Abhinavagupta: Paramarthasara, with Yogaraja's Paramarthasarasamgrahavivrti commentary Based on the ed. Srinagar : Research Dept. Jammu and Kashmir State 1916 (The Kashmir Series of Texts and Studies edition, 7). The text of this edition has been revised after nine manuscripts [see L. Bansat-Boudon - K. D. Tripathi, An Introduction to Tantric Philosophy: The Paramrthasra of Abhinavagupta with the Commentary of Yogarja. Translated by Lyne Bansat-Boudon and Kamaleshadatta Tripathi. Introduction, notes, critically revised Sanskrit text, appendix, indices by Lyne Bansat-Boudon. London / New York : Routledge 2011 (Routledge Studies in Tantric Traditions, 3), pp. 347 ff.] Input by Lyne Bansat-Boudon, Yves Codet and Judit Trzsk. CONTRIBUTORS' NOTE: The sandhi has been silently standardised; it has not been applied before and after words cited from the kriks. #<...># = BOLD for kriks and catch words in commentary ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ o namacidtmaparamrthavapue // atha paramrthasra rmanmahmhevarcryavaryarmadabhinavaguptcryaviracita / rmadyogarjcryaktavivtyupeta / cidghano 'pi jaganmrty yno ya sa jayatyaja / svtmapracchdanakrŬvidagdha paramevara // 1 // yo 'ya vyadhyi guru yukty paramrthasrasakepa / vivti karomi laghvmasminvidvajjanrthito yoga // 2 // iha ivdvayasane dehdipramttprdhnyasvasakalpasamutthaaktaklasyasaaydirpavighnaughaprasarapradhvasaprvik stranipatti manyamna parimitapramttdhaspadkrea cidnandaikaghanasvtmadevatsamvealin samastastrrthasakepagarbh prathamatastvatparamevarapravaat parmati / ## ## sarvapramtsphurattsra svtmadevatrpameva ## anuttarareyasvabhva satttmakam ## trtra tvatsamveasampattaye saraye / ##kra abhu svtmadevatkrameva prapadye na punarmyntacria kacidbhinna devamityanyayoga vyavacchinatti / anyacca kibhtam ## pra cidnandecchjnakriyaktinirbharamanuttarasvarpa tath ## iti gahannmybhidhnttattvtparasminpra eva ivdividytattvaparyante uddhdhvani svarpe tihanta na punastattadavasthvaicitryepi sphuratastata parasmtprtsvarpttasya pracyvo bhavati / yaduktam jgraddivibhede 'pi tadabhinne prasarpati / nivartate nijnnaiva svarpdupalabdhta // iti spandastre / ## pura sarvaprattnmanubhavittay pramttvendisiddhatvt ## ityashya cidaikyena sphuradbhedasynupapatte / tath ## itydi / evajtyakamapi svasvtantryea ## nnprakrairbhedai ## rudraketrajarpsu hdguhsvantarvia caitanyarpo 'pi svaya jajatmatmbhsya naavannnpramttay sthita iti yvat / ata eva ## iti ## rudraketrajdipramtprameyarpasya jagata ## virntisthna / sarvamida kila prapramtari sthita sadgrhyagrhakayugalakpekayonmagnamiva bhedena prakamna nnrupairvyapadiyate 'nyathaitasyaprakdbhinnasya sattaiva na sytkuta ida vivamiti sarvanmapratyavamara / naitvat bhagavata samuttra svarpamityha ## iti / sarvamida yajjajaasvabhva viva tadrpatay tihanta kartsi sarvasya yata svaya vai vibho tata sarvamida tvameva / iti nyyena hi vyatiriktasynyasyprakamnasya kryatvnupapatte / bhoktaiva bhogyabhvena sad sarvatra sasthita / iti bhagavneva tath tath cakstti / evavidha tvmanuttara sarvasya svtmadevatsvarpa parhantcamatkrasramapi ghtanntvamatha ctyantkhaitasvasvtantryaparamdvayaprakasvabhva bhagavanta abhum ## arrdiktrimhakragukreaitda tvmeva svtmna parhantcamatkrasvarpa samvimti yvat / anena grahaakavkyena paramopdey svasvabhvasamveamay damupadiat guru vakyamaheyopdeyatay sakalagranthrthopakepa kta // 1 // eva prakaraattparyamadvayasvarpa stutidvrea pratipdyedn strvatramabhidadhatsabandhbhidheydika granthakdrydvayenha ## ## kacidbhagavatprasdtsamutpannavairgya sasrdviratamatirguro sanyo 'smti matv sadgurum ## ekhya muni samyagrdhya paramrthopadeasvarpa pavn / tad tadyogyatparipkasvarpaparilanakramea ## iya vigalitntakaraa matv so 'pyanantantho nieastropadeaja paramrthasranmn ## ityaparbhidhnagranthena skhyanayoktopadenusrea praktipuruavivekajntparabrahmvptirityevameta iya proktavn / sa eva brahmopadea paramdvayasvarpasvasvtantryady pratipdita sanyuktiyukto bhavatti matv sarva janamanugrahtu paramdvayaaivanayayukty ## alaukikena ciccamatkrasphrea ## guhya sarahasya iti / so 'ya puyanmkarvali ## tasya paramrthopadeasya yatsra dadhno navantamivopdeya parnugrahapravtta sanpratipdayatti / eva sabandhbhidheybhidhnaprayojandaya upapdit neha puna stragauravabhaytpratanyante / kda sa iya ityha ## iti / garbhdhivsaprrambha jyate 'sti vardhate vipariamate 'pakyate vinayatti tattadavasthvaicitryea abhvavikranemiyukta yat ## virbhvatirobhvtsasaraasvabhvatay cakramiva ## tasmin ## viparivtta / anensya prgjtismaraasvabhvo bodhvirbhvo dyotito 'nyath katha këhprptilakaa pranakuthalitva syt / eva ca ya samutpannavairgya paramevarnugrahaaktividdhahdaya samuditasamyagjna upadeaptratmavpya paramevarkra samucitamapi guru samsdya paramdvayajnamabhilaate sa eva ca gurpadeabhjana syditi / etadeva cnyatroktam aktiptavaddevi nyate sadguru prati / iti / iha ca purastdvakyate // 3 // adhun samutpattikramea phikbandha vidhya vivavaicitryacitre 'smijagati pramevaramanuttama svtantryamekameva sayojanaviyojanakarttvaheturiti tacchaktiviksameva vivamaacatuayamukhenvedayangranthamavatrayati ## cidnandaikaghanena ## svatantrea bhagavat mahevareacatuaya vivcchdakatvena koarpatay vastupiabhtam ## / yaduktam ... vastupio 'amucyate / iti / ## prakita bhavanakarttay v prayuktam / kasmdityha ## iti / ## svtmyo yo 'svasdhraa icchdya ## tasya yat ## vicitra prasarastasya yo 'sau ## samudrekastasmditi / bhagavata kila svaaktiviksasphra eva jagannirmam / yadukta rsarvamagalstre aktica aktimcaiva padrthadvayamucyate / aktayo 'sya jagatsarva aktimstu mahevara // iti / kirpacatuayasakhyetyha ## iti / vivasya pramtprameyarpasya parhantcamatkrasrasypi svasvarppohantmkhytimay niedhavyprarp y pramevar ## saivcchdakatvena bandhakatay aktyaamityucyate / sadivevarauddhavidytattvaparyantadala sadvakyamamaatritayamanta samantdgarbhktyvatihata iti koarpatayai aktiranena abdena sajit / etasminnae sadivevarvevdhipat / anyacca malatrayasvabhva mohamaya bhedaikapravaatay sarvapramt bandharpa pustattvaparyantadala mykhyamaamityucyate / tacca vakyamamaadvayamanta samanttsvktya sthitam / adhipatictra gahanbhidhno rudra / tath sattvarajastamomay ## kryakaratman pariat sat paupramt bhogyarp sukhadukhamoharpatay bandhayitr praktyabhidhnamaamityucyate / tatrpi mahvibhti rbhagavnviurbhedapradhno 'dhipati / tath ## caiva manuyasthvarntn pramt pratiprkrarpatay sthlakacukamay bandhayitrti ktv pthvyaamityucyate / tatrpi caturdaavidhe bhtasarge pradhnataydhipo bhagavnbrahmeti / eva paramevaravijmbhitamidamaacatuaya bhagavatettha prakita parisphurati // 4 // evametadaacatuaya pratipdytraiva bhogyabhokttvapratipdanaparatay vivasvarpanirpaya krikmha ## ## teu caturvaevgamaprasiddheu ## madhye vartate / kdamityha ## iti / rudraketrajabhedabhinn nnmukhahastapddiracanrp ## kr viiasasthnarpecaryabht / tathnyonyabhedena stiayni ## cakurdni / tadyath rudrapramt niratiayni sarvajatvdiguagaayuktni tai kila sarvamidamekasminkae yugapajjyate sapdyate ca / ketrajn punaretnyeva karani paramevaraniyatiaktiniyantritni santi ghadipadrthamtrajnakaraasamarthnyeva na tai sarva jyate npi kriyate / tatrpi yoginmatiaya karan yanniyatiaktisamullaghanttadyai karaai dravyavahitaviprakamapi paricchidyate parapramtgata ca sukhadukhdi jyate / eva ca tiracmapi niyatiakty sakucitnmapi manuyebhyo 'pyatiaya karan vidyate / tadyath gva svagha vyavahitamapi payantyav rtrvapi mrgamkante gdhr yojanaatagatamapymiamavalokayanti pakio makik maakaparyant kavihrio dyante sarsp uras panthna gacchanti d ca ӭvanti abdnur drdapi gartcchvsamtrea sarpamkarayantti / eva sarvatra karaavaicitryamhyam / tath ## gamaprasiddhni vartulatryaracaturarrdhacandracchatrkratay stiayasasthnnti / evam ## nntiaydbhutasvabhva em ## aviratabandhapravho yasminvivasmistadevavidha vivam / evavidhe ctra bhogyasvabhve vivasminbhoktr bhvyamityha ## iti / malatrayghrto deho bhogyatana vidyate yasyo sa ## sukhadukhdisvabhva arr sukhadukhdimaye 'smin ## sukhadukhdyanubhavit paupramteti kathyate / nanu parapramtrapekayumtrasypi na bhedo vidyate kutastadvyatirikto deh nma varka / yaduktam pradeo 'pi brahmaa srvarpyamanatikrntaca avikalpyaca / iti / ekaikatra ca tattve 'pi atriattattvarpat / iti nyyccaika eva svaaktiyukto mahprakavapureva paramevara pramt sarvato 'bhinna evvabhsate / tato bhinnasyprakamnasya dehino 'stitvbhyupagame 'pi prakamnatvnupapatterna satt nicyate / prakate cettasminparabrahmtmani tarhi prakbhinna evaika pramteti punarapi kiparatvenya bhogyabhoktlakaa sanbheda iti sarva samarthayamna ha ## iti / yo 'ya bhagavnsamanantara pratipditacidnandaikaghana svtantryasvabhva ## sa eva svarpagopansatattva sansvecchay naa iva dehapramtbhmik sampanna plyatvtpautvtpausattlakaaca sukhadukhdimaye svayanirmite 'sminbhogye bhokt dehti kathyate na puna ivavyatirikta kicitpadrthajtamasti / ea eva ca bhagaväiva svtantrydbhoktbhogyalakaa pramtprameyayugalaka krŬanakamiva samutthpayati yadapekayya bhedapradhno vyavahra / tasmdetadeva paramevarasya svtantrya niratiaya yatprasvarpatparitygena bhoktbhogyasvabhva paubhvampanno 'pi sarvapramtmanubhavittay svtmani prasphuracidnandaikaghana iva eva // 5 // evamapyekacitsvabhva pramt sa yadi mydipramtprameyavaicitryea nntvdaneka iti katha viruddhayaikatay vyavahriyata ekacetkimiti nnrpa iti cchytapavadvirodhdviruddhadharmdhysa sampatati na punaranekarpa ekaca padrtha syt / yaduktam ayameva bhedo bhedaheturbhvn yadviruddhadharmdhysa kraabhedo v / iti / laukikamatra dnta pradarayandrntike codya samarthayate ## ## eko 'pi ## tattallknldyupdhivaicitryasahasrea tattadvaicitrya svtmani dhrayastath vicitrito bhavati na punastasya sphaikathniretvat samutpadyate / etadeva sphaikamaermaitva yattattadvieecchurite 'pi tasminsphaikamairayamityabdhit sarvasya sarvadaiva pratti / kevalamatrm lkdaya sphurantti vyavahriyate na punarlkdyupdhi paamiva ta viinai yena svarpavipralopo 'sya syt / tasmdetadevmalatva maeryadupdhirpnkrnbibharti svasvarpatay ca prathate / tathaivyamvara svatantracidekaghana ekako 'pi svacche svtmadarpae devamanuyapaupakisthvarntn rudraketrajdipadrtharp vie svaya nirmitn ca ## varavaicitrya sphaikamaivatsvtmbhedena dhrayastato 'pi samuttratvdahamityevamakhaacamatkropabhita nnrpamapyeka svtmna pratyavamati / itthamapyasyaikatkhaanmayo bhinnarpo dea klo v na kacidvidyate yadapekayaitasya svtmamahevarasya viruddhadharmdhysdidƫaamucyetpi / sktkralakaa citrajna nnbhedasabhinnamapi parairapyekameva tadabhyupagatam / yath nldicitravijne jnopdhirananyabhk / aakyadaranasta hi patatyarthe vivecayan // iti pramavrtike / ki puna sarvata prasya jtucidekavapua svatantrasya yvimau deaklau bhedakataybhimatau mrtivaicitryakriyvaicitrybhy yasya samullsakatay sthitau katha tasyaiva bhagavato vyavacchedakau sytm / yadi nma deaklayo kadcitsavido bhedena sthitirabhaviyattad tatkto 'pi viruddhadharmdhysa udapatsyateti tatra sabhvan syt / yvat tayo savitprakenaiva svtmasattsiddhiriti siddha evnekasvabhvo 'pyeka eva mahevaracinmrtirbhedadharme punarviruddhadharmdhyso duruddhara eveti // 6 // nanveka eva savitsatattva pramtbhyupagatastanukaraabhuvanat sampanna sansa evnekat yta iti cettarhi tanvdivine sa eva vinaa syttadutpattau vaia eva tadotpadyeta / eva pratipramt sa eva jyate 'sttydiabhvavikratay vyavacchidyate puyappasvabhvakarmavaicitryeaitasyaiva bhagavata svarganarakdibhoga prpta iti kathamucyate svasvarpa eva iva iti / dntadvreaitadapi samarthayate ## yath jalapravhe yti sati ## candravapurvastuvttenkastha svayamacalatttmaka jalapravhntapatitamapi tat ## prayti ## tath tasminneva kae 'nyatra jalaye nistimite sati tadeva ## gacchatvetyubhayath sarvapramtbhiretatsabhvyate na puna paramrthena tattathaiva syt / npi jalagatau deaklau bhedakatay candramasa svarpa gaganastha parmata kevala jalameva tdamatha ca tatpratibimbitasya candrabimbasya jalagatacalattcalattdiko bhedo vyavahriyata ityetvat gagjalagatasya kardamapatitasya v aina svasvarpaty na kcitkati / ## caitanyasvabhva svaya nirmite ## parike sati samutpanne v praka samutpannaceti myvymohitn vyavahramtrametajjalagatacandravanna puna svtm jyate mriyate veti / gtsvevamevoktam na jyate mriyate v kadacinnya bhtv bhavit v na bhya / ajo nitya vato 'ya puro na hanyate hanyamne arre // iti / tasmdayamtm mahena svatantra sarvasvtmapratyavamarasvabhva sarvapramtmanubhavittay prathamnastatastattadavasthvipralope samutpattau v svasvarpa eva / etadeva