Abhinavagupta: Malinislokavarttika, Kanda 2

1. verses I.1-399 are the critical text taken from my edition:
Abhinavagupta's Philosophy of Revelation. An Edition and Annotated
Translation of Malinislokavarttika I, 1-399, Groningen
Oriental Studies 14, Groningen: Egbert Forsten 1998.
2. the rest is from the first edition (ed. Madhusudan Kaul Shastri,
Srinagar 1921, KSTS XXXI)
3. (original) encoding utf-8
4. perhaps a few TeX-codes have remained due to oversight
5. corrections are very welcome
Jürgen Hanneder (hanneder@indologie.uni-halle.de)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Abhinavagupta: Mālinīślokavārttika



dvitīyaḥ kāṇḍaḥ

evaṃ maheśvaro devo viśvātmatvena saṃsthitaḥ
kramikajñānayogābhyāṃ dhāraṇābhir upāsyate // 2.1 //

tattvakramaṃ gatadvaitamalamāyādijālakam
aṣṭādaśe tat paṭale tattvaṃ samyag vibhāvyate // 2.2 //

prāṇāyāmādikaṃ yatra heyam ity eva varṇyate
na hi tasya parāṃ vittiṃ prati kācid upāyatā // 2.3 //

antaḥ saṃvidi yan nirūḍham abhitas tat prāṇadhīvigrahe
saṃcāryeta kathaṃ tatheti ghaṭatām abhyāsayogakramaḥ
ye tv abhyāsapathena saṃvidam imāṃ saṃskartum abhyudyatās
te kiṃ kutra kutaḥ kathaṃ vidadhatām ity atra saṃdihmahe // 2.4 //

abhyāso hi punaḥ punar arthaḥ so 'pi ca dikkālapratibhedāt
ābhāsetarayogasamuttho dehamanaḥprāṇākṣapathe syāt // 2.5 //

prakāśaikaghane rūpe bhairavīye vivikṣavaḥ
sakṛdvibhātavijñānaviśrāntyaiva susaṃsthitāḥ // 2.6 //

atraivātaḥ paraṃ proktam aṅgaṃ sarvopakāri yat
dhāraṇā api taddvāraniścitāḥ syus tathātmikāḥ // 2.7 //

nanv apratiṣṭhe kas tarke samāśvāsaḥ prakalpyatām
kiṃ vā na bhavatāṃ tādṛg apratiṣṭhāhataṃ vacaḥ // 2.8 //

tathā hy āgama evaikaṃ pramāṇam iti niścitaiḥ
tadviruddhāgamavrāte sati niścīyatāṃ katham // 2.9 //

mahājanaprasiddhis tu tatra prāmāṇyakāraṇam
apratiṣṭhā tadviruddhamahājanasusaṃbhavāt // 2.10 //

pratyakṣam api rucyādau dṛṣṭabādhakasaṃvidam
uttarottaravijñānānavasthābhājanaṃ nanu // 2.11 //

svasaṃvid api tatraiva bādhiteti kathaṃ kila
vyavahāram ayaṃ kuryād bhedasaṃdhānapaṇḍitaḥ // 2.12 //

asmākaṃ tv apratiṣṭhānaṃ na kadācit kvacid bhavet
yeṣāṃ sarvatra saṃpūrṇaḥ paro bhairavasāgaraḥ // 2.13 //

viśeṣatas tu tarkasya tān praty evāpratiṣṭhatā
ye tarkārṇavatārāttaparamāmṛtasaṃvidaḥ // 2.14 //

tathā hi sarve tarkāṃśā anāmṛṣṭasvasaṃvidaḥ
sarvatra paryantaphalaṃ na śivaṃ pratipedire // 2.15 //

abhedasāraḥ sarvo hi śāstrārthas tatprapattaye
yas tatrodbhāvito bhedas tatra mūḍhadhiyo ratāḥ // 2.16 //

tarkaś ca bhedavādāṃśayukticchedaikapaṇḍitaḥ
nanv abhede 'pi tarkasya kā cid asty upayogitā // 2.17 //

paramādvayadṛṣṭau ca so 'pi naiva na saṃgataḥ
ata eva parādvaitaṃ yad viśvānugrahātmakam
tasyopāyaṃ paraṃ brūte hṛdayaṃ spandanātmakam // 2.18 //

hṛdaye bodhamaye yaḥ svavimarśaḥ pūrṇaciccamatkāraḥ
yugapad drāgiti haṭhato līnīkṛtaviśvataḥsphuraṇaḥ // 2.19 //

bhāvagrahādyacaramadaśāyor ullāsinirvṛtisupūrṇaḥ
jagadānandamayo 'sau sāmānyaspanda ity uktaḥ // 2.20 //

sphuraṇaṃ hṛdayasya yat kila prakaṭam idaṃ visargadhāmnaḥ
sad iti pratibhāti yāvatā trikaśaktau viśatīha tāvatā // 2.21 //

tad idaṃ hṛdayaṃ nirucyate paramaṃ bhairavasaṃvidāmṛtam
iṣidṛkkṛtiśaktiśūlagaṃ parame dhāmni visṛjyate tataḥ // 2.22 //

parame bhagavatparātmani sphuritaṃ viśvam idaṃ cidātmakam
śaktitrayaśūlagaṃ tataḥ śāmbhavabhūmivisargavartmanā // 2.23 //

tad atho sad iti pragīyate tad idaṃ pūrṇam ihāhamātmakaṃ
hṛdayaṃ śivaśaktisaṃgamasphuraṇātmaiva sadāvabhāsate // 2.24 //

iha sṛṣṭilayasthitikramāḥ śataśo vāpi sahasrakoṭiśaḥ
pravibhānti sadātanātmanā haraviṣṇvambujahetusaṃcitāḥ // 2.25 //

iha tu puroktād yuktikalāpād yaḥ praviśet sadyo nāśaktaḥ
taṃ prati śāktopāyapathena prakaṭīkriyate hṛdayaspandaḥ // 2.26 //

triśūlaprāntagaprāṇapreraṇāvāptahṛtpathaḥ
tadantarvarticiccandrakalāviśrāntitatparaḥ // 2.27 //
jhaṭity evātha tadbhūmityāgena projjhya tā daśāḥ
nirānandādikāḥ pañcabhūtamadhyavyavasthitāḥ // 2.28 //

tyajet pūrvāṃ parāṃ krāmet samyagviśrāntitatparaḥ
yato nijānandamayī bhūmiḥ śāntapadānugā // 2.29 //

nirānandaparānandau puruṣājātasaṃgatau
abhedabhinnabhogyaughajanitānandajṛmbhaṇāt // 2.30 //

mahānandasthitiḥ kāpi vāmācārā samullaset
bhairavīyamahādhāmni svīkṛtāśeṣasaṃvidi // 2.31 //

mahānandaś cidānandībhūya bhūyaḥ pravartate
asmiṃs tu svīkṛtāśeṣadakṣavāmordhvagatrike // 2.32 //

trike sarvātmanā dvaitādvaitasaṃgrahaṇātmani
abhinnā vātha bhinnā vā bhinnābhinnā athāpi vā // 2.33 //

bhāvā nijādikānandadaśāpañcakayojitāḥ
jāyante jagadānandasamuddāmadaśājuṣaḥ // 2.34 //

nijānandaḥ pramātraṃśamātraniṣṭhanibandhanaḥ
śūnyatāmātraviśrānter nirānandātmikā sthitiḥ // 2.35 //

prameyapadaviśrānteḥ parānando 'py udety alam
anantameyasaṃghaṭṭapūrṇe meye tu sarvataḥ // 2.36 //

pramāṇāc carvaṇāyogān mahānanda iti sthitiḥ
samastamānameyaughakalanāgrāsakovidaḥ // 2.37 //
yadā viśrāntim abhyeti nirupādhisunirbharām
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // 2.38 //

