Abhinavagupta: Malinislokavarttika, Kanda 2 1. verses I.1-399 are the critical text taken from my edition: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Groningen Oriental Studies 14, Groningen: Egbert Forsten 1998. 2. the rest is from the first edition (ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXXI) 3. (original) encoding utf-8 4. perhaps a few TeX-codes have remained due to oversight 5. corrections are very welcome Jrgen Hanneder (hanneder@indologie.uni-halle.de) Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character = ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Abhinavagupta: Mlinlokavrttika dvitya ka eva mahevaro devo vivtmatvena sasthita kramikajnayogbhy dhrabhir upsyate // 2.1 // tattvakrama gatadvaitamalamydijlakam adae tat paale tattva samyag vibhvyate // 2.2 // prymdika yatra heyam ity eva varyate na hi tasya par vitti prati kcid upyat // 2.3 // anta savidi yan nirƬham abhitas tat pradhvigrahe sacryeta katha tatheti ghaatm abhysayogakrama ye tv abhysapathena savidam im saskartum abhyudyats te ki kutra kuta katha vidadhatm ity atra sadihmahe // 2.4 // abhyso hi puna punar artha so 'pi ca dikklapratibhedt bhsetarayogasamuttho dehamanaprkapathe syt // 2.5 // prakaikaghane rpe bhairavye vivikava sakdvibhtavijnavirntyaiva susasthit // 2.6 // atraivta para proktam aga sarvopakri yat dhra api taddvranicit syus tathtmik // 2.7 // nanv apratihe kas tarke samvsa prakalpyatm ki v na bhavat tdg apratihhata vaca // 2.8 // tath hy gama evaika pramam iti nicitai tadviruddhgamavrte sati nicyat katham // 2.9 // mahjanaprasiddhis tu tatra prmyakraam apratih tadviruddhamahjanasusabhavt // 2.10 // pratyakam api rucydau dabdhakasavidam uttarottaravijnnavasthbhjana nanu // 2.11 // svasavid api tatraiva bdhiteti katha kila vyavahram aya kuryd bhedasadhnapaita // 2.12 // asmka tv apratihna na kadcit kvacid bhavet ye sarvatra sapra paro bhairavasgara // 2.13 // vieatas tu tarkasya tn praty evpratihat ye tarkravatrttaparammtasavida // 2.14 // tath hi sarve tark anmasvasavida sarvatra paryantaphala na iva pratipedire // 2.15 // abhedasra sarvo hi strrthas tatprapattaye yas tatrodbhvito bhedas tatra mƬhadhiyo rat // 2.16 // tarka ca bhedavdayukticchedaikapaita nanv abhede 'pi tarkasya k cid asty upayogit // 2.17 // paramdvayadau ca so 'pi naiva na sagata ata eva pardvaita yad vivnugrahtmakam tasyopya para brte hdaya spandantmakam // 2.18 // hdaye bodhamaye ya svavimara praciccamatkra yugapad drgiti hahato lnktavivatasphuraa // 2.19 // bhvagrahdyacaramadayor ullsinirvtisupra jagadnandamayo 'sau smnyaspanda ity ukta // 2.20 // sphuraa hdayasya yat kila prakaam ida visargadhmna sad iti pratibhti yvat trikaaktau viatha tvat // 2.21 // tad ida hdaya nirucyate parama bhairavasavidmtam iidkktiaktilaga parame dhmni visjyate tata // 2.22 // parame bhagavatpartmani sphurita vivam ida cidtmakam aktitrayalaga tata mbhavabhmivisargavartman // 2.23 // tad atho sad iti pragyate tad ida pram ihhamtmaka hdaya ivaaktisagamasphuratmaiva sadvabhsate // 2.24 // iha silayasthitikram atao vpi sahasrakoia pravibhnti sadtantman haravivambujahetusacit // 2.25 // iha tu puroktd yuktikalpd ya praviet sadyo nakta ta prati ktopyapathena prakakriyate hdayaspanda // 2.26 // trilaprntagaprapreravptahtpatha tadantarvarticiccandrakalvirntitatpara // 2.27 // jhaity evtha tadbhmitygena projjhya t da nirnanddik pacabhtamadhyavyavasthit // 2.28 // tyajet prv par krmet samyagvirntitatpara yato nijnandamay bhmi ntapadnug // 2.29 // nirnandaparnandau purujtasagatau abhedabhinnabhogyaughajanitnandajmbhat // 2.30 // mahnandasthiti kpi vmcr samullaset bhairavyamahdhmni svkteasavidi // 2.31 // mahnanda cidnandbhya bhya pravartate asmis tu svkteadakavmordhvagatrike // 2.32 // trike sarvtman dvaitdvaitasagrahatmani abhinn vtha bhinn v bhinnbhinn athpi v // 2.33 // bhv nijdiknandadapacakayojit jyante jagadnandasamuddmadajua // 2.34 // nijnanda pramtraamtranihanibandhana nyatmtravirnter nirnandtmik sthiti // 2.35 // prameyapadavirnte parnando 'py udety alam