Paratrimsika
(text extracted from the version
with Abhinavagupta's Paratrimsikavivarana)


Input by Somadeva Vasudeva
(1998)


TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


śrīdevī uvāca
anuttaraṃ kathaṃ deva $ sadyaḥkaulikasiddhidam &
yena vijñātamātreṇa % khecarīsamatāṃ vrajet // ParTri_1 //
etad guhyaṃ mahāguhyaṃ $ kathayasva mama prabho &
hṛdayasthā tu yā śaktiḥ % kaulinī kulanāyikā // ParTri_2 //
tāṃ me kathaya deveśa $ yena tṛptiṃ labhāmy aham &

śrībhairava uvāca
śṛṇu devi mahābhage % uttarasyāpy anuttaram // ParTri_3 //
yad ayaṃ kauliko vidhir $ mama hṛdvyomny avasthitaḥ &
kathayāmi na saṃdehaḥ % sadyaḥ kaulikasiddhidam // ParTri_4 //
athādyās tithayaḥ sarve $ svarā bindvavasānakāḥ &
tadantaḥ kālayogena % somasūryau prakīrtitau // ParTri_5 //
pṛthivyādīni tattvāni $ puruṣāntāni pañcasu &
kramāt kādiṣu vargeṣu % makārānteṣu suvrate // ParTri_6 //
vāyvagnisalilendrāṇāṃ $ dhāraṇānāṃ catuṣṭayam &
tadūrdhve śādivikhyātaṃ % purastād brahmapañcakam // ParTri_7 //
[var. 7cd: -ūrdvhaṃ]
amūlā tatkramā jñeyā $ kṣāntā sṛṣṭir udāhṛtā &
sarveṣāṃ caiva mantrāṇāṃ % vidyānāṃ ca yaśasvini // ParTri_8 //
iyaṃ yoniḥ samākhyātā $ sarvatantreṣu sarvadā &
caturdaśayutaṃ bhadre % tithīśāntasamanvitam // ParTri_9 //
tṛtīyam brahma suśroṇi $ hṛdayam bhairavātmanaḥ &
etan nāyoginījāto % nārudro labhate sphuṭam // ParTri_10 //
hṛdayaṃ devadevasya $ sadyo yogavimokṣadam &
asyoccāre kṛte samyaṅ % mantramudrāgaṇo mahān // ParTri_11 //
sadyas tanmukhatām eti $ svadehāveśalakṣaṇam &
muhūrtaṃ smarate yas tu % cumbakenābhimudritaḥ // ParTri_12 //
sa badhnāti tadā dehaṃ $ mantramudrāgaṇaṃ naraḥ &
atītānāgatānarthān % pṛṣṭo 'sau kathayaty api // ParTri_13 //
praharād yad abhipretaṃ $ devatārūpam uccaran &
sakṣāt paśyaty asaṃdigdham % ākṛṣṭaṃ rudraśaktibhiḥ // ParTri_14 //
praharadvayamātreṇa $ vyomastho jāyate smaran &
trayeṇa mātaraḥ sarvā % yogeśvaryo mahābalāḥ // ParTri_15 //
vīrā vīreśvarāḥ siddhā $ balavāñ chākinīgaṇaḥ &
āgatya samayaṃ dattvā % bhairaveṇa pracoditāḥ // ParTri_16 //
yacchanti paramāṃ siddhiṃ $ phalaṃ yad vā samīhitam &
anena siddhāḥ setsyanti % sādhayanti ca mantriṇaḥ // ParTri_17 //
yat kiṃcid bhairave tantre $ sarvam asmāt prasiddhyati &
adṛṣṭamaṇdalo 'py evaṃ % yaḥ kaścid vetti tattvataḥ \
sa siddhibhāg bhaven nityaṃ # sa yogī sa ca dīkṣitaḥ // ParTri_18 //
anena jñātamātreṇa $ jñāyate sarvaśaktibhiḥ &
śākinīkulasāmānyo % bhaved yogaṃ vināpi hi // ParTri_19 //
avidhijño vidhānajño $ jāyate yajanaṃ prati // ParTri_20 //
kālāgnim āditaḥ kṛtvā $ māyāntam brahmadehagam &
śivo viśvādyanantāntaḥ % paraṃ śaktitrayaṃ matam // ParTri_21 //
tadantar varti yat kiṃcic $ chuddhamārge vyavasthitam &
aṇur viśuddham acirād % aiśvaraṃ jñānam aśnute // ParTri_22 //
taccodakaḥ śivo jñeyaḥ $ sarvajñaḥ parameśvaraḥ &
sarvago nirmalaḥ svacchas % tṛptaḥ svāyatanaḥ śuciḥ // ParTri_23 //
yathā nyagrodhabījasthaḥ $ śaktirūpo mahādrumaḥ &
tathā hṛdayabījasthaṃ % jagad etac carācaram // ParTri_24 //
evaṃ yo vetti tattvena $ tasya nirvāṇagāminī &
dīkṣā bhavaty asaṃdigdhā % tilājyāhutivarjitā // ParTri_25 //
mūrdhni vaktre ca hṛdaye $ guhye mūrtau tathaiva ca &
nyāsaṃ krtvā śikhāṃ baddhvā % saptaviṃśatimantritām // ParTri_26 //
ekaikaṃ tu diśāṃ bandhaṃ $ daśānām api yojayet &
tālatrayam purā dattvā % saśabdaṃ vighnaśāntaye // ParTri_27 //
śikhāsaṃkhyābhijaptena $ toyenābhyukṣayet tataḥ &
puṣpādikaṃ kramāt sarvaṃ % liṅge vā sthaṇḍile 'thavā // ParTri_28 //
caturdaśābhijaptena $ puṣpeṇāsanakalpanā &
tatra sṛṣṭiṃ yajed vīraḥ % punar evāsanaṃ tataḥ // ParTri_29 //
sṛṣṭiṃ tu sampuṭīkṛtya $ paścād yajanam ārabhet &
sarvatattvasusampūrṇām % sarvābharaṇabhūṣitām // ParTri_30 //
yajed devīṃ maheśānīṃ $ saptaviṃśatimantritām &
tataḥ sugandhipuṣpais tu % yathāśaktyā samarcayet // ParTri_31 //
pūjayet parayā bhaktyā $ ātmanaṃ ca nivedayet &
evaṃ yajanam ākhyātam % agnikārye 'py ayaṃ vidhiḥ // ParTri_32 //
kṛtapūjāvidhiḥ samyak $ smaran bījaṃ prasiddhyati &
ādyantarahitaṃ bījaṃ % vikasat tithimadhyagam \
hṛtpadmāntargataṃ dhyāyet # somāṃśaṃ nityam abhyasyet // ParTri_33 //
evaṃ mantraphalāvāptir $ ity etad rudrayāmalam &
etad abhyāsataḥ siddhiḥ % sarvajñatvam avāpyate // ParTri_35 //