na ca yatra sthitiḥ kāpi vibhaktā jaḍarūpiṇī
yatra ko 'pi vyavacchedo nāsti yad viśvataḥ sphurat // 2.39 //

yad anāhṛtasaṃvitti paramāmṛtabṛṃhitam
tad eva jagadānandadhāmāsmākaṃ gurur jagau // 2.40 //

yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ
tatra viśrāntir ādheyā hṛdayoccārayogataḥ // 2.41 //

yā tatra samyag viśrāntis tat parādvaitam ucyate
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 2.42 //

catuṣkikāmbujālambilambikāsaudhasiktabhūḥ
bandhamokṣavibhāgena narād anyatra yoginā 43

anuttarasvabhāvena vāgvyāpārābhivartinā
cidvimarśaparāhaṃkṛtpralayollāsayoginā // 2.44 //

udyogavaśariktena saddvādaśakalātmanā
sūryeṇābhāsite bhāve pūrite paricarcite // 2.45 //

tadgrāsamantharavaśāḥ ṣoḍaśākhyakalājuṣā
praviṣṭeṇa vibodhāgnau samyag visṛjatā kalāḥ // 2.46 //

catasro jīvanīḥ prāptavisargāvikṛtasthiteḥ
antaḥkṛtānantatattvakādikṣāntena sarvataḥ 47

bhāvānāṃ bhāvatāsāravimarśābhāvahṛdyujā
bahiḥprasavasadyogikulanetryadhiśāyinā // 2.48 //

rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām
citprāṇaguṇadehāntaśaktisopānamālikām // 2.49 //

visargena visṛjyātha spandanodaravartinā
visargabhūmim āśliṣya matsyodaradaśājuṣam // 2.50 //

sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām
triśūlabhuvam ākramya nāḍītritayasaṃgatām // 2.51 //

vikasvarāṃ saṃkucitāṃ krameṇaikātmyam āśritām
bhrūkuṭībindunādāntaśaktisopānamālikām // 2.52 //

rāsabhīvaḍavāsrāvasasaṃkocavikāsikām
muhur muhur līyamānasṛṣṭabhāvaughanirbharām // 2.53 //

ekīkṛtamahāmūlaśūlavaisargikāspadām
samagrabhāvabharaṇabhairavīyahṛdāśritām // 2.54 //

sarvāpūraṇahevākasamarjitaparābhidhām
ādyantarahitām enāṃ viśvapravaṇaśālinīm // 2.55 //

hṛdbodhākāśaciccandracandrikāṃ tritayeśikām
devīṃ prāpya na kiṃ nāma labhate lambhyaty api // 2.56 //

tad atra bhāvanādehagatopāyaiḥ pare sati
yadaiṣa pravivikṣuḥ syād yogī tāvad prakampate // 2.57 //

pūrvajanmaśatābhyastadehatādātmyaniścayaḥ
jalapāṃsuvad ekatvaṃ manvānaś ciccharīrayoḥ // 2.58 //

bhedākhyamāyārahite paripūrṇacidātmani
praviśet prathamaṃ yāvat svabalākramaṇakramāt // 2.59 //

bhaven nidrāsya sā dehāveśaśaithilyadāyinī
kamprarūpaiva yāvan no rūḍhir jātā parātmani // 2.60 //

etad avyaktaliṅgaṃ tannaraśaktiśivātmakam
yatra viśvam idaṃ līnaṃ yad antaḥsthaṃ ca gamyate // 2.61 //

kiṃ cādhvajātam etad dehasthatayaiva pūrvanirṇītam
tasyonmeṣavaśena sphuṭatāṃ yāyāt samāveśaḥ // 2.62 //

cittattvasya viśeṣaspandadaśāśālinaś cidānandaḥ
śāktasamullāsabharād antaḥkṛtamantravīryaparasāraḥ // 2.63 //

naraśaktimayam idaṃ tadvyaktāvyaktaṃ bhavel liṅgaṃ
siddhiphalaprasavarasaprasūnam iti kathyate śāstre // 2.64 //

vyaktaliṅgaṃ tad uktaṃ tu yat kevalanarātmakam
ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ // 2.65 //

etalliṅgajñānapraviyuktahṛdā vṛthaiva hi bhajante
bāhyasthaliṅgapūjāṃ prayāsamātraṃ phalāya na hi tat syāt // 2.66 //

yad vyaktam ātmaliṅgākhyaṃ nararūpasamāśrayi
dehābhedamaye bāhye viśvasmin bharite sati // 2.67 //

samudeti mahānandabhūmau līnasya yoginaḥ
tenādyaṃ liṅgam abhyeti saṃmukhīnatvam añjasā // 2.68 //

atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ
yadyoginīnāṃ hṛdayaṃ paramānandamandiram // 2.69 //
pūrvoktabījayonyaṃśavisargānandamandirāḥ
yatra kāmapi tādātmyasampattiṃ cinvate budhāḥ // 2.70 //

yatra prayāsavirahāt sarvo 'sau devatāgaṇaḥ
ānandapūrṇe dhāmny āste nityoditacidātmakaḥ // 2.71 //

yattadbhairavanāthasya saṃkocetarabhāsanam
avidyamānasaṃkocavikāsasyāpi bhāsate // 2.71 //

yattatsamāptisaṃghaṭṭasamutthānandadhārayā
avasiktam idaṃ viśvam apojjhati purāṇatām // 2.72 //

tatra praveśane yatnaḥ kāryatvena prayāsakṛt
yataḥ sadodito bhānuḥ kiṃ dīpena vicāryate // 2.73 //

yadi svātmasthito yogī śivacitspandabhūmigaḥ
yadi vā bāhyabhāvaughaviśeṣayoginīkulanandanaḥ // 2.74 //

ghaṭābhāve 'pi sāmānyaspandābhāsamayīṃ sthitim
parabhairavamudrāṃ tām antarlakṣabahirdṛśam // 2.77 //

yad āśrayati śaivī sā parā devī tataḥ punaḥ
svātantryahelānirmeye tattadarthakriyāmaye // 2.78 //

bhāvaughe sotsukaunmukhyavimarśarasayogataḥ
viśeṣaspandasadbhūmiṃ śaktiṃ saṃspṛśya vartate // 2.79 //

etenādhiṣṭhitā dhāmnā svamantrāstatprakāśane
yānti svātantrayogitvaṃ vicitrāsvapi siddhiṣu // 2.80 //

hānādānatiraskāravṛttau rūḍhim upāgataḥ
sarvabhāsanayogena bhāsamānaṃ cidātmanā // 2.81 //

abhedavṛttitaḥ paśyan dṛśyaṃ citicamatkṛteḥ
arthakriyārthitādainyakāritāṃ kātarāṃ sthitm // 2.82 //

vihāya yāvad āsīta tāvac chāṃbhavabhūmikām
bhairavīm āviśaty eva parāṃ bhūmim ayatnataḥ // 2.83 //

etadāviṣṭasaṃvitti sarvam eva nirīkṣyate
prakāśarūpatākrāntaṃ caitanyaṃ hi prakāśate // 2.84 //

na cāprakāśaṃ prākāśyayogād eti prakāśatām
iti vistarataḥ pūrvaṃ prakāśitam idaṃ yataḥ // 2.85 //

mahāsāhasasaṃyogavilīnākhilavṛttikaḥ
puñjībhūtasvaraśmyoghanirbharībhūtamānasaḥ // 2.86 //

akiṃciccintakaḥ spaṣṭadṛṣṭabhedojjhitasthitiḥ
yāvad āsīta tāvat tu pūrvoktā eva bhūmayaḥ // 2.87 //

sāṃmukhyaṃ yānti saṃsārasadmadāhaikahetavaḥ
yaś ca divyo 'kṣasaṃghāto bhedarūḍhitirohitaḥ // 2.88 //

svātantryapoṣakakrīḍāmātropakaraṇātmakaḥ
yadā nimīlanāvandhyas tiṣṭhaty ekaṃ kṣaṇaṃ tadā // 2.89 //

taddvāroditasaṃbodhamahājvālāvilāpitam
viśvam abhyeti paramānandasāgaraśāyitām // 2.90 //

tadrasāpānaviśrāntaḥ saṃviddevīḥ pratarpayan
acirād eti maraṇajanmatrāsavihīnatām // 2.91 //