anantameyasaghaapre meye tu sarvata // 2.36 // pramc carvayogn mahnanda iti sthiti samastamnameyaughakalangrsakovida // 2.37 // yad virntim abhyeti nirupdhisunirbharm tad khalu cidnando yo janupabhita // 2.38 // na ca yatra sthiti kpi vibhakt jaarpi yatra ko 'pi vyavacchedo nsti yad vivata sphurat // 2.39 // yad anhtasavitti parammtabhitam tad eva jagadnandadhmsmka gurur jagau // 2.40 // yatrsti bhvandn na mukhy kpi sagati tatra virntir dhey hdayoccrayogata // 2.41 // y tatra samyag virntis tat pardvaitam ucyate pradaaprayogena prvparasamkte // 2.42 // catukikmbujlambilambiksaudhasiktabh bandhamokavibhgena nard anyatra yogin 43 anuttarasvabhvena vgvyprbhivartin cidvimaraparhaktpralayollsayogin // 2.44 // udyogavaariktena saddvdaakaltman sryebhsite bhve prite paricarcite // 2.45 // tadgrsamantharava oakhyakalju praviea vibodhgnau samyag visjat kal // 2.46 // catasro jvan prptavisargviktasthite antaktnantatattvakdikntena sarvata 47 bhvn bhvatsravimarbhvahdyuj bahiprasavasadyogikulanetryadhiyin // 2.48 // rudraymalabhvena nitya y nihitaiva tm citpraguadehntaaktisopnamlikm // 2.49 // visargena visjytha spandanodaravartin visargabhmim liya matsyodaradajuam // 2.50 // sarvasarvagat sarvajvan param kalm trilabhuvam kramya nìtritayasagatm // 2.51 // vikasvar sakucit krameaiktmyam ritm bhrkubindundntaaktisopnamlikm // 2.52 // rsabhvaavsrvasasakocaviksikm muhur muhur lyamnasabhvaughanirbharm // 2.53 // ekktamahmlalavaisargikspadm samagrabhvabharaabhairavyahdritm // 2.54 // sarvpraahevkasamarjitaparbhidhm dyantarahitm en vivapravaalinm // 2.55 // hdbodhkaciccandracandrik tritayeikm dev prpya na ki nma labhate lambhyaty api // 2.56 // tad atra bhvandehagatopyai pare sati yadaia praviviku syd yog tvad prakampate // 2.57 // prvajanmaatbhyastadehatdtmyanicaya jalapsuvad ekatva manvna ciccharrayo // 2.58 // bhedkhyamyrahite paripracidtmani praviet prathama yvat svabalkramaakramt // 2.59 // bhaven nidrsya s dehveaaithilyadyin kamprarpaiva yvan no rƬhir jt partmani // 2.60 // etad avyaktaliga tannaraaktiivtmakam yatra vivam ida lna yad antastha ca gamyate // 2.61 // ki cdhvajtam etad dehasthatayaiva prvanirtam tasyonmeavaena sphuat yyt samvea // 2.62 // cittattvasya vieaspandadalina cidnanda ktasamullsabhard antaktamantravryaparasra // 2.63 // naraaktimayam ida tadvyaktvyakta bhavel liga siddhiphalaprasavarasaprasnam iti kathyate stre // 2.64 // vyaktaliga tad ukta tu yat kevalanartmakam ekasya spandanasyeya tridh bhedavyavasthiti // 2.65 // etalligajnapraviyuktahd vthaiva hi bhajante bhyasthaligapj praysamtra phalya na hi tat syt // 2.66 // yad vyaktam tmaligkhya nararpasamrayi dehbhedamaye bhye vivasmin bharite sati // 2.67 // samudeti mahnandabhmau lnasya yogina tendya ligam abhyeti samukhnatvam ajas // 2.68 // atra lige sad tihet pjvirntitatpara yadyoginn hdaya paramnandamandiram // 2.69 // prvoktabjayonyaavisargnandamandir yatra kmapi tdtmyasampatti cinvate budh // 2.70 // yatra praysaviraht sarvo 'sau devatgaa nandapre dhmny ste nityoditacidtmaka // 2.71 // yattadbhairavanthasya sakocetarabhsanam avidyamnasakocaviksasypi bhsate // 2.71 // yattatsamptisaghaasamutthnandadhray avasiktam ida vivam apojjhati puratm // 2.72 // tatra praveane yatna kryatvena praysakt yata sadodito bhnu ki dpena vicryate // 2.73 // yadi svtmasthito yog ivacitspandabhmiga yadi v bhyabhvaughavieayoginkulanandana // 2.74 // ghabhve 'pi smnyaspandbhsamay sthitim parabhairavamudr tm antarlakabahirdam // 2.77 // yad rayati aiv s par dev tata puna svtantryahelnirmeye tattadarthakriymaye // 2.78 // bhvaughe sotsukaunmukhyavimararasayogata vieaspandasadbhmi akti saspya vartate // 2.79 // etendhihit dhmn svamantrstatprakane ynti svtantrayogitva vicitrsvapi siddhiu // 2.80 // hndnatiraskravttau rƬhim upgata sarvabhsanayogena bhsamna cidtman // 2.81 // abhedavttita payan dya citicamatkte arthakriyrthitdainyakrit ktar sthitm // 2.82 // vihya yvad sta tvac chbhavabhmikm bhairavm viaty eva par bhmim ayatnata // 2.83 // etadviasavitti sarvam eva nirkyate prakarpatkrnta caitanya hi