Abhinavagupta: Malinislokavarttika, 2. kanda 1. verses I.1-399 are the critical text taken from my edition: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Groningen Oriental Studies 14, Groningen: Egbert Forsten 1998. 2. the rest is from the first edition (ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXXI) 3. (original) encoding utf-8 4. perhaps a few TeX-codes have remained due to oversight 5. corrections are very welcome Jrgen Hanneder (hanneder@indologie.uni-halle.de) Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character = ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 anusvara (overdot) 167 capital anusvara 253 visarga 254 (capital visarga 255) long e 185 long o 186 additional: l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Accents have been dropped in order to facilitate word search. Abhinavagupta: Mlinlokavrttika dvitya ka eva mahevaro devo vivtmatvena sasthita kramikajnayogbhy dhrabhir upsyate // 2.1 // tattvakrama gatadvaitamalamydijlakam adae tat paale tattva samyag vibhvyate // 2.2 // prymdika yatra heyam ity eva varyate na hi tasya par vitti prati kcid upyat // 2.3 // anta savidi yan nirham abhitas tat pradhvigrahe sacryeta katha tatheti ghaatm abhysayogakrama ye tv abhysapathena savidam im saskartum abhyudyats te ki kutra kuta katha vidadhatm ity atra sadihmahe // 2.4 // abhyso hi puna punar artha so 'pi ca dikklapratibhedt bhsetarayogasamuttho dehamanaprkapathe syt // 2.5 // prakaikaghane rpe bhairavye vivikava sakdvibhtavijnavirntyaiva susasthit // 2.6 // atraivta para proktam aga sarvopakri yat dhra api taddvranicit syus tathtmik // 2.7 // nanv apratihe kas tarke samvsa prakalpyatm ki v na bhavat tdg apratihhata vaca // 2.8 // tath hy gama evaika pramam iti nicitai tadviruddhgamavrte sati nicyat katham // 2.9 // mahjanaprasiddhis tu tatra prmyakraam apratih tadviruddhamahjanasusabhavt // 2.10 // pratyakam api rucydau dabdhakasavidam uttarottaravijnnavasthbhjana nanu // 2.11 // svasavid api tatraiva bdhiteti katha kila vyavahram aya kuryd bhedasadhnapaita // 2.12 // asmka tv apratihna na kadcit kvacid bhavet ye sarvatra sapra paro bhairavasgara // 2.13 // vieatas tu tarkasya tn praty evpratihat ye tarkravatrttaparammtasavida // 2.14 // tath hi sarve tark anmasvasavida sarvatra paryantaphala na iva pratipedire // 2.15 // abhedasra sarvo hi strrthas tatprapattaye yas tatrodbhvito bhedas tatra mhadhiyo rat // 2.16 // tarka ca bhedavdayukticchedaikapaita nanv abhede 'pi tarkasya k cid asty upayogit // 2.17 // paramdvayadau ca so 'pi naiva na sagata ata eva pardvaita yad vivnugrahtmakam tasyopya para brte hdaya spandantmakam // 2.18 // hdaye bodhamaye ya svavimara praciccamatkra yugapad drgiti hahato lnktavivatasphuraa // 2.19 // bhvagrahdyacaramadayor ullsinirvtisupra jagadnandamayo 'sau smnyaspanda ity ukta // 2.20 // sphuraa hdayasya yat kila prakaam ida visargadhmna sad iti pratibhti yvat trikaaktau viatha tvat // 2.21 // tad ida hdaya nirucyate parama bhairavasavidmtam iidkktiaktilaga parame dhmni visjyate tata // 2.22 // parame bhagavatpartmani sphurita vivam ida cidtmakam aktitrayalaga