Adyanatha: Anuttaraprakasapancasika Based on the edition by Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) Input by Somadeva Vasudeva PADA-INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकृत्रिमाहमामर्श- Aprp_1a अक्षादिशान्तवर्णात्मा- Aprp_15c अग्रे इति विनिश्चयात् Aprp_42b अथवा मनसातीते Aprp_45c अनुत्तरानन्दशाक्तिस् Aprp_33c अनुत्तरेच्छे उन्मेषे Aprp_31c अयम् एव हि संसारी Aprp_22c अवभासैकतानानां Aprp_11c असतः किं सतस् ताभ्यां Aprp_5a अहमि प्रलयं कुर्वन्न् Aprp_49a अहंकारादिजन्मभूः Aprp_25d अहंकारादिपञ्चकम् Aprp_17b अहं ममेदम् इत्य् एतद् Aprp_26a आकाशाद्यवकाशादि- Aprp_28c आच्छाद्याहन्तया स्थितम् Aprp_19d आदर्शविमलाभोगे Aprp_13c आदौ शुद्धात्मकं तत्त्वं Aprp_14c आनन्देशनम् ऊनता(?) Aprp_31d आसां रूपम् इदं भवेत् Aprp_35d इच्छेशनान्तरारूढा Aprp_32c इच्छैव सापरिम्लाना Aprp_19a इति विद्या निगद्यते Aprp_21b इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः Aprp_50a इत्थं चिदात्मकं सर्वं Aprp_14a इत्थं परस्यां संवित्तौ Aprp_45a इत्य् आहुस् तत्त्ववादिन्यः Aprp_41c इत्य् एतत् तत्त्वम् ईरितम् Aprp_29d इत्य् एषा तात्त्विकी मतिः Aprp_11b इदन्ताहन्तयोर् ऐक्यम् Aprp_21a इदमः प्रतियोगिनः Aprp_49b इदं सर्वं सद् एवासीद् Aprp_42a इयं देवी परा शक्तिः Aprp_30a ईशो विद्येति भिद्यते Aprp_15b उक्तं त्रिशक्तिसंघट्टात् Aprp_34c उपेक्षायाम् अवस्थानं Aprp_6c ऊर्ध्वाधः सृष्टिवपुषि Aprp_44c एतत् स परिशिष्यते Aprp_43b कदा चिन् न निवर्तते Aprp_8d कर्तव्यं नान्यद् इत्य् एषा Aprp_25a कलहातीतगोचरे Aprp_46b कलाद्यात्मतया मतः Aprp_23d कलाविद्यारागकाल- Aprp_16a कलाषोडशकाकारा Aprp_36c कादि व्योमादिपञ्चकम् Aprp_18b कारणं निश्चयात्मनः Aprp_26d कारणं भूतपञ्चकम् Aprp_28d कारणं श्रवणादीनां Aprp_28a कारणाद् अतिरिच्यते Aprp_40d कार्येषु प्रविरोहति Aprp_35b कालः परिच्छेदकरो Aprp_24c किंचित्कर्तृत्वकारणम् Aprp_24b किं प्रमाणाइर् वराकैस् तैश् Aprp_12a कृतश् चैन्मथिते धाम्नि Aprp_47a क्रियाशक्तेः स्फुटं वपुः Aprp_34b क्रियेच्छाज्ञानशक्तीनां Aprp_32a क्षकारान्ताक्षरात्मकः Aprp_16d ग्राह्यं तन्मात्रपञ्चकम् Aprp_28b चतुर्दशकलात्मनि Aprp_44b चत्वारः परतो वर्णाः Aprp_33a चरन्तौ स्थितिहेतवे Aprp_37d चिदानुप्राणितात्मभिः Aprp_12b चिद् एव परिशिष्यते Aprp_8b जडतापि निवर्तते Aprp_7d जयति बहुशः स्पन्दाकारा परा चिद् अनुत्तरा