Bhuti(raja): Svabodhasiddhi Based on Hanneder, Jrgen: Bhtis Svabodhasiddhi. IN: ZDMG 167 (2017), 153-166 Input by Jrgen Hanneder [GRETIL-Version: 2017-06-22] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Bhti(rja): Svabodhasiddhi nama sakalakalyamayakaivalyadyine / ivya amiteabhavdhvadhvntabhnave //1// aeadaranveaviedhivivarjitam / svasavedanasavedya svastha vande para ivam //2// nirastakalpanjlavikalpaughavightine / namo 'stu paramnandapadttya ambhave //3// jayanty aprasasrasrsravibhgad / kaivalyajnasabodhahetava ambhavghraya //4// mano buddhir aha prs tanmtrendriyajvanam / ya dv vinivartante tam upsyam upsmahe //5// mamham iti hdgranthicchedanaikakpikm / spandspandaktagrs naumy aha uddhasavidam //6// vyapadeavihnasya tattvasya kathana katham / svasavedanasadyukty gamyate yadi kenacit //7// jnayogopadeena yasya nvsa ntara / samvsavihnatvt katha naireyasa phalam //8// upeyaprptyupyo 'ya svabodhe jgarkat / svabodhajgarkatvn nirvibhg sthitir mune //9// upyo npara kacit svasattnugamd te / tm evnusaran yog svastho ya sa sukh bhavet //10// svasakalpaparmard viuddhajnasarayt / paramhldalbhc ca bodhaikaghanat mune //11// nighte svasakalpe akte aktimati sthiti / aktiaktimator aikyam ity upeya ca yoginm //12// prpte svarpavijne santyakte tattvakacuke / udyogakrae kre mukta sa kila kathyate //13// bodhamtre graha krya suprabuddhena cetas / tvad yvat svasmarthyt svaniha kevalo bhavet //14// sarvad suprabuddhas san payaty tmnam tman / drau svarpasasthasya kim anyad avaiyate //15// sadaiva suprabuddhatvam etvan manasa kaya / tatkayd yogin samyaksktkro bhavaty alam //16// paryvtta svasavittau vartate yas tv abhedata / sa samrì yogayuktnm ajnadhvntabhskara //17// svarpnubhavhldadattendusasthiti / avptavya kim astha kntakaraasya me //18// svaparijaptivirnt sudhe yasya susphue / tasya vttivimuktasya bhavet kevalatcirt //19// grhyagrahaasaskratiraskraikacetasm / yogin svtmanihn mokalakmr na durlabh //20// labdh svarpavirntir nirvtt kleasantati / grhyagrhakat bhagn svarpastho' smi sasthita //21// abhedabodhasabodhasvarpnubhavasthitim / vyutthita sanniruddho v labhate ya sa tattvavit //22// yasya sarvsv avasthsu svasthitir naiva lupyate / tasya ki nma kurvanti strabhramaavibhram //23// vigalitasadasadvikalpasadasadbhramajanitamohamukttm / jvann api janamadhye vigatabhaya sarvad yog //24// nirastakarao yena samdhi sevita sakt / para sktktas tena caritrthena yogin //25// ahamtmany asambhinna saghya svaprayatnata / prabuddha syt svaniha san yvat sdivadyuti //26// nirastasarvrthaniraavttir jn sakt svtmani labdhalbha / samyanibodhaikapara svaniha svakacuka hanta jahti yog //27// vganubhavasadyuktir yasysti nirantara svasavittau / tasyopadeakaraa yukta iyeu bodhana samyak //28// nairvsanyt svasabodht tygd bhimnayo / sadasatpadavicchedn na punar vigrahagraha //29// vastntakaraa kavikalpa svarpalbharata / svnubhavmtatpta kaivalya yti caritrtha //30// ittham upeyaprptau vigatamal citprakik saty / kaivalyabhtijanan svabodhasiddhir may gadit //31// yenopadeena nalabdhalbho bhavaty ala saayadoamukta / tenopadeena nasaayena ki nma kuryd bahustraph //32// aeaktamagala vividhakarmadvnala svarpapadadaraka sakalakalpanvarjitam / samastasukhamandira vividhadukhamlacchide nammy asamasundara gurumukhopadia ivam //33//