Title: Bodhapa¤cadasika Author: Abhinavagupta ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ anastamitabhÃrÆpas tejasÃæ tamasÃm api | ya eko 'ntar yadantaÓ ca tejÃæsi ca tamÃæsi ca || 1 || sa eva sarvabhÆtÃnÃæ svabhÃva÷ parameÓvara÷ | bhÃvajÃtaæ hi tasyaiva Óaktir ÅÓvaratÃmayÅ || 2 || ÓaktiÓ ca ÓaktimadrÆpÃd vyatirekam na vächati | tÃdÃtmyam anayor nityaæ vahnidÃhikayor iva || 3 || sa eva bhairavo devo jagadbharaïalak«aïa÷ | svÃtmÃd­«e samagraæ hi yacchaktyà pratibimbitam || 4 || tasyaivai«Ã parà devÅ svarÆpÃmarÓanotsukà | pÆrïatvaæ sarvabhave«u yasyà nÃlpaæ na cÃdhikam || 5 || e«a devo 'nayà devyà nityaæ krŬÃrasotsuka÷ | vicitrÃn s­«ÂisaæhÃrÃn vidhatte yugapad vibhu÷ || 6 || atidurghaÂakÃritvam asyÃnuttaram eva yat | etad eva svatantratvam aisvaryaæ bodharÆpatà || 7 || paricchinnaprakÃÓatvaæ ja¬asya kila lak«aïam | ja¬Ãd vilak«aïo bodho yato na parimÅyate || 8 || evam asya svatantrasya nijaÓaktyupabhedina÷ | svÃtmagÃ÷ s­«ÂisaæhÃrÃ÷ svarÆpatvena saæsthitÃ÷ || 9 || te«u vaicitryam atyantam ÆrdhvÃdhas tiryag eva yat | bhuvanÃni tadaæÓÃÓ ca sukhadu÷khamatiÓ ca yà || 10 || yad etasyÃparij¤Ãnaæ tatsvÃtantryaæ hi varïitam | sa eva khalu saæsÃro mƬÃnÃæ yo vibhÅ«aka÷ || 11 || tatprasÃdarasÃd eva gurvÃgamata eva và | ÓÃstrÃd và parameÓasya yasmÃt kasmÃd upÃgatam || 12 || yat tattvasya parij¤Ãnaæ sa mok«a÷ parameÓata÷ | tat pÆrïatvaæ prabuddhÃnÃæ jÅvanmuktiÓ ca sà sm­tà || 13 || etau bandhavimok«au ca parameÓasvarÆpata÷ | na bhidyete na bhedo hi tattvata÷ parameÓvare || 14 || ittham icchÃkalÃj¤ÃnaÓaktiÓÆlÃmbujÃÓrita÷ | bhairava÷ sarvabhÃvÃnÃæ svabhÃva÷ pariÓÅlyate || 15 || sukumÃramatÅn Ói«yÃn prabodhayitum a¤jasà | ime 'bhinavaguptena ÓlokÃ÷ pa¤cadaÓoditÃ÷ || ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------