Bhasarvajna: Ganakarika, 1
Based on the edition by Chimanlai D. Dalal
Baroda: Oriental Institute, 1920 (repr. 1966)
(Gaekwad's Oriental Series; 15)

Input by Oliver Hellwig



Bhāsarvajña: Gaṇakārikā




THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








Gaṇakārikā, 1

pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ /
* [
* pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha // GkT_1.1ab:1
* tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti // GkT_1.1ab:2
* vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet // GkT_1.1ab:3
* anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti // GkT_1.1ab:4
* gaṇaśabdaḥ samuccayavācī // GkT_1.1ab:5
* caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti // GkT_1.1ab:6
* eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham // GkT_1.1ab:7
* trisaṃkhyāvacchinnaḥ samudāyaḥ trikaḥ // GkT_1.1ab:8
* sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham // GkT_1.1ab:9
* evam ete nava gaṇā jñeyatvonoddiṣṭāḥ // GkT_1.1ab:10
* yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti // GkT_1.1ab:11
* kutaḥ punar etan niścīyata iti // GkT_1.1ab:12
* niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate // GkT_1.1ab:13
* vida jñāne // GkT_1.1ab:14
* tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ // GkT_1.1ab:15
* athavā vicāraṇe tasya vetteti bhavati // GkT_1.1ab:16
* vettā vicārayitā // GkT_1.1ab:17
* navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam // GkT_1.1ab:18
* nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam // GkT_1.1ab:19
* asya anantaroddiṣṭasya lābhādikasyety arthaḥ // GkT_1.1ab:20
* suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate // GkT_1.1ab:21
* sa ca tajjñair mukhyata eva gurur ucyate // GkT_1.1ab:22
* gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ // GkT_1.1ab:23
* athavā anyathā kārikāsambandhaḥ pradarśyate // GkT_1.1ab:24
* dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti // GkT_1.1ab:25
* tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati // GkT_1.1ab:26
* śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam // GkT_1.1ab:27
* yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha // GkT_1.1ab:28
* pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti // GkT_1.1ab:29
* tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati // GkT_1.1ab:30
* śeṣas tv avayavārthaḥ pūrvavat // GkT_1.1ab:31
* kathaṃ punar etat gamyate // GkT_1.1ab:32
* duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate // GkT_1.1ab:33
* yasmāt // GkT_1.1ab:34]

vettā navagaṇasyāsya saṃskartā gurur ucyate // Gk_1.1
* [
* evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate // GkT_1.1cd:1
* yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti // GkT_1.1cd:2
* gaṇasvarūpaṃ tarhi vācyam // GkT_1.1cd:3
* ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha // GkT_1.1cd:4]

