Adyanatha:
Anuttaraprakasapancasika
Based on the edition by Mukundarama Shastri
Bombay : Tatva Vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 13)

Input by Somadeva Vasudeva


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ādyanātha: Anuttaraprakāśapañcāśikā


oṃ namo 'nuttaraprakāśaśaṅkarāya

akṛtrimāhamāmarśa- prakāśaikaghanaḥ śivaḥ /
śaktyā vimarśavapuṣā svātmano 'nanyarūpayā // Aprp_1 //

śivādikṣitiparyantaṃ viśvaṃ vapur udañcayan /
pañcakṛtyamahānāṭya- rasikaḥ krīḍati prabhuḥ // Aprp_2 //

pṛthagartham arthavattā viśvaviśvaśarīrayoḥ /
na viśvaviśvavapuṣor bhinnatā kāpi tāttvikī // Aprp_3 //

bhede sattāsphurattābhyāṃ bhinnaṃ kiṃ tu jagad bhavet /
sattāsphurattāsaṃbandhāt sattābhānaṃ ca tan na cet // Aprp_4 //

asataḥ kiṃ satas tābhyāṃ saṃbandhaḥ so 'yam iṣyate /
svarūpalābhasulabhaḥ saṃbandho na hy avastunaḥ // Aprp_5 //

na labdharūpasaṃbandhe tābhyāṃ kiṃ cid upekṣyate /
upekṣāyām avasthānaṃ na syād etasya kiṃ cana // Aprp_6 //

svabhāvataḥ sphurattā ca sattā ca na vināśinī /
vināśānabhupagame jaḍatāpi nivartate // Aprp_7 //

tato gatyantarābhāvāc cid eva pariśiṣyate /
sataś cidaikyaṃ prakṛtaṃ kadā cin na nivartate // Aprp_8 //

prakāśe 'nanyato bhāvaḥ svātantryollāsakevalaḥ /
parichinnātmikā śaktiḥ śambhor viśvātiśāyinaḥ // Aprp_9 //

yat prakāśātmakaṃ sarvaṃ tamaḥkevalatāṃ gatam /
yac ca kiṃ cij jagad etat prakāśād atiricyate // Aprp_10 //

vimṛśyasaraṇīṃ prāptam ity eṣā tāttvikī matiḥ /
avabhāsaikatānānāṃ matir ekātra sākṣiṇī // Aprp_11 //

kiṃ pramāṇāir varākais taiś cidānuprāṇitātmabhiḥ /
na hi vaikartanaṃ jyotir dīpālokam apekṣate // Aprp_12 //

śaktipātapavitre 'smin dhītattve ca parīkṣyatām /
ādarśavimalābhoge na tu sarvaṃ prakāśate // Aprp_13 //

itthaṃ cidātmakaṃ sarvaṃ ṣaṭtriṃśadbhedatattvataḥ /
ādau śuddhātmakaṃ tattvaṃ pañcadhātamasaḥ param // Aprp_14 //

śivaḥ śaktiś ca sādākhyam īśo vidyeti bhidyate /
akṣādiśāntavarṇātmā- niramāyi śivena tu // Aprp_15 //

kalāvidyārāgakāla- niyatir bandha ucyate /
māyāpūrvo vakārādi- kṣakārāntākṣarātmakaḥ // Aprp_16 //

pumāñ śaktir mano buddhir ahaṃkārādipañcakam /
śrotrādipañcakaṃ tādi ṭādi vāgādipañcakam // Aprp_17 //

tanmātrapañcakaṃ cādi kādi vyomādipañcakam /
sisṛkṣoḥ prathamaspandaḥ śivatattvaṃ vibhoḥ smṛtam // Aprp_18 //

icchaiva sāparimlānā śaktitattvam udañcayan /
svecchayāsūcitaṃ viśvam ācchādyāhantayā sthitam // Aprp_19 //

sa eva tattvaṃ sādākhyaṃ sarvānugrahaṇodyatam /
sa eveśvaratattvaṃ syāt paśyan viśvam idantayā // Aprp_20 //

idantāhantayor aikyam iti vidyā nigadyate /
svāṅgakalpeṣu bhāveṣu māyātattvaṃ vibhedadhīḥ // Aprp_21 //

māyāgṛhītasaṃkocaḥ śivaḥ puṃtattvam ucyate /
ayam eva hi saṃsārī jīvo bhoktaiva dṛśyate // Aprp_22 //

jñatvakartṛtvapūrṇatva- nityatvānyasya śaktayaḥ /
tatsaṃkocāt saṃkucitaḥ kalādyātmatayā mataḥ // Aprp_23 //

māyātmakaṃ kalā nāma kiṃcitkartṛtvakāraṇam /
kālaḥ paricchedakaro niyatiś cedam eva me // Aprp_24 //

kartavyaṃ nānyad ity eṣā vyavasthā yantraṇākṛitiḥ /
prakṛtir guṇasāmyaṃ syād ahaṃkārādijanmabhūḥ // Aprp_25 //