Aprp_50c जीवो भोक्तैव दृश्यते Aprp_22d ज्ञत्वकर्तृत्वपूर्णत्व- Aprp_23a टादि वागादिपञ्चकम् Aprp_17d ततो गत्यन्तराभावाच् Aprp_8a ततो ज्ञानक्रियासार- Aprp_43c तत्त्वं नान्यन् निरूपणे Aprp_41b तत्संकोचात् संकुचितः Aprp_23c तथात्र निहितं जगत् Aprp_40b तथैवोनेषयोगेन Aprp_34a तदन्यद् अपराशक्तिर् Aprp_29c तदा कारणमात्राणि Aprp_31a तन्मात्रपञ्चकं चादि Aprp_18a तमःकेवलतां गतम् Aprp_10b ताभ्यां किं चिद् उपेक्ष्यते Aprp_6b तिथयः प्रतिपत्पूर्वाः Aprp_37a त्रिकोणाद् वृत्तियोगतः Aprp_33d त्रिशूलं द्वैतघस्मरम् Aprp_34d दीपालोकम् अपेक्षते Aprp_12d दीप्ते केनापि हेतुना Aprp_47b द्विधेयं मातृका देवी Aprp_38c धीतत्त्वे च परीक्ष्यताम् Aprp_13b न कथंचिद् उपादेयम् Aprp_35c न तु सर्वं प्रकाशते Aprp_13d न दारिद्र्येण पीड्यते Aprp_47d न लब्धरूपसंबन्धे Aprp_6a न विश्वविश्ववपुषोर् Aprp_3c न स्याद् एतस्य किं चन Aprp_6d न हि वैकर्तनं ज्योतिर् Aprp_12c नित्यत्वान्यस्य शक्तयः Aprp_23b नित्यप्रवृत्तशृङ्गाट- Aprp_39a नियतिर् बन्ध उच्यते Aprp_16b नियतिश् चेदम् एव मे Aprp_24d निरमायि शिवेन तु Aprp_15d पञ्चकृत्यमहानाट्य- Aprp_2c पञ्चदशेति मायया Aprp_37b पञ्चधा-तमसः परम् Aprp_14d पञ्चपञ्चात्मकं विश्वं Aprp_48a पञ्चस्पन्दविजृम्भितम् Aprp_48b परस्परविरोधे तु Aprp_35a पराक्रमपरो भुङ्क्ते Aprp_49c परापराशक्तिमये Aprp_29a परिछिन्नात्मिका शक्तिः Aprp_9c पश्यन् विश्वम् इदन्तया Aprp_20d पुम्ठशक्तिर् मनो बुद्धिर् Aprp_17a पृथगर्थम् अर्थवत्ता Aprp_3a पृथिव्यादीनि तत्त्वानि Aprp_30c प्रकाशाद् अतिरिच्यते Aprp_10d प्रकाशे ऽनन्यतो भावः Aprp_9a प्रकाशैकघनः शिवः Aprp_1b प्रकृतिर् गुणसाम्यं स्याद् Aprp_25c प्रसरति महाशक्त्युल्लेखविचित्रमहापटी Aprp_50b बहिर् उद्वमते विभुः Aprp_31b बिन्दुर् वेद्यस्य संस्कारो Aprp_36a बीजयोन्यात्मना स्थिता Aprp_38d बीजं मन उदीर्यते Aprp_27b बुद्धिर् अध्यवसायस्य Aprp_26c बुद्धिहेतुर् अहंकृतिः Aprp_26b भाति माया त्व् इदं जगत् Aprp_42d भिन्नता कापि तात्त्विकी Aprp_3d भिन्नं किं तु जगद् भवेत् Aprp_4b भेदे सत्तास्फुरत्ताभ्यां Aprp_4a मतिर् एकात्र साक्षिणी Aprp_11d मायागृहीतसंकोचः Aprp_22a मायातत्त्वं विभेदधीः Aprp_21d मायात्मकं कला नाम Aprp_24a मायापूर्वो वकारादि- Aprp_16c मृदादेः कलशादीनां Aprp_41a यच् च किं चिज् जगद् एतत् Aprp_10c यत् प्रकाशात्मकं सर्वं Aprp_10a यत्र क्वापि निरञ्जने Aprp_45d यथा-विमर्शवपुषः