āśyānabhāvaṃ hi gatā svasaṃviddehendriyajñeyamayatvam āptā
yuktyā tu sā prāptavilīnabhāvāt saṃvidghanaṃ svaṃ vapur eva yāti // 2.92 //

yuktyā yayaiva bāhyārthavivaśīkṛtacetasām
vyutthitir jāyate saiva bhairavānandasaṃvidaḥ // 2.93 //

tayaiva yoginīvaktrasaṃpradāyakramāptayā
vidhūtakalmaṣāveśā tiṣṭhate cinmayī sthitiḥ // 2.94 //

vaktram īṣad yadā yogī vikāsayati saṃvidaḥ
sarvā indriyanāḍyantaścakrākramaṇasaṃśrayāḥ // 2.95 //

tadā vikāsaṃ grāhyārthabhedābhāvamayaṃ haṭhāt
prayānti cidunmukhatvāt nīlapītādibhedavān // 2.96 //

grāhyagrāhakasaṃbandhabhedaḥ sapadi bhidyate
yoginīvaktrasaṃrūḍhasaṃpradāyakramāptayā // 2.97 //
sadyo 'nubhavadāyinyā mudrayā mudritākhilaḥ
sarvādhiṣṭhātṛcidrūpasākṣādbhairavatandritaḥ // 2.98 //

sa yogī vismayāviṣṭo labhate svātmasaṃvidam
tattaddṛśyodayāpāyayoge 'py anapayatsthiti // 2.99 //

taḍāgavartinimnāmbu tannānyatra pravartate
prayatnenāpi tanmātrapūraṇāya yad akṣamam // 2.100 //

yadā tvantaḥdvāravāridhārasaṃpūritaṃ rasāt
bhaved bhaveyustatpūrṇāḥ pravāhāḥ sarvatomukhāḥ // 2.101 //

evaṃ svollāsarabhasāc caitanyaṃ pronmiṣatsvayaṃ
avibhāgena bhāvāṃśān svātmābhedena bhāsayan // 2.102 //

mīlanāviṣayībhāvaṃ śrayed yadi muhūrtakaṃ
māyāvigalanād bhūmir bhairavīyā virājate // 2.103 //

vaikalpiko 'hyavacchedaḥ paścād yāṃ darśayed bhidām
saiva māyā svatantrasya bhedadṛṣṭiprakāśinī // 2.104 //

unmeṣamātrarūḍhasya sā nirmūlā na saṃbhavet
itthaṃ kiṃ bahunoktena naye 'nuttarātmani // 2.105 //

vastuto 'sti na kasyāpi yogāṅgasyābhyupāyatā
svarūpaṃ hyasya nīrūpam avacchedavivarjanāt // 2.106 //

upāya 'pyanupāyo 'syāyāgavṛttinirodhataḥ
recanapūraṇair eṣā rahitā tanuvātanauḥ // 2.107 //

tārayaty evam ātmānaṃ bhedasāgaragocarāt
nimajjamānam apy etan mano vaiṣayike rase // 2.108 //

nāntarārdratvam abhyeti niśchidraṃ tumbakaṃ yathā
svaṃ panthānaṃ hayasyeva manaso ye nirundhate // 2.109 //

teṣāṃ tatkhaṇḍanayogād dhavaty unmārgakoṭibhiḥ
kiṃsvid etad iti prāyo duḥkhe 'py utkaṇṭhate manaḥ // 2.110 //

sukhād api virajyeta jñānād etad idaṃ [tv iti]
tathāhi gurur ādikṣad bahudhā svakaśāsane // 2.111 //

anādaraviraktyaiva galantīndriyavṛttayaḥ
yāvat tu viniyamyante tāvat tāvad vikurvate // 2.112 //

pratyāhāro 'pi nāmāyaṃ yo 'kṣajāle pravartyate
bandhasyārūḍhavṛttes tad vajralepena bandhanam // 2.113 //

artheṣu tadbhogavidhau tadutthe
\ \ duḥkhe sukhe vā galitābhiśaṅkam
anāviśanto 'pi nimagnacittā
\ \ jānanti vṛttikṣayasaukhyam antaḥ // 2.114 //


saty evātmani citsvabhāvamahasi svānte tathopakriyāṃ
tasmai kurvati tatpracāracature saty akṣavarge 'pi ca
satsv artheṣu rasādiṣu sphuṭataraṃ yad bhedavandhyodayaṃ
yogī tiṣṭhati pūrṇaraśmikhacitas tat tattvam ādīyatām // 2.115 //

aviveka eva param iha saṃsāra iti pravādamātram
aviveka eva hi paraṃ niḥśreyasalābhasopānam // 2.116 //

tyajāvadhānāni nanu kva nāma
dhatse 'vadhānaṃ vicinu svayaṃ tat
pūrṇe 'vadhānaṃ nahi nāma yuktaṃ
nāpūrṇam abhyeti ca satyabhāvam // 2.117 //

yatraivānandayogaḥ kvacana nanu bhavet tatra pūrṇaḥ svabhāvaḥ
--- --- te veti tatra praśamapadam iyād yady ayaṃ bhedamohaḥ
tajjñāne jāgradādāv api nikhilapade cinmahācakranātho
yogī jāyeta nānāvyavahṛtapathago 'pyullasan mantravīryaḥ // 2.118 //

yathā hi kūpaṃ pracikīrṣur eva
prāpte jale yāti kṛtitvam ekaḥ
kaścit punar hastagatādi[vāri]mātrād
itthaṃ paraprāptividhir vicitraḥ // 2.119 //

anupāyam idaṃ tasmād upāyopeyayogataḥ
bhedabandhād vimucyeta kathaṃ vetarathā janaḥ // 2.120 //

anupāye 'pi caitasmin kiṃcit sāṃbandhyavṛttitaḥ
upāyasyopadeśo 'yaṃ śāstre 'tra bahudhā kṛtaḥ // 2.121 //

yathā lipyakṣarair bālāḥ satye varṇātmani sphuṭam
praveśyante tathā mūḍhais tair aupāyikaiḥ kramāt // 2.122 //

tadartham eva cādvaite paratattve 'pi sādaram
pūjādhyānādi śāstre 'sminn ucitaṃ kiṃcid ucyate // 2.123 //

yat kiṃcin manasāhlādi yatra kvāpīndriyasthitau
yojyate bodhasadbrahmadhāmni brahmabilātmani // 2.124 //

