Bhuti(raja): Svabodhasiddhi Based on Hanneder, Jrgen: Bhtis Svabodhasiddhi. IN: ZDMG 167 (2017), 153-166 Input by Jrgen Hanneder [GRETIL-Version: 2017-06-22] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Bhti(rja): Svabodhasiddhi nama sakalakalyamayakaivalyadyine / ivya amiteabhavdhvadhvntabhnave //1// aeadaranveaviedhivivarjitam / svasavedanasavedya svastha vande para ivam //2// nirastakalpanjlavikalpaughavightine / namo 'stu paramnandapadttya ambhave //3// jayanty aprasasrasrsravibhgad / kaivalyajnasabodhahetava ambhavghraya //4// mano buddhir aha prs tanmtrendriyajvanam / ya dv vinivartante tam upsyam upsmahe //5// mamham iti hdgranthicchedanaikakpikm / spandspandaktagrs naumy aha uddhasavidam //6// vyapadeavihnasya tattvasya kathana katham / svasavedanasadyukty gamyate yadi kenacit //7// jnayogopadeena yasya nvsa ntara / samvsavihnatvt katha naireyasa phalam //8// upeyaprptyupyo 'ya svabodhe jgarkat / svabodhajgarkatvn nirvibhg sthitir mune //9// upyo npara kacit svasattnugamd te / tm evnusaran yog svastho ya sa sukh bhavet //10// svasakalpaparmard viuddhajnasarayt / paramhldalbhc ca bodhaikaghanat mune //11// nighte svasakalpe akte aktimati sthiti / aktiaktimator aikyam ity upeya ca yoginm //12// prpte svarpavijne santyakte tattvakacuke / udyogakrae kre mukta sa kila kathyate //13// bodhamtre graha krya suprabuddhena cetas / tvad yvat svasmarthyt svaniha kevalo bhavet //14// sarvad suprabuddhas san payaty tmnam tman / drau svarpasasthasya kim anyad avaiyate //15// sadaiva suprabuddhatvam etvan manasa kaya / tatkayd yogin samyaksktkro bhavaty alam //16// paryvtta svasavittau vartate yas tv abhedata / sa samr yogayuktnm ajnadhvntabhskara //17// svarpnubhavhldadattendusasthiti / avptavya kim astha kntakaraasya me //18// svaparijaptivirnt sudhe yasya susphue / tasya vttivimuktasya bhavet kevalatcirt //19// grhyagrahaasaskratiraskraikacetasm / yogin svtmanihn mokalakmr na durlabh //20// labdh svarpavirntir nirvtt kleasantati / grhyagrhakat bhagn svarpastho' smi sasthita //21// abhedabodhasabodhasvarpnubhavasthitim / vyutthita sanniruddho v labhate ya sa tattvavit //22// yasya sarvsv avasthsu svasthitir naiva lupyate / tasya ki nma kurvanti strabhramaavibhram //23// vigalitasadasadvikalpasadasadbhramajanitamohamukttm / jvann api janamadhye vigatabhaya sarvad yog //24// nirastakarao yena samdhi sevita sakt / para sktktas tena caritrthena yogin //25// ahamtmany asambhinna saghya svaprayatnata / prabuddha syt svaniha san yvat sdivadyuti //26// nirastasarvrthaniraavttir jn sakt svtmani labdhalbha / samyanibodhaikapara svaniha svakacuka hanta jahti yog //27// vganubhavasadyuktir yasysti nirantara svasavittau / tasyopadeakaraa yukta iyeu bodhana samyak //28// nairvsanyt svasabodht tygd bhimnayo / sadasatpadavicchedn na punar vigrahagraha //29// vastntakaraa kavikalpa svarpalbharata / svnubhavmtatpta kaivalya yti caritrtha //30// ittham upeyaprptau vigatamal citprakik saty / kaivalyabhtijanan svabodhasiddhir may gadit //31// yenopadeena nalabdhalbho bhavaty ala saayadoamukta / tenopadeena nasaayena ki nma kuryd bahustraph //32// aeaktamagala vividhakarmadvnala svarpapadadaraka sakalakalpanvarjitam / samastasukhamandira vividhadukhamlacchide nammy asamasundara gurumukhopadia ivam //33//