Title: Anuttarastika Author: Abhinavagupta ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ saækrÃmo 'tra na bhÃvanà na ca kathÃyuktir na carcà na ca dhyÃnaæ và na ca dhÃraïà na ca japÃbhyÃsaprayÃso na ca | tat kiæ nÃma suniÓcitaæ vada paraæ satyaæ ca tacchrÆyatÃæ na tyÃgÅ na parigrahÅ bhaja sukhaæ sarvaæ yathÃvasthita÷ || 1 || saæsÃro 'sti na tattvatas tanubh­tÃæ bandhasya vÃrtaiva kà bandho yasya na jÃtu tasya vitathà muktasya muktikriyà | mithyÃmohak­d e«a rajjubhujagacchÃyÃpiÓÃcabhramo mà kiæcit tyaja mà g­hÃïa vihara [1] svastho yathÃvasthita÷ || 2 || pÆjapÆjakapÆjyabhedasaraïi÷ keyaæ kathÃnuttare saækrÃma÷ kila kasya kena vidadhe ko và praveÓakrama÷ | mÃyeyam na cidadvayÃt paratayà bhinnÃpy aho vartate sarvaæ svÃnubhavasvabhÃvavimalaæ cintÃæ v­thà mà k­thÃ÷ || 3 || Ãnando 'tra na vittamadhyamadavan naivÃÇganÃsaÇgavat dÅpÃrkenduk­taprabhÃprakaravan naiva prakÃÓodaya÷ | har«a÷ saæbh­tabhedamuktisukhabhÆr bhÃrÃvatÃropama÷ sarvÃdvaitapadasya vism­tanidhe÷ prÃpti÷ prakÃÓodaya÷ || 4 || rÃgadve«asukhÃsukhodayalayÃhaÇkÃradainyÃdayo ye bhÃvÃ÷ pravibhÃnti viÓvavapu«o bhinnasvabhÃvà na te | vyaktiæ paÓyasi yasya yasya sahasà tattattadekÃtmatÃsaævidrÆpam avek«ya kiæ na ramase tadbhÃvanÃnirbhara÷ || 5 || pÆrvÃbhÃvabhavakriyà hi sahasà bhÃvÃ÷ sadà 'smin bhave madhyÃkÃravikÃrasaækaravatÃæ te«Ãæ kuta÷ satyatà | ni÷satye capale prapa¤canicaye svapnabhrame peÓale ÓaÇkÃtaÇkakalaÇkayuktikalanÃtÅta÷ prabuddho bhava || 6 || bhÃvÃnÃæ na samudbhavo 'sti sahajas tvadbhÃvità bhÃnty amÅ ni÷satyà api satyatÃm anubhavabhrÃntyà bhajanti k«aïam | tvatsaÇkalpaja e«a viÓvamahimà nÃsty asya janmÃnyata÷ tasmÃt tvaæ vibhavena bhÃsi bhuvane«v ekopy anekÃtmaka÷ || 7 || yat satyaæ yad asatyam alpabahulaæ nityaæ na nityaæ ca yat yan mÃyÃmalinaæ yad Ãtmavimalaæ ciddarpaïe rÃjate | tat sarvaæ svavimarÓasaævidudayÃd rÆpaprakÃÓÃtmakaæ j¤Ãtvà svÃnubhavÃdhirƬhamahimà viÓveÓvaratvaæ bhaja || 8 || || iti ÓrÅmadÃcÃryÃbhinavaguptapÃdair viracitÃnuttarëÂikà samÃptà || ___________________________ [1] var. vilasa ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------