Title: Paratrimsika ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्रीदेव्य् उवाच |=20 अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् । येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥ 1 ॥ एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो । हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥ 2 ॥ ताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् । श्रीभैरव उवाच । शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् ॥ 3 ॥ कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् । कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः ॥ 4 ॥ अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः । तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ 5 ॥ पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु । क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ 6 ॥ वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् । तदूर्ध्वे शादिविख्यातम् पुरस्ताद् ब्रह्मपञ्चकम् ॥ 7 ॥ अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता । सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ 8 ॥ इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा । चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् । तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः ॥ 9 ॥ एतन् ना योगिनीजातो ना रुद्रो लभते स्फुटम् । हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ॥ 10 ॥ अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् । सद्यः सन्मुखताम् एति स्वदेहावेशलक्षणम् ॥ 11 ॥ मुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः । स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः ॥ 12 ॥ अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि । प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् ॥ 13 ॥ सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रसक्तिभिः । प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् ॥ 14 ॥ त्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः । वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः ॥ 15 ॥ आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः । यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् ॥ 16 ॥ अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः ॥ 17 ॥ यत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति । मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा ॥ 18 ॥ अदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः । स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः ॥ 19 ॥ अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः । शाकिनीकुलसामान्यो भवेद् योगं विनापि हि ॥ 20 ॥ अविधिज्ञो विधानज्ञो जायते यजनं प्रति । कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम् ॥ 21 ॥ शिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् । तदन्तर् वर्ति यत्किंचिच् छुद्धमार्गे व्यवस्थितम् ॥ 22 ॥ अणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते । तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः ॥ 23 ॥ सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः । यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ॥ 24 ॥ तथा हृदयबीजस्थं जगद् एतच् चराचरम् । एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ॥ 25 ॥ दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता । मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च ॥ 26 ॥ न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् । एकैकेन दिशां बन्धं दशानाम् अपि कारयेत् ॥ 27 ॥ तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये । शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः ॥ 28 ॥ पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा । चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ॥ 29 ॥ तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः । सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् ॥ 30 ॥ सर्वतत्त्वसुसम्पूर्णाम् सर्वावयवशोभिताम् । यजेद् देवीं महाभागा सप्तविंशतिमन्त्रिताम् ॥ 31 ॥ ततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् । पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत् ॥ 32 ॥ एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः । कृतपूजाविधिः सम्यक् स्मरन् बीजम् प्रसिद्ध्यति ॥ 33 ॥ आद्यन्तरहितम् बीजं विकसत् तिथिमध्यगम् । हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यम् अभ्यस्येत् ॥ 34 ॥ यान् यान् कामयते कामांस् तान् tठच्छीघ्रम् अवाप्नुयात् । अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः ॥ 35 ॥ एवं मन्त्रफलावप्तिर् इत्य् एतद् रुद्रयामलम् । एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते ॥ 36 ॥ ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------