prakate // 2.84 // na cpraka prkyayogd eti prakatm iti vistarata prva prakitam ida yata // 2.85 // mahshasasayogavilnkhilavttika pujbhtasvaramyoghanirbharbhtamnasa // 2.86 // akiciccintaka spaadabhedojjhitasthiti yvad sta tvat tu prvokt eva bhmaya // 2.87 // smukhya ynti sasrasadmadhaikahetava ya ca divyo 'kasaghto bhedarƬhitirohita // 2.88 // svtantryapoakakrŬmtropakaratmaka yad nimlanvandhyas tihaty eka kaa tad // 2.89 // taddvroditasabodhamahjvlvilpitam vivam abhyeti paramnandasgarayitm // 2.90 // tadraspnavirnta saviddev pratarpayan acird eti maraajanmatrsavihnatm // 2.91 // ynabhva hi gat svasaviddehendriyajeyamayatvam pt yukty tu s prptavilnabhvt savidghana sva vapur eva yti // 2.92 // yukty yayaiva bhyrthavivaktacetasm vyutthitir jyate saiva bhairavnandasavida // 2.93 // tayaiva yoginvaktrasapradyakramptay vidhtakalmave tihate cinmay sthiti // 2.94 // vaktram ūad yad yog viksayati savida sarv indriyanìyantacakrkramaasaray // 2.95 // tad viksa grhyrthabhedbhvamaya haht praynti cidunmukhatvt nlaptdibhedavn // 2.96 // grhyagrhakasabandhabheda sapadi bhidyate yoginvaktrasarƬhasapradyakramptay // 2.97 // sadyo 'nubhavadyiny mudray mudritkhila sarvdhihtcidrpaskdbhairavatandrita // 2.98 // sa yog vismayvio labhate svtmasavidam tattaddyodaypyayoge 'py anapayatsthiti // 2.99 // tagavartinimnmbu tannnyatra pravartate prayatnenpi tanmtrapraya yad akamam // 2.100 // yad tvantadvravridhrasaprita rast bhaved bhaveyustatpr pravh sarvatomukh // 2.101 // eva svollsarabhasc caitanya pronmiatsvaya avibhgena bhvn svtmbhedena bhsayan // 2.102 // mlanviaybhva rayed yadi muhrtaka myvigaland bhmir bhairavy virjate // 2.103 // vaikalpiko 'hyavaccheda pacd y darayed bhidm saiva my svatantrasya bhedadiprakin // 2.104 // unmeamtrarƬhasya s nirml na sabhavet ittha ki bahunoktena naye 'nuttartmani // 2.105 // vastuto 'sti na kasypi yoggasybhyupyat svarpa hyasya nrpam avacchedavivarjant // 2.106 // upya 'pyanupyo 'syygavttinirodhata recanapraair e rahit tanuvtanau // 2.107 // trayaty evam tmna bhedasgaragocart nimajjamnam apy etan mano vaiayike rase // 2.108 // nntarrdratvam abhyeti nichidra tumbaka yath sva panthna hayasyeva manaso ye nirundhate // 2.109 // te tatkhaanayogd dhavaty unmrgakoibhi kisvid etad iti pryo dukhe 'py utkahate mana // 2.110 // sukhd api virajyeta jnd etad ida [tv iti] tathhi gurur dikad bahudh svakasane // 2.111 // andaraviraktyaiva galantndriyavttaya yvat tu viniyamyante tvat tvad vikurvate // 2.112 // pratyhro 'pi nmya yo 'kajle pravartyate bandhasyrƬhavttes tad vajralepena bandhanam // 2.113 // artheu tadbhogavidhau tadutthe \ \ dukhe sukhe v galitbhiakam anvianto 'pi nimagnacitt \ \ jnanti vttikayasaukhyam anta // 2.114 // saty evtmani citsvabhvamahasi svnte tathopakriy tasmai kurvati tatpracracature saty akavarge 'pi ca satsv artheu rasdiu sphuatara yad bhedavandhyodaya yog tihati praramikhacitas tat tattvam dyatm // 2.115 // aviveka eva param iha sasra iti pravdamtram aviveka eva hi para nireyasalbhasopnam // 2.116 // tyajvadhnni nanu kva nma dhatse 'vadhna vicinu svaya tat pre 'vadhna nahi nma yukta npram abhyeti ca satyabhvam // 2.117 // yatraivnandayoga kvacana nanu bhavet tatra pra svabhva --- --- te veti tatra praamapadam iyd yady aya bhedamoha tajjne jgraddv api nikhilapade cinmahcakrantho yog jyeta nnvyavahtapathago 'pyullasan mantravrya // 2.118 // yath hi kpa pracikrur eva prpte jale yti ktitvam eka kacit punar hastagatdi[vri]mtrd ittha paraprptividhir vicitra // 2.119 // anupyam ida tasmd upyopeyayogata bhedabandhd vimucyeta katha vetarath jana // 2.120 // anupye 'pi caitasmin kicit sbandhyavttita upyasyopadeo 'ya stre 'tra bahudh kta // 2.121 // yath lipyakarair bl satye vartmani sphuam praveyante tath mƬhais tair aupyikai kramt // 2.122 // tadartham eva cdvaite paratattve 'pi sdaram pjdhyndi stre 'sminn ucita kicid ucyate // 2.123 // yat kicin manashldi yatra kvpndriyasthitau yojyate bodhasadbrahmadhmni brahmabiltmani // 2.124 // tmnusrisadbhvasamveadarayt tattatparakulenaakticakrrcankrame prayty evprayatnena