lābhā malā upāyāś ca deśāvasthāviśuddhayaḥ /
dīkṣākāribalāny aṣṭa pañcakās trīṇi vṛttayaḥ // Gk_1.2
* [
* vidhīyamānam upāyaphalaṃ lābhaḥ athavā jñānatapodevanityatvasthitisiddhibhedabhinnā lābhāḥ athavānabhivyaktapūrvā bhāvāḥ sādhakātmani vyajyamānā lābhāḥ // GkT_1.2:1
* yeṣām ātmāśritānāṃ bhāvānāṃ kṣapaṇārthaṃ sādhakaḥ prayatate te malāḥ // GkT_1.2:2
* athavā mithyājñānādharmasaṅgacyutipaśutvabhedabhinnā malāḥ // GkT_1.2:3
* sādhakasya sādhakatamāḥ śuddhivṛddhihetava upāyāḥ // GkT_1.2:4
* athavā vāsaścaryājapadhyānasadāsmṛtiprasādabhedabhinnā upāyāḥ // GkT_1.2:5
* caśabdaḥ pādapūraṇe lābhādīnāṃ vā parasparāsaṃkīrṇalakṣaṇasūtraka iti // GkT_1.2:6
* deśāś cāvasthāś ca viśuddhayaś ceti dvaṃdvaḥ // GkT_1.2:7
* yadāśrayasāmarthyena sādhakaḥ śuddhivṛddhī prāpnoti te deśā gurujanaguhāśmaśānarudralakṣaṇā iti vakṣyāmaḥ // GkT_1.2:8
* ālābhaprāpter ekamaryādayāvasthitayaḥ sādhakasya avasthās tā vyaktādiviśeṣeṇa viśiṣṭā vakṣyante // GkT_1.2:9
* mithyājñānādīnām atyantavyapohā viśuddhayaḥ // GkT_1.2:10
* dīkṣākārīṇi ca balāni ceti dvaṃdvaḥ // GkT_1.2:11
* dīkṣānimittāni dīkṣākārīṇi dravyakālakriyāmūrtigurusaṃjñakāni sādhakātmagatāny upāyapravṛttinimittāni // GkT_1.2:12
* balāni gurubhaktimatiprasādadvaṃdvajayadharmāpramādalakṣaṇāni // GkT_1.2:13
* aṣṭa pañcakā ity upasaṃhāraḥ // GkT_1.2:14
* tisro vṛttaya iti prāpte trīṇi vṛttaya iti chāndasaḥ prayogaḥ kṛtaḥ pañcamalaghūkaraṇārtham // GkT_1.2:15
* āgamāvirodhino 'nnārjanopāyā vṛttayaḥ bhaikṣotsṛṣṭayathālabdhasaṃjñikāḥ // GkT_1.2:16
* tatra prathamāvasthasya tāvad bhaikṣam eva vṛttis tasyāḥ ko vidhir ity ucyate // GkT_1.2:17
* jñātvā bhikṣākālaṃ śucir bhūtvā bhasmanā hastau prakṣālya pātraṃ gṛhītvā udakaprakṣālitaṃ saṃskṛtaṃ ca kṛtvā mahādevaṃ praṇamyānujñāṃ prārthayet tadanu gurūn iti // GkT_1.2:18
* tato devagurubhir anujñāto mantrān āvartayan īśvarāsaktacitto vā dṛṣṭipūtena pathābhiśastapatitagṛhāṇi varjayitvā yatra ca bhayanimittaṃ ca kākādi kaluṣanimittaṃ cāmedhyavivastrayuvativiṭadurjanavacanabhikṣukākīrṇatvādy upalabhyate tadgṛhāṇy api varjayann ekam eva grāmādīnām anyatamaṃ paryaṭed yady antarāle eva paryāptir na bhavati upaghāto vā kaścid iti tataḥ svāyatanam āgatyāparādhānurūpaṃ prāyaścittaṃ kṛtvā mantrasaṃskṛtaṃ ca kṛtvā tadbhaikṣaṃ śivāyānugurave ca nivedya maheśvaraṃ hṛdi saṃdhāya saṃyatavāgudaṅmukhaḥ prāṅmukho vā samarasaṃ kṛtvoparyupari vā bhuñjīteti // GkT_1.2:19
* pātraṃ pātraśaucaṃ ca sūtrānumataṃ smṛtiprasiddhaṃ pratipattavyam // GkT_1.2:20
* tathā ca yājñavalkyaḥ /
* yatipātrāṇi mṛdveṇudārvalābumayāni ca /
* salilaiḥ śuddhireteṣāṃ govālaiśca nigharṣaṇam // GkT_1.2:21
* manurapyāha /
* ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
* teṣām adbhiḥ smṛtaṃ śaucaṃ camasānāmivādhvare // GkT_1.2:22
* sāpannaṃ ca salepaṃ ca vibhinnaṃ cāpi yadbhavet /
* tatra bhuktvā ca pītvā ca yatiścāndrāyaṇaṃ caret // GkT_1.2:23
* iti yamaḥ // GkT_1.2:24
* āgamāvirodhigrahaṇād ekānnasya vidyākhyāpanānuśāsanalokayātrādibhir nimittair arjitabhaikṣasya pratiṣedho draṣṭavya ityeṣā prātipadāvasthasya vidhiḥ // GkT_1.2:25
* tṛtīyāvasthasyāpyayaṃ vidhiḥ // GkT_1.2:26
* etāvānatra viśeṣaḥ // GkT_1.2:27
* prāyaścittanivedanapañcabrahmajapānusnānādikaṃ na karoti tṛtīyāvasthaḥ paramayogitvāditi // GkT_1.2:28
* dvitīyāvasthasyotsṛṣṭam eva vṛttiḥ // GkT_1.2:29
* devādyuddeśena parityaktamannapānaṃ kāruṇyakautūhalābhyāṃ vā yadi kaścid aduṣṭajātir dadyād aśucitvādidoṣarahitaṃ tadutsṛṣṭam // GkT_1.2:30
* tacca māyābhedenopayoktavyam // GkT_1.2:31
* bhaikṣanivṛtteḥ pātraniyamo nāsti // GkT_1.2:32
* caturthāvasthasya yathālabdhaṃ vṛttiḥ // GkT_1.2:33
* śmaśānadeśāvasthitenaiva divase divasadvaye traye vā yad annapānaṃ prāpyate tadyathālabdham ucyate // GkT_1.2:34
* pañcamāvasthasya tu śarīrābhāvādeva vṛttyanupapattiriti // GkT_1.2:35
* granthakramasya aprādhānyam arthajñānasyaiva prādhānyaṃ manyamāno'krameṇaiva nirdeśaṃ karoti gurubhaktiḥ ityādinā // GkT_1.2:36
* athavā sarvārambhāṇāṃ lābhārthatvāt tatprādhānyajñāpanārthaṃ pūrvam ādau lābhā uddiṣṭā idānīṃ punaḥ sarve'pi lābhā upāyasādhyāste copāyā balahīnaiḥ puruṣairanuṣṭhātuṃ na śakyanta ityataḥ prādhānyajñāpanārthaṃ balānām ādau nirdeśam āha // GkT_1.2:37]

gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam // Gk_1.3
* [
* guruḥ ācāryaḥ pañcārthajñānopadeṣṭā // GkT_1.3:1
* tasya bhaktiḥ śraddhā sarvaduḥkhābhibhūtasya mamāyam eva trātety eṣā bhāvanā kāryā // GkT_1.3:2
* tathā coktam /
* gurur devo guruḥ svāmī ityādi na ca kāraṇapravacanayor bhaktivirodhas tadanumatyaiva tayor bhaktisambhavāt // GkT_1.3:3
* yatas tu tayor bhaktiḥ kartavyeti nānumanyate sa gurur eva na bhavati ananugrahakāritvāt // GkT_1.3:4
* sā ca gurubhaktis tad anabhipretam pariharatotthānādikaṃ kurvatā ca satataṃ sevanīyā // GkT_1.3:5
* jñātvā tadabhiprāyam aśāstroktam api taddhitaṃ kartavyam // GkT_1.3:6
* tathā coktam /
* granthārthaviduṣaḥ ityādi // GkT_1.3:7
* yad eva hi guror abhipretaṃ tad eva vihitaṃ śāstrānuktam api śreyaskari bhavati rāmasya mātṛvadhavat // GkT_1.3:8
* guror vākyāni ca śraddheyāni anyathā doṣaśravaṇāt tattvajñānālābhaprasaṅgāc ca // GkT_1.3:9
* bhaktibalavihīno hi grahaṇādyupeto 'pi jñānāvalepenānyathā 'pi śāstrārthaṃ pratipadyata ity ato grahaṇādyupetasya bhaktir eva balam // GkT_1.3:10
* bhāṣyavirodho 'pi nāsti // GkT_1.3:11
* yato balam aṣṭāṅgaṃ brahmacaryam ity asyāyam arthaḥ // GkT_1.3:12
* aṣṭānāṃ grahaṇādīnām aṅgam aṣṭāṅgaṃ bhaktir evocyate vedāṅgavadarthāntarābhidhānāt // GkT_1.3:13
* saiva brahmacaryanimittatvāt brahmacaryam ity ucyate // GkT_1.3:14
* yadi punar yathāśrutārthaḥ syāt tadā vāsovidhānam ityādijñāpakābhidhānavirodhaḥ syād iti // GkT_1.3:15
* vidhāv adhikṛtasya dvitīyaṃ balam āha // GkT_1.3:16
* prasādaś ca mateḥ iti // GkT_1.3:17
* matiprasādaśabdenākaluṣatvam uktam // GkT_1.3:18
* sati hi tasmin matiḥ prasannā bhavati // GkT_1.3:19
* tathā ca balam akaluṣatvam iti bhāṣyam // GkT_1.3:20
* atrāpi tarhi spaṣṭābhidhānaṃ kim arthaṃ na kṛtam // GkT_1.3:21
* matiprasādahetor anyasyāpy āśaucavyāmohādyabhāvasya balatvajñāpanārthaṃ pradhānāpekṣayā tv akaluṣatvam uktam // GkT_1.3:22
* caśabdaḥ pūrvoktabalasya vidyamānasyāpi caritārthatvāt tadbalatvaṃ prādhānyān na cintyata iti sūcayati /
* tac cākaluṣatvaṃ dvividhaṃ param aparaṃ ca // GkT_1.3:23
* tatra kaluṣatvabījasadbhāve 'py utpannakaluṣatvanirodhi yāvad anāgataṃ kaluṣaṃ notpadyate tāvatkālaṃ yad akaluṣatvaṃ tad aparaṃ yad bījakṣayād atyantanimittasadbhāve 'pi kaluṣaṃ notpadyate tat param iti // GkT_1.3:24
* yogakriyāyām adhikṛtasya tṛtīyaṃ balam āha // GkT_1.3:25
* dvaṃdvajayas tathā iti // GkT_1.3:26
* ādhyātmikādhibhautikādhidaivikāni duḥkhasādhanāni dvaṃdvāni teṣāṃ jayaḥ sahiṣṇutvaṃ dvaṃdvānabhibhāvyatvam ity arthaḥ // GkT_1.3:27
* tathāśabdaḥ samānārthe // GkT_1.3:28
* yathā prāguktabale saty apy acaritārthavidhyadhikṛtasyākaluṣatvam eva balaṃ cintyate tathā baladvayasadbhāve 'py acaritārthaṃ dvaṃdvasahiṣṇutvam eva prādhānyena balaṃ cintyata iti // GkT_1.3:29
* tad api dvividhaṃ parāparabhedāt yat tāvad akṣapite pāpe yogakriyāyām abhiniviṣṭasya sādhakasya mṛdumadhyamaśītātapādibhir anubhāvyatvaṃ dhyānādyabhyāsas tad aparam // GkT_1.3:30
* yat kṣapite niḥśeṣapāpe guhādeśaṃ gatasyātitīvrair api śītādibhir anabhibhāvyasvalakṣaṇaṃ dvaṃdvasahiṣṇutvaṃ tat param // GkT_1.3:31
* bhāṣyakṛtā tu param eva gomṛgadharmatvaṃ vyākhyātam // GkT_1.3:32
* akaluṣatvavad abhyūhya śiṣyā aparaṃ gomṛgadharmitvaṃ pratipatsyanta ity abhiprāyavatā noktam iti // GkT_1.3:33
* sadāsmṛtyadhikṛtasya caturthaṃ balam āha dharmaś caiva iti // GkT_1.3:34
* evaśabdo 'vadhāraṇe // GkT_1.3:35
* yadā dharma evāvasthitas tadā balam ity arthaḥ // GkT_1.3:36
* īṣadadharmasadbhāve 'py avadhāraṇe nāsti doṣaḥ kṛṣṇabindusadbhāve śukla evāyaṃ paṭa iti yathā // GkT_1.3:37
* caśabdaḥ pūrvoktabalatrayasadbhāve 'pi dharma evācaritārthatvena balam iti sūcayati // GkT_1.3:38
* niṣṭhāyogayuktasya pañcamaṃ balam āha apramāda iti // GkT_1.3:39
* viśiṣṭaṃ jñānam evātrāpramāda ity abhipretam // GkT_1.3:40
* tathā ca bhāṣyam asya tu jñānam asti yasmād āhāpramādī iti // GkT_1.3:41
* caśabdaḥ śarīrendriyadharmādharmavyāvṛttau satyām apramāda eva balam iti sūcayati balānāṃ nyūnādhikabhāvavyavacchedaṃ ceti // GkT_1.3:42
* balaṃ pañcavidham ity upasaṃhāraḥ // GkT_1.3:43
* smṛtam ity āptoktatvaṃ darśayati // GkT_1.3:44
* nanu ca tatra balacintā yujyate yatra tat sampādya śatrukṣaya upapadyate // GkT_1.3:45
* atra punar mokṣaśāstre vītarāgasya niṣparigrahasya śatrava eva na vidyante kutaḥ tatkṣaya ity ato 'tra balacintānupapanneti // GkT_1.3:46
* naitad evam // GkT_1.3:47
* atrāpi sādhakasyājñānādiśatruhānyupapattes tatpratipādanārtham āha // GkT_1.3:48]

ajñānahānyadharmasya hāniḥ saṅgakarasya ca /
cyutihāniḥ paśutvasya śuddhiḥ pañcavidhā smṛtā // Gk_1.4
* [
* ajñānahānir adharmasya iti prāpte chandobhaṅgaparihārārtham ajñānahānyadharmasyety uktam // GkT_1.4:1
* ārṣatvān na doṣa iti // GkT_1.4:2
* ajñānaṃ ca vakṣyamāṇakaṃ tasya hāniḥ sabījasyātyantocchedaḥ // GkT_1.4:3
* adharmo 'pi vakṣyamāṇakas tasya hāniḥ savikārasyātyantocchedaḥ // GkT_1.4:4
* adharmavat saṅgakarasyāpi hānir vyākhyātā // GkT_1.4:5
* cakāro hānipadasyānukarṣaṇārthaḥ // GkT_1.4:6
* cyuteḥ khalu vakṣyamāṇikāyāḥ saha bījenātyantocchedaś cyutihānir ity ucyate // GkT_1.4:7
* paśutvasyeti ṣaṣṭyantatvābhidhānād anantaroktahānipadena sambandhaḥ // GkT_1.4:8
* ḍamarukamaṇinyāyena vā madhyoktaṃ hānipadaṃ cyutipaśutvābhyāṃ sambadhyate // GkT_1.4:9
* cakāro vā saṅgakarapadāntokto 'trānuvṛttaḥ // GkT_1.4:10
* sa na kevalaṃ hānipadānukarṣakaḥ śuddhīnāṃ nyūnādhikabhāvaṃ vyavacchinatti // GkT_1.4:11
* paśutvasya māheśvaraiśvaryasambandhād ātyantiko nirodhaḥ paśutvahānir ity ucyate // GkT_1.4:12
* śuddhiḥ pañcavidhā ity upasaṃhāraḥ // GkT_1.4:13
* smṛtā ity āptoktatvapradarśanārtham // GkT_1.4:14
* kiṃ punar etāḥ śatrunivṛttayo balāni cāvasthābhedabhinnasya sampadyante 'thaikāvasthasyeti // GkT_1.4:15
* kutaḥ saṃśayaḥ ubhayathā darśanād viṣṇucakravat // GkT_1.4:16
* ucyate prāyeṇa tāvad avasthābhedabhinnasya yasmād avasthābhedam āha // GkT_1.4:17]

vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī /
* [
* prātipadāvasthā khalu vyaktāvasthety uktā // GkT_1.5ab:1
* kasmāt // GkT_1.5ab:2
* pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti // GkT_1.5ab:3
* dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā // GkT_1.5ab:4
* kasmāt // GkT_1.5ab:5
* avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti // GkT_1.5ab:6
* tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate // GkT_1.5ab:7
* devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti // GkT_1.5ab:8
* chedāvasānārthāvasthā chedāvasthety uktā // GkT_1.5ab:9
* sarvasya sādhakavyāpārasyātyantoparamo niṣṭhā // GkT_1.5ab:10
* tadupalakṣitāvasthā niṣṭhāvasthety ucyate // GkT_1.5ab:11
* vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti // GkT_1.5ab:12
* caśabdo nyūnādhikavyavacchedasūcakaḥ // GkT_1.5ab:13
* pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt // GkT_1.5ab:14
* jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ // GkT_1.5ab:15
* kecit tanmatam avadhāraṇenaiva nirācaṣṭe // GkT_1.5ab:16
* niṣṭhā caiveha pañcamī iti // GkT_1.5ab:17
* ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā // GkT_1.5ab:18
* tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato 'nyasyeti // GkT_1.5ab:19
* atrāha // GkT_1.5ab:20
* anadhikāriṇo 'vasthāprāptir ayuktā // GkT_1.5ab:21
* tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate // GkT_1.5ab:22
* atrāpi kāraṇaviśeṣotpāditā dīkṣā hetuḥ // GkT_1.5ab:23
* yatas tatkāraṇapratipādanārtham idam āha // GkT_1.5ab:24]

dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ // Gk_1.5
* [
* atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate // GkT_1.5cd:1
* tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati // GkT_1.5cd:2
* yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā // GkT_1.5cd:3
* kalā darbhādyā dīkṣāṅgam // GkT_1.5cd:4
* uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca // GkT_1.5cd:5
* puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ // GkT_1.5cd:6
* paśuḥ saṃskartavyo brāhmaṇaḥ // GkT_1.5cd:7
* itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ // GkT_1.5cd:8
* kālaḥ pūrvāhṇaḥ // GkT_1.5cd:9
* kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate // GkT_1.5cd:10
* tatkramaś ca saṃskārakārikāyāṃ draṣṭavyaḥ // GkT_1.5cd:11
* mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ // GkT_1.5cd:12
* gurur ācāryaḥ sa dvividhaḥ parāparabhedāt // GkT_1.5cd:13
* tatrāparaḥ pañcārthajñānamaryādānvitaḥ // GkT_1.5cd:14
* tathā coktam /
* śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ /
* sa bhavati mataḥ kila satām ācāryo jñānahetuś ca // GkT_1.5cd:15
* tathā /
* ācāre sthāpayan śiṣyān yasmād ācarati svayam /
* ācinoti ca śāstrārthān ācāryas tena kīrtyate // GkT_1.5cd:16
* tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati // GkT_1.5cd:17
* caśabdo nyūnādhikavyavacchedasūcakaḥ // GkT_1.5cd:18
* evaśabdo guroḥ prādhānyam avadhārayati // GkT_1.5cd:19
* iha iti svasiddhāntanirdeśaḥ // GkT_1.5cd:20
* pañcama ity upasaṃhāraḥ // GkT_1.5cd:21
* athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate // GkT_1.5cd:22
* ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra // GkT_1.5cd:23
* tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati // GkT_1.5cd:24
* atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api // GkT_1.5cd:25
* yasmāt tadartham idam āha // GkT_1.5cd:26]

