Title: Kramastotra Author: Abhinavagupta ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् । यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे शश्वत् प्रतिफलति चेतो गतभयम् ॥ 1 ॥ विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये । विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः ॥ 2 ॥ अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः स्वात्मेत्य् अपि हि न विना 'मर्शनविधेः । शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम् त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ 3 ॥ विचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम् सार्वज्ञं हृदय यद् अयत्नेन भवता । तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि प्राप्य प्रकटय विभोः स्तोत्रम् अधुना ॥ 4 ॥ विधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् । विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान् एतान् वरद मदमत्तो ऽस्मि सुखितः ॥ 5 ॥ भव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं चारित्रं हृदयम् अधिशेते यदि ततः । कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः ॥ 6 ॥ ज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम् विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः । स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन् नान्यः कश्चिद् भवति परमेशस्य विभवः ॥ 7 ॥ विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् । स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर् धर्मौघैः परचितिर् अनर्घोचितगुणा ॥ 8 ॥ इतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति स्वांशे ऽस्मिन् जगति गतभेदं भगवतः । तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च स्युर् मे सततम् अपरित्यक्तरभसः ॥ 9 ॥ तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर् विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः । त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः ॥ 10 ॥ अतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद् व्रजति न विभेदं कथम् अपि । तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो ॥ 11 ॥ अमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः । अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः ॥ 12 ॥ इदन्तावद् रूपं तव भगवतः शक्तिसरसं क्रमाभावाद् एव प्रसभविगलत् कालकलनम् । मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस् तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् ॥ 13 ॥ क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं भूयासं समधिशयितुं व्यग्रहृदयः ॥ 14 ॥ पुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत् परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा । हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसताम् ॥ 15 ॥ विसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् । तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद् रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ 16 ॥ बहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः । स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥ 17 ॥ जगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि । यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् ॥ 18 ॥ विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे । अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो संहाराख्या मम हृदि भिदांशं प्रहरतु ॥ 19 ॥ तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् । अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती ॥ 20 ॥ तदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः षट्चक्रक्रमकृतपदं शक्तय इमाः । क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ 21 ॥ इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां बोधैकान्तद्रुतिरसमयीम् चापि विदधे । तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर् यथेष्टं चाचारं भजति लसतां सा मम हृदि ॥ 22 ॥ क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य स्फारं निजनिजरुचा संहरति या । इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद् आकर्षन्ती कृशतु मम भेदं भवभयात् ॥ 23 ॥ समग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर् निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा । परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ॥ 24 ॥ प्रमाणे संलीने शिवपदलसद्वैभववशात् शरीरप्राणादिर् मितकृतकमातृस्थितिमयः । यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ लसति मम सा स्याच् छिवमयी ॥ 25 ॥ प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया । ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली सेयं मम कलयतां कालम् अखिलम् ॥ 26 ॥ ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात् संविदधति । प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् ॥ 27 ॥ अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस् ताः । तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥ 28 ॥ इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव यदि मे व्रजसि प्रसादम् । तेनाशु सर्वजनतां निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः ॥ 29 ॥ षट्षष्टिनाम् एके वर्षे नवम्याम् असिते ऽहनि । मया 'भिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ इति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥ ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------