karaatva svabhvata // 2.125 // ktvdhradhar camatktirasaprokkaaklitm ttair mnasata svabhvakusumai svmodasadohibhi nandmtanirbharasvahdaynarghrghaptrakramt tv devy saha dehadevasadane devrcaye 'harniam // 2.126 // eva yatra kvacit tihet svavimarasvabhvata tatra aktitrayveas tridh tvat prakate // 2.127 // navadh bhsamnasya proktadvdaacakrata virntir ekakaag sëottaraatasthiti // 2.128 // ekaiva atasakhy ca s sthiti pravibhvyate ittha yat kicanaitasya vacana yogino bhavet // 2.129 // tad eva japayogya jyate 'nuttare pathi antarindhanasadbhvam anapekyaiva nityaa // 2.130 // yo jvalaty akhilkaughaprastgraikhata tatraiva sarvabhvn pravea ced vimyate // 2.131 // nna jhaiti sapluasthlarpatay haht ynti bodhamahjvlprakaikya svarpata sa ea paramo homo bhairavyakrame mata // 2.132 // nijabodhajaharahutabhuji bhv samyagsamarpit yukty jahati bhedavibhga nijaakty ta samindhate yasmt // 2.133 // yad eva svecchay sisvbhvyavaata pura nirmimte 'kaviaya taddhynyvakalpate // 2.134 // nirkre hi ciddhmni vivktimaye sati phalrthin kcid eva dhyeyatvenkti sthit // 2.135 // yath hy abhedasapre bhve 'py udakam haran anyktyapahnena ghaam arthayate rast // 2.136 // tathaiva paramenaniyatipravijmbhat kcid evkti kcit ste phalavikalpanam // 2.137 // yas tu sapracidvttir na phala nma vächati tasya vivkti dhyna sarvadaiva vijmbhate // 2.138 // kulayogina udriktabhairavyarassavt ghramnasya ya kacit ko 'py udeti yath tath // 2.139 // arraga samveo modanadrvatmaka s svktajaganmudr mudr nairuttare mate // 2.140 // ea yogavidhi ko 'pi kasypi hdi vartate yasya prasdec ciccakra drg apacimajanmana // 2.141 // lokenlokyamno 'pi dehabandhavidhau sthita abhyeti yoge rƬhe na kat km api savidam // 2.142 // atraiva tv asmatprvcry dhia bham abhyamasta bhavbhogavibhramm asanidhim // 2.143 // vedaskhyabhavedvdanyyasaugatalaukikai pacartrakriystrasiddhntdibhir alam // 2.144 // ucitocitavijnakriyaparibhvakai sarvai svaprakriyrƬhais tais tair aucityayogata // 2.145 // yatra bjasamvpakhanandikriykrama akri mbhavnekakhbhir yo 'tivistta // 2.146 // tasya cidbhairavataro phalam etad anuttaram ramasthitacarydyair jajläjanntakai // 2.147 // ktair apy aktair vpi yatra no labhyate bhid tatraiva yoge virnti kurvat bhavaambara // 2.148 // himnva mahgrūme svayam eva pralyate ala hi carvyame 'smin sarase savidsave // 2.149 // nissaranti maholls sakhy yeu na vidyate te ca prakakr kt prg eva vistart atrbhinavagupte tu tattve ke 'py eva nicit // 2.150 // ketakkusumasaurabhe bha \ \ bhga eva rasiko na makik bhairavyaparamdvayrcane \ \ ko 'pi rajyati na bhedamohita // 2.151 // ntra rƬhasya kry syc chuddhi kcana kutracit auddha hi jagaty eva bhairavtmani ki bhavet // 2.152 // auddhe 'pi ca bhtaughe kena uddhi pratyatm anavasth bhaved ittha vyarthnyonyritis tath // 2.153 // auddhasya tirodhne uddha nma pralyate pratiyogikta tad dhi na svabhvena nlavat // 2.154 // ata eva na kacid graho \ \ viay grahae 'py apohane parabhairavasavidtmana \ \ svayam evocchalit hi bhoktt // 2.155 // sarvam atra vihita yato 'mun \ \ vartman sakalam eva yujyate mrgam evam apahastya kicana \ \ kpi naiva nanu yti yuktatm // 2.156 // tathhi dk nmeya y maln nikartan sa bhedavdin pake katha nmopapadyate // 2.157 // tathhi yo malo nma sa katha citsvabhvakam tmnam vte kva vibhor varaakriy // 2.158 // na ca prakas tamas jtu savriyate yata prakodaya evya dhvntadhvasakriytmaka // 2.159 // ki cvaraam ukta hi ramyder gatidharmia pratghttmaka tat ki vibhor agatidharmia // 2.160 // api v jeyatmtratirodhna hi savte padin ghade syn na svarpnyathsthiti // 2.161 // na ctmna cidtmatvj jeyatvam adhierate tadvaraam e tu abdev api na obhate // 2.162 // nanv varasya te jey aava katham dam cidtmaka hi na jeya cidtmatvatirohite // 2.163 // savij jeyeti abdo 'ya vandhy me janantyada vkya smarayatva sva svtmasabrahmacri yat // 2.164 // kicevarasya srvajya tvat pratihanyate vtn vetti nn yan na tv e kcana kati // 2.165 // nanv anvarae nle jtur varae sati na darana tath bdh na sarvajo malvta // 2.166 // maiva tatra hi dgramn gacchata pratihanti tat