Paratrimsika

Encoded by: Dott. Marino Faliero

Date: July 1998



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrīdevy uvāca |=20


anuttaraṃ kathaṃ deva svataḥ kaulikasiddhidam |
yena vijñātamātreṇa khecarīsamatāṃ vrajet || 1 ||

etad guhyaṃ mahāguhyaṃ kathayasva mama prabho |
hṛdayasthā tu yā śaktiḥ kaulinī kulanāyikā || 2 ||

tām me kathaya deveśa yena tṛptiṃ vrajāmy aham |


śrībhairava uvāca |


śṛṇu devi mahābhage uttarasyāpy anuttaram || 3 ||

kathayāmi na saṃdehaḥ sadyaḥ kaulikasiddhidam |
kauliko 'yaṃ vidhir devi mama hṛdvyomny avasthitaḥ || 4 ||

athādyās tithayaḥ sarve svarā bindvavasānakāḥ |
tadantaḥ kālayogena somasūryau prakīrtitau || 5 ||

pṛthivyādīni tattvāni puruṣāntāni pañcasu |
kramāt kādiṣu vargeṣu makārānteṣu suvrate || 6 ||

vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam |
tadūrdhve śādivikhyātam purastād brahmapañcakam || 7 ||

amūlā tatkramā jñeyā kṣāntā sṛṣṭir udāhṛtā |
sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini || 8 ||

iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā |
caturdaśayutaṃ bhadre tithīśāntasamanvitam |
tṛtīyam brahma suśroṇi hṛdayam bhairavātmanaḥ || 9 ||

etan nā yoginījāto nā rudro labhate sphuṭam |
hṛdayaṃ devadevasya sadyo yogavimokṣadam || 10 ||

asyoccāre kṛte samyaṅ mantramudrāgaṇo mahān |
sadyaḥ sanmukhatām eti svadehāveśalakṣaṇam || 11 ||

muhūrtaṃ smarate yas tu cumbake nābhimudritaḥ |
sa badhnāti tadā dehaṃ mantramudrāgaṇaṃ naraḥ || 12 ||

atītānāgatānarthān pṛṣṭo 'sau kathayaty api |
praharād yad abhipretaṃ devatārūpam uccaran || 13 ||

sakṣāt paśyaty asaṃdigdham ākṛṣṭaṃ rudrasaktibhiḥ |
praharadvayamātreṇa vyomastho jāyate smaran || 14 ||

trayeṇa mātaraḥ sarvā yogesvaryo mahābalāḥ |
vīrā vīresvarāḥ siddhā balavān śākinīgaṇaḥ || 15 ||

āgatya samayaṃ dattvā bhairaveṇa pracoditāḥ |
yacchanti paramāṃ siddhiṃ phalaṃ yad vā samīhitam || 16 ||

anena siddhāḥ setsyanti sādhayanti ca mantriṇaḥ || 17 ||

yatkiṃcid bhairave tantre sarvam asmāt prasidhyati |
mantravīryasamāveśaprabhāvān na niyantriṇā || 18 ||

adṛṣṭama.ṅdalo 'py evam yaḥ kaścid vetti tattvataḥ |
sa siddhibhāg bhaven nityaṃ sa yogī sa ca dīkṣītaḥ || 19 ||

anena jñātamātreṇa jñāyate sarvaśaktibhiḥ |
śākinīkulasāmānyo bhaved yogaṃ vināpi hi || 20 ||

avidhijño vidhānajño jāyate yajanaṃ prati |
kālāgnim āditaḥ kṛtvā māyāntam brahmadehagam || 21 ||

śivo viśvadyanantāntaḥ paraṃ śaktitrayaṃ matam |
tadantar varti yatkiṃcic chuddhamārge vyavasthitam || 22 ||

aṇur viśuddham acirād aisvaraṃ jñānam aśnute |
taccodakaḥ śivo jñeyaḥ sarvajñaḥ parameśvaraḥ || 23 ||

sarvago nirmalaḥ svacchas tṛptaḥ svāyatanaḥ śuciḥ |
yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ || 24 ||

tathā hṛdayabījasthaṃ jagad etac carācaram |
evaṃ yo vetti tattvena tasya nirvāṇagāminī || 25 ||

dīkṣā bhavaty asaṃdigdhā tilājyāhutivarjitā |
mūrdhni vaktre ca hṛdaye guhye murtau tathaiva ca || 26 ||

nyāsaṃ krtvā śikhāṃ baddhvā saptaviṃsatimantritām |
ekaikena diśāṃ bandhaṃ daśānām api kārayet || 27 ||

tālatrayam purā dattvā saśabdaṃ vighnaśāntaye |
śikhāsaṃkhyābhijaptena toyenābhyukṣayet tataḥ || 28 ||

puṣpādikaṃ kramāt sarvaṃ liṅgaṃ vā stha.ṅdilaṃ ca vā |
caturdaśābhijaptena puṣpeṇāsanakalpanā || 29 ||

tatra sṛṣṭiṃ yajed vīraḥ punar evāsanaṃ tataḥ |
sṛṣṭiṃ tu sampuṭīkṛtya paścād yajanam ārabhet || 30 ||

sarvatattvasusampūrṇām sarvāvayavaśobhitām |
yajed devīṃ mahābhāgā saptaviṃśatimantritām || 31 ||

tataḥ sugandhipuṣpaiś ca yathāśaktyā samarcayet |
pūjayet parayā bhaktyā svātmanaṃ ca nivedayet || 32 ||

evaṃ yajanam ākhyātam agnikārye 'py ayaṃ vidhiḥ |
kṛtapūjāvidhiḥ samyak smaran bījam prasiddhyati || 33 ||

ādyantarahitam bījaṃ vikasat tithimadhyagam |
hṛtpadmāntargataṃ dhyāyet somāṃśuṃ nityam abhyasyet || 34 ||

yān yān kāmayate kāmāṃs tān tāñ cchīghram avāpnuyāt |
ajñaḥ pratyakṣatām eti sarvajñatvaṃ na saṃśayaḥ || 35 ||

evaṃ mantraphalāvaptir ity etad rudrayāmalam |
etad abhyāsataḥ siddhiḥ sarvajñatvam avāpyate || 36 ||


Gandharva-nagaram / DSO Sanskrit Archive