ātmānusārisadbhāvasamāveśadaśāśrayāt
tattatparakuleśānaśakticakrārcanākrame
prayāty evāprayatnena karaṇatvaṃ svabhāvataḥ // 2.125 //


kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām
āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt
tvāṃ devyā saha dehadevasadane devārcaye 'harniśam // 2.126 //

evaṃ yatra kvacit tiṣṭhet svavimarśasvabhāvataḥ
tatra śaktitrayāveśas tridhā tāvat prakāśate // 2.127 //

navadhā bhāsamānasya proktadvādaśacakrataḥ
viśrāntir ekakṣaṇagā sāṣṭottaraśatasthitiḥ // 2.128 //

ekaiva śatasaṃkhyā ca sā sthitiḥ pravibhāvyate
itthaṃ yat kiṃcanaitasya vacanaṃ yogino bhavet // 2.129 //

tad eva japayogāya jāyate 'nuttare pathi
antarindhanasadbhāvam anapekṣyaiva nityaśaḥ // 2.130 //

yo jvalaty akhilākṣaughaprasṛtāgraśikhāśataḥ
tatraiva sarvabhāvānāṃ praveśaś ced vimṛśyate // 2.131 //

nūnaṃ jhaṭiti saṃpluṣṭasthūlarūpatayā haṭhāt
yānti bodhamahājvālāprakāśaikyaṃ svarūpataḥ
sa eṣa paramo homo bhairavīyakrame mataḥ // 2.132 //

nijabodhajaṭharahutabhuji bhāvāḥ samyagsamarpitā yuktyā
jahati bhedavibhāgaṃ nijaśaktyā taṃ samindhate yasmāt // 2.133 //

yad eva svecchayā sṛṣṭisvābhāvyavaśataḥ puraḥ
nirmimīte 'kṣaviṣayaṃ taddhyānāyāvakalpate // 2.134 //

nirākāre hi ciddhāmni viśvākṛtimaye sati
phalārthināṃ kācid eva dhyeyatvenākṛtiḥ sthitā // 2.135 //

yathā hy abhedasaṃpūrṇe bhāve 'py udakam āharan
anyākṛtyapahānena ghaṭam arthayate rasāt // 2.136 //

tathaiva parameśānaniyatipravijṛmbhaṇāt
kācid evākṛtiḥ kāṃcit sūte phalavikalpanam // 2.137 //

yas tu saṃpūrṇacidvṛttir na phalaṃ nāma vāñchati
tasya viśvākṛti dhyānaṃ sarvadaiva vijṛmbhate // 2.138 //

kulayogina udriktabhairavīyarasāsavāt
ghūrṇamānasya yaḥ kaścit ko 'py udeti yathā tathā // 2.139 //

śarīragaḥ samāveśo modanadrāvaṇātmakaḥ
sā svīkṛtajaganmudrā mudrā nairuttare mate // 2.140 //

eṣa yogavidhiḥ ko 'pi kasyāpi hṛdi vartate
yasya prasīdec ciccakraṃ drāg apaścimajanmanaḥ // 2.141 //

lokenālokyamāno 'pi dehabandhavidhau sthitaḥ
abhyeti yoge rūḍhe na kṣaṇāt kām api saṃvidam // 2.142 //

atraiva tv asmatpūrvācāryāṇāṃ dhiṣaṇā bhṛśam
abhyamaṃsta bhavābhogavibhramāṇām asaṃnidhim // 2.143 //

vedasāṃkhyabhavedvādanyāyasaugatalaukikaiḥ
pañcarātrakriyāśāstrasiddhāntādibhir alam // 2.144 //

ucitocitavijñānakriyāṃśaparibhāvakaiḥ
sarvaiḥ svaprakriyārūḍhais tais tair aucityayogataḥ // 2.145 //

yatra bījasamāvāpakhananādikriyākramaḥ
akāri śāmbhavānekaśākhābhir yo 'tivistṛtaḥ // 2.146 //

tasya cidbhairavataroḥ phalam etad anuttaram
āśramasthitacaryādyair jaṭājālāñjanāntakaiḥ // 2.147 //

kṛtair apy akṛtair vāpi yatra no labhyate bhidā
tatraiva yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ // 2.148 //

himānīva mahāgrīṣme svayam eva pralīyate
alaṃ hi carvyamāṇe 'smin sarase saṃvidāsave // 2.149 //

nissaranti mahollāsāḥ saṃkhyā yeṣu na vidyate
teṣāṃ ca prakaṭīkārāḥ kṛtāḥ prāg eva vistarāt
atrābhinavagupte tu tattve ke 'py eva niścitāḥ // 2.150 //

ketakīkusumasaurabhe bhṛśaṃ
\ \ bhṛṅga eva rasiko na makṣikā
bhairavīyaparamādvayārcane
\ \ ko 'pi rajyati na bhedamohitaḥ // 2.151 //

nātra rūḍhasya kāryā syāc chuddhiḥ kācana kutracit
aśuddhaṃ hi jagaty eva bhairavātmani kiṃ bhavet // 2.152 //

aśuddhe 'pi ca bhūtaughe kena śuddhiḥ pratāyatām
anavasthā bhaved itthaṃ vyarthānyonyāśritis tathā // 2.153 //

aśuddhasya tirodhāne śuddhaṃ nāma pralīyate
pratiyogikṛtaṃ tad dhi na svabhāvena nīlavat // 2.154 //

ata eva na kaścid āgraho
\ \ viṣayāṇāṃ grahaṇe 'py apohane
parabhairavasaṃvidātmanaḥ
\ \ svayam evocchalitā hi bhoktṛtā // 2.155 //

sarvam atra vihitaṃ yato 'munā
\ \ vartmanā sakalam eva yujyate
mārgam evam apahastya kiṃcana
\ \ kāpi naiva nanu yāti yuktatām // 2.156 //

tathāhi dīkṣā nāmeyaṃ yā malānāṃ nikartanī
sa bhedavādināṃ pakṣe kathaṃ nāmopapadyate // 2.157 //

tathāhi yo malo nāma sa kathaṃ citsvabhāvakam
ātmānam āvṛṇīte kva vibhor āvaraṇakriyā // 2.158 //

na ca prakāśas tamasā jātu saṃvriyate yataḥ
prakāśodaya evāyaṃ dhvāntadhvaṃsakriyātmakaḥ // 2.159 //

kiṃ cāvaraṇam uktaṃ hi raśmyāder gatidharmiṇaḥ
pratīghātātmakaṃ tat kiṃ vibhor agatidharmiṇaḥ // 2.160 //

api vā jñeyatāmātratirodhānaṃ hi saṃvṛteḥ
paṭādinā ghaṭādeḥ syān na svarūpānyathāsthitiḥ // 2.161 //

na cātmānaś cidātmatvāj jñeyatvam adhiśerate
tadāvaraṇam eṣāṃ tu śabdeṣv api na śobhate // 2.162 //

nanv īśvarasya te jñeyā aṇavaḥ katham īdṛśam
cidātmakaṃ hi na jñeyaṃ cidātmatvatirohiteḥ // 2.163 //

saṃvij jñeyeti śabdo 'yaṃ vandhyā me jananītyadaḥ
vākyaṃ smarayatīva svaṃ svātmasabrahmacāri yat // 2.164 //

kiṃceśvarasya sārvajñyaṃ tāvatā pratihanyate
āvṛtān vetti nāṇūn yan na tv eṣāṃ kācana kṣatiḥ // 2.165 //

nanv anāvaraṇe nīle jñātur āvaraṇe sati
na darśanaṃ tathā bādhā na sarvajño malāvṛtaḥ // 2.166 //

maivaṃ tatra hi dṛgraśmīn gacchataḥ pratihanti tat
paṭādi na tu vijñātur asty āvaraṇasaṃbhavaḥ // 2.167 //

malaś cāvyāpako vyāptur āvāraka iti sphuṭam
ghaṭe 'pi vyomni saṃdadhyād aśūnyatvaṃ svarūpataḥ // 2.168 //

