Adyanatha:
Anuttaraprakasapancasika
Based on the edition by Mukundarama Shastri
Bombay : Tatva Vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 13)

Input by Somadeva Vasudeva


PADA-INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akṛtrimāhamāmarśa- Aprp_1a
akṣādiśāntavarṇātmā- Aprp_15c
agre iti viniścayāt Aprp_42b
athavā manasātīte Aprp_45c
anuttarānandaśāktis Aprp_33c
anuttarecche unmeṣe Aprp_31c
ayam eva hi saṃsārī Aprp_22c
avabhāsaikatānānāṃ Aprp_11c
asataḥ kiṃ satas tābhyāṃ Aprp_5a
ahami pralayaṃ kurvann Aprp_49a
ahaṃkārādijanmabhūḥ Aprp_25d
ahaṃkārādipañcakam Aprp_17b
ahaṃ mamedam ity etad Aprp_26a
ākāśādyavakāśādi- Aprp_28c
ācchādyāhantayā sthitam Aprp_19d
ādarśavimalābhoge Aprp_13c
ādau śuddhātmakaṃ tattvaṃ Aprp_14c
ānandeśanam ūnatā(?) Aprp_31d
āsāṃ rūpam idaṃ bhavet Aprp_35d
iccheśanāntarārūḍhā Aprp_32c
icchaiva sāparimlānā Aprp_19a
iti vidyā nigadyate Aprp_21b
iti ṣaḍadhikatriṃśadbhedaprasaktajagattanuḥ Aprp_50a
itthaṃ cidātmakaṃ sarvaṃ Aprp_14a
itthaṃ parasyāṃ saṃvittau Aprp_45a
ity āhus tattvavādinyaḥ Aprp_41c
ity etat tattvam īritam Aprp_29d
ity eṣā tāttvikī matiḥ Aprp_11b
idantāhantayor aikyam Aprp_21a
idamaḥ pratiyoginaḥ Aprp_49b
idaṃ sarvaṃ sad evāsīd Aprp_42a
iyaṃ devī parā śaktiḥ Aprp_30a
īśo vidyeti bhidyate Aprp_15b
uktaṃ triśaktisaṃghaṭṭāt Aprp_34c
upekṣāyām avasthānaṃ Aprp_6c
ūrdhvādhaḥ sṛṣṭivapuṣi Aprp_44c
etat sa pariśiṣyate Aprp_43b
kadā cin na nivartate Aprp_8d
kartavyaṃ nānyad ity eṣā Aprp_25a
kalahātītagocare Aprp_46b
kalādyātmatayā mataḥ Aprp_23d
kalāvidyārāgakāla- Aprp_16a
kalāṣoḍaśakākārā Aprp_36c
kādi vyomādipañcakam Aprp_18b
kāraṇaṃ niścayātmanaḥ Aprp_26d
kāraṇaṃ bhūtapañcakam Aprp_28d
kāraṇaṃ śravaṇādīnāṃ Aprp_28a
kāraṇād atiricyate Aprp_40d
kāryeṣu pravirohati Aprp_35b
kālaḥ paricchedakaro Aprp_24c
kiṃcitkartṛtvakāraṇam Aprp_24b
kiṃ pramāṇāir varākais taiś Aprp_12a
kṛtaś cainmathite dhāmni Aprp_47a
kriyāśakteḥ sphuṭaṃ vapuḥ Aprp_34b
kriyecchājñānaśaktīnāṃ Aprp_32a
kṣakārāntākṣarātmakaḥ Aprp_16d
grāhyaṃ tanmātrapañcakam Aprp_28b
caturdaśakalātmani Aprp_44b
catvāraḥ parato varṇāḥ Aprp_33a
carantau sthitihetave Aprp_37d
cidānuprāṇitātmabhiḥ Aprp_12b
cid eva pariśiṣyate Aprp_8b
jaḍatāpi nivartate Aprp_7d
jayati bahuśaḥ spandākārā parā cid anuttarā Aprp_50c