padi na tu vijtur asty varaasabhava // 2.167 // mala cvypako vyptur vraka iti sphuam ghae 'pi vyomni sadadhyd anyatva svarpata // 2.168 // tmana cdhikryatvn mala kicitkaro na cet katham varayaia akto nanu ca bho kimu // 2.169 // malasadbhvamtra hi tasyvaraam ucyate malena sadvityo 'ur vta paribhëyate // 2.170 // hantnena nayenaia ivam ukttmanm api sthitam varaa satya malasadbhvamtrata // 2.171 // kicvto malentm malam eva na vetti kim tadasavedane tasya ki malntaram ucyate // 2.172 // nanv ata ki mala vettu tarhi vidykale vin sarvajatva bhavet tac ca mala viditam eva sat // 2.173 // jahtv tmbhyupyais tais tair vicitrai prakalpitai kicvaraam etena yasytmani bhavet tata // 2.174 // ghadau jtkarttve katham asya bhaviyata nanu vidykale kicijjatvakarttvapade smte // 2.175 // ittha vimƬhamatayo vacyante na tu pait jaasvabhv myai tatsti ca kaldika // 2.176 // acidtm kathakra cidabhivyajanakama abhivyakt ca cidvibhv kicittvdivieaai // 2.177 // vieyat katha nma savastcita hi tat nanu deva kalvidykarao vyajayec citam // 2.178 // vyanaktu sarvato hanta nsyaktir athgraha male sadtane csya katha muktir bhaviyati // 2.179 // roddhr aktir malasysti s ca kvpi nivartate kvpi pravartate ceti dhig ida mƬhabhëitam // 2.180 // jan ko 'nusandhi syt ta vinaitat katha bhavet atha tatrpi devasya hetutbhyupagamyate // 2.181 // ki nimittam asau devas t akti sapravartayet pravartit v ki nma t nivartayate puna // 2.182 // svtantryd iti cet pra tad evryate na kim malasya dhvntarpasya na ca pko 'pi kacana // 2.183 // sa hy anyatdnayogd dhanty amuya dhruvtmatm etena malasabandhd varecchpracodita // 2.184 // bhogalobhakathvia pau synughyate iti yad bhayate mlahata taj, janita tata // 2.185 // svtmapracchdanakrŬmtram eva mala vidu svatantro hi vibhu kicit ki na svtmani bhsayet // 2.186 // yac ca karmpi nmea tattvat pravicryatm tathhi karmasabandhe sthite 'pi katham da // 2.187 // mahpralaya ucyate mahsi ca v katham nanv varecchay tatra karmyti niruddhatm // 2.188 // karmaudsnyayogena karmntaram apekatm varo 'tha nav prvapake sabhava eva ca // 2.189 // nasabhave sa kutre caivaryam adhigacchatu karmata sarvam eveda syt sipralaydikam // 2.190 // atha karmnapeko v karma rodhana tata sad niruddhny evea karmi kurut vibhu // 2.191 // nanu te svabhvo 'ya yadbhogaprasavtmat katha svabhva ea syd ya paropdhit gata // 2.192 // anapeko hi bhvn svabhva karma tata aianapek yadrpa tatsvaka vapu // 2.193 // ki ca pralayalnni karmi sthitibhäjy api ki prabodhayate deva ki nu d[s]air hi tai ktam // 2.194 // malapkya cet so 'pi sudram apasrita ki ctm vibhur evaia sa ki nma karoti hi // 2.195 // iti prva vicra ca vistarea prapacita mddaacakrastreu dhmn kartevara sthita // 2.196 // kumbhakrasya karttva kutre nv avatihatm akapacyabjeu prarohaprasavdike // 2.197 // prva karotu hetutva na sasyev iti ko naya ida duktam etac ca sukta phalabhedata // 2.198 // iti yat pravibhakta ki tatrsyecchaiva jmbhate svatantro yady asau kasmt parapŬkr nijm // 2.199 // icch ghti yo nitya karurasanirbhara nanu svabhvttattdk karmta phaladyakam // 2.200 // pryacittdikarac chmyec ceti vicrayan devas tathaiva tanute stra citropadeakam // 2.201 // aiva, svabhva eddk karmam iti ko naya bjam akurasastisvabhvam iti mda // 2.202 // prvavddhavyavahter vijtu prabhaviava varas tu nijecchay vin na hi kadcana // 2.203 // avalokitavn karmaphalavaicitryacturm tasmd deva sarvakart yadi syt kartra syur ntmavarg kathacid no kartras te 'pi cet karmavandhyn uddiyainn sarvakart na deva // 2.204 // ittha ca bhedadyeda karma nma na mu[yu]ktimat etvn atra sakopo vyso 'nyatra tu darita // 2.205 // savedantmako deva ekas tasmt svata khalu sarvakart sa vaicitryt karmayogti bhayate // 2.206 // my ca nma vivasya y kraam iti sthit s dharayantatattvagarbh nity yadi sphuam // 2.207 // pralayo na kadcit syn nanu sa vyaktibhvata vyakti nma na jnmo vijna grhyat yata // 2.208 // tadvaraparajnagrhyatsti sadtan tasym avidyamnym vara kraa kuta // 2.209 // sphua prakurute kumbha tadvad e bhaviyati maivam antarbahrpakaraapravibhedata // 2.210 // sphusphudivijna yukta kumbhakti sphuam varasya sphuodraprvavijnalina // 2.211 // ko na jto bhaved bhgo yatrpi vyaktyapekit satkryavdin dee krae 'pi sphua sthitam // 2.212 // vivam ityapi myy sphua syd asamajasam vypak ca ivtmnas tattvai ska parasparam // 2.213 // katha ca nma vidyant vypakatvatirohite viksa paramo vypti savido bheda ucyate // 2.214 // myya kacukavrta yath karaasacaya vicrita prvam eva kryavarga ca carcita // 2.215 // yvac chivapaddhysavandhya viva na visphuret tatsvtantryakathmtram etad ity avadhryatm // 2.216 // eva maldyabhve hi k dk ko hi dkaka dkptra ca ko v syd iti kicin na yujyate // 2.217 // iye 'dhvany anale kumbhe maale srukkardike samastdhvakto nysa katha vpy upapadyatm // 2.218 // nahi tvanta eva syur nanu sakalpanvat odhyaodhakabhvo 'ya sarva evodito nanu // 2.219 // kalpita cet phalet satya manorjyrjitariya jayanti nkasmrjyalbhavirntiyogata // 2.220 // ki nma balavadrpasakalpapathavartina phalanti na tath bhv dhyndivianavat // 2.221 // sakalpadrhyam ity eva dhyna saayarƫitam dhyna ca na phaled eva svaya pakadvaygraht // 2.222 // hanta sakalpanyogd yadi jyeta tatphalam kim asavinmayn bhvn bhyn kcit abhpsasi // 2.223 // sakalpenaiva saskra kugniguruiyaga sa eva ca phalbhs tatsavid avaiyate // 2.224 // savida ca svatantrys tathrpvabhsanam dketi kila mantavya mucyante jantavo yay // 2.225 // ata eva tiljyde svarpe grahae mitau kramo v niyamo neha kacic chstre nirpita // 2.226 // nanu mantreu ki nma niyama sarvavarabhk rpa para hi kathita dkpi na tath katham // 2.227 // evam evradhasya yadbhavatsamata hitam ki tu tvati ye rƬhi na prpts tn prati dhruvam // 2.228 // mntro 'ya niyama prokta upayoga ca gacchati pratibuddh hi te mantr vimarapathavartina // 2.229 // svatantrasyaiva ciddhmna svtantryt karttmay mantr vianty evcrya ta tdtmyaniyogata // 2.230 // svatantrkurvate ynti karany api karttm ittha dkdividhaye ye 'py anye vidhayo mat // 2.231 // ki nma kurvat ktya niedha tv api v katham te 'py atraivopapadyante tat sarva vihita tv iha // 2.232 // sarva caitad amutraiva pratiiddha yata sphuam pratiedhe darite 'sya ki cdvaitapathrita // 2.233 // pratiedho 'pi vihita so 'pi ca pratiidhyate ittha svasavidambhodhi svtmani procchalaty alam // 2.234 // ittha ca vivam eveda jagadnandasundaram tadvipaka ca bhedam ittha kapayatetarm // 2.235 // parameamukhodbhtajnacandrasya sarvata tvat svaprabhbhrabhsvar sumarcaya // 2.236 // ivacandrusaghtaptamtravilpita samastabhvatuklako rasyate // 2.237 // tatrnia nimajjantas tadraspnaghrit tadrasbhya tihma uddhs tpatrayojjhit // 2.238 // parameamukha tu aktir ukt bhavatcch nanu sodbhava gat pratipadyata vardibhinnasthitivijnaakaaktivttam // 2.239 // aina kila tasya sarvato ya paripra prasto marcipuja iyam eva hi s kriytmikokt parameasya jaganmay svaakti // 2.240 // tad ida trikaaktinirbhara parama bhairavam eva jmbhate na tu tadvyatireki sabhavet svavijmbh vijayo 'sya krtita // 2.241 // tata eva jagaj jayanty am sphuam artha prakao 'pi yujyate na bahuvcakayoga da tat paripratvam amuya vkyabhedam // 2.242 // ity eka eva loko 'ya cidtm bhairava svayam samastabhvasadarbhanirbharo vykta sphuam // 2.243 // sasragaranya trkydhihitadaya viam evopayujn prpnuvanty amt sthitim // 2.244 // iti daritam etvat svaprakasvasavid siddha tadvyatirekea na kicid eva kalpate // 2.245 // yvatsvasavidvirnta yat tvat tat sad eva hi klntaravyapeke hi satyatva syn na kutracit // 2.246 // savida klayoga ca vistarea nivrita tat svasavid yath dea vitared vartate tath // 2.247 // tath savidy akamayy nikamani ropitam na yat tat saayyaiva stre 'py uktam avastu tat // 2.248 // svasavid anuprohi pralpn na viiyate tac cchstra prakriy s ca yat savidi vivartate // 2.249 // hdayj jagato jt sarvasyaite kayoday svapnasyeva suuptkhyt svasavicchstracarcit // 2.250 // rplokamanaskrasmagr sahti sthiti sir nimeonmeau ca sat sakocakalpanam // 2.251 // itydik mtmeyamnarp sthiti sad svasavida supry prapacaracan svayam // 2.252 // sarvasarvtmadigdeaklkr svaya hi s satyamithytvanirtis tata eva hi jyate // 2.253 // cryotpaladevo 