ātmanaś cādhikāryatvān malaḥ kiṃcitkaro na cet
katham āvaraṇāyaiṣa śakto nanu ca bhoḥ kimu // 2.169 //

malasadbhāvamātraṃ hi tasyāvaraṇam ucyate
malena sadvitīyo 'ṇur āvṛtaḥ paribhāṣyate // 2.170 //

hantānena nayenaiṣa śivam uktātmanām api
sthitam āvaraṇaṃ satyaṃ malasadbhāvamātrataḥ // 2.171 //

kiṃcāvṛto malenātmā malam eva na vetti kim
tadasaṃvedane tasya kiṃ malāntaram ucyate // 2.172 //

nanv ataḥ kiṃ malaṃ vettu tarhi vidyākale vinā
sarvajñatvaṃ bhavet tac ca malaṃ viditam eva sat // 2.173 //

jahātv ātmābhyupāyais tais tair vicitraiḥ prakalpitaiḥ
kiṃcāvaraṇam etena yasyātmani bhavet tataḥ // 2.174 //

ghaṭādau jñātṛkartṛtve katham asya bhaviṣyataḥ
nanu vidyākale kiṃcijjñatvakartṛtvapade smṛte // 2.175 //

itthaṃ vimūḍhamatayo vañcyante na tu paṇḍitāḥ
jaḍasvabhāvā māyaiṣā tatsūtiś ca kalādikaḥ // 2.176 //

acidātmā kathaṃkāraṃ cidabhivyañjanakṣamaḥ
abhivyaktā ca cidvibhvī kiṃcittvādiviśeṣaṇaiḥ // 2.177 //

viśeṣyatāṃ kathaṃ nāma sāṃśavastūcitaṃ hi tat
nanu devaḥ kalāvidyākaraṇo vyañjayec citam // 2.178 //

vyanaktu sarvato hanta nāsyāśaktir athāgrahaḥ
male sadātane cāsya kathaṃ muktir bhaviṣyati // 2.179 //

roddhrī śaktir malasyāsti sā ca kvāpi nivartate
kvāpi pravartate ceti dhig idaṃ mūḍhabhāṣitam // 2.180 //

jaḍānāṃ ko 'nusandhiḥ syāt taṃ vinaitat kathaṃ bhavet
atha tatrāpi devasya hetutābhyupagamyate // 2.181 //

kiṃ nimittam asau devas tāṃ śaktiṃ saṃpravartayet
pravartitāṃ vā kiṃ nāma tāṃ nivartayate punaḥ // 2.182 //

svātantryād iti cet pūrṇaṃ tad evāśrīyate na kim
malasya dhvāntarūpasya na ca pāko 'pi kaścana // 2.183 //

sa hy anyatādānayogād dhanty amuṣya dhruvātmatām
etena malasaṃbandhād īśvarecchāpracoditaḥ // 2.184 //

bhogalobhakathāviṣṭaḥ paśuḥ sṛṣṭyānugṛhyate
iti yad bhaṇyate mūlahataṃ taj, janitaṃ tataḥ // 2.185 //

svātmapracchādanakrīḍāmātram eva malaṃ viduḥ
svatantro hi vibhuḥ kiṃcit kiṃ na svātmani bhāsayet // 2.186 //

yac ca karmāpi nāmeṣṭaṃ tattāvat pravicāryatām
tathāhi karmasaṃbandhe sthite 'pi katham īdṛśaḥ // 2.187 //

mahāpralaya ucyate mahāsṛṣṭiś ca vā katham
nanv īśvarecchayā tatra karmāyāti niruddhatām // 2.188 //

karmaudāsīnyayogena karmāntaram apekṣatām
īśvaro 'tha navā pūrvapakṣe saṃbhava eva ca // 2.189 //

nasaṃbhave sa kutrāṃśe caiśvaryam adhigacchatu
karmataḥ sarvam evedaṃ syāt sṛṣṭipralayādikam // 2.190 //

atha karmānapekṣo vā karmaṇāṃ rodhanaṃ tataḥ
sadā niruddhāny eveśaḥ karmāṇi kurutāṃ vibhuḥ // 2.191 //

nanu teṣāṃ svabhāvo 'yaṃ yadbhogaprasavātmatā
kathaṃ svabhāva eṣa syād yaḥ paropādhitāṃ gataḥ // 2.192 //

anapekṣo hi bhāvānāṃ svabhāvaḥ karmaṇāṃ tataḥ
īśaiṣaṇānapekṣāṇāṃ yadrūpaṃ tatsvakaṃ vapuḥ // 2.193 //

kiṃ ca pralayalīnāni karmāṇi sthitibhāñjy api
kiṃ prabodhayate devaḥ kiṃ nu dṛ[sṛ]ṣṭair hi taiḥ kṛtam // 2.194 //

malapākāya cet so 'pi sudūram apasāritaḥ
kiṃ cātmā vibhur evaiṣa sa kiṃ nāma karoti hi // 2.195 //

iti pūrvaṃ vicāraś ca vistareṇa prapañcitaḥ
mṛddaṇḍacakrasūtreṣu dhīmān karteśvaraḥ sthitaḥ // 2.196 //

kumbhakārasya kartṛtvaṃ kutrāṃśe nv avatiṣṭhatām
akṛṣṭapacyabījeṣu prarohaprasavādike // 2.197 //

pūrvaṃ karotu hetutvaṃ na sasyeṣv iti ko nayaḥ
idaṃ duṣkṛtam etac ca sukṛtaṃ phalabhedataḥ // 2.198 //

iti yat pravibhaktaṃ kiṃ tatrāsyecchaiva jṛmbhate
svatantro yady asau kasmāt parapīḍākārīṃ nijām // 2.199 //

icchāṃ gṛhṇāti yo nityaṃ karuṇārasanirbharaḥ
nanu svabhāvāttattādṛk karmātaḥ phaladāyakam // 2.200 //

prāyaścittādikaraṇāc chāmyec ceti vicārayan
devas tathaiva tanute śāstraṃ citropadeśakam // 2.201 //

śaivaṃ, svabhāva edādṛk karmaṇām iti ko nayaḥ
bījam aṅkurasaṃsūtisvabhāvam iti mādṛśaḥ // 2.202 //

pūrvavṛddhavyavahṛter vijñātuṃ prabhaviṣṇavaḥ
īśvaras tu nijecchayā vinā na hi kadācana // 2.203 //
avalokitavān karmaphalavaicitryacāturīm

tasmād devaḥ sarvakartā yadi syāt
kartāraḥ syur nātmavargāḥ kathaṃcid
no kartāras te 'pi cet karmavandhyān
uddiśyainān sarvakartā na devaḥ // 2.204 //

itthaṃ ca bhedadṛṣṭyedaṃ karma nāma na mu[yu]ktimat
etāvān atra saṃkṣopo vyāso 'nyatra tu darśitaḥ // 2.205 //

saṃvedanātmako deva ekas tasmāt svataḥ khalu
sarvakartā sa vaicitryāt karmayogīti bhaṇyate // 2.206 //
māyā ca nāma viśvasya yā kāraṇam iti sthitā
sā dharaṇyantatattvāṃśagarbhā nityā yadi sphuṭam // 2.207 //

pralayo na kadācit syān nanu sa vyaktibhāvataḥ
vyaktiṃ nāma na jānīmo vijñānaṃ grāhyatā yataḥ // 2.208 //

tadīśvaraparajñānagrāhyatāsti sadātanī
tasyām avidyamānāyām īśvaraḥ kāraṇaṃ kutaḥ // 2.209 //

sphuṭaṃ prakurute kumbhaṃ tadvad īśe bhaviṣyati
maivam antarbahīrūpakaraṇapravibhedataḥ // 2.210 //

sphuṭāsphuṭādivijñānaṃ yuktaṃ kumbhakṛti sphuṭam
īśvarasya sphuṭodārapūrvavijñānaśālinaḥ // 2.211 //

ko na jñāto bhaved bhāgo yatrāpi vyaktyapekṣitā
satkāryavādināṃ deśe kāraṇe 'pi sphuṭaṃ sthitam // 2.212 //

viśvam ityapi māyāyāṃ sphuṭaṃ syād asamañjasam
vyāpakāś ca śivātmānas tattvaiḥ sākaṃ parasparam // 2.213 //

