Paratrimsika (text extracted from the version with Abhinavagupta's Paratrimsikavivarana) Input by Somadeva Vasudeva (1998) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अग्निकार्ये ऽप्य् अयं विधिः ParTri_32d अणुर् विशुद्धम् अचिराद् ParTri_22c अतीतानागतानर्थान् ParTri_13c अथाद्यास् तिथयः सर्वे ParTri_5a अदृष्टमण्दलो ऽप्य् एवं ParTri_18c अनुत्तरं कथं देव ParTri_1a अनेन ज्ञातमात्रेण ParTri_19a अनेन सिद्धाः सेत्स्यन्ति ParTri_17c अमूला तत्क्रमा ज्ञेया ParTri_8a अविधिज्ञो विधानज्ञो ParTri_20a अस्योच्चारे कृते सम्यङ् ParTri_11c आकृष्टं रुद्रशक्तिभिः ParTri_14d आगत्य समयं दत्त्वा ParTri_16c आत्मनं च निवेदयेत् ParTri_32b आद्यन्तरहितं बीजं ParTri_33c इत्य् एतद् रुद्रयामलम् ParTri_35b इयं योनिः समाख्याता ParTri_9a उत्तरस्याप्य् अनुत्तरम् ParTri_3d एकैकं तु दिशां बन्धं ParTri_27a एतद् अभ्यासतः सिद्धिः ParTri_35c एतद् गुह्यं महागुह्यं ParTri_2a एतन् नायोगिनीजातो ParTri_10c एवं मन्त्रफलावाप्तिर् ParTri_35a एवं यजनम् आख्यातम् ParTri_32c एवं यो वेत्ति तत्त्वेन ParTri_25a ऐश्वरं ज्ञानम् अश्नुते ParTri_22d कथयस्व मम प्रभो ParTri_2b कथयामि न संदेहः ParTri_4c कालाग्निम् आदितः कृत्वा ParTri_21a कृतपूजाविधिः सम्यक् ParTri_33a कौलिनी कुलनायिका ParTri_2d क्रमात् कादिषु वर्गेषु ParTri_6c क्षान्ता सृष्टिर् उदाहृता ParTri_8b खेचरीसमतां व्रजेत् ParTri_1d गुह्ये मूर्तौ तथैव च ParTri_26b चतुर्दशयुतं भद्रे ParTri_9c चतुर्दशाभिजप्तेन ParTri_29a चुम्बकेनाभिमुद्रितः ParTri_12d छुद्धमार्गे व्यवस्थितम् ParTri_22b जगद् एतच् चराचरम् ParTri_24d जायते यजनं प्रति ParTri_20b ज्ञायते सर्वशक्तिभिः ParTri_19b तच्चोदकः शिवो ज्ञेयः ParTri_23a ततः सुगन्धिपुष्पैस् तु ParTri_31c तत्र सृष्टिं यजेद् वीरः ParTri_29c तथा हृदयबीजस्थं ParTri_24c तदन्तर् वर्ति यत् किंचिच् ParTri_22a तदन्तः कालयोगेन ParTri_5c तदूर्ध्वे शादिविख्यातं ParTri_7c तस्य निर्वाणगामिनी ParTri_25b तालत्रयम् पुरा दत्त्वा ParTri_27c तां मे कथय देवेश ParTri_3a तिथीशान्तसमन्वितम् ParTri_9d तिलाज्याहुतिवर्जिता ParTri_25d तृतीयम् ब्रह्म सुश्रोणि ParTri_10a तृप्तः स्वायतनः शुचिः ParTri_23d तोयेनाभ्युक्षयेत् ततः ParTri_28b त्रयेण मातरः सर्वा ParTri_15c दशानाम् अपि योजयेत् ParTri_27b दीक्षा भवत्य् असंदिग्धा ParTri_25c देवतारूपम् उच्चरन् ParTri_14b धारणानां चतुष्टयम् ParTri_7b नारुद्रो लभते स्फुटम् ParTri_10d न्यासं क्र्त्वा शिखां बद्ध्वा ParTri_26c परं शक्तित्रयं मतम् ParTri_21d पश्चाद् यजनम् आरभेत् ParTri_30b पुनर् एवासनं ततः ParTri_29d