'pi tadetadupadiavn bahi sadasadtmpi svasavidi madyadk // 2.254 // payatv iti svatantrasya niyati sendriybhidh saiva rdh ivd ca krime sv savida rit // 2.255 // tad eva deve sasra sa iva parameśvara tatra virntim panno mukta ity abhidhyate // 2.256 // etatprasdj jvanti brahmdy sthvarntak avilupt sad seya savittir iti ghyatm // 2.257 // vibhnty api hi s dev na tay rahita kvacit tmna sdhayet kvpi kvpi dƫayate kvacit // 2.258 // anyathaiva sthpayate na ca yti vikritm sdhandƫanyatvavandhypi paramevar // 2.259 // bhsate ca tathtvena tat svatantr sphu hi s rmn mahevaro deva prvem api yo guru // 2.260 // sa etad eva provca loknugrahahetuta mƬh ki nisre vyasaviraitakalpe tiatha vacasi vthaiva sv savidam varjya saviddevatayaiva yad dia nikae 'py atha sarva driyams tattaddee jvanmukt bhavanti // 2.261 // tad atra ntau savittir evsau gurur ucyate giraty eva yato viva sisahtiyogata // 2.262 // tad atra mukhy y rƬhi sabandha para ucyate enay yad yad dia jna ssiddhika tu tat // 2.263 // yatrsmadguruvargasya sthit nityvasthiti traiyambakdisatnabhedo yasmt pravartate // 2.264 // yatrokta prvam ajnatdtmya nayattyapi svasavidas tu vaicitrya ghaty bhty aya tata // 2.265 // antarlamahaddivydivydi strasagama tattvavannijavgan guror tmavinirmitn // 2.266 // prdhnya prakaa svasavida guruta kila strata svata tad aya mukhyatay kta rama // 2.267 // stravttiparatantrito guru svtmasavidi ca tatpratihitam tena sarvam idam tmasavid siddhim eti nahi jtv asahyatm // 2.268 // etac chstra prayatnena carcyat he mumukava m vthaivyur yastam anyastreu nyatm // 2.269 // abhedadir y kcid bhedadir athpi v straivyti nirvha tenaitat pravicryatm // 2.270 // svapnaklaparijnav[tanidro] yath tath etacchstrasamabhysaprabuddhahdaya sad // 2.271 // svasavid eva tac chstra s cpekvivarjit tath yady abhidhyeta svata prmyam ucyatm // 2.272 // sana sitavya ca saka ceti yat kila tattatrklakalita svtantrydvaitasundaram // 2.273 // tm avasthitim tmy garbhktynapyinm rkahantha provca rmatkiraasane // 2.274 // sarvam etat pravttyartha rot\rr tu vibhedata arthabhedt tu bhedo 'yam upacrt prakalpate // 2.275 // phalabhedo na kalpyo 'tra kalpya ced ayathtatham daakëdaëëabhedabhinnam ida vibho // 2.276 // ivasadbhvalbhaikaphala tallbhaprotsuke adhikriy aau jtikulavardyandart // 2.277 // pravttam ekavkyatva yvad sdya vartate aggivttavaicitryt tvad ekam ida vidu // 2.278 // trikastra tathbhto gurur atrdvaytmaka tadanantaravkyapuja prakarani ca // 2.279 // myyabhedavttntasphuabhve bhavanti ca tathpi ivasaprptir mukhyam ante phala sthitam // 2.280 // adhikr caika eva ivatvptibhjanam tathpi tvanmtre ca jte prakaratmani // 2.281 // ydk phala sphuta mukhya paryantaphalam agi v tadaga v tadvipake parapake para ca v // 2.282 // api tattadvipakasamudbhvanabhjanam tathocitaarrdes tath saskrabhgina // 2.283 // guro iyasya cpy uktas tdo 'dhikriykrama tath ca mtyuvidhvasirasyanavidhi rita // 2.284 // prva saskralbhya kvthavntivirecanai dkay y ca vikti nottaratra kriyvidhau // 2.285 // tendhikriniyamas taddehavidadija tenocyate vaiavdy pausanasarit // 2.286 // na aive 'dhikts tantre na aiv vmagocare te 'pi no dakie te 'pi na syu kulamate trike // 2.287 // ukta rbhairavakule pacadkkriyocita gurur ullaghitdhastyasrot v trikastraga // 2.288 // ittham ekdhikritvam tmatattvasamrayt saskrraya .... bhedd bhinndhikrit // 2.289 // svacchandatantre tenokta sarvastre iva phalam yata ivodbhav sarve ivadhmaphal iti // 2.290 // tatraiva ca puna proktam rdhvatattvavivecane yan na skhyair na yogndrair na priye päcartrikai // 2.291 // iydi yvad kipta vdin tu atatrayam triay cdhika te hi tvanmtravivecak // 2.292 // katha syur aparicchinnaivatattvavidtmak atha tatramtre 'pi ivasadbhvam eva te // 2.293 // ropayeyus tat tvan naiva suspaasagati devadattdivkye hi sarvata pravigrahe // 2.294 // devadattapadarot tvanmtrapade katham samagraprvavkyn samropa kariyati // 2.295 // katha cdhigamas tasya tvato 'rthasya vkyata tasmd eveti cet tarhi na padarott na ca // 2.296 // tvanmtrasya so 'sty artha ittha praktigocare samagraivastrrthajapty