ca durghaakri mahenatva savittattvasya yattath tath paupramttay svarganarakdibhogabhoktpi sarvnubhavittay savitsvarpa eva / pratyuta puyappasvarganarakakutpipsdiko yo 'ya paubhvo bandhakatay niyata sa yadi bhagavat svtmaprakena prakita parmaca syttad yathokt svtmani satt labhate 'nyath nisvabhva evaia iti katha svtmana tasyaiva maheasya svarpavipralopyocyate / sarvath nirmitameva vastu sahrya samutpdya v dehdirpa synna puna nitye bhagavati caitanye samutpattivinau kadcidbhavetm / tasmdeka evtm grhyagrhakatay nnrpasvabhva sanpunarapi sarvnubhavittay sarvasyaikatay prathata iti na kcidadvayavdakati // 7 // itthamapi sarvemayamtm vivaprapacasvabhva eva savinmtraparamrtha sarvvabhsa sarvatra savidanugamditi yuktygambhy pratipditacetkimiti lodvapyavietsvtmatay sa na pratyate 'bhyupagame v jajaavyavastheya bhsamn na sagacchate lokavyavahraca jajaarpa iti kathametatsydityha ## kadee ## sarvatra paribhramannapi nopalabhyate sa eva punargrahopargakle candramrtistha prathamno 'ya rhuriti parkyate 'nyath sthito 'pi bhacakre 'sthita iva / tathaivehpi sarvntaratamatvena sthito 'pi ## svnubhavaikasvarpatay pratyakaparidyamna sarvasya tath nopalakyate / yad puna puryaakapramt buddhidarpae pratibhmukure grhyavyavasthkle abddiviayasvkrea ӭomtyevamahaprattiviayo bhavati tad grhakasvabhvatay lodvapi sthita sansphuarpastatraiva svtm ## sarvaica svnubhavaikarpa pratyate lodvatyantatamomayatvtsthito 'pyasthitakalpo 'sau prathate rhurke yath / evamaya bhagavnmyakty svtmakalpe 'pi bhvavarge kcitpuryaakasvarpnvedyakhanapyahantvyavasthrasbhiiktnvedakkaroti kcidvedykaroti yadapekayya jajaavyavasthsvarpo bhedavyavahra susthita evopapadyate / tena lodirvedyatvjjao vedakatvtpuryaakapramtpyajaa / na puna paramrthena paramevarpekay jajaavyavahra iti // 8 // nanu sarvapramt buddhau cetsvtmano 'pyavieea prasphuraa tarhi te sarve kimiti svtmavido na syustajjnavanto m v bhvanviebhvt / yatpuna sasrvasthymapi kecana svtmajnjjvanmukt sarvajatvasarvakarttvalina kecana svtmajnayogy rurukavaca dyante 'pare svtmajnarahit santo dharmdharmanimittaubhubhakarmanigaaprabandhabaddh sasria eveti kathametatsagacchata itthamanta sarva ktv pramevara aktipto viӭkhala iti pratipdayati ## darpae mlinyarahite yath nirviearpdiguagaayukta mukha caksti / na sa deo 'sti ya vinivttamala daro na svkurute / samale darpae tu mukhamananytiayamapi dhymalatvdvaipartyena prakate / npi malinastadyngunsvkartumalam / pratyuta tannyastamukha pumnmukhamanyathaiva dhymalatvdyupetamavalokya svtmano lajjmvahati vikta madvadanamiti / tathaiva ## svtmano ysvanugrahkhy ## tasy ## svakiraavisphrastena samrjite pratibhmukura avamyyakrmamalavsanprakaydviadkte keäcidapacimajanman pramtm ## praka ## yasyeti sa ## svtm yvatsarvajatvdiguagaayuktastvnapyavabhsate yena kecanaiva te svtmasvarpaprathantsasramadhyapatit api muktakalp stiayca / keäcideva paramevaratirodhnaaktyavamyyakrmamalasamcchdite buddhitattve bhrpo 'pytm mlinydbhto 'pyabhtakalpo yena te ssrik paava ityabhidhyante 'nye 'pyubhayaaktiyogtpramtra rurukava iti / ittha tvramandamandatardibhedena aktiptavaicitrya sarvatrpyhyam / atra na myntaptiniyatiaktisamutthamavamedhdika japadhyndi vnyadyatkicitkarma mocanaheturtmanastasya hi myta samuttratvdbhedapradhna vastu tatsdhanya na prakalpate / yadgtam nha vedairna tapas na dnena na cejyay / iti / tasmdekamevtra paramevarnugraha kraamaktrima bhavyabuddhnm / yaduktam itu aktipte khypayitr svatantratm / dh kraakalghrt naiva kicidapekate // iti / paupramt tu paramevaratirodhnaakti sasaraahetureva yenaite svasvarpprathancchubhubhakarmanirat sukhadukhdibhogabhja puna punarasminsasaranti / tasmtpramt sdhrae 'pi svtmani prakprakarpe anugrahatirodhnaakt dve eva te mokabandhapravibhgahet / yaduktam badhnti kcidapi aktiranantaakte ketrajamapratihat bhavapajlai / jnsin ca viniktya gunaenany karotyabhimukha purua vimuktau // iti // 9 // evamida sarvamgamnubhavayuktiyukta pratipdya yatprkaktydyaacatuaya pratipdita tadantarlavarti samutpattikramea atriattattvtmaka jagadyallagna bhti tatprathamata kraakraa paramaivasvarpa krikdvayenha ## ## ## evavidham ## pra ivatattva tatra ivdidharparyanta vakyama viva virnta satprakate tadabhinnameva caksadyuktyopapadyata iti yvat / nanu tanyate sarva tanvdi yatra tattattva tanandv tadpralaya tasya bhva iti v tattvamityevamapi tattvavyapadeo 'ya jìypdaka katha cidrpe bhagavati paramaive syducyate / upadeyajanpekay yvat abdena pratipdyate tvat tatra tattvavyapadeo na vastuta / kda tatpara tattvam / ## praka ## svabhvo yasya mahprakavapurityartha / tath ## nirkkam / nirkkamapi sphaikamaidarpadi jaa vastu bhavattyha ## iti / svasminsvabhve 'khahantcamatkrarase viramnmahnnanda par nirvtiryasyeti / tadeva paramhldakasphurattsratvtprakyasphaikderjadvailakayamukta bhavati / ata evha ## iti / icchjnakriyaktisvabhvameva na puna ntabrahmavdinmiva aktivirahita jaakalpam / anyacca ## iti / ## nisakhy ghaapady nmarptmik ## icchjnakriyaktn pallavabht brhmydy aktaya abdarisamutthstbhi ## samantt ## vypta tata evollasantyastatraiva myantti / eva parvgrpa bhagavati svtantryamukta syt / nanu vgrpa cetpara tattva tarhi klpanika abdasabhinnatvtkatha uddhaprakavapui kalpanyoga ityayenha ## iti / parapramtari yo 'ya parhantcamatkra sa vgrpo 'pi nirvikalpa / vikalpo hyanypohalakao dvaya ghaghaarpamkipannaghadvyavacchinna ghaa nicinoti / prakasya puna parhantcamatkrasrasypi nprakarpa prakdanya pratipakatay vidyate yadvyavacchedttasya vikalparpat syt / vyavacchedyo hyartho 'praktm prakavapui prakate cettarhi tatsavedanarpea tdtmyapratipattita / itydinyyena yo 'pyartha prakasvabhvat yta sansa katha svtmanastasyaiva vyavacchedaka sydyena vikalparpat tatra samvahet / atha pratipakatay na prakata iti kathamihprakamna padrtha pratipakarpo 'stti paricchettumapi akyeteti yatkicidetatsyt / yata ## vyavacchedtmakai ## aparicchinnasvabhva para tattvam / ata evha ## iti vimala vikalpamayy auddhimay abhvt / tath ## iti / grhyagrhakasamutthakobhbhvcchaktismarasyena svasvarpastha na punaramaakalakalpam / anyacca ## iti / sakdvibhto 'yamtm / iti ktv santana eva / ato bhtabhaviyadvartamnavapu klastatra na kramate yata klasya tata eva samullsa iti samutpattivinabahikte paratattve 'bhyupagate vivasya vivatvamupapannamiti pratipdita syt // 11 // nanvevavidhe paratattve jagadbhtti yatpratipdita tatkathametatsydyvat paratattvpekay na kicidbhedena bhtu pragalbheta / tato bhinna cejjagadbhsate taddvayavdakhaanbhinna cejjagatprakata iti katha vcoyuktiriti dntadvrea tadbhedbhedarpa tattvamupadarayannetatsamarthanyha ## yath nirmale mukurntarle nagaragrmapuraprkrasthalanadanadjvalanavkaparvatapaupakistrpurudika sarva pratibimbatay ## svlakayena nnrpa bhsate ## darpadavibhakta sat ## tadabhedenaivntarkra samarpayati tatrbhedena bhsamnamapi bhti ## ityanyonyasvlakayena ghatpao bhinna patghaa iti vibhaktatay sphurati / tadantargat hi bhv eva pthaktvena parmyante na punasta darpaa tyaktv pthakkicidupalabhyate kintu darpaasmarasyena sthitamapi sarvato bhinna jagatpratyate / evamapi ghadipratibimbena darpaastarhyantarhita sydityetannetyha ## iti / na kevala svaya bhv darpantargat api bhinn prakante yvaddarpadapi vyatiricyante yato darpaastattatpratibimbamayo 'pi tebhya pratibimbebhya samuttrasvarpatay caksti na punastanmaya sapadyate yena ca na darpaa iti pratta syt / sarvasya punastattatpratibimbagrahae 'pi darpao 'yamityabdhit pratipatti / npi ghadirdarpaa viinai yenya ghaadarpao 'ya paadarpaa iti svasvarpathniratra jyate / deakta klakto v bhedo na tatra svabhvavipralopya bhavati / tasmttattatpratibimbasahiu sansvtmani darpao darpaa eveti na kcitpratibimbavdakati / athocyate bhrntire yaduta darpae hastti parmyate na tu punardarpae sa kacidvidyate tathtvenrthakriyvirahdbhrntyaivaia nicaya iti / etvat pratibimbavdena dntastvatsiddha / bhrntestu svarpa samanantara nirpyate / ## tathaiva darpaanagardipratibimbadntena ## atiayena vigalitakliktprnandodrikttprakt ## vivam ## darpaapratibimbavattata prakdavibhaktamapi paraspara ca vibhaktatvena grhyagrhakpekay nnrpa prathate ## iti bodhdapyunmagnamiva ## yato bodhastadrpataypi prathamnastata samuttra prathate yath pratibimbebhyo darpaa / evamapi vivabhvapratibimbasahiu prako vivabhvebhya samuttra sarvasynubhavittay svasvarpea prathate / bhvagato 'pi deaklkrabheda kevalamatra prakate darpaavanna puna sva rpa sabhinatti / ata evaiknekasvarpo 'pi bodha eka eva bodhbhyupagatacitrajnavat / kintu darpaapraktsacamatkrasya citprakasyeynvieo yaddarpae svacchatmtrasanthe bhinna bhyameva nagardi pratibimbatvenbhimata bhti na tu svanirmitamato darpae 'ya hastti yo nicaya sa bhrnta sytpraka puna svacamatkrasra svecchay svtmabhittvabhedena parmansvasavidupdnameva vivambhsayati / vivasybhsanameva nirmttva bhagavata iti parmara eva prakasya jaddarpaaprakdervailakaypdaka mukhya rpamiti / etadeva granthakt vivtivimarinymuktam antarvibhti sakala jagadtmanha yadvadvicitraracan makurntarle / bodha punarnijavimaranasrayukty viva parmati no makurastath tu // iti / ittha paramevarpekay svganirmite bhvarau na kcidbhedabhrntirmypramtrapekay tu yo 'ya bhedvabhsa e pratvkhytirp bhrnti prasydvaytmano rpasykhynamaprath pra na bhsate kintvapra dvayarpa bhsate bheda eva pratyata iti yvat / tasmnniravadyo 'ya pratibimbavda // 13 // ittha paratattvasvarpanirpaaprva prakbhedena jagata atriattattvtmakasya sthiti vidhya punarapyetasya samutpattikramea pratitattva svarpa krikbhi pratipdayati ## yo 'ya paramaiva paratattvanirpaay samanantarapratipditasvarpa svasvarparp y aktayacinnirvtcchjnakriykhy pacnantaaktivrtahetubhtstsmeva ## bhinnatventadvyvttyemm ## pacasakhyvacchinnmeva ## svlakayena prakaayattyartha / kd tmityha ## itydi / ivaca aktica sadivaca te bhvo yasy s tathokt t tath ## praktiryasy s tatheti / atra pratitattva svarpa pradaryate / tath hi sarvapramtmanta prhantcamatkramaya sarvatattvottra mahprakavapuryaccaitanyametadeva ivatattvam / atra tattvanirpaamupadeyajanpekayeti / tasyaiva bhagavatacidrpasynandarp viva bhavmti parmato vivabhvasvabhvamay savideva kiciducchnatrp sarvabhvn bjabhmiriya aktyavasth / eaiva vivagatasisahropacrtkaprobhayarppyekaiva sarvarahasyanayeu gyate / punarapyatraiva vivasamutpattibjabhmau mahnytinykhyy maheasyhamidamityabhedena prhantmayo yacamatkro jnaprdhnytkriybhgasyhantvirnte seya sadivada / atra mantramahevar pramtrastihanti / tathtraivhamidamityabhedenhantedantayo samadhtatulpuanyyena ya svtmacamatkra sai tasyevarvasth / atrpi mantrevar pramtra / atrpdantprdhnyenhantgukrea yo 'hamahamidamidamityevarpacamatkra sadyojtablasyeva iro 'gulnirdeya etadeva bodhasratvdbhagavata uddhavidytattvam / atra vidyevarai saha saptakoyastu mantr vcakataynugrahasvabhvtpanuddhartu vcynmantramahevaramantrevarnpratyavatihante / atra vidytattve vidyevarapramt bodharpatvviee 'pi y bhedaprath s myaktiktaivetygameu gyate myopari mahmy ... / iti / yena tatrasth mantr mahmynupravedaava ityucyante / mytattvopari uddhavidydhaca vijnkal pramtra avamalabhjanam / evamekameveda ivasvarpa turyttamapi turyarpatay tattvapacakatay gyate / tasmdeka evaia svatantra kart prakate yasyhamidamiti sadivevarabhmau ya praka etadeva uddhavedanarpa karaa vakyamo mytattvdidharntastattvasargaca kryamityeva kartkaraakriyrpa eka eva svtmamahevarkhya paramapramt vijmbhate // 14 // mytattvasvarpamha ## ## ananypekam ## parameitu ## vivanirmttva saiveyam ## tasya aktimata / myate paricchidyate dharnta pramtprameyaprapaco yay s my vivamohakatay v my / e devasya krŬlasya sabandhinti ktv ## na punarbrahmavdinmiva vyatirikt kcinmyopapadyata iti / kda tatsvtantryam ## iti / dukhena ghaayitu akyamiti ## kryasya pramtprameyarpasya ## prptiprpakam / eaiva my svecchay paubhvampannasya ## svarpagopankhyamavdimalatritayam // 15 // vakyame ca prdhnike sukhdirpe bhinne bhogye yadbhoktrpa pustattva tatsvarpamha ## ## svkrapratantrytsarvajatvasarvakarttvamayo 'pi ## sarvajatvdigupahastanenkhytirpamava malampanno yena ghakavatprasvarpccidkdavacchedya parimitkta sastadeva pustattvamucyate / ato myy plya pyaceti ## avamyyakrmamalasvabhvn pn bhjanam / anyacca ## iti vakyamasvarpai ## otaprotatay samyak ## dbdha ityeva tattvaakaveita pustattvam // 16 // kldn tattvn caitadveanakramea svarpamha ## ittha svatantro 'pi bodha svamyay yathutva prptastathaiva tadye jnakriyakt sakucite asya paurpasya vidykale ityucyete / yath rjpahtasarvasvasynukampay jvanrtha kiciddhana stoka