Title: Paramarthasara Author: Abhinavagupta ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ परं परस्थं गहनाद् अनादिम् एकं निविष्टं बहुधा गुहासु । सर्वालयं सर्वचराचरस्थं त्वाम् एव शम्भुं शरणं प्रपद्ये ॥ 1 ॥ गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः । आधारम् भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ 2 ॥ आधारकारिकाभिः तं गुरुर् abhibhëati स्म तत्सारम् । कथयत्य् अभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ 3 ॥ निजशक्तिवैभवभराद् a.Çdacatu«Âayam इदं विभागेन । शक्तिर् माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ 4 ॥ तत्रान्तर् विश्वम् इदं विचित्रतनुकरणभुवनसंतानम् । भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ 5 ॥ नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः । सुरमानुषपशुपादपरूपत्वं तद्वद् ईशो ऽपि ॥ 6 ॥ गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति । तनुकरणभुवनवर्गे तथायम् आत्मा महेशानः ॥ 7 ॥ राहुर् अदृश्यो ऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् । सर्वगतो ऽप्य् अयम् आत्मा विषयाश्रयणेन धीमुकुरे ॥ 8 ॥ आदर्शे मलरहिते यद्वद् वदनं विभाति तद्वद् अयम् । शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ 9 ॥ भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् । इच्छसंवित्करणैर् निर्भरितम् अनन्तशक्तिपरिपूर्णम् ॥ 10 ॥ सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् । यत् परतत्त्वं तस्मिन् विभाति षट्ट्रिंशदात्म जगत् ॥ 11 ॥ दर्पणबिम्बे यद्वन् नगरग्रामादिचित्रम् अविभागि । भाति विभागेनैव च परस्परं दर्पणाद् अपि च ॥ 12 ॥ विमलतमपरमभैरवबोधात् तद्वद् विभागशून्यम् अपि । अन्योन्यं च ततो ऽपि च विभक्तम् आभाति जगद् एतत् ॥ 13 ॥ शिवशक्तिसदाशिवताम् ईश्वरविद्यामयीं च तत्त्वदशाम् । शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ 14 ॥ परमं यत् स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्य इतत् ॥ 15 ॥ मायापरिग्रहवशाद् बोधो मलिनः पुमान् पशुर् भवति । कालकलानियतिबलाद् रागाविद्यावशेन संबद्धः ॥ 16 ॥ अधुनैव किंचिद् एवेदम् एव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कम् अणोर् अन्तरङ्गम् इदम् उक्तम् ॥ 17 ॥ कम्बुकम् इव त.ङ्दुलकणविनिविष्टं भिन्नम् अप्य् अभिदा । भजते तत् तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ 18 ॥ सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच् च । प्रकृतिर् अथान्तःकरनं बुद्धिमनोऽहंकृतिक्रमशः ॥ 19 ॥ श्रोत्रं त्वगक्षिरसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ । वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ 20 ॥ एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् । तन्मात्रपञ्चकं तत् शब्दः स्पर्शो महो रसो गन्धः ॥ 21 ॥ एतत्संसर्गवशात् स्थूलो विषयस् तु भूतपञ्चकताम् । अभ्येति नभः पवनस् तेजः सलिलं च पृथ्वी च ॥ 22 ॥ तुष इव त.ङ्दुलकणिकाम् आवृणुते प्रकृतिपूर्वकः सर्गः । पृथ्वीपर्यन्तो ऽयं चैतन्यं देहभावेन ॥ 23 ॥ परम् आवरणं मल इह सूक्ष्मं मायादिकञ्चुकं स्थूलम् । बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्य् आत्मा ॥ 24 ॥ अज्ञानतिमिरयोगाद् एकम् अपि स्वं स्वभावम् आत्मानम् । ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ 25 ॥ रसफाणितशर्करिकागुडख.