Adyanatha: Anuttaraprakasapancasika Based on the edition by Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) Input by Somadeva Vasudeva PADA-INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकृत्रिमाहमामर्श- Aprp_1a अक्षादिशान्तवर्णात्मा- Aprp_15c अग्रे इति विनिश्चयात् Aprp_42b अथवा मनसातीते Aprp_45c अनुत्तरानन्दशाक्तिस् Aprp_33c अनुत्तरेच्छे उन्मेषे Aprp_31c अयम् एव हि संसारी Aprp_22c अवभासैकतानानां Aprp_11c असतः किं सतस् ताभ्यां Aprp_5a अहमि प्रलयं कुर्वन्न् Aprp_49a अहंकारादिजन्मभूः Aprp_25d अहंकारादिपञ्चकम् Aprp_17b अहं ममेदम् इत्य् एतद् Aprp_26a आकाशाद्यवकाशादि- Aprp_28c आच्छाद्याहन्तया स्थितम् Aprp_19d आदर्शविमलाभोगे Aprp_13c आदौ शुद्धात्मकं तत्त्वं Aprp_14c आनन्देशनम् ऊनता(?) Aprp_31d आसां रूपम् इदं भवेत् Aprp_35d iccheÓanÃntarÃrƬhà Aprp_32c इच्छैव सापरिम्लाना Aprp_19a इति विद्या निगद्यते Aprp_21b इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः Aprp_50a इत्थं चिदात्मकं सर्वं Aprp_14a इत्थं परस्यां संवित्तौ Aprp_45a इत्य् आहुस् तत्त्ववादिन्यः Aprp_41c इत्य् एतत् तत्त्वम् ईरितम् Aprp_29d इत्य् एषा तात्त्विकी मतिः Aprp_11b इदन्ताहन्तयोर् ऐक्यम् Aprp_21a इदमः प्रतियोगिनः Aprp_49b इदं सर्वं सद् एवासीद् Aprp_42a इयं देवी परा शक्तिः Aprp_30a ईशो विद्येति भिद्यते Aprp_15b उक्तं त्रिशक्तिसंघट्टात् Aprp_34c उपेक्षायाम् अवस्थानं Aprp_6c ऊर्ध्वाधः सृष्टिवपुषि Aprp_44c एतत् स परिशिष्यते Aprp_43b कदा चिन् न निवर्तते Aprp_8d कर्तव्यं नान्यद् इत्य् एषा Aprp_25a कलहातीतगोचरे Aprp_46b कलाद्यात्मतया मतः Aprp_23d कलाविद्यारागकाल- Aprp_16a kalëo¬aÓakÃkÃrà Aprp_36c कादि व्योमादिपञ्चकम् Aprp_18b कारणं निश्चयात्मनः Aprp_26d कारणं भूतपञ्चकम् Aprp_28d कारणं श्रवणादीनां Aprp_28a कारणाद् अतिरिच्यते Aprp_40d कार्येषु प्रविरोहति Aprp_35b कालः परिच्छेदकरो Aprp_24c किंचित्कर्तृत्वकारणम् Aprp_24b किं प्रमाणाइर् वराकैस् तैश् Aprp_12a कृतश् चैन्मथिते धाम्नि Aprp_47a क्रियाशक्तेः स्फुटं वपुः Aprp_34b क्रियेच्छाज्ञानशक्तीनां Aprp_32a क्षकारान्ताक्षरात्मकः Aprp_16d ग्राह्यं तन्मात्रपञ्चकम् Aprp_28b चतुर्दशकलात्मनि Aprp_44b चत्वारः परतो वर्णाः Aprp_33a चरन्तौ स्थितिहेतवे Aprp_37d चिदानुप्राणितात्मभिः Aprp_12b चिद् एव परिशिष्यते Aprp_8b जडतापि निवर्तते Aprp_7d जयति बहुशः स्पन्दाकारा परा चिद् अनुत्तरा