dyate tathaivutvampannasya bodhasypahtasarvajatvde kicitkarttparamrtha jatvamupodbalyata iti jatvasyaiva prdhnytkldn jntinnvayo darita / ## uktarpay myay yuktam ## avamalpahastitasarvajatvde pusa svarpcchdaka svarasya klikeva ## nija kathitam / kirpamityha ## itydi / ## iti so 'urvartamnatayeda prmay jta jnmi jsymtyevamapi kta karomi kariye veti jnakriysvarpea bhvnapi tath kalayannavacchinatti cetyeo 'sya kla / tath ## ityavacchinnameva karoti sarva kartu nla ghaamtrakaraya prabhavati na padvityetadasyo kaltattvam / ## iti niyattkrannniyata krya yadarthayate yath vahnereva dhmo 'vamedhdikarmaa eva svargdiphala na sarvasmdityeva niyamena svasakalpaktakarmaprabandhasamutthapuypuyairtm niyamyate yena tadasya niyatitattvam / tath ## iti yeyamaprammanyat sarva mamedamupayujyate bhysa m kadcinna bhvamityetatpao rgatattvam / buddhidharmo yo rga sa ekatra kutrpi kntlakae 'rthe 'nyadapohytra me rga ityabhivagamtra na sarvkkmayasya rgatattvasya samna / tath ## iti kicideva purovarti ghadika na punardravyavahita vastviti vidytattvam / uddhavidypekay krikymavidyeti kathita na punarvedanbhvt / ## bhedaprathyuktametatkacukaaka paoriti // 17 // kathametasya kacukaakasyu pratyantaragatvamityha ## vstavena vttena ## yath ## ityabhedena taulntacota bhsate nipuairapi yatnata prakipyama taulasyntaragatvnna pthagavatihate tathaitanmydikacukamaostaulasthnyasyntaragatvtkambukasthnya vyatiriktamapyavyatiriktatay prasavitsvarpamcchdya sthitamiti ea / evamapi durnivra katha tadvilyata ityha ## itydi / ## viee nnyo 'tropya / ## svtmamahevarasya yo 'sau ## paramdvayacidnandaikaghano 'smi mamaiveda viva svaaktivijmbhaamtramiti y svtmasvarpavibhtipratyavamararp sarai ## drhyena tannibhlanaparatva sa eva ## prarpatayo svtmani svasvarpatvena sabandhastena ## uktasvarpa kacuka vieea ## svayameva nieea vilaya sevate / etadukta sydyad paramevaraaktiptaviuddhahdaya paurbhavati tadhameva mahevara iti svtmajnvirbhvtsvayameva pautvpdaka kacukvaraa vilyate na punaratra svtmajna vihya myya kicinniyatiaktisamuttha karma pragalbhata iti // 18 // evavidhasyorbhoktuca bhogyena bhvyamiti prdhnika tattvasargamha ## sattvarajastamas yat ## smnya rpamaggibhvo yatra nopalabhyate s mlakraam ## / prakteranantara kryarpamantakaraamha ## itydi / ## idametdgiti ## mananam ## mamateti kramea ## ityevarpa tritayam ## aggibhvena gun krya bhtendriydyapekay ca kraamiti // 19 // bhyakaraamha ## vakyame ## viaye jnapradhnni ## pacendriyi kriypradhnni cendriyi paca ## / vacandnaviharaavisargnandtmak karmendriy viay / ityubhayath ca ӭomi kathaymtyahakrnugamdahakrakryi // 20 // e abddiviayasvarpa kathayati ## jeyakryatay svkrya ## indriym ## gocara ## / sa kda ## vieea bahikta smnytm ## yo 'rtho bhavet## smnyarpam ## abdasmnya abdatanmtramiti / evamanyni / viayaviayio parasparpekitvdindriyavadidamapi ## hakrikameveti // 21 // viay parasparaskaryea pthivydni kryamityha ## ## parasparasagharasmarthydyo viea ## sa eva bhtarpat yti / tath hi abdatanmtrcchabdavieo nabho jyate abdasparbhy pavano rpasayuktbhymetbhy tejacaibhyo rasayuktebhyacpo gandhasayuktebhyaca pthvti paca mahbhtni krya kranuguam iti ktvaikottaragunti / evame prakti kryakratm puruasya paramevarasyecchay bhogyatay pravtteti atriattattvtmaka jagadvibhajya pratitattva nirpitam // 22 // mykacukavatprakte kacukat purua pratyha ## ## prdhnika ## dharparyanta ## yath ## dhnyacarma ## samcchdayati tathaiva mykacukena kambukasthnyena samvtam ## punarapi tuasthnyena ## etatsamvute tatpratiprkratay sthagayati / atreme pramtra kalbhirindriyamtrbhirvientbhirdehasvabhv sakal ityucyante vieavarjit videh pralaykal iti ca / eva ivdisakalntapramtsaptakasantha rudraketrajdhihita jagaditi // 23 // kacukatritayasya paraskmasthlarpatmha ## caitanyasya svasvarppahastanasatattvkhytirevava ## ntara svarasya klikeva ## antaragam ## chdana tdtmyena sthitatvt / ## vidynta kacukaakam ## tmana varaa taulasya kambukamivvaraa phaptitvenste yena bhedamay jatvakarttvdiprath prathata ityea myyo mala / etadapekay ## tuasthnya prdhnika arrasattlakaamvaraam ## tvamsdirpatvdea ttya krmo malo yena pramt ubhubhakarmasacayabhjana bhavati / evamanena paraskmasthlarpea ## vikasvaro 'pi ghakavatsakucitkta ## ityauriti paurityucyate // 24 // etatsabandhdupahata iva bhavattyha ## ea koatrayasabaddha tmtmkhytyandhakrasabandht ## advayasvabhvamapi ## nija nnyasmdupanatam ## caitanyamtmasattlakaa svarpa pramtpramaprameyannracanprapacena jntyabhedavipartena bhedenbhimanyata iti yvat / yath rekhtimiropahata purua ekamapi candra payandvau candrvimau nabhasi sta iti paricchindam̐llokamapi darayati dvau candrvimau payeti / vastuvttenaika evsau candra iti timiravattath bhsate yenodvegalakamnandalaka vrthakriy sa taimirika prpnoti / tathaivjnatimiraprptabhedapratha sarva svtmano 'bhinnamapi bhedena vyavaharanbhinna karmaphalamarthayate yena bhyobhya svarganiraydibhogabhgbhavati / atacjnasya timirea rpa vipartbhsant // 25 // tmdvaya dntena nidarayati ## ## ikubhed ## eka ## paramrthata sarvatra mdhurynugamttathaiva jgraddi ## grhyagrhakaprapacarp ## vie ## svasvabhvasya ## caitanyamahevarasyaiva / yata sa eva bhagavnsarvasya svtmabhta svasvtantrytt tmapi bhmik sampannastath grhyagrhakdyavasthviia prathate yathekuraso na puna svtmanastasmdbhinna kicidastti sa eka eva sarvvasthsu savidanugamt / ittha sarvatraikarpatdarantpramt sarvadv bhavati / yathha rabhubharaka eko bhva sarvabhvasvabhva sarve bhv ekabhvasvabhv / eko bhvastattvato yena da sarve bhvstattvatastena d // iti / bhagavadgtsvapi sarvabhteu yenaika bhvamakayamkate / avibhakta vibhakteu tajjna viddhi sttvikam // iti // 26 // trthntaraparikalpitastu bheda savtyarthamabhyupagato 'pi na satyabhmvavakalpata ityha ## ## iti bodhamtrameva kevalamanupdhi nmarparahitamapyandivsanprabodhavaicitryasmarthynnlasukhdirpa bhyarpatay nn prakata iti vijnavdina / purua eveda sarvam ... / neha nnsti kicana ... / iti nyyena ## sarvasyeti para brahmaivndyavidyvadbhedena prakata iti brahmavdina / atrobhayatrpi vedanasya svtantrya jvitabhta vivanirmaheturiti na cetitam / anye ## brahmavdinastu yathpranameva vivamgrya vartate nahi prandte 'nyatkicidbrahmao rpamiti savimara abdabrahmetyhu / apare pratipann yath ## iti vairjamapi brahmaa satyabhtamiti / yathoktam yasygnirsya dyaurmrdh kha nbhicaraau kiti / sryacakurdia rotre tasmai loktmane nama // ityevamdi / ## iti mahsattsmnyalakaa sarvaguraya vastu paramrthasaditi vaieikdayo bruvate / anye ## iti vyaktaya eva paramrthasatyo nahi smnya nma kicidekamanekaguraya prakate npyupapadyate veti vyaktnmeva vyavahra parisampta ki smnyeneti nnvttivikalpai smnya vivadamn vyaktayo nnuyantyanyadanuyyi na bhsata ityevamdi bahu bruvanto jtirna paramrtha iti pratipann ityeva ## ye bhedn te tathokt ## ityasminsvtantryavde prakamnasya vastuno 'napahnavanyatvdete bhed savtisatyatvena prakante ## iti na puna satattvatayaite bhedstrthntaraparikalpitabhed vidyamn eva / tasmdeka eva paramaprakaparamrtha svatantracaitanyamahevara itthamittha caksti yato 'nyasyaitadvyatiriktasyprakarpasya prakamnatbhvt / yaduktam trthakriyvyasanina svamanūikbhirutprekya tattvamiti yadyadam vadanti / tattattvameva bhavato 'sti na kicidanyatsajsu kevalamaya vidu vivda // iti // 27 // idn bhrnterasadarthapratipdanasmarthyena nidaranamha ## ## pratvkhytirpy atdrpyapratibhsane ## uttama smarthyam ## kenacit ## na kenacidvicrayitu pryata iti yvat / yath vastuvttena rajju paridyamn drghatvakualinrpatvabhramtsarpo 'yamityadhyavast rajjudravye 'pyasadarthapratibhso 'ya sarpdhyavasya sadarthapratibhsdbhaya maravasya vidadhti / anubhavasiddhamapyetatsthu bhtamiti matv svaya bhūaya vkra samullikhya bhrnt santo hdbhagana ke nma na yt iti vibhrama evpratvaprathane heturiti // 28 // etatprakte samarthayate ## eva yath rajju paramrthasat bhrnty sarpatay vimpi sarpagatmarthakriy karoti tathaiva dehtmamnin cetasi ## tattvato 'vidyamnam ## vanmyvymohasmarthydeva ## etadeva tattvamiti bhrnty satt labhate / ## avamedhdi ## brahmahanandi ## niratiay prti ## ytan ## janma ## janmbhva ## hlda ## rjasa kobhastath ## brhmao 'smtydi ## brahmacrtydi ## grahattapapjavratnti sarva kalpanmtrasra vibhramavijmbhitameva myakty dehdytmataybhimanyate / etatsarva bhrnte prabhavati yaynavaratasvarganarakajanmamaraaprabandhabhja paavo na puna paramrthata svtmano 'navacchinnacidnandaikaghanasya dharmdharmdika kicidvidyata iti // 29 // evamasadarthapratibhsane bhrnte smarthya vicrya tadutpattimha ## ## itye s samanantarapratipdit vivamohin pratvkhytirp bhrnti ## pramtprameyarpeu vivavartiu padrtheu ## iti ... npraka prakate / iti prakamnatnyathnupapatty prakaarrbhteu ## caitanyamahevardapthagbhteu satsvapi ya ## atirekem bhv grhy bhy matto bhinnceti ## vstavacidrpatpahastanena yattevavstava jaatvpdanam / ayamayo bhvaprakane 'nyasyprakarpasya bhyavsanderhetoranupapadyamnatvtsvtmapraka eva svatantro 'rthnnlasukhdin prakate 'ta pramtprameyarpatay citsvarpo 'hameva praka iti yadvstava rpa tanna prakate kevalamevvstavo bheda prathata iti tttvikaprathanbhvdbhrnterandhakrea rpaamiti // 30 // tmanyantmbhimnaprvo 'ntmanytmbhimno bhavatti pratipdayanbhrnte sutar moharpatmha ## dau tvadekasavitsatattvevapi bhveu bhedamaya jìypdanamakhytitimirea kta yatsvtmano 'bhinnn bhvn tato bhedena prathanamata eva timiramiva ## akhyti / yathaiko 'pi candra cakusthena rekhtimirea dvidh bhsyate dvau candrviti tathaivkhytitimiramekamapi sarva svtmasvarpa vastu bhedenntmarpa prakitavat / evamavasthite ## aparamyta mohnmoho 'yampatita ## piakodbhavaca ## akhytyapahastitacitsvarpevapi vivavartiu padrtheu jìyampditeu madhyduddhte vyatirikte jae ## vedyakhae ko 'ha sthlo 'ha kudhito 'ha sukhyasmi na kicidahamiti pramttayntmabhte ## atdrpye tdrpyapratipattiretadativaiasam / yadi tvadtmbhimnena vin vaiasamasti tannlasukhdivapyastu m v kutrpi bhdyatpuna katipaye jae dehdau loaprya tmatayhantrasbhieko 'nyatra nlasukhdvidantayntmapratipdanamea eva pra sasra ocanyo yadabhimnopanato dvandvbhighta karati paniti / yadukta mrkaeyapure yoginy madlasay yna kitau ynagataca deho dehe 'pi cnya puruo nivia / mamatvamurvy na tath yath sve dehe 'timtra ca vimƬhatai // iti // 31 // evamakhytivanmithyvikalpairitthamtmna badhnttyha ## akhytyapahastitacaitanya sarva pramt svotthairvikalpanigaairvypakamapi ## / kathamityha ## itydi / ## nicaya ## vistra ## dehdivikalpasabandhena / yath ka sthlo rpavnpaitacsmti blganpmar krik ittha svavikalpena dehamevtmatvena pratipann kicidvivecakamany / dehastvadihaiva pralyate kuto 'sytmatvamato ya kudhita pipsita so 'hamiti prtmamninaca vivecakamanyatar / dehaprau jaau lodivatkuto 'nayortmabhvastata sukhyaha dukhyahamiti ya sukhadukhdi cetate sa tmeti puryaakbhimnino mmsakdayo 'pi vivecakatamca / etatsukhadukhdyapi buddhidharma kathamtmatay vaktu akyastato dehapradhvikalpn yatrbhva sa tmeti nybhimnina / eva yatkicidida bhti tannhamityaprathrpa nyameva sarvpohanasvabhvamtmeti nabhaabdenokta / tadapi nya yad samdhnvasare vedykurvata etadapi nya vaya na bhavmastad nyntaramtmatvena vidadhn neti neti brahmavdyabhyupagatatattacchnyaparitygena t t nytmat parighantti nabhaprapaca kriky nirpita / ittha savitsvarpparyavasncchnytmamnino yogina suuptaguhnimagn jatmno bhrnt evtmna savitsvarpamapi jìyennubadhnanti / ## itycaryametadyaduta vaiasa naitatsvaya kartu pryata iti / atra dntamha ## itydi / yath ## kacitkmirv svanirmitena phenena jlamvaraa nirmya sarvato gatam ## sva svtmanidhanya badhnti yenottaratra tatraiva nidhana yti tath dehdytmamn tu svavikalpakalpitairaha mameti vikalpai svtmnameva badhnti / tath ca bauddh satytmani parasaj svaparavibhgtparigrahadveau / anayo sapratibaddh sarve do prajyante // ityhu // 32 // kathamea durnivro mahmoho dehdipramttsamuttha pralyata iti bhagavatsvtantryamevtra heturityha ## ## tmanacaitanyalakaasya yat ## svasvtantryvagamastasya ## dehdyabhimnavigalanena yaccitsvarpe parhantcamatkrarpasya svasvtantryasya sphtatva cidnandaikaghana svatantro 'smti tasya bodhasvtantryasvarpasya vibhavasya ## praka sarvo mamya vibhava iti bhyataybhimatasya sarvasya svtmanyeva svkrastasya ## evaparilanakrametmani yadvimaradrhyamevametena ## nnyata upanata caitanyasvabhvam ## dehaprapuryaakanyaparmarannigaairyo veita sttameva caitanyasvarpa svatantro 'smti vimaranena punarapi bhagavnevodveana vigataveana kuruta iti / evamakhytibaldgata svtmano dehdyvaraa tatpunarapi khytibaldvinayatti