Bhuti(raja): Svabodhasiddhi


Based on Hanneder, Jürgen: Bhūtis Svabodhasiddhi. IN: ZDMG 167 (2017), 153-166


Input by Jürgen Hanneder
[GRETIL-Version: 2017-06-22]






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Bhūti(rāja): Svabodhasiddhi


namaḥ sakalakalyāṇamayakaivalyadāyine /
śivāya śamitāśeṣabhavādhvadhvāntabhānave //1//

aśeṣadarśanāveśaviśeṣādhivivarjitam /
svasaṃvedanasaṃvedyaṃ svasthaṃ vande paraṃ śivam //2//

nirastakalpanājālavikalpaughavighātine /
namo 'stu paramānandapadātītāya śambhave //3//

jayanty apārasaṃsārasārāsāravibhāgadāḥ /
kaivalyajñānasaṃbodhahetavaś śambhavāṅghrayaḥ //4//

mano buddhir ahaṃ prāṇās tanmātrendriyajīvanam /
yaṃ dṛṣṭvā vinivartante tam upāsyam upāsmahe //5//

mamāham iti hṛdgranthicchedanaikakṛpāṇikām /
spandāspandakṛtagrāsāṃ naumy ahaṃ śuddhasaṃvidam //6//

vyapadeśavihīnasya tattvasya kathanaṃ katham /
svasaṃvedanasadyuktyā gamyate yadi kenacit //7//

jñānayogopadeśena yasya nāśvāsa āntaraḥ /
samāśvāsavihīnatvāt kathaṃ naiḥśreyasaṃ phalam //8//

upeyaprāptyupāyo 'yaṃ svabodhe jāgarūkatā /
svabodhajāgarūkatvān nirvibhāgā sthitir muneḥ //9//

upāyo nāparaḥ kaścit svasattānugamād ṛte /
tām evānusaran yogī svastho yaḥ sa sukhī bhavet //10//

svasaṃkalpaparāmarśād viśuddhajñānasaṃśrayāt /
paramāhlādalābhāc ca bodhaikaghanatā muneḥ //11//

nigṛhīte svasaṃkalpe śakteḥ śaktimati sthitiḥ /
śaktiśaktimator aikyam ity upeyaṃ ca yoginām //12//

prāpte svarūpavijñāne santyakte tattvakañcuke /
udyogakāraṇe kīrṇe muktaḥ sa kila kathyate //13//

bodhamātre grahaḥ kāryaḥ suprabuddhena cetasā /
tāvad yāvat svasāmarthyāt svaniṣṭhaḥ kevalo bhavet //14//

sarvadā suprabuddhas san paśyaty ātmānam ātmanā /
draṣṭuḥ svarūpasaṃsthasya kim anyad avaśiṣyate //15//

sadaiva suprabuddhatvam etāvan manasaḥ kṣayaḥ /
tatkṣayād yogināṃ samyaksākṣātkāro bhavaty alam //16//

paryāvṛttaḥ svasaṃvittau vartate yas tv abhedataḥ /
sa samrāḍ yogayuktānām ajñānadhvāntabhāskaraḥ //17//

svarūpānubhavāhlādadaśātītendusaṃsthitiḥ /
avāptavyaṃ kim astīha kṣīṇāntaḥkaraṇasya me //18//

svaparijñaptiviśrāntī sudṛḍhe yasya susphuṭe /
tasya vṛttivimuktasya bhavet kevalatācirāt //19//

grāhyagrahaṇasaṃskāratiraskāraikacetasām /
yogināṃ svātmaniṣṭhānāṃ mokṣalakṣmīr na durlabhā //20//

labdhā svarūpaviśrāntir nirvṛttā kleśasantatiḥ /
grāhyagrāhakatā bhagnā svarūpastho' smi saṃsthitaḥ //21//

abhedabodhasaṃbodhasvarūpānubhavasthitim /
vyutthitaḥ sanniruddho vā labhate yaḥ sa tattvavit //22//

yasya sarvāsv avasthāsu svasthitir naiva lupyate /
tasya kiṃ nāma kurvanti śāstrabhramaṇavibhramāḥ //23//

vigalitasadasadvikalpasadasadbhramajanitamohamuktātmā /
jīvann api janamadhye vigatabhayaḥ sarvadā yogī //24//

nirastakaraṇo yena samādhiḥ sevitaḥ sakṛt /
paraḥ sākṣātkṛtas tena caritārthena yoginā //25//

ahamātmany asambhinnaḥ saṃgṛhya svaprayatnataḥ /
prabuddhaḥ syāt svaniṣṭhaḥ san yāvat sādāśivadyutiḥ //26//

nirastasarvārthaniraṃśavṛttir jñānī sakṛt svātmani labdhalābhaḥ /
samyaṅnibodhaikaparaḥ svaniṣṭhaḥ svakañcukaṃ hanta jahāti yogī //27//

vāganubhavasadyuktir yasyāsti nirantaraṃ svasaṃvittau /
tasyopadeśakaraṇaṃ yuktaṃ śiṣyeṣu bodhanaṃ samyak //28//

nairvāsanyāt svasaṃbodhāt tyāgād āśābhimānayoḥ /
sadasatpadavicchedān na punar vigrahagrahaḥ //29//

āśvastāntaḥkaraṇaḥ kṣīṇavikalpaḥ svarūpalābharataḥ /
svānubhavāmṛtatṛptaḥ kaivalyaṃ yāti caritārthaḥ //30//

ittham upeyaprāptau vigatamalā citprakāśikā satyā /
kaivalyabhūtijananī svabodhasiddhir mayā gaditā //31//

yenopadeśena nalabdhalābho bhavaty alaṃ saṃśayadoṣamuktaḥ /
tenopadeśena nasaṃśayena kiṃ nāma kuryād bahuśāstrapāṭhī //32//

aśeṣakṛtamaṅgalaṃ vividhakarmadāvānalaṃ svarūpapadadarśakaṃ sakalakalpanāvarjitam /
samastasukhamandiraṃ vividhaduḥkhamūlacchide namāmy asamasundaraṃ gurumukhopadiṣṭaṃ śivam //33//