tata mbhavabhmivisargavartman // 2.23 // tad atho sad iti pragyate tad ida pram ihhamtmaka hdaya ivaaktisagamasphuratmaiva sadvabhsate // 2.24 // iha silayasthitikram atao vpi sahasrakoia pravibhnti sadtantman haravivambujahetusacit // 2.25 // iha tu puroktd yuktikalpd ya praviet sadyo nakta ta prati ktopyapathena prakakriyate hdayaspanda // 2.26 // trilaprntagaprapreravptahtpatha tadantarvarticiccandrakalvirntitatpara // 2.27 // jhaity evtha tadbhmitygena projjhya t da nirnanddik pacabhtamadhyavyavasthit // 2.28 // tyajet prv par krmet samyagvirntitatpara yato nijnandamay bhmi ntapadnug // 2.29 // nirnandaparnandau purujtasagatau abhedabhinnabhogyaughajanitnandajmbhat // 2.30 // mahnandasthiti kpi vmcr samullaset bhairavyamahdhmni svkteasavidi // 2.31 // mahnanda cidnandbhya bhya pravartate asmis tu svkteadakavmordhvagatrike // 2.32 // trike sarvtman dvaitdvaitasagrahatmani abhinn vtha bhinn v bhinnbhinn athpi v // 2.33 // bhv nijdiknandadapacakayojit jyante jagadnandasamuddmadajua // 2.34 // nijnanda pramtraamtranihanibandhana nyatmtravirnter nirnandtmik sthiti // 2.35 // prameyapadavirnte parnando 'py udety alam anantameyasaghaapre meye tu sarvata // 2.36 // pramc carvayogn mahnanda iti sthiti samastamnameyaughakalangrsakovida // 2.37 // yad virntim abhyeti nirupdhisunirbharm tad khalu cidnando yo janupabhita // 2.38 // na ca yatra sthiti kpi vibhakt jaarpi yatra ko 'pi vyavacchedo nsti yad vivata sphurat // 2.39 // yad anhtasavitti parammtabhitam tad eva jagadnandadhmsmka gurur jagau // 2.40 // yatrsti bhvandn na mukhy kpi sagati tatra virntir dhey hdayoccrayogata // 2.41 // y tatra samyag virntis tat pardvaitam ucyate pradaaprayogena prvparasamkte // 2.42 // catukikmbujlambilambiksaudhasiktabh bandhamokavibhgena nard anyatra yogin 43 anuttarasvabhvena vgvyprbhivartin cidvimaraparhaktpralayollsayogin // 2.44 // udyogavaariktena saddvdaakaltman sryebhsite bhve prite paricarcite // 2.45 // tadgrsamantharava oakhyakalju praviea vibodhgnau samyag visjat kal // 2.46 // catasro jvan prptavisargviktasthite antaktnantatattvakdikntena sarvata 47 bhvn bhvatsravimarbhvahdyuj bahiprasavasadyogikulanetryadhiyin // 2.48 // rudraymalabhvena nitya y nihitaiva tm citpraguadehntaaktisopnamlikm // 2.49 // visargena visjytha spandanodaravartin visargabhmim liya matsyodaradajuam // 2.50 // sarvasarvagat sarvajvan param kalm trilabhuvam kramya ntritayasagatm // 2.51 // vikasvar sakucit krameaiktmyam ritm bhrkubindundntaaktisopnamlikm // 2.52 // rsabhvaavsrvasasakocaviksikm muhur muhur lyamnasabhvaughanirbharm // 2.53 // ekktamahmlalavaisargikspadm samagrabhvabharaabhairavyahdritm // 2.54 // sarvpraahevkasamarjitaparbhidhm dyantarahitm en vivapravaalinm // 2.55 // hdbodhkaciccandracandrik tritayeikm dev prpya na ki nma labhate lambhyaty api // 2.56 // tad atra bhvandehagatopyai pare sati yadaia praviviku syd yog tvad prakampate // 2.57 // prvajanmaatbhyastadehatdtmyanicaya jalapsuvad ekatva manvna ciccharrayo // 2.58 // bhedkhyamyrahite paripracidtmani praviet prathama yvat svabalkramaakramt // 2.59 // bhaven nidrsya s dehveaaithilyadyin kamprarpaiva