादनं भवति । प्राकरणिकस्य परमयोगिन इत्य् अर्थः । इति एतत् सर्वं शिवस्वरूपम् एवेत्य् उपसंहार इति संगतिः । तत्र यावत् इदं किंचित् संवेद्यते तस्य संवेदनम् एव स्वरूपम् । तस्यापि अन्तर्मुखविमर्शमयाः प्रमातारः तत्त्वम् । तेषाम् अपि विगलितदेहाद्युपाधिसंकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम् । अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः श्रीमान्महेश्वर एव परमार्थः । न हि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते । स च परमेश्वरः स्वातन्त्र्यसारत्वात् आदिक्षान्तामायीयशब्दराशिपरामर्शमयत्वेनैव एतत्स्वीकृतसमस्तवाच्यवाचकमयाशेषजगदानन्दसद्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः । अत एव अनुत्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फाररूपहकलापर्यन्त.= m यत् विश्वं प्रभृतं क्षकारस्य प्रसरशमनरूपत्वात् तत् अकारहकाराभ्याम् एव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तःस्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितं अनुत्तर एव विश्राम्यति । इति शब्दराशिस्वरूप एव अयं अकृतको विमर्शः । यथोक्तम्=20 प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः । उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥ स्वातन्त्र्यम् अथ कर्तृत्वं मुख्यम् ईश्वरतापि च [34] | इति । एषैव च अहन्ता सर्वमन्त्राणां उदयविश्रान्तिस्थानत्वात् एतद्बलेनैव c= अ तत्तदर्थक्रियाकारित्वात् महती वीर्यभूमिः । तद् उक्तम् तदाक्रम्य बलं मन्त्रा ..... | इत्यादि ..... त एते शिवधर्मिणः [35] | इत्यन्तं श्रीस्पन्दे । शिवसूत्रेष्व् अपि=20 महाह्रादानुसंधानान् मन्त्रवीर्यानुभवः [36] | इति । तद् अत्र महामन्त्रवीर्यात्मकायां पूर्णाहन्तायां आवेशो देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनां नीलादीनाम् अपि तद्रसाप्लावनेन तन्मयीकरणम् । तथा हि देहसुखनीलादि यत्किंचित् प्रथते अध्यवसीयते स्मर्यते संकल्प्यते वा तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति । "तदस्फुरणे कस्यापि अस्फुरणात् " इति उक्तत्वात् केवलं तथा स्फुरन्त्य् अपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्नभिन्नस्वभावा इव भान्ती ज्ञानसंकल्पाध्यवसायादिरूपतया मायाप्रमातृभिः अभिमन्यते । वस्तुतस् तु एकैव असौ चितिशक्तिः । यथोक्तम् या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः [37] ॥ इति । तथा=20 मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः [38] ॥ इति । एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेशतदवष्टम्भयुक्त्या समासाद्यते तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि सदा सर्वसर्गसंहारकारि यत् सहजसंवित्तिदेवताचक्रं अमायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र ईश्वरतासाम्रज्यं परभैरवात्मता तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् यदा त्व् एकत्र संरूढस् तदा तस्य लयोद्भवौ । नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् [39] ॥ इति । अत्र एकत्र इति "एकत्रारोपयेत् सर्वं" [40] इति चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन "पुर्यष्टकेन संरुद्ध" [41] इति । उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम् न तु यथा विवरणकृतः एकत्र सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः । स्तुतं च मया स्वतन्त्रश् चितिचक्राणां चक्रवर्ती महेश्वरः । संवित्तिदेवताचक्रजुष्टः को ऽपि जयत्य् असौ ॥ इति । इतिशब्द उपसंहारे । यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं शिवं शिवप्राप्तिहेतुत्वात् शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्नत्वाच् च शिवमयम् एव इति शिवम् । देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनाम् इमां न चिनुते माहेश्वरीं स्वां चितिम् । मध्येबोधसुधाब्धि विश्वम् अभितस् तत्फेनपिण्डोपमं यः पश्येद् उपदेशतस् तु कथितः साक्षात् स एकः शिवः ॥ येषां वृत्तः शाङ्करः शक्तिपातो ये ऽनभ्यासात् तीक्ष्णयुक्तिष्व् अयोग्याः । शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञाम् उक्तस् तेषाम् एष तत्त्वोपदेशः ॥ ________ समाप्तम् इदं प्रत्यभिज्ञाहृदयम् कृतिस् तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचर्यस्य ________ शुभम् अस्तु ------------------------------------------------------------------------ NOTES [1] प्रत्यभिज्ञाहृदयम् , The secret of recognition , ïerman transl. by E. Baer, transl. into English by K. F. Leidecker. Adyar Library, 1938. Pratyabhij¤àhçdayam , Sanskrit text with English Translation, Notes and Introduction by J. Singh. I=B0ed. Delhi 1963 [2] Con questo verso Kùemaràja fa iniziare anche il Bodhavilàsa . [3] VBh. 106 [4] SpK. II. 3-4 [5] IPK. I. 4; 3 [6] S'S. I. 1 [7] Citazione riconducibile a S'S. III. 1 (àtmà cittam ) [8] Sv.T X. 1141 c [9] Netra T. VIII. 30 b . La versione originale cui si richiama Kùemaràja = =E8 la seguente:=20 ta आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् . [10] एद्. अपूर्णं मन्यतारूपं . [11] mss. Adyar Library (No=B0 XXII. F. 38; No=B0 XIX. I. 25). l'edizione del testo segue invece la lezione: atyantaü saükocagrahaõena . [12] mss. Adyar Library (No=B0 XXII. F. 38; No=B0 XIX. I. 25). ed. : atyantaü parimitatàü . [13] Sv.T. I. 3 [14] IPK. VI. 7=20 [15] IPK. IV. 12 [16] trattasi del सूत्र 9 . [17] वर्. सकलभेदकबलनस्वभावं . [18] S'ivastotravalã . XX. 17 [19] SpK. II. 10 [20] SpK. II, 5 [21] var. सर्वान्तरतमत्वेन . [22] IPK. IV. I. 11 [23] स्प्क्. I. 9 [24] वर्. प्रत्यभिज्ञायां च . [25] कठ उप्. IV. 1; अश्नन् in luogo dell'originale icchan . [26] Vbh. 68 [27] Vbh. 49 [28] Vbh. 51 [29] SpK. III. 9 [30] Vbh. 72-74 [31] omesso in alcuni mss. [32] var. =B0स्वरूपतया . [33] वर्. चिदाह्लादैकधना . [34] उत्पलदेव: अजडप्रामतृसिद्धि . 22-23 [35] SpK. II. 1-2 [36] S'S. I. 22 [37] IPK. I. 7. 1 [38] IPK. I. 5. 18 [39] SpK. III. 19 [40] SpK. III. 12 [41] SpK. III. 17 ------------------------------------------------------------------------ ____________ ïandharva-nagaram / DSO Sanskrit Archive http://popëet.uniroma1.it/DSO/archive/sanskritþtm ------------------------------------------------------------------------