jñānaṃ tapo 'tha nityatvaṃ sthitiḥ siddhiś ca pañcamī /
* [
* tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate // GkT_1.6ab:1
* teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate // GkT_1.6ab:2
* tatra padārthānām uddeśaḥ samāsaḥ // GkT_1.6ab:3
* so 'tha śabdādibhir duḥkhāntādīnām abhihitaḥ // GkT_1.6ab:4
* uddiṣṭānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ // GkT_1.6ab:5
* patiḥ saṃnādya ity evamādi // GkT_1.6ab:6
* tatsādhanatvena pramāṇāny api vistaraśabdenoktāni // GkT_1.6ab:7
* dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ // GkT_1.6ab:8
* sarvatrāpy abhidhīyata ity abhidhānam // GkT_1.6ab:9
* karmavyutpattir draṣṭavyā // GkT_1.6ab:10
* tatra duḥkhāntasya vibhāgas tāvad ucyate // GkT_1.6ab:11
* sarvaduḥkhāpoho duḥkhāntaḥ // GkT_1.6ab:12
* sa dvividho 'nātmakaḥ sātmakaś ceti // GkT_1.6ab:13
* tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ // GkT_1.6ab:14
* sā dvirūpā jñānaśaktiḥ kriyāśaktiś ceti // GkT_1.6ab:15
* tatra jñānam eva śaktir jñānaśaktiḥ // GkT_1.6ab:16
* sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham // GkT_1.6ab:17
* kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā // GkT_1.6ab:18
* tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti // GkT_1.6ab:19
* yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti // GkT_1.6ab:20
* tatra niratiśayamaparādhīnatvam avaśyatvam // GkT_1.6ab:21
* atha kim idam avaśyatvaṃ nāmeti // GkT_1.6ab:22
* vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke // GkT_1.6ab:23
* tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate // GkT_1.6ab:24
* athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ // GkT_1.6ab:25
* satkāryavicāre cāyaṃ vistārito mayā teneha na pratanyate // GkT_1.6ab:26
* sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti // GkT_1.6ab:27
* yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti // GkT_1.6ab:28
* tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā // GkT_1.6ab:29
* vaiśeṣikadṛṣṭyā dravyavat // GkT_1.6ab:30
* sā dvidhā bodhābodhasvabhāvabhedāt // GkT_1.6ab:31
* tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti // GkT_1.6ab:32
* bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā // GkT_1.6ab:33
* svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti // GkT_1.6ab:34
* tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti // GkT_1.6ab:35
* vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā // GkT_1.6ab:36
* anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate // GkT_1.6ab:37
* cetanānāśritatve sati niścetanā kalā // GkT_1.6ab:38
* sāpi dvividhā kāryākhyā karaṇākhyā ceti // GkT_1.6ab:39
* tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti // GkT_1.6ab:40
* paśutvasambandhī paśuḥ // GkT_1.6ab:41
* so 'pi dvividhaḥ sāñjano nirañjanaś ceti // GkT_1.6ab:42
* tatra sāñjanaḥ śarīrendriyasambandhī caturdaśavidhaḥ // GkT_1.6ab:43
* uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā /
* parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam // GkT_1.6ab:44
* iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti // GkT_1.6ab:45
* samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā // GkT_1.6ab:46
* niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam // GkT_1.6ab:47
* tad ubhayaṃ bhagavataḥ puruṣatvam ucyate // GkT_1.6ab:48
* sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam // GkT_1.6ab:49
* duḥkhāntanimittaṃ dhyānaikaviṣayatvam oṃkāratvam // GkT_1.6ab:50
* ṛṣitvaṃ kriyāśaktir jñānaśaktis tu vipratvam // GkT_1.6ab:51
* anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ // GkT_1.6ab:52
* sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate // GkT_1.6ab:53
* guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate // GkT_1.6ab:54
* nityānāgantukaiśvaryayukte paramakāraṇe /
* yatra vāco nivartante vāgviśuddhaḥ sa kīrtitaḥ // GkT_1.6ab:55
* kṣaṇaikam api yas tatra prāpnoty ekāgratāṃ yatiḥ /
* sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt // GkT_1.6ab:56
* sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam // GkT_1.6ab:57
* prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti // GkT_1.6ab:58
* brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti // GkT_1.6ab:59
* evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ // GkT_1.6ab:60
* te ca svātmasaṃvedye iti // GkT_1.6ab:61
* dharmārthaḥ sādhakavyāpāro vidhiḥ // GkT_1.6ab:62
* sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti // GkT_1.6ab:63
* tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate // GkT_1.6ab:64
* yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ // GkT_1.6ab:65
* tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam // GkT_1.6ab:66
* etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam // GkT_1.6ab:67
* nirmālyadhāraṇam api liṅgābhivyaktibhaktivṛddhidvāreṇa caryānugrāhakam // GkT_1.6ab:68
* vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet // GkT_1.6ab:69
* tathāyatanavāsitvam api caryānugrāhakam // GkT_1.6ab:70
* tathā coktam /
* dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi /
* vidhibījasya sā bhūmis tatra vaptam mahāphalam // GkT_1.6ab:71
* liṅgāddhastaśataṃ sāgraṃ śivakṣetraṃ samantataḥ /
* jantūnāṃ tatra pañcatvaṃ śivasāyujyakāraṇam // GkT_1.6ab:72
* grāme vā yadi vetyādi // GkT_1.6ab:73
* upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ // GkT_1.6ab:74
* koṣṭhasya vāyor gatinirodhaḥ prāṇāyāmaḥ // GkT_1.6ab:75
* tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt // GkT_1.6ab:76
* kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt // GkT_1.6ab:77
* uktaṃ hi /
* prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
* pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān // GkT_1.6ab:78
* prāṇāyāmena yuktasya viprasya niyatātmanaḥ /
* sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate // GkT_1.6ab:79
* jalabindukuśāgreṇa māse māse ca yaḥ pibet /
* saṃvatsaraśataṃ sāgraṃ prāṇāyāmaikatatsamam // GkT_1.6ab:80
* prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
* tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ // GkT_1.6ab:81
* tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ // GkT_1.6ab:82
* tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti // GkT_1.6ab:83
* evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti // GkT_1.6ab:84
* nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam // GkT_1.6ab:85
* na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā // GkT_1.6ab:86
* kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt // GkT_1.6ab:87
* uktaṃ ca hriyate budhyamāno 'pi ityādi // GkT_1.6ab:88
* hiṃsāyāś cāvaśyaṃbhāvitvāt // GkT_1.6ab:89
* uktaṃ hi /
* ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
* teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // GkT_1.6ab:90
* pratidinam ity arthaḥ // GkT_1.6ab:91
* atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante // GkT_1.6ab:92
* vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam // GkT_1.6ab:93
* bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam // GkT_1.6ab:94
* tathā ca sūtraṃ bhūyas tapaś caret iti // GkT_1.6ab:95
* manur apy āha /
* yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
* tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ // GkT_1.6ab:96
* mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
* tapasaiva sutaptena mucyante kilbiṣāt tataḥ // GkT_1.6ab:97
* tathā śrīmadbhāṣyakṛtāpi jñāpakam uktam /
* tapobhir āryā nirṇudanti pāpaṃ dhyānopayogāt kṣapayanti puṇyam /
* te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt // GkT_1.6ab:98
* na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi // GkT_1.6ab:99
* yataḥ tatraiva jñāpakāntaram uktam // GkT_1.6ab:100
* sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
* puṇyapāpaphale dagdhe svāmī tasya na vidyate // GkT_1.6ab:101
* iti // GkT_1.6ab:102
* evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt // GkT_1.6ab:103
* tathā cānyatrāpy uktam /
* dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ /
* nāsti dharmād ṛte yoga iti yogavido viduḥ iti // GkT_1.6ab:104
* tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti // GkT_1.6ab:105
* tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti // GkT_1.6ab:106
* tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam // GkT_1.6ab:107
* aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt // GkT_1.6ab:108
* savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye // GkT_1.6ab:109
* tad iṣṭam evāvirodhāt // GkT_1.6ab:110
* atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam // GkT_1.6ab:111
* yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ // GkT_1.6ab:112
* ayaṃ ca pradhānabhūto yamaḥ // GkT_1.6ab:113
* tathā coktam /
* yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ /
* apramādāt parā siddhiḥ pramādān narakaṃ dhruvam // GkT_1.6ab:114
* iti /
* vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti // GkT_1.6ab:115
* cittadvāreṇeśvarasambandhaḥ puruṣasya yogaḥ // GkT_1.6ab:116
* sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti // GkT_1.6ab:117
* tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti // GkT_1.6ab:118
* vakṣyāmaḥ // GkT_1.6ab:119
* kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti // GkT_1.6ab:120
* śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ // GkT_1.6ab:121
* tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca // GkT_1.6ab:122
* tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi // GkT_1.6ab:123
* tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva // GkT_1.6ab:124
* tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ // GkT_1.6ab:125
* tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti // GkT_1.6ab:126
* padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā // GkT_1.6ab:127
* yogasya tu tvāśabdeneti // GkT_1.6ab:128
* samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam // GkT_1.6ab:129
* pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye // GkT_1.6ab:130
* tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante // GkT_1.6ab:131
* anye tu padārthabhedam anyathā varṇayanti // GkT_1.6ab:132
* tattvaṃ guṇo bhāva iti // GkT_1.6ab:133
* tatra yad anāśritaṃ tat tattvam // GkT_1.6ab:134
* tac ca viṃśatibhedam // GkT_1.6ab:135
* pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti // GkT_1.6ab:136
* tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante // GkT_1.6ab:137
* indriyatattvāni tu nirguṇāni // GkT_1.6ab:138
* paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ // GkT_1.6ab:139
* sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat // GkT_1.6ab:140
* kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ // GkT_1.6ab:141
* sattvaguṇānāṃ dharmā bhāvā ity ucyante // GkT_1.6ab:142
* tadvicāraś ca satkāryavicāre kṛte iti neha kriyate // GkT_1.6ab:143
* tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti // GkT_1.6ab:144
* dvitīyaṃ lābham āha tapaḥ iti // GkT_1.6ab:145
* bhasmasnānādividhijanito dharmas tapa ity ucyate // GkT_1.6ab:146
* tasyotpādo rakṣaṇādiliṅgād api niścīyate // GkT_1.6ab:147
* adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate // GkT_1.6ab:148
* avasthānād avasthāntaragamanaṃ gatiḥ // GkT_1.6ab:149
* vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ // GkT_1.6ab:150
* lābhasambandhaḥ prāptiḥ // GkT_1.6ab:151
* yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ // GkT_1.6ab:152
* atigatisāyujyasthitiśabdā niṣṭhāyogaparyāyāḥ // GkT_1.6ab:153
* yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt // GkT_1.6ab:154
* tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ // GkT_1.6ab:155
* yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti // GkT_1.6ab:156
* viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti // GkT_1.6ab:157
* tṛtīyaṃ lābham āha // GkT_1.6ab:158
* atha nityatvam iti // GkT_1.6ab:159
* athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate // GkT_1.6ab:160
* na tu nityayuktatety arthaḥ // GkT_1.6ab:161
* avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī // GkT_1.6ab:162
* caturthaṃ lābham āha sthitir iti // GkT_1.6ab:163
* doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate // GkT_1.6ab:164
* tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti // GkT_1.6ab:165
* tatra lakṣyamāṇasya saṅgasyātyantavyāvṛttir asaṅgitvam // GkT_1.6ab:166
* kevalarudratattvāvasthiticittattvaṃ yogitvam // GkT_1.6ab:167
* anurudhyamānacittavṛttitvaṃ nityātmatvam // GkT_1.6ab:168
* aprādurbhāvicittatvam ajatvam // GkT_1.6ab:169
* paramasamatā maitratvam // GkT_1.6ab:170
* śarīrādiviyuktatvam ekatvam // GkT_1.6ab:171
* sarvāśaṅkāsthānātikrāntatvaṃ kṣemitvam // GkT_1.6ab:172
* bāhyādhyātmikakriyāśūnyatvaṃ niṣkriyatvam // GkT_1.6ab:173
* samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni // GkT_1.6ab:174
* pañcamaṃ lābham āha siddhiś ca iti // GkT_1.6ab:175
* siddhiḥ pūrvavyākhyātā // GkT_1.6ab:176
* sānumānād apy avagamyate // GkT_1.6ab:177
* nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat // GkT_1.6ab:178
* parābhipretā muktātmānaḥ paramaiśvaryavikalatvād asmadādivad iti // GkT_1.6ab:179
* cakāro nyūnādhikavyavacchedasūcakaḥ // GkT_1.6ab:180
* pañcamīti lābhānāṃ pañcatvopasaṃhārārtham iti // GkT_1.6ab:181
* athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti // GkT_1.6ab:182
* ucyate // GkT_1.6ab:183
* deśaniyamena // GkT_1.6ab:184
* yatas tadartham idam āha // GkT_1.6ab:185]

gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca // Gk_1.6
* [
* ārṣatvād vā yathāśrute 'py adoṣaḥ // GkT_1.6cd:1
* guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti // GkT_1.6cd:2
* tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat // GkT_1.6cd:3
* yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt // GkT_1.6cd:4
* ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ // GkT_1.6cd:5
* yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ // GkT_1.6cd:6
* janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti // GkT_1.6cd:7
* tṛtīyāvasthasya guhā deśaḥ // GkT_1.6cd:8
* guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam // GkT_1.6cd:9
* deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti // GkT_1.6cd:10
* caturthāvasthasya śmaśānadeśaḥ // GkT_1.6cd:11
* śmaśānaṃ ca prasiddhameva grāhyam // GkT_1.6cd:12
* tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ // GkT_1.6cd:13
* pañcamāvasthasya deśo rudraḥ // GkT_1.6cd:14
* rudro bhagavānmaheśvaraḥ // GkT_1.6cd:15
* prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti // GkT_1.6cd:16
* caśabdo nyūnādhikavyavacchedaka iti // GkT_1.6cd:17
* atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat // GkT_1.6cd:18
* ucyate // GkT_1.6cd:19
* na // GkT_1.6cd:20
* kiṃ tarhi deśabhedavadupāyabhedo 'pyasti // GkT_1.6cd:21
* yatas tatpratipādanārtham āha // GkT_1.6cd:22]

vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā /
prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ // Gk_1.7
* [
* grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā // GkT_1.7:1
* tatra sakṛduccāritavākyasya samyagarthapratipattisāmarthyaṃ grahaṇam // GkT_1.7:2
* gṛhītasya cirakālavyavadhāne'pi smaraṇasāmarthyaṃ dhāraṇam // GkT_1.7:3
* ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ // GkT_1.7:4
* ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ // GkT_1.7:5
* śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam // GkT_1.7:6
* vyāhatapunaruktādidoṣarahitaṃ vākyaṃ vacanam // GkT_1.7:7
* nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati // GkT_1.7:8
* tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā // GkT_1.7:9
* yuktyāpi pūrvottarāviruddhaśāstrārthaparyālocane tadarthānuṣṭhānārthamatiyatno yathā nyāyābhiniveśaḥ // GkT_1.7:10
* tathā coktam /
* pūrvottarāvirodhena vākyārthaṃ hy avicālitam /
* yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // GkT_1.7:11
* dharmasyopāyaḥ caryā // GkT_1.7:12
* bhasmasnānādir mūḍhāntaḥ kriyāsamūhaścaryetyucyate // GkT_1.7:13
* sā ca tryaṅgā dānayāgatāpāṅgeti // GkT_1.7:14
* pañcasu pavitreṣvāvartyamāneṣu daśabhirnamaskāraiḥ parameśvarāyātmasamarpaṇaṃ dānam // GkT_1.7:15
* tadevātidānam anāvṛttiphalatvāt // GkT_1.7:16
* anyattu kudānam āvṛttiphalatvād iti // GkT_1.7:17
* parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ // GkT_1.7:18
* sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt // GkT_1.7:19
* svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ // GkT_1.7:20
* sa evātitāpo'nyattu kutāpa iti // GkT_1.7:21
* sā tryaṅgāpi caryā dvividhā vrataṃ dvārāṇi ceti // GkT_1.7:22
* tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt // GkT_1.7:23
* dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni // GkT_1.7:24
* apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam // GkT_1.7:25
* tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate // GkT_1.7:26
* prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā // GkT_1.7:27
* sā tridevatā // GkT_1.7:28
* prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī // GkT_1.7:29
* tatra pūrvasaṃdhyayoḥ śaucaṃ kṛtvā bhasma saṃskartavyam // GkT_1.7:30
* kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet // GkT_1.7:31
* tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre vā nivedayet // GkT_1.7:32
* tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti // GkT_1.7:33
* etāvadatra viśiṣyate // GkT_1.7:34
* madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti // GkT_1.7:35
* sarvatra raudrasavanameva snānakālaḥ // GkT_1.7:36
* evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet // GkT_1.7:37
* tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke // GkT_1.7:38
* vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt // GkT_1.7:39
* tadanu gītam ārabhya gāyann evottiṣṭhet // GkT_1.7:40
* tato gītasahitameva nṛtyaṃ kuryāt // GkT_1.7:41
* tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet // GkT_1.7:42
* tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti // GkT_1.7:43
* atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ // GkT_1.7:44
* tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ // GkT_1.7:45
* ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ // GkT_1.7:46
* tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet // GkT_1.7:47
* tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt // GkT_1.7:48
* tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti // GkT_1.7:49
* anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti // GkT_1.7:50
* athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt // GkT_1.7:51
* tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati // GkT_1.7:52
* tataḥ punarutthāya vivecayet // GkT_1.7:53
* tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret // GkT_1.7:54
* tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ // GkT_1.7:55
* suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti // GkT_1.7:56
* evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt // GkT_1.7:57
* tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam // GkT_1.7:58
* yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti // GkT_1.7:59
* na caiṣāṃ kramo niyamyate // GkT_1.7:60
* kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti // GkT_1.7:61
* evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti // GkT_1.7:62
* nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
* devanityatve kastarhi upāya ityāha japadhyānam iti // GkT_1.7:63
* tatra tṛtīyacaturthakasya mantrasyāvartanaṃ japaḥ // GkT_1.7:64
* sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti // GkT_1.7:65
* tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti // GkT_1.7:66
* nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti // GkT_1.7:67
* satyam evametat // GkT_1.7:68
* kiṃtu pratyāhāradvaividhyamiheṣṭaṃ parāparabhedāt // GkT_1.7:69
* tatrāntaḥkaraṇapūrvako 'paraḥ // GkT_1.7:70
* tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ // GkT_1.7:71
* sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti // GkT_1.7:72
* rudratattve sadṛśaścintāpravāho dhyānam // GkT_1.7:73
* tad dvividhaṃ japapūrvakaṃ dhāraṇāpūrvakaṃ ca // GkT_1.7:74
* tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate // GkT_1.7:75
* nirālambanaṃ cittamamūḍhasya dhāraṇam // GkT_1.7:76
* saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam // GkT_1.7:77
* yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate // GkT_1.7:78
* tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā // GkT_1.7:79
* yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt // GkT_1.7:80
* anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi // GkT_1.7:81
* itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
* niśādāv ardharātre ca niśānte cācyutavrataḥ // GkT_1.7:82
* yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca /
* saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam // GkT_1.7:83
* paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ /
* utsāhātiśayaṃ kurvan śuddhotkarṣaṃ vivardhayan // GkT_1.7:84
* nairantaryeṇa ṣaṇmāsaṃ brahmahatyādimānapi /
* ekaṃ saṃvatsaraṃ vāpi taccittastanmayo bhavet // GkT_1.7:85
* sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram /
* paśyatyevākhilaṃ tattvaṃ sarvopādhisamanvitam // GkT_1.7:86
* sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
* yo na pāśupatādanyair yogīśairapi dṛśyate // GkT_1.7:87
* taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
* ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ // GkT_1.7:88
* sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram /
* tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām // GkT_1.7:89
* yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet /
* dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati // GkT_1.7:90
* tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
* abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ // GkT_1.7:91
* kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye /
* saṃvatsarasahasreṇa yāṃ siddhiṃ prāpnuvanti te // GkT_1.7:92
* tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ /
* jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam // GkT_1.7:93
* duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
* śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate // GkT_1.7:94
* tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
* iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
* tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ // GkT_1.7:95
* vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
* tadvattaṃ praṇidhānena divā rātrau ca cintayet // GkT_1.7:96
* guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ /
* paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ // GkT_1.7:97
* ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam // GkT_1.7:98
* yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti // GkT_1.7:99
* sthiter upāyamāha // GkT_1.7:100
* sadārudrasmṛtis tathā iti // GkT_1.7:101
* devanityatvameva sadāsmṛtir ity ucyate // GkT_1.7:102
* sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti // GkT_1.7:103
* tathāśabdaḥ samānārthaḥ // GkT_1.7:104
* yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ // GkT_1.7:105
* saṅgādinivṛtterupāyāntaramindriyajaya ityeke // GkT_1.7:106
* tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca // GkT_1.7:107
* devanityatvendriyajayayor abheda ityanye 'pi // GkT_1.7:108
* tadapi na // GkT_1.7:109
* lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvamindriyajayaḥ // GkT_1.7:110
* deve bhāvābhyāsataratvaṃ devanityatvamiti // GkT_1.7:111
* siddhestarhyupāyo vācya ityata āha // GkT_1.7:112
* prasādaś caiva iti // GkT_1.7:113
* kāraṇasya svaguṇaditsā prasāda ityucyate // GkT_1.7:114
* caśabdo nyūnādhikavyavacchedasūcakaḥ // GkT_1.7:115
* evaśabdaḥ prasādasyānyānapekṣatvam avadhārayati // GkT_1.7:116
* lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham // GkT_1.7:117
* pañca ityupasaṃhārārtham // GkT_1.7:118
* niścitā ityāptairdṛṣṭā ityarthaḥ // GkT_1.7:119
* atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ // GkT_1.7:120
* ke punaste ityāha // GkT_1.7:121]