kathaṃ ca nāma vidyantāṃ vyāpakatvatirohiteḥ
vikāsaḥ paramo vyāptiḥ saṃvido bheda ucyate // 2.214 //

māyīyaṃ kañcukavrātaṃ yathā karaṇasaṃcayaḥ
vicāritaḥ pūrvam eva kāryavargaś ca carcitaḥ // 2.215 //

yāvac chivapadādhyāsavandhyaṃ viśvaṃ na visphuret
tatsvātantryakathāmātram etad ity avadhāryatām // 2.216 //

evaṃ malādyabhāve hi kā dīkṣā ko hi dīkṣakaḥ
dīkṣāpātraṃ ca ko vā syād iti kiṃcin na yujyate // 2.217 //
śiṣye 'dhvany anale kumbhe maṇḍale srukkarādike
samastādhvakṛto nyāsaḥ kathaṃ vāpy upapadyatām // 2.218 //

nahi tāvanta eva syur nanu saṃkalpanāvaśāt
śodhyaśodhakabhāvo 'yaṃ sarva evodito nanu // 2.219 //

kalpitaṃ cet phalet satyaṃ manorājyārjitaśriyaḥ
jayanti nākasāmrājyalābhaviśrāntiyogataḥ // 2.220 //

kiṃ nāma balavadrūpasaṃkalpapathavartinaḥ
phalanti na tathā bhāvā dhyānādiviṣanāśavat // 2.221 //

saṃkalpadārḍhyam ity eva dhyānaṃ saṃśayarūṣitam
dhyānaṃ ca na phaled eva svayaṃ pakṣadvayāgrahāt // 2.222 //

hanta saṃkalpanāyogād yadi jāyeta tatphalam
kim asaṃvinmayān bhāvān bāhyān kāṃścit abhīpsasi // 2.223 //

saṃkalpenaiva saṃskāraḥ kuṇḍāgniguruśiṣyagaḥ
sa eva ca phalābhāsī tatsaṃvid avaśiṣyate // 2.224 //

saṃvidaś ca svatantrāyās tathārūpāvabhāsanam
dīkṣeti kila mantavyaṃ muñcyante jantavo yayā // 2.225 //

ata eva tilājyādeḥ svarūpe grahaṇe mitau
kramo vā niyamo neha kaścic chāstre nirūpitaḥ // 2.226 //

nanu mantreṣu kiṃ nāma niyamaḥ sarvavarṇabhāk
rūpaṃ paraṃ hi kathitaṃ dīkṣāpi na tathā katham // 2.227 //

evam evārṇadāhasya yadbhavatsaṃmataṃ hitam
kiṃ tu tāvati ye rūḍhiṃ na prāptās tān prati dhruvam // 2.228 //

māntro 'yaṃ niyamaḥ prokta upayogaṃ ca gacchati
pratibuddhā hi te mantrā vimarśapathavartinaḥ // 2.229 //

svatantrasyaiva ciddhāmna svātantryāt kartṛtāmayāḥ
mantrā viśanty evācāryaṃ taṃ tādātmyaniyogataḥ // 2.230 //

svatantrīkurvate yānti karaṇāny api kartṛtām
itthaṃ dīkṣādividhaye ye 'py anye vidhayo matāḥ // 2.231 //

kiṃ nāma kurvatāṃ kṛtyaṃ niṣedhaṃ tv api vā katham
te 'py atraivopapadyante tat sarvaṃ vihitaṃ tv iha // 2.232 //

sarvaṃ caitad amutraiva pratiṣiddhaṃ yataḥ sphuṭam
pratiṣedhe darśite 'sya kiṃ cādvaitapathāśritaḥ // 2.233 //

pratiṣedho 'pi vihitaḥ so 'pi ca pratiṣidhyate
itthaṃ svasaṃvidambhodhiḥ svātmani procchalaty alam // 2.234 //

itthaṃ ca viśvam evedaṃ jagadānandasundaram
tadvipakṣaṃ ca bhedāṃśam itthaṃ kṣapayatetarām // 2.235 //

parameśamukhodbhūtajñānacandrasya sarvataḥ
tāvatā svaprabhābhārabhāsvarāḥ sumarīcayaḥ // 2.236 //

śivacandrāṃśusaṃghātapātamātravilāpitaḥ
samastabhāvaśītāṃśukālakūṭo rasāyate // 2.237 //

tatrāniśaṃ nimajjantas tadrasāpānaghūrṇitāḥ
tadrasībhūya tiṣṭhāmaḥ śuddhās tāpatrayojjhitāḥ // 2.238 //

parameśamukhaṃ tu śaktir uktā bhavatīcchā nanu sodbhavaṃ gatā
pratipadyata īśvarādibhinnasthitivijñānaśaśāṅkaśaktivṛttam // 2.239 //

śaśinaḥ kila tasya sarvato yaḥ paripūrṇaḥ prasṛto marīcipuñjaḥ
iyam eva hi sā kriyātmikoktā parameśasya jaganmayī svaśaktiḥ // 2.240 //

tad idaṃ trikaśaktinirbharaṃ paramaṃ bhairavam eva jṛmbhate
na tu tadvyatireki saṃbhavet svavijṛmbhā vijayo 'sya kīrtitaḥ // 2.241 //

tata eva jagaj jayanty amī sphuṭam arthaḥ prakaṭo 'pi yujyate naḥ
bahuvācakayoga īdṛśaṃ tat paripūrṇatvam amuṣya vākyabhedam // 2.242 //

ity eka eva śloko 'yaṃ cidātmā bhairavaḥ svayam
samastabhāvasaṃdarbhanirbharo vyākṛtaḥ sphuṭam // 2.243 //

saṃsāragaranāśāya tārkṣyādhiṣṭhitadṛṣṭayaḥ
viṣam evopayuñjānāḥ prāpnuvanty amṛtīṃ sthitim // 2.244 //

iti darśitam etāvat svaprakāśasvasaṃvidā
siddhaṃ tadvyatirekeṇa na kiṃcid eva kalpate // 2.245 //

yāvatsvasaṃvidviśrāntaṃ yat tāvat tat sad eva hi
kālāntaravyapekṣe hi satyatvaṃ syān na kutracit // 2.246 //

saṃvidaḥ kālayogaś ca vistareṇa nivāritaḥ
tat svasaṃvid yathā deśaṃ vitared vartate tathā // 2.247 //

tathā saṃvidy akṣamayyāṃ nikaṣāśmani ropitam
na yat tat saṃśayāyaiva śāstre 'py uktam avastu tat // 2.248 //

svasaṃvid anupārohi pralāpān na viśiṣyate
tac cchāstraṃ prakriyā sā ca yat saṃvidi vivartate // 2.249 //

hṛdayāj jagato jātāḥ sarvasyaite kṣayodayāḥ
svapnasyeva suṣuptākhyāt svasaṃvicchāstracarcitāḥ // 2.250 //

rūpālokamanaskārasāmagrī saṃhṛtiḥ sthitiḥ
sṛṣṭir nimeṣonmeṣau ca satāṃ saṃkocakalpanam // 2.251 //

ityādikā mātṛmeyamānarūpā sthitiḥ sadā
svasaṃvidaḥ supūrṇāyāḥ prapañcaracanā svayam // 2.252 //

sarvasarvātmadigdeśakālākārā svayaṃ hi sā
satyamithyātvanirṇītis tata eva hi jāyate // 2.253 //