svavikalpakalpita iyndoa iti rmadgranthakt tantrasre nirpitam yo nicaya paujanasya jao 'smi karmasapito 'smi malino 'smi parerito 'smi / ityetadanyadhanicayalbhayukty sadya patirbhavati vivavapucidtm // iti / kimiti badhnti mucati ca bhagavnityha ## itydi / ## prkpratipditena kramea bhagavnsvatantra ## pracidnandaikaghanalakaa svarpagopanasatattvakrŬlatvdakhytyavabhsanaprva svtmnameva dehdipramttpanna vidhya svarpa pracchdya ca bandha vidadhti tathaiva puna svecchta svtmajnaprakakramea dehdipramttbandha nivrya sa eva ta svtmna mocayattyubhayath ## sasrpavargasvarpcaryamaym ## khelm ## vistrayatyekk na rammyahamiti / svabhva evaia devasya yatt tmapyavasthmpanna svarparpa sansarvatrnubhavittay prathata ityetadeva svtantryam // 33 // na kevalametadyvadapara kacidavasthviea svasminrpe virnta evvabhsyate bhagavatetyha ## vivpekay ye sargdayo mypramtgatca ye jgraddayo 'vasthviesta ubhayathaitasminbhagavatynandaghane ## caturthe prhantmaye pade ## tadvirnt santa svarpasatt kalpitapramtrapekay bhyatay labhante / paramevarabhittau yanna prakate tadbhyataypi na prakate 'ta triu caturtha tailavadsecyam / iti sarvsvavasthsu turya rpamanusytatvena sthitamiti paramrtha / etvat tatra tai svarpamcchdita synna vetyha ## iti / itthamapi tai svarpasattrthamvtamapi tebhya samuttratay sarvnubhavittay sarvatrvabhsata eva na punastadvaraena prasvarpat tatra tirodhatta iti ivadhma sarvvasthsvapi sadaiva paripram // 34 // vedntabhëbhirjgraddn tray svarpa vyavaharastadanusytamapi tata para turyamvedayati ## jgradavasthaiva ## brahmao vairja svarpa kuta ## abddiviayapacakasya bhyatay paramevarasasyaiva sarvapramt cakurdndriyapravtterityekasyaiva brahmao viayaviayibhvena sthitasya nnendriyajnavaicitryam / ata eva ivastreu jna jgrat / iti / e brahmao virìavasth gyate / yacchruti yo vivacakuruta vivatomukho vivatohasta uta vivataspt / sabhubhy namate sayajatrairdyvpthiv janayandeva eka // iti / tath ## tejo 'vasth brahmaa / kuta ityha ## iti / svapne bahikarani abddau viaye tvanna pragalbhante npi tatra bhya abddika nma kicitparamrthasadvidyate npi bhyataydhyavasyasyvidydi kicidbhinnamabhinna v krantaramupalabhyate yukty vicryama vopapadyate 'tha ca svapne sarva prakate 'ta idamarthabaldyta yatsa eva bhagavnsvasvabhvo devastattatpramtt samvia svapnyamna svtmnameva prakasvtantrydghanagarldyanekapramtvaicitryarpatay pravibhajya pratipramt svapne 'sdhraameva viva prakayatyeveti brahmaa svtantrya svapna eva brahmavdibhirabhyupagatam / yato vedntevidamuktam pravibhajytmantmna sv bhvnpthagvidhn / sarvevara sarvamaya svapne bhokt prakate // iti prakamhtmyamevtra heturata svapno brahmaastejo 'vastheti / tath ## iti / sarvapramt y ## suupta s ## iti brahmaa prjvastheti / yata sarvapramt grhyagrhakaprapacavilaynmahnyatvarpe grhydivilaye saskraee suupte vivasya bjabhtasya brahmaa eva praj brahma prajttayntaratamamavaiyata iti yvat / sarvasya pramturnlasukhdivivavaicitryaprathy sai saskrabhmistata prabuddhasya prganubhtavadvyavahradarandanyath yadyasy bhmau sthira prajtsvabhva sarvakrokrea brahma na prkiyata kutastata utthitasya pramtu prganubhtavastunastathaiva tadityanubhtacaratvena smtirudapatsyata npi sukhamahamasvpsa dukhamahamasvpsa gìhamƬho 'hamsamityanubhava prdurabhaviyaditi / tath ca bhaadivkaravatsa sarve 'nubht yadi nntararthstvadtmastkrasurakit syu / vijtavastvapratimoarp kcitsmtirnma na sabhavettat // iti / ittha suupta cinmayameva brahmaa prjvastheti gyate / kuta ## iti / suuptaturyayo sdhrao 'ya heturityubhayatra yojyam / e suuptabhmi ## prakamrti kevala vivapralayasaskrea dhymal sat uddhacinmay na bhavatti / yadukta spandastre jnajeyasvarpiy akty paramay yuta / padadvaye vibhurbhti tadanyatra tu cinmaya // iti / tath ## iti / tasmtsuuptt ## anyannieapavavsansaskraparikaycchuddhaprnandamaya brahmaasturya rpamanugua nma / yadatra nmnvartha na kicidupapadyate 'to vykhytasyvasthtrayasya virmabhta sarvntaratamatvennusytamiti catusakhypraena ## iti praapratyayena sakhyvyapadeo 'tra kta kathamavasthtrayasynusytamapi tata parametadityha ## iti / yato jgraddayo 'vasth sarv bhedapravaatvtpramtmajnamayyasturya grhyagrhakakobhapralayasaskraparikayjjnaghanapraknandamrtyatastadantasthamapi tbhyo 'vasthbhyacinmayatay samuttratvt ## anyaditi / evamavasthvicitra paramdvayasvabhva svatantra brahmaiva pra vijmbhate // 35 // evamapi uddhasya paramtmana sarvapramtranusytatvena sthitatvdavaya pramtgaagatamakhytimlinyamytti yattanneti dntenvedayati / ## ## meghadhmadhlpujairkasthairapykaphamamalina svabhvato na malina vidhyate npi nityatvaitatyakhaan v nyate kevala darpaapratibimbavattattadavasthvicitra gagana gaganameva sarvad tathtvena pratyabhijnt / ## iti tathaiva ## akhytisamutthairvikrairnnpramtgatairjanmamaradyanekavicitrvasthmayairbhagavatsthairapi bhagavnna ## na tairapahtasvarpo yata sa eva ## iti sarvapuru jvnmdya ullso virntisthna ceti sarvnubhavittay sad sphuratti paraabdena nirdia / tasmnna svasamutthairaprakarpairmyvikrairaindrajlikavadbhagavata kcitkhaaneti paramehin narevaraviveke 'pyuktam yadyapyarthasthiti prapuryaakaniyantrite / jve niruddh tatrpi paramtmani s sthit // tadtmanaiva tasya sytkatha prena yantra / iti // 36 // nanvekacinmtraparamrth api puru viiasukhadukhamohajanmamaradinnvasthvaicitryabhjaceti kathametaditi dntamha ## yath ## kumbhke dhlipujasamcchdite ## ghakni vimalnyapykatvviet ## rajascchditni ## / vimala vypaka nityamapi hi gagana yda ghaasakocasakucita bhavettdameva tasyaiva ghaasya tadbhavati na puna sarvi ghaapadykni kgurudhpitni mgamaddhivsitni vihiragandhni vaikkasvarpatvtsakryante svagataghadiktavicchedtpratyutaikatrpi gagane vstave sthite ghadaya svagatabhittisakocaniyantrit santo nngaganavaicitrya prathayanti / ittha ghaakta sakoca eva gaganatay tath viiyate tathtvenrthakriykritvnna puna gaganasyaitatkicidghaagata mlinydi svarpatirodhnya bhavati npi paraspara ghadyavacchinnn gagann vymiraeti / ## iti tathaivm ## puru ekacinmtraparamrth api pramevary myaktyavamyyaprktakoatrayveanena pra vypi cidnandaikaghana svarpamapahastya parimitkt yenaikacaitanytmno 'pi svagatakoatrayavicchedadaurtmytparaspara bhinnceti ghaapadykavat / ittha myyakoakto viccheda eva jvatay vyavahriyate na puna paramevare 'navacchinnacidnandaikaghane jv puru tmno 'ava iti daranntarada kacidvyavahra / evamavdikovacchinn jv andivicitrakarmamalavsandhivsitanndeh nnay nnpuyappasvarganarakasukhadukhajanmamaradidvandvabhedabhjaca santo nnyonya sakryante yath nndravydhivsitni ghadyavacchinnni ghaknti spapannamekacinmtraparamrth api svaviccheddanyonyabhedajuaceti // 37 // ittha jvamaalagat avasthvie ye te kevala bhagavatyupacaryante na punastattvataste 'tra kecidityha ## ## indriyavarge ## uparate sati tadgata paramtm ## naa ivbhimanyata eva tasmin ## shlde sati sa tathaivopacaryate para tamomaye mƬhe mohavniti yath sthvarayonau ## vastuvttena ## paramevara ## tena prakrea bhavati / sarvo hi jaabhga utpdya sahryo v bhavati na punarnitye bhagavati bodhasvabhve mydikacukagate vinotpatt sytmiti bhagavnsad sama // 38 // samutpattikramegat bhrnti punarjaptikramea sutar samunmlit bhavattyatra svtmana eva svtantryamityha ## ## acetanalakae dehdau ka sthlacsmtydi yat ## antmanytmatay parmaranam ## tasmin ## dveva ## aha cidnandaikaghano 'navacchinnasvabhva svatantracetyaktrimhantsphuraay ktrimadehdipramttmapahtytmaiva vigalitadehabandha paramtmat yta san ## asminsphuradrpe vivapadrthe prakavapui svgakalpe 'pi y ## dehdipramttbhimnajanit bhedaprath tm ## ahamevaiko vivtman sphurmtyeva crkaroti / idamatra ttparya yvadantmani dehdvtmbhimno na galitastvatsvtmaprathrpe 'pi jagati bhedaprathmoho na vilyate 'tacntmanytmbhimnabhramavindtmanyantmbhimnabhrnti paramtmaiva svtmamahevaro bhagavneva vinayati nnyasytra smarthyam // 39 // eva bhrntidvaypasratparamevarbhtasya yogino na kicitkryamavaiyata ityha ## ## krikrthapratipditaprakrea bhrntidvayasya prarohavidrae ## svasvtantryasya parijapteraeasakocavidalant ## prpta ## pururthalbho yena tasya prakayogayuktasya na kadcit ## trthanaketraparigrahadkjapadhynavykhyravadirpasya kryaeasya ## manovypro 'pi na vidyate ayameva paro dharmo yadyogentmadaranam / iti hi svtmayogasya prdhnyamatastatprpty nnyatra parirama prayogina / yaduktam yad te mohakalila buddhirvyatitariyati / tad gantsi nirveda rotavyasya rutasya ca // iti gtsu // 40 // saprati pthivydimyntasya bhedvabhsabhjo vivasya bhedbhedamayaktabhmikveena prapraknandaghanabhavapadasampatty bhedavilyanena tadabhedamayatprptimabhidhya tata bhavtpadtsaprasudhmbhodhikalpnmahpravhadeyaktaprasarollsapramukha tattattaragabhagirpatmabhidadhatsvnubhavasiddha mahmantravryasra samastabhedavilyanaparamdvayodaya naraaktiivasmarasytmaka parasaviddhdaya krameonmlayiyanvivasygamikatraytmatsakalanayuktyaikkra tvadha ## prthivaprktamyytmaka yatsthlaskmapararpa trividham ## jnagocarat prptam tattadrpatay jna bahiranta prakate / jndte nrthasatt jnarpa tato jagat // nahi jndte bhv kenacidviaykt / jna tadtmat ytametasmdavasyate // iti rklikkramoktanyyena yat ## tadbalttatprakart ## prakamnattmakasattmtrtmakam ## / ## yasmdarthe // 41 // etadeva bhedasyvstavatvapratipdanbhipryeopapdayati ## yath kila sauvara raandybharaa suvarrthino raanvieaparihrea hemamtratayaivbhti hemarajataksyatmrangdi tvanmtrrthino loharpatay ## ida tyaktahndndivikalpakalakasyvikalpapratibhsamtranihasya yogino rpdiu parimttatsiddhi / iti bhaarkallaoktanty ## sati ## sattmtrtmakam ## // 42 // tadiyata sarvasya sakocvabhsaparitygdgamaprasiddhy nararpasya ktarpoproha mantrasapradya kakayannabhidadhti ## ## etatsattmtrtmaka sarva bhattvt ## / yadhu rutyantavida sadeveda somya agra st / iti pratvt ## heyopdeybhvt ## pthaktvopaamt ## ata eva ## prakarpakarbhvt ## pradeo 'pi brahmaa srvarpyamanatikrntacvikalpyaca / iti sthitv ## ata eva ## avini satysatyau tu yau bhgau pratibhva vyavasthitau / satya yattatra s jtirasaty vyaktaya sthit // iti / yaddau ca yadante ca yanmadhye tasya satyat / iti tatrabhavadbhartharinirpitanty ## tadeva sattmtrtmakametatsarvam ## icchjnakriyrpaaktismarasytmiky parasy aktau virmyati savinnih viayavyavasthiti / iti sthity tanmaybhavatti / atha ca ## akrasynte yanmrdhanyarpa tata para yat ## amtabjtmaka ## sanmtrtmaka sdkhyapadaspart ## ata evhamida sarvamiti sarvasamaraskarat ## ctackhytigalant ## / yaddia bhagavat ttya brahma suroi ... / iti rtriikym / tadidamamtbhvvama sadivapadoprƬhametadvivtmaka brahma prgukty aktau virmyati // 43 // kriyjnecchmukhena paraaktau yanna virmyati tanna kicidityha ## yadvastu vastuvttena bahirvidyamnapi tadyadcchjnakriymukhena bhsvareaitacchaktitrayasmarasytmakaparaktisphramayena bodhena ## tatprakhyopkhyvikala gaganapupatulyam / anena ca sadvttyrdhvavartitriltmakavttivrya scitam // 44 // etacchktapadveamasynuvadabhavapadasampatty tanmaybhvamvirbhvayati ## tadittham ## etatsattmtrarpatvtproktabrahmaparamrtham ## nirtayukty paraktisampattikramea ## anavacchinnacidnandaikaghane paramevare svasminsvabhve ## antarmukhavimaranaprakarttatsamveena tanmaybhvampdyate ## brahmdisadivntn sarvapraknmindriy ca ## prabhu paramaivenaiva nahyatrnyasya kasyacitkarttva ghaate npyetadvyatirikto 'nya kacitpramtstyasyaiva ca bhagavatastattadbhmikdhirohiastattadrudraketrajdipramtrpatay sphuraamiti ## iti yuktaivokti / tadittha visargavttirdarit // 45 // evamiyat bhedtmano nararpasya jagato bhedbhedtmakaktapaddhyrohebhinnacidghanaivasmarasypattimupasahrad pradaryedn cidekaghana iva eva aktirpatayollsya nartmakavivarpatay sphurati na tu ivavyatirikta aktinarayo kimapi rpa iva eva tvittha nijarasynatay sphuratti prasarayukti mahmantrasphramay darayati ## cidnandecchjnakriykhyaaktipacakasmarasytm ya paramaivastena ciddiaktiprdhnyaprathantmakaivaaktisadivevarauddhavidykhyabhmikonmlanayukty ## iti tattadbhuvandirpam ## iti bhybhstmatay svtmana pradaranena / ## ityanenaitaddarayati yatparamaiva eva svatantra sad svabhittau vivaprapacollsanavilpanakrŬ svtmnatiriktmapyatiriktmivdarayannevamittha sthito na tu tadvyatirikta kimapyastti // 46 // ittha vivollsanavilyanakrŬlo bhagavnya ## iti vyapadiyate sa katama kutra tihati katamena v pramena prasiddha ityakya sarve svtmaiva iva sarvatrdisiddhatay sphuransargdnvidadhttyasmacchabdavcakai abdai pratipdayati ## ## ## ## iti vykhytena prakrea ciddiaktipacakkipto 'nanto ya aktisamhastadeva ## araghaaghayantranyyena sydyunmajjananimajjanahelkramea viparivartayannahameveti ## sarvaprinm ## ityanhato ndtm parhantcamatkrasra svtmaparmara sa eva sarvasynapahnavanyo 'ya svtmaiva ## krŬanala sphuratti / anena svasvarpaniha eva iva iti pratipditam / tath uddharpa iti kalpantikrntagocara / anyacca ## karaadevatn viayharaatygdivyavahrasvtantryadt yat ## tatra tihati ## / yata karaaaktn caitanyavirnti vin svarpasatt na vidyate 'ta aktimantameva svarpsdanynavarata bhajanta ityanena sarvapramthdaydhihttvdbhagavato niyatabhuvandhihttva parihtam / tath yadida kicidvivataybhimata tatsarvamdarapratibimbanyyena ## vykhytarpsmadarthavirntamevvabhsate 'hantsrameva sphuratti yvat / tath ## iti prdahamiti rptsvtmana sakala nieamida vivam ## pramtrapekaypahtatay sphurati / kathamityha ## iti yath nidrittpramtu svapnvasthy bhyapadrthbhve 'pi puraprkradevaghdi nncarya svapnapadrthavaicitryamavidydiparikalpitakrantarbhvtsvasavidupdnameva prasarati tathaiva trthntaraniyamitakrantarnupapatteranavacchinnacidnandaikaghandahamiti rpdvivamiti / tath ## itydi / ahamityeva ya pracaitanyaparmara ea evsmi nndehdipramttsampanno vivarpa goplablgandivantarabhedena sphuradvivni mamaiva rpti yvat / ka iva karacaradisvabhvo deha iva yath smnyena sarvemeko deha karacaradisvabhva pratipramt svlakayena nnrpastathaivaikacaitanyalakaa padrtha sarvvsatvdvivarpa iti / tath ## pramtpramaprameyarpe 'smin ## sarvasya svtmnubhavittvena prakant / katha ## iti yath nnvastuu ## atiayena dyotanala vastu dedpyate tathaiva jae 'smijagatyekacidrpo 'hamiti / ataca ## itydi ## cinmrtatvdahameva paymi ӭomi jighrmi rasaymi spmti sarvatra prhantvirnte ktaktyat / dehendriyavargo hi paymtydi manyate para svpdyavasthsu dra­tvdyabhvttasmddehendriydivargasamullsakastadvarjito 'pi cidnandaikaghana sarvabhtahdayntaracr viayopabhogabhoktsmacchabdavcya para purua eva / tath ca ruti apipdo javano graht payatyacaku sa ӭotyakara / sa vetti vedya na ca tasysti vett tamhuragrya purua mahntam // iti / tathkartpi siddhntgama itydi svayamavidhtpi devamunimanuydyayvia sakepavistravivakayntapratibhsvarpo 'ha siddhntdnnncarynkaromi na punarjan loasthnyn dehendriy tatkaraa akyamiti tattadvyavadhnenhameva sarvapramanirmteti / anena parhantsvarpasya svtmamahevarasya satty na pramopayoga upapadyata upayujyate vetyukta syt / evamanapahnavanya ## ityevamanubhavittay sarve svtmaiva iva sarvatrvasthita sarvapramevdisiddha iti // 47 // 48 // 49 // 50 // tadeva vykhytena kramea sarvo mamya vibhava iti drhyena svtmna pratyavamanparabrahmasvarpo yog bhavattyha ## anena prakrea sarvhabhvaparilanayukty ## bhedaprathy vilny ## antmanytmbhimnarpmakhyti bhedaprathhetumahameva vivtmeti sakocpasaraena samutsjya jn ## bhatmake pre cidnandaikaghane svarpe ## sakocavilaydbrahmatdtmya yyt / ki yathetyha ## itydi / yath ## uddhta nnghadibhirjala kra v vividhavaleyabhuleydyanekagosahasrasabhinna punarapi ghaavaleydiktabhedasakocaparikayt ## praviam ## vetyekameva tadvastu na tatra bheda sphurati tathaiva dehaprapuryaakanytmakapratyavamarabhagdbrahmaiva sapadyate / yathha bhaadivkaravatsa jte dehapratyayadvpabhage prptaikadhye nirmale bodhasindhau / avyvartya tvindriyagrmamantarvivtm tva nitya eko 'vabhsi // iti kakystotre // 51 // eva brahmasattmadhirƬhasya yogino dvandvbhibhavo 'pi brahmamaya eva na svarpavipralopya pragalbhata ityha ## eva nirtena prakrea galitakacukabandhasya yogina ## bhtaviayendriyavrte ## sarvamidamek svasaviditi dhapratipatty ## prpte paramdvayarpat yte okamohopalakit dvandvbhibhav ## ida tattvavrtam ## payato 'sya na kecanaiva te brahmamayatvtsarve svarparp iti na khedya prabhavanti // 52 // nanu paramdvayarpasypi jnino 'vaya sthite arre 'pi taddhetukaubhubhakarmaphalasacaya kimiti na syditi pariharati ## avamedhabrahmahanandirpapuypuyakarmaphalapracayasacayo 'pi ## prdurbhavatyaha arrdamavamedhdi mamopyataystviti yadantmanytmbhimnalakaa vaipartyena jna tena yo 'bhivagastasmdeva pao ubhubhakarmaphalasacayo yennavaratdhivsita sasrakleabhjana bhavati / nanu brahmtmakasypi pramtu kimityetvat pautvamyttyatrrthntaramupakipati ## itydi / yasmt ## sarvathviahyo yathsdhuyogo 'tyantasdhorapi svagatadoasamarpaa kurute tathaiva uddhasypi pramturakhytijanito mohayoga pautvampdya ubhubhakarmasabandha dadti // 53 // janmamaradyapi na brahmarpasya yogino 'pi tu mypramtmevetyha ## ye pramtro dehtmamnino bhtv phalakmankaluit lokcrarp puypuyamaym ## bhedaprathrp my jagati svarganarakdiphalaprptyupyatvena sevante ## aj puypuyanigaabaddhstatphalopabhogya puna punarjyante mriyante cetyanavaratasasrakleabhjo bhavanti na puna prakamohvarao vigalitadharmdharmabandho brahmasvabhvo yog jyate mriyate veti // 54 // evamavidyoprjitnyapi karmi jnvirbhvdeva kyante nnyathetyha ## ## ktrimapramttbhimnvasare puypuyarpam ## anuguaphalaprrthanay yat ## svkta tat ## viiajnadptivat ## ahameva para brahmeti ktrimapramttdhasamartha vijna tasya y paunapunyena pratyavamarantprabh tatsmarthyttadadarana yti / kimivetyha ## yath cirasacita tla hasaroma vahnipradptivajjhaityeva bhasmasdyti tathaiva sarva karmaphalapracayo vijnavahnismarthytkaamadhye pralayamupagacchatti / gtsu yathaidhsi samiddho 'gnirbhasmastkurute 'rjuna / jngni sarvakarmi bhasmastkurute tath // iti // 55 // na kevala prkkta karma jnaprasddupalyate yvadidnntanamapi karma jneddhay dy na phalopabhogya paryavasyattyha ## tmamahevarapratyavamaraprarƬhau ## ubhubhdikam ## ktrimapramttbhimnbhvnnnuguaphaladnya pragalbhata iti karmaphalbhvttadupabhogayogyasya janmana kena prakrea satt synna bhavedyogina punarjanmetyartha / nanu sa piapttpunarna jyate cettarhi kda sydityha ## itydi / gato janmarpasya bandhasya yoga sabandho yasya sa evamiti prakamohvaraa ## cinmarcinicayai sa ## sphurati na punastrthntaraparikalpito 'sya moka kutracitprptiriti kevala mydikacukaktasakocavintsvaaktivikasvaratmpadyata iti // 56 // atraiva yuktimha ## ## pthakkta libja bjasvabhvakirukdismagryabhvtkitijaltapamadhyavartyapi ## akurajananalakaakrye heturbhavati ## kambukasthnyena ## malena tuasthnyena mymalena kirukasthnyena krmamalena ca ## pthagbhta ## caitanya malatrayarpasmagryabhvnna puna ## sasrapraroha vidadhti kevala vivagatannpadrthasrthaprdurbhvavinavaicitrya svtmani parmanmahevara eva bhavati // 57 // eva jngnidagdhakacukabjasya jnino na kicicchaksthna heyopdeya vetyata ha ## ya ## svtmamahevarasvtantryavitsa ## na sa kasmdapi rja atro pribhyo v bhayamdatte / kuta etadityha ## iti yata ## svtmamahevardvayavedina ## padrthajtamida vivam ## svtmano mahprakaikavapua eva ## kra sarvatra praknugamditi praka eva svtantrytsvapartman prakate 'ta eva bhayasthna loke yatkicitpratibhti tattasya tathaiva svgakalpameva katha bhayajanaka sydyaduta svtmano vyatirikta padrtho bhayaheturbhavetka puna sarvata pariprasyvadhibhto bhinno yamdirasti yasmjjnyapahastitadehtmamnitvo 'pi bibhiyditi sarvatra nijarpopalabdhe sasrasthito 'pyekako vigalitasvaparavibhgatay niaka vicaratyeva / yathokta paramehipdai yo 'vikalpamidamarthamaala payata nikhila bhavadvapu / svtmamtrapariprite jagatyasya nityasukhina kuto bhayam // iti / granthakro 'pi ekako 'hamiti sastau janastrsashasarasena khidyate / ekako 'hamiti ko 'paro 'sti me itthamasmi gatabhrvyavasthita // iti / anyacca ## itydi / npytmaja ## yath dhanadrdika mama naa rikto 'smi vydhinkrnto 'ha mriye vetydi yato vykhytena kramea ## tttvike vastuni caitanyarpe 'ntarmukhe pramtmtre ## kayadharmitva na vidyate / sarva hyabhimnasra kryatvena pratibhsamnamidantvcchinnamutpadyate kyate ca na puna savinmayasytmano 'hantsrasyktrimasya svatantrasya kryonmukhaprayatnnupalabdhe / na caitvat svarpavipralopa syditi vimato yogino dehasthasypi taddhetuka okdyvirbhva svarpcchdakatvena na bhavediti // 58 // npi svtmamahevarasvarpaparilanadrhydasya jninacetasyapratvdidoa syditi pratipdayati ## ## atiayena guptam ## sarvaparamrthasvasvarpavirntisthnasvabhva bhgra tatra yo 'titvratamasamvsaprarƬha ## sadgurpadia svtmajnasatattva sa eva sarvavibhtihetutvdratnasacaya iva ## tena hetun ## sarvamidamasmti ya virbhta pra parhantvirntilakaa ## arrio 'pi svtmaprakasvtantrya tasminsthite sati ## nma vark ## daridrabhvastadupalakito v kacitktrimo vibhtydyatiaya syt / bhsasr hi sarve padrth yadaivbhsante tadaiva yogina svtmakalp santa kathamutkarpakardau pragalbhanta iti na kiciddaurgatydika bhavet / ## veti ko vsy durgate samrayo dehdytmbhimnino hyasy durgate samray bhavantu yataste vyatiriktasyaiayasya prptyevarstadapahrdrikt iti / ya punaraktrimhantpratyavamaraparamrtho jn sarvamasmtyavyatiriktenaiayena mahevara sa katha vyatiriktaprptyaprptyabhvddaurgatyderbhjana sydata eva gajaabdasya ratnasacayaabdasyevaraabdasya ca hdayaprarƬhaparamrtho mahnityaktrimrthavcakni vieanyupapditni // 59 // idn mokasvarpamha ## ## parhantcamatkrasrasya kaivalyasya ## vyatirikta sthna na vidyata eva deaklkrvacchedbhvdata eva ## kutracidvyatirikte ## layo moko yath bhedavdin matenotkrnty cakrdhrdibhedandrdhva dvdante laya eaiva muktiriti / yaduktam vypiny ivasattymutkrnty ki prayojanam / avypini pare tattve hyutkrnty ki prayojanam // iti / evavidhpyanye trthntaraparikalpit bahavo mokabhed santi te pratanyamn granthagauravabhayamnayantti neha pratanyanta iti sarvatra dvaitamalasya sabhavdamoke mokalips mokbhsa eva / ki punarmokalakaamityha ## itydi / ## akhytijanita tmanyantmbhimnaprvo 'ntmani dehdvtmbhimnalakao moha sa eva prasvarpasakocadyitvdgranthiriva ## svasvtantryalakaasya nijasya vypitvderdehdyabhimnatay bandhastasya ## bhedana nijaprasvtmasvtantryaparilanadrhyddehdyabhimnalakaasya granthervidraa tena hetun ## svtmasvtantryalakaairdharmai ## svtmaaktivikasvarataia eva niratiaya ## iti / ayamayo yath sahajanityavypakatvdidharmayuktamkamapi ghadibhittibandhasakucita tata eva tadevvypakatvdidharmayukta ghakamityucyata kdbhinnamiva prathate punarapi ghadibhittiktasakocabhagttadeva ghadyka tadaiva vypakatvdidharmayukta synna punastasya ghadibhagnntana kaciddharmvirbhva ytti / tathaiva dehdyabhimnaktasakocasakucita caitanya baddhamivetyucyate tadeva puna svasvarpajnbhivyakterdehdipramttbandhasakaytsvaaktivivekavikasvara muktamivetyabhimnamtrasrau parimitapramtrapekay bandhamaukau na puna paramrthe savittattva eva kicitsabhavatti / tasmnmuktau ntana na kicitsdhyate nijameva svarpa prathate / etadeva viudharmevapyuktam yathodapnakaratkriyate na jalmbaram / sadeva nyate vyaktimasata sabhava kuta // bhinne dtau yath vyurnaivnya saha vyun / kapuyghabandhastu tathtm brahma saha // iti // 60 // eva prakjnabandho jn parnugrahrtha arramapi dhrayanmukta ityvedayati ## arrasabandhe 'pi svtmajnaviccharrdyabhimnbhvjjvannapi ## vikasvaraaktirbhavet / nanu vigrahayoga eva bandha katha tatsabandhe 'pyasau mukta sydityha ## itydi / bhinno vidrito 'jnarpo granthirapratvakhytisamuttho dehdyabhimnarpo bandho yena sa evam / tath ## ityata eva naasaaya / ## nyakkt paramdvayajnalbht ## dvayarpo bhramo yena sa tatheti / eva parilanena prakni puypuyni vigalitasaskri dehtmamnitvbhvddharmdharmi yasya sa evavidha iti / anena ## iti pratipditam / tacca vigrahayoge 'pi yasya praka sa tadaiva jvanneva mukto na puna arrayogo bandhastadapagamo muktiriti ki tu dehapttpro moka iti // 61 // jvanmuktasya karmahetau arre sthite 'pi arraytrmtrrtha jneddha kurvasya karma na phalya tasya bhavattyatropapattimha ## vahninirbha libja kitisaliltapamadhyavartyapi smagrvaikalydyathkurdijanane 'aktat yti tathaiva ## paramdvayabodhadpty pluam ## yathhamevettha vivtman sphurmtyevarpea dehdytmamnitvahnerheyopdeyabuddhiparitygena yatkicicchubhubha karma kriyama taddagdhavrya na punarjnina piaptdanantara janmaphalapradam ## dehanirmahetu sapadyate dagdha bjamivkure / tasmnna sarvhabhvarpycitiakteraphalbhisadhnatay kta karma bhyo janma dtu prabhavatti // 62 // eva punarvikasvarpi citiakti kathakra dehavat sydityha ## yasmt ## akhytijanitena dehdyabhimnavsanprvakakmankluyanicayena yatktam ## yathhamavamedhena yakya ihmutra ca sukh bhysa m kadcana dukhyaha bhysamamun karma vaindra pada prpnuymityeva vsanviiasya karturevamanugua karma tasya manovsanlabdhaprarƬhe karmaa ## tadanuguaphalabhokttyogyo 'sau ## prrabdhakarmaphalabhoktarrdhikraparikaydyaduttaratra bhaviyaccharra tasya y ## amunvamedhdikarma smrjydypnuymityabhimatakarmaphalavsandhirƬhistay karmocitabhvidehabhvanayeya sarvata prpi citiaktiravamyyamalamlena krmamalenghrt ## vypinyapi ghakavatkarmnuguaphalabhoktarravsanvacchedavat sapann sat ## iti / ## prrabdhasya karmaphalasya yo bhokt ## tasya bhogaparikaydya ## mtistasmindehadhvase sati s ## udbhtakarmavsan ## yenayena prvakarmaphalamuprjita tatkarmaphalabhokt yo dehastadvat sapadyate yadvaccitirapi svarganarakdibhogabhjana syt / tasmccharrbhtv parimitaphalalaulydyatkta karma tatphalabhokt janma dtumavaya prabhavati / yatpunaraarrbhtv sarva brahmsmti savidrpatay kta tadvsanprarohnsdantkatha vypinycitiakterjanmane syditi ttparyrtha // 63 // evamantmatay samucita karma sasaraya pramturbhavatti cettarhytmasvarpa vaktavya yena sasr na syditi pratipditamapi iyajanahdayagamkartu puna kathayati ## ## ## ## paraaktiptaviddhahdaya pramt dehdipramttbhimnamadhaspadktya ## cidnandaikaghana vijnytsa parijtasvtmamahevarabhva ## kena prakrea ## sasaraalo bhavenna syditi yvadyatacidacidrpapuryaaktm krmamalasabandhena sasarati ya punacidekamrti ivamaya prakavdimalakacuka sa katha sasrti ttparyam / nanu cidekamrti sytsasr ca bhavediti ki duyedityevamakyha ## itydi / ## anavacchinnadeaklkrasya pramturdehdyabhimnaprvasvaktavsanparikaytprasya tasya ## sarvavypitvttadatirikta kimasti yadvastvapekya tato vilio 'nyatra bhinne sasaraa gamana kurydyato dehdipramttbhimnvacchinnasya kilpdndhikaradikrakasabhavo ya punacidekaghano brahmabhto 'navacchinnadeakla pramt tasya sasarae vcoyuktirapi na bhavediti / kda ivarpamtmna vibudhyetetyha ## itydi / apagata avdimalapracayo yasya tamata eva vaimalyt ## uddhacaitanyam / tath ## niratiaya jnakriysvtantrya prakta yasyeti tam ## dediktavicchedbhvdvypinam / tathvidyamne 'stodite pralayodayau yasy ## bodhadpte saiva ## deho yasya tam / anyacca ## paramrth ## svecchvihr yasya yadyadicchati tattathaiva bhavatti tamevavidham / tath dikklkrakalanbhicarcbhirvirahita vypitvanityatvadharmayogdata eva ## kastham ## avininam / tath ## svatantram / anyacca tath ## suhu nirkkam / tadanu ## prabhtni abdarisamutthni brhmydiaktyadhihitni ghaapadiaktivrtni te layotpattividhau svatantram / anyacca ## supravam ## vidhtramityevamdivieaai sarvata paripra svtmamahevara jnno yatkicidapi kurvo dagdhakarmabjo na puna sasrabhgjvanneva vimukto bhavediti yvat // 64 // 65 // 66 // eva svtmapratyavamaropapatty jnin vigalitakarmaphalbhilëea ktamapi karma na phalyetyvedayansvnubhavasiddha lokadntamha ## ahameva cidghana svatantra sarvapramtrantaratamatvena sarvakarmakr nha v kart pramevar svtantryaaktirittha karotti mama uddhacaitanyarpasyaitvat kimytam ## prkpratipditasvarpbhirupapattibhirvykhytasvtmasvarpavida pramturubhayath dehdyahabhvbhvddheyopdeyanyatvena ## nipannamapi ktam ## na tatphalena yujyate tasytmajnina pratipditavadubhayath ktrimatvbhvtktamapi karma kutra phalena yoga kuryddehdipramttbhimnasvabhvraybhvnna kutraciditi yvat / ktasya karmao y pramtu phalbhimnarƬhirea evrayo jninastvabhimnbhvtsvasminrpa eva praka karma na phalena sabadhyata iti / nanvabhimndeva karma phalena yujyata iti kutra yathetyha ## itydi / da caitannprva yath ## yajdika karma ## kasypyarthavato yajamnasya ## anay buddhy ktamapi yajdika karma ## mlyrthitay phalbhimnbhvnna yatastatkarma pralaukikena phalena yukta kalpate / tath hi yajanti yjak yajate yajamna iti nyyena yajatmtvij yajakarma svaya ktavatmapdamavamedhdika yajakarma nsmka kicidapi tu dkitasya puyavato vaya kileha yajakarmi niyamitamlyamtrrthino 'tra na kecanaiva yajamna punaramun karma svargdiphalabhgapti te karmaphalbhimnbhvnna svaya ktamapi karma tadyena svargdin phalena yujyate yajamnastu tatra yajakarma svayamakurva tvinirvartyakarmamukhaprekyapi mamedamavamedhdika yajakarma madyena dhanenmytvija karmai pravtt iti mamaiva svargdiphala dehaptdavayabhvtyakurvasypi yath samhitakarmaphalbhimnadrhyttattasya karma phalena yujyate / ata eva kartrabhiprye kriyphala iti dkittkarturyajate yajamna itytmanepada kartranabhiprye tu parasmaipada yajanti yjak iti / iynmahim durlaghyo vikalpasvtantryasya yatsvaya ktamapi karma phalbhimnbhvttatphalena na yujyate 'nyai ktamapi karma ## ityabhimnadrhytphalayukta syttasmdtvigvypravatkriyama yogin karma phalbhimnbhvnna tatsaphala bhavediti // 67 // eva sarvakarmasu heyopdeyakalpankalakaparityaktabuddhirjn dpta sydityha ## ## vykhytena prakrea y ## ahameva caitanyamahevara sarvtman sarvadaiva sphurmti ytmani vimararƬhi saiva anai prasarant ## vyuriva tena jn ## bhasmacchanno vyun pratibodhito vahniryath ## paurasmi karmabandhabaddho deharp mameda putradrdyamun karma svargo nirayo v bhaviyattydisarv kalpan ahameveda sarvamiti parmaraebht ## caitanyaknau ## parhantcamatkrasre ## avikalpakasavidrpnupraveena samarpayansa ## dhyavikalpendhanaparikayddhakkracidagnireva sapadyate parapramtrekavapurasvavaiyata iti yvat // 68 // eva vykhytena prakrea ya prakajnayogbhysarata sa eavartanay katha klamativhayattyha ## yatkicitpura patitamadanayogya padrtham ## camatkurvanna punarniyameneda pavitramidamapavitramida kadannamida minnamiti heyopdeyakalpanvirahdayatnenpatita yadapi tadapi samharan / tath ## itydi / kanthay carma valkalena v tlapadin divytmavastrairv samcchdita ityubhayathotkarpakarbhvccharrcchdanrthakriyrth bhtv npi kiciddvei npi stautti / kathametadyata sa ## sukhadukhdivikalpantikrnta iti / tath ## iti / ## yde tde sthne svaparirayamtrrth na punastasya ketryatanatrthdi pavitratvtsvkrya bhavati npi manavapacasadandyapavitratvtparihrya sydayatnena yadyatsthnampatita tattadadhivasati pavitrpavitrakalpankalakaviraht / ## ityevamapi eavartanay parnugrahrthapravtta klamativhayan ## paramaivbhavati / ukta ca yena kenacidcchanno yena kenacidita / yatra kvacana y yasta dev brhmaa vidu // iti / mokadharmevapi aniyataphalabhakyabhojyapeya vidhiparimavibhaktadeaklam / hdayasukhamasevita kadaryairvratamidamjagara ucicarmi // iti / kathamevamapi kurvajn svaya mucyetetyha ## iti / yata sa jn sarvabhttm sarve bhtnmtm sarvi ca bhtni tasytmeti ktv na kicidbandhakatay bhavati sarva vimuktaye 'sya sapadyata iti // 69 // npyevarpasya nirabhimnasya yatkicitkurvato 'pi puyappasabhava ityha ## ya evam ## svtmamahevarasvabhvasatattvaja so 'vamedharjasyptorymdiyajnnisakhynphalakmanbhimnavirahtkartavyatmtramidamityeva ktv krŬrtha yadi kadcidvihitni karmi vidadhtyathav brahmahananasurpnastainydni pramdopanatni mahptaknyavihitnyapyaarratay cetyubhayathha mametyabhimnbhvtparamevarecchaivettha vijmbhate mama kimytamiti buddhy na ## ubhaphalairnpi ## aubhai sa jn ## malinkriyata iti / kathametadityha ## iti / yatastasya vigat prak avamyyakrmamal sasaraahetava iti / eva malinasya hi pramturvicchinnadehdipramttaytmtmybhimnabhvo yena mameda karma ubhamidamaubhamityabhimnadaurtmytpuyappasacayayoga sydyasya karmaphalasacayo mamatvaheturmalapracayo vigata syttasybhimnbhvtkatha puyappaspara / yath rbhagavadgtsu yasya nhakto bhvo buddhiryasya na lipyate / hatvpi sa imlloknna hanti na nibadhyate // iti // 70 // evavidhasya jnino niyatacary parmannha ## ## dehapramttbhimna ## alabdhasya lbhtpramoda ## krodha ## sabhogbhilëa ## iaviyognmƬhatvam ## atro sihavyghrderv dara ## krpayam ## bhtevtmtmyabhva ityetndehasaskrapratyavamarnmadhye madhye samytnapi sarva brahmsmti parivarjayatyavikalpakasavidrpnupraveena svtmapratyavamaraebhtnsapdayati / tath nirgata stotravaakrebhyo ya sa eva stutyasya vyatiriktasybhvnna tasya stotrdyupayogo npi vaadimantrasarayo bhinnasya devatvieasya virahtkevala sa ## iti / pratvdkkvirahcconmatta ivetikartavyatrpe strye karmai pramopapanne v prameyasatattve pramtbhi sahedamupapannamida neti vicrabahiktabuddhirnpi svtmanyupadeamapekate parnupadeu v prameyamupanyasyatti dntapryo bhtv sarva brahmvalokayankrŬrtha viharedeveti jaatvena nirpita // 71 // evamapi parivarjyamnenpi maddivargea vayamiva jn sati arre kimiva na spyata ityatra kraamha ## samanantarakrikvykhyta ## itytmtmyarpo ya ## apratvakhytistata ## paupramtbhyo dvaitabhrnty heyopdeyatay samutpadyate / ya puna sarva brahmsmti paramdvaytmabodha prakajnykakalpa sa ## maddivargea ## kena prakrebilkriyat bhinna vastu bhinnasya hi kadcitsvarpamarpayat brahmabhtatvena ghto maddivargo brahmabhtasya jnina samnajte katha virodhya syditi // 72 // bhyastavanahavanavargo 'pi dvaitasamraya eva na tasya paritoylamityha ## ## kiciddevatrpam ## kicijjnino 'dvayabodharpasya ## bhinnarpa vidyate yatstyate hyate veti / npi ## ityevarpatay ca ## tmaja paritoa ytyabhedabodhasabhogena hi nitynandamayatvtktrimamnanda ndriyate tasmnnirgato namasktivaakebhyo ya sa eva ## vednteu evastuta iti // 73 // na ca tasya bhinnena devagheopayoga svaarramevtmadevatdhihna savidrayo v nnya kaciditi no bhinna devaghamasyetyha ## ## jnino nija parakyo v deha eva devatvema svtmadevaty bhogydhratvt / bhyastu mervdiprsdastad devaghbhavati yad guru arravypty atriattattvakalanarpay parikalpita syttadgato bhyo 'pi deva svtmavypty cidghanatvena parightacettad so 'pi tatra devo bhavedanyathobhayametajjaa ilakalakalpameva katha bhaktnuddharenmtnsmpydi v nayedityeva mukhyay vtty ## savidrayatvddevagha tadgata sarvemapi svtm deva iti deha eva saprabuddhasya devagham / kda tadityha ## iti / bhya atriattattvavypty parikalpyate para dehadevagha puna sktatriat tattvai ## poitam / bhyadevaghe gavkaracan bhavatda tu ## iti ## arre ## indriyadvraparipi saiva tamorikalpan tay ## akuamiti bhyadevaghasadam / na kevala sarra savida raya iti ktv devagha yvadyatkicidv savidadhihita tatsarva tasya devaghamityha ## iti / ghadyupalakita viayapacakamida bhogyarpa cakurdidvrea saviddhihitam bhoktaiva bhogyabhvena sad sarvatra sasthita / iti spandastropadead savinmayameva jnino bhtaarravadghadi viva bhvaarramiti ktv tadapyabhinna svaarravat ## devasya krŬvata svatantrasya svtmamahevarasya ## bhogydhihnamiti // 74 // bhyadevaghe kila bhakta pupdyharaaprva devapjparo do dehadevaghe punarjn ki kurvannadhitihattyha ## tasminsvadehadevaghe prakayog ## sarvtiy yacaitanyalakaa ## sa eva nieaabddiviayopabhogavilyanapragalbhatvt ## bharaaravaavamanasvabhva sa eva ## prakareyorpo devastm ## anavarata vakyamena kramea t tarpayanparisphuret / nanu bhyadevat parivrayut bhavatyet kiparivrayut samarcayedityha ## iti / ## caitanyaramirpcinnirvtcchjnakriyaktn vibhavtmikcakurdikaraaaktayastbhi ## samantdvtm / kai paripjayannsta ityha ## itydi / svtmaiveda sarvamiti yat ## sarvapadrthn savidrpatay prhantvirntilakao ya parmarastena dvaitakluyakalakaparikayt ## yni abddiviayapacakarpi pjrtham ## jìypagamena viuddhni tairtmmaranavimaladravyairiti / ayamayo jn heyopdeyabhedakalakaparitygenyatnopanata abddiviayapacaka rotrdikaraadevbhi samhtyntacamatkurvansvtmanbhedampdayattyevamanavarata prativiayasvkrakle yo 'ntarabhedena camatkra prhantsphuraametadeva svtmadevatpjanamata eva abddayo viay pjopakaraamityavadhnavat viayagrahaakle pratikaa svtmadevatpjakena bhvyamiti rahasyavida / etadeva stutidvrea rjnakarmo dbdhavnyath nityoddmasamudyamhtajagadbhvopahrrpaa- vyagrbhistava taijasprabhtibhiryacchaktibhistarpyate / tanmssravassthikakalile kye manlaye rpa daraya bhairava bhavanisacravrasya me // iti // 75 // pjnte tvadagnihavanena bhvyamiti jnina katha tadityha ## ## evavidhasya svtmadevatpjakasya ## parhantcamatkrabhsvare caitanygnau ## tiljyendhandisvkrakadarthany te ## vahnitarpaa sapadyate / ki kurvata ityha ## itydi / ## nldau prameye yatsvaparapramtkalpanamantargrhye sukhdau ca yatsakalpanamityevarpo ya ## bhybhyayo pramtprameyayornicayasakalpanbhimnavttisvabhva nntvametadeva ## pramtprameyayostata samutpattestasya kalpanrpasya bhedabjabhtasya ## bhedasynantydristam ## paramdvayadyvikalpakasavidrpnupraveena svtmavahnau juhvata iti / ayamaya parabrahmtmakasya yogino dehdipramttbhimnbhvdya svarasasiddha svaparapramtprameyakalanaparikaya sa evktrimo homa / yathha bhaarvravmana yatrendhana dvaitavana mtyureva mahpau / alaukikena yajena tena nitya yajmahe // iti // 76 // evarpasya yjakasya dhynamha ## niyatkracintitasykrasynyatra manovttergamantkayo 'stdam ## yasmt ## apyananta svtmarpo mahevara kriyaktisvabhvavikalpasvtantryea yni ## anavarata nnpadrthnvikalparpnkrnbuddhidarpae samullikhati ## astodayavarjitametasya ## cintana nto 'nyatkicit / itaratra tu devatviee nnvaktrgaparikalpanay naiyatya syt / sarvo manovypra paraktisphrapallavabhta iti jnnasynavacchinnamida sarva paramevarbhtam / tath ## manas ## savidbhittau citrktam ## paramrthat yasya dhynasya tat / eva yata sarvamida prakamna vikalpollikhita manovyprarpamapi praknatirikta satya sarvatra savidanugamditi / tadukta rmatsvacchandastre yatra yatra mano yti tatra tatraiva dhrayet / calitv kutra gantsi sarva ivamaya yata // iti / tath aivopaniadi yatra yatra mano yti bhye vbhyantare priye / tatra tatra ivvasth vypakatvtkva ysyati // iti / tasmtsvarasoditametadyogino dhynamiti // 77 // japacsya kda sydityha ## vakyamena kramea yo vivasya pratikaamabhedena parhantpratyavamara ## ayam ## aktrimatvena kathita / ko 'svityha ## atriattattvasamhntarvartin caturviatyuttaraatadvayasakhyt prkrapakti nie tath ## iti ## tmavidyivkhyasya ## paricchedam ## ityantarbahikaraarpamindriyasamha ceti ## madhyamapraaktyakastrabhty svasavittau ndabindupravhakramea ## araghaaghayantravatpratipravikepasisthitisahrakramea sarvametatsvasavittau paribhramayati pratikaa ndtman parmatti yvat / sa eva prhantvirntilakao 'ktrimo 'sya japa / ayamayo japa kila vcyarpy devaty vcakasya mantrasyoccra sa ckamlay praaktivyptikaykaparivartanakramea sakhyeya / paramdvayayoginastu sv praaktistantubht madhyamapre pravhakramea nadant svarasodit sarvkakrokrea sahajaivkamlocyate yata sarvamida vcya atriattattvtmaka viva praaktveva pratihita satpratipravikepamudayavyayakramea parsvabhv bhagavat prasvarpamritya vimant pratipraspandamavadhnavato yogino japamaktrima sdhayati / atra japasakhy ekaviatsahasri aatni divniam / japo devy samuddia sulabho durlabho jaai // iti aivopaniadi / ivastreu kath japa / iti / evamea vandyacaranmavadhnavatmeva gocara iti // 78 // ida vratamasyetyha ## ## evam ## vakyamam ## jnina ## svtmadevatsamrdhanya niyama / kda tadha ## iti / suhu ktv dukhenkhytiparikaydanyopyaparihrarupea paramevarnugrahea labhyata ityata ## tath sukhena bhysthibhasmdybharahraniyamdisvkrakadarthan ca vin labhyata ityata ## / ki tadvratamityha ## itydi / yatsarvamida prttika bhedvabhsarpa yuktygamnubhavaparilanenbhedad sarvamidameka sphurmti samkate / yath rbhagavadgtsu sarvabhtasthamtmna sarvabhtni ctmani / kate yogayukttm sarvatra samadarana // itydi / evamabhedabuddhidrhyameva vratam / anyacca ## tadapi vratam / yath ## grhyagrhakasvabhva ghaadehdijaalakaapadrthaavaatasamkrntamiti ktv tadeva ## pitvana yata savidek bhagavatyajato 'nyattadullsita sarvamida avasthnya jaamato vivasya manena sdyam / tasmin ## nieea ## samutpattinidhanatay mahbhūae madhyavartinm ## avabudhyate / vrat kila mane vasatyaya punaralaukiko vrat sarvatrhamevaikacittatattvaparamrtha iti matv jaai paupramtbhirghadibhi prameyaica paretasthnyai sahonmattavatkrŬ kurva sasrabhuvamim sarvapramtprameyanidhanatay bhūaa manasvabhvmadhyste / anyacca yat ## iti / ## arra sa eva ## kaklavidhiryogina kila svaarrapramttbhimnadurgrahasakayccharrtta svtmna manyamnasya saskraebhto vigraha avapryamevetyavadhrayata svaarrameva kaklamudrkalpan tay ## bhogydhratvena mudritm / vravratino hi manasthasya khavgamudray bhvyamato 'sya svasavidvapua svaarramapi vedyatay bhinnamavadhrayata saiva khavgamudretyetadapyasya vratam / tath ## carvayati yacca abddiviayapacakalakaa sarvabhogyarpamidam ## jeyatvakryatvbhy paricchinnamiti ## karparaprya tadeva ## iro 'sthiakalam ## srharaakramea prhantvirnty camatkuruta ityetadapi vratam / vratin kila kaplastha vrapna rasyata ityha ## iti / ## vedyaabddiviayapacakarpe kaplakhae yo 'sau srabhgacarvamtamayo'a sa eva paramnandadyitvt ## uttama pna tena ## nirbharam / etadukta sydvivasya ya alkasthnya kahino'a ptrakalpa sa eva kapla tadgata srabhgacamatkrakama hldadyitvtpnamiti / kapla tu vratina karagata bhavattyha ## iti / ## svtmy ye ## cakurdikaraadevsvabhvcinmarcayasteu bhogyatay tadvedyakhaaka viayatva gacchatti nijakaraga yath pisthena kaplena pna pyate tathaiva vedyakhaakakaplena vivarassavacakurdisavitkarairyogin samhtysvdyate / ayamayo yog sarvadaiva yathopanata viayapacaka karaadevbhirhtya yukty svacaitanyabhairavavirntimavyucchinn bhajamnacaramakaaparyanta yathopadiamadvayad nirvhayattyetadevsya parilitasadgurucaraapakajasya vratamato 'nyaccharraoaamtramiti // 80 // prkpratipdita sakalayannasyopadeasyotkatvamha ## ## samanantaroktena prakrea yatpratipdita rahasyam ## tttvika mahevaram ## svtmani dhapratipatty samyaganubhya / kdgha ## iti yendhigatenotpattimarae na sytmiti yvat / ## iti yogyetatprpya kartavyatntarasybhvnnipannaparapururtha ## svecchtikrama vin svtantryea cakrabhramavaddhtaarra ## klamativhayannste / kathamha ## iti / etadrahasyaparilanena sarvsu dasvanubhavittay ## parisphuraa tasmditi arrastho 'pi prnandamaya iti yvat // 81 // ittha svtmna ya kacijjvat madhyjjnna sa sarvastadrpa sydityadhikriniyambhvamha ## ## ityuktena prakrea ## anavacchinnacidnandaikaghana ivam ## yuktygamnubhavaparilanakrameveditam ## ya kacideva pripryo jnti ## sarvastyaktasakoca ## iva eva syditi / atra svtmajne ndhikriniyamo yato ye kecana janmamaradidoghrtstiryaco 'pi v te sarve svtmamahevarapratyabhijnttanmay bhavantti yacchabdasya parmara / kda ca ## iti / sarve pramtprameymtm sarvi v pramtprameyi yasytm ta sarvottra sarvamayamiti yvat / ata eva ## nyakkta sarvad sarvatra cidrpatay sphurat ## bhednantya yena tamevamkkviraht ## vieaarahita praka ## yasya tamevavidhamiti svtmna jnna sarva ivarp syditi // 82 // evamadhigatasvtmamahevara svaarrdhikraparikaye kutra arra parityajetki v yttydisaaya pariharati ## eva parilitasvasvarpo jn sarvamida svtmaprakasvtantryamiti paramdvayad gìha samvastahdaya ## praygapukarakuruketrdau mahpuye sthne 'tha v vapacasadane 'ntyajanaghopalakite 'tippyasi arra mucannityubhayath svkraparitygakadarthanvirahito 'pytmajndeva ## kalevaraparikaytpradhndikryakraavargebhyo 'ny cidnandaikaghan turyttarp kevalat ytti yvat / yato 'sya sarvamida viva svtman pra samad paramevardhihita payato na ketrketrapravibhgo 'ta eva ## parkto vikalpaaksamuttha ## yena sa evam / yathoktam himavati gagdvre vrasy kurau prayge v / vemani calde ivatattvavid sama maraam // iti rnirvayogottare / npyasya dehaptvasare smtyupayoga ityha ## iti / st sasmtirityapiabdrtha / yadi v sa jn arratygakle tadutthavtapittalembhibhavt ## këhapëatulyatvdvigatasvtmasabodha kalevaramavao bhutv tyajati tathpi prgadhigatasvtmajna kaivalyamavaya yti tato na svtmajndhigame pramayasamaye smarasmarae vieo 'sti / nanu trthtrthapravibhgo 'sya svtmajnavido m bhdyatpunarantakle sa naasmtirapti yadeva svtmajnamupyatay ghta tasya dehaptvasare tu vismaraa cettarhi katha sa mukta syt / yaduktam antakle 'pi mmeva smaranmuktv kalevaram / ya prayti sa madbhva yti nstyatra saaya // iti rgtsu / evamapyatra smaraasyaiva upayogo yadapi paramevarasmarabhve 'pyantakle tadbhvpatti syttarhi sarva paujana pramayasamaye mƬho 'pi viebhvtparamevarasampatti yydvkyni caivamdnyapramni syurna caivamityatrottaramha ## iti / satya nsya smaraenopayoga kintu sadguru yadaiva tasya karamle svtmamahevarajnopadea ktastasminneva kle 'hameva sarvamidamityadhirƬhasvtmajnaparamrtho vigalitamydikacukabhvo nnyatkicidapekate kevala saskraeatay cakrabhramavaccharra vahamna iti na punastasyottarakle smarasmaraakadarthan yasmdajnajanitavamyyakacukasabandhe sati dehakacuka prabhavati svtmajnopadeenjnajanitakacukakaytkatha dehakacuka vinaaprya paryante jnino yantra kartumalamiti svtmajnakathanvasara eva sa jvanneva mukta syt / yathokta kularatnamliky shastrikym yad guruvara samyakkathayettadasaayam / muktastatraiva kle 'sau yantravatkevala vaset // iti / rmanniane 'pi godohamiupta v nayanonmlantmakam / sakdyukta pare tattve sa mukto mocayetparn // yasmtprva pare nyasto yentm brahmai kaam / smaraa tu katha tasya prnte samupasthite // iti / atha vtmavida paryantakaa svnubhavaikask kennubhyate yadvattasya smaraamasmaraa v parikalpyate yvat tatrrvgd nsti gocara iti sarvajstratra praavy na puna arracemtrnmaravasare 'dhigataparamrthasypi dehatygakaa ubhubhatvennumtu akya / tasmdavayameva sad tadbhvabhvita svtmajnavida svtmastha eva paramevaro maravasare sva svarpa këhapëatulyamapi smrayati / yaduktam svasthaceca ye marty smaranti mama nrada / këhapëatulystnantakle smarmyaham // tath sthire cetasi susvasthe arre sati yo nara / dhtusmye sthire smart vivarpa ca mmakam // tatastu mriyama ta këhapëasanibham / aha smarmi madbhakta naymi param gatim // iti bhagavat lakmsahitymuktam / evamatra sadtadbhvabhvitatvameva heturanyath prvnubhavasaskradrhya vin kathamante smtirapi syditi na kenacidapi jnino maravasare samupayoga iti // 83 // yadi punastrthdyrayaamuktaprakrea na kutracidapyagabhva yti tarhi kimiti vidvadbhistatsamryata iti viayavibhgamha ## ye vidumapi dehdipramttgraha smprata na vigalita svtmajnacarcy ca na tath samvsastemiprtdidharmasagraha kurvatmadharmasagraha v praygditrthasev maravasare ketraparigraha ## uttamalokaprptaye nicita sydeva / tathaiva ## iti / vapkdighopalakite ppyasi sthne ## pramayaprpti ## avcydinarakaptyaite kimiti na bhaveddehapramttgrahasya vidyamnatvt / maraasthnnugua bhogamapi bhuktv ubhubheu deheu jyante punarmriyante cetyanavaratajanmamaraaprabandh dehdytmamnina evapry syu / yasya puna svtmajnapratyavamaradrhyddehdipramttbhimno nieea vigalitastasya cinnabhasvabhvasya dharmdharmasvabhvavsansparaprakaye vtte sati ki tena / eva sa yata ubhubhakarmabhj trthdiparigrahastatastena trthasevdin vimalasya jnino nstyupayoga / yadukta mnave dharmastre yamo vaivasvato rj yastavaia hdi sthita / tena cedavivdastva m gag m gay gama // iti / atra dehtmamnitaiva hdayavartin yama s yai prasvtmamahevarasvabhvamupalabhya sabhakit te kathamea trthdisevpraysa iti siddhnta // 84 // nanu prkpratipdita yath jnadagdhavamyyakrmamalasvarpa tm piapttsvasvarpastha eva na punarbhavapraroha vidhatte dagdhabjamivkuramiti / svtmajnvirbhvasamakla dehakacukabhagacettarhyuttaratra m vidhatt yatpunarvidyamne dehdikacukabandhe kathakra sa tadgatadharmcchurito na syttadcchurita sanmta katha na sasrti codyamapavadati ## ## ## suhu ## vilio ya ## tasya ya ## prgiva punastatraiva vinysa sa yath tuadalntaraprakepa ## tadrpataykurajananakamatvena sthito 'pi ## gìhvaambham ## ayaalkvadbhinnveva tuataulau tihato na punarekakryajananavyagrau bhavata ## tathaiva jnina iyam ## cetan ## avamaldikacukasamht ## ahameva svtmamahevarasvabhvo vivtman sarvad sarvatra sphurmti svtmajnaparilanadrhytsamuddht ## ityasy kacukapaaly kacitkla eavartanay dehabhvena ## sthit sat ## pradhvastabandh ## tasy dehdikacukapaaly ## puypuyarpakrmamalopajanito ya uparga sasrkurajananakamastena ## pariht sapadyate yath tuadalntare kiptastaulo 'kuraprarohaspararahito bhavatti / idamukta sydajnakraakastvatsasrastatra samuditasvtmajnadalitakacukasya yogina savinna puna sasraheturajnajanitasmagrvaikalynnpi tasya eavartanay saskravaena tihannaya dehakacukabandho jngnidagdhjnamla svagatadharmvirbhvena sasrapraroha dtumalamiti jn jvanneva turyarpo dehbhvtturyttarpa ityubhayath punarna kcitsasraaketi // 86 // nanu eavartanay yvaccharrvasthita yogisavedanamadhigatasvasvarpamapi dehopdhiktamlinyasypi tvadaena vidyamnatvdauddhameveti dntena pariharati ## ## yath ## atipravavaikaikasamuddyotitanairmalya sansamudgakaviliatvt ## dhsarapryo bhavati sa eva puna ## varaaviebhve ## yathvannirmalasvarpa sapadyate / ## anenaiva prakreedam ## pariprasvtmajnavidyo daiikapravarastasya yat ## svtmajnarahasyamukhmnyastasya parilanena vigat klikrpasyavamalasya myyakrmamalabhittibhtasya sthitiryasya tadevavidha maulikamalaprakaynnabhorpamapi vedanam ## arra tallaka ## vieaa tata ## pthakkta vieantarbhvttat ## dehabhagtparamaivatvena bhsata iti yvat / yath samudgakopdhivirahnmai svasvarpo bhti tathaiva svasvarpvabodhdvimalamapyauddhbhimataarropdhikaydviuddhameva savedana bhsate / nanu mairyath samudgakopdhervimukto 'pi punaranyatamopdhiparigrahtsamala sapadyate tathaiva tanpdhermuktamapi savedana maivadupdhyantara cedghti tarhi punarapi sopdhitvdauddhameveti pariharati ## iti / na dntadrntikayo sarvath smya yata piaptttasya mahprakavapua paramdvayarpasya sarvamidamupdhyabhimata svgakalpa bhsate 'to vyatiriktasyopdhyantarasybhvnna punastadupdhyantarea viiyata iti na mainopdhigrahaasya smyam / ajnamla kila arropdhigrahaa taccetsvtmajnakuhrea dalita kathakra punarupdhisarayo bhavet / yaduktam ajnenvta jna tena muhyanti jantava // jnena tu tadajna ye nitamtmana / temdityavajjna prakayati tatparam // iti rgtsu / tasmtsvasvarpajndyogina svasavedana sadaiva uddhameveti // 88 // sarvopdhyutpattau yathvatparilitavypramanasaskraprarƬhireva nimitta na punarntanatvena kimapyyttyvedayati ## gamaprmydgurpadeapramparyakathandyuktiparilantprgvsanprarƬhay raddhay v svtmajna iprte pave karmai v ktbhysa pramt tadaiva tatsaskraprarohea ## tattadabhyastavastusvarpatm ## sannuttaratra