Aprp_50c जीवो भोक्तैव दृश्यते Aprp_22d ज्ञत्वकर्तृत्वपूर्णत्व- Aprp_23a टादि वागादिपञ्चकम् Aprp_17d ततो गत्यन्तराभावाच् Aprp_8a ततो ज्ञानक्रियासार- Aprp_43c तत्त्वं नान्यन् निरूपणे Aprp_41b तत्संकोचात् संकुचितः Aprp_23c तथात्र निहितं जगत् Aprp_40b तथैवोनेषयोगेन Aprp_34a तदन्यद् अपराशक्तिर् Aprp_29c तदा कारणमात्राणि Aprp_31a तन्मात्रपञ्चकं चादि Aprp_18a तमःकेवलतां गतम् Aprp_10b ताभ्यां किं चिद् उपेक्ष्यते Aprp_6b तिथयः प्रतिपत्पूर्वाः Aprp_37a त्रिकोणाद् वृत्तियोगतः Aprp_33d त्रिशूलं द्वैतघस्मरम् Aprp_34d दीपालोकम् अपेक्षते Aprp_12d दीप्ते केनापि हेतुना Aprp_47b द्विधेयं मातृका देवी Aprp_38c धीतत्त्वे च परीक्ष्यताम् Aprp_13b न कथंचिद् उपादेयम् Aprp_35c न तु सर्वं प्रकाशते Aprp_13d न दारिद्र्येण pŬyate Aprp_47d न लब्धरूपसंबन्धे Aprp_6a न विश्वविश्ववपुषोर् Aprp_3c न स्याद् एतस्य किं चन Aprp_6d न हि वैकर्तनं ज्योतिर् Aprp_12c नित्यत्वान्यस्य शक्तयः Aprp_23b नित्यप्रवृत्तशृङ्गाट- Aprp_39a नियतिर् बन्ध उच्यते Aprp_16b नियतिश् चेदम् एव मे Aprp_24d निरमायि शिवेन तु Aprp_15d पञ्चकृत्यमहानाट्य- Aprp_2c पञ्चदशेति मायया Aprp_37b पञ्चधा-तमसः परम् Aprp_14d पञ्चपञ्चात्मकं विश्वं Aprp_48a पञ्चस्पन्दविजृम्भितम् Aprp_48b परस्परविरोधे तु Aprp_35a पराक्रमपरो भुङ्क्ते Aprp_49c परापराशक्तिमये Aprp_29a परिछिन्नात्मिका शक्तिः Aprp_9c पश्यन् विश्वम् इदन्तया Aprp_20d pumä शक्तिर् मनो बुद्धिर् Aprp_17a पृथगर्थम् अर्थवत्ता Aprp_3a पृथिव्यादीनि तत्त्वानि Aprp_30c प्रकाशाद् अतिरिच्यते Aprp_10d प्रकाशे ऽनन्यतो भावः Aprp_9a प्रकाशैकघनः शिवः Aprp_1b प्रकृतिर् गुणसाम्यं स्याद् Aprp_25c प्रसरति महाशक्त्युल्लेखविचित्रमहापटी Aprp_50b बहिर् उद्वमते विभुः Aprp_31b बिन्दुर् वेद्यस्य संस्कारो Aprp_36a बीजयोन्यात्मना स्थिता Aprp_38d बीजं मन उदीर्यते Aprp_27b बुद्धिर् अध्यवसायस्य Aprp_26c बुद्धिहेतुर् अहंकृतिः Aprp_26b भाति माया त्व् इदं जगत् Aprp_42d भिन्नता कापि तात्त्विकी Aprp_3d भिन्नं किं तु जगद् भवेत् Aprp_4b भेदे सत्तास्फुरत्ताभ्यां Aprp_4a मतिर् एकात्र साक्षिणी Aprp_11d मायागृहीतसंकोचः Aprp_22a मायातत्त्वं विभेदधीः Aprp_21d मायात्मकं कला नाम Aprp_24a मायापूर्वो वकारादि- Aprp_16c मृदादेः कलशादीनां Aprp_41a यच् च किं चिज् जगद् एतत् Aprp_10c यत् प्रकाशात्मकं सर्वं Aprp_10a यत्र क्वापि निरञ्जने Aprp_45d यथा-विमर्शवपुषः