Aprp_38a यदा-लीनानि कारणे Aprp_30d रसिकः क्रीडति प्रभुः Aprp_2d वचनादेश् च शब्दादेर् Aprp_27c वटबीजे यथा वृक्षस् Aprp_40a वपुर्विश्वस्य जन्मभूः Aprp_39b वागादिश्रवणादिकम् Aprp_27d विचार्यमाणे नैवेदं Aprp_40c विद्येश्वरसदाशिवाः Aprp_43d विनाशानभुपगमे Aprp_7c विमर्शः सर्ग इत्य् असौ Aprp_36b विमृशत जनाः किं नो स्वभावविजृम्भितम् Aprp_50d विमृश्यसरणीं प्राप्तम् Aprp_11a विलुप्तप्रत्ययाकारम् Aprp_43a विश्वविश्वशरीरयोः Aprp_3b विश्वं वपुर् उदञ्चयन् Aprp_2b विश्वात्मनि महामन्त्रे Aprp_46c व्यवस्था yantraõàkçitiþ Aprp_25b शक्तितत्त्वम् उदञ्चयन् Aprp_19b शक्तित्रिशूले लीयन्ते Aprp_44a शक्तिपातपवित्रे ऽस्मिन् Aprp_13a शक्तिर् विजयते परा Aprp_36d शक्त्या विमर्शवपुषा Aprp_1c शम्भोर् विश्वातिशायिनः Aprp_9d शिवतत्त्वं विभोः स्मृतम् Aprp_18d शिवः पुंतत्त्वम् उच्यते Aprp_22b शिवः शक्तिश् च सादाख्यम् Aprp_15a शिवादिक्षितिपर्यन्तं Aprp_2a शुद्धाशुद्धाध्वगर्भिणी Aprp_30b शुद्धे विद्यादिपञ्चकम् Aprp_29b श्रुतीनाम् अन्तिमा गिरः Aprp_41d श्रोत्रादिपञ्चकं तादि Aprp_17c षट्त्रिंशत्तत्त्वलहरी- Aprp_46a षट्त्रिंशद्भेदतत्त्वतः Aprp_14b षण्डात्मानः प्रचोदिताः Aprp_33b स एव तत्त्वं सादाख्यं Aprp_20a स एवेश्वरतत्त्वं स्यात् Aprp_20c सतश् चिदैक्यं प्रकृतं Aprp_8c सता मुकुन्दरामेण Aprp_*1c सत्ता च न विनाशिनी Aprp_7b सत्ता-भानं च तन् न चेत् Aprp_4d सत्तावाचिनि बीजे ऽस्मिन् Aprp_42c सत्ता षट् . . . . .* Aprp_32b सत्तास्फुरत्तासंबन्धात् Aprp_4c सन्मुदे ऽस्तु शिवे ऽर्पिता Aprp_*1d सर्गस्याद्याः कलाः स्मृताः Aprp_38b सर्वं लीनम् अतः [परम्] Aprp_44d सर्वं संकुचितं क्रमात् Aprp_45b सर्वं हविर् इदं जुह्वन् Aprp_47c सर्वानुग्रहणोद्यतम् Aprp_20b संकल्पस्य विकल्पस्य Aprp_27a संकोचयत्परामर्शात् Aprp_48c संबन्धः सो ऽयम् इष्यते Aprp_5b संबन्धो न ह्य् अवस्तुनः Aprp_5d संश्रितेन प्रकाशिता Aprp_*1b सामान्यस्पन्दकेवलम् Aprp_48d सारं यत् तत् परं महः Aprp_39d सिसृक्षोः प्रथमस्पन्दः Aprp_18c सूर्याचन्द्रमसौ स्वान्तश्- Aprp_37c सेयं काश्मीरभूपाल- Aprp_*1a स्फुटास्फुटजगन्मयी Aprp_32d स्वभावतः स्फुरत्ता च Aprp_7a स्वभावम् अशिवापहम् Aprp_49d स्वभावे सा विलीयते Aprp_46d स्वरूपलाभसुलभः Aprp_5c स्वाङ्गकल्पेषु भावेषु Aprp_21c स्वातन्त्र्योल्लासकेवलः Aprp_9b स्वात्मनो ऽनन्यरूपया Aprp_1d स्वेच्छया-सूचितं विश्वम् Aprp_19c हृदयं बीजम् एतस्यां Aprp_39c