Ksemaraja: Bodhavilasa


Based on Pensa, Corrado: Il Bodhavilāsa di Kṣemarāja.
Rivista di Studi Orientali 36 (1961): 125-134.


Input by Daniele Cuneo






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Kṣemarāja: Bodhavilāsa


oṃ namo netrāya //

namaḥ śivāya satataṃ pañcakṛtyavidhāyine /
cidānandaghanasvātmaparamārthāvabhāsine // 1 //

citiḥ svatantrā viśvasya hetur ity abhidhīyate /
svātantryarūpā jñātā ca siddhīr vā saṃprayacchate // 2 //

sā svabhittau svecchayaiva viśvasyonmīlanāya ca /
nānānurūpavaicitryād grāhyagrāhakabhedataḥ // 3 //

viśvasya tasya vaicitryaṃ grāhyabhedena saṃsthitam /
nānāvaicitryayogena cottamādhamasaṅkhyayā // 4 //

citisaṅkocanāc cittaṃ cetano 'pi maheśvaraḥ /
vaṭadhanikāvat tatra viśvarūpaṃ ca tad viduḥ // 5 //

caitanyam ātmano rūpaṃ śuddham atyantanirmalam /
tad eva niyamāsaktaṃ cittaṃ cid abhidhīyate // 6 //

arthonmukhatayā saṃvic citte viśrāntim āgatā /
saṅkocātmapradhānatvāc citiś cittaṃ vidur budhāḥ // 7 //

māyāpramātā cidrūpas tanmayatvena dehinām /
vartate viṣayāsaktaḥ sadvivekavivarjitaḥ // 8 //

sadaikaḥ pratithaś cittaṃ kalāsattvaguṇādibhiḥ /
saptapramatṛkatvena ṣaṭtriṃśattattvasaṅkhyayā // 9 //

ekaḥ sarvagataḥ śuddhaḥ sambodhātmā maheśvaraḥ /
saivāhantāparijñānān muktiḥ karatale sthitā // 10 //

pramātṛsaptakatvena ṣaṭtriṃśattattvasaṅkhyayā /
bhāvitaḥ sa maheśāno mokṣalakṣmīḥ pravartate // 11 //

tadbhūmikā darśanādyās sarvā eva na saṃśayaḥ /
bhūmikāḥ kṛtrimā yadvan naṭo gṛhṇāti svecchayā // 12 //

tadvad eva cidānandasvecchocchalitabṛṃhitaḥ /
ātmā gṛhṇāti vipulā darśanādyā vibhūtayaḥ // 12 //

cidānandasamullāsollasitātmā virājate /
cidvatsvaśaktisaṅkocāt saṃsāre malināyate // 13 //

apūrṇo 'smīti vividhair malaiḥ sa malinīkṛtaḥ /
māyīyāṇavakārmākhyair vyāpako 'pi jagadvibhuḥ // 15 //

vyāpī yadvan mahādevaḥ kroti pañcakṛtyatām /
tadvad evāyam ātmāpi kurute śaktimohitaḥ // 16 //

śakto vikāsāc chaktīśo gīyate tattvavādibhiḥ /
saṅkocanāt saṅkocitaḥ saṃsārīty abhidhīyate // 17 //

māyā rūpaṃ hi yat kiṃcid ālokayitum udyatā /
sādhyasṛṣṭiṃ vijānīyād anyā śaktiḥ sthitir matā // 18 //

saṃhārāt saṃhṛtā devī cidaikye 'nugraho mataḥ /
tadekasārāprathanāt tirodhānābhidhīyate // 19 //

itthaṃ sadā saṃnihitaḥ pañcavāhavidhiḥ kramāt /
jñātaś cintāmaṇir asāv ajñānāt kāṣṭaloṣṭavat // 20 //

sadvimarśabalenaivaṃ nityaṃ yaḥ pariśīlate /
sa muktaḥ sarvabandhebhyo nityānandamayo bhavet // 21 //

cidvahnir grasate so 'yaṃ suprabuddho 'sty asau yadā /
tadāsau vimalo jñeyaś cidvahniḥ sarvabhakṣakaḥ // 22 //

etadbalena saṃyukto yogī nirvāṇalakṣaṇaḥ /
padaṃ prāpnoti vimalaṃ so 'cirān nātra saṃśayaḥ // 23 //

cidvahnir balalābhe 'pi viśvam ābhāti cinmayam /
svānandāmṛtakallolam etad ucchalitaṃ bahiḥ // 24 //

tad eva śyānatāṃ yātaṃ bhāvarūpair vibhāvyate /
svātmā maheśvaro devaḥ krīḍate parameśvaraḥ // 25 //

iti yaḥ satataṃ vetti sa mukto mocayaty api /
sattvavrātaṃ kṣaṇenaiva ghorāt saṃsārabandhanāt // 26 //

yaḥ kaścit ānandabalaḥ sa svarūpapadasthitaḥ /
iti yasya samullāsollāsitodayaśālinaḥ // 27 //

tasya svarūpaniṣṭhasya vyutthāne 'pi tad arthyate /
etat prayatnasāmārthyāj janair evādhigamyate // 28 //

madhyadhāmavikāsāc ca cidānandāt prakāśate /
tatprakāśād divyadṛṣṭir jñānarūpā vibhāvyate // 29 //

nirmalā suprabhā śuddhā nityānandamayī parā /
nirdehacchedajālāpi jñānadṛṣṭir vijṛmbhate // 30 //

madhyadhāmavikāse tu upāyo balavatsthitiḥ /
vikalpakṣayasaṅkocavikāsādyā anekaśaḥ // 31 //

akiñciccintanād eva vikalpānāṃ kṣayo bhavet /
cidbodhād vilasacchaktī raktāsau bhāvamaṇḍale // 32 //

tatrānuraktā divyaughaṃ paśyate vimalātmakam /
śaktisaṅkocam etad dhi procyate brahmavādibhiḥ // 33 //

ādyantakoṭiviśrāmabindunādalayās tathā /
aśaṅkitabhayakrodhabībhatsādiparigrahāḥ // 34 //

ity etat kathitaṃ devi madhyadhāmavikāsakam /
tatra śakto dinair evaṃ prapnoti parasampadam // 35 //

yo 'ntaḥsamādhisaṃskāraṃ bhramate vimalatviṣām /
sa visargabalād eva vimṛśya ca punaḥ punaḥ // 36 //

vyutthāne 'pi yatas tasya svarūpaṃ samprakāśate /
yogino bodhaniṣṭhasya nityānandarasasya ca // 37 //

tat prakāśānandamayī mantravīryopabṛṃhitā /
pūṛnāhantācid ity antaḥsamullāsābhiyoginaḥ // 38 //

tatrāsau vilasan yogī mantreśvarapade sthitaḥ /
tatra śakto vibhur yadvat krīḍate śaktibṛṃhitaḥ // 39 //

evaṃ svatantratā tasya vyāpakasya jagadvibhoḥ /
nānābhedajuṣaś citrapadasthitasyākhaṇḍitā // 40 //

etad advayam ity uktaṃ jñānāmṛtam anuttamam /
yaḥ pibec chāmyate tasya saṃsāraviṣamūrchanam // 41 //

bodhollāsavidhāneyaṃ śivaprāpyai mahātmanām /
rājñaḥ kṣemābhidhānasya śāstram atyantanirmalam // 42 //


iti śrīkṣemarājakṛtaṃ bodhavilāsākhyaṃ yogaśāstram //