ācāryotpaladevo 'pi tadetadupadiṣṭavān
bahiḥ sadasadātmāpi svasaṃvidi madīyadṛk // 2.254 //

paśyatv iti svatantrasya niyatiḥ sendriyābhidhā
saiva rūdhā śivād ā ca krimeḥ svāṃ saṃvidaṃ śritā // 2.255 //

tad eva deve saṃsāraḥ sa śivaḥ parameīŭvaraḥ
tatra viśrāntim āpanno mukta ity abhidhīyate // 2.256 //

etatprasādāj jīvanti brahmādyāḥ sthāvarāntakāḥ
aviluptā sadā seyaṃ saṃvittir iti gṛhyatām // 2.257 //

vibhānty api hi sā devī na tayā rahitaṃ kvacit
ātmānaṃ sādhayet kvāpi kvāpi dūṣayate kvacit // 2.258 //

anyathaiva sthāpayate na ca yāti vikāritām
sādhandūṣaṇānyatvavandhyāpi parameśvarī // 2.259 //

bhāsate ca tathātvena tat svatantrā sphuṭā hi sā
śrīmān maheśvaro devaḥ pūrveṣām api yo guruḥ // 2.260 //

sa etad eva provāca lokānugrahahetutaḥ

mūḍhāḥ kiṃ niḥsāre vāyasaviraṭitakalpe
tiṣṭatha vacasi vṛthaivaṃ svāṃ saṃvidam āvarjya
saṃviddevatayaiva yad ādiṣṭaṃ nikaṭe 'py atha
sarva ādriyamāṇās tattaddeśe jīvanmuktā bhavanti // 2.261 //

tad atra nītau saṃvittir evāsau gurur ucyate
giraty eva yato viśvaṃ sṛṣṭisaṃhṛtiyogataḥ // 2.262 //

tad atra mukhyā yā rūḍhiḥ saṃbandhaḥ para ucyate
enayā yad yad ādiṣṭaṃ jñānaṃ sāṃsiddhikaṃ tu tat // 2.263 //

yatrāsmadguruvargasya sthitā nityāvasthitiḥ
traiyambakādisaṃtānabhedo yasmāt pravartate // 2.264 //

yatroktaṃ pūrvam ajñānatādātmyaṃ naśyatītyapi
svasaṃvidas tu vaicitryaṃ gṛhṇatyā bhāty ayaṃ tataḥ // 2.265 //

antarālamahaddivyādivyādi śāstrasaṃgamaḥ
tattvavannijavāgaṃśūn guror ātmavinirmitān // 2.266 //

prādhānyaṃ prakaṭaṃ svasaṃvidaḥ
gurutaḥ kila śāstrataḥ svataḥ
tad ayaṃ mukhyatayā kṛtaḥ śramaḥ // 2.267 //

śāstravṛttiparatantrito guruḥ
svātmasaṃvidi ca tatpratiṣṭhitam
tena sarvam idam ātmasaṃvidā
siddhim eti nahi jātv asahyatām // 2.268 //

etac chāstraṃ prayatnena carcyatāṃ he mumukṣavaḥ
mā vṛthaivāyur āyastam anyaśāstreṣu nīyatām // 2.269 //

abhedadṛṣṭir yā kācid bhedadṛṣṭir athāpi vā
sātraivāyāti nirvāhaṃ tenaitat pravicāryatām // 2.270 //

svapnakālaparijñānavī[tanidro] yathā tathā
etacchāstrasamabhyāsaprabuddhahṛdayaḥ sadā // 2.271 //

svasaṃvid eva tac chāstraṃ sā cāpekṣāvivarjitā
tathā yady abhidhīyeta svataḥ prāmāṇyam ucyatām // 2.272 //

śāsanaṃ śāsitavyaṃ ca śāsakaṃ ceti yat kila
tattatrākālakalitaṃ svātantryādvaitasundaram // 2.273 //

tām avasthitim ātmīyāṃ garbhīkṛtyānapāyinīm
śrīkaṇṭhanāthaḥ provāca śrīmatkiraṇaśāsane // 2.274 //

sarvam etat pravṛttyarthaṃ śrot\rr ṇāṃ tu vibhedataḥ
arthabhedāt tu bhedo 'yam upacārāt prakalpate // 2.275 //

phalabhedo na kalpyo 'tra kalpyaś ced ayathātatham
daśakāṣṭādaśāṣṭāṣṭabhedabhinnam idaṃ vibhoḥ // 2.276 //

śivasadbhāvalābhaikaphalaṃ tallābhaprotsuke
adhikāriṇy aṇau jātikulavarṇādyanādarāt // 2.277 //

pravṛttam ekavākyatvaṃ yāvad āsādya vartate
aṅgāṅgivṛttavaicitryāt tāvad ekam idaṃ viduḥ // 2.278 //

trikaśāstraṃ tathābhūto gurur atrādvayātmakaḥ
tadanantaravākyāṃśapuñjaḥ prakaraṇāni ca // 2.279 //

māyīyabhedavṛttāntasphuṭabhāve bhavanti ca
tathāpi śivasaṃprāptir mukhyam ante phalaṃ sthitam // 2.280 //

adhikārī caika eva śivatāvāptibhājanam
tathāpi tāvanmātre ca jāte prakaraṇātmani // 2.281 //

yādṛk phalaṃ sphutaṃ mukhyaṃ paryantaphalam aṅgi vā
tadaṅgaṃ vā tadvipakṣe parapakṣe paraṃ ca vā // 2.282 //

api tattadvipakṣāṃśasamudbhāvanabhājanam
tathocitaśarīrādes tathā saṃskārabhāginaḥ // 2.283 //

guroḥ śiṣyasya cāpy uktas tādṛśo 'dhikriyākramaḥ
tathā ca mṛtyuvidhvaṃsirasāyanavidhiṃ śritaḥ // 2.284 //

pūrvaṃ saṃskāralābhāya kvāthavāntivirecanaiḥ
dīkṣayā yā ca vikṛtiḥ nottaratra kriyāvidhau // 2.285 //

tenādhikāriniyamas taddehavidaśādijaḥ
tenocyate vaiṣṇavādyāḥ paśuśāsanasaṃśritāḥ // 2.286 //

na śaive 'dhikṛtās tantre na śaivā vāmagocare
te 'pi no dakṣiṇe te 'pi na syuḥ kulamate trike // 2.287 //

uktaṃ śrībhairavakule pañcadīkṣākriyocitaḥ
gurur ullaṅghitādhastyasrotā vā trikaśāstragaḥ // 2.288 //

ittham ekādhikāritvam ātmatattvasamāśrayāt
saṃskārāśraya .... bhedād bhinnādhikāritā // 2.289 //

svacchandatantre tenoktaṃ sarvaśāstre śivaḥ phalam
yataḥ śivodbhavāḥ sarve śivadhāmaphalā iti // 2.290 //

tatraiva ca punaḥ proktam ūrdhvatattvavivecane
yan na sāṃkhyair na yogīndrair na priye pāñcarātrikaiḥ // 2.291 //

iyādi yāvad ākṣiptaṃ vādināṃ tu śatatrayam
triṣaṣṭyā cādhikaṃ te hi tāvanmātravivecakāḥ // 2.292 //

kathaṃ syur aparicchinnaśivatattvavidātmakāḥ
atha tatrāṃśamātre 'pi śivasadbhāvam eva te // 2.293 //