ahaṃ mamedam ity etad buddhihetur ahaṃkṛtiḥ /
buddhir adhyavasāyasya kāraṇaṃ niścayātmanaḥ // Aprp_26 //

saṃkalpasya vikalpasya bījaṃ mana udīryate /
vacanādeś ca śabdāder vāgādiśravaṇādikam // Aprp_27 //

kāraṇaṃ śravaṇādīnāṃ grāhyaṃ tanmātrapañcakam /
ākāśādyavakāśādi- kāraṇaṃ bhūtapañcakam // Aprp_28 //

parāparāśaktimaye śuddhe vidyādipañcakam /
tadanyad aparāśaktir ity etat tattvam īritam // Aprp_29 //

iyaṃ devī parā śaktiḥ śuddhāśuddhādhvagarbhiṇī /
pṛthivyādīni tattvāni yadālīnāni kāraṇe // Aprp_30 //

tadā kāraṇamātrāṇi bahir udvamate vibhuḥ /
anuttarecche unmeṣe ānandeśanam ūnatā(?) // Aprp_31 //

kriyecchājñānaśaktīnāṃ sattā ṣaṭ . . . . .* /
iccheśanāntarārūḍhā sphuṭāsphuṭajaganmayī // Aprp_32 //
*COMM.: anuttaretyāditripadyeṣv arthāsaṃgatyā pāṭhāśuddhiḥ pratibhāti

catvāraḥ parato varṇāḥ ṣaṇḍātmānaḥ pracoditāḥ /
anuttarānandaśāktis trikoṇād vṛttiyogataḥ // Aprp_33 //

tathaivoneṣayogena kriyāśakteḥ sphuṭaṃ vapuḥ /
uktaṃ triśaktisaṃghaṭṭāt triśūlaṃ dvaitaghasmaram // Aprp_34 //

parasparavirodhe tu kāryeṣu pravirohati /
na kathaṃcid upādeyam āsāṃ rūpam idaṃ bhavet // Aprp_35 //

bindur vedyasya saṃskāro vimarśaḥ sarga ity asau /
kalāṣoḍaśakākārā śaktir vijayate parā // Aprp_36 //

tithayaḥ pratipatpūrvāḥ pañcadaśeti māyayā /
sūryācandramasau svāntaś- carantau sthitihetave // Aprp_37 //

yathāvimarśavapuṣaḥ sargasyādyāḥ kalāḥ smṛtāḥ /
dvidheyaṃ mātṛkā devī bījayonyātmanā sthitā // Aprp_38 //

nityapravṛttaśṛṅgāṭa- vapurviśvasya janmabhūḥ /
hṛdayaṃ bījam etasyāṃ sāraṃ yat tat paraṃ mahaḥ // Aprp_39 //

vaṭabīje yathā vṛkṣas tathātra nihitaṃ jagat /
vicāryamāṇe naivedaṃ kāraṇād atiricyate // Aprp_40 //

mṛdādeḥ kalaśādīnāṃ tattvaṃ nānyan nirūpaṇe /
ity āhus tattvavādinyaḥ śrutīnām antimā giraḥ // Aprp_41 //

idaṃ sarvaṃ sad evāsīd agre iti viniścayāt /
sattāvācini bīje 'smin bhāti māyā tv idaṃ jagat // Aprp_42 //

viluptapratyayākāram etat sa pariśiṣyate /
tato jñānakriyāsāra- vidyeśvarasadāśivāḥ // Aprp_43 //

śaktitriśūle līyante caturdaśakalātmani /
ūrdhvādhaḥ sṛṣṭivapuṣi sarvaṃ līnam ataḥ [param] // Aprp_44 //

itthaṃ parasyāṃ saṃvittau sarvaṃ saṃkucitaṃ kramāt /
athavā manasātīte yatra kvāpi nirañjane // Aprp_45 //

ṣaṭtriṃśattattvalaharī- kalahātītagocare /
viśvātmani mahāmantre svabhāve sā vilīyate // Aprp_46 //

kṛtaś cainmathite dhāmni dīpte kenāpi hetunā /
sarvaṃ havir idaṃ juhvan na dāridryeṇa pīḍyate // Aprp_47 //

pañcapañcātmakaṃ viśvaṃ pañcaspandavijṛmbhitam /
saṃkocayatparāmarśāt sāmānyaspandakevalam // Aprp_48 //

ahami pralayaṃ kurvann idamaḥ pratiyoginaḥ /
parākramaparo bhuṅkte svabhāvam aśivāpaham // Aprp_49 //

iti ṣaḍadhikatriṃśadbhedaprasaktajagattanuḥ prasarati mahāśaktyullekhavicitramahāpaṭī /
jayati bahuśaḥ spandākārā parā cid anuttarā vimṛśata janāḥ kiṃ no svabhāvavijṛmbhitam // Aprp_50 //

iti śrīmadādyanāthaviracitā anuttaraprakāśapañcāśikā samāptā

seyaṃ kāśmīrabhūpāla- saṃśritena prakāśitā /
satā mukundarāmeṇa sanmude 'stu śive 'rpitā // Aprp_*1 //