Paratrimsika
(text extracted from the version
with Abhinavagupta's Paratrimsikavivarana)


Input by Somadeva Vasudeva
(1998)


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agnikārye 'py ayaṃ vidhiḥ ParTri_32d
aṇur viśuddham acirād ParTri_22c
atītānāgatānarthān ParTri_13c
athādyās tithayaḥ sarve ParTri_5a
adṛṣṭamaṇdalo 'py evaṃ ParTri_18c
anuttaraṃ kathaṃ deva ParTri_1a
anena jñātamātreṇa ParTri_19a
anena siddhāḥ setsyanti ParTri_17c
amūlā tatkramā jñeyā ParTri_8a
avidhijño vidhānajño ParTri_20a
asyoccāre kṛte samyaṅ ParTri_11c
ākṛṣṭaṃ rudraśaktibhiḥ ParTri_14d
āgatya samayaṃ dattvā ParTri_16c
ātmanaṃ ca nivedayet ParTri_32b
ādyantarahitaṃ bījaṃ ParTri_33c
ity etad rudrayāmalam ParTri_35b
iyaṃ yoniḥ samākhyātā ParTri_9a
uttarasyāpy anuttaram ParTri_3d
ekaikaṃ tu diśāṃ bandhaṃ ParTri_27a
etad abhyāsataḥ siddhiḥ ParTri_35c
etad guhyaṃ mahāguhyaṃ ParTri_2a
etan nāyoginījāto ParTri_10c
evaṃ mantraphalāvāptir ParTri_35a
evaṃ yajanam ākhyātam ParTri_32c
evaṃ yo vetti tattvena ParTri_25a
aiśvaraṃ jñānam aśnute ParTri_22d
kathayasva mama prabho ParTri_2b
kathayāmi na saṃdehaḥ ParTri_4c
kālāgnim āditaḥ kṛtvā ParTri_21a
kṛtapūjāvidhiḥ samyak ParTri_33a
kaulinī kulanāyikā ParTri_2d
kramāt kādiṣu vargeṣu ParTri_6c
kṣāntā sṛṣṭir udāhṛtā ParTri_8b
khecarīsamatāṃ vrajet ParTri_1d
guhye mūrtau tathaiva ca ParTri_26b
caturdaśayutaṃ bhadre ParTri_9c
caturdaśābhijaptena ParTri_29a
cumbakenābhimudritaḥ ParTri_12d
chuddhamārge vyavasthitam ParTri_22b
jagad etac carācaram ParTri_24d
jāyate yajanaṃ prati ParTri_20b
jñāyate sarvaśaktibhiḥ ParTri_19b
taccodakaḥ śivo jñeyaḥ ParTri_23a
tataḥ sugandhipuṣpais tu ParTri_31c
tatra sṛṣṭiṃ yajed vīraḥ ParTri_29c
tathā hṛdayabījasthaṃ ParTri_24c
tadantar varti yat kiṃcic ParTri_22a
tadantaḥ kālayogena ParTri_5c
tadūrdhve śādivikhyātaṃ ParTri_7c
tasya nirvāṇagāminī ParTri_25b
tālatrayam purā dattvā ParTri_27c
tāṃ me kathaya deveśa ParTri_3a
tithīśāntasamanvitam ParTri_9d
tilājyāhutivarjitā ParTri_25d
tṛtīyam brahma suśroṇi ParTri_10a
tṛptaḥ svāyatanaḥ śuciḥ ParTri_23d
toyenābhyukṣayet tataḥ ParTri_28b
trayeṇa mātaraḥ sarvā ParTri_15c
daśānām api yojayet ParTri_27b
dīkṣā bhavaty asaṃdigdhā ParTri_25c
devatārūpam uccaran ParTri_14b
dhāraṇānāṃ catuṣṭayam ParTri_7b
nārudro labhate sphuṭam ParTri_10d
nyāsaṃ krtvā śikhāṃ baddhvā ParTri_26c
paraṃ śaktitrayaṃ matam ParTri_21d
paścād yajanam ārabhet ParTri_30b
punar evāsanaṃ tataḥ ParTri_29d