āropayeyus tat tāvan naiva suspaṣṭasaṃgati
devadattādivākye hi sarvataḥ pūrṇavigrahe // 2.294 //

devadattapadaśrotā tāvanmātrapade katham
samagrapūrvavākyānāṃ samāropaṃ kariṣyati // 2.295 //

kathaṃ cādhigamas tasya tāvato 'rthasya vākyataḥ
tasmād eveti cet tarhi na padaśrotṛtā na ca // 2.296 //

tāvanmātrasya so 'sty artha itthaṃ prakṛtigocare
samagraśivaśāstrārthajñaptyā saṃpūrṇarūpayā // 2.297 //

yogasāṃkhyārhatanyāyapāñcarātraśrutismṛtīḥ
yady eva śivatattvena saṃpūrṇaṃ parikalpayet // 2.298 //

tāvad astu na tu sphāras tāvāṃs tatreti carcitam
jñaptiś ca śivatattvasya tatsaṃskārapuraḥsarā // 2.299 //

anyathā pratyavāyaḥ syād upadeṣṭrupadeśyayoḥ
tatsaṃskāragrahaś cet syāt kāmaṃ śāstrārtha īdṛśaḥ // 2.300 //

na tu vaiṣṇavatā tasya sāṃkhyatā śrautatāpi vā
anyasaṃskāram ūrdhvordhaṃ gṛhītvāpy anutiṣṭhati // 2.301 //

vaiṣṇavādy eva tarhy asya pratyavāyo mahattaraḥ
nanv advayapade 'muṣmin keyaṃ mukhyā prakalpanā // 2.302 //

kiṃ brūṣe svayam eva tvaṃ bhedopahatavṛttikaḥ
etad eva paraṃ dvaitaṃ bhavān eva saṃśritaḥ // 2.303 //

yad ahaṃ vaiṣṇavo bhūṣṇuḥ śaive kiṃ nādhikāravān
tat svayaṃ bhedamūḍhas tvaṃ bhede ca niyater balāt // 2.304 //
tatas taiḥ pratyavāyaḥ syād yoga ity upapāditam
kiṃ ca tādātmyayogena devatā pūjyate tataḥ // 2.305 //

viṣṇutādātmyam āpannaḥ kathaṃ rudraṃ prapūjayet
gītāsu ca tato gītaṃ yo yac chraddhaḥ sa eva saḥ // 2.306 //

tādātmyabhāvanā yogāḥ phalaṃ mantrāḥ sva }}
dadyus tadbhāvitātmātaḥ phalakāmasya siddhidaḥ // 2.307 //

mokṣakāmasya tac chāstramokṣalipsor api sphuṭam
taddoṣabhāvanākrāntaḥ kṣamas tāvati yojane // 2.308 //

mukhyas tāvad ayaṃ kalpo yo yatraiva pratiṣṭhitaḥ
nityaṃ tādātmyam āpannaḥ sa tatrādhikṛtas tv iti // 2.309 //

ata eva tato grāhyaṃ jñānam ity abhidhīyate
sa hi tādātmyam āpannas tadbhāvanavidhikramāt // 2.310 //

śiṣyas tadaiva śāstraṃ tu gṛhṇan pūrvāparakramāt
kathaṃ svabuddhyā saṃdhattāṃ tāvad yat tena saṃhitam // 2.311 //

yas tu saṃdhātum īheta sa sākṣāt parameśvaraḥ
tasya kiṃ vā guruḥ kuryāt so 'nyeṣāṃ gurur ucyate // 2.312 //

nānyato vedavidbhyaś cetyata eva hi manvate
tasmāt tādātmyam āpanno gurur ity abhidhīyate // 2.313 //

sa ca yāvati yatraiva tatra tāvati nānyathā
nanu vaiṣṇavaśāstrārthas tatkālaṃ śivabhāvanāt // 2.314 //

tādātmyaṃ gurutāṃ hanti pūrṇadhīḥ pralapaty ayam
rāmarāvaṇanāṭyeṣu nahy etā naṭabhūmikāḥ // 2.315 //

nepathyādiparāvṛttyā yenānyatvaṃ prapadyate
vaiṣṇavo viṣṇur evāhaṃ taddāso veti carcayan // 2.316 //

idānīṃ na tathāsmīti kim etat susamañjasam
atra hy ekatamā saṃvin mithyājñānatvam aśnute // 2.317 //

yayā sa eva patitaḥ śiṣyo vā patito bhavet
tasmān mukhyo hy ayaṃ kalpaḥ pratiśāstraṃ gurur guruḥ // 2.318 //

uktaṃ svatantraśāstreṣu nāsau siddhiphalapradaḥ
anyaśāstrarato yaḥ syāt tacchāstranirato 'pi vā // 2.319 //

loke 'pi yāvad īdṛkṣaḥ pravādo jyotirādike

viṣṇor bhāgavatā magāś ca savituḥ śāṃbhor jaṭābhasmino
māt-ṛṇām atha mātṛmaṇḍalavido viprās tv atha brahmaṇaḥ
śākyāḥ sattvahitasya buddhavapuṣo nagnās tathaivārhato
yo yair deva upāsyate svavidhinā tais tasya kāryā kriyā // 2.320 //
ata evādhikajñānaśālī saṃnihito yadi
deśe tatra bhaven nānā nādhikārasya bhājanam // 2.321 //

yas tv asmin pūrṇasaṃbodhe rūḍho vāstavaśāsane
uttarottararūḍhyarthaṃ śiśoḥ karaṇamānasam (?) // 2.322 //

phalasaṃpattaye vāpi bhāvāṃśavaśaśālinaḥ
anugrahaṃ sa vai kuryāt pūrṇatvād ūrdhvavṛttitaḥ // 2.323 //

nanv advaye kim ūrdhvaṃ syān na kiṃcid bhedamohitāḥ
bhavatas tv adharāvasthā bheda evadharo yataḥ // 2.324 //

tasmād ye kecanānye syuḥ paśuśāsanavartinaḥ
vaiṣṇavāḥ saugatāḥ śrautās tathā śrutyantavādinaḥ // 2.325 //

ityādayo nādhikṛtā jātucit patiśāsane
uktavān yatra śāstreṣv apy adhikārivivecane // 2.326 //

yo vaiṣṇavo manuṃ dadyāc chaivaṃ mūḍhamatiḥ śiśoḥ
taṃ pāpaṃ vañcakaṃ tyaktvā śiśur nyāyyaṃ samācaret // 2.327 //

ihāpy uktaṃ mokṣadaḥ syāt svabhyastajñānavān iti
abhyastaṃ ca paraṃ jñānaṃ yato nāsty eva vicyutiḥ // 2.328 //

paramādvayavijñānān na khalv apy asti vicyutiḥ
svātmapakṣasthitāśeṣajñānanirbharavṛttikaḥ // 2.329 //

kathaṃ ko vā kuto vāpi cyavatāṃ tiṣṭhatu kva vā
itthaṃ ya eṣa śāstrārthaḥ sthitaḥ śaktiprabhāvataḥ // 2.330 //

antaḥkṛtāśeṣatattvavarṇādibharanirbharaḥ
sarvābhidho bhairavātmā so 'yam eva svarūpabhāk // 2.331 //

śāstre 'smin parameśena jñānacandrākhyayā kṛtaḥ

tadvyākhyātam idaṃ prasannagahanaṃ vākyaṃ mayā svāgama-
prāmāṇyapratipādanakramavaśāt tattatprasaṅgād api
atrārūḍhadhiyāṃ pramāṇamahimā viśvādvayoddāmito
bhātīti svayam eva satyahṛdayā jñāsyanti kiṃ ślāghitaiḥ // 2.332 //

ye samyak pravicāriṇo nanu śivāḥ kas tān prati prodyamaḥ
kiṃ tair ye pravimarśadūraśikharārohakrame paṅgavaḥ
pāṣāṇāyitavṛttayaḥ punar amī ye śāstravandhyā narāḥ
saṃrambhaḥ pralayambudher iva tataḥ svātmany ayaṃ ghūrṇate // 2.333 //

saṃśāmya svayam ātmani tyaja javāj jvālājaṭāḍambarān
bhoḥ kalpānala dāhyam asti bhavato nādyāpi kiñcid yataḥ
tvatprollāsavighūrṇanāghanaghuradghorasphuliṅgaśatair
viśvaṃ vyāpya vilīnatāṃ gatam idaṃ drāk tvatprakāśātmakam // 2.334 //

pravarapuranāmadheye pure pūrve kāśmīriko 'bhinavaguptaḥ
mālinyādimavākye vārttikam etad racayati sma // 2.335 //