jīvo bhoktaiva dṛśyate Aprp_22d
jñatvakartṛtvapūrṇatva- Aprp_23a
ṭādi vāgādipañcakam Aprp_17d
tato gatyantarābhāvāc Aprp_8a
tato jñānakriyāsāra- Aprp_43c
tattvaṃ nānyan nirūpaṇe Aprp_41b
tatsaṃkocāt saṃkucitaḥ Aprp_23c
tathātra nihitaṃ jagat Aprp_40b
tathaivoneṣayogena Aprp_34a
tadanyad aparāśaktir Aprp_29c
tadā kāraṇamātrāṇi Aprp_31a
tanmātrapañcakaṃ cādi Aprp_18a
tamaḥkevalatāṃ gatam Aprp_10b
tābhyāṃ kiṃ cid upekṣyate Aprp_6b
tithayaḥ pratipatpūrvāḥ Aprp_37a
trikoṇād vṛttiyogataḥ Aprp_33d
triśūlaṃ dvaitaghasmaram Aprp_34d
dīpālokam apekṣate Aprp_12d
dīpte kenāpi hetunā Aprp_47b
dvidheyaṃ mātṛkā devī Aprp_38c
dhītattve ca parīkṣyatām Aprp_13b
na kathaṃcid upādeyam Aprp_35c
na tu sarvaṃ prakāśate Aprp_13d
na dāridryeṇa pīḍyate Aprp_47d
na labdharūpasaṃbandhe Aprp_6a
na viśvaviśvavapuṣor Aprp_3c
na syād etasya kiṃ cana Aprp_6d
na hi vaikartanaṃ jyotir Aprp_12c
nityatvānyasya śaktayaḥ Aprp_23b
nityapravṛttaśṛṅgāṭa- Aprp_39a
niyatir bandha ucyate Aprp_16b
niyatiś cedam eva me Aprp_24d
niramāyi śivena tu Aprp_15d
pañcakṛtyamahānāṭya- Aprp_2c
pañcadaśeti māyayā Aprp_37b
pañcadhā-tamasaḥ param Aprp_14d
pañcapañcātmakaṃ viśvaṃ Aprp_48a
pañcaspandavijṛmbhitam Aprp_48b
parasparavirodhe tu Aprp_35a
parākramaparo bhuṅkte Aprp_49c
parāparāśaktimaye Aprp_29a
parichinnātmikā śaktiḥ Aprp_9c
paśyan viśvam idantayā Aprp_20d
pumāñ śaktir mano buddhir Aprp_17a
pṛthagartham arthavattā Aprp_3a
pṛthivyādīni tattvāni Aprp_30c
prakāśād atiricyate Aprp_10d
prakāśe 'nanyato bhāvaḥ Aprp_9a
prakāśaikaghanaḥ śivaḥ Aprp_1b
prakṛtir guṇasāmyaṃ syād Aprp_25c
prasarati mahāśaktyullekhavicitramahāpaṭī Aprp_50b
bahir udvamate vibhuḥ Aprp_31b
bindur vedyasya saṃskāro Aprp_36a
bījayonyātmanā sthitā Aprp_38d
bījaṃ mana udīryate Aprp_27b
buddhir adhyavasāyasya Aprp_26c
buddhihetur ahaṃkṛtiḥ Aprp_26b
bhāti māyā tv idaṃ jagat Aprp_42d
bhinnatā kāpi tāttvikī Aprp_3d
bhinnaṃ kiṃ tu jagad bhavet Aprp_4b
bhede sattāsphurattābhyāṃ Aprp_4a
matir ekātra sākṣiṇī Aprp_11d
māyāgṛhītasaṃkocaḥ Aprp_22a
māyātattvaṃ vibhedadhīḥ Aprp_21d
māyātmakaṃ kalā nāma Aprp_24a
māyāpūrvo vakārādi- Aprp_16c
mṛdādeḥ kalaśādīnāṃ Aprp_41a
yac ca kiṃ cij jagad etat Aprp_10c
yat prakāśātmakaṃ sarvaṃ Aprp_10a
yatra kvāpi nirañjane Aprp_45d