Aprp_38a यदा-लीनानि कारणे Aprp_30d रसिकः krŬati प्रभुः Aprp_2d वचनादेश् च शब्दादेर् Aprp_27c वटबीजे यथा वृक्षस् Aprp_40a वपुर्विश्वस्य जन्मभूः Aprp_39b वागादिश्रवणादिकम् Aprp_27d विचार्यमाणे नैवेदं Aprp_40c विद्येश्वरसदाशिवाः Aprp_43d विनाशानभुपगमे Aprp_7c विमर्शः सर्ग इत्य् असौ Aprp_36b विमृशत जनाः किं नो स्वभावविजृम्भितम् Aprp_50d विमृश्यसरणीं प्राप्तम् Aprp_11a विलुप्तप्रत्ययाकारम् Aprp_43a विश्वविश्वशरीरयोः Aprp_3b विश्वं वपुर् उदञ्चयन् Aprp_2b विश्वात्मनि महामन्त्रे Aprp_46c व्यवस्था yantraïÃk­iti÷ Aprp_25b शक्तितत्त्वम् उदञ्चयन् Aprp_19b शक्तित्रिशूले लीयन्ते Aprp_44a शक्तिपातपवित्रे ऽस्मिन् Aprp_13a शक्तिर् विजयते परा Aprp_36d शक्त्या विमर्शवपुषा Aprp_1c शम्भोर् विश्वातिशायिनः Aprp_9d शिवतत्त्वं विभोः स्मृतम् Aprp_18d शिवः पुंतत्त्वम् उच्यते Aprp_22b शिवः शक्तिश् च सादाख्यम् Aprp_15a शिवादिक्षितिपर्यन्तं Aprp_2a शुद्धाशुद्धाध्वगर्भिणी Aprp_30b शुद्धे विद्यादिपञ्चकम् Aprp_29b श्रुतीनाम् अन्तिमा गिरः Aprp_41d श्रोत्रादिपञ्चकं तादि Aprp_17c षट्त्रिंशत्तत्त्वलहरी- Aprp_46a षट्त्रिंशद्भेदतत्त्वतः Aprp_14b षण्डात्मानः प्रचोदिताः Aprp_33b स एव तत्त्वं सादाख्यं Aprp_20a स एवेश्वरतत्त्वं स्यात् Aprp_20c सतश् चिदैक्यं प्रकृतं Aprp_8c सता मुकुन्दरामेण Aprp_*1c सत्ता च न विनाशिनी Aprp_7b सत्ता-भानं च तन् न चेत् Aprp_4d सत्तावाचिनि बीजे ऽस्मिन् Aprp_42c सत्ता ष . . . . .* Aprp_32b सत्तास्फुरत्तासंबन्धात् Aprp_4c सन्मुदे ऽस्तु शिवे ऽर्पिता Aprp_*1d सर्गस्याद्याः कलाः स्मृताः Aprp_38b सर्वं लीनम् अतः [परम्] Aprp_44d सर्वं संकुचितं क्रमात् Aprp_45b सर्वं हविर् इदं जुह्वन् Aprp_47c सर्वानुग्रहणोद्यतम् Aprp_20b संकल्पस्य विकल्पस्य Aprp_27a संकोचयत्परामर्शात् Aprp_48c संबन्धः सो ऽयम् इष्यते Aprp_5b संबन्धो न ह्य् अवस्तुनः Aprp_5d संश्रितेन प्रकाशिता Aprp_*1b सामान्यस्पन्दकेवलम् Aprp_48d सारं यत् तत् परं महः Aprp_39d सिसृक्षोः प्रथमस्पन्दः Aprp_18c सूर्याचन्द्रमसौ स्वान्तश्- Aprp_37c सेयं काश्मीरभूपाल- Aprp_*1a स्फुटास्फुटजगन्मयी Aprp_32d स्वभावतः स्फुरत्ता च Aprp_7a स्वभावम् अशिवापहम् Aprp_49d स्वभावे सा विलीयते Aprp_46d स्वरूपलाभसुलभः Aprp_5c स्वाङ्गकल्पेषु भावेषु Aprp_21c स्वातन्त्र्योल्लासकेवलः Aprp_9b स्वात्मनो ऽनन्यरूपया Aprp_1d स्वेच्छया-सूचितं विश्वम् Aprp_19c हृदयं बीजम् एतस्यां Aprp_39c