mithyājñānamadharmaśca saktihetuś cyutistathā /
paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ // Gk_1.8
* [
* tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam // GkT_1.8:1
* śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetḥṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe // GkT_1.8:2
* tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti // GkT_1.8:3
* kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ // GkT_1.8:4
* kasmāt // GkT_1.8:5
* avyaktāvasthāgamane pratyanīkatvāt // GkT_1.8:6
* tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate // GkT_1.8:7
* dvitīyaṃ malaṃ darśayati adharmaśca iti // GkT_1.8:8
* pāpmabījaṃ pāpam evātrādharma ityabhipretam // GkT_1.8:9
* tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti // GkT_1.8:10
* saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati // GkT_1.8:11
* tṛtīyaṃ malam āha // GkT_1.8:12
* saktihetuḥ iti // GkT_1.8:13
* saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam // GkT_1.8:14
* tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti // GkT_1.8:15
* tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti // GkT_1.8:16
* caturthaṃ malam āha // GkT_1.8:17
* cyutis tathā iti // GkT_1.8:18
* rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate // GkT_1.8:19
* tathāśabdaḥ samānārthe // GkT_1.8:20
* yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti // GkT_1.8:21
* atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā // GkT_1.8:22
* nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante // GkT_1.8:23
* tathā ca satkāryavicāre prapañcitametad iti // GkT_1.8:24
* pañcamaṃ malamāha paśutvam iti // GkT_1.8:25
* dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam // GkT_1.8:26
* tasya caturdaśalakṣaṇopetasya malatvam // GkT_1.8:27
* tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti // GkT_1.8:28
* taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti // GkT_1.8:29
* tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti // GkT_1.8:30
* pañca iti nyūnādhikavyavacchedenopasaṃhārārtham // GkT_1.8:31
* ete ityavadhāraṇārtham // GkT_1.8:32
* ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ // GkT_1.8:33
* kva punaritthaṃbhūtā malāḥ prasiddhā ityāha // GkT_1.8:34
* tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ // GkT_1.8:35
* dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti // GkT_1.8:36
* yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivadanicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti // GkT_1.8:37
* heyādhikārikā iti vā pāṭhastatrāpyayam arthaḥ // GkT_1.8:38
* heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ // GkT_1.8:39
* svārthe kapratyayaḥ // GkT_1.8:40
* adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ // GkT_1.8:41
* tasmānna dharmajñānavairāgyādayo'pi malā iti // GkT_1.8:42
* ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
* ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam // GkT_1.8:43
* kiṃ jñātairbahubhiḥ śāstraiḥ svānuṣṭhānāpahāribhiḥ /
* idamevottamaṃ jñātvā yogābhyāsaratirbhavet // GkT_1.8:44
* kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
* tasmai deyamidaṃ jñānaṃ nānyasmin siddhimicchatā // GkT_1.8:45
* yastu maryādāhīnebhyo dadyātkenāpi hetunā /
* sa guhyabhedato gacchetsaha śiṣyairadhogatim // GkT_1.8:46
* namaḥ sadgurave tasmai sarvavidyāntagāmine /
* sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ // GkT_1.8:47]