purastād brahmapañcakam ParTri_7d
puruṣāntāni pañcasu ParTri_6b
puṣpādikaṃ kramāt sarvaṃ ParTri_28c
puṣpeṇāsanakalpanā ParTri_29b
pūjayet parayā bhaktyā ParTri_32a
pṛthivyādīni tattvāni ParTri_6a
pṛṣṭo 'sau kathayaty api ParTri_13d
praharadvayamātreṇa ParTri_15a
praharād yad abhipretaṃ ParTri_14a
phalaṃ yad vā samīhitam ParTri_17b
balavāñ chākinīgaṇaḥ ParTri_16b
bhaved yogaṃ vināpi hi ParTri_19d
bhairaveṇa pracoditāḥ ParTri_16d
makārānteṣu suvrate ParTri_6d
mantramudrāgaṇaṃ naraḥ ParTri_13b
mantramudrāgaṇo mahān ParTri_11d
mama hṛdvyomny avasthitaḥ ParTri_4b
māyāntam brahmadehagam ParTri_21b
muhūrtaṃ smarate yas tu ParTri_12c
mūrdhni vaktre ca hṛdaye ParTri_26a
yacchanti paramāṃ siddhiṃ ParTri_17a
yajed devīṃ maheśānīṃ ParTri_31a
yat kiṃcid bhairave tantre ParTri_18a
yathā nyagrodhabījasthaḥ ParTri_24a
yathāśaktyā samarcayet ParTri_31d
yad ayaṃ kauliko vidhir ParTri_4a
yaḥ kaścid vetti tattvataḥ ParTri_18d
yena tṛptiṃ labhāmy aham ParTri_3b
yena vijñātamātreṇa ParTri_1c
yogeśvaryo mahābalāḥ ParTri_15d
liṅge vā sthaṇḍile 'thavā ParTri_28d
vāyvagnisalilendrāṇāṃ ParTri_7a
vikasat tithimadhyagam ParTri_33d
vidyānāṃ ca yaśasvini ParTri_8d
vīrā vīreśvarāḥ siddhā ParTri_16a
vyomastho jāyate smaran ParTri_15b
śaktirūpo mahādrumaḥ ParTri_24b
śākinīkulasāmānyo ParTri_19c
śikhāsaṃkhyābhijaptena ParTri_28a
śivo viśvādyanantāntaḥ ParTri_21c
śṛṇu devi mahābhage ParTri_3c
sakṣāt paśyaty asaṃdigdham ParTri_14c
sadyas tanmukhatām eti ParTri_12a
sadyaḥkaulikasiddhidam ParTri_1b
sadyaḥ kaulikasiddhidam ParTri_4d
sadyo yogavimokṣadam ParTri_11b
saptaviṃśatimantritām ParTri_26d
saptaviṃśatimantritām ParTri_31b
sa badhnāti tadā dehaṃ ParTri_13a
sa yogī sa ca dīkṣitaḥ ParTri_18f
sarvago nirmalaḥ svacchas ParTri_23c
sarvajñatvam avāpyate ParTri_35d
sarvajñaḥ parameśvaraḥ ParTri_23b
sarvatattvasusampūrṇām ParTri_30c
sarvatantreṣu sarvadā ParTri_9b
sarvam asmāt prasiddhyati ParTri_18b
sarvābharaṇabhūṣitām ParTri_30d
sarveṣāṃ caiva mantrāṇāṃ ParTri_8c
saśabdaṃ vighnaśāntaye ParTri_27d
sa siddhibhāg bhaven nityaṃ ParTri_18e
sādhayanti ca mantriṇaḥ ParTri_17d
sṛṣṭiṃ tu sampuṭīkṛtya ParTri_30a
somasūryau prakīrtitau ParTri_5d
somāṃśaṃ nityam abhyasyet ParTri_33f
smaran bījaṃ prasiddhyati ParTri_33b
svadehāveśalakṣaṇam ParTri_12b
svarā bindvavasānakāḥ ParTri_5b
hṛtpadmāntargataṃ dhyāyet ParTri_33e
hṛdayam bhairavātmanaḥ ParTri_10b
hṛdayasthā tu yā śaktiḥ ParTri_2c
hṛdayaṃ devadevasya ParTri_11a