ङ्दाद्या यथेक्षुरस एव । तद्वद् अवस्था भेदाः सर्वे परमात्मनः शम्भोः ॥ 26 ॥ vij¤ÃnÃntaryÃmiprÃïavirìdehajÃtipi.ङ्दान्ताः । व्यवहारमात्रम् एतत् परमार्थेन तु न सन्त्य् एव ॥ 27 ॥ रज्ज्वां नास्ति भुजङ्गस् त्रासं कुरुते च मृत्युपर्यन्तम् । भ्रान्तेर् महती शक्तिर् न विवेक्तुं शक्यते नाम ॥ 28 ॥ तद्वद् धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् । वर्णाश्रमादि चात्मन्य् असद् अपि विभ्रमबलाद् भवति ॥ 29 ॥ एतत् तद् अन्धकारं यद् भावेषु प्रकाशमानतया । आत्मानतिरिक्तेष्व् अपि भवत्य् अनात्माभिमानो ऽयम् ॥ 30 ॥ तिमिराद् अपि तिमिरम् इदं ग.ङ्दस्योपरि महान् अयं स्फोटः । यद् अनात्मन्य् अपि देहप्राणदाव् आत्ममानित्वम् ॥ 31 ॥ देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन । आत्मानम् वेष्टयते चित्रं जालेन जालकार इव ॥ 32 ॥ स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन् निजात्मानम् । इति बन्धमोक्षचित्रां krŬÃæ प्रतनोति परमशिवः ॥ 33 ॥ सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तम् इति तस्मिन् । भान्ति तुरीये धामनि तथापि तैर् नावृतं भाति ॥ 34 ॥ जाग्रद् विश्वं भेदात् स्वप्नस् तेजः प्रकाशमाहात्म्यात् । प्राज्ञः सुप्तावस्था ज्ञानघनत्वात् ततः परं तुर्यम् ॥ 35 ॥ जलधरधूमरजोभिर् मलिनीक्रियते यथा न गगनतलम् । तद्वन् मायाविकृतिभिर् अपरामृष्टः परः पुरुषः ॥ 36 ॥ एकस्मिन् घटगगने रजसा व्याप्ते भवन्ति नान्यानि । मलिनानि तद्वद् एते जीवाः सुखदुःखभेदजुषः ॥ 37 ॥ शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति mƬha÷ | तत्त्वगणे सति भगवान् न पुनः परमार्थतः स तथा ॥ 38 ॥ यद् अनात्मन्य् अपि तद्रूपावभासनं तत् पुरा निराकृत्य । आत्मन्य् अनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ 39 ॥ इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य । कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ 40 ॥ पृथिवी प्रकृतिर् माया त्रितयम् इदं वेद्यरूपतापतितम् । अद्वैतभावनबलाद् भवति हि सन्मात्रपरिशेषम् ॥ 41 ॥ रशनाकु.ङ्दलकटकं भेदत्यागेन दृश्यते यथा हेम । तद्वद् भेदत्यागे सन्मात्रं सर्वम् आभाति ॥ 42 ॥ तद् ब्रह्म परं शुद्धं शान्तं अभेदात्मकं समं सकलम् । अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ 43 ॥ इष्यत इति वेद्यत इति संपाद्यत इति च भास्वरूपेण । अपरामृष्टं यद् अपि तु नभःप्रसूनत्वम् अभ्येति ॥ 44 ॥ शक्तित्रिशूलपरिगमयोगेन समस्तम् अपि परमेशे । शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ 45 ॥ पुनर् अपि च पञ्चशक्तिप्रसरणक्रमेण बहिर् अपि तत् । a.Çdatrayaæ विचित्रं सृष्टं बहिरात्मलाभेन ॥ 46 ॥ इति शक्तिचक्रयन्त्रं krŬÃyogena वाहयन् देवः । अहम् एव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ 47 ॥ मय्य् एव भाति विश्वं दर्पण इव निर्मले घतादीनि । मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वम् इव सुप्तात् ॥ 48 ॥ अहम् एव विश्वरूपः करचरनादिस्वभाव इव देहः । सर्वस्मिन् अहम् एव स्फुरामि भावेषु भास्वरूपम् इव ॥ 49 ॥ द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितो ऽप्य् अकर्तापि । सिद्धान्तागमतर्कांश् चित्रान् अहम् एव रचयामि ॥ 50 ॥ इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहिनीं मायाम् । सलिले सलिलं क्षीरे क्षीरम् इव ब्रह्मणि लयी स्यात् ॥ 51 ॥ इत्थं तत्त्वसमूहे भावनया शिवमयत्वम् अभियाते । कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ 52 ॥ कर्मफलं शुभम् अशुभं मिथ्याज्ञानेन संगमाद् एव । विषमो हि सङ्गदोषस् तस्करयोगो ऽप्य् अतस्करस्येव ॥ 53 ॥ लोकव्यवहारकृतां य इहाविद्याम् उपासते mƬhÃ÷ | ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ 54 ॥ अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि । चिरसंचितम् इव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ 55 ॥ ज्ञानप्राप्तौ कृतम् अपि न फलाय ततो ऽस्य जन्म कथम् । गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ 56 ॥ तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते । नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्य् आत्मा ॥ 57 ॥ आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् । नैव च शोचति यस्मात् परमार्थे नाशिता नास्ति ॥ 58 ॥ atigƬhah­dayaga¤japrarƬhaparamÃrtharatnasaæcayata÷ | अहम् एवेति महेश्वरभावे का दुर्गतिः कस्य ॥ 59 ॥ मोक्षस्य नैव किंचिद् धामास्ति न चापि गमनम् अन्यत्र । अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ 60 ॥ भिन्नाज्ञानग्रन्थिर् गतसंदेहः पराकृतभ्रान्तिः । प्रक्षीणपुण्यपापो विग्रहयोगे ऽप्य् असौ मुक्तः ॥ 61 ॥ अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थताम् एति । ज्ञानाग्निदग्धम् एवं कर्म न जन्मप्रदं भवति ॥ 62 ॥ परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया । सङ्कुचिता चितिर् एतद्देहध्वंसे तथा भाति ॥ 63 ॥ यदि पुनर् अमलं बोधं सर्वसमुत्तीर्नबोद्धृकर्तृमयम् । विततम् अनस्तमितोदितभारूपम् सत्यसंकल्पम् ॥ 64 ॥ दिक्कालकलनविकलं ध्रुवम् अव्ययम् ईश्वरं सुपरिपूर्णम् । बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ 65 ॥ सृष्ट्यादिविधिसुवेधसम् आत्मानं शिवमयं विबुध्येत । कथम् इव संसारी स्याद् विततस्य कुतः क्व वा सरणम् ॥ 66 ॥ इति युक्तिभिर् अपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् । न ममेदम् अपि तु तस्येति दार्ढ्यतो न हि फलं लोके ॥ 67 ॥ इत्थं सकलविकल्पान् प्रतिबुद्धो भावनासमीरणतः । आत्मज्योतिषि दीप्ते जुह्वज् ज्योतिर्मयो भवति ॥ 68 ॥ अश्नन् यद् वा तद् वा संवीतो येन केनचिच् छान्तः । यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ 69 ॥ हयमेधशतसहस्राण्य् अपि कुरुते ब्रह्मघातलक्षाणि । परमार्थविन् न पुण्यैर् न च पापैः स्पृश्यते विमलः ॥ 70 ॥ मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी । निःस्तोत्रवषट्कारो जड इव विचरेद् अवादमतिः ॥ 71 ॥ मदहर्षप्रभृतिर् अयं वर्गः प्रभवति विभेदसंमोहात् । अद्वैतात्मविबोधस् तेन कथं स्पृश्यतां नाम ॥ 72 ॥ स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तम् अस्य किंचन च । स्तोत्रादिना स तुष्येन् मुक्तस् तन् निर्नमस्कृतिवषट्कः ॥ 73 ॥ षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् । निजम् अन्यद् अथ शरीरं घटादि वा तस्य देवगृहम् ॥ 74 ॥ तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् । आत्मामर्शनविमलद्रव्यैः परिपूजयन्न् आस्ते ॥ 75 ॥ बहिरन्तरपरिकल्पनभेदमहाबीजनिचयम् अर्पयतः । तस्यातिदीप्तसंविज्ज्वलने यत्नाद् विना भवति होमः ॥ 76 ॥ ध्यानम् अनस्तमितं पुनर् एष हि भगवान् विचित्ररूपाणि । सृजति तद् एव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ 77 ॥ भुवनावलीं समस्तां तत्त्वक्रमकल्पनाम् अथाक्षगणम् । अन्तर्बोधे परिवर्तयति च यत् सो ऽस्य जप उदितः ॥ 78 ॥ सर्वं समया दृष्ट्या यत् पश्यति यच् च संविदं मनुते । विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ 79 ॥ विश्वरसासवपूर्णं निजकरगं वेद्यख.ङ्दककपालम् । रसयति च यत् तद् एतद् व्रतम् अस्य सुदुर्लभं च सुलभं च ॥ 80 ॥ इति जन्मनाशहीनं परमार्थमहेश्वराख्यम् उपलभ्य । उपलब्धृताप्रकाशात् कृतकृत्यस् तिष्ठति यथेष्टम् ॥ 81 ॥ व्यापिनम् अभिहितम् इत्थं सर्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ 82 ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिर् अपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ 83 ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ 84 ॥ तुषकम्बुकसुपृथक्कृतत.ङ्दुलकणतुषदलान्तरक्षेपः । त.ङ्दुलकणस्य कुरुते न पुनस् तद्रूपतादात्म्यम् ॥ 85 ॥ तद्वत् कञ्चुकपटलीपृथक्कृता संविद् अत्र संस्कारात् । तिष्ठन्त्य् अपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ 86 ॥ कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः । मलिनो ऽपि मणिर् उपाधेर् विच्छेदे स्वच्छपरमार्थः ॥ 87 ॥ एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः । मुक्तम् अप्य् उपाध्यन्तरशून्यम् इवाभाति शिवरूपम् ॥ 88 ॥ शास्त्रादिप्रामाण्याद् अविचलितश्रद्धयापि तन्मयताम् । प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ 89 ॥ अन्त्यः क्षणस् तु तस्मिन् पुण्यां पापां च वा स्थितिं पुष्यन् । mƬhÃnÃæ सहकारीभावं गच्छति गतौ तु न स हेतुः ॥ 90 ॥ ये ऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् । ते ऽपि पुरातनसंबोधसंस्कृतास् तां गतिं यान्ति ॥ 91 ॥ स्वर्गमयो निरयमयस् तद् अयं देहान्तरालगः पुरुषः । तद्भङ्गे स्वौचित्याद् देहान्तरयोगम् अभ्येति ॥ 92 ॥ एवं ज्ञानावसरे स्वात्मा सकृद् अस्य यादृग् अवभातः । तादृश एव तदासौ न देहपाते ऽन्यथा भवति ॥ 93 ॥ करणगणसंप्रमोषः स्मृतिनाशः श्वासकलिलता च्छेदः । मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ 94 ॥ स कथं विग्रहयोगे सति न भवेत् तेन मोहयोगे ऽपि । मरणावसरे ज्ञानि न च्यवते स्वात्मपरमार्थात् ॥ 95 ॥ परमार्थमार्गम् एनं झटिति यदा गुरुमुखात् समभ्येति । अतितीव्रशक्तिपातात् तदैव निर्विघ्नम् एव शिवः ॥ 96 ॥ सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः । paratattvarƬhilÃbhe पर्यन्ते शिवमयीभावः ॥ 97 ॥ तस्य तु परमार्थमयीं धाराम् अगतस्य मध्यविश्रान्तेः । तत्पदलाभोत्सुकचेतसो ऽपि मरणं कदाचित् स्यात् ॥ 98 ॥ योगभ्रष्टः शास्त्रे कथितो ऽसौ चित्रभोगभुवनपतिः । विश्रान्तिस्थानवशाद् भूत्वा जन्मान्तरे शिवीभवति ॥ 99 ॥ परमार्थमार्गम् एनं ह्य् अभ्यस्याप्राप्य योगम् अपि नाम । सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ 100 ॥ विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा । भुवनेषु सर्वदैवैर् योगभ्रष्टस् तथा पूज्यः ॥ 101 ॥ महता कालेन पुनर् मानुष्यं प्राप्य योगम् अभ्यस्य । प्राप्नोति दिव्यम् अमृतम् यस्माद् आवर्तते न पुनः ॥ 102 ॥ तस्मात् सन्मार्गे ऽस्मिन् निरतो यः कश्चिद् एति स शिवत्वम् । इति मत्वा परमार्थे यथा तथापि प्रयतनीयम् ॥ 103 ॥ इदम् अभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म । अचिराद् एव शिवत्वं निजहृदयावेशम् अभ्येति ॥ 104 ॥ आर्याशतेन तद् इदं संक्षिप्तं शास्त्रसारम् atigƬham । अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ 105 ॥ ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------