Abhinavagupta: Bodhapancadasika

Encoded by: Dott. Marino Faliero

Date: July 1998




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






anastamitabhārūpas tejasāṃ tamasām api |
ya eko 'ntar yadantaś ca tejāṃsi ca tamāṃsi ca || 1 ||

sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ |
bhāvajātaṃ hi tasyaiva śaktir īśvaratāmayī || 2 ||

śaktiś ca śaktimadrūpād vyatirekam na vāñchati |
tādātmyam anayor nityaṃ vahnidāhikayor iva || 3 ||

sa eva bhairavo devo jagadbharaṇalakṣaṇaḥ |
svātmādṛṣe samagraṃ hi yacchaktyā pratibimbitam || 4 ||

tasyaivaiṣā parā devī svarūpāmarśanotsukā |
pūrṇatvaṃ sarvabhaveṣu yasyā nālpaṃ na cādhikam || 5 ||

eṣa devo 'nayā devyā nityaṃ krīḍārasotsukaḥ |
vicitrān sṛṣṭisaṃhārān vidhatte yugapad vibhuḥ || 6 ||

atidurghaṭakāritvam asyānuttaram eva yat |
etad eva svatantratvam aisvaryaṃ bodharūpatā || 7 ||

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam |
jaḍād vilakṣaṇo bodho yato na parimīyate || 8 ||

evam asya svatantrasya nijaśaktyupabhedinaḥ |
svātmagāḥ sṛṣṭisaṃhārāḥ svarūpatvena saṃsthitāḥ || 9 ||

teṣu vaicitryam atyantam ūrdhvādhas tiryag eva yat |
bhuvanāni tadaṃśāś ca sukhaduḥkhamatiś ca yā || 10 ||

yad etasyāparijñānaṃ tatsvātantryaṃ hi varṇitam |
sa eva khalu saṃsāro mūḍānāṃ yo vibhīṣakaḥ || 11 ||

tatprasādarasād eva gurvāgamata eva vā |
śāstrād vā parameśasya yasmāt kasmād upāgatam || 12 ||

yat tattvasya parijñānaṃ sa mokṣaḥ parameśataḥ |
tat pūrṇatvaṃ prabuddhānāṃ jīvanmuktiś ca sā smṛtā || 13 ||

etau bandhavimokṣau ca parameśasvarūpataḥ |
na bhidyete na bhedo hi tattvataḥ parameśvare || 14 ||

ittham icchākalājñānaśaktiśūlāmbujāśritaḥ |
bhairavaḥ sarvabhāvānāṃ svabhāvaḥ pariśīlyate || 15 ||


sukumāramatīn śiṣyān prabodhayitum añjasā |
ime 'bhinavaguptena ślokāḥ pañcadaśoditāḥ ||

------------------------------------------------------------------------



____________


Gandharva-nagaram / DSO Sanskrit Archive