Title: Paryantapa¤casika Author: Abhinavagupta ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री गणपतये नमः । आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् । अनुच्चार्याम् अहं वाचम् अधीये हृदयं विभोः ॥ 1 ॥ स एव भैरवो देवस् सर्वे देवाश् च यन्मयाः । सैवासौ भैरवी सत्तासत्तापि च यन्मयी ॥ 2 ॥ तद् एव भैरवं ज्ञानम् अज्ञानम् अपि यन्मयम् । स हि भैरवसिद्धान्तः पूर्वपक्षो ऽपि यन्मयः ॥ 3 ॥ ऐकध्यम् अध्वनां ष.ङ्नां यत्र सा भैरवी स्थितिः । पर्यन्ते सर्वतन्त्राणाम् अवाच्या परमा गतिः ॥ 4 ॥ सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया । हृदयं देवदेवस्य भैरवस्याविभागभूः ॥ 5 ॥ चित्स्वाभाव्याद् असौ देवः स्वात्मना विमृषन् प्रभुः । अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते ॥ 6 ॥ तत्र वाचकवाच्यात्मस्पन्दयोर् एकशः प्रभोः । स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता ॥ 7 ॥ क्रमो यो देशकालात्मा भेदप्राणस् स संविदाम् । विच्छेदाद् एष विज्ञातुर् विचित्राभासताकृतः ॥ 8 ॥ उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः । शुद्धिर् बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् ॥ 9 ॥ अशुद्धिर् अपि मग्नानां नैवं हृदयविश्रमः । अत्रान्तरे ऽप्य् अनन्तास् स्युः स्थितयस् तारतम्यतः ॥ 10 ॥ उचितोचितमेयानां प्रमातॄणां प्रकाशने । साधारणान्यथाभावौ भिद्येते मातृमेययोः ॥ 11 ॥ अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता । अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः ॥ 12 ॥ क्रियाज्ञानात्मचिच्छक्तिर् भेदासूत्रणकारणात् । कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर् भवेत् ॥ 13 ॥ प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः । सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा ॥ 14 ॥ कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुर् उच्यते । इतीच्छया स भगवान् भैरवः परिमीयते ॥ 15 ॥ मितवृत्तिस् सती सा च शक्तिस् तम् अनुवर्तते । तस्य विद्येशसादाख्यशिवतास् संकुचत्स्थितेः । देहप्राणबुद्धिशून्यप्रमातृत्वम् उपागमन् ॥ 16 ॥ तस्यासाधारणी सृष्टिस् तत्तन्नानाविकल्पना । शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया ॥ 17 ॥ प्रमातैवायम् एतावत्प्रकारो ऽवग्रहोत्सवे । अव्यग्रो वर्तते स्वात्मन्य् अविकल्पे चिदात्मके ॥ 18 ॥ वत्स पश्य त्वम् एवैतत् अद्वयत्वेन संविदः । विदितं तन्मयं विश्वम् अन्यत् तुच्छम् असद् यतः ॥ 19 ॥ किम् उपायम् इदं तत्त्वं यतो ऽन्यन् नैव सम्भवि । अनन्योपायम् एतत् तदात्मोपायं प्रचक्षते ॥ 20 ॥ संहृत्य सर्वतश् चिन्ताम् [अह]m इत्य् अनुशीलयन् । अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते ॥ 21 ॥ अनन्तैतावदाकारस्वीकारे ऽप्य् एकलक्षणाम् । तां स्वसंविदम् आविश्य विकल्पान् न विकल्पयेत् ॥ 22 ॥ खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् । व्योमेश्वरीम् आत्मचितिं विगाह्य ब्रोडयेज् जडम् ॥ 23 ॥ सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् । पञ्चकृत्यानि कुर्वाणः शिवो ऽहम् इति विश्वसेत् ॥ 24 ॥ क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा । गुरुवक्त्रेण तान्य् आत्मन्य् आकलय्य कृती भवेत् ॥ 25 ॥ विकल्पयित्वा विश्वात्मा भैरवो ऽहं ममैव ताः । विश्वभङ्ग्यो यथा वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः ॥ 26 ॥ एको ऽहं मातृविज्ञानमानमेयप्रकारवान् । शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः ॥ 27 ॥ मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् । भैरवो ऽस्मीति विस्रम्भात् स्वाच्छन्द्यं परमं व्रजेत् ॥ 28 ॥ अन्तःकारबहिष्काराव् अकालक्रमम् आत्मनः । अपराधीनम् आधत्से यत् त्वं प्राभवनिर्भरः ॥ 29 ॥ अनुत्तरविसर्गात्मविश्रमोदययामलम् । संघट्टश् शिवशक्त्योस् तदन्तरे चान्यशक्तयः ॥ 30 ॥ आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः । अस्फुटस्फुटभेदेन वेद्योल्लासस् तयोर् विदः ॥ 31 ॥ आनन्दानुत्तराभ्यां च सन्धीभावो ऽथ वेदना । वेद्यानां प्राणभूतेति पूर्णं तद् भैरवं वपुः ॥ 32 ॥ वेद्योल्लासो ऽयम् इच्छायाम् ईशने चैकतः स्थितः । स्थूलत्वेन पृथिव्यादिभूतपञ्चकताम् इयात् ॥ 33 ॥ सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः । करणत्वेन संस्पर्शाद् इन्द्रियाणां द्विपञ्चताम् ॥ 34 ॥ वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे । मनो ऽहंबुद्धितां एषाम् अविभागे प्रधानताम् । पुरुषत्वं च संकोचविकासौ यदपेक्षया ॥ 35 ॥ अभूवन्न् इष्यसंयोगाद् द्विरूपाद् उभयात्मनः । इच्छास्वरूपाद् उन्मेषाद् अन्यथानुत्तरायुतात् ॥ 36 ॥ चतस्रश् शक्त्यो ऽन्तःस्थाः पुंसो ऽस्यान्तश् च धारिकाः । चिद्व्योम्नो जडभूमेश् च मायामय्यस् त्रिशङ्कुवत् ॥ 37 ॥ इच्छाशक्तेस् त्रिरूपायास् तिस्रो ऽन्याश् शक्त्यो ऽभवन् । विसर्गो ऽयम् अथात्यर्थं स्फुटो ऽभूत् सृज्यविस्तरात् ॥ 38 ॥ एतत् सृष्ट्वात्मशक्तीनाम् इतरेतरमिश्रात् । भवेत् क्षोभान्तरं नास्माद् विसर्गाद् बाह्यतो भवेत् ॥ 39 ॥ इयत्सर्वं सद् इच्छादिद्वारानुत्तरभैरवे । विश्रम्य विश्रम्य मुहुस् तत एव विसृज्यते ॥ 40 ॥ अन्तर्निलीनानन्तार्थस्वात्मामर्शश् चितिः परा । एकवारवहाद् येयं मन्त्री वाक् शुद्धकर्तृता ॥ 41 ॥ त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः । बहिस् ततश् चात्मनीति श्रीपरा कालकर्षिणी ॥ 42 ॥ भेदितान्तःकृताख.ङ्दभावावेक्षा परापरा । कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया ॥ 43 मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी । विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता ॥ 44 ॥ स्ववासनातादवस्थ्याद् दशयोः पूर्वयोर् अपि । मायामातुर् मितत्वं स्यात् पश्यन्त्याश् च क्रमो ह्य् अणुः ॥ 45 ॥ तयोर् आविश्य दशयोः क्रमाच् छान्तविकल्पयोः । धन्यस् स्वसंविद्विस्तारं साश्चर्यम् अनुपश्यति ॥ 46 ॥ सा स्थानकरणाघातपुंव्यापारात्मिका सती । वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः ॥ 47 ॥ आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः । व्यवहारो ऽथ शास्त्रीयो नानासंकोचसंकटः ॥ 48 ॥ इति वाग्व्याप्तिविद्वांसम् एतद्वर्गाधिदेवताः । माहेश्वरीमुखा देव्यो जागरे ऽपि न भुञ्जते ॥ 49 ॥ उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः । यासौ स्वसंवित् ताम् एव सर्वोपायां समाविशेत् ॥ 50 ॥ आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् । रहस्यं मन्त्रमुद्राणां प्रपद्ये ऽनुत्तरं महः ॥ 51 ॥ शम्भोर् अभिन्नहृदया जयन्ति गुरवः पुरा । निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः ॥ 52 ॥ ॥ नमः शिवाय ॥ ॥ परिपूर्णा कृतिर् इयं श्रिमदाभिनवगुप्तनाथस्य पर्यन्तपञ्चाशिका नाम ॥ ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive http://popëet.uniroma1.it/DSO/archive/sanskritþtm ------------------------------------------------------------------------