Abhinavagupta: Tantrasara Based on the edition Bombay : Nirnaya Sagara Press, 1918 (Kashmir Series of Texts and Studies ; 17) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तन्त्रसार, प्रथमम् आह्निकम् विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः । तदुभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् ॥ AbhTs_1.1 विततस् तन्त्रालोको विगाहितुं नैव शक्यते सर्वैः । ऋजुवचनविरचितम् इदं तु तन्त्रसारं ततः शृणुत ॥ AbhTs_1.2 श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । अभिनवगुप्तहृदम्बुजम् एतद् विचिनुत महेशपूजनहेतोः ॥ AbhTs_1.3 इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं संकुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासंकुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च parameÓvarabhëitam एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं daÓëÂÃdaÓavasva«Âabhedabhinnam / ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः संकलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत् ॥ AbhTs_1.4 तत्र इह स्वभाव एव परमोपादेयः स च सर्वभावानां प्रकाशरूप एव अप्रकाशस्य स्वभावतानुपपत्तेः स च नानेकः प्रकाशस्य तदितरस्वभावानुप्रवेशायोगे स्वभावभेदाभावात् देशकालाव् अपि च अस्य न भेदकौ तयोर् अपि तत्प्रकाशस्वभावत्वात् इति एक एव प्रकाशः स एव च संवित् अर्थप्रकाशरूपा हि संवित् इति सर्वेषाम् अत्र अविवाद एव । स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्त्र्यम् प्रकाश्यता च प्रकाशान्तरापेक्षितैव न च प्रकाशान्तरं किंचित् अस्ति इति स्वतन्त्र एकः प्रकाशः स्वातन्त्र्याद् एव च देशकालाकारावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभावः तस्य च स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कार इच्छाशक्तिः प्रकाशरूपता चिच्छक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इत्य् एवं मुख्याभिः शक्तिभिः युक्तो ऽपि वस्तुत इच्छाज्ञानक्रियाशक्तियुक्तः अनवच्छिन्नः प्रकाशो निजानन्दविश्रान्तः शिवरूपः स एव स्वातन्त्र्यात् आत्मानं संकुचितम् अवभासयन् अणुर् इति उच्यते । पुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते । तत्रापि स्वातन्त्र्यवशात् अनुपायम् एव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वे ऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधम् अपि एतद् रूपं क्रमेण अत्र उपदिश्यते । आत्मा प्रकाशवपुर् एष शिवः स्वतन्त्रः स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् । संछाद्य यत् पुनर् अपि प्रथयेत पूर्णं तच् च क्रमाक्रमवशाद् अथवा त्रिभेदात् ॥ AbhTs_1.5 तन्त्रसार, द्वितीयम् आह्निकम् अथ अनुपायम् एव तावत् व्याख्यास्यामः ॥ AbhTs_2.1 यदा खलु दृढशक्तिपाताविद्धः स्वयम् एव इत्थं विवेचयति सकृद् एव गुरुवचनम् अवधार्य तदा पुनर् उपायविरहितो नित्योदितः अस्य समावेशः ॥ AbhTs_2.2 अत्र च तर्क एव योगाङ्गम् इति कथं विवेचयति इति चेत् उच्यते यो ऽयं परमेश्वरः स्वप्रकाशरूपः स्वात्मा तत्र किम् उपायेन क्रियते न स्वरूपलाभो नित्यत्वात् न ज्ञप्तिः स्वयंप्रकाशमानत्वात् नावरणविगमः आवरणस्य कस्यचिद् अपि असंभवात् न तदनुप्रवेशः अनुप्रवेष्टुः व्यतिरिक्तस्य अभावात् ॥ AbhTs_2.3 कश् चात्र उपायः तस्यापि व्यतिरिक्तस्य अनुपपत्तेः तस्मात् समस्तम् इदम् एकं चिन्मात्रतत्त्वं कालेन अकलितं देशेन अपरिच्छिन्नम् उपाधिभिर् अम्लानम् आकृतिभिर् अनियन्त्रितं शब्दैर् असंदिष्टं प्रमाणैर् अप्रपञ्चितं कालादेः प्रमाणपर्यन्तस्य स्वेच्छयैव स्वरूपलाभनिमित्तं च स्वतन्त्रम् आनन्दघनं तत्त्वं तद् एव च अहम् तत्रैव अन्तर् मयि विश्वं प्रतिबिम्बितम् एवं दृढं विविञ्चानस्य शश्वद् एव पारमेश्वरः समावेशो निरुपायक एव तस्य च न मन्त्रपूजाध्यानचर्यादिनियन्त्रणा काचित् ॥ AbhTs_2.4 तन्त्रसार, तृतीयम् आह्निकम् यद् एतत् प्रकाशरूपं शिवतत्त्वम् उक्तम् तत्र अखण्डमण्डले यदा प्रवेष्टुं न शक्नोति तदा स्वातन्त्र्यशक्तिम् एव अधिकां पश्यन् निर्विकल्पम् एव भैरवसमावेशम् अनुभवति अयं च अस्य उपदेशः सर्वम् इदं भावजातं बोधगगने प्रतिबिम्बमात्रं प्रतिबिम्बलक्षणोपेतत्वात् इदं हि प्रतिबिम्बस्य लक्षणं यत् भेदेन भासितम् अशक्तम् अन्यव्यामिश्रत्वेनैव भाति तत् प्रतिबिम्बम् मुखरूपम् इव दर्पणे रस इव दन्तोदके गन्ध इव घ्राण मिथुनस्पर्श इव आनन्देन्द्रिये शूलकुन्तादिस्पर्शो वा अन्तःस्पर्शनेन्द्रिये प्रतिश्रुत्केव व्योम्नि ॥ AbhTs_3.1 न हि स रसो मुख्यः तत्कार्यव्याधिशमनाद्यदृष्टेः ॥ AbhTs_3.2 नापि गन्धस्पर्शौ मुख्यौ गुणिनः तत्र अभावे तयोर् अयोगात् कार्यपरम्परानारम्भात् च ॥ AbhTs_3.3 न च तौ न स्तः देहोद्धूलनविसर्गादिदर्शनात् ॥ AbhTs_3.4 शब्दो ऽपि न मुख्यः को ऽपि वक्ति इति आगच्छन्त्या इव प्रतिश्रुत्कायाः श्रवणात् ॥ AbhTs_3.5 एवं यथा एतत् प्रतिबिम्बितं भाति तथैव विश्वं परमेश्वरप्रकाशे ॥ AbhTs_3.6 ननु अत्र बिम्बं किं स्यात् माभूत् किंचित् ॥ AbhTs_3.7 ननु किम् अकारणकं तत् हन्त तर्हि हेतुप्रश्नः तत् किं बिम्बवाचोयुक्त्या हेतुश् च परमेश्वरशक्तिर् एव स्वातन्त्र्यापरपर्याया भविष्यति विश्वप्रतिबिम्बधारित्वाच् च विश्वात्मकत्वं भगवतः संविन्मयं हि विश्वं चैतन्यस्य व्यक्तिस्थानम् इति तद् एव हि विश्वम् अत्र प्रतीपम् इति प्रतिबिम्बधारित्वम् अस्य तच् च तावत् विश्वात्मकत्वं परमेश्वरस्य स्वरूपं न अनामृष्टं भवति चित्स्वभावस्य स्वरूपानामर्शनानुपपत्तेः ॥ AbhTs_3.8 स्वरूपानामर्शने हि वस्तुतो जडतैव स्यात् आमर्शश् च अयं न साकेतिकः अपि तु चित्स्वभावतामात्रनान्तरीयकः परनादगर्भ उक्तः स च यावान् विश्वव्यवस्थापकः परमेश्वरस्य शक्तिकलापः तावन्तम् आमृशति ॥ AbhTs_3.9 तत्र मुख्यास् तावत् तिस्रः परमेश्वरस्य शक्तयः अनुत्तरेच्छोन्मेष इति तद् एव परामर्शत्रयम् अ इ उ इति एतस्माद् एव त्रितयात् सर्वः शक्तिप्रपञ्चः चर्यते अनुत्तर एव हि विश्रान्तिर् आनन्दः इच्छायाम् एव विश्रान्तिः ईशनम् उन्मेष एव हि विश्रान्तिर् ऊर्मिः यः क्रियाशक्तेः प्रारम्भः तद् एव परामर्शत्रयम् आ ई ऊ इति ॥ AbhTs_3.10 अत्र च प्राच्यं परामर्शत्रयं प्रकाशभागसारत्वात् सूर्यात्मकं चरमं परामर्शत्रयं विश्रान्तिस्वभावाह्लादप्राधान्यात् सोमात्मकम् इयति यावत् कर्मांशस्य अनुप्रवेशो नास्ति ॥ AbhTs_3.11 यदा तु इच्छायाम् ईशने च कर्म अनुप्रविशति यत् तत् इष्यमाणम् ईश्यमाणम् इति च उच्यते तदा अस्य द्वौ भेदौ प्रकाशमात्रेण रश्रुतिः विश्रान्त्या लश्रुतिः रलयोः प्रकाशस्तम्भस्वभावत्वात् इष्यमाणं च न बाह्यवत् स्फुटम् स्फुटरूपत्वे तद् एव निर्माणं स्यात् न इच्छा ईशनं वा अतः अस्फुटत्वात् एव श्रुतिमात्रं रलयोः न व्यञ्जनवत् स्थितिः ॥ AbhTs_3.12 तद् एतद् वर्णचतुष्टयम् उभयच्छायाधारित्वात् नपुंसकम् ऋ ॠ ऌ ॡ इति ॥ AbhTs_3.13 अनुत्तरानन्दयोः इच्छादिषु यदा प्रसरः तदा वर्णद्वयम् ए ओं इति ॥ AbhTs_3.14 तत्रापि पुनर् अनुत्तरानन्दसंघट्टात् वर्णद्वयम् ऐ औ इति ॥ AbhTs_3.15 सा इयं क्रियाशक्तिः तद् एव च वर्णचतुष्टयम् ए ऐ ओ औ इति ॥ AbhTs_3.16 ततः पुनः क्रियाशक्त्यन्ते सर्वं कार्यभूतं यावत् अनुत्तरे प्रवेक्ष्यति तावद् एव पूर्वं संवेदनसारतया प्रकाशमात्रत्वेन बिन्दुतया आस्ते अम् इति ॥ AbhTs_3.17 ततस् तत्रैव अनुत्तरस्य विसर्गो जायते अः इति ॥ AbhTs_3.18 एवं षोडशकं परामर्शानां बीजस्वरूपम् उच्यते ॥ AbhTs_3.19 तदुत्थं व्यञ्जनात्मकं योनिरूपम् ॥ AbhTs_3.20 तत्र अनुत्तरात् कवर्गः श्रद्धायाः इच्छायाः चवर्गः सकर्मिकाया इच्छाया द्वौ टवर्गस् तवर्गश् च उन्मेषात् पवर्गः शक्तिपञ्चकयोगात् पञ्चकत्वम् ॥ AbhTs_3.21 इच्छाया एव त्रिविधाया य र लाः उन्मेषात् वकारः इच्छाया एव त्रिविधायाः श ष साः विसर्गात् हकारः योनिसंयोगजः क्षकारः ॥ AbhTs_3.22 इत्य् एव एष भगवान् अनुत्तर एव कुलेश्वररूपः ॥ AbhTs_3.23 तस्य च एकैव कौलिकी विसर्गशक्तिः यया आनन्दरूपात् प्रभृति इयता बहिःसृष्टिपर्यन्तेन प्रस्पन्दतः वर्गादिपरामर्शा एव बहिस् तत्त्वरूपतां प्राप्ताः ॥ AbhTs_3.24 स च एष विसर्गस् त्रिधा आणवः चित्तविश्रान्तिरूपः शाक्तः चित्तसंबोधलक्षणः शांभवः चित्तप्रलयरूपः इति ॥ AbhTs_3.25 एवं विसर्ग एव विश्वजनने भगवतः शक्तिः ॥ AbhTs_3.26 इत्य् एवम् इयतो यदा निर्विभागतया एव परामर्शः तदा एक एव भगवान् बीजयोनितया भागशः परामर्शे शक्तिमान् शक्तिश् च ॥ AbhTs_3.27 पृथक् अष्टकपरामर्शे चक्रेश्वरसाहित्येन नववर्गः एकैकपरामर्शप्राधान्ये पञ्चाशदात्मकता ॥ AbhTs_3.28 तत्रापि सम्भवद्भागभेदपरामर्शने एकाशीतिरूपत्वम् ॥ AbhTs_3.29 वस्तुतस् तु ष एव परामर्शाः प्रसरणप्रतिसंचरणयोगेन द्वादश भवन्तः परमेश्वरस्य विश्वशक्तिपूर्णत्वं पुष्णन्ति ॥ AbhTs_3.30 ता एव एताः परामर्शरूपत्वात् शक्तयो भगवत्यः श्रीकालिका इति निरुक्ताः ॥ AbhTs_3.31 एते च शक्तिरूपा एव शुद्धाः परामर्शाः शुद्धविद्यायां परापररूपत्वेन मायोन्मेषमात्रसंकोचात् विद्याविद्येश्वररूपतां भजन्ते ॥ AbhTs_3.32 मायायां पुनः स्फटीभूतभेदविभागा मायीयवर्णतां भजन्ते ये पश्यन्तीमध्यमावैखरीषु व्यावहारिकत्वम् आसाद्य बहीरूपतत्त्वस्वभावतापत्तिपर्यन्ताः ते च मायीया अपि शरीरकल्पत्वेन यदा दृश्यन्ते यदा च तेषाम् उक्तनयैर् एतैः जीवितस्थानीयैः शुद्धैः परामर्शैः प्रत्युज्जीवनं क्रियते तदा ते सवीर्या भवन्ति ते च तादृशा भोगमोक्षप्रदाः इत्य् एवं सकलपरामर्शविश्रान्तिमात्ररूपं प्रतिबिम्बितसमस्ततत्त्वभूतभुवनभेदम् आत्मानं पश्यतो निर्विकल्पतया शांभवेन समावेशेन जीवन्मुक्तता ॥ AbhTs_3.33 अत्रापि पूर्ववत् न मन्त्रादियन्त्रणा काचिद् इति ॥ AbhTs_3.34 तन्त्रसार, चतुर्थम् आह्निकम् तत्र यदा विकल्पं क्रमेण संस्कुरुते समनन्तरोक्तस्वरूपप्रवेशाय तदा भावनाक्रमस्य सत्तर्कसदागमसद्गुरूपदेशपूर्वकस्य अस्ति उपयोगः ॥ AbhTs_4.1 तथा हि विकल्पबलात् एव जन्तवो बद्धम् आत्मानम् अभिमन्यन्ते स अभिमानः संसारप्रतिबन्धहेतुः अतः प्रतिद्वन्द्विरूपो विकल्प उदितः संसारहेतुं विकल्पं दलयति इति अभ्युदयहेतुः ॥ AbhTs_4.2 स च एवंरूपः समस्तेभ्यः परिच्छिन्नस्वभावेभ्यः शिवान्तेभ्यः तत्त्वेभ्यो यत् उत्तीर्णम् अपरिच्छिन्नसंविन्मात्ररूपं तद् एव च परमार्थः तत् वस्तुव्यवस्थास्थानं तत् विश्वस्य ओजः तेन प्राणिति विश्वम् तद् एव च अहम् अतो विश्वोत्तीर्णो विश्वात्मा च अहम् इति ॥ AbhTs_4.3 स च अयं मायान्धानां न उत्पद्यते सत्तर्कादीनाम् अभावात् ॥ AbhTs_4.4 वैष्णवाद्या हि तावन्मात्र एव आगमे रागतत्त्वेन नियमिता इति न ऊर्ध्वदर्शने ऽपि तदुन्मुखतां भजन्ते ततः सत्तर्कसदागमसद्गुरूपदेशद्वेषिण एव ॥ AbhTs_4.5 यथोक्तं पारमेश्वरे वैष्णवाद्याः समस्तास् ते विद्यारागेण रञ्जिताः ॥ AbhTs_4.6 न विन्दन्ति परं तत्त्वं सर्वज्ञज्ञानवर्जिताः इति ॥ AbhTs_4.7 तस्मात् ÓÃæbhavad­¬÷aÓaktipÃtÃviddhà eva सदागमादिक्रमेण विकल्पं संस्कृत्य परं स्वरूपं प्रविशन्ति ॥ AbhTs_4.8 ननु इत्थं परं तत्त्वं विकल्प्यरूपं स्यात् मैवम् विकल्पस्य द्वैताधिवासभङ्गमात्रे चरितार्थत्वात् परं तत्त्वं तु सर्वत्र सर्वरूपतया स्वप्रकाशम् एव इति न तत्र विकल्पः कस्यैचित् उपक्रियायै खण्डनायै वा ॥ AbhTs_4.9 तत्र अतिदृढशक्तिपाताविद्धस्य स्वयम् एव सांसिद्धिकतया सत्तर्क उदेति यो ऽसौ देवीभिः दीक्षित इति उच्यते ॥ AbhTs_4.10 अन्यस्य आगमक्रमेण इत्यादि सविस्तरं शक्तिपातप्रकाशने वक्ष्यामः ॥ AbhTs_4.11 किं तु गुरोर् आगमनिरूपणे व्यापारः आगमस्य च निःशङ्कसजातीयतत्प्रबन्धप्रसवनिबन्धनसमुचितविकल्पोदये व्यापारः तथाविधविकल्पप्रबन्ध एव सत्तर्क इति उक्तः स एव च भावना भण्यते अस्फुटत्वात् भूतम् अपि अर्थम् अभूतम् इव स्फुटत्वापादनेन भाव्यते यया इति ॥ AbhTs_4.12 न च अत्र सत्तर्कात् शुद्धविद्याप्रकाशरूपात् ऋते अन्यत् योगाङ्गं साक्षात् उपायः तपःप्रभृतेः नियमवर्गस्य अहिंसादेश् च यमप्रकारस्य पूरकादेः प्राणायामवर्गस्य वेद्यमात्रनिष्ठत्वेन क इव संविदि व्यापारः ॥ AbhTs_4.13 प्रत्याहारो ऽपि करणभूमिम् एव सातिशयां कुर्यात् ध्यानधारणासमाधयो ऽपि यथोत्तरम् अभ्यासक्रमेण निर्वर्त्यमाना ध्येयवस्तुतादात्म्यं ध्यातुः वितरेयुः ॥ AbhTs_4.14 अभ्यासश् च परे तत्त्वे शिवात्मनि स्वस्वभावे न संभवत्य् एव ॥ AbhTs_4.15 saævidrƬhasya प्राणबुद्धिदेहनिष्ठीकरणरूपो हि अभ्यासः भारोद्वहनशास्त्रार्थबोधनृत्ताभ्यासवत् संविद्रूपे तु न किंचित् आदातव्यं न अपसरणीयम् इति कथम् अभ्यासः ॥ AbhTs_4.16 किं तर्केणापि इति चेत् उक्तम् अत्र द्वैताधिवासनिरासप्रकार एव अयं न तु अन्यत् किंचिद् इति ॥ AbhTs_4.17 लौकिके ऽपि वा अभ्यासे चिदात्मत्वेन सर्वरूपस्य तस्य तस्य देहादेः अभिमतरूपताप्रकटीकरणं तदितररूपन्यग्भावनं च इति एष एव अभ्यासार्थः ॥ AbhTs_4.18 परतत्त्वे तु न किंचित् अपास्यम् इति उक्तम् ॥ AbhTs_4.19 द्वैताधिवासो ऽपि नाम न कश्चन पृथक् वस्तुभूतः अपि तु स्वरूपाख्यातिमात्रं तत् अतो द्वैतापासनं विकल्पेन क्रियत इत्य् उक्तेः ॥ AbhTs_4.20 अयं परमार्थः स्वरूपं प्रकाशमानम् अख्यातिरूपत्वं स्वयं स्वातन्त्र्यात् गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखम् अथ विकसत् अथ विकसितम् इत्य् अनेन क्रमेण प्रकाशते तथा प्रकाशनम् अपि परमेश्वरस्य स्वरूपम् एव तस्मात् न अत्र योगाङ्गानि साक्षात् उपायः ॥ AbhTs_4.21 तर्कं तु अनुगृह्णीयुर् अपि सत्तर्क एव साक्षात् तत्र उपायः स एव च शुद्धविद्या स च बहुप्रकारतया संस्कृतो भवति तद्यथा यागो होमो जपो व्रतं योग इति तत्र भावानां सर्वेषां परमेश्वर एव स्थितिः नान्यत् व्यतिरिक्तम् अस्ति इति vikalparƬhisiddhaye परमेश्वर एव सर्वभावार्पणं यागः स च हृद्यत्वात् ये संविदनुप्रवेशं स्वयम् एव भजन्ते तेषां सुशकं परमेश्वरे अर्पणम् इत्य् अभिप्रायेण हृद्यानां कुसुमतर्पणगन्धादीनां बहिर् उपयोग उक्तः ॥ AbhTs_4.22 सर्वे भावाः परमेश्वरतेजोमया इति rƬhavikalpaprÃptyai परमेशसंविदनलतेजसि समस्तभावग्रासरसिकताभिमते तत्तेजोमात्रावशेषत्वसहसमस्तभावविलापनं होमः ॥ AbhTs_4.23 तथा उभयात्मकपरामर्शोदयार्थं बाह्याभ्यन्तरादिप्रमेयरूपभिन्नभावानपेक्षयैव एवंविधं तत् परं तत्त्वं स्वस्वभावभूतम् इति अन्तः परामर्शनं जपः ॥ AbhTs_4.24 सर्वत्र सर्वदा निरुपायपरमेश्वराभिमानलाभाय परमेश्वरसमताभिमानेन देहस्यापि घटादेर् अपि अवलोकनं व्रतम् ॥ AbhTs_4.25 यथोक्तं श्रीनन्दिशिखायाम् सर्वसाम्यं परं व्रतम् इति ॥ AbhTs_4.26 इत्थं विचित्रैः शुद्धविद्यांशरूपैः विकल्पैः यत् अनपेक्षितविकल्पं स्वाभाविकं परमार्थतत्त्वं प्रकाशते तस्यैव sanÃtanatathÃvidhaprakÃÓamÃtratÃrƬhaye तत्स्वरूपानुसंधानात्मा विकल्पविशेषो योगः ॥ AbhTs_4.27 तत्र परमेश्वरः पूर्णसंवित्स्वभावः पूर्णतैव अस्य शक्तिः कुलं सामर्थ्यम् ऊर्मिः हृदयं सारं स्पन्दः विभूतिः त्रीशिका काली कर्षणी चण्डी वाणी भोगो दृक् नित्या इत्यादिभिः ÃgamabhëÃbhi÷ तत्तदन्वर्थप्रवृत्ताभिः अभिधीयते तेन तेन रूपेण ध्यायिनां हृदि आस्ताम् इति ॥ AbhTs_4.28 सा च समग्रशक्तितादर्शनेन पूर्णतासंवित् प्रकाशते ॥ AbhTs_4.29 शक्तयश् च अस्य असंख्येयाः ॥ AbhTs_4.30 किं बहुना यत् विश्वं ता अस्य शक्तयः ताः कथम् उपदेष्टुं शक्याः इति ॥ AbhTs_4.31 तिसृषु तावत् विश्वं समाप्यते यया इदं शिवादिधरण्यन्तम् अविकल्प्यसंविन्मात्ररूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सा अस्य श्रीपरशक्तिः ॥ AbhTs_4.32 यया च दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा अस्य श्रीपरापरशक्तिः ॥ AbhTs_4.33 यया परस्परविविक्तात्मना भेदेनैव सा अस्य श्रीमदपरशक्तिः ॥ AbhTs_4.34 एतत् त्रिविधं यया धारणम् आत्मन्य् एव क्रोडीकारेण अनुसन्धानात्मना ग्रसते सा अस्य भगवती श्रीपरैव श्रीमन्मातृसद्भावकालकर्षिण्यादिशब्दान्तरनिरुक्ता ॥ AbhTs_4.35 ता एताः चतस्रः शक्तयः स्वातन्त्र्यात् प्रत्येकं त्रिधैव वर्तन्ते ॥ AbhTs_4.36 सृष्टौ स्थितौ संहारे च इति द्वादश भवन्ति ॥ AbhTs_4.37 तथा हि संवित् पूर्वम् अन्तर् एव भावं कलयति ततो बहिर् अपि स्फुटतया कलयति तत्रैव रक्तिमयतां गृहीत्वा ततः तम् एव भावम् अन्तर् उपसंजिहीर्षया कलयति ततश् च तदुपसंहारविघ्नभूतां शङ्कां निर्मिणोति च ग्रसते च ग्रस्तशङ्कांशं भावभागम् आत्मनि उपसंहारेण कलयति तत उपसंहर्तृत्वं ममेदं रूपम् इत्य् अपि स्वभावम् एव कलयति तत उपसंहर्तृस्वभावकलने कस्यचिद् भावस्य वासनात्मना अवस्थितिं कस्यचित् तु संविन्मात्रावशेषतां कलयति ततः स्वरूपकलनानान्तरीयकत्वेनैव करणचक्रं कलयति ततः करणेश्वरम् अपि कलयति ततः कल्पितं मायीयं प्रमातृरूपम् अपि कलयति सङ्कोचत्यागोन्मुखविकासग्रहणरसिकम् अपि प्रमातारं कलयति अतो विकसितम् अपि रूपं कलयति इति एता द्वादश भगवत्यः संविदः प्रमातॄन् एकं वापि उद्दिश्य युगपत् क्रमेण द्विशः त्रिश इत्यादिस्थित्यापि उदयभागिन्यः चक्रवद् आवर्तमाना बहिर् अपि मासकलाराश्यादिक्रमेण अन्ततो वा घटपटादिक्रमेणापि भासमानाः चक्रेश्वरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशब्दवाच्याः ॥ AbhTs_4.38 कलनं च गतिः क्षेपो ज्ञानं गणनं भोगीकरणं शब्दनं स्वात्मलयीकरणं च ॥ AbhTs_4.39 यद् आहुः श्रीभूतिराजगुरवः क्षेपाज् ज्ञानाच् च काली कलनवशतयाथ इति ॥ AbhTs_4.40 एष च अर्थः तत्र तत्र मद्विरचिते विवरणे प्रकरणस्तोत्रादौ वितत्य वीक्ष्यः ॥ AbhTs_4.41 न अतिरहस्यम् एकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः ॥ AbhTs_4.42 तद् एवम् यद् उक्तं यागहोमादि तत् एवंविधे महेश्वर एव मन्तव्यम् ॥ AbhTs_4.43 सर्वे हि हेयम् एव उपादेयभूमिरूपं विष्णुतः प्रभृति शिवान्तं परमशिवतया पश्यन्ति तच् च मिथ्यादर्शनम् अवश्यत्याज्यम् अनुत्तरयोगिभिर् इति तदर्थम् एव विद्याधिपतेः अनुभवस्तोत्रे महान् संरम्भः एवंविधे यागादौ योगान्ते च पञ्चके प्रत्येकं बहुप्रकारं nirƬhi÷ यथा यथा भवति तथैव आचरेत् न तु भक्ष्याभक्ष्यशुद्ध्यशुद्ध्यादिविवेचनया वस्तुधर्मोज्झितया कल्पनामात्रसारया स्वात्मा खेदनीय इति उक्तं श्रीपूर्वादौ न हि शुद्धिः वस्तुनो रूपं नीलत्ववत् अन्यत्र तस्यैव अशुद्धिचोदनात् दानस्येव दीक्षितत्वे चोदनातः तस्य तत् तत्र अशुद्धम् इति चेत् चोदनान्तरे ऽपि तुल्यं चोदनान्तरम् असत् तद्बाधितत्वात् इति चेत् न शिवचोदनाया एव बाधकत्वं युक्तिसिद्धं सर्वज्ञानोत्तराद्यनन्तागमसिद्धं च इति वक्ष्यामः ॥ AbhTs_4.44 तस्मात् वैदिकात् प्रभृति पारमेश्वरसिद्धान्ततन्त्रकुलोच्छुष्मादिशास्त्रोक्तो ऽपि यो नियमो विधिः वा निषेधो वा सो ऽत्र यावद् अकिंचित्कर एव इति सिद्धम् ॥ AbhTs_4.45 तथैव च उक्तं श्रीपूर्वादौ वितत्य तन्त्रालोकात् अन्वेष्यम् ॥ AbhTs_4.46 तन्त्रसार, पञ्चमम् आह्निकम् तत्र यदा विकल्पः स्वयम् एव संस्कारम् आत्मनि उपायान्तरनिरपेक्षतयैव कर्तुं प्रभवति तदा असौ पाशवव्यापारात् प्रच्युतः शुद्धविद्यानुग्रहेण परमेशशक्तिरूपताम् आपन्न उपायतया अवलम्ब्यमानः शाक्तं ज्ञानम् आविर्भावयति ॥ AbhTs_5.1 तद् एतच् च निर्णीतम् अनन्तर एव आह्निके ॥ AbhTs_5.2 यदा तु उपायान्तरम् असौ स्वसंस्कारार्थं विकल्पो ऽपेक्षते तदा बुद्धिप्राणदेहघटादिकान् परिमितरूपान् उपायत्वेन गृह्णन् अणुत्वं प्राप्त आणवं ज्ञानम् आविर्भावयति तत्र बुद्धिः ध्यानात्मिका प्राणः स्थूलः सूक्ष्मश् च आद्य उच्चारणात्मा उच्चारणं च नाम पञ्च प्राणाद्या वृत्तयः सूक्ष्मस् तु वर्णशब्दवाच्यो वक्ष्यते देहः संनिवेशविशेषात्मा करणशब्दवाच्यः घटादयो बाह्याः कुम्भस्थण्डिललिङ्गपूजाद्युपायतया कीर्तयिष्यमाणाः ॥ AbhTs_5.3 तत्र ध्यानं तावत् इह उचितम् उपदेक्ष्यामः यत् एतत् स्वप्रकाशं सर्वतत्त्वान्तर्भूतं परं तत्त्वम् उक्तं तद् एव निजहृदयबोधे ध्यात्वा तत्र प्रमातृप्रमाणप्रमेयरूपस्य वह्न्यर्कसोमत्रितयस्य संघट्टं ध्यायेत् यावत् असौ महाभैरवाग्निः ध्यानवातसमिद्धाकारः सम्पद्यते तस्य प्राक्तनशक्तिज्वालाद्वादशकपरिवृतस्य चक्रात्मनः चक्षुरादीनाम् अन्यतमसुषिरद्वारेण निःसृतस्य बाह्ये ग्राह्यात्मनि विश्रान्तं चिन्तयेत् तेन च विश्रान्तेन प्रथमं तद्बाह्यं सोमरूपतया सृष्टिक्रमेण प्रपूरितं ततः अर्करूपतया स्थित्या अवभासितं ततो ऽपि संहारवह्निरूपतया विलापितं ततः अनुत्तरात्मताम् आपादितं ध्यायेत् ॥ AbhTs_5.4 एवं तच् चक्रं समस्तबाह्यवस्त्वभेदपरिपूर्णं सम्पद्यते ॥ AbhTs_5.5 ततो वासनाशेषान् अपि भावान् तेन चक्रेण इत्थं कृतान् ध्यायेत् ॥ AbhTs_5.6 एवम् अस्य अनवरतं ध्यायिनः स्वसंविन्मात्रपरमार्थान् सृष्टिस्थितिसंहारप्रबन्धान् सृष्ट्यादिस्वातन्त्र्यपरमार्थत्वं च स्वसंविदो निश्चिन्वतः सद्य एव भैरवीभावः ॥ AbhTs_5.7 अभ्यासात् तु सर्वेप्सितसिद्ध्यादयो ऽपि ॥ AbhTs_5.8 स्वप्रकाशं समस्तात्मतत्त्वं मात्रादिकं त्रयम् ॥ AbhTs_5.9 अन्तःकृत्य स्थितं ध्यायेद् धृदयानन्दधामनि ॥ AbhTs_5.10 तद् द्वादशमहाशक्तिरश्मिचक्रेश्वरं विभुम् ॥ AbhTs_5.11 व्योमभिर् निःसरद् बाह्ये ध्यायेत् सृष्ट्यादिभावकम् ॥ AbhTs_5.12 तद् ग्रस्तसर्वबाह्यान्तर्भावमण्डलम् आत्मनि ॥ AbhTs_5.13 विश्राम्यन् भावयेद् योगी स्याद् एवम् आत्मनः प्रथा ॥ AbhTs_5.14 इति संग्रहश्लोकाः ॥ AbhTs_5.15 इति ध्यानम् ॥ AbhTs_5.16 तत्र प्राणम् उच्चिचारयिषुः पूर्वं हृदय एव शून्ये विश्राम्यति ततो बाह्ये प्राणोदयात् ततो ऽपि बाह्यं प्रति अपानचन्द्रापूरणेन सर्वात्मतां पश्यति ततः अन्यनिराकाङ्क्षो भवति ततः समानोदयात् संघट्टविश्रान्तिम् अनुभवति तत उदानवह्न्युदये मातृमेयादिकलनां ग्रसते ॥ AbhTs_5.17 तद्ग्रासकवह्निप्रशमे व्यानोदये सर्वावच्छेदवन्ध्यः स्फुरति ॥ AbhTs_5.18 एवं शून्यात् प्रभृति व्यानान्तं या एता विश्रान्तयः ता एव निजानन्दो निरानन्दः परानन्दो ब्रह्मानन्दो महानन्दः चिदानन्द इति ष आनन्दभूमय उपदिष्टाः यासाम् एकः अनुसंधाता उदयास्तमयविहीनः अन्तर्विश्रान्तिपरमार्थरूपो जगदानन्दः ॥ AbhTs_5.19 तत् एतासु उच्चारभूमिषु प्रत्येकं द्व्यादिशः सर्वशो वा विश्राम्य अन्यत् तद्देहप्राणादिव्यतिरिक्तं विश्रान्तितत्त्वम् आसादयति ॥ AbhTs_5.20 तद् एव सृष्टिसंहारबीजोच्चारणरहस्यम् अनुसंदधत् विकल्पं संस्कुर्यात् आसु च विश्रान्तिषु प्रत्येकं पञ्च अवस्था भवन्ति प्रवेशतारतम्यात् ॥ AbhTs_5.21 तत्र प्राग् आनन्दः पूर्णतांशस्पर्शात् तत उद्भवः क्षणं निःशरीरतायां rƬhe÷ ततः कम्पः स्वबलाक्रान्तौ देहतादात्म्यशैथिल्यात् ततो निद्रा बहिर्मुखत्वविलयात् ॥ AbhTs_5.22 इत्थम् अनात्मनि आत्मभावे लीने स्वात्मनः सर्वमयत्वात् आत्मनि अनात्मभावो विलीयते इति अतो घूर्णिः महाव्याप्त्युदयात् ॥ AbhTs_5.23 ता एता जाग्रदादिभूमयः तुर्यातीतान्ताः ॥ AbhTs_5.24 एताश् च भूमयः त्रिकोणकन्दहृत्तालूर्ध्वकुण्डलिनीचक्रप्रवेशे भवन्ति ॥ AbhTs_5.25 एवम् उच्चारविश्रान्तौ यत् परं स्पन्दनं गलिताशेषवेद्यं यच् च उन्मिषद् वेद्यं यच् च उन्मिषितवेद्यं तद् एव लिङ्गत्रयम् इति वक्ष्यामः स्वावसरे ॥ AbhTs_5.26 परं चात्र लिङ्गं योगिनीहृदयम् ॥ AbhTs_5.27 तत्र मुख्या स्पन्दनरूपता संकोचविकासात्मतया यामलरूपतोदयेन विसर्गकलाविश्रान्तिलाभात् इत्य् अलम् ॥ AbhTs_5.28 अप्रकाशः अत्र अनुप्रवेशः ॥ AbhTs_5.29 पूर्वं स्वबोधे तदनु प्रमेये विश्रम्य मेयं परिपूरयेत ॥ AbhTs_5.30 पूर्णे ऽत्र विश्राम्यति मातृमेयविभागम् आश्व् एव स संहरेत ॥ AbhTs_5.31 व्याप्त्याथ विश्राम्यति ता इमाः स्युः शून्येन साकं षडुपायभूम्यः ॥ AbhTs_5.32 प्राणादयो व्याननपश्चिमास् तल्लीनश् च जाग्रत् प्रभृति प्रपञ्चः ॥ AbhTs_5.33 अभ्यासनिष्ठो ऽत्र तु सृष्टिसंहृद्विमर्शधामन्य् अचिरेण रोहेत् ॥ AbhTs_5.34 इति आन्तरश्लोकाः ॥ AbhTs_5.35 इति उच्चारणम् ॥ AbhTs_5.36 अस्मिन् एव उच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः वर्णः तस्य सृष्टिसंहारबीजे मुख्यं रूपं तदभ्यासात् परसंवित्तिलाभः तथाहि कादौ मान्ते साच्के अनच्के वा अन्तरुच्चारिते स्मृते वा समविशिष्टः संवित्स्पन्दस्पर्शः समयानपेक्षित्वात् परिपूर्णः समयोपेक्षिणो ऽपि शब्दाः तदर्थभावका मनोराज्यादिवत् अनुत्तरसंवित्स्पर्शात् एकीकृतहृत्कण्ठोष्ठो द्वादशान्तद्वयं हृदयं च एकीकुर्यात् इति वर्णरहस्यम् ॥ AbhTs_5.37 अन्तःस्पर्शद्विमर्शानन्तरसमुद्भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभावयति इति केचित् ॥ AbhTs_5.38 वाच्यविरहेण संवित्स्पन्दाद् इन्द्वर्कगतिनिरोधाभ्याम् ॥ AbhTs_5.39 यस्य तु समसंप्रवेशात् पूर्णां चिद्बीजपिण्डवर्णविधौ ॥ AbhTs_5.40 इति आन्तरश्लोकः ॥ AbhTs_5.41 इति वर्णविधिः ॥ AbhTs_5.42 करणं तु मुद्राप्रकाशने वक्ष्यामः ॥ AbhTs_5.43 तन्त्रसार, षष्ठम् आह्निकम् स एव स्थानप्रकल्पनशब्देन उक्तः तत्र त्रिधा स्थानं प्राणवायुः शरीरं बाह्यं च तत्र प्राणे तावत् विधिः सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्यते तस्य क्रमाक्रमकलनैव कालः स च परमेश्वर एव अन्तर्भाति तद्भासनं च देवस्य काली नाम शक्तिः भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः ॥ AbhTs_6.1 संविद् एव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततो ऽसौ चेतन इव भाति ॥ AbhTs_6.2 तत्र क्रिया शक्तौ कालाध्वा प्राच्यभागे उत्तरे तु मूर्तिवैचित्र्यरूपो देशाध्वा तत्र वर्णमन्त्रपदाध्वनः कालाध्वनि स्थितिः परसूक्ष्मस्थूलरूपत्वात् ॥ AbhTs_6.3 देशाध्वस्थितिस् तु तत्त्वपुरकलात्मना इति भविष्यति स्वावसरे ॥ AbhTs_6.4 तत्र यद्य् अपि देहे सबाह्याभ्यन्तरम् ओतप्रोतरूपः प्राणः तथापि प्रस्फुटसंवेद्यप्रयत्नः असौ हृदयात् प्रभृति इति तत एव अयं निरूपणीयः ॥ AbhTs_6.5 तत्र प्रभुशक्तिः आत्मशक्तिः यत्न इति त्रितयं प्राणेरणे हेतुः गुणमुख्यभावात् ॥ AbhTs_6.6 तत्र हृदयात् द्वादशान्तान्तं स्वाङ्गुलैः सर्वस्य षट्त्रिंशदङ्गुलः प्राणचारः निर्गमे प्रवेशे च स्वोचितबलयत्नदेहत्वात् सर्वस्य ॥ AbhTs_6.7 तत्र घटिका तिथिः मासो वर्षं च वर्षसमूहात्मा इति समस्तः कालः परिसमाप्यते । तत्र सपञ्चांशे अङ्गुले चषक इति स्थित्या घटिकोदयः घटिका हि षष्ट्या चषकैः तस्मात् द्वासप्तत्यङ्गुला भवति ॥ AbhTs_6.8 अथ तिथ्युदयः ॥ AbhTs_6.9 सपादम् अङ्गुलद्वयं तुटिः उच्यते तासु चतसृषु प्रहरः तुट्यर्धं तुट्यर्धं तत्र संध्या एवं निर्गमे दिनं प्रवेशे रात्रिः इति तिथ्युदयः ॥ AbhTs_6.10 अथ मासोदयः ॥ AbhTs_6.11 तत्र दिनं कृष्णपक्षः रात्रिः शुक्लः तत्र पूर्वं तुट्यर्धम् अन्त्यं च तुट्यर्धं विश्रान्तिः अकालकलिताः मध्यास् तु पञ्चदश तुटय एव तिथयः तत्र प्रकाशो विश्रान्तिश् च इति एते एव दिननिशे ॥ AbhTs_6.12 तत्र वेद्यमयताप्रकाशो दिनं वेद्यस्य विचारयितरि लयो रात्रिः ते च प्रकाशविश्रान्ती चिराचिरवैचित्र्यात् अनन्तभेदे तत्साम्ये तु विषुवत् ॥ AbhTs_6.13 तत्र कृष्णपक्षे प्राणार्के अपानचन्द्र आप्यायिकाम् एकाम् एकां कलाम् अर्पयति यावत् पञ्चदश्यां तुटौ द्वादशान्तसमीपे क्षीणपृथग्भूतकलाप्रसरः चन्द्रमाः प्राणार्क एव लीयते ॥ AbhTs_6.14 तदनन्तरं यत् तुट्यर्धं स पक्षसंधिः ॥ AbhTs_6.15 तस्य च तुट्यर्धस्य प्राच्यम् अर्धम् आमावस्यं द्वितीयं प्रातिपदम् ॥ AbhTs_6.16 तत्र प्रातिपदे तस्मिन् भागे स आमावस्यो भागो यदा कासप्रयत्नावधानादिकृतात् तिथिच्छेदात् विशति तदा तत्र ग्रहणम् तत्र च वेद्यरूपसोमसहभूतो मायाप्रमातृराहुः स्वभावतया विलापनाशक्तः केवलम् आच्छादनमात्रसमर्थः सूर्यगतं चान्द्रम् अमृतं पिबति इति ॥ AbhTs_6.17 प्रमातृप्रमाणप्रमेयत्रितयाविभागकारित्वात् स पुण्यः कालः पारलौकिकफलप्रदः ॥ AbhTs_6.18 ततः प्रविशति प्राणे चिदर्क एकैकया कलया अपानचन्द्रम् आपूरयति यावत् पञ्चदशी तुटिः पूर्णिमा तदनन्तरं पक्षसंधिः ग्रहणं च इति प्राग्वत् एतत् तु ऐहिकफलप्रदम् इति मासोदयः ॥ AbhTs_6.19 अथ वर्षोदयः ॥ AbhTs_6.20 तत्र कृष्णपक्ष एव उत्तरायणं षट्सु षट्सु अङ्गुलेषु संक्रान्तिः मकरात् मिथुनान्ताम् ॥ AbhTs_6.21 तत्र प्रत्यङ्गुलं पञ्च तिथयः तत्रापि दिनरात्रिविभागः एवं प्रवेशे दक्षिणायनं गर्भत्वम् उद्भवेच्छा उद्बुभूषुता उद्भविष्यत्वम् उद्भवारम्भः उद्भवत्ता जन्मादिविकारषट्कं च इति क्रमात् मकरादिषु इति ॥ AbhTs_6.22 तथैव उपासा अत्र फलं समुचितं करोति ॥ AbhTs_6.23 अत्र च दक्षाद्याः पितामहान्ता रुद्राः शक्तयश् च द्वादशाधिपतय इति वर्षोदयः ॥ AbhTs_6.24 प्रत्यङ्गुलं षष्टिः तिथय इति क्रमेण संक्रान्तौ वर्षम् इत्य् अनेन क्रमेण प्रवेशनिर्गमयोः द्वादशाब्दोदयः प्रत्यङ्गुलं तिथीनां शतत्रयं सपञ्चांशे ऽङ्गुले वर्षं यत्र प्राक् चषकम् उक्तम् इति गणनया संक्रान्तौ पञ्च वर्षाणि इति अनया परिपाट्या एकस्मिन् प्राणनिर्गमप्रवेशकाले षष्ट्यब्दोदयः अत्र एकविंशतिसहस्राणि ष शतानि इति तिथीनां संख्या ॥ AbhTs_6.25 तावती एव अहोरात्रे प्राणसंख्या इति न षष्ट्यब्दोदयात् अधिकं परीक्ष्यते आनन्त्यात् ॥ AbhTs_6.26 तत्र मानुषं वर्षं देवानां तिथिः अनेन क्रमेण दिव्यानि द्वादशवर्षसहस्राणि चतुर्युगम् ॥ AbhTs_6.27 चत्वारि त्रीणि द्वे एकम् इति कृतात् प्रभृति तावद्भिः शतैः अष्टौ संध्याः ॥ AbhTs_6.28 चतुर्युगानाम् एकसप्तत्या मन्वन्तरम् मन्वन्तरैः चतुर्दशभिः ब्राह्मं दिनं ब्रह्मदिनान्ते कालाग्निदग्धे लोकत्रये अन्यत्र च लोकत्रये धूमप्रस्वापिते सर्वे जना वेगवद् अग्निप्रेरिता जनलोके प्रलयाकलीभूय तिष्ठन्ति ॥ AbhTs_6.29 प्रबुद्धास् तु कूष्माण्डहाटकेशाद्या महोलोके krŬanti ॥ AbhTs_6.30 ततो निशासमाप्तौ ब्राह्मी सृष्टिः ॥ AbhTs_6.31 अनेन मानेन वर्षशतं ब्रह्मायुः ॥ AbhTs_6.32 तत् विष्णोः दिनं तावती च रात्रिः तस्यापि शतम् आयुः ॥ AbhTs_6.33 तत् दिनं तदूर्ध्वे रुद्रलोकप्रभो रुद्रस्य तावती रात्रिः प्राग्वत् वर्षं तच्छतम् अपि च अवधिः ॥ AbhTs_6.34 तत्र रुद्रस्य तदवसितौ शिवत्वगतिः रुद्रस्य उक्ताधिकारावधिः ब्रह्माण्डधारकाणां तत् दिनं शतरुद्राणां निशा तावती तेषाम् अपि च शतम् आयुः ॥ AbhTs_6.35 शतरुद्रक्षये ब्रह्माण्डविनाशः ॥ AbhTs_6.36 एवं जलतत्त्वात् अव्यक्तान्तम् एतद् एव क्रमेण रुद्राणाम् आयुः ॥ AbhTs_6.37 पूर्वस्यायुर् उत्तरस्य दिनम् इति ॥ AbhTs_6.38 ततश् च ब्रह्मा रुद्राश् च अबाद्यधिकारिणः अव्यक्ते तिष्ठन्ति इति ॥ AbhTs_6.39 श्रीकण्ठनाथश् च तदा संहर्ता ॥ AbhTs_6.40 एषो ऽवान्तरप्रलयः तत्क्षये सृष्टिः ॥ AbhTs_6.41 तत्र शास्त्रान्तरम् उक्ता अपि सृज्यन्ते ॥ AbhTs_6.42 यत् तु श्रीकण्ठनाथस्य स्वम् आयुः तत् कञ्चुकवासिनां रुद्राणां दिनं तावती रजनी तेषां यद् आयुः तत् गहनेशदिनं तावती एव क्षपा तस्यां च समस्तम् एव मायायां विलीयते ॥ AbhTs_6.43 पुनः गहनेशः सृजति ॥ AbhTs_6.44 एवं यः अव्यक्तकालः तं दशभिः परार्धैः गुणयित्वा मायादिनं कथयेत् तावती रात्रिः ॥ AbhTs_6.45 स एव प्रलयः ॥ AbhTs_6.46 मायाकालः परार्धशतेन गुणित ऐश्वरतत्त्वे दिनम् ॥ AbhTs_6.47 अत्र प्राणो जगत् सृजति तावती रात्रिः यत्र प्राणप्रशमः प्राणे च ब्रह्मबिलधाम्नि शान्ते ऽपि या संवित् तत्राप्य् अस्ति क्रमः ॥ AbhTs_6.48 ऐश्वरे काले परार्धशतगुणिते या संख्या तत् सादाशिवं दिनं तावती निशा स एव महाप्रलयः ॥ AbhTs_6.49 सदाशिवः स्वकालपरिक्षये बिन्द्वर्धचन्द्रनिरोधिका आक्रम्य नादे लीयते नादः शक्तितत्त्वे तत् व्यापिन्यां सा च अनाश्रिते ॥ AbhTs_6.50 शक्तिकालेन परार्धकोटिगुणितेन अनाश्रितदिनम् ॥ AbhTs_6.51 अनाश्रितः सामनसे पदे यत् तत् सामनस्यं साम्यं तत् ब्रह्म ॥ AbhTs_6.52 अस्मात् सामनस्यात् अकल्यात् कालात् निमेषोन्मेषमात्रतया प्रोक्ताशेषकालप्रसरप्रविलयचक्रभ्रमोदयः ॥ AbhTs_6.53 एकं दश शतं सहस्रम् अयुतं लक्षं नियुतं कोटिः अर्बुदं वृन्दं खर्वं निखर्वं पद्मं शङ्कुः समुद्रम् अन्त्यं मध्यम् परार्धम् इति क्रमेण दशगुणितानि अष्टादश इति गणितविधिः ॥ AbhTs_6.54 एवम् असंख्याः सृष्टिप्रलयाः एकस्मिन् महासृष्टिरूपे प्राणे सो ऽपि संविदि सा उपाधौ स चिन्मात्रे चिन्मात्रस्यैव अयं स्पन्दो यद् अयं कालोदयो नाम ॥ AbhTs_6.55 तत एव स्वप्नसंकल्पादौ वैचित्र्यम् अस्य न विरोधावहम् ॥ AbhTs_6.56 एवं यथा प्राणे कालोदयः तथा अपाने ऽपि हृदयात् मूलपीठपर्यन्तम् ॥ AbhTs_6.57 यथा च हृत्कण्ठतालुललाटरन्ध्रद्वादशान्तेषु ब्रह्मविष्णुरुद्रेशसदाशिवानाश्रिताख्यं कारणषट्कम् तथैव अपाने ऽपि हृत्कन्दानन्दसंकोचविकासद्वादशान्तेषु बाल्ययौवनवार्द्धकनिधनपुनर्भवमुक्त्यधिपतय एते ॥ AbhTs_6.58 अथ समाने कालोदयः ॥ AbhTs_6.59 समानो हार्दीषु दशासु nìūu संचरन् समस्ते देहे साम्येन रसादीन् वाहयति । तत्र दिगष्टके संचरन् तद्दिक्पतिचेष्टाम् इव प्रमातुः अनुकारयति ॥ AbhTs_6.60 ऊर्ध्वाधस् तु संचरन् तिसृषु nìūu गतागतं करोति ॥ AbhTs_6.61 तत्र विषुवद्दिने बाह्ये प्रभातकाले सपादां घटिकां मध्यमार्गे वहति ॥ AbhTs_6.62 ततो नवशतानि प्राणविक्षेपाणाम् इति गणनया बहिः सार्धघटिकाद्वयं वामे दक्षिणे वामे दक्षिणे वामे इति पञ्च संक्रान्तयः ॥ AbhTs_6.63 ततः संक्रान्तिपञ्चके वृत्ते पादोनासु चतुर्दशसु घटिकासु अतिक्रान्तासु दक्षिणं शारदं विषुवन्मध्याह्ने नव प्राणशतानि ॥ AbhTs_6.64 ततो ऽपि दक्षिणे वामे दक्षिणे वामे दक्षिणे इति संक्रान्तिपञ्चकं प्रत्येकं नवशतानि इत्य् एवं रात्राव् अपि इति ॥ AbhTs_6.65 एवं विषुवद्दिवसे तद्रात्रौ च द्वादश द्वादश संक्रान्तयः ॥ AbhTs_6.66 ततो दिनवृद्धिक्षयेषु संक्रान्तिवृद्धिक्षयः ॥ AbhTs_6.67 एवम् एकस्मिन् समानमरुति वर्षद्वयं श्वासप्रश्वासयोगाभावात् ॥ AbhTs_6.68 अत्रापि द्वादशाब्दोदयादि पूर्ववत् ॥ AbhTs_6.69 उदाने तु द्वादशान्तावधिश् चारः स्पन्दमात्रात्मनः कालस्य ॥ AbhTs_6.70 अत्रापि पूर्ववत् विधिः ॥ AbhTs_6.71 व्याने तु व्यापकत्वात् अक्रमे ऽपि सूक्ष्मोच्छलत्तायोगेन कालोदयः ॥ AbhTs_6.72 अथ वर्णोदयः ॥ AbhTs_6.73 तत्र अर्धप्रहरे अर्धप्रहरे वर्गोदयो विषुवति समः वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम् बहिः षट्त्रिंशत् चषकाणि इति उदयः अयम् अयत्नजो वर्णोदयः ॥ AbhTs_6.74 यत्नजस् तु मन्त्रोदयः अरघट्टघटीयन्त्रवाहनवत् एकानुसंधिबलात् चित्रं मन्त्रोदयं दिवानिशम् अनुसंदधत् मन्त्रदेवतया सह तादात्म्यम् एति ॥ AbhTs_6.75 तत्र सदोदिते प्राणचारसंख्ययैव उदयसंख्या व्याख्याता तद्द्विगुणिते तदर्धम् इत्यादि क्रमेण अष्टोत्तरशते चक्रे द्विशत उदयः इति क्रमेण स्थूलसूक्ष्मे चारस्वरूपे विश्रान्तस्य प्राणचारे क्षीणे कालग्रासे वृत्ते सम्पूर्णाम् एकम् एवेदं संवेदनं चित्रशक्तिनिर्भरं भासते ॥ AbhTs_6.76 कालभेद एव संवेदनभेदकः न वेद्यभेदः शिखरस्थज्ञानवत् ज्ञानस्य यावान् अवस्थितिकालः स एव क्षणः प्राणोदये च एकस्मिन् एकम् एव ज्ञानम् अवश्यं चैतत् अन्यथा विकल्पज्ञानम् एकं न किंचित् स्यात् क्रमिकशब्दारूषितत्वात् मात्राया अपि क्रमिकत्वात् ॥ AbhTs_6.77 यद् आह तस्यादित उदात्तम् अर्धह्रस्वम् इति ॥ AbhTs_6.78 तस्मात् स्पन्दान्तरं यावत् न उदितं तावत् एकम् एव ज्ञानम् ॥ AbhTs_6.79 अत एव एकाशीति पदस्मरणसमये विविधधर्मानुप्रवेशमुखेन एक एव असौ परमेश्वरविषयो विकल्पः कालग्रासे न अविकल्पात्मा एव सम्पद्यते इति ॥ AbhTs_6.80 एवम् अखिलं कालाध्वानं प्राणोदय एव पश्यन् सृष्टिसंहारांश् च विचित्रान् निःसंख्यान् तत्रैव आकलयन् आत्मन एव पारमेश्वर्यं प्रत्यभिजानन् मुक्त एव भवति इति ॥ AbhTs_6.81 संविद्रूपस्यात्मनः प्राणशक्तिं पश्यन् रूपं तत्रगं चातिकालम् । साकं सृष्टिस्थेमसंहारचक्रैर् नित्योद्युक्तो भैरवीभावम् एति ॥ AbhTs_6.82 तन्त्रसार, सप्तमम् आह्निकम् तत्र समस्त एव अयं मूर्तिवैचित्र्याभासनशक्तिजो देशाध्वा संविदि विश्रान्तः तद्द्वारेण शून्ये बुद्धौ प्राणे nìÅcakrÃnucakre«u बहिः शरीरे यावल् लिङ्गस्थण्डिलप्रतिमादौ समस्तो ऽध्वा परिनिष्ठितः तं समस्तम् अध्वानं देहे विलाप्य देहं च प्राणे तं धियि तां शून्ये तत्संवेदने निर्भरपरिपूर्णसंवित् सम्पद्यते षट्त्रिंशत्तत्त्वस्वरूपज्ञः तदुत्तीर्णां संविदं परमशिवरूपां पश्यन् विश्वमयीम् अपि संवेदयेत अपरथा वेद्यभागम् एव कंचित् परत्वेन गृह्णीयान् मायागर्भाधिकारिणं विष्णुब्रह्मादिकं वा तस्माद् अवश्यं प्रक्रियाज्ञानपरेण भवितव्यम् ॥ AbhTs_7.1 तद् उक्तं न प्रक्रियापरं ज्ञानम् इति ॥ AbhTs_7.2 तत्र पृथिवीतत्त्वं शतकोटिप्रविस्तीर्णं ब्रह्माण्डगोलकरूपम् ॥ AbhTs_7.3 तस्य अन्तः कालाग्निर् नरकाः पातालानि पृथिवी स्वर्गो यावद् ब्रह्मलोक इति ॥ AbhTs_7.4 ब्रह्माण्डबाह्ये रुद्राणां शतम् ॥ AbhTs_7.5 न च ब्रह्माण्डानां संख्या विद्यते ॥ AbhTs_7.6 ततो धरातत्त्वाद् दशगुणं जलतत्त्वम् ॥ AbhTs_7.7 तत उत्तरोत्तरं दशगुणम् अहंकारान्तम् ॥ AbhTs_7.8 तद् यथा जलं तेजो वायुर् नभः तन्मात्रपञ्चकाक्षैकादशगर्भो ऽहंकारश् चेति ॥ AbhTs_7.9 अहंकारात् शतगुणं बुद्धितत्त्वम् ॥ AbhTs_7.10 ततः सहस्रधा प्रकृतितत्त्वम् एतावत् प्रकृत्यण्डम् ॥ AbhTs_7.11 तच् च ब्रह्माण्डवद् असंख्यम् ॥ AbhTs_7.12 प्रकृतितत्त्वात् पुरुषतत्त्वं च दशसहस्रधा ॥ AbhTs_7.13 पुरुषान् नियतिः लक्षधा ॥ AbhTs_7.14 नियतेर् उत्तरोत्तरं दशलक्षधा कलातत्त्वान्तम् ॥ AbhTs_7.15 तद् यथा नियतिः रागो ऽशुद्धविद्या कालः कला चेति ॥ AbhTs_7.16 कलातत्त्वात् कोटिधा माया एतावत् मायाण्डम् ॥ AbhTs_7.17 मायातत्त्वात् शुद्धविद्या दशकोटिगुणिता ॥ AbhTs_7.18 विद्यातत्त्वाद् ईश्वरतत्त्वं शतकोटिधा ॥ AbhTs_7.19 ईश्वरतत्त्वात् सादाख्यं सहस्रकोटिधा ॥ AbhTs_7.20 सादाख्यात् वृन्दगुणितं शक्तितत्त्वम् इति शक्त्यण्डम् ॥ AbhTs_7.21 सा शक्तिर् व्याप्य यतो विश्वम् अध्वानम् अन्तर्बहिर् आस्ते तस्माद् व्यापिनी ॥ AbhTs_7.22 एवम् एतानि उत्तरोत्तरम् आवरणतया वर्तमानानि तत्त्वान्य् उत्तरं व्यापकं पूर्वं व्याप्यम् इति स्थित्या वर्तन्ते ॥ AbhTs_7.23 यावद् अशेषशक्तितत्त्वान्तो ऽध्वा शिवतत्त्वेन व्याप्तः ॥ AbhTs_7.24 शिवतत्त्वं पुनर् अपरिमेयं सर्वाध्वोत्तीर्णं सर्वाध्वव्यापकं च ॥ AbhTs_7.25 एतत् तत्त्वान्तरालवर्तीनि यानि भुवनानि तत्पतय एव अत्र पृथिव्यां स्थिता इति ॥ AbhTs_7.26 तेष्व् आयतनेषु ये म्रियन्ते तेषां तत्र तत्र गतिं ते वितरन्ति ॥ AbhTs_7.27 क्रमाच् च ऊर्ध्वोर्ध्वं प्रेरयन्ति दीक्षाक्रमेण ॥ AbhTs_7.28 तन्त्रसार, अष्टमम् आह्निकम् यद् इदं विभवात्मकं भुवनजातम् उक्तं गर्भीकृतानन्तविचित्रभोक्तृभोग्यं तत्र यद् अनुगतं महाप्रकाशरूपं तत् महासामान्यकल्पं परमशिवरूपम् ॥ AbhTs_8.1 यत् तु कतिपयकतिपयभेदानुगतं रूपं तत् तत्त्वं यथा पृथिवी नाम द्युतिकाठिन्यस्थौल्यादिरूपा कालाग्निप्रभृतिवीरभद्रान्तभुवनेशाधिष्ठितसमस्तब्रह्माण्डानुगता ॥ AbhTs_8.2 तत्र एषां तत्त्वानां कार्यकारणभावो दर्श्यते स च द्विविधः ॥ AbhTs_8.3 पारमार्थिकः सृष्टेश् च ॥ AbhTs_8.4 तत्र पारमार्थिक एतावान् कार्यकारणभावो यद् उत कर्तृस्वभावस्य स्वतन्त्रस्य भगवत एवंविधेन शिवादिधरान्तेन वपुषा स्वरूपभिन्नेन स्वरूपविश्रान्तेन च प्रथनम् ॥ AbhTs_8.5 कल्पितस् तु कार्यकारणभावः परमेशेच्छया नियतिप्राणया निर्मितः स च यावति यदा नियतपौर्वापर्यावभासनं सत्य् अपि अधिके स्वरूपानुगतम् एतावत्य् एव तेन योगीच्छातो ऽपि अङ्कुरो बीजाद् अपि स्वप्नादौ घटादेर् अपीति ॥ AbhTs_8.6 तत्रापि च परमेश्वरस्य कर्तृत्वानपाय इति अकल्पितो ऽपि असौ पारमार्थिकः स्थित एव ॥ AbhTs_8.7 पारमार्थिके हि भित्तिस्थानीये स्थिते रूपे सर्वम् इदम् उल्लिख्यमानं घटते न अन्यथा अत एव सामग्र्या एव कारुणत्वं युक्तम् ॥ AbhTs_8.8 सा हि समस्तभावसंदर्भमयी स्वतन्त्रसंवेदनमहिम्ना तथा नियतनिजनिजदेशकालभावराशिस्वभावा प्रत्येकं वस्तुस्वरूपनिष्पत्तिसमये तथाभूता तथाभूताया हि अन्यथाभावो यथा यथा अधिकीभवति तथा तथा कार्यस्यापि विजातीयत्वं तारतम्येन पुष्यति ॥ AbhTs_8.9 इत्य् एवं संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरो घटादेर् निर्माता कुम्भकारसंविदस् ततो ऽनधिकत्वात् कुम्भकारशरीरस्य च भावराशिमध्ये निक्षेपात् कथं कुम्भकारशरीरस्य कर्तृत्वाभिमानः इति चेत् परमेश्वरकृत एवासौ घटादिवत् भविष्यति ॥ AbhTs_8.10 तस्मात् सामग्रीवादो ऽपि विश्वशरीरस्य संवेदनस्यैव कर्तृतायाम् उपोद्बलकः ॥ AbhTs_8.11 मेरौ हि तत्रस्थे न भवेत् तथाविधो घटः ॥ AbhTs_8.12 एवं कल्पिते ऽस्मिन् कार्यत्वे शास्त्रेषु तत्त्वानां कार्यकारणभावं प्रति यत् बहुप्रकारत्वं तद् अपि संगतं गोमयात् कीटात् योगीच्छातो मन्त्राद् औषधात् वृश्चिकोदयवत् ॥ AbhTs_8.13 तत्र निजतन्त्रदृशा तं कल्पितं दर्शयामः ॥ AbhTs_8.14 तत्र परमेश्वरः पञ्चभिः शक्तिभिः निर्भर इत्य् उक्तम् स स्वातन्त्र्यात् शक्तिं तां तां मुख्यतया प्रकटयन् पञ्चधा तिष्ठति ॥ AbhTs_8.15 चित्प्राधान्ये शिवतत्त्वम् आनन्दप्राधान्ये शक्तितत्त्वम् इच्छाप्राधान्ये सदाशिवतत्त्वम् इच्छाया हि ज्ञानक्रिययोः साम्यरूपाभ्युपगमात्मकत्वात् ज्ञानशक्तिप्राधान्ये ईश्वरतत्त्वम् क्रियाशक्तिप्राधान्ये विद्यातत्त्वम् इति ॥ AbhTs_8.16 अत्र च तत्त्वेश्वराः शिवशक्तिसदाशिवेश्वरानन्ताः ब्रह्मेव निवृत्तौ एषां सामान्यरूपाणां विशेषा अनुगतिविषयाः पञ्च तद्यथा शाम्भवाः शाक्ताः मन्त्रमहेश्वराः मन्त्रेश्वराः मन्त्रा इति शुद्धाध्वा ॥ AbhTs_8.17 इयति साक्षात् शिवः कर्ता अशुद्धं पुनर् अध्वानम् अनन्तापरनामाघोरेशः सृजति ईश्वरेच्छावशेन प्रक्षुब्धभोगलोलिकानाम् अणूनां भोगसिद्ध्यर्थम् ॥ AbhTs_8.18 तत्र लोलिको ऽपूर्णम् अन्यतारूपः परिस्पन्दः अकर्मकम् abhilëamÃtram एव भविष्यद् अवच्छेदयोग्यतेति न मलः पुंसस् तत्त्वान्तरम् ॥ AbhTs_8.19 रागतत्त्वं तु कर्मावच्छिन्नो 'bhilëa÷ ॥ AbhTs_8.20 कर्म तु तत्र कर्ममात्रं बुद्धिधर्मस् तु रागः कर्मभेदचित्र इति विभागो वक्ष्यते ॥ AbhTs_8.21 सो ऽयं मलः परमेश्वरस्य स्वात्मप्रच्छादनेच्छातः नान्यत् किंचित् वस्त्व् अपि च तत्परमेश्वरेच्छात्मनैव धरादेर् अपि वस्तुत्वात् ॥ AbhTs_8.22 स च मलो विज्ञानकेवले विद्यमानो ध्वंसोन्मुख इति न स्वकार्यं कर्म आप्यायति ॥ AbhTs_8.23 प्रलयकेवलस्य तु जृम्भमाण एव आस्त इति मलोपोद्बलितं कर्म संसारवैचित्र्यभोगे निमित्तम् इति तद्भोगवासनानुविद्धानाम् अणूनां भोगसिद्धये श्रीमान् अघोरेशः सृजति इति युक्तम् उक्तं मलस्य च प्रक्षोभ ईश्वरेच्छाबलाद् एव जडस्य स्वतः कुत्रचिद् अपि असामर्थ्यात् ॥ AbhTs_8.24 अणुर् नाम किल चिदचिद्रूपावभास एव तस्य चिद्रूपम् ऐश्वर्यम् एव अचिद्रूपतैव मलः तस्य च सृजतः परमेश्वरेच्छामयं तत एव च नित्यं स्रक्ष्यमाणवस्तुगतस्य रूपस्य जडतयाभासयिष्यमाणत्वात् जडं सकलकार्यव्यापनादिरूपत्वाच् च व्यापकं मायाख्यं तत्त्वम् उपादानकारणं तदवभासकारिणी च परमेश्वरस्य माया नाम शक्तिस् ततो ऽन्यैव ॥ AbhTs_8.25 एवं कलादितत्त्वानां धरान्तानाम् अपि द्वैरूप्यं निरूप्यम् ॥ AbhTs_8.26 अत्र च द्वैरूप्ये प्रमाणम् अपि आहुर् अभिनवगुप्तगुरवः ॥ AbhTs_8.27 यत् संकल्पे भाति तत् पृथग्भूतं बहिर् अपि अस्ति स्फुटेन वपुषा घट इव ॥ AbhTs_8.28 तथा च मायाकलादिखपुष्पादेर् अपि एषैव वर्तनी इति केवलान्वयी हेतुः ॥ AbhTs_8.29 अनेन च मायाकलाप्रकृतिबुद्ध्यादिविषयं साक्षात्काररूपं ज्ञानं ये भजन्ते ते ऽपि सिद्धाः सिद्धा एव ॥ AbhTs_8.30 एवं स्थिते मायातत्त्वात् विश्वप्रसवः ॥ AbhTs_8.31 स च यद्य् अपि अक्रमम् एव तथापि उक्तदृशा क्रमो ऽवभासते इति ॥ AbhTs_8.32 सो ऽपि उच्यते तत्र प्रत्यात्म कलादिवर्गो भिन्नः ॥ AbhTs_8.33 तत्कार्यस्य कर्तृत्वोपोद्बलनादेः प्रत्यात्मभेदेन उपलम्भात् स तु वर्गः कदाचित् एकीभवेत् अपि ईश्वरेच्छया सामाजिकात्मनाम् इव तत्र सर्वो ऽयं कलादिवर्गः शुद्धः यः परमेश्वरविषयतया तत्स्वरूपलाभानुगुणनिजकार्यकारी संसारप्रतिद्वंद्वित्वात् ॥ AbhTs_8.34 स च परमेश्वरशक्तिपातवशात् तथा भवति इति वक्ष्यामस् तत्प्रकाशने ॥ AbhTs_8.35 अशुद्धस् तु तद्विपरीतः ॥ AbhTs_8.36 तत्र मायातः कला जाता या सुप्तस्थानीयम् अणुं किंचित्कर्तृत्वेन युनक्ति सा च उच्छूनतेव संसारबीजस्य मायाण्वोर् उभयोः संयोगात् उत्पन्नापि मायां विकरोति न अविकार्यम् अणुम् इति मायाकार्यत्वम् अस्याः ॥ AbhTs_8.37 एवम् अन्योन्यश्लेषात् अलक्षणीयान्तरत्वं पुंस्कलयोः ॥ AbhTs_8.38 मायागर्भाधिकारिणस् तु कस्यचिद् ईश्वरस्य प्रसादात् सर्वकर्मक्षये मायापुरुषविवेको भवति येन मायोर्ध्वे विज्ञानाकल आस्ते न जातुचित् मायाधः कलापुंविवेको वा येन कलोर्ध्वे तिष्ठति ॥ AbhTs_8.39 प्रकृतिपुरुषविवेको वा येन प्रधानाधो न संसरेत् ॥ AbhTs_8.40 मलपुरुषविवेके तु शिवसमानत्वम् ॥ AbhTs_8.41 पुरुषपूर्णतादृष्टौ तु शिवत्वम् एवेति ॥ AbhTs_8.42 एवं कलातत्त्वम् एव किंचित्कर्तृत्वदायि न च ॥ AbhTs_8.43 कर्तृत्वम् अज्ञस्य इति ॥ AbhTs_8.44 किंचिज्ज्ञत्वदायिन्य् अशुद्धविद्या कलातो जाता सा च विद्या बुद्धिं पश्यति तद्गतांश् च सुखादीन् विवेकेन गृह्णाति ॥ AbhTs_8.45 बुद्धेर् गुणसंकीर्णाकाराया विवेकेन ग्रहीतुम् असामर्थ्यात् ॥ AbhTs_8.46 तस्मात् बुद्धिप्रतिबिम्बितो भावो विद्यया विविच्यते ॥ AbhTs_8.47 किंचित्कर्तृत्वं किंचिद्भागसिद्धये क्वचिद् एव कर्तृत्वम् इत्य् अत्र अर्थे पर्यवस्यति क्वचिद् एव च इत्य् अत्र भागे रागतत्त्वस्य व्यापारः ॥ AbhTs_8.48 न च अवैराग्यकृतं तत् अवैराग्यस्यापि अरक्तिदर्शनात् ॥ AbhTs_8.49 वैराग्ये धर्मादाव् अपि रक्तिर् दृश्यते ॥ AbhTs_8.50 तृप्तस्य च अन्नादौ अवैराग्याभावे ऽपि अन्तःस्थरागानपायात् ॥ AbhTs_8.51 तेन विना पुनर् अवैराग्यानुत्पत्तिप्रसङ्गात् ॥ AbhTs_8.52 कालश् च कार्यं कलयंस् तदवच्छिन्नं कर्तृत्वम् अपि कलयति तुल्ये क्वचित्त्वे अस्मिन्न् एव कर्तृत्वम् इत्य् अत्रार्थे नियतेर् व्यापारः ॥ AbhTs_8.53 कार्यकारणभावे ऽपि अस्या एव व्यापारः तेन कलात एव एतच् चतुष्कं जातम् इदम् एव किंचिद् अधुना जानन् अभिष्वक्तः करोमि इत्य् एवंरूपा संविद् देहपुर्यष्टकादिगता पशुर् इत्य् उच्यते ॥ AbhTs_8.54 तद् इदं मायादिषट्कं कञ्चुकषट्कम् उच्यते ॥ AbhTs_8.55 संविदो मायया अपहस्तितत्वेन कलादीनाम् उपरिपातिनां कञ्चुकवत् अवस्थानात् ॥ AbhTs_8.56 एवं किंचित्कर्तृत्वं यत् मायाकार्यं तत्र किंचित् त्व् अविशिष्टं यत् कर्तृत्वं विशेष्यं तत्र व्याप्रियमाणा कला विद्यादिप्रसवहेतुः इति निरूपितम् ॥ AbhTs_8.57 इदानीं विशेषणभागो यः किंचिद् इत्य् उक्तो ज्ञेयः कार्यश् च तं यावत् सा कला स्वात्मनः पृथक् कुरुते तावत् एष एव सुखदुःखमोहात्मकभोग्यविशेषानुस्यूतस्य सामान्यमात्रस्य तद्गुणसाम्यापरनाम्नः प्रकृतितत्त्वस्य सर्गः इति भोक्तृभोग्ययुगलस्य समम् एव कलातत्त्वायत्ता सृष्टिः ॥ AbhTs_8.58 अत्र चैषां वास्तवेन पथा क्रमवन्ध्यैव सृष्टिर् इत्य् उक्तं क्रमावभासो ऽपि चास्तीत्य् अपि उक्तम् एव ॥ AbhTs_8.59 क्रमश् च विद्यारागादीनां विचित्रो ऽपि दृष्टः कश्चिद् रज्यन् वेत्ति को ऽपि विदन् रज्यते इत्यादि ॥ AbhTs_8.60 तेन भिन्नक्रमनिरूपणम् अपि रौरवादिषु शास्त्रेषु अविरुद्धं मन्तव्यं तद् एव तु भोग्यसामान्यं प्रक्षोभगतं गुणतत्त्वम् ॥ AbhTs_8.61 यत्र सुखं भोग्यरूपप्रकाशः सत्त्वम् दुःखं प्रकाशाप्रकाशान्दोलनात्मकम् अत एव क्रियारूपं रजः मोहः प्रकाशाभावरूपस् तमः ॥ AbhTs_8.62 त्रितयम् अपि एतत् भोग्यरूपम् ॥ AbhTs_8.63 एवं क्षुब्धात् प्रधानात् कर्तव्यान्तरोदयः न अक्षुब्धाद् इति ॥ AbhTs_8.64 क्षोभः अवश्यम् एव अन्तराले अभ्युपगन्तव्य इति सिद्धं सांख्यापरिदृष्टं पृथग्भूतं गुणतत्त्वम् ॥ AbhTs_8.65 स च क्षोभः प्रकृतेस् तत्त्वेशाधिष्ठानाद् एव अन्यथा नियतं पुरुषं प्रति इति न सिध्येत् ॥ AbhTs_8.66 ततो गुणतत्त्वात् बुद्धितत्त्वं यत्र पुंप्रकाशो विषयश् च प्रतिबिम्बम् अर्पयतः ॥ AbhTs_8.67 बुद्धितत्त्वात् अहंकारो येन बुद्धिप्रतिबिम्बिते वेद्यसम्पर्के कलुषे पुंप्रकाशे अनात्मनि आत्माभिमानः शुक्तौ रजताभिमानवत् ॥ AbhTs_8.68 अत एव कार इत्य् अनेन कृतकत्वम् अस्य उक्तं सांख्यस्य तु तत् न युज्यते स हि न आत्मनो ऽहंविमर्शमयताम् इच्छति वयं तु कर्तृत्वम् अपि तस्य इच्छामः ॥ AbhTs_8.69 तच् च शुद्धं विमर्श एव अप्रतियोगि स्वात्मचमत्काररूपो ऽहम् इति ॥ AbhTs_8.70 एषो ऽस्य अहंकारस्य करणस्कन्धः ॥ AbhTs_8.71 प्रकृतिस्कन्धस् तु तस्यैव त्रिविधः सत्त्वादिभेदात् ॥ AbhTs_8.72 तत्र सात्त्विको यस्मात् मनश् च बुद्धीन्द्रियपञ्चकं च तत्र मनसि जन्ये सर्वतन्मात्रजननसामर्थ्ययुक्तः स जनकः ॥ AbhTs_8.73 श्रोत्रे तु शब्दजननसामर्थ्यविशिष्ट इति यावत् घ्राणे गन्धजननयोग्यतायुक्त इति भौतिकम् अपि न युक्तम् अहं शृणोमि इत्याद्यनुगमाच् च स्फुटम् आहंकारिकत्वम् करणत्वेन च अवश्यं कर्त्रंशस्पर्शित्वम् अन्यथा करणान्तरयोजनायाम् अनवस्थाद्यापातात् ॥ AbhTs_8.74 कर्त्रंशश् च अहंकार एव तेन मुख्ये करणे द्वे पुंसः ज्ञाने विद्या क्रियायां कला अन्धस्य पङ्गोश् च अहंतारूपज्ञानक्रियानपगमात् उद्रिक्ततन्मात्रभागविशिष्टात् तु सात्त्विकाद् एव अहंकारात् कर्मेन्द्रियपञ्चकम् अहं गच्छामि इति अहंकारविशिष्टः कार्यकरणक्षमः पादेन्द्रियं तस्य मुख्याधिष्ठानं बाह्यम् अन्यत्रापि तद् अस्त्य् एव इति रुग्णस्यापि न गतिविच्छेदः ॥ AbhTs_8.75 न च कर्तव्यसांकर्यमुक्ताद् एव हेतोः क्रिया करणकार्या मुख्यं च गमनादीनां क्रियात्वं न रूपाद्युपलम्भस्य तस्य काणादतन्त्रे गुणत्वात् तस्मात् अवश्याभ्युपेयः कर्मेन्द्रियवर्गः ॥ AbhTs_8.76 स च पञ्चकः अनुसंधेस् तावत्त्वात् ॥ AbhTs_8.77 तथा हि बहिस् तावत् त्यागाय वा अनुसंधिः आदानाय वा द्वयाय वा उभयरहितत्वेन स्वरूपविश्रान्तये वा तत्र क्रमेण पायुः पाणिः पाद उपस्थ इति ॥ AbhTs_8.78 अन्तः प्राणाश्रयकर्मानुसंधेस् तु वागिन्द्रियम् तेन इन्द्रियाधिष्ठाने हस्ते यत् गमनं तद् अपि पादेन्द्रियस्यैव कर्म इति मन्तव्यम् तेन कर्मानन्त्यम् अपि न इन्द्रियानन्त्यम् आवहेत् इयति राजसस्य उपश्लेषकत्वम् इत्य् आहुः ॥ AbhTs_8.79 अन्ये तु राजसान् मन इत्य् आहुः ॥ AbhTs_8.80 अन्ये तु सात्त्विकात् मनो राजसाच् च इन्द्रियाणि इति ॥ AbhTs_8.81 भोक्त्रंशाच् छादकात् तु तमःप्रधानाहंकारात् तन्मात्राणि वेद्यैकरूपाणि पञ्च ॥ AbhTs_8.82 शब्दविशेषाणां हि क्षोभात्मनां यद् एकम् अक्षोभात्मकं प्राग्भावि सामान्यम् अविशेषात्मकं तत् शब्दतन्मात्रम् ॥ AbhTs_8.83 एवं गन्धान्ते ऽपि वाच्यम् ॥ AbhTs_8.84 तत्र शब्दतन्मात्रात् क्षुभितात् अवकाशदानव्यापारं नभः शब्दस्य वाच्याध्यासावकाशसहत्वात् ॥ AbhTs_8.85 शब्दतन्मात्रं क्षुभितं वायुः शब्दस् तु अस्य नभसा विरहाभावात् ॥ AbhTs_8.86 रूपं क्षुभितं तेजः पूर्वगुणौ तु पूर्ववत् ॥ AbhTs_8.87 रसः क्षुभित आपः पूर्वे त्रयः पूर्ववत् ॥ AbhTs_8.88 गन्धः क्षुभितो धरा पूर्वे चत्वारः पूर्ववत् ॥ AbhTs_8.89 अन्ये शब्दस्पर्शाभ्यां वायुः इत्यादिक्रमेण पञ्चभ्यो धरणी इति मन्यन्ते ॥ AbhTs_8.90 गुणसमुदायमात्रं च पृथिवी नान्यो गुणी कश्चित् ॥ AbhTs_8.91 अस्मिंश् च तत्त्वकलापे ऊर्ध्वोर्ध्वगुणं व्यापकं निकृष्टगुणं तु व्याप्यम् ॥ AbhTs_8.92 स एव गुणस्य उत्कर्षो यत् तेन विना गुणान्तरं न उपपद्यते तेन पृथिवीतत्त्वं शिवतत्त्वात् प्रभृति जलतत्त्वेन व्याप्तम् एवं जलं तेजसा इत्यादि यावच् छक्तितत्त्वम् ॥ AbhTs_8.93 तन्त्रसार, नवमम् आह्निकम् स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः ॥ AbhTs_9.1 तत्र शिवाः मन्त्रमहेशाः मन्त्रेशाः मन्त्राः विज्ञानाकलाः प्रलयाकलाः सकला इति सप्त शक्तिमन्तः ॥ AbhTs_9.2 एषां सप्तैव शक्तयः तद्भेदात् पृथिव्यादिप्रधानतत्त्वान्तं चतुर्दशभिर् भेदैः प्रत्येकं स्वं रूपं पञ्चदशम् ॥ AbhTs_9.3 तत्र स्वं रूपं प्रमेयतायोग्यं स्वात्मनिष्ठम् अपराभट्टारिकानुग्रहात् प्रमातृषु उद्रिक्तशक्तिषु यत् विश्रान्तिभाजनं तत् तस्यैव शाक्तं रूपं श्रीमत्परापरानुग्रहात् तच् च सप्तविधं शक्तीनां तावत्त्वात् ॥ AbhTs_9.4 शक्तिमद्रूपप्रधाने तु प्रमातृवर्गे यत् विश्रान्तं तच् छक्तिमच् छिवरूपं श्रीमत्पराभट्टारिकानुग्रहात् तद् अपि सप्तविधम् ॥ AbhTs_9.5 प्रमातॄणां शिवात् प्रभृति सकलान्तानां तावताम् उक्तत्वात् ॥ AbhTs_9.6 तत्र शक्तिभेदाद् एव प्रमातॄणां भेदः स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते तत्र सकलस्य विद्याकले शक्तिः तद्विशेषरूपत्वात् बुद्धिकर्माक्षशक्तीनां प्रलयाकलस्य तु ते एव निर्विषयत्वात् अस्फुटे ॥ AbhTs_9.7 विज्ञानाकलस्य ते एव विगलत्कल्पे तत्संस्कारसचिवा प्रबुध्यमाना शुद्धविद्या मन्त्रस्य ॥ AbhTs_9.8 तत्संस्कारहीना सैव प्रबुद्धा मन्त्रेशस्य ॥ AbhTs_9.9 सैव इच्छाशक्तिरूपतां स्वातन्त्र्यस्वभावां जिघृक्षन्ती मन्त्रमहेश्वरस्य ॥ AbhTs_9.10 इच्छात्मिका स्फुटस्वातन्त्र्यात्मिका शिवस्य इति शक्तिभेदाः सप्त मुख्याः ॥ AbhTs_9.11 तदुपरागकृतश् च शक्तिमत्सु प्रमातृषु भेदः करणभेदस्य कर्तृभेदपर्यवसानात् शक्तेर् एव च अव्यतिरिक्तायाः करणीकर्तुं शक्यत्वात् न अन्यस्य अनवस्थाद्यापत्तेः ॥ AbhTs_9.12 वस्तुतः पुनर् एक एव चित्स्वातन्त्र्यानन्दविश्रान्तः प्रमाता तत्र पृथिवी स्वरूपमात्रविश्रान्ता यदा वेद्यते तदा स्वरूपम् अस्याः केवलं भाति चैत्रचक्षुर्दृष्टं चैत्रविदितं जानामीति तत्र सकलशक्तिकृतं सकलशक्तिमद्रूपकृतं स्वरूपान्तरं भात्य् एव एवं शिवान्तम् अपि वाच्यं शिवशक्तिनिष्ठं शिवस्वभावविश्रान्तं च विश्वं जानामि इति प्रत्ययस्य विलक्षणस्य भावात् ॥ AbhTs_9.13 ननु भावस्य चेत् वेद्यता स्वं वपुः तत् सर्वान् प्रति वेद्यत्वं वेद्यत्वम् अपि वेद्यम् इत्य् अनवस्था तया च जगतो ऽन्धसुप्तत्वं सुप्रकाशम् एव तया च वेद्यत्वावेद्यत्वे विरुद्धधर्मयोग इति दोषः अत्र उच्यते ॥ AbhTs_9.14 न तत् स्वं वपुः स्वरूपस्य पृथगुक्तत्वात् किं तर्हि तत् प्रमातृशक्तौ प्रमातरि च यत् विश्रान्तिभाजनं यत् रूपं तत् खलु तत् तत् स्वप्रकाशम् एव तत् प्रकाशते न तु किंचिद् अपि प्रति इति सर्वज्ञत्वम् अनवस्थाविरुद्धधर्मयोगश् च इति दूरापास्तम् ॥ AbhTs_9.15 अनन्तप्रमातृसंवेद्यम् अपि एकम् एव तत् तस्य रूपं तावति तेषाम् एकाभासरूपत्वात् इति न प्रमात्रन्तरसंवेदनानुमानविघ्नः कश्चित् तच् च तस्य रूपं सत्यम् अर्थक्रियाकारित्वात् तथैव परदृश्यमानां कान्तां दृष्ट्वा तस्यै समीर्ष्यति शिवस्वभावं विश्रान्तिकुम्भं पश्यन् समाविशति समस्तानन्तप्रमातृविश्रान्तं वस्तु पश्यन् पूर्णीभवति नर्तकीप्रेक्षणवत् तस्यैव नीलस्य तद्रूपं प्रमातरि यत् विश्रान्तं तथैव स्वप्रकाशस्य विमर्शस्योदयात् इति पञ्चदशात्मकत्वं पृथिव्याः प्रभृति प्रधानतत्त्वपर्यन्तम् ॥ AbhTs_9.16 तावत्य् उद्रिक्तरागादिकञ्चुकस्य सकलस्य प्रमातृत्वात् सकलस्यापि एवं päcadaÓyaæ तस्यापि तावद् वेद्यत्वात् ॥ AbhTs_9.17 वितत्य चैतत् निर्णीतं तन्त्रालोके ॥ AbhTs_9.18 पुंसः प्रभृति कलातत्त्वान्तं त्रयोदशधा ॥ AbhTs_9.19 सकलस्य तत्र प्रमातृतायोगेन तच्छक्तिशक्तिमदात्मनो भेदद्वयस्य प्रत्यस्तमयात् तथा च सकलस्य स्वरूपत्वम् एव केवलं प्रलयाकलस्य स्वरूपत्वे पञ्चानां प्रमातृत्वे एकादश भेदाः ॥ AbhTs_9.20 विज्ञानाकलस्य स्वरूपत्वे चतुर्णां प्रमातृत्वे नव भेदाः ॥ AbhTs_9.21 मन्त्रस्य स्वरूपत्वे त्रयाणां प्रमातृत्वे सप्त ॥ AbhTs_9.22 मन्त्रेशस्य स्वरूपत्वे द्वयोः प्रमातृत्वे पञ्च ॥ AbhTs_9.23 मन्त्रमहेशस्य स्वरूपत्वे भगवत एकस्यैव प्रमातृत्वे शक्तिशक्तिमद्भेदात् त्रयः ॥ AbhTs_9.24 शिवस्य तु प्रकाशैकचित्स्वातन्त्र्यनिर्भरस्य न को ऽपि भेदः परिपूर्णत्वात् ॥ AbhTs_9.25 एवम् अयं तत्त्वभेद एव परमेश्वरानुत्तरनयैकाख्ये निरूपितः भुवनभेदवैचित्र्यं करोति नरकस्वर्गरुद्रभुवनानां पार्थिवत्वे समाने ऽपि दूरतरस्य स्वभावभेदस्य उक्तत्वात् ॥ AbhTs_9.26 अत्र च परस्परं भेदकलनया अवान्तरभेदज्ञानकुतूहली तन्त्रालोकम् एव अवधारयेत् ॥ AbhTs_9.27 एवम् एकैकघटाद्यनुसारेणापि पृथिव्यादीनां तत्त्वानां भेदो निरूपितः ॥ AbhTs_9.28 अधुना समस्तं पृथिवीतत्त्वं प्रमातृप्रमेयरूपम् उद्दिश्य निरूप्यते यो धरातत्त्वाभेदेन प्रकाशः स शिवः ॥ AbhTs_9.29 यथा श्रुतिः पृथिव्य् एवेदं ब्रह्म इति ॥ AbhTs_9.30 धरातत्त्वसिद्धिप्रदान् प्रेरयति स धरामन्त्रमहेश्वरः प्रेर्यो धरामन्त्रेशः तस्यैवाभिमानिकविग्रहतात्मको वाचको मन्त्रः सांख्यादिपाशवविद्योत्तीर्णशिवविद्याक्रमेण अभ्यस्तपार्थिवयोगो ऽप्राप्तध्रुवपदः धराविज्ञानाकलः ॥ AbhTs_9.31 पाशवविद्याक्रमेण अभ्यस्तपार्थिवयोगः कल्पान्ते मरणे वा धराप्रलयकेवलः ॥ AbhTs_9.32 सौषुप्ते हि तत्त्वावेशवशाद् एव चित्रस्य स्वप्नस्य उदयः स्यात् गृहीतधराभिमानस् तु धरासकलः ॥ AbhTs_9.33 अत्रापि शक्त्युद्रेकन्यग्भावाभ्यां चतुर्दशत्वम् इति प्रमातृतापन्नस्य धरातत्त्वस्य भेदाः स्वरूपं तु शुद्धं प्रमेयम् इति एवम् अपरत्रापि ॥ AbhTs_9.34 अथ एकस्मिन् प्रमातरि प्राणप्रतिष्ठिततया भेदनिरूपणम् इह नीलं गृह्णतः प्राणः तुटिषोडशकात्मा वेद्यावेशपर्यन्तम् उदेति तत्र आद्या तुटिर् अविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना तन्मयी उपान्त्या तु स्फुटीभूतग्राहकरूपा मध्ये तु यत् तुटिद्वादशक तन्मध्यात् आद्यं षट्कं निर्विकल्पस्वभावं विकल्पाच् छादकं षट्त्वं च अस्य स्वरूपेण एका तुटिः आच्छादनीये च विकल्पे पञ्चरूपत्वम् उन्मिमिषा उन्मिषत्ता सा च इयं स्फुटक्रियारूपत्वात् तुटिद्वयात्मिका स्पन्दनस्य एकक्षणरूपत्वाभावात् उन्मिषितता स्वकार्यकर्तृत्वं च इत्य् एवम् ÃcchÃdanÅyavikalpapäcavidhyÃt स्वरूपाच् च ष क्षणा निर्विकल्पकाः ततो ऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसो विकल्पस्य उन्मिमिषा उन्मिषत्ता तुटिद्वयात्मिका उन्मिषितता च इति ष तुटयः ॥ AbhTs_9.35 स्वकार्यकर्तृता तु ग्राहकरूपता इति उक्तं न सा भूयो गण्यते इत्य् एवं विवेकधना गुरूपवेशानुशीलिनः सर्वत्र päcadaÓyaæ प्रविभागेन विविञ्चते ॥ AbhTs_9.36 विकल्पन्यूनत्वे तु तुटिन्यूनता सुखादिसंवित्ताव् इव यावत् अविकल्पतैव ॥ AbhTs_9.37 लोकास् तु विकल्पविश्रान्त्या ताम् अहंतामयीम् अहंताच्छादितेदंभावविकल्पप्रसरां निर्विकल्पां विमर्शभुवम् अप्रकाशिताम् इव मन्यन्ते दुःखावस्थां सुखविश्रान्ता इव विकल्पनिर्ह्रासेन तु सा प्रकाशत एव इति इयम् असौ सम्बन्धे ग्राह्यग्राहकयोः सावधानता इति अभिनवगुप्तगुरवः ॥ AbhTs_9.38 एवं च päcadaÓye स्थिते यावत् स्फुटेदंतात्मनो भेदस्य न्यूनता तावत् द्वयं द्वयं ह्रसति यावत् द्वितुटिकः शिवावेशः तत्र आद्या तुटिः सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते न तु आद्या ॥ AbhTs_9.39 यद् आह श्रीकल्लटः तुटिपात इति अत्र पातशब्दं सैव भगवती श्रीमत्काली मातृसद्भावो भैरवः प्रतिभा इत्य् अलं रहस्यारहस्यनेन ॥ AbhTs_9.40 एवं मन्त्रमहेशतुटेः प्रभृति तत्तदभ्यासात् तत्तत्सिद्धिः ॥ AbhTs_9.41 अथात्रैव जाग्रदाद्यवस्था निरूप्यन्ते तत्र वेद्यस्य तद्विषयायाश् च संविदो यत् वैचित्र्यम् अन्योन्यापेक्षं सत् सा अवस्था न वेद्यस्य केवलस्य न चापि केवलायाः संविदो न चापि पृथक् पृथक् द्वे ॥ AbhTs_9.42 तत्र यदाधिष्ठेयतया बहीरूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च ॥ AbhTs_9.43 यदा तु तत्रैव अधिष्ठानरूपतया भानं संकल्पः तदा स्वप्नावस्था ॥ AbhTs_9.44 यदा तु तत्रैव अधिष्ठातृरूपतया बीजात्मतयैव भानं तदा सुषुप्तावस्था ॥ AbhTs_9.45 इमा एव तिस्रः प्रमेयप्रमाणप्रमात्रवस्थाः प्रत्येकं जाग्रदादिभेदात् चतुर्विधा उक्ताः ॥ AbhTs_9.46 यदा तु तस्मिन्न् एव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतौन्मुख्यात् तद्द्वारेण पूर्णतोन्मुखतया भानं तदा तुर्यावस्था सा च रूपं दृशाहम् इत्य् एवंविधम् अंशत्रयम् उत्तीर्य पश्यामीति अनुपायिका प्रमातृता स्वातन्त्र्यसारा नैकट्यमध्यत्वदूरत्वैः प्रमातृप्रमाणप्रमेयताभिषेकं ददती तदवस्थात्रयानुग्राहकत्वात् त्रिभेदा ॥ AbhTs_9.47 एतद् एव अवस्थाचतुष्टयं पिण्डस्थपदस्थरूपस्थरूपातीतशब्दैर् योगिनो व्यवहरन्ति प्रसंख्यानधनास् तु सर्वतोभद्रं व्याप्तिः महाव्याप्तिः प्रचय इति शब्दैः ॥ AbhTs_9.48 अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्त्तिके च ॥ AbhTs_9.49 यच् च सर्वान्तर्भूतं पूर्णरूपं तत् तुर्यातीतं सर्वातीतं महाप्रचयं च निरूपयन्ति ॥ AbhTs_9.50 किं च यस्य यद् यदा रूपं स्फुटं स्थिरम् अनुबन्धि तत् जाग्रत् तस्यैव तद्विपर्ययः स्वप्नः यः लयाकलस्य भोगः सर्वावेदनं सुषुप्तं यो विज्ञानाकलस्य भोगः भोग्याभिन्नीकरणं तुर्यं मन्त्रादीनां स भोगः भावानां शिवाभेदस् तुर्यातीतं सर्वातीतम् ॥ AbhTs_9.51 तत्र स्वरूपसकलौ 1 प्रलयाकलः 2 विज्ञानाकलः 3 मन्त्रतदीशतन्महेशवर्गः 4 शिवः 5 इति पञ्चदशभेदे पञ्च अवस्थाः ॥ AbhTs_9.52 स्वरूपं प्रलयाकल इत्यादिक्रमेण त्रयोदशभेदे स्वरूपं विज्ञानाकलशक्तिः विज्ञानाकल इत्य् एकादशभेदे स्वरूपं मन्त्राः तदीशाः महेशाः शिवः इति नवभेदे स्वरूपं मन्त्रेशाः महेशः शक्तिः शिव इति सप्तभेदे स्वरूपं महेशशक्तिः महेशः शक्तिः शिव इति पञ्चभेदे स्वरूपं क्रियाशक्तिः ज्ञानशक्तिः इच्छाशक्तिः शिव इति त्रिभेदे अभिन्ने ऽपि शिवतत्त्वे क्रियाज्ञानेच्छानन्दचिद्रूपकॢप्त्या प्रसंख्यानयोगधनाः पञ्चपदत्वम् आहुः ॥ AbhTs_9.53 तन्त्रसार, दशमम् आह्निकम् उक्तस् तावत् तत्त्वाध्वा ॥ AbhTs_10.1 कलाद्यध्वा तु निरूप्यते तत्र यथा भुवनेषु अनुगामि किंचिद् रूपं तत्त्वम् इत्य् उक्तम् तथा तत्त्वेषु वर्गशो यत् अनुगामि रूपं तत् कला एकरूपकलनासहिष्णुत्वात् ॥ AbhTs_10.2 तद् यथा पृथिव्यां निवृत्तिः निवर्तते यतस् तत्त्वसर्ग इति ॥ AbhTs_10.3 जलादिप्रधानान्ते वर्गे प्रतिष्ठा कारणतयाप्यायनपूरणकारित्वात् ॥ AbhTs_10.4 पुमादिमायान्ते विद्या वेद्यतिरोभावे संविदाधिक्यात् ॥ AbhTs_10.5 शुद्धविद्यादिशक्त्यन्ते शान्ता कञ्चुकतरंगोपशमात् ॥ AbhTs_10.6 एतद् एव अण्डचतुष्टयं पार्थिवप्राकृतमायीयशाक्ताभिधम् ॥ AbhTs_10.7 पृथिव्यादिशक्तीनाम् अत्र अवस्थानेन शक्तितत्त्वे यावत् परस्पर्शो विद्यते स्पर्शस्य च सप्रतिघत्वम् इति तावति युक्तम् अण्डत्वम् ॥ AbhTs_10.8 शिवतत्त्वे शान्तातीता तस्योपदेशभावनार्चादौ कल्यमानत्वात् ॥ AbhTs_10.9 स्वतन्त्रं तु परं तत्त्वं तत्रापि यत् अप्रमेयं तत् कलातीतम् ॥ AbhTs_10.10 एवं पञ्चैव कलाः षट्त्रिंशत्तत्त्वानि ॥ AbhTs_10.11 तथाहि प्रमेयत्वं द्विधा स्थूलसूक्ष्मत्वेन इति दश ॥ AbhTs_10.12 करणत्वं द्विधा शुद्धं कर्तृतास्पर्शि च इति दश ॥ AbhTs_10.13 करणतोपसर्जनकर्तृभावस्फुटत्वात् पञ्च शुद्धकर्तृभावात् पञ्च विगलितविभागतया विकासोन्मुखत्वे पञ्च सर्वावच्छेदशून्यं शिवतत्त्वं षट्त्रिंशम् ॥ AbhTs_10.14 तद् यदा उपदिश्यते भाव्यते वा यत् तत्प्रतिष्ठापदम् तत् सप्तत्रिंशम् तस्मिन्न् अपि भाव्यमाने अष्टात्रिंशम् न च अनवस्था तस्य भाव्यमानस्य अनवच्छिन्नस्वातन्त्र्ययोगिनो वेद्यीकरणे सप्तत्रिंश एव पर्यवसानात् षट्त्रिंशं तु सर्वतत्त्वोत्तीर्णतया संभाव्यावच्छेदम् इति पञ्चकलाविधिः ॥ AbhTs_10.15 विज्ञानाकलपर्यन्तम् आत्मकला ईशान्तं विद्याकला शिष्टं शिवकला इति त्रितत्त्वविधिः ॥ AbhTs_10.16 एवं नवतत्त्वाद्य् अपि ऊहयेत् इति ॥ AbhTs_10.17 मेयांशगामी स्थूलसूक्ष्मपररूपत्वात् त्रिविधो भुवनतत्त्वकलात्माध्वभेदः मातृविश्रान्त्या तथैव त्रिविधः तत्र प्रमाणतायां पदाध्वा प्रमाणस्यैव क्षोभतरंगशाम्यत्तायां मन्त्राध्वा तत्प्रशमे पूर्णप्रमातृतायां वर्णाध्वा स एव च असौ तावति विश्रान्त्या लब्धस्वरूपो भवति इति एकस्यैव षड्विधत्वं युक्तम् ॥ AbhTs_10.18 तन्त्रसार, एकादशम् आह्निकम् तत्र यावत् इदम् उक्तम् तत् साक्षात् कस्यचित् अपवर्गाप्तये यथोक्तसंग्रहनीत्या भवति कस्यचित् वक्ष्यमाणदीक्षायाम् उपयोगगमनात् इति दीक्षादिकं वक्तव्यम् ॥ AbhTs_11.1 तत्र कः अधिकारी इति निरूपणार्थं शक्तिपातो विचार्यते ॥ AbhTs_11.2 तत्र केचित् आहुः ज्ञानाभावात् अज्ञानमूलः संसारः तदपगमे ज्ञानोदयात् शक्तिपात इति तेषां सम्यक् ज्ञानोदय एव विकृत इति वाच्यम् कर्मजन्यत्वे कर्मफलवत् भोगत्वप्रसङ्गे भोगिनि च शक्तिपाताभ्युपगतौ अतिप्रसङ्गः ईश्वरेच्छानिमित्तत्वे तु ज्ञानोदयस्य अन्योन्याश्रयता वैयर्थ्यं च ईश्वरे रागादिप्रसङ्गः विरुद्धयोः कर्मणोः समबलयोः अन्योन्यप्रतिबन्धे कर्मसाम्यं ततः शक्तिपात इति चेत् न क्रमिकत्वे विरोधायोगात् विरोधे ऽपि अन्यस्य अविरुद्धस्य कर्मणो भोगदानप्रसङ्गात् अविरुद्धकर्माप्रवृत्तौ तदैव देहपातप्रसङ्गात् जात्यायुष्प्रदं कर्म न प्रतिबध्यते भोगप्रदम् एव तु प्रतिबध्यते इति चेत् कुतः तत्कर्मसद्भावे यदि शक्तिः पतेत् तर्हि सा भोगप्रदात् किं बिभियात् ॥ AbhTs_11.3 अथ मलपरिपाके शक्तिपातः सो ऽपि किंस्वरूपः किं च तस्य निमित्तम् इति एतेन वैराग्यं धर्मविशेषो विवेकः सत्सेवा सत्प्राप्तिः देवपूजा इत्यादिहेतुः प्रत्युक्त इति भेदवादिनां सर्वम् असमञ्जसम् ॥ AbhTs_11.4 स्वतन्त्रपरमेशाद्वयवादे तु उपपद्यते एतत् यथाहि परमेश्वरः svarÆpÃcchÃdanakrŬayà पशुः पुद्गलो ऽणुः सम्पन्नः न च तस्य देशकालस्वरूपभेदविरोधः तद्वत् स्वरूपस्थगनविनिवृत्त्या स्वरूपप्रत्यापत्तिं झटिति वा क्रमेण वा समाश्रयन् शक्तिपातपात्रम् अणुः उच्यते स्वातन्त्र्यमात्रसारश् च असौ परमशिवः शक्तेः पातयिता इति निरपेक्ष एव शक्तिपातो यः स्वरूपप्रथाफलः यस् तु भोगोत्सुकस्य स कर्मापेक्षः लोकोत्तररूपभोगोत्सुकस्य तु स एव शक्तिपातः परमेश्वरेच्छाप्रेरितमायागर्भाधिकारीयरुद्रविष्णुब्रह्मादिद्वारेण मन्त्रादिरूपत्वं मायापुंविवेकं पुंस्कलाविवेकं पुंप्रकृतिविवेकं पुंबुद्धिविवेकम् अन्यच् च फलं प्रस्नुवानः तदधरतत्त्वभोगं प्रतिबध्नाति भोगमोक्षोभयोत्सुकस्य भोगे कर्मापेक्षो मोक्षे तु तन्निरपेक्षः इति सापेक्षनिरपेक्षः ॥ AbhTs_11.5 न च वाच्यं कस्मात् कस्मिंश्चिद् एव पुंसि शक्तिपात इति स एव परमेश्वरः तथा भाति इति सतत्त्वे को ऽसौ पुमान् नाम यदुद्देशेन विषयकृता चोदना इयम् ॥ AbhTs_11.6 स चायं शक्तिपातो नवधा तीव्रमध्यमन्दस्य उत्कर्षमाध्यस्थ्यनिकर्षैः पुनस् त्रैविध्यात् तत्र उत्कृष्टतीव्रात् तदैव देहपाते परमेशता मध्यतीव्रात् शास्त्राचार्यानपेक्षिणः स्वप्रत्ययस्य प्रातिभज्ञानोदयः यदुदये बाह्यसंस्कारं विनैव भोगापवर्गप्रदः प्रातिभो गुरुर् इत्य् उच्यते तस्य हि न समय्यादिकल्पना काचित् अत्रापि तारतम्यसद्भावः इच्छावैचित्र्यात् इति सत्य् अपि प्रातिभत्वे शास्त्राद्यपेक्षा संवादाय स्याद् अपि इति निर्भित्तिसभित्त्यादिबहुभेदत्वम् आचार्यस्य प्रातिभस्यागमेषु उक्तम् सर्वथा प्रतिभांशो बलीयान् तत्संनिधौ अन्येषाम् अनधिकारात् ॥ AbhTs_11.7 भेददर्शन इव अनादिशिवसंनिधौ मुक्तशिवानां सृष्टिलयादिकृत्येषु मन्दतीव्रात् शक्तिपातात् सद्गुरुविषया यियासा भवति असद्गुरुविषयायां तु तिरोभाव एव असद्गुरुतस् तु सद्गुरुगमनं शक्तिपाताद् एव ॥ AbhTs_11.8 सद्गुरुस् तु समस्तैतच्छास्त्रतत्त्वज्ञानपूर्णः साक्षात् भगवद्भैरवभट्टारक एव योगिनो ऽपि स्वभ्यस्तज्ञानतयैव मोचकत्वे तत्र योग्यत्वस्य सौभाग्यलावण्यादिमत्त्वस्येवानुपयोगात् ॥ AbhTs_11.9 असद्गुरुस् तु अन्यः सर्व एव ॥ AbhTs_11.10 एवं यियासुः गुरोः ज्ञानलक्षणां दीक्षां प्राप्नोति यया सद्य एव मुक्तो भवति जीवन्न् अपि अत्र अवलोकनात् कथनात् शास्त्रसम्बोधनात् चर्यादर्शनात् चरुदानात् इत्यादयो भेदाः ॥ AbhTs_11.11 अभ्यासवतो वा तदानीं सद्य एव प्राणवियोजिकां दीक्षां लभते सा तु मरणक्षण एव कार्या इति वक्ष्याम इति ॥ AbhTs_11.12 तीव्रास् त्रिधा उत्कृष्टमध्यात् शक्तिपातात् कृतदीक्षाको ऽपि स्वात्मनः शिवतायां न तथा दृढप्रतिपत्तिः भवति प्रतिपत्तिपरिपाकक्रमेण तु देहान्ते शिव एव मध्यमध्यात् तु शिवतोत्सुको ऽपि भोगप्रेप्सुः भवति इति तथैव दीक्षायां ज्ञानभाजनम् स च योगाभ्यासलब्धम् अनेनैव देहेन भोगं भुक्त्वा देहान्ते शिव एव ॥ AbhTs_11.13 निकृष्टमध्यात् तु देहान्तरेण भोगं भुक्त्वा शिवत्वम् एति इति ॥ AbhTs_11.14 मध्यस् तु त्रिधा भोगोत्सुकता यदा प्रधानभूता तदा मन्दत्वं पारमेश्वरमन्त्रयोगोपायतया यतस् तत्र औत्सुक्यम् पारमेशमन्त्रयोगादेश् च यतो मोक्षपर्यन्तत्वम् अतः शक्तिपातरूपता ॥ AbhTs_11.15 तत्रापि तारतम्यात् त्रैविध्यम् इत्य् एष मुख्यः शक्तिपातः ॥ AbhTs_11.16 वैष्णवादीनां तु राजानुग्रहवत् न मोक्षान्तता इति न इह विवेचनम् ॥ AbhTs_11.17 शिवशक्त्यधिष्ठानं तु सर्वत्र इति उक्तम् सा परं ज्येष्ठा न भवति अपि तु घोरा घोरतरा वा स एष शक्तिपातो विचित्रो ऽपि तारतम्यवैचित्र्यात् भिद्यते कश्चिद् वैष्णवादिस्थः समय्यादिक्रमेण स्रोतःपञ्चके च प्राप्तपरिपाकः सर्वोत्तीर्णभगवत्षडर्धशास्त्रपरमाधिकारिताम् एति अन्यस् तु उल्लङ्घनक्रमेण अनन्तभेदेन को ऽपि अक्रमम् इति अत एव अधराधरशासनस्था गुरवो ऽपि इह मण्डलमात्रदर्शने ऽपि अनधिकारिणः ऊर्ध्वशासनस्थस् तु गुरुः अधराधरशासनं प्रत्युत प्राणयति पूर्णत्वात् इति सर्वाधिकारी ॥ AbhTs_11.18 स च दैशिको गुरुः आचार्यो दीक्षकः चुम्बकः स चायं पूर्णज्ञान एव सर्वोत्तमः तेन विना दीक्षाद्यसम्पत्तेः ॥ AbhTs_11.19 योगी तु फलोत्सुकस्य युक्तो यदि उपायोपदेशेन अव्यवहितम् एव फलं दातुं शक्तः उपायोपदेशेन तु ज्ञाने एव युक्तो मोक्षे ऽपि अभ्युपायात् ज्ञानपूर्णताकाङ्क्षी च बहून् अपि गुरून् कुर्यात् ॥ AbhTs_11.20 उत्तमोत्तमादिज्ञानभेदापेक्षया तेषु वर्तेत सम्पूर्णज्ञानगुरुत्यागे तु प्रायश्चित्तम् एव ॥ AbhTs_11.21 ननु सो ऽपि अब्रुवन् विपरीतं वा ब्रुवन् किं न त्याज्यः नैव इति ब्रूमः तस्य हि पूर्णज्ञानत्वात् एव रागाद्यभाव इति अवचनादिकं शिष्यगतेनैव केनचित् अयोग्यत्वानाश्वस्तत्वादिना निमित्तेन स्यात् इति तदुपासने यतनीयं शिष्येण न तत्त्यागे ॥ AbhTs_11.22 एवम् अनुग्रहनिमित्तं शक्तिपातो निरपेक्ष एव कर्मादिनियत्यपेक्षणात् ॥ AbhTs_11.23 तिरोभाव इति तिरोभावो हि karmÃdyapek«agìhadu÷khamohabhÃgitvaphala÷ यथाहि प्रकाशस्वातन्त्र्यात् प्रबुद्धो ऽपि mƬhavat चेष्टते हृदयेन च mƬhace«ÂÃæ निन्दति तथा mƬho ऽपि प्रबुद्धचेष्टां मन्त्राराधनादिकां कुर्यात् निन्देच् च यथा च अस्य mƬhace«Âà क्रियमाणापि प्रबुद्धस्य ध्वंसम् एति तथा अस्य प्रबुद्धचेष्टा सा तु निन्द्यमाना निषिद्धाचरणरूपत्वात् स्वयं च तयैव विशङ्कमानत्वात् एनं दुःखमोहपङ्के निमज्जयति न तु उत्पन्नशक्तिपातस्य तिरोभावो ऽस्ति अत्रापि च कर्माद्यपेक्षा पूर्ववत् निषेध्या तत्रापि च इच्छावैचित्र्यात् एतद् देहमात्रोपभोग्यदुःखफलत्वं वा दीक्षासमयचर्यागुरुदेवाग्न्यादौ सेवानिन्दनोभयप्रसक्तानाम् इव प्राक् शिवशासनस्थानां तत्त्यागिनाम् इव ॥ AbhTs_11.24 तत्रापि इच्छावैचित्र्यात् तिरोभूतो ऽपि स्वयं वा शक्तिपातेन युज्यते मृतो वा बन्धुगुर्वादिकृपामुखेन इत्य् एवं कृत्यभागित्वं स्वात्मनि अनुसंदधत् परमेश्वर एव इति न खण्डितम् आत्मानं पश्येत् ॥ AbhTs_11.25 तन्त्रसार, द्वादशम् आह्निकम् दीक्षादिकं वक्तव्यम् इति उक्तम् अतो दीक्षास्वरूपनिरूपणार्थं प्राक् कर्तव्यं स्नानम् उपदिश्यते ॥ AbhTs_12.1 स्नानं च शुद्धता उच्यते शुद्धता च परमेश्वरस्वरूपसमावेशः ॥ AbhTs_12.2 कालुष्यापगमो हि शुद्धिः कालुष्यं च तदेकरूपे ऽपि अतत्स्वभावरूपान्तरसंवलनाभिमानः ॥ AbhTs_12.3 तद् इह स्वतन्त्रानन्दचिन्मात्रसारे स्वात्मनि विश्वत्रापि वा तदन्यरूपसंवलनाभिमानः अशुद्धिः सा च महाभैरवसमावेशेन व्यपोह्यते सो ऽपि कस्यचित् झटिति भवेत् कस्यापि उपायान्तरमुखप्रेक्षी ॥ AbhTs_12.4 तत्रापि च एकद्वित्र्यादिभेदेन समस्तव्यस्ततया क्वचित् कस्यचित् कदाचित् च तथा आश्वासोपलब्धेः विचित्रो भेदः ॥ AbhTs_12.5 स च अष्टधा क्षितिजलपवनहुताशनाकाशसोमसूर्यात्मरूपासु अष्टासु मूर्तिषु मन्त्रन्यासमहिम्ना परमेश्वररूपतया भावितासु तादात्म्येन च देहे परमेश्वरसमाविष्टे शरीरादिविभागवृत्तेः चैतन्यस्यापि परमेश्वरसमावेशप्राप्तिः कस्यापि तु स्नानवस्त्रादितुष्टिजनकत्वात् परमेशोपायताम् एतीति उक्तं च श्रीमदानन्दादौ धृतिः आप्यायो वीर्यं मलदाहो व्याप्तिः सृष्टिसामर्थ्यं स्थितिसामर्थ्यम् अभेदश् च इत्य् एतानि तेषु मुख्यफलानि तेषु तेषु उपाहितस्य मन्त्रस्य तत्तद्रूपधारित्वात् ॥ AbhTs_12.6 वीरोद्देशेन तु विशेषः तद् यथा रणरेणुः वीराम्भः महामरुत् वीरभस्म श्मशाननभः तदुपहितौ चन्द्रार्कौ आत्मा निर्विकल्पकः ॥ AbhTs_12.7 पुनर् अपि बाह्याभ्यन्तरतया द्वित्वम् बहिरुपास्यमन्त्रतादात्म्येन तन्मयीकृते तत्र तत्र निमज्जनम् इत्य् उक्तम् ॥ AbhTs_12.8 विशेषस् तु आनन्दद्रव्यं वीराधारगतं निरीक्षणेन शिवमयीकृत्य तत्रैव मन्त्रचक्रपूजनम् ततः तेनैव देहप्राणोभयाश्रितदेवताचक्रतर्पणम् इति मुख्यं स्नानम् ॥ AbhTs_12.9 आभ्यन्तरं यथा तत्तद्धरादिरूपधारणया तत्र तत्र पार्थिवादौ चक्रे तन्मयीभावः ॥ AbhTs_12.10 तन्त्रसार, त्रयोदशम् आह्निकम् अथ प्रसन्नहृदयो यागस्थानं यायात् तच् च यत्रैव हृदयं प्रसादयुक्तं परमेश्वरसमावेशयोग्यं भवति तद् एव न तु अस्य अन्यल् लक्षणम् उक्ताव् अपि ध्येयतादात्म्यम् एव कारणम् तद् अपि भावप्रसादाद् एव इति नान्यत् स्थानम् ॥ AbhTs_13.1 पीठपर्वताग्रम् इत्यादिस् तु शास्त्रे स्थानोद्देश एतत्पर एव बोद्धव्यः ॥ AbhTs_13.2 तेषु तेषु पीठादिस्थानेषु परमेशनियत्या परमेश्वराविष्टानां शक्तीनां देहग्रहणात् आर्यदेशा इव धार्मिकाणां म्लेच्छदेशा इव अधार्मिकाणाम् पर्वताग्रादेश् चैकान्तत्वेन विक्षेपपरिहारात् ऐकाग्र्यपदत्वम् इति ॥ AbhTs_13.3 तत्र यागगृहाग्रे बहिर् एव सामान्यन्यासं कुर्यात् करयोः पूर्वं ततो देहे ॥ AbhTs_13.4 ह्रीं न फ ह्रीं ह्रीं आ क्ष ह्रीं इत्य् आभ्यां शक्तिशक्तिमद्वाचकाभ्यां मालिनीशब्दराशिमन्त्राभ्याम् एकेनैव आदौ शक्तिः ततः शक्तिमान् इति मुक्तौ पादाग्राच् छिरोऽन्तम् भुक्तौ तु सर्वो विपर्ययः ॥ AbhTs_13.5 मालिनी हि भगवती मुख्यम् शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुघम् ॥ AbhTs_13.6 अन्वर्थं चैतन् नाम रुद्रशक्तिमालाभिर् युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति रलयोर् एकत्वस्मृतेः ॥ AbhTs_13.7 अत एव हि भ्रष्टविधिर् अपि मन्त्र एतन्न्यासात् पूर्णो भवति säjano ऽपि गारुडवैष्णवादिर् निरञ्जनताम् एत्य मोक्षप्रदो भवति ॥ AbhTs_13.8 देहन्यासानन्तरम् अर्घपात्रे अयम् एव न्यासः ॥ AbhTs_13.9 इह हि क्रियाकारकाणां परमेश्वराभेदप्रतिपत्तिदार्ढ्यसिद्धये पूजाक्रिया उदाहरणीकृता तत्र च सर्वकारकाणाम् इत्थं परमेश्वरीभावः तत्र यष्ट्राधारस्य स्थानशुद्ध्यापादानकरणयोर् अर्घपात्रशुद्धिन्यासाभ्याम् यष्टुर् देहन्यासात् याज्यस्य स्थण्डिलादिन्यासात् ॥ AbhTs_13.10 एवं क्रियाक्रमेणापि परमेश्वरीकृतसमस्तकारकः तयैव दृशा सर्वक्रियाः पश्यन् विनापि प्रमुखज्ञानयोगाभ्यां परमेश्वर एव भवति ॥ AbhTs_13.11 एवम् अर्घपात्रे न्यस्य पुष्पधूपाद्यैः पूजयित्वा तद्विप्रुड्भिर् यागसारं पुष्पादि च प्रोक्षयेत् ॥ AbhTs_13.12 ततः प्रभामण्डले भूमौ खे वा ओं बाह्यपरिवाराय नम इति पूजयेत् ॥ AbhTs_13.13 ततो द्वारस्थाने ओं द्वारदेवताचक्राय नम इति पूजयेत् ॥ AbhTs_13.14 अगुप्ते तु बहिःस्थाने सति प्रविश्य मण्डलस्थण्डिलाग्र एव बाह्यपरिवारद्वारदेवताचक्रपूजां पूर्वोक्तं च न्यासादि कुर्यात् न बहिः ॥ AbhTs_13.15 ततो ऽपि फ फ फ इति अस्त्रजप्तपुष्पं प्रक्षिप्य विघ्नान् अपसारितान् ध्यात्वा अन्तः प्रविश्य परमेश्वरकिरणेद्धया दृष्ट्या अभितो यागगृहं पश्येत् ॥ AbhTs_13.16 तत्र मुमुक्षुर् उत्तराभिमुखस् तिष्ठेत् यथा भगवदघोरतेजसा झटित्य् एव प्रुष्टपाशो भवेत् ॥ AbhTs_13.17 तत्र परमेश्वरस्वातन्त्र्यम् एव मूर्त्याभासनया दिक्तत्त्वम् अवभासयति ॥ AbhTs_13.18 तत्र चित्प्रकाश एव मध्यं तत इतरप्रविभागप्रवृत्तेः प्रकाशस्वीकार्यम् ऊर्ध्वम् अतथाभूतम् अधः प्रकाशनसम्मुखीनं पूर्वम् इतरत् अपरम् संमुखीभूतप्रकाशत्वात् अनन्तरं तत्प्रकाशधारारोहस्थानं दक्षिणम् आनुकूल्यात् तत्सम्मुखं तु अवभास्यत्वात् उत्तरम् इति दिक्चतुष्कम् ॥ AbhTs_13.19 तत्र मध्ये भगवान् ऊर्ध्वे ऽस्य ऐशानं वक्त्रम् अधः पातालवक्त्रम् पूर्वादिदिक्चतुष्के श्रीतत्पुरुषाघोरसद्योवामाख्यं दिक्चतुष्कमध्ये अन्याश् चतस्रः ॥ AbhTs_13.20 इत्य् एवं संविन्महिमैव मूर्तिकृतं दिग्भेदं भासयति इति दिक् न तत्त्वान्तरम् ॥ AbhTs_13.21 यथा यथा च स्वच्छाया लङ्घयितुम् इष्टा सती पुरः पुरो भवति तथा परमेश्वरमध्यताम् एति सर्वाधिष्ठातृतैव माध्यस्थ्यम् इत्य् उक्तम् ॥ AbhTs_13.22 एवं यथा भगवान् दिग्विभागकारी तथा सूर्यो ऽपि स हि पारमेश्वर्य् एव ज्ञानशक्तिर् इत्य् उक्तं तत्र तत्र तत्र पूर्वं व्यक्तेः पूर्वा यत्रैव च तथा तत्रैव एवं स्वात्माधीनापि स्वसम्मुखीनस्य देशस्य पुरस्तात्त्वात् ॥ AbhTs_13.23 एवं स्वात्मसूर्यपरमेशत्रितयैकीभावनया दिक्चर्चा इति अभिनवगुप्तगुरवः ॥ AbhTs_13.24 एवं स्थिते उत्तराभिमुखम् उपविश्य देहपुर्यष्टकादौ अहम्भावत्यागेन देहतां दहेत् संनिधाव् अपि परदेहवत् अदेहत्वात् ततो nistaraÇgadhruvadhÃmarƬhasya दृष्टिस्वाभाव्यात् या किल आद्या स्पन्दकला सैव मूर्तिः तदुपरि यथोपदिष्टयाज्यदेवताचक्रन्यासः प्राधान्येन च इह शक्तयो याज्याः ॥ AbhTs_13.25 तदासनत्वात् भगवन्नवात्मादीनां शक्तेर् एव च पूज्यत्वात् इति गुरवः ॥ AbhTs_13.26 तत्र च पञ्च अवस्था जाग्रदाद्याः षष्ठी च अनुत्तरा नाम स्वभावदशा अनुसंधेया ॥ AbhTs_13.27 इति षोढा न्यासो भवति ॥ AbhTs_13.28 तत्र कारणानां ब्रह्मविष्णुरुद्रेशसदाशिवशक्तिरूपाणां प्रत्येकम् अधिष्ठानात् षट्त्रिंशत्तत्त्वकलापस्य लौकिकतत्त्वोत्तीर्णस्य भैरवभट्टारकाभेदवृत्ते न्यासे पूर्णत्वात् भैरवीभावः तेन एतत् अनवकाशम् ॥ AbhTs_13.29 यद् आहुः ataraÇgarƬhau लब्धायां पुनः किं तत्त्वसृष्टिर् न्यासादिना इति ॥ AbhTs_13.30 तावत् हि तद् अतरङ्गं भैरववपुः यत् स्वात्मनि अवभासितसृष्टिसंहारावैचित्र्यकोटि ॥ AbhTs_13.31 एवम् अन्योन्यमेलकयोगेन परमेश्वरीभूतं प्राणदेहबुद्ध्यादि भावयित्वा बहिर् अन्तः पुष्पधूपतर्पणाद्यैर् यथासम्भवं पूजयेत् ॥ AbhTs_13.32 तत्र शरीरे प्राणे धियि च तदनुसारेण शूलाब्जन्यासं कुर्यात् तद् यथा आधारशक्तिमूले मूलं कन्द आमूलसारकं लम्बिकान्ते कलातत्त्वान्तो दण्डः मायात्मको ग्रन्थिः चतुष्किकात्मा शुद्धविद्यापद्मं तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः प्रकर्षेण लीनत्वात् बोधात् प्राधान्येन वेद्यात्मकदेहक्षयात् नादामर्शात्मकत्वाच् च इति ॥ AbhTs_13.33 तन् नाभ्युत्थितं तन्मूर्धरन्ध्रत्रयनिर्गतं नादान्तर्वर्तिशक्तिव्यापिनीसमनारूपमरात्रयं द्विषट्कान्तं तदुपरि शुद्धपद्मत्रयम् औन्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमतां देवतां कल्पयित्वा यत् तत्रैव समस्वभावनिर्भरात्मनि विश्वभावार्पणं तद् एव पूजनं यद् एव तन्मयीभवनं तद् ध्यानं यत् तथाविधान्तःपरामर्शसद्भावनादान्दोलनं स जपः यत् तथाविधपरामर्शक्रमप्रबुद्धमहातेजसा तथाबलाद् एव विश्वात्मीकरणं स होमः तद् एवं कृत्वा परिवारं तत एव वह्निराशेर् विस्फुलिङ्गवत् ध्यात्वा तथैव पूजयेत् ॥ AbhTs_13.34 द्वादशान्तम् इदं प्राग्रं विशूलं मूलतः स्मरन् ॥ AbhTs_13.35 देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥ AbhTs_13.36 मूलाधाराद् द्विषट्कान्तव्योमाग्रापूरणात्मिका ॥ AbhTs_13.37 खेचरीयं खसंचारम्स्थितिभ्यां खामृताशनात् ॥ AbhTs_13.38 एवम् अन्तर्यागमात्राद् एव वस्तुतः कृतकृत्यता ॥ AbhTs_13.39 सत्यतः तदाविष्टस्य तथापि बहिर् अपि कार्यो यागो ऽवच्छेदहानय एव यो ऽपि तथा समावेशभाक् न भवति तस्य मुख्यो बहिर्यागः तदभ्यासात् समावेशलाभो यतस् तस्यापि तु पशुतातिरोधानायान्तर्यागः tadarƬhÃv अपि तत्संकल्पबलस्य शुद्धिप्रदत्वात् ॥ AbhTs_13.40 अथ यदा दीक्षां चिकीर्षेत् तदाधिवासनार्थं भूमिपरिग्रहं गणेशार्चनं कुम्भकलशयोः पूजां स्थण्डिलार्चनं हवनं च कुर्यात् ॥ AbhTs_13.41 नित्यनैमित्तिकयोस् तु स्थण्डिलाद्यर्चनहवने एव ॥ AbhTs_13.42 तत्र अधिवासनं शिष्यस्य संस्कृतयोग्यताधानम् अम्ब्लीकरणम् इव दन्तानां देवस्य कर्तव्योन्मुखत्वग्राहणम् गुरोस् तद्ग्रहणम् ॥ AbhTs_13.43 उपकरणद्रव्याणां यागगृहान्तर्वर्तितया परमेशतेजोबृंहणेन पूजोपकरणयोग्यतार्पणम् इति ॥ AbhTs_13.44 तत्र सर्वोपकरणपूर्णं यागगृहं विधाय भगवतीं मालिनीं मातृकां वा स्मृत्वा तद्वर्णतेजःपुञ्जभरितं गृहीतं भावयन् pu«päjaliæ क्षिपेत् ॥ AbhTs_13.45 तत उक्तास्त्रजप्तानि यथासम्भवं सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण संघट्टयेत् इति भूपरिग्रहः ॥ AbhTs_13.46 ततः शुद्धविद्यान्तम् आसनं दत्त्वा गणपतेः पूजा ततः कुम्भम् आनन्दद्रव्यपूरितम् अलंकृतं पूजयेत् ततो याज्यम् अनु पूगं न्यस्य तत्र मुख्यं मन्त्रं सर्वाधिष्ठातृतया विधिपूर्वकत्वेन स्मरन् अष्टोत्तरशतमन्त्रितं तेन तं कुम्भं कुर्यात् ॥ AbhTs_13.47 द्वितीयकलशे विघ्नशमनाय अस्त्रं यजेत् ॥ AbhTs_13.48 ततः स्वस्वदिक्षु लोकपालान् सास्त्रान् पूजयेत् ॥ AbhTs_13.49 ततः शिष्यस्य प्राक् दीक्षितस्य हस्ते अस्त्रकलशं दद्यात् ॥ AbhTs_13.50 स्वयं च गुरुः कुम्भम् आददीत ॥ AbhTs_13.51 ततः शिष्यं गृहपर्यन्तेषु विघ्नशमनाय धारां पातयन्तं सकुम्भो ऽनुगच्छेत् इमं मन्त्रं पठन् भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ AbhTs_13.52 सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ॥ AbhTs_13.53 त्र्यक्षरे नाम्नि भो इत्य् एकम् एव ॥ AbhTs_13.54 तत ऐशान्यां दिशि कुम्भं स्थापयेत् ॥ AbhTs_13.55 विकिरोपरि अस्त्रकलशम् ॥ AbhTs_13.56 तत उभयपूजनम् ॥ AbhTs_13.57 ततः स्थण्डिलमध्ये परमेशपूजनम् ॥ AbhTs_13.58 ततः अग्निकुण्डं परमेश्वरशक्तिरूपतया भावयित्वा तत्र अग्निं प्रज्वाल्य हृदयान्तर्बोधाग्निना सह एकीकृत्य मन्त्रपरामर्शसाहित्येन ज्वलन्तं शिवाग्निं भावयित्वा तत्र न्यस्य अभ्यर्च्य मन्त्रान् तर्पयेत् आज्येन तिलैश् च ॥ AbhTs_13.59 अर्घपात्रेण च प्रोक्षणम् एव तिलाज्यादीनां संस्कारः ॥ AbhTs_13.60 स्रुक्स्रुवयोश् च परमेशाभेददृष्टिर् एव हि संस्कारः ॥ AbhTs_13.61 ततो यथाशक्ति हुत्वा स्रुक्स्रुवौ ऊर्ध्वाधोमुखतया शक्तिशिवरूपौ परस्परोन्मुखौ विधाय समपादोत्थितो द्वादशान्तगगनोदितशिवपूर्णचन्द्रनिःसृतपतत्परामृतधाराभावनां कुर्वन् वौषडन्तं मन्त्रम् उच्चारयन् च आज्यक्षयान्तं तिष्ठेत् इति पूर्णाहुतिः मन्त्रचक्रसंतर्पणी ॥ AbhTs_13.62 ततश् चरुं प्रोक्षितम् आनीय स्थण्डिलकलशकुम्भवह्निषु भागं भागं निवेद्य एकभागम् अवशेष्य शिष्याय भागं दद्यात् ॥ AbhTs_13.63 ततो dantakëÂham ॥ AbhTs_13.64 तत्पातो ऽग्नियमनिरृतिदिक्षु अधश् च न शुभ इति ॥ AbhTs_13.65 तत्र होमो ऽस्त्रमन्त्रेण कार्यः ॥ AbhTs_13.66 ततो विक्षेपपरिहारेण भाविमन्त्रदर्शनयोग्यतायै बद्धनेत्रं शिष्यं प्रवेश्य जानुस्थितं तं कृत्वा pu«päjaliæ क्षेपयेत् ॥ AbhTs_13.67 ततः सहसा अपासितनेत्रबन्धो ऽसौ शक्तिपातानुगृहीतकरणत्वात् संनिहितमन्त्रं तत्स्थानं साक्षात्कारेण पश्यन् तन्मयो भवति अनुगृहीतकरणानां मन्त्रसंनिधिः प्रत्यक्षः यतस् त्रस्यताम् इव भूतानाम् ॥ AbhTs_13.68 ततः स्वदक्षिणहस्ते दीप्यतया देवताचक्रं पूजयित्वा तं हस्तं मूर्धहृन्नाभिषु शिष्यस्य पाशान् दहन्तं निक्षिपेत् ॥ AbhTs_13.69 ततो वामे सोम्यतया पूजयित्वा शुद्धतत्त्वाप्यायिनं ततः प्रणामं कुर्यात् ॥ AbhTs_13.70 ततो भूतदेवतादिग्बलिं मद्यमांसजलादिपूर्णं बहिर् दद्यात् आचामेत ॥ AbhTs_13.71 ततः स्वयं चरुभोजनं कृत्वा शिष्यात्मना सह ऐक्यम् आपन्नः प्रबुद्धवृत्तिः तिष्ठेत् ॥ AbhTs_13.72 स्वपन् अपि प्रभाते शिष्यः चेत् अशुभं स्वप्नं वदेत् तत् अस्मै न व्याकुर्यात् ॥ AbhTs_13.73 शङ्कातङ्कौ हि तथास्य स्याताम् केवलम् अस्त्रेण तन्निष्कृतिं कुर्यात् ॥ AbhTs_13.74 ततस् तथैव परमेश्वरं पूजयित्वा तदग्रे शिष्यस्य प्राणक्रमेण प्रविश्य हृत्कण्ठतालुललाटरन्ध्रद्वादशान्तेषु षट्सु कारणषट्कस्पर्शं कुर्वन् प्रत्येकम् अष्टौ संस्कारान् चिन्तयन् कंचित् कालं शिष्यप्राणं तत्रैव विश्रमय्य पुनर् अवरोहेत् ॥ AbhTs_13.75 इत्य् evÃpÃditëÂÃcatvÃriæÓatsaæskÃroparik­tarudrÃæÓÃpatti÷ समयीभवति ॥ AbhTs_13.76 ततः अस्मै पूज्यं मन्त्रं पुष्पाद्यैः सह अर्पयेत् ॥ AbhTs_13.77 ततः समयान् अस्मै निरूपयेत् ॥ AbhTs_13.78 गुरौ सर्वात्मना भक्तिः तथा शास्त्रे देवे तत्प्रतिद्वंद्विनि पराङ्मुखता गुरुवत् गुरुपुत्रादेः विद्यासम्बन्धकृतस्य तत्पूर्वदीक्षितादेः संदर्शनम् यौनसम्बन्धस्य तदाराधनार्थम् न तु स्वत इति मन्तव्यम् ॥ AbhTs_13.79 स्त्रियो वन्ध्यायास् तज्जुगुप्साहेतुं न कुर्यात् ॥ AbhTs_13.80 देवतानाम गुरुनाम तथा मन्त्रं पूजाकालात् ऋते न उच्चारयेत् ॥ AbhTs_13.81 गुरूपभुक्तं शय्यादि न भुञ्जीत ॥ AbhTs_13.82 यत् किंचित् लौकिकं krŬÃdi तत् गुरुसंनिधौ न कुर्यात् ॥ AbhTs_13.83 तद्व्यतिरेकेण न अन्यत्र उत्कर्षबुद्धिं कुर्यात् ॥ AbhTs_13.84 सर्वत्र श्राद्धादौ गुरुम् एव पूजयेत् ॥ AbhTs_13.85 सर्वेषु च नैमित्तिकेषु शाकिनीत्यादिशब्दान् न वदेत् ॥ AbhTs_13.86 पर्वदिनानि पूजयेत् ॥ AbhTs_13.87 वैष्णवाद्यैर् अधोदृष्टिभिः सह संगतिं न कुर्यात् ॥ AbhTs_13.88 एतच्छासनस्थान् पूर्वजातिबुद्ध्या न पश्येत् ॥ AbhTs_13.89 गुरुवर्गे गृहागते यथाशक्ति यागं कुर्यात् ॥ AbhTs_13.90 अधोमार्गस्थितं कंचित् वैष्णवाद्यं तच्छास्त्रकुलात् गुरूकृत्यापि त्यजेत् ॥ AbhTs_13.91 तदापि न उत्कर्षबुद्ध्या पश्येत् ॥ AbhTs_13.92 लिङ्गिभिः सह समाचारमेलनं न कुर्यात् तान् केवलं यथाशक्ति पूजयेत् ॥ AbhTs_13.93 शङ्कास् त्यजेत् ॥ AbhTs_13.94 चक्रे स्थितश् चरमाग्र्यादिविभागं जन्मकृतं न संकल्पयेत् ॥ AbhTs_13.95 शरीरात् ऋते न अन्यत् आयतनतीर्थादिकं बहुमानेन पश्येत् ॥ AbhTs_13.96 मन्त्रहृदयम् अनवरतं स्मरेत् इत्य् एवं शिष्यः श्रुत्वा प्रणम्य अभ्युपगम्य गुरुं धनदारशरीरपर्यन्तया दक्षिणया परितोष्य पूर्वदीक्षितांश् च दीनानाथादिकान् तर्पयेत् ॥ AbhTs_13.97 भाविविधिना च मूर्तिचक्रं तर्पयेत् ॥ AbhTs_13.98 इत्थं समयीभवति ॥ AbhTs_13.99 मन्त्राभ्यासे नित्यपूजायां श्रवणे ऽध्ययने अधिकारी नैमित्तिके तु सर्वत्र गुरुम् एव अभ्यर्थयेत् ॥ AbhTs_13.100 इति सामयिको विधिः ॥ AbhTs_13.101 तन्त्रसार, चतुर्दशम् आह्निकम् अथ पुत्रकदीक्षाविधिः ॥ AbhTs_14.1 स च विस्तीर्णः तन्त्रालोकात् अवधार्यः ॥ AbhTs_14.2 संक्षिप्तस् तु उच्यते ॥ AbhTs_14.3 समय्यन्तं विधिं कृत्वा तृतीये ऽह्नि त्रिशूलाब्जे मण्डले सामुदायिकं यागं पूजयेत् तत्र बाह्यपरिवारं द्वारदेवताचक्रं च बहिः पूजयेत् ततो मण्डलपूर्वभागे ऐशकोणात् आरभ्य आग्नेयान्तं पङ्क्तिक्रमेण गणपतिं गुरुं परमगुरुं परमेष्ठिनं पूर्वाचार्यान् योगिनीचक्रं वागीश्वरीं क्षेत्रपालं च पूजयेत् ॥ AbhTs_14.4 तत आज्ञां समुचिताम् आदाय शूलमूलात् प्रभृति सितकमलान्तं समस्तम् अध्वानं न्यस्य अर्चयेत् ततो मध्यमे त्रिशूले मध्यारायां भगवती श्रीपराभट्टारिका भैरवनाथेन सह वामारायां तथैव श्रीमदपरा दक्षिणारायां श्रीपरापरा दक्षिणे त्रिशूले मध्ये श्रीपरापरा वामे त्रिशूले मध्ये श्रीमदपरा द्वे तु यथास्वम् ॥ AbhTs_14.5 एवं सर्वस्थानाधिष्ठातृत्वे भगवत्याः सर्वं पूर्णं तदधिष्ठानात् भवति इति ॥ AbhTs_14.6 ततो मध्यशूलमध्यारायां समस्तं देवताचक्रं लोकपालास्त्रपर्यन्तम् अभिन्नतयैव पूजयेत् तदधिष्ठानात् सर्वत्र पूजितम् ॥ AbhTs_14.7 ततः कुम्भे कलशे मण्डले अग्नौ स्वात्मनि च अभेदभावनया पञ्चाधिकरणम् अनुसंधिं कुर्यात् ततः परमेश्वराद्वयरसबृंहितेन पुष्पादिना विशेषपूजां कुर्यात् ॥ AbhTs_14.8 किं बहुना तर्पणनैवेद्यपरिपूर्णं वित्तशाठ्यविरहितो यागस्थानं कुर्यात् ॥ AbhTs_14.9 असति वित्ते तु महामण्डलयागो न कर्तव्य एव ॥ AbhTs_14.10 पशूंश् च जीवतो निवेदयेत् ॥ AbhTs_14.11 ते ऽपि हि एवम् अनुगृहीता भवन्ति इति कारुणिकतया पशुविधौ न विचिकित्सेत् ॥ AbhTs_14.12 ततो ऽग्नौ परमेश्वरं तिलाज्यादिभिः संतर्प्य तदग्रे ऽन्यं पशुं वपाहोमार्थं कुर्यात् देवताचक्रं तद्वपया तर्पयेत् पुनर् मण्डलं पूजयेत् ततः परमेश्वरं विज्ञप्य सर्वाभिन्नसमस्तषडध्वपरिपूर्णम् आत्मानं भावयित्वा शिष्यं पुरो ऽवस्थितं कुर्यात् ॥ AbhTs_14.13 परोक्षदीक्षायां जीवन्मृतरूपायाम् अग्रे तं ध्यायेत् तदीयां वा प्रतिकृतिं दर्भगोमयादिमयीम् अग्रे स्थापयेत् ॥ AbhTs_14.14 तथाविधं शिष्यम् अर्घपात्रविप्रुट्प्रोक्षितं पुष्पादिभिश् च पूजितं कृत्वा समस्तम् अध्वानं तद्देहे न्यसेत् ॥ AbhTs_14.15 तत इत्थं विचारयेत् भोगेच्छोः शुभं न शोधयेत् ॥ AbhTs_14.16 मुमुक्षोस् तु शुभाशुभम् उभयम् अपि ॥ AbhTs_14.17 निर्बीजायां तु समयपाशान् अपि शोधयेत् सा च आसन्नमरणस्य अत्यन्तमूर्खस्यापि कर्तव्या इति परमेश्वराज्ञा तस्यापि तु गुरुदेवताग्निभक्तिनिष्ठत्वमात्रात् सिद्धिः ॥ AbhTs_14.18 अत्र च सर्वत्र वासनाग्रहणम् एव भेदकम् मन्त्राणां वासनानुगुण्येन तत्तत्कार्यकारित्वात् ॥ AbhTs_14.19 एवं वासनाभेदम् अनुसंधाय मुख्यमन्त्रपरामर्शविशेषेण समस्तम् अध्वानं स्वदेहगतं शिवाद्वयभावनया शोधयेत् ॥ AbhTs_14.20 एवं क्रमेण पादाङ्गुष्ठात् प्रभृति द्वादशान्तपर्यन्तं स्वात्मदेहस्वात्मचैतन्याभिन्नीकृतदेहचैतन्यस्य शिष्यस्य आसाद्य तत्रैव अनन्तानन्दसरसि स्वातन्त्र्यैश्वर्यसारे समस्तेच्छाज्ञानक्रियाशक्तिनिर्भरसमस्तदेवताचक्रेश्वरे समस्ताध्वभरिते चिन्मात्रावशेषविश्वभावमण्डले तथाविधरूपैकीकारेण शिष्यात्मना सह एकीभूतो विश्रान्तिम् आसादयेत् इत्य् एवं परमेश्वराभिन्नो ऽसौ भवति ॥ AbhTs_14.21 ततो यदि भोगेच्छुः स्यात् ततो यत्रैव तत्त्वे भोगेच्छा अस्य भवति तत्रैव समस्तव्यस्ततया योजयेत् ॥ AbhTs_14.22 तदनन्तरं शेषवृत्तये परमेश्वरस्वभावात् झटिति प्रसृतं शुद्धतत्त्वमयं देहम् अस्मै चिन्तयेत् इत्य् एषा समस्तपाशवियोजिका दीक्षा ॥ AbhTs_14.23 ततः शिष्यो गुरुं दक्षिणाभिः पूर्ववत् पूजयेत् ॥ AbhTs_14.24 ततो ऽग्नौ शिष्यस्य विधिं कुर्यात् श्रीपरामन्त्रः अमुकस्यामुकं तत्त्वं शोधयामि इति स्वाहान्तं प्रतितत्त्वं तिस्र आहुतयः अन्ते पूर्णा वौषडन्ता ॥ AbhTs_14.25 एवं शिवान्ततत्त्वशुद्धिः ततो योजनिकोक्तक्रमेण पूर्णाहुतिः ॥ AbhTs_14.26 भोगेच्छोः भोगस्थाने योजनिकार्थम् अपरा शुद्धतत्त्वसृष्ट्यर्थम् अन्या ॥ AbhTs_14.27 ततो गुरोः दक्षिणाभिः पूजनम् इत्य् एषा पुत्रकदीक्षा ॥ AbhTs_14.28 यत्र वर्तमानम् एकं वर्जयित्वा भूतं भविष्यच् च कर्म शुध्यति ॥ AbhTs_14.29 तन्त्रसार, पञ्चदशम् आह्निकम् यदा पुनर् आसन्नमरणस्य स्वयं वा बन्धुमुखेन शक्तिपात उपजायते तदा अस्मै सद्यः समुत्क्रमणदीक्षां कुर्यात् ॥ AbhTs_15.1 समस्तम् अध्वानं शिष्ये न्यस्य तं च क्रमेण शोधयित्वा भगवतीं कालरात्रीम् मर्मकर्तनीं न्यस्य तया क्रमात् क्रमं मर्मपाशान् विभिद्य ब्रह्मरन्ध्रवर्ति शिष्यचैतन्यं कुर्यात् ॥ AbhTs_15.2 ततः पूर्वोक्तक्रमेण योजनिकार्थं पूर्णाहुतिं दद्यात् यथा पूर्णाहुत्यन्ते जीवो निष्क्रान्तः परमशिवाभिन्नो भवति ॥ AbhTs_15.3 बुभुक्षोस् तु द्वितीया पूर्णाहुतिः ॥ AbhTs_15.4 भोगस्थाने योजनाय तत्काले च तस्य जीवलयः नात्र शेषवर्तनम् ब्रह्मविद्यां वा कर्णे पठेत् सा हि परामर्शस्वभावा सद्यः प्रबुद्धपशुचैतन्ये प्रबुद्धविमर्शं करोति ॥ AbhTs_15.5 समय्यादेर् अपि च एतत्पाठे ऽधिकारः ॥ AbhTs_15.6 सप्रत्ययां निर्बीजां तु यदि दीक्षां mƬhÃya आयातशक्तिपाताय च दर्शयेत् तदा हि शिवहस्तदानकाले अयं विधिः त्रिकोणम् आग्नेयं ज्वालाकरालं रेफविस्फुलिङ्गं बहिर्वात्याचक्रध्यायमानं मण्डलं दक्षिणहस्ते चिन्तयित्वा तत्रैव हस्ते बीजं किंचित् निक्षिप्य ऊर्ध्वाधोरेफविबोधितफट्कारपरम्पराभिः अस्य तां जननशक्तिं दहेत् एवं कुर्वन् तं हस्तं शिष्यस्य मूर्धनि क्षिपेत् इति द्वयोर् अपि एषा दीक्षा निर्बीजा स्वकार्यकरणसामर्थ्यविध्वंसिनी भवति स्थावराणाम् अपि दीक्ष्यत्वेन उक्तत्वात् वायुपुरान्तर्व्यवस्थितं दोधूयमानं शिष्यं लघूभूतं चिन्तयेत् येन तुलया लघुः दृश्यते इति ॥ AbhTs_15.7 तन्त्रसार, षोदशम् आह्निकम् अथ परोक्षस्य दीक्षा द्विविधश् च सः मृतो जीवंश् च ॥ AbhTs_16.1 तत्र कृतगुरुसेव एव मृत उद्वासितो वा अभिचारादिहतो डिम्बाहतो मृत्युक्षणोदिततथारुचिः मुखान्तरायातशक्तिपातो वा तथा दीक्ष्य इत्य् आज्ञा ॥ AbhTs_16.2 अत्र च मृतदीक्षायाम् अधिवासादि न उपयुज्यते ॥ AbhTs_16.3 मण्डले मन्त्रविशेषसंनिधये यत्र बहुला क्रिया उत्तमम् उपकरणं पुष्पादि स्थानं पीठादि मण्डलं त्रिशूलाब्जादि आकृतिः ध्येयविशेषः मन्त्रः स्वयं दीप्तश् च ध्यानपरस्य योगिनः तदेकभक्तिसमावेशशालिनो ज्ञानिनश् च सम्बन्धः इत्य् एते संनिधानहेतवो यथोत्तरम् उक्ताः ॥ AbhTs_16.4 समुदितत्वे तु का कथा स्यात् इति परमेश्वरेण उक्तम् ॥ AbhTs_16.5 ततो देवं पूजयित्वा तदाकृतिं कुशादिमयीम् अग्रे स्थापयित्वा गुर्वासादितज्ञानोपदेशक्रमेण तां पश्येत् स च मूलाधाराद् उदेत्य pras­tasuvitatÃnantanìyadhvadaï¬aæ वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुम् ईष्टे ॥ AbhTs_16.6 यावद् धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनम् इति mahä जालनामा प्रयोगः ॥ AbhTs_16.7 एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वम् आदौ पश्चाद् आनीयते चेत् सकलम् अथ ततो ऽप्य् अध्वमध्याद् यथेष्टम् ॥ AbhTs_16.8 आकृष्टाव् उद्धतौ वा मृतजनविषये कर्षणीये ऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥ AbhTs_16.9 बहिर् अपि इत्थं कथं न भवति आकर्षणादौ विनाभ्यासात् इति चेत् रागद्वेषादियोगवशेन तत्प्रवृत्तौ ऐश्वर्यावेशायोगात् ॥ AbhTs_16.10 ततो नियतिनियन्त्रितत्वात् अभ्यासाद्यपेक्षा स्याद् एव ॥ AbhTs_16.11 इह तु अनुग्रहात्मकपरमेश्वरतावेशात् तथाभावः ॥ AbhTs_16.12 परमेश्वर एव हि गुरुशरीराधिष्ठानद्वारेण अनुग्राह्यान् अनुगृह्णाति ॥ AbhTs_16.13 स च अचिन्त्यमहिमा इति उक्तप्रायम् ॥ AbhTs_16.14 एवं जालप्रयोगाकृष्टो जीवो दार्भं जातीफलादि वा शरीरं समाविष्टो भवति न च स्पन्दते मनःप्रणादिसामग्र्यभावात् तदनुध्यानबलात् तु स्पन्दते ऽपि तादृशे ऽपि तस्मिन् पूर्ववत् प्रोक्षणादिसंस्कारः पूर्णाहुतियोजनिकान्तः ॥ AbhTs_16.15 अत्र परं पूर्णाहुत्या तस्य दार्भाद्याकारस्य परतेजसि लयः कर्तव्यः ॥ AbhTs_16.16 एवम् उद्धृतो ऽसौ पूर्णाहुत्यैव अपवृज्यते यदि स्वर्नरकप्रेततिर्यक्षु स्थितः ॥ AbhTs_16.17 मनुष्यस् तु तदैव ज्ञानं योगं दीक्षां विवेकं वा लभते ॥ AbhTs_16.18 अधिकारिशरीरत्वात् इति मृतोद्धरणम् ॥ AbhTs_16.19 जीवतो ऽपि परोक्षस्य उत्पन्ने शक्तिपाते ऽयम् एव क्रमः दार्भाकृतिकल्पनजीवाकृष्टिवर्जम् ॥ AbhTs_16.20 ध्यानमात्रोपस्थापितस्यैव अस्य संस्कारः ॥ AbhTs_16.21 दीक्षा च भोगभोक्षोभयदायिनी ॥ AbhTs_16.22 स्ववासनाबलीयस्त्वात् भोगवासनाविच्छेदस्य च असंभाव्यमानत्वात् बहुभिः दीक्षायाम् ऊर्ध्वशासनसंस्कारो बलवान् अन्यस् तु तत्संस्काराय स्यात् ॥ AbhTs_16.23 परोषस्यापि दीक्षितस्य तथैव ज्ञानाद्याविर्भावः इति ॥ AbhTs_16.24 तन्त्रसार, सप्तदशम् आह्निकम् वैष्णवादिदक्षिणतन्त्रान्तेषु शासनेषु ये स्थिताः तद्गृहीतव्रता वा ये च उत्तमशासनस्था अपि अनधिकृताधरशासनगुरूपसेविनः ते यदा शक्तिपातेन पारमेश्वरेण उन्मुखीक्रियन्ते तदा तेषाम् अयं विधिः तत्र एनं कृतोपवासम् अन्यदिने साधारणमन्त्रपूजितस्य तदीयां चेष्टां श्रावितस्य भगवतो ऽग्रे प्रवेशयेत् तत्रास्य व्रतं गृहीत्वा अम्भसि क्षिपेत् ततो ऽसौ स्नायात् ततः प्रोक्ष्य carudantakëÂhÃbhyÃæ संस्कृत्य बद्धनेत्रं प्रवेश्य साधारणेन मन्त्रेण परमेश्वरपूजां कारयेत् ॥ AbhTs_17.1 ततः साधारणमन्त्रेण शिवीकृते अग्नौ व्रतशुद्धिं कुर्यात् तन्मन्त्रसम्पुटं नाम कृत्वा प्रायश्चित्तं शोधयामि इति स्वाहान्तं शतं जुहुयात् ॥ AbhTs_17.2 ततो ऽपि पूर्णाहुतिः वौषडन्तेन ॥ AbhTs_17.3 ततो व्रतेश्वरम् आहूय पूजयित्वा तस्य शिवाज्ञया अकिंचित्करः त्वम् अस्य भव इति श्रावणां कृत्वा तं तर्पयित्वा विसृज्य अग्निं विसृजेत् इति लिङ्गोद्धारः ॥ AbhTs_17.4 ततो ऽस्य अधिवासादि प्राग्वत् ॥ AbhTs_17.5 दीक्षा यथेच्छम् ॥ AbhTs_17.6 तन्त्रसार, अष्टादशम् आह्निकम् स्वभ्यस्तज्ञानिनं साधकत्वे गुरुत्वे वा अभिषिञ्चेत् यतः सर्वलक्षणहीनो ऽपि ज्ञानवान् एव साधकत्वे अनुग्रहकरणे च अधिकृतः न अन्यः अभिषिक्तो ऽपि ॥ AbhTs_18.1 स्वाधिकारसमर्पणे गुरुः दीक्षादि अकुर्वन् अपि न प्रत्यवैति पूर्वं तु प्रत्यवायेन अधिकारबन्धेन विद्येशपददायिना बन्ध एव अस्य दीक्षाद्यकरणम् सो ऽभिषिक्तो मन्त्रदेवतातादात्म्यसिद्धये षाण्मासिकं प्रत्यहं जपहोमविशेषपूजाचरणेन विद्याव्रतं कुर्यात् तदनन्तरं लब्धतन्मयीभावो दीक्षादौ अधिकृतः तत्र न अयोग्यान् दीक्षेत न च योग्यं परिहरेत् दीक्षितम् अपि ज्ञानदाने परीक्षेत छद्मगृहीतज्ञानम् अपि ज्ञात्वा उपेक्षेत अत्र च अभिषेकविभवेन देवपूजादिकम् ॥ AbhTs_18.2 तन्त्रसार, एकोनविंशम् आह्निकम् अथ अधरशासनस्थानां गुर्वन्तानाम् अपि मरणसमनन्तरं मृतोद्धारोदितशक्तिपातयोगाद् एव अन्त्यसंस्काराख्यां दीक्षां कुर्यात् ऊर्ध्वशासनस्थानाम् अपि लुप्तसमयानाम् अकृतप्रायश्चित्तानाम् इति परमेश्वराज्ञा ॥ AbhTs_19.1 तत्र यो मृतोद्धारे विधिः उक्तः स सर्व एव शरीरे कर्तव्यः पूर्णाहुत्या शवशरीरदाहः mƬhÃnÃæ तु pratÅtirƬhaye सप्रत्ययाम् अन्त्येष्टिं क्रियाज्ञानयोगबलात् कुर्यात् तत्र शवशरीरे संहारक्रमेण मन्त्रान् न्यस्य जालक्रमेण आकृष्य रोधनवेधनघट्टनादि कुर्यात् प्राणसंचारक्रमेण हृदि कण्ठे ललाटे च इत्य् एवं शवशरीरं कम्पते ॥ AbhTs_19.2 ततः परमशिवे योजनिकां कृत्वा तत् दहेत् पूर्णाहुत्या अन्त्येष्ट्या शुद्धानाम् अन्येषाम् अपि वा श्राद्धदीक्षां त्र्यहं तुर्ये दिने मासि मासि संवत्सरे संवत्सरे कुर्यात् ॥ AbhTs_19.3 तत्र होमान्तं विधिं कृत्वा नैवेद्यम् एकहस्ते कृत्वा तदीयां वीर्यरूपां शक्तिं भोग्याकारां पशुगतभोग्यशक्तितादात्म्यप्रतिपन्नां ध्यात्वा परमेश्वरे भोक्तरि अर्पयेत् इत्य् एवं भोग्यभावे निवृत्ते पतिर् एव भवति अन्त्येष्टिमृतोद्धरणश्राद्धदीक्षाणाम् अन्यतमेनापि यद्यपि कृतार्थता तथापि बुभुक्षोः क्रियाभूयस्त्वं फलभूयस्त्वाय इति सर्वम् आचरेत् ॥ AbhTs_19.4 मुमुक्षोर् अपि तन्मयीभावसिद्धये अयम् जीवतः प्रत्यहम् अनुष्ठानाभ्यासवत् ॥ AbhTs_19.5 तत्त्वज्ञानिनस् तु न को ऽप्य् अयम् अन्त्येष्ट्यादिश्राद्धान्तो विधिः उपयोगी तन्मरणं तद्विद्यासंतानिनां पर्वदिनं संविदंशपूरणात् तावतः संतानस्य एकसंविन्मात्रपरमार्थत्वात् जीवतो ज्ञानलाभसंतानदिवसवत् ॥ AbhTs_19.6 सर्वत्र च अत्र श्राद्धादिविधौ मूर्तियागः प्रधानम् इति श्रीसिद्धामतम् तद्विधिश् च वक्ष्यते नैमित्तिकप्रकाशने ॥ AbhTs_19.7 तन्त्रसार, विंशम् आह्निकम् तत्र या दीक्षा संस्कारसिद्ध्यै ज्ञानयोग्यान् प्रति या च तदशक्तान् प्रति मोक्षदीक्षा सबीजा तस्यां कृतायाम् आजीवं शेषवर्तनं गुरुः उपदिशेत् ॥ AbhTs_20.1 तत्र नित्यं नैमित्तिकं काम्यम् इति त्रिविधं शेषवर्तनम् अन्त्यं च साधकस्यैव तत् न इह निश्चेतव्यम् ॥ AbhTs_20.2 तत्र नियतभवं नित्यं तन्मयीभाव एव नैमित्तिकं तदुपयोगि संध्योपासनं प्रत्यहम् अनुष्ठानं पर्वदिनं पवित्रकम् इत्यादि ॥ AbhTs_20.3 तद् अपि नित्यं स्वकालनैयत्यात् इति केचित् ॥ AbhTs_20.4 नैमित्तिकं तु तच्छासनस्थानाम् अपि अनियतम् तद्यथा गुरुतद्वर्गागमनं तत्पर्वदिनं ज्ञानलाभदिनम् इत्यादिकम् इति केचित् ॥ AbhTs_20.5 तत्र नियतपूजा संध्योपासा गुरुपूजा पर्वपूजा पवित्रकम् इति अवश्यंभावि ॥ AbhTs_20.6 नैमित्तिकम् ज्ञानलाभः शास्त्रलाभो गुरुतद्वर्गगृहागमनं तदीयजन्मसंस्कारप्रायणदिनानि लौकिकोत्सवः शास्त्रव्याख्या आदिमध्यान्ता देवतादर्शनं मेलकं स्वप्नाज्ञा समयनिष्कृतिलाभः इत्य् एतत् नैमित्तिकं विशेषार्चनकारणम् ॥ AbhTs_20.7 तत्र कृतदीक्षाकस्य शिष्यस्य प्रधानं मन्त्रं सवीर्यकं संवित्तिस्फुरणसारम् अलिखितं वक्त्रागमेनैव अर्पयेत् ततः तन्मयीभावसिद्ध्यर्थं स शिष्यः संध्यासु तन्मयीभावाभ्यासं कुर्यात् तद्द्वारेण सर्वकालं तथाविधसंस्कारलाभसिद्ध्यर्थं प्रत्यहं च परमेश्वरं च स्थण्डिले वा लिङ्गे वा अभ्यर्चयेत् ॥ AbhTs_20.8 तत्र हृद्ये स्थण्डिले विमलमकुरवद् ध्याते स्वम् एव रूपं याज्यदेवताचक्राभिन्नं मूर्तिबिम्बितम् इव दृष्ट्वा हृद्यपुष्पगन्धासवतर्पणनैवेद्यधूपदीपोपहारस्तुतिगीतवाद्यनृत्तादिना पूजयेत् जपेत् स्तुवीत तन्मयीभावम् अशङ्कितं लब्धुम् ॥ AbhTs_20.9 आदर्शे हि स्वमुखम् अविरतम् अवलोकयतः तत्स्वरूपनिश्चितिः अचिरेणैव भवेत् न चात्र कश्चित् क्रमः प्रधानम् ऋते तन्मयीभावात् ॥ AbhTs_20.10 परमन्त्रतन्मयीभावाविष्टस्य निवृत्तपशुवासनाकलङ्कस्य भक्तिरसानुवेधविद्रुतसमस्तपाशजालस्य यत् अधिवसति हृदयं तद् एव परमम् उपादेयम् इति अस्मद्गुरवः ॥ AbhTs_20.11 अधिशय्य पारमार्थिकः भावप्रसरं प्रकाशम् उल्लसति या ॥ AbhTs_20.12 परमामृतदृक्त्वं तयार्चयन्ते रहस्यविदः ॥ AbhTs_20.13 कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर् मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः ॥ AbhTs_20.14 आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम् ॥ AbhTs_20.15 इति श्लोकद्वयोक्तम् अर्थम् अन्तर् भावयन् देवताचक्रं भावयेत् ॥ AbhTs_20.16 ततो मुद्राप्रदर्शनं जपः तन्निवेदनम् ॥ AbhTs_20.17 बोध्यैकात्म्येन विसर्जनम् ॥ AbhTs_20.18 मुख्यं नैवेद्यं स्वयम् अश्नीयात् सर्वं वा जले क्षिपेत् जलजा हि प्राणिनः पूर्वदीक्षिताः चरुभोजनद्वारेण इति आगमविदः ॥ AbhTs_20.19 मार्जारमूषकश्वादिभक्षणे तु शङ्का जनिता निरयाय इति ज्ञानी अपि लोकानुग्रहेच्छया न तादृक् कुर्यात् लोकं वा परित्यज्य आसीत इति स्थण्डिलयागः ॥ AbhTs_20.20 अथ लिङ्गे तत्र न रहस्यमन्त्रैः लिङ्गं प्रतिष्ठापयेत् विशेषात् व्यक्तम् इति पूर्वप्रतिष्ठितेषु आवाहनविसर्जनक्रमेण पूजां कुर्यात् आधारतया ॥ AbhTs_20.21 तत्र गुरुदेहं स्वदेहं शक्तिदेहं रहस्यशास्त्रपुस्तकं वीरपात्रम् अक्षसूत्रं प्राहरणं बाणीयं मौक्तिकं सौवर्णं पुष्पगन्धद्रव्यादिहृद्यवस्तुकृतं मकुरं वा लिङ्गम् अर्चयेत् ॥ AbhTs_20.22 तत्र च आधारबलाद् एव अधिकाधिकमन्त्रसिद्धिः भवति इति पूर्वं पूर्वं प्रधानम् आधारगुणानुविधायित्वात् च मन्त्राणां तत्र तत्र साध्ये तत्तत्प्रधानम् इति शास्त्रगुरवः ॥ AbhTs_20.23 सर्वत्र परमेश्वराभेदाभिमान एव परमः संस्कारः ॥ AbhTs_20.24 अथ पर्वविधिः ॥ AbhTs_20.25 तत्र सामान्यं सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो विशेषविशेषश् च इति षोढा पर्व ॥ AbhTs_20.26 पूरणात् विधेः ॥ AbhTs_20.27 तत्र मासि मासि प्रथमं पञ्चमं दिनं सामान्यम् caturthëÂamanavamacaturdaÓapa¤cadaÓÃni द्वयोर् अपि पक्षयोः सामान्यसामान्यम् अनयोर् उभयोर् अपि राश्योः वक्ष्यमाणतत्तत्तिथ्युचितग्रहनक्षत्रयोगे सामान्यविशेषः मार्गशीर्षस्य प्रथमरात्रिभागः कृष्णनवम्याम् पौषस्य तु रात्रिमध्यं कृष्णनवम्याम् माघस्य रात्रिमध्यं शुक्लपञ्चदश्याम् फाल्गुनस्य दिनमध्यं शुक्लद्वादश्याम् चैत्रस्य शुक्लत्रयोदश्याम् वैशाखस्य k­«ïëÂamyÃm ज्यैष्ठस्य कृष्णनवम्याम् ëìhasya प्रथमे दिने श्रावणस्य दिवसपूर्वभागः कृष्णैकादश्याम् भाद्रपदस्य दिनमध्यं शुक्लषष्ट्याम् आश्वयुजस्य शुक्लनवमीदिनम् कार्त्तिकस्य प्रथमो रात्रिभागः शुक्लनवम्याम् इति विशेषपर्व ॥ AbhTs_20.28 चित्राचन्द्रौ मघाजीवौ तिष्यचन्द्रौ पूर्वफाल्गुनीबुधौ श्रवणबुधौ शतभिषक्चन्द्रौ दित्यौ रोहिणीशुक्रौ विशाखाबृहस्पती श्रवणचन्द्रौ इति ॥ AbhTs_20.29 यदि मार्गशीर्षादिक्रमेण यथासंख्यं भवति आश्वयुजं वर्जयित्वा तदा विशेषविशेषः ॥ AbhTs_20.30 अन्यविशेषश् चेत् अन्यपर्वणि तदा तत् अनुपर्व इत्य् आहुः ॥ AbhTs_20.31 भग्रहयोगे च न वेला प्रधानम् ॥ AbhTs_20.32 तिथेर् एव विशेषलाभात् अनुयागकालानुवृत्तिस् तु पर्वदिने मुख्या अनुयागप्राधान्यात् पर्वयागानाम् अनुयागो मूर्तियागः चक्रयागः इति पर्यायाः ॥ AbhTs_20.33 तत्र गुरुः तद्वर्ग्यः ससंतानः तत्त्ववित् कन्या अन्त्या वेश्या अरुणा तत्त्ववेदिनी वा इति चक्रयागे मुख्यपूज्याः विशेषात् सामस्त्येन ॥ AbhTs_20.34 तत्र मध्ये गुरुः तदावरणक्रमेण गुर्वादिसमय्यन्तं वीरः शक्तिः इति क्रमेण इत्य् एवं चक्रस्थित्या वा पङ्क्तिस्थित्या वा आसीत ततो गन्धधूपपुष्पादिभिः क्रमेण पूजयेत् ततः पात्रं सदाशिवरूपं ध्यात्वा शक्त्यमृतध्यातेन आसवेन पूरयित्वा तत्र भोक्त्रीं शक्तिं शिवतया पूजयित्वा तयैव देवताचक्रतर्पणं कृत्वा नरशक्तिशिवात्मकत्रितयमेलकं ध्यात्वा आवरणावतरणक्रमेण मोक्षभोगप्राधान्यं बहिर् अन्तश् च तर्पणं कुर्यात् पुनः प्रतिसंचरणक्रमेण एवं पूर्णं भ्रमणं चक्रं पुष्णाति ॥ AbhTs_20.35 तत्र आधारे विश्वमयं पात्रं स्थापयित्वा देवताचक्रं तर्पयित्वा स्वात्मानं वन्दितेन तेन तर्पयेत् पात्राभावे भद्रं वेल्लितशुक्तिः वा दक्षहस्तेन पात्राकारं भद्रं द्वाभ्याम् उपरिगतदक्षिणाभ्यां निःसंधीकृताभ्याम् वेल्लितशुक्तिः पतद्भिः बिन्दुभिः वेतालगुह्यकाः संतुष्यन्ति धारया भैरवः अत्र प्रवेशो न कस्यचित् देयः प्रमादात् प्रविष्टस्य विचारं न कुर्यात् कृत्वा पुनर् द्विगुणं चक्रयागं कुर्यात् ततो ऽवदंशान् भोजनादीन् च अग्रे यथेष्टं विकीर्येत गुप्तगृहे वा संकेताभिधानवर्जं देवताशब्देन सर्वान् योजयेत् इति वीरसंकरयागः ॥ AbhTs_20.36 ततो ऽन्ते दक्षिणाताम्बूलवस्त्रादिभिः तर्पयेत् इति प्रधानतमो ऽयं मूर्तियागः ॥ AbhTs_20.37 अदृष्टमण्डलो ऽपि मूर्तियागेन पर्वदिनानि पूजयन् वर्षाद् एव पुत्रकोक्तं फलम् एति विना संध्यानुष्ठानादिभिः इति वृद्धानां भोगिनां स्त्रीणां विधिर् अयम् शक्तिपाते सति उपदेष्टव्यो गुरुणा ॥ AbhTs_20.38 अथ पवित्रकविधिः ॥ AbhTs_20.39 स च श्रीरत्नमालात्रिशिरोमतश्रीसिद्धामतादौ विधिपूर्वकः पारमेश्वराज्ञापूरकश् च उक्तं चैतत् श्रीतन्त्रालोके विना पवित्रकेण सर्वं निष्फलम् इति ॥ AbhTs_20.40 तत्र ëìhaÓuklÃt कुलपूर्णिमादिनान्तं कार्यं पवित्रकम् तत्र कार्त्तिककृष्णपञ्चदशी कुलचक्रं नित्याचक्रं पूरयति इति श्रीनित्यातन्त्रविदः ॥ AbhTs_20.41 माघशुक्लपञ्चदशी इति श्रीभैरवकुलोर्मिविदः ॥ AbhTs_20.42 दक्षिणायनान्तपञ्चदशी इति श्रीतन्त्रसद्भावविदः ॥ AbhTs_20.43 तत्र विभवेन देवं पूजयित्वा आहुत्या तर्पयित्वा पवित्रकं दद्यात् सौवर्णमुक्तारत्नविरचितात् प्रभृति पटसूत्रकार्पासकुशगर्भान्तम् अपि कुर्यात् ॥ AbhTs_20.44 तच् च तत्त्वसंख्यग्रन्थिकं पदकलाभुवनवर्णमन्त्रसंख्यग्रन्थि च जान्वन्तम् एकं नाभ्यन्तम् अपरं कण्ठान्तम् अन्यत् शिरसि अन्यत् इति चत्वारि पवित्रकाणि देवाय गुरवे च समस्ताध्वपरिपूर्णतद्रूपभावनेन दद्यात् शेषेभ्य एकम् इति ॥ AbhTs_20.45 ततो महोत्सवः कार्यः चातुर्मास्यं सप्तदिनं त्रिदिनं च इति मुख्यान्वापत्कल्पाः सति विभवे मासि मासि पवित्रकम् अथ वा चतुर्षु मासेषु अथ वा सकृत् तदकरणे प्रायश्चित्तं जपेत् ज्ञानी अपि सम्भवद्वित्तो ऽपि अकरणे प्रत्यवैति लोभोपहितज्ञानाकरणे ज्ञाननिन्दापत्तेः ॥ AbhTs_20.46 यदा प्राप्यापि विज्ञानं दूषितं परमेशशासनं तदा प्रायश्चित्ती ॥ AbhTs_20.47 इति वचनात् ॥ AbhTs_20.48 इत्य् एष पवित्रकविधिः ॥ AbhTs_20.49 ज्ञानलाभादौ लौकिकोत्सवान्ते ऽपि सर्वत्र संविदुल्लासाधिक्यं देवताचक्रसंनिधिः विशेषतो भवति इति तथाविधाधिक्यपर्यालोचनया तथाविधम् एव विशेषम् अनुयागादौ कुर्यात् ॥ AbhTs_20.50 अथ व्याख्याविधिः ॥ AbhTs_20.51 सर्वशास्त्रसम्पूर्णं गुरुं व्याख्यार्थम् अभ्यर्थयेत सो ऽपि स्वशिष्याय परशिष्यायापि वा समुचितसंस्कारोचितं शास्त्रं व्याचक्षीत अधरशासनस्थायापि करुणावशात् ईश्वरेच्छावैचित्र्योद्भावितशक्तिपातसम्भावनाभावितहृदयो व्याचक्षीत मर्मोपदेशवर्जम् ॥ AbhTs_20.52 तत्र निम्नासनस्थितेभ्यः तत्परेभ्यो नियमितवाङ्मनःकायेभ्यो व्याख्या क्रियमाणा फलवती भवति प्रथमं गन्धादिलिप्तायां भुवि उल्लिख्य संकल्प्य वा पद्माधारं चतुरश्रं पद्मत्रयं पद्ममध्ये वागीशीं वामदक्षिणयोः गणपतिगुरू च पूजयेत् आधारपद्मे व्याख्येयकल्पदेवताम् ॥ AbhTs_20.53 ततः सामान्यार्घपात्रयोगेन चक्रं तर्पयेत् ततो व्याचक्षीत सूत्रवाक्यपटलग्रन्थम् पूर्वापराविरुद्धं कुर्वन् तन्त्रावृत्तिप्रसङ्गसमुच्चयविकल्पादिशास्त्रन्यायौचित्येन पूर्वं पक्षं सम्यक् घटयित्वा सम्यक् च दूषयन् साध्यं साधयन् तात्पर्यवृत्तिं प्रदर्शयन् पटलान्तं व्याचक्षीत नाधिकम् तत्रापि वस्त्वन्ते वस्त्वन्ते तर्पणं पूजनम् इति यावद् व्याख्यासमाप्तिः ॥ AbhTs_20.54 ततो ऽपि पूजयित्वा विद्यापीठं विसर्ज्य उपलिप्य अगाधे तत् क्षेपयेत् ॥ AbhTs_20.55 इति व्याख्याविधिः ॥ AbhTs_20.56 अथ समयनिष्कृतिः ॥ AbhTs_20.57 यद्य् अपि तत्त्वज्ञाननिष्ठस्य प्रायश्चित्तादि न किंचित् तथापि चर्यामात्राद् एव मोक्षभागिनः तान् अनुग्रहीतुम् आचारवर्तनीं दर्शयेत् ॥ AbhTs_20.58 अतत्त्वज्ञानी तु चर्यैकायत्तभोगमोक्षः समयोल्लङ्घने कृते प्रायश्चित्तम् अकुर्वन् वर्षशतं क्रव्यादो भवतीति इति प्रायश्चित्तविधिः वक्तव्यः तत्र स्त्रीवधे प्रायश्चित्तं नास्ति अन्यत्र तु बलाबलं ज्ञात्वा अखण्डां भगवतीं मालिनीम् एकवारात् प्रभृति त्रिलक्षान्तम् आवर्तयेत् यावत् शङ्काविच्युतिः भवति तदन्ते विशेषपूजा तत्रापि चक्रयागः स हि सर्वत्र शेषभूतः ॥ AbhTs_20.59 इति समयनिष्कृतिविधिः ॥ AbhTs_20.60 अथ गुरुपूजाविधिः ॥ AbhTs_20.61 सर्वयागान्तेषु उपसंहृते यागे अपरेद्युः गुरुपूजां कुर्यात् पूर्वं हि स विध्यङ्गतया तोषितो न तु प्राधान्येन इति तां प्राधान्येन अकुर्वन् अधिकारबन्धेन बद्धो भवति ॥ AbhTs_20.62 इति तां सर्वथा चरेत् ॥ AbhTs_20.63 तत्र स्वास्तिकं मण्डलं कृत्वा तत्र सौवर्णं पीठं दत्त्वा तत्र समस्तम् अध्वानं पूजयित्वा तत्पीठं तेन अधिष्ठाप्य तस्मै पूजां कृत्वा तर्पणं भोजनं दक्षिणाम् आत्मानम् इति निवेद्य नैवेद्योच्छिष्टं प्रार्थ्य वन्दित्वा स्वयं प्राश्य चक्रपूजां कुर्यात् ॥ AbhTs_20.64 इत गुरुपूजाविधिः ॥ AbhTs_20.65 तन्त्रसार, एकविंशम् आह्निकम् एवं समस्तं नित्यं नैमित्तिकं कर्म निरूपितम् ॥ AbhTs_21.1 अधुना अस्यैव आगमस्य प्रामाण्यम् उच्यते ॥ AbhTs_21.2 तत्र संविन्मात्रमये विश्वस्मिन् संविदि च विमर्शात्मिकायां विमर्शस्य च शब्दनात्मकतायां सिद्धायां सकलजगन्निष्ठवस्तुनः तद्गतस्य च कर्मफलसम्बन्धवैचित्र्यस्य यत् विमर्शनं तद् एव शास्त्रम् इति परमेश्वरस्वभावाभिन्न एव समस्तः शास्त्रसंदर्भो वस्तुत एकफलप्रापकः एकाधिकार्युद्देशेनैव तत्र तु परमेश्वरनियतिशक्तिमहिम्नैव भागे भागे rƬhi÷ लोकानाम् इति ॥ AbhTs_21.3 केचित् मायोचितभेदपरामर्शात्मनि वेदागमादिशास्त्रे rƬhÃ÷ अन्ये तथाविध एव मोक्षाभिमानेन सांख्यवैष्णवशास्त्रादौ परे तु विविक्तशिवस्वभावामर्शनसारे शैवसिद्धान्तादौ अन्ये सर्वमयपरमेश्वरतामर्शनसारे मतंगादिशास्त्रे केचित् तु विरलविरलाः समस्तावच्छेदवन्ध्यस्वातन्त्र्यानन्दपरमार्थसंविन्मयपरमेश्वरस्वरूपामर्शनात्मनि श्रीत्रिकशास्त्रक्रमे केचित् तु पूर्वपूर्वत्यागक्रमेण लङ्घनेन वा इत्य् एवम् एकफलसिद्धिः एकस्माद् एव आगमात् ॥ AbhTs_21.4 भेदवादे ऽपि समस्तागमानाम् एकेश्वरकार्यत्वे ऽपि प्रामाण्यं तावत् अवस्थितम् प्रामाण्यनिबन्धनस्य एकदेशसंवादस्य अविगीतताया अनिदंताप्रवृत्तेश् च तुल्यत्वात् परस्परबाधो विषयभेदात् अकिंचित्करः ॥ AbhTs_21.5 ब्रह्महननतन्निषेधवत् संस्कारभेदः संस्कारातिशयः तदभावे क्वचित् अनधिकृतत्वम् इति समानम् आश्रमभेदवत् फलोत्कर्षाच् च उत्कर्षः तत्रैव उपनिषद्भागवत् भिन्नकर्तृकत्वे ऽपि सर्वसर्वज्ञकृतत्वम् अत्र संभाव्यते तदुक्ततदतिरिक्तयुक्तार्थयोगात् नित्यत्वे ऽपि आगमानां प्रसिद्धिः तावत् अवश्योपगम्या अन्वयव्यतिरेकाध्यक्षादीनां तत्प्रामाण्यस्य तन्मूलत्वात् सत्यं रजतं पश्यामि इति हि सौवर्णिकादिपरप्रसिद्ध्यैव प्रसिद्धिर् एव आगमः सा काचित् दृष्टफला बुभुक्षितो भुङ्क्ते इति बालस्य प्रसिद्धित एव तत्र तत्र प्रवृत्तिः नान्वयव्यतिरेकाभ्यां तदा तयोः अभावात् यौवनावस्थायां तद्भावो ऽपि अकिंचित्करः प्रसिद्धिं तु मूलीकृत्य सो ऽस्तु कस्मैचित् कार्याय काचित् अदृष्टवैदेह्यप्रकृतिलयपुरुषकैवल्यफलदा काचित् शिवसमानत्वफलदा काचित् ऐक्यपर्यवसायिनी सा च प्रत्येकम् अनेकविधा इत्य् एवं बहुतरप्रसिद्धिपूर्णे जगति यो यादृशो भविष्यन् स तादृशीम् एव प्रसिद्धिं बलाद् एव हृदयपर्यवसायिनीम् अभिमन्यते ॥ AbhTs_21.6 इति रिक्तस्य जन्तोः अतिरिक्ता वाचोयुक्तिः तासां कांचन प्रसिद्धिं प्रमाणीकुर्वता अभ्युपगन्तव्यम् एव आगमप्रामाण्यम् इति स आगम आश्रयणीयो यत्र उत्कृष्टं फलम् इत्य् अलम् अन्येन ॥ AbhTs_21.7 संवित्प्रकाशपरमार्थतया यथैव भात्य् आमृशत्य् अपि तथेति विवेचयन्तः ॥ AbhTs_21.8 सन्तः समस्तमयचित्प्रतिभाविमर्शसारं समाश्रयत शास्त्रम् अनुत्तरात्म ॥ AbhTs_21.9 जिस्स दढपसिद्धिघडिए ववहारे सोइ अस्मि णीसंको ॥ AbhTs_21.10 तह होहि जहुत्तिण pasiddhirƬhie परमसिवो ॥ AbhTs_21.11 निजदृढप्रसिद्धिघटिते व्यवहारे लोक अस्ति निःशङ्कः ॥ AbhTs_21.12 तदा भवति janottÅrïaprasiddhirƬha÷ परमशिवः ॥ AbhTs_21.13 तन्त्रसार, द्वाविंशम् आह्निकम् अथ समस्ता इयम् उपासा samunmi«attÃd­Óad­¬havÃsanÃrƬhÃn अधिकारिणः प्रति श्रीमत्कौलिकप्रक्रियया निरूप्यते तत्र उक्तं योगसंचारादौ आनन्दं ब्रह्म तद्देहे त्रिधौष्ट्यान्त्यव्यवस्थितम् ॥ AbhTs_22.1 अब्रह्मचारिणस् तस्य त्यागाद् आनन्दवर्जिताः ॥ AbhTs_22.2 आनन्दकृत्रिमाहारवर्जं चक्रस्य याजकाः ॥ AbhTs_22.3 द्वये ऽपि नरके घोरे तस्माद् एनां स्थितिं भजेत् ॥ AbhTs_22.4 तद् अनया स्थित्या कुलयागः स च षोढा बाह्ये शक्तौ स्वदेहे यामले प्राणे संविदि च इति ॥ AbhTs_22.5 तत्र च उत्तर उत्तर उत्कृष्टः पूर्वः पूर्वस् तद्रुच्यर्थम् ॥ AbhTs_22.6 सिद्धिकामस्य द्वितीयतुर्यपञ्चमाः सर्वथा निर्वर्त्याः षष्ठस् तु मुमुक्षोः मुख्यः तस्यापि द्वितीयाद्या नैमित्तिके यथासम्भवम् अनुष्ठेया एव विधिपूरणार्थं च ॥ AbhTs_22.7 तत्र बाह्यं स्थण्डिलम् आनन्दपूर्णं वीरपात्रम् अरुणः पटः पूर्वोक्तम् अपि वा लिङ्गादि ॥ AbhTs_22.8 तत्र स्नानादिकर्तव्यानपेक्षयैव पूर्णानन्दविश्रान्त्यैव लब्धशुद्धिः प्रथमं प्राणसंविद्देहइकीभावं भावयित्वा संविदश् च परमशिवरूपत्वात् सप्तविंशतिवारं मन्त्रम् उच्चार्य मूर्धवक्त्रहृद्गुह्यमूर्तिषु अनुलोमविलोमाभ्यां विश्वाध्वपरिपूर्णता परमेश्वरे अपरत्वे परापरत्वे परत्वे ऽपि च ॥ AbhTs_22.9 तथाहि मायापुंप्रकृतिगुणधीप्रभृति धरान्तं सप्तविंशतितत्त्वानि कलादीनां तत्रैव अन्तर्भावात् विद्याशक्ताव् अपि परापरत्वे ब्रह्मपञ्चकस्य सद्यस्त्वाजातत्वभवोद्भवत्वादीनां धर्माणां सप्तविंशतिरूपत्वम् एव उक्तं श्रीमल्लकुलेशादिपादैः ॥ AbhTs_22.10 परत्वे ऽपि पञ्चशक्तिः हि परमेश्वरः प्रतिशक्ति च पञ्चरूपता एवं पञ्चविंशतिः शक्तयः ताश् च अन्योन्यम् अनुद्भिन्नविभागा इत्य् एका शक्तिः सा चानुद्भिन्नविभागा इत्य् एवं सप्तविंशतिरूपया व्याप्त्या संविदग्नेः शिखां बुद्धिप्राणरूपां सकृदुच्चारमात्रेणैव बद्धां कुर्यात् येन परमशिव एव प्रतिबद्धा तन्त्रातिरिक्तं न किंचिद् अभिधावति तथाविधबुद्ध्यधिष्ठितकरणचक्रानुवेधेन पुरोवर्तिनो यागद्रव्यगृहदिगाधारादीन् अपि तन्मयीभूतान् कुर्यात् ततो ऽर्घपात्रम् अपि शिखाबन्धव्याप्त्यैव पूरयेत् पूजयेच् च तद्विप्रुड्भिः स्थण्डिलान्य् अपि तद्रसेन वामानामाङ्गुष्ठयोगात् देहचक्रेषु मन्त्रचक्रं पूजयेत् तर्पयेत् च ततः प्राणान्तः ततः स्थण्डिले त्रिशूलात्मकं शक्तित्रयान्तम् आसनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तम् आसनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तं तदुपरि याज्या विमर्शरूपा शक्तिः इत्य् एवं सकृद् उच्चारेणैव आधाराधेयन्यासं कृत्वा तत्रैव आधेयभूतायाम् अपि संविदि विश्वं पश्येत् तद् अपि च संविन्मयम् इत्य् एवं विश्वस्य संविदा तेन च तस्याः संपुटीभावो भवति संविद उदितं तत्रैव पर्यवसितं यतो विश्वं वेद्याच् च संवित् उदेति तत्रैव च विश्राम्यति इति एतावत्त्वं संवित्तत्त्वं संपुटीभावद्वयात् लभ्यते ॥ AbhTs_22.11 तद् उक्तम् सृष्टिं तु संपुटीकृत्य इति ॥ AbhTs_22.12 ततो गन्धधूपासवकुसुमादीन् आत्मप्रह्वीभावान्तान् अर्पयित्वा स्वविश्रान्त्या जप्त्वा उपसंहृत्य जले निक्षिपेत् ॥ AbhTs_22.13 इति बाह्ययागः ॥ AbhTs_22.14 अथ शक्तौ तत्र अन्योन्यं शक्तितालासावीराणाम् उभयेषाम् उभयात्मकत्वेन प्रोल्लासप्रारम्भसृष्ट्यन्तशिवशक्तिप्रबोधे परस्परं व्यापारात् परमेशनियत्या च शुद्धरूपतया तत्र प्राधान्यम् एतेन च विशिष्टचक्रस्यापि शक्तित्वं व्याख्यातम् तत्र शिखाबन्धव्याप्त्यैव पूजनं शक्तित्रयान्तम् आसनं कोणत्रये मध्ये विसर्गशक्तिः इति तु व्याप्तौ विशेषः ॥ AbhTs_22.15 एवं स्वदेहे तत्रैव चक्रे ततो ब्रह्मरन्ध्राद्यनुचक्रेषु ॥ AbhTs_22.16 अथ यामले शक्तेर् लक्षणम् एतत् तद्वद् अभेदस् ततो ऽनपेक्ष्य वयः । जात्यादींश् चासङ्गात् लोकेतरयुगलजं हि तादात्म्यम् ॥ AbhTs_22.17 कार्यहेतुसहोत्थत्वात् त्रैधं साक्षाद् अथान्यथा । कॢप्तावतो मिथो ऽभ्यर्च्य तर्प्यानन्दान्तिकत्वतः ॥ AbhTs_22.18 चक्रम् अर्चेत् तदौचित्याद् अनुचक्रं तथानुगम् । बहिः पुष्पादिनान्तश् च गन्धभुक्त्यासवादिभिः ॥ AbhTs_22.19 एवम् आनन्दसंदोहिततच्चेष्टोच्छलत्स्थितिः । अनुचक्रगणश् चक्रतादात्म्याद् अभिलीयते ॥ AbhTs_22.20 निजनिजभोगाभोगप्रविकासमयस्वरूपपरिमर्शे । क्रमशो ऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ॥ AbhTs_22.21 अनुचक्रदेवतात्मकमरीचिगणपूरणाधिगतवीर्यम् । तच्छक्तितद्वदात्मकम् अन्योन्यसमुन्मुखं भवति ॥ AbhTs_22.22 तद्युगलमूर्ध्वधामप्रवेशसस्पन्दजातसंक्षोभम् । क्षुभ्नात्य् अनुचक्राण्य् अपि तानि तदा तन्मयानि न पृथक् तु ॥ AbhTs_22.23 इत्थं यामलम् एतद् गलितभिदासंकथं यदैव तदा । क्रमतारतम्ययोगात् सैव हि संविद्विसर्गसंघट्टः ॥ AbhTs_22.24 तद्ध्रुवधामानुत्तरम् उभयात्मकजगद् उदारम् आनन्दम् । नो शान्तं नाप्य् उदितं शान्तोदितसूतिकारणं परं कौलम् ॥ AbhTs_22.25 अनवच्छिन्नपदेप्सुस् तां संविदम् आत्मसात्कुर्यात् । शान्तोदितात्मकद्वयम् अथ युगपद् उदेति शक्तिशक्तिमतोः ॥ AbhTs_22.26 स्वात्मान्योन्यावेशात् शान्तान्यत्वे द्वयोर् द्वयात्मत्वात् । शक्तिस् तु तद्वद् उदितां सृष्टिं पुष्णाति नो तद्वान् ॥ AbhTs_22.27 तस्यां चार्यं कुलम् अथ तया नृषु प्रोक्तयोगसंघट्टान् । अथ सृष्टे द्वितये ऽस्मिन् शान्तोदितधाम्नि ये ऽनुसंदधते ॥ AbhTs_22.28 प्राच्यां विसर्गसत्ताम् अनवच्छिदिते पदे rƬhÃ÷ / उदितं च मिथो वक्त्रान् मुख्याद् वक्त्रे प्रगृह्यते च बहिः ॥ AbhTs_22.29 तृप्तं देवीचक्रं सिद्धिज्ञानापवर्गदं भवति । शान्ताभ्यासे शान्तं शिवम् एति यद् अत्र देवताचक्रम् ॥ AbhTs_22.30 शून्यं निरानन्दमयं निर्वृतिनिजधामतो ऽर्घं च । रणरणकरसान् निजरसभरितबहिर्भावचर्वणरसेन ॥ AbhTs_22.31 आन्तरपूर्णसमुच्छलदनुचक्रं याति चक्रम् अथ तद् अपि । उच्छलति प्राग्वद् इति त्रिविधो ऽन्वर्थो विसर्गो ऽयम् ॥ AbhTs_22.32 एतद् विसर्गधामनि परिमर्शनतस् त्रिधैव मनुवीर्यम् । तत्तत्संविद्गर्भे मन्त्रस् तत्तत्फलं सूते ॥ AbhTs_22.33 कोणत्रयान्तराश्रितनित्योदितमङ्गलच्छदे कमले । नित्यावियुतं नालं षोडशदलकमलसन्मूलम् ॥ AbhTs_22.34 मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ । मध्यस्थशशधरसुन्दरदिनकरकरौघसंघट्टात् ॥ AbhTs_22.35 त्रिदलारुणवीर्यकलासङ्गान् मध्ये ऽङ्कुरसृष्टिः । इति शशधरवासरपतिचित्रगुषंघट्टमुद्रया झटिति ॥ AbhTs_22.36 सृष्ट्यादिक्रमम् अन्तः कुर्वंस् तुर्ये स्थितिं लभते । एतत् खेचरमुद्रावेशे ऽन्योन्यं स्वशक्तिशक्तिमतोः ॥ AbhTs_22.37 पानोपभोगलीलाहासादिषु यो भवेद् विमर्शमयः । अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ AbhTs_22.38 अव्युच्छिन्नानाहतपरमार्थैर् मन्त्रवीर्यं तत् । गमनागमविश्रान्तिषु कर्णे नयने द्विलक्ष्यसम्पर्के ॥ AbhTs_22.39 तत्सम्मीलनयोगे देहान्ताख्ये च यामले चक्रे । कुचमध्यहृदयदेशाद् ओष्ठान्ते कण्ठगं यद् अव्यक्तम् ॥ AbhTs_22.40 तच् चक्रद्वयमध्यगम् आकर्ण्य क्षोभविगमसमये यत् । निर्वान्ति तत्र चैवं यो ऽष्टविधो नादभैरवः परमः ॥ AbhTs_22.41 ज्योतिर् ध्वनिश् च यस्मात् सा मान्त्री व्याप्तिर् उच्यते परमा । कर्मणि कर्मणि विदुषः स्याज् जीवतो मुक्तिः ॥ AbhTs_22.42 तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः । शून्याशून्यालयं कुर्याद् एकदण्डे ऽनलानिलौ ॥ AbhTs_22.43 शूलं समरसीकृत्य रसे रसम् इव स्थितम् । त्यक्ताशङ्को निराचारो नाहम् अस्मीति भावयन् ॥ AbhTs_22.44 देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने । कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ AbhTs_22.45 ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम् ॥ AbhTs_22.47 श्वभ्रे सुदूरे झटिति स्वदेहं संपातयन् वासम् असाहसेन । आकुञ्च्य हस्तद्वितयं प्रपश्यन् मुद्राम् इमां व्योमचरीं भजेत ॥ AbhTs_22.48 इत्य् एष यामलयागः ॥ AbhTs_22.49 उक्तव्याप्तिके प्राणे विश्वमये प्रोक्तसंविद्व्याप्त्या तर्पणान्नगन्धधूपादिसमर्पणेन उपोद्बलनं प्राणयागः ॥ AbhTs_22.50 viÓrÃntirƬhis तु संविद्यागः प्राग् एव निरूपितः ॥ AbhTs_22.51 एवम् एतेभ्यो यागेभ्यो ऽन्यतमं कृत्वा यदि तथाविधनिर्विचिकित्सतापचित्रितहृदयः शिष्यो भवति तदा तस्मै तद्यागदर्शनपूर्वकं तिलाज्याहुतिपूर्वकनिरपेक्षम् एव पूर्वोक्तव्याप्त्या अनुसंधानक्रमेण अवलोकनया दीक्षां कुर्यात् परोक्षदीक्षादिके नैमित्तिकान्ते तु पूर्व एव विधिः ॥ AbhTs_22.52 केवलम् एतद् यागप्रधानतया इति ॥ AbhTs_22.53 गुरुशरीरे सप्तमः कुलयागः सर्वोत्तमः सो ऽपि प्राग् यागसाहित्येन सकृद् एव कृतः सर्वं पूरयति इति शिवम् ॥ AbhTs_22.54