dehaptdvsannuguyena ## niratiay prtim ## avcydidukham ## sukhadukhobhayarpa manuyabhva prpnoti na punaranabhyastavsanasypi puruasya dehaptdeva yatkicidpatati / yata sarva pramt yenayena yadabhyasyati tadaiva sa tadrpo bhavati kintu maraasamaye sphuatay yadabhilaita vastu tatpramturabhivyakti ytti nbhyastavastuna kadcidviparyaya synnpyanabhyastavastusvarpa kicidaprvatvenpatediti sarvatra prvbhysa eva kraamiti bhva // 89 // eva sad tadbhvabhvitatva svtmavido dehatygvasare praprathheturna punarlokaparidya puypuyarpo maravasara kacitsvarganiraydikraa parikalpanyamityha ## ## evapratipdite jnini ## caramo dehavinasahabhv klo dhtudoavaena duavydhyanubhavdv sampasthitai pramtbhiranumitm ## sevamna san ## dehtmamnin pramtmeva ## kraatva ## / gacchatu varko naitvat nirbhagnadehtmamnitve sad svtmamahevaranibhlanacature ## yogini ## antya kaa ## dehddehntaraprptau ## kraa bhavet / kuta etadgatamiti nidarayannha ## iti / ## kenpyayavaena pdin v ppayonaya paurpatmapi prpt ## tmasthiti maravasare ## jnyu ## mƬh santo 'pi prgabhyastasvtmajnavsanprabodhnught svtmasthiti ca labhante / gajendramokadau yath hastin pausvabhvenpi sat prkparilitaparamevarabhaktisaskraprabuddhena viu bhagavanta stutv samyakkacuka vihya svasvarpamupalabdha kastatra smarae heturabht / aya bhva arrdyutthadhtudoavatkëhapëaceo jn puya ppamlabildika v yatkicitpralapandeha tyajati naitvat svasthaceatay yadabhyasta jndika tasya vipralopa syccharrdigat dharm arrdveva nipatanti na puna sad bhvita vastu sthagayitu prabhavanttymaraakaa sarvatra prarƬhireva paramrtha / yath gtsktam ya ya vpi smaranbhva tyajatyante kalevaram / ta tamevaiti kaunteya sad tadbhvabhvita // tath te satatayuktn bhajat prtiprvakam / dadmi buddhiyoga ta yena mmupaynti te // iti bhvitntakaraataiva paryantagatidnahetu // 91 // eva daritady yata sad tadbhvabhvitatvamapahastya ntanatvena arravine nprva kicitsampatejjnino yato deha eva vin kevala sa eva vinayati na punarvsanpraroha iti darayannha ## ## ## tasmccharraghadinivia ## sarvasya krmamaldhivsita tm svargdyabhipryaprvaktakarmaphalavsanvsitntakaraa ## prarƬhasvargaphalavsanviiatvtsvargaphalabhokteti yvat / eva duktaprvakarmavsanprarƬho narakaphalabhokt kevala deha ubhayakarmaphalabhogyatanam ## iti tasmindehakaye ## tmano yathhitavsannuguydanyena bhogyatanena arrntarea samanantara sabandhamupaytyuttarakla yena viiakarmavsandattaphalabhogabhg bhavati / tathaiva ## upadeyasya gurpadiasvtmaprakanakle ## caitanyam ## ekavra ## yda ## upadeakramnusrea pariprasvtantryalaka mit v parmarada gata ## sad ## yenaiva svarpea jnin svtm sarvakla parma tdrpyea vsanprarohttasya prathate ## puna ## prakito 'pi svtm jnina ## samcchdita ## / na hi bhtamabhta sydaparath na kacitkicidabhyasediti sarvavyavahravipralopo bhavet dharmea gamanamrdhva gamanamadhastdbhavatyadharmea / jnena cpavargo viparyaydiyate bandha // itydi sarva ca truyettasmnmaraakle arra yathstu tathstu kevala vsanpraroha svtmagata sarvasya bandhe moke ca heturiti // 93 // yadi punardhtuvaiamyccharre maraavyathopalabdhi synnaitvatbhysaprarohe kcitkatirityveditmeva sthitimupalabdhu parighaayate ## ## ## bhyntargatasya trayodatmakasya samyak ## svarpavipralopo yath cakurdnndriyi rpdiviaylocany na pragalbhante vgdikarmendriyyapyeva vacandndau na pravartante npi buddhiryathrthamarthamadhyavasyati manaso 'navasthitirahakro 'pi madhye madhye saskratayste / tath ## anubhtaviayasya sapramoo bandhubhirarthyamno 'pi mumru puro 'vasthita vastu atao 'nubhtamapi na pratyabhijntyata eva sad tadbhvabhvitatva vin brahmavidydikathanamantakle dnamanyatkicidv tasymavasthy nabhacitramiva na citte prarohati kintu taditikartavyatmtra kryamiti niyoga / tath ## kahyo vyustasya ## kahadee gadgadik hikk v / anyacca ## asthisadhiu troa / tath ## jvartsraprabhtaya iti / eva ya ## bhtakacukasya vtapittalemadhtuvaiamyt ## dehajo dukhnubhava ## kena prakrea ## jnino 'pi ## sydeva / ## hetun ## saddhaspadktadehdyabhimna samviasvtmamahevarabhvaca maraakaajanitarrjnasabandhe 'pi ## prarƬhacaitanyapratyavamarasatattvt ## nnyathbhva yti / yato 'sau jn nyakktadehasabandho na tajjena bhogena tanmaykartu pryate kevala lokavacceccharraptasamanantara kaa nopalabhata ityetvat tasya svasthahdayasya svasakalpitbhipryea svasthaceataybhyastabhagavadbhakterna kicidaprva sampatati tasmjjn svtmaprathsamanantarameva mukto na arrasaskro 'sya bandhadyti ataa prkpratipditam / yastu sad dehtmamn puyappamaya sa katha dehasaskrodbhtasukhadukhdibhogajanita tanmayatva nyti / yaduktam yad sattve pravddhe tu pralaya yti dehabht / tadottamavid loknamalnpratipadyate // itydi / sattvdayo gu praktidharmstanmayasyaiva niyantra vidadhate yena punastato viviktatay parilit na ta pratyete kecaneti jnino 'nya eva panth / ye punaradagurucara paupramtraste svagatndharmnanyatrpdayanti / yath yadyaya jn sytkimiti vydhydyupahataarro bhukte paridadhti ca yadi v maraasamaye jìyamyta smtamanena na kicidityeva bahuprakramavidyopahatatvdvivadamnca kena paryanuyujyantm / yadyaya jn syddehadharmasaskrayuktaca bhavetkimetvat ca tasya duyet / jnina svtmaprakastattadavasthvicitro 'pi svtmapraka eva na punastasya svtmnubhavittay vipralopa sydyena jna nayet / praìguyamahimpi bhagavnvsudeva kvatre vydhaarghtajanitavyatho bhtaarra tyaktavnityeva ktv ki tasya jagatprabho svasvarpavipralopo 'bhdity ktsadivntasypi dehasaskra etda eva kintveka svtmapratyavamaramtrasanthadeho 'parastu dehdytmamnitsatattva itynviea / tasmccharradharm jnyajnino sad eva naitvat phalasmyamityetadeva gtsktam sada ceate svasy prakterjnavnapi / prakti ynti bhtni nigraha ki kariyati // iti // 95 // idnmakramea kramea ca jnayogaparilane vicitraparaaktiptameva kraa pratipdayanphalabhedamha ## yasminneva kle jana pacimajanm ## pravaradaiikavaktrt ## ataa pratipditam ## prasvtantryalakaa svtmasabodhamukhmnyarahasyasarai ya kacit ## samabhiyti sa ## tasminnevvasare gurpadeasamanantaramevnantarya ktv ## syt / rkule yathoktam helay krŬay vpi dardvtha tattvavit / yasya saptayeddi sa muktastatkatpriye // iti / nanu kathamevavidha mukhmnyarahasyamevopanayedityha ## iti / atiayena ## karkao yo 'svanugrahkhyy pramevary ## pauhtkamalvataraa yena paurapi gurvmnyavedancchivbhavati jvanneva mukta iti yvat / yath tmradravya siddharasapttsuvarbhavati / ayamartha paramevarnugrahopya eva svtmajnalbha iti ntra niyatiaktisamuttha japadhynayajdikamupyatay kramate / anugrahaaktividdhahdayasya tu hahdevkrama devatmukhmnyarahasya hdayamvarjayati yena jhaityeva paramevarbhva yttyaparyanuyojyo vicitra pramevara aktipta iti // 96 // yasya punarmadhyamandamandatardibhedena pravtta aktiptastasya gurpadeammaraakaa yvadyogakramea vimata piaptcchivatva syditi pratipdayati ## eva kila aktiptamandatvtprajnopadensdanena ## sarvatattvaparyantavartisvabhvam ## sktkurvata kathamityha ## iti / kandanbhihtkahalampikbindundaaktirpi ## rdhvamkramaya trthnyeva te ## sdana tatra hndnarpa ## anaianai kande tato nbhau tato hdtyevamkramaa teneti / eva yvatparamrthaprarohopalabdhau piaptvasare yoginastasya kramea ivatsvabhv sthitirbhavattye kramayukti kathit // 97 // evamapi kramayogamabhyasyato yogina samvastasypi satastathrƬhirna sydabhūaprptvantaryo jyate yadi paramansditatattvasya maraa syttad ki bhavedityak pariharati ## ## evamullaghanakramea yogamabhyasyata kenpyantaryea ## kutraciccakrdhre 'pyanubhavopalabdhestatraiva paritoa gatasyta eva ## paratattvarp pratijt da sarvdhvottrmaprptavato yadi v ## pratijtaparamrthasattsdanasbhilëasypi ## madhye vipatti sabhvyate tadaitasylabdhalbhasypi piapttk gatirityha ## itydi / sa ## samdherubhayath ## calita ## gamagranthe ## ukta / kdgbhavedityha ## itydi / piaptdeva ## nncaryastryannapnamlyavastrnulepanagtavdydipradhnni yni ## svavirntyanuguni tattvevarasthnni teu ## varo bhavati maraasamanantarameva divyairbhogairyujyata iti yvat / tadbhogdhikraparikaye punarapi sa yogabhraa katha sydityha ## itydi / ## kandde pradeasya ## tadabhysasaskraprabodhasmarthytsa ## dvitye janmani ## sasre 'dhikriarra yogbhysayogya prpya prvbhyasta yoga praysena svktya helay paramrthamay prgjanmapratijt damadhiruhya piaptcchiva eva bhavati // 99 // athbhyasyato 'pi yoga yogino manacäcalydvirntimekadee 'pi mangapyalabhamnasya yoga prati raddhvataca piapttk gati sydityha ## ## ## iti ataa pratipdita svtmajnasatattva panthnam ## raddhbhaktibhy sevitvpi cittadonavasthnena yathvadyogalaka virnti janmamadhye 'pyanadhigata sanmtacettad sa yogabhrao jnayogaviayaprarƬharaddhbhaktiprasdasmarthyena devalokabhogabhg shldacitta ## kla hara prayti surairapi bhuvaneu nijanijasthneu pjyo bhavati / ka ivetyha ## itydi / ## saptadvpevaro rj cakravart ## nnmaaleu ## samabhyarcyate ## aya prakapuypuyaviaya samutpannavairgya pacimajanm vandyo 'smka yasya svtmani jijsrtha prgjanmanyudyamo 'bhditi surairapi styata iti yvat // 100 // 101 // tasya lokntarabhogdhikranivtteranantara ki sydityha ## devalokeu yathnirdieu bhognbhuktvtidrghea ## sa yogabhraa sasre 'sminmanuyabhvamgatya yogbhysasdhanayogya arramsdya prgjanmani manacäcalydyo yogo duprpo 'bhttameva ## prgjtabhaktiraddhprarƬhayogavsansaskraprabodhamanysena ## samabhyasya ca dehnte ## paratattvasvarpamupalabhate parasvarpatdrhya gacchatti yvat / ata eva tasmtpunarvartana tasya na syditi / eva mahati kalye svtmajnaviaye mangapi pratyavamara sasrasaraya na bhavati / yadukta rgtsu nehbhikramano 'sti pratyavyo na vidyate / svalpamapyasya dharmasya tryate mahato bhayt // iti / tath ayati raddhayopeto yogccalitamnasa / aprpya yogasasiddhim ... // itydiprandrabhya anekajanmasasiddhastato yti par gatim // ityuttaraparyanto grantho munin pratipdito 'pi smartavya iti // 102 // evamanena jnayogakramea jantormangapi spasya sata iynvibhtyatiayo ya pravaktu na pryate tasmtsarvtman vivekrdrahdayairjananamaraanivttau svadhnairbhvyamiti nirpayati ## yata eva svtmapratyavamarbhysa pratipditakramavaduttamaphalalbha ## etasminsuobhane ## prakamuktiprpake pathi ## ityadhikriniyambhva pradarita / ## jano jananamaraavydhydikleaataparipŬita ## vivekabuddhy nieea ratastatraiva raddadhno bhtv nimagna ## janturacirllaghunaiva klena ## sakalassrikaklenavadhya parareyorpadamekenaiva janman prpnoti / yath ivadharmottare stre ihaikabhaviko moka ea tvatparkyatm / anekabhavik muktirbhavat kena vryate // iti / ## eva vimya tasmin ## yena tenpi prakrea ## prakarea samudyama krya / pradhne yatna phalavniti ktvtrrthe mangapyavalepo na vidheyo yena yogbhysena svtmaprarƬhicetsamutpann siddha na samhita na ceddivyalokntaraprpti / tato 'pi pratyvttasya prksamabhyastayogavsanprabodhabalena punarapi yogasabandha iti reyomrgaparilannna viruddha kicitkartu sampatatti paramapururthasdhany mangapyavalepo na krya iti ivam // 103 // eva strakra eabharakokta paramrthasropadea ivdvayasanakramea yuktyanubhavgamasantha pratipdya svtmana paritoamtrrthitay svbhidhnapradaranaprvakamayamevopadea parapururthasdhanopya iti nirpayangranthrthopasahramha ## ## prathamna vitatya pratipdita yat ## prakam ## bhakatvtpariprnandamaya svtmasvarpam ## anysena svtmani pratyavamato janasya ## ghrameva na tu punarbahn janmanmanta iti / tadevavidhasya brahmabhtasya ## nireyasaprpti sabhavati / katham ## ktv ## parmarasthnamviya / kda tadbrahma krtanyanmn ## prakita ## ttparya yatra tadevavidham / atra ca nmavyjenedamapyukta sydyath ## yo 'nyairada parabrahmarahasytiaya ## avacchanna ivbhtsa evavidha ## prakita ## yatra tadevavidha brahmeti / evamvedayat durlabhatopadeasya pratipdit syt // 104 // granthaparima nirpayannasminprakarae karttvamha ## ## bahn granthn yatpraka satattva tat ## granthasahasrairapyupapdayitumaakya tadeva laghun vttaataparimena svktyoktamityanena pratibhkaualamukta bhavet / kdea may ## iti / ## parareyasvabhvasya svtmasthasya cidnandaikamrteryni ## cidramayastem ## abddiviayagrahaakle nibhlana pratikaa svnubhavpramoastena ## parhantcamatkrabhsvaro 'ta eva krtanybhidhnena / anyath katha dehdytmamnino 'jtasvtmamahevarasatattvasyeyati mahrthopadee 'sya karttdhikritvamupapadyate yato yo yatsvabhva sa tatsvabhva vivektu pragalbhata ityupadeu samviamahevarasvabhvo 'nena vkyenokta syditi ivam // 105 // iti rmahmhevarcrybhinavaguptaviracitaparamrthasra // rmata kemarjasya sadgurvmnyalina / sktktamaheasya tasyntevsin may // 1 // rvitastpurdhmn viraktena tapasvin / vivtiryoganmneya prdvayamay kt // 2 // sapreya paramrthasrasagrahavivti ktistatrabhavatparamamhevararrjnakayogarjasya //