पुरस्ताद् ब्रह्मपञ्चकम् ParTri_7d पुरुषान्तानि पञ्चसु ParTri_6b पुष्पादिकं क्रमात् सर्वं ParTri_28c पुष्पेणासनकल्पना ParTri_29b पूजयेत् परया भक्त्या ParTri_32a पृथिव्यादीनि तत्त्वानि ParTri_6a पृष्टो ऽसौ कथयत्य् अपि ParTri_13d प्रहरद्वयमात्रेण ParTri_15a प्रहराद् यद् अभिप्रेतं ParTri_14a फलं यद् वा समीहितम् ParTri_17b balavä छाकिनीगणः ParTri_16b भवेद् योगं विनापि हि ParTri_19d भैरवेण प्रचोदिताः ParTri_16d मकारान्तेषु सुव्रते ParTri_6d मन्त्रमुद्रागणं नरः ParTri_13b मन्त्रमुद्रागणो महान् ParTri_11d मम हृद्व्योम्न्य् अवस्थितः ParTri_4b मायान्तम् ब्रह्मदेहगम् ParTri_21b मुहूर्तं स्मरते यस् तु ParTri_12c मूर्ध्नि वक्त्रे च हृदये ParTri_26a यच्छन्ति परमां सिद्धिं ParTri_17a यजेद् देवीं महेशानीं ParTri_31a यत् किंचिद् भैरवे तन्त्रे ParTri_18a यथा न्यग्रोधबीजस्थः ParTri_24a यथाशक्त्या समर्चयेत् ParTri_31d यद् अयं कौलिको विधिर् ParTri_4a यः कश्चिद् वेत्ति तत्त्वतः ParTri_18d येन तृप्तिं लभाम्य् अहम् ParTri_3b येन विज्ञातमात्रेण ParTri_1c योगेश्वर्यो महाबलाः ParTri_15d लिङ्गे वा स्थण्डिले ऽथवा ParTri_28d वाय्वग्निसलिलेन्द्राणां ParTri_7a विकसत् तिथिमध्यगम् ParTri_33d विद्यानां च यशस्विनि ParTri_8d वीरा वीरेश्वराः सिद्धा ParTri_16a व्योमस्थो जायते स्मरन् ParTri_15b शक्तिरूपो महाद्रुमः ParTri_24b शाकिनीकुलसामान्यो ParTri_19c शिखासंख्याभिजप्तेन ParTri_28a शिवो विश्वाद्यनन्तान्तः ParTri_21c शृणु देवि महाभगे ParTri_3c सक्षात् पश्यत्य् असंदिग्धम् ParTri_14c सद्यस् तन्मुखताम् एति ParTri_12a सद्यःकौलिकसिद्धिदम् ParTri_1b सद्यः कौलिकसिद्धिदम् ParTri_4d सद्यो योगविमोक्षदम् ParTri_11b सप्तविंशतिमन्त्रिताम् ParTri_26d सप्तविंशतिमन्त्रिताम् ParTri_31b स बध्नाति तदा देहं ParTri_13a स योगी स च दीक्षितः ParTri_18f सर्वगो निर्मलः स्वच्छस् ParTri_23c सर्वज्ञत्वम् अवाप्यते ParTri_35d सर्वज्ञः परमेश्वरः ParTri_23b सर्वतत्त्वसुसम्पूर्णाम् ParTri_30c सर्वतन्त्रेषु सर्वदा ParTri_9b सर्वम् अस्मात् प्रसिद्ध्यति ParTri_18b सर्वाभरणभूषिताम् ParTri_30d सर्वेषां चैव मन्त्राणां ParTri_8c सशब्दं विघ्नशान्तये ParTri_27d स सिद्धिभाग् भवेन् नित्यं ParTri_18e साधयन्ति च मन्त्रिणः ParTri_17d सृष्टिं तु सम्पुटीकृत्य ParTri_30a सोमसूर्यौ प्रकीर्तितौ ParTri_5d सोमांशं नित्यम् अभ्यस्येत् ParTri_33f स्मरन् बीजं प्रसिद्ध्यति ParTri_33b स्वदेहावेशलक्षणम् ParTri_12b स्वरा बिन्द्ववसानकाः ParTri_5b हृत्पद्मान्तर्गतं ध्यायेत् ParTri_33e हृदयम् भैरवात्मनः ParTri_10b हृदयस्था तु या शक्तिः ParTri_2c हृदयं देवदेवस्य ParTri_11a