saprarpay // 2.297 // yogaskhyrhatanyyapäcartrarutismt yady eva ivatattvena sapra parikalpayet // 2.298 // tvad astu na tu sphras tvs tatreti carcitam japti ca ivatattvasya tatsaskrapurasar // 2.299 // anyath pratyavya syd upaderupadeyayo tatsaskragraha cet syt kma strrtha da // 2.300 // na tu vaiavat tasya skhyat rautatpi v anyasaskram rdhvordha ghtvpy anutihati // 2.301 // vaiavdy eva tarhy asya pratyavyo mahattara nanv advayapade 'mumin keya mukhy prakalpan // 2.302 // ki brƫe svayam eva tva bhedopahatavttika etad eva para dvaita bhavn eva sarita // 2.303 // yad aha vaiavo bhƫu aive ki ndhikravn tat svaya bhedamƬhas tva bhede ca niyater balt // 2.304 // tatas tai pratyavya syd yoga ity upapditam ki ca tdtmyayogena devat pjyate tata // 2.305 // viutdtmyam panna katha rudra prapjayet gtsu ca tato gta yo yac chraddha sa eva sa // 2.306 // tdtmyabhvan yog phala mantr sva }} dadyus tadbhvittmta phalakmasya siddhida // 2.307 // mokakmasya tac chstramokalipsor api sphuam taddoabhvankrnta kamas tvati yojane // 2.308 // mukhyas tvad aya kalpo yo yatraiva pratihita nitya tdtmyam panna sa tatrdhiktas tv iti // 2.309 // ata eva tato grhya jnam ity abhidhyate sa hi tdtmyam pannas tadbhvanavidhikramt // 2.310 // iyas tadaiva stra tu ghan prvparakramt katha svabuddhy sadhatt tvad yat tena sahitam // 2.311 // yas tu sadhtum heta sa skt paramevara tasya ki v guru kuryt so 'nye gurur ucyate // 2.312 // nnyato vedavidbhya cetyata eva hi manvate tasmt tdtmyam panno gurur ity abhidhyate // 2.313 // sa ca yvati yatraiva tatra tvati nnyath nanu vaiavastrrthas tatkla ivabhvant // 2.314 // tdtmya gurut hanti pradh pralapaty ayam rmarvaanyeu nahy et naabhmik // 2.315 // nepathydiparvtty yennyatva prapadyate vaiavo viur evha taddso veti carcayan // 2.316 // idn na tathsmti kim etat susamajasam atra hy ekatam savin mithyjnatvam anute // 2.317 // yay sa eva patita iyo v patito bhavet tasmn mukhyo hy aya kalpa pratistra gurur guru // 2.318 // ukta svatantrastreu nsau siddhiphalaprada anyastrarato ya syt tacchstranirato 'pi v // 2.319 // loke 'pi yvad dka pravdo jyotirdike vior bhgavat mag ca savitu bhor jabhasmino mt-m atha mtmaalavido viprs tv atha brahmaa ky sattvahitasya buddhavapuo nagns tathaivrhato yo yair deva upsyate svavidhin tais tasya kry kriy // 2.320 // ata evdhikajnal sanihito yadi dee tatra bhaven nn ndhikrasya bhjanam // 2.321 // yas tv asmin prasabodhe rƬho vstavasane uttarottararƬhyartha io karaamnasam (?) // 2.322 // phalasapattaye vpi bhvavaalina anugraha sa vai kuryt pratvd rdhvavttita // 2.323 // nanv advaye kim rdhva syn na kicid bhedamohit bhavatas tv adharvasth bheda evadharo yata // 2.324 // tasmd ye kecannye syu pausanavartina vaiav saugat rauts tath rutyantavdina // 2.325 // itydayo ndhikt jtucit patisane uktavn yatra strev apy adhikrivivecane // 2.326 // yo vaiavo manu dadyc chaiva mƬhamati io ta ppa vacaka tyaktv iur nyyya samcaret // 2.327 // ihpy ukta mokada syt svabhyastajnavn iti abhyasta ca para jna yato nsty eva vicyuti // 2.328 // paramdvayavijnn na khalv apy asti vicyuti svtmapakasthiteajnanirbharavttika // 2.329 // katha ko v kuto vpi cyavat tihatu kva v ittha ya ea strrtha sthita aktiprabhvata // 2.330 // antakteatattvavardibharanirbhara sarvbhidho bhairavtm so 'yam eva svarpabhk // 2.331 // stre 'smin parameena jnacandrkhyay kta tadvykhytam ida prasannagahana vkya may svgama- prmyapratipdanakramavat tattatprasagd api atrrƬhadhiy pramamahim vivdvayoddmito bhtti svayam eva satyahday jsyanti ki lghitai // 2.332 // ye samyak pravicrio nanu iv kas tn prati prodyama ki tair ye pravimaradraikharrohakrame pagava pëyitavttaya punar am ye stravandhy nar sarambha pralayambudher iva tata svtmany aya ghrate // 2.333 // samya svayam tmani tyaja javj jvljaìambarn bho kalpnala dhyam asti bhavato ndypi kicid yata tvatprollsavighranghanaghuradghorasphuligaatair viva vypya vilnat gatam ida drk tvatpraktmakam // 2.334 // pravarapuranmadheye pure prve kmriko 'bhinavagupta mlinydimavkye vrttikam etad racayati sma // 2.335 //