yathā-vimarśavapuṣaḥ Aprp_38a
yadā-līnāni kāraṇe Aprp_30d
rasikaḥ krīḍati prabhuḥ Aprp_2d
vacanādeś ca śabdāder Aprp_27c
vaṭabīje yathā vṛkṣas Aprp_40a
vapurviśvasya janmabhūḥ Aprp_39b
vāgādiśravaṇādikam Aprp_27d
vicāryamāṇe naivedaṃ Aprp_40c
vidyeśvarasadāśivāḥ Aprp_43d
vināśānabhupagame Aprp_7c
vimarśaḥ sarga ity asau Aprp_36b
vimṛśata janāḥ kiṃ no svabhāvavijṛmbhitam Aprp_50d
vimṛśyasaraṇīṃ prāptam Aprp_11a
viluptapratyayākāram Aprp_43a
viśvaviśvaśarīrayoḥ Aprp_3b
viśvaṃ vapur udañcayan Aprp_2b
viśvātmani mahāmantre Aprp_46c
vyavasthā yantraṇākṛitiḥ Aprp_25b
śaktitattvam udañcayan Aprp_19b
śaktitriśūle līyante Aprp_44a
śaktipātapavitre 'smin Aprp_13a
śaktir vijayate parā Aprp_36d
śaktyā vimarśavapuṣā Aprp_1c
śambhor viśvātiśāyinaḥ Aprp_9d
śivatattvaṃ vibhoḥ smṛtam Aprp_18d
śivaḥ puṃtattvam ucyate Aprp_22b
śivaḥ śaktiś ca sādākhyam Aprp_15a
śivādikṣitiparyantaṃ Aprp_2a
śuddhāśuddhādhvagarbhiṇī Aprp_30b
śuddhe vidyādipañcakam Aprp_29b
śrutīnām antimā giraḥ Aprp_41d
śrotrādipañcakaṃ tādi Aprp_17c
ṣaṭtriṃśattattvalaharī- Aprp_46a
ṣaṭtriṃśadbhedatattvataḥ Aprp_14b
ṣaṇḍātmānaḥ pracoditāḥ Aprp_33b
sa eva tattvaṃ sādākhyaṃ Aprp_20a
sa eveśvaratattvaṃ syāt Aprp_20c
sataś cidaikyaṃ prakṛtaṃ Aprp_8c
satā mukundarāmeṇa Aprp_*1c
sattā ca na vināśinī Aprp_7b
sattā-bhānaṃ ca tan na cet Aprp_4d
sattāvācini bīje 'smin Aprp_42c
sattā ṣaṭ . . . . .* Aprp_32b
sattāsphurattāsaṃbandhāt Aprp_4c
sanmude 'stu śive 'rpitā Aprp_*1d
sargasyādyāḥ kalāḥ smṛtāḥ Aprp_38b
sarvaṃ līnam ataḥ [param] Aprp_44d
sarvaṃ saṃkucitaṃ kramāt Aprp_45b
sarvaṃ havir idaṃ juhvan Aprp_47c
sarvānugrahaṇodyatam Aprp_20b
saṃkalpasya vikalpasya Aprp_27a
saṃkocayatparāmarśāt Aprp_48c
saṃbandhaḥ so 'yam iṣyate Aprp_5b
saṃbandho na hy avastunaḥ Aprp_5d
saṃśritena prakāśitā Aprp_*1b
sāmānyaspandakevalam Aprp_48d
sāraṃ yat tat paraṃ mahaḥ Aprp_39d
sisṛkṣoḥ prathamaspandaḥ Aprp_18c
sūryācandramasau svāntaś- Aprp_37c
seyaṃ kāśmīrabhūpāla- Aprp_*1a
sphuṭāsphuṭajaganmayī Aprp_32d
svabhāvataḥ sphurattā ca Aprp_7a
svabhāvam aśivāpaham Aprp_49d
svabhāve sā vilīyate Aprp_46d
svarūpalābhasulabhaḥ Aprp_5c
svāṅgakalpeṣu bhāveṣu Aprp_21c
svātantryollāsakevalaḥ Aprp_9b
svātmano 'nanyarūpayā Aprp_1d
svecchayā-sūcitaṃ viśvam Aprp_19c
hṛdayaṃ bījam etasyāṃ Aprp_39c