yvan no rhir jt partmani // 2.60 // etad avyaktaliga tannaraaktiivtmakam yatra vivam ida lna yad antastha ca gamyate // 2.61 // ki cdhvajtam etad dehasthatayaiva prvanirtam tasyonmeavaena sphuat yyt samvea // 2.62 // cittattvasya vieaspandadalina cidnanda ktasamullsabhard antaktamantravryaparasra // 2.63 // naraaktimayam ida tadvyaktvyakta bhavel liga siddhiphalaprasavarasaprasnam iti kathyate stre // 2.64 // vyaktaliga tad ukta tu yat kevalanartmakam ekasya spandanasyeya tridh bhedavyavasthiti // 2.65 // etalligajnapraviyuktahd vthaiva hi bhajante bhyasthaligapj praysamtra phalya na hi tat syt // 2.66 // yad vyaktam tmaligkhya nararpasamrayi dehbhedamaye bhye vivasmin bharite sati // 2.67 // samudeti mahnandabhmau lnasya yogina tendya ligam abhyeti samukhnatvam ajas // 2.68 // atra lige sad tihet pjvirntitatpara yadyoginn hdaya paramnandamandiram // 2.69 // prvoktabjayonyaavisargnandamandir yatra kmapi tdtmyasampatti cinvate budh // 2.70 // yatra praysaviraht sarvo 'sau devatgaa nandapre dhmny ste nityoditacidtmaka // 2.71 // yattadbhairavanthasya sakocetarabhsanam avidyamnasakocaviksasypi bhsate // 2.71 // yattatsamptisaghaasamutthnandadhray avasiktam ida vivam apojjhati puratm // 2.72 // tatra praveane yatna kryatvena praysakt yata sadodito bhnu ki dpena vicryate // 2.73 // yadi svtmasthito yog ivacitspandabhmiga yadi v bhyabhvaughavieayoginkulanandana // 2.74 // ghabhve 'pi smnyaspandbhsamay sthitim parabhairavamudr tm antarlakabahirdam // 2.77 // yad rayati aiv s par dev tata puna svtantryahelnirmeye tattadarthakriymaye // 2.78 // bhvaughe sotsukaunmukhyavimararasayogata vieaspandasadbhmi akti saspya vartate // 2.79 // etendhihit dhmn svamantrstatprakane ynti svtantrayogitva vicitrsvapi siddhiu // 2.80 // hndnatiraskravttau rhim upgata sarvabhsanayogena bhsamna cidtman // 2.81 // abhedavttita payan dya citicamatkte arthakriyrthitdainyakrit ktar sthitm // 2.82 // vihya yvad sta tvac chbhavabhmikm bhairavm viaty eva par bhmim ayatnata // 2.83 // etadviasavitti sarvam eva nirkyate prakarpatkrnta caitanya hi prakate // 2.84 // na cpraka prkyayogd eti prakatm iti vistarata prva prakitam ida yata // 2.85 // mahshasasayogavilnkhilavttika pujbhtasvaramyoghanirbharbhtamnasa // 2.86 // akiciccintaka spaadabhedojjhitasthiti yvad sta tvat tu prvokt eva bhmaya // 2.87 // smukhya ynti sasrasadmadhaikahetava ya ca divyo 'kasaghto bhedarhitirohita // 2.88 // svtantryapoakakrmtropakaratmaka yad nimlanvandhyas tihaty eka kaa tad // 2.89 // taddvroditasabodhamahjvlvilpitam vivam abhyeti paramnandasgarayitm // 2.90 // tadraspnavirnta saviddev pratarpayan acird eti maraajanmatrsavihnatm // 2.91 // ynabhva hi gat svasaviddehendriyajeyamayatvam pt yukty tu s prptavilnabhvt savidghana sva vapur eva yti // 2.92 // yukty yayaiva bhyrthavivaktacetasm vyutthitir jyate saiva bhairavnandasavida // 2.93 // tayaiva yoginvaktrasapradyakramptay vidhtakalmave tihate cinmay sthiti // 2.94 // vaktram ad yad yog viksayati savida sarv indriyanyantacakrkramaasaray // 2.95 // tad viksa grhyrthabhedbhvamaya haht praynti cidunmukhatvt nlaptdibhedavn // 2.96 // grhyagrhakasabandhabheda sapadi bhidyate yoginvaktrasarhasapradyakramptay // 2.97 // sadyo 'nubhavadyiny mudray mudritkhila sarvdhihtcidrpaskdbhairavatandrita // 2.98 // sa yog vismayvio labhate svtmasavidam tattaddyodaypyayoge 'py anapayatsthiti // 2.99 // tagavartinimnmbu tannnyatra pravartate prayatnenpi tanmtrapraya yad akamam // 2.100 // yad tvantadvravridhrasaprita rast bhaved bhaveyustatpr pravh sarvatomukh // 2.101 // eva svollsarabhasc caitanya pronmiatsvaya avibhgena bhvn svtmbhedena bhsayan // 2.102 // mlanviaybhva rayed yadi muhrtaka myvigaland bhmir bhairavy virjate // 2.103 // vaikalpiko 'hyavaccheda pacd y darayed bhidm saiva my svatantrasya bhedadiprakin // 2.104 // unmeamtrarhasya s nirml na sabhavet ittha ki bahunoktena naye 'nuttartmani // 2.105 // vastuto 'sti na kasypi yoggasybhyupyat svarpa hyasya nrpam avacchedavivarjant // 2.106 // upya 'pyanupyo 'syygavttinirodhata recanapraair e rahit tanuvtanau // 2.107 // trayaty evam tmna bhedasgaragocart nimajjamnam apy etan mano vaiayike rase // 2.108 // nntarrdratvam abhyeti nichidra tumbaka yath sva panthna hayasyeva manaso ye nirundhate // 2.109 // te tatkhaanayogd dhavaty unmrgakoibhi kisvid etad iti pryo dukhe 'py utkahate mana // 2.110 // sukhd api virajyeta jnd etad ida [tv iti] tathhi gurur dikad bahudh svakasane // 2.111 // andaraviraktyaiva galantndriyavttaya yvat tu viniyamyante tvat tvad vikurvate // 2.112 // pratyhro 'pi nmya yo 'kajle pravartyate bandhasyrhavttes tad vajralepena bandhanam // 2.113 // artheu tadbhogavidhau tadutthe \ \ dukhe sukhe v galitbhiakam anvianto 'pi nimagnacitt \ \ jnanti vttikayasaukhyam anta // 2.114 // saty evtmani citsvabhvamahasi svnte tathopakriy tasmai kurvati tatpracracature saty akavarge 'pi ca satsv artheu rasdiu sphuatara yad bhedavandhyodaya yog tihati praramikhacitas tat tattvam dyatm // 2.115 // aviveka eva param iha sasra iti pravdamtram aviveka eva hi para nireyasalbhasopnam // 2.116 // tyajvadhnni nanu kva nma dhatse 'vadhna vicinu svaya tat pre 'vadhna nahi nma yukta npram abhyeti ca satyabhvam // 2.117 // yatraivnandayoga kvacana nanu bhavet tatra pra svabhva --- --- te veti tatra praamapadam iyd yady aya bhedamoha tajjne jgraddv api nikhilapade cinmahcakrantho yog jyeta nnvyavahtapathago 'pyullasan mantravrya // 2.118 // yath hi kpa pracikrur eva prpte jale yti ktitvam eka kacit punar hastagatdi[vri]mtrd ittha paraprptividhir vicitra // 2.119 // anupyam ida tasmd upyopeyayogata bhedabandhd vimucyeta katha vetarath jana // 2.120 // anupye 'pi caitasmin kicit sbandhyavttita upyasyopadeo 'ya stre 'tra bahudh kta // 2.121 // yath lipyakarair bl satye vartmani sphuam praveyante tath mhais tair aupyikai kramt // 2.122 // tadartham eva cdvaite paratattve 'pi sdaram pjdhyndi stre 'sminn ucita kicid ucyate // 2.123 // yat kicin manashldi yatra kvpndriyasthitau yojyate bodhasadbrahmadhmni brahmabiltmani // 2.124 // tmnusrisadbhvasamveadarayt tattatparakulenaakticakrrcankrame prayty evprayatnena karaatva svabhvata // 2.125 // ktvdhradhar camatktirasaprokkaaklitm ttair mnasata svabhvakusumai svmodasadohibhi nandmtanirbharasvahdaynarghrghaptrakramt tv devy saha dehadevasadane devrcaye 'harniam // 2.126 // eva yatra kvacit tihet svavimarasvabhvata tatra aktitrayveas tridh tvat prakate // 2.127 // navadh bhsamnasya proktadvdaacakrata virntir ekakaag sottaraatasthiti // 2.128 // ekaiva atasakhy ca s sthiti pravibhvyate ittha yat kicanaitasya vacana yogino bhavet // 2.129 // tad eva japayogya jyate 'nuttare pathi antarindhanasadbhvam anapekyaiva nityaa // 2.130 // yo jvalaty akhilkaughaprastgraikhata tatraiva sarvabhvn pravea ced vimyate // 2.131 // nna jhaiti sapluasthlarpatay haht ynti bodhamahjvlprakaikya svarpata sa ea paramo homo bhairavyakrame mata // 2.132 // nijabodhajaharahutabhuji bhv samyagsamarpit yukty jahati bhedavibhga nijaakty ta samindhate yasmt // 2.133 // yad eva svecchay sisvbhvyavaata pura nirmimte 'kaviaya taddhynyvakalpate // 2.134 // nirkre hi ciddhmni vivktimaye sati phalrthin kcid eva dhyeyatvenkti sthit // 2.135 // yath hy abhedasapre bhve 'py udakam haran anyktyapahnena ghaam arthayate rast // 2.136 // tathaiva paramenaniyatipravijmbhat kcid evkti kcit ste phalavikalpanam // 2.137 // yas tu sapracidvttir na phala nma vchati tasya vivkti dhyna sarvadaiva vijmbhate // 2.138 // kulayogina udriktabhairavyarassavt ghramnasya ya kacit ko 'py udeti yath tath // 2.139 // arraga samveo modanadrvatmaka s svktajaganmudr mudr nairuttare mate // 2.140 // ea yogavidhi ko 'pi kasypi hdi vartate yasya prasdec ciccakra drg apacimajanmana // 2.141 // lokenlokyamno 'pi dehabandhavidhau sthita abhyeti yoge rhe na kat km api savidam // 2.142 // atraiva tv asmatprvcry dhia bham abhyamasta bhavbhogavibhramm asanidhim // 2.143 // vedaskhyabhavedvdanyyasaugatalaukikai pacartrakriystrasiddhntdibhir alam // 2.144 // ucitocitavijnakriyaparibhvakai sarvai svaprakriyrhais tais tair aucityayogata // 2.145 // yatra bjasamvpakhanandikriykrama akri mbhavnekakhbhir yo 'tivistta // 2.146 // tasya cidbhairavataro phalam etad anuttaram ramasthitacarydyair jajljanntakai // 2.147 // ktair apy aktair vpi yatra no labhyate bhid tatraiva yoge virnti kurvat bhavaambara // 2.148 // himnva mahgrme svayam eva pralyate ala hi carvyame 'smin sarase savidsave // 2.149 // nissaranti maholls sakhy yeu na vidyate te ca prakakr kt prg eva vistart atrbhinavagupte tu tattve ke 'py eva nicit // 2.150 // ketakkusumasaurabhe bha \ \ bhga eva rasiko na makik bhairavyaparamdvayrcane \ \ ko 'pi rajyati na bhedamohita // 2.151 // ntra rhasya kry syc chuddhi kcana kutracit auddha hi jagaty eva bhairavtmani ki bhavet // 2.152 // auddhe 'pi ca bhtaughe kena uddhi pratyatm anavasth bhaved ittha vyarthnyonyritis tath // 2.153 // auddhasya tirodhne uddha nma pralyate pratiyogikta tad dhi na svabhvena nlavat // 2.154 // ata eva na kacid graho \ \ viay grahae 'py apohane parabhairavasavidtmana \ \ svayam evocchalit hi bhoktt // 2.155 // sarvam atra vihita yato 'mun \ \ vartman sakalam eva yujyate mrgam evam apahastya kicana \ \ kpi naiva nanu yti yuktatm // 2.156 // tathhi dk nmeya y maln nikartan sa bhedavdin pake katha nmopapadyate // 2.157 // tathhi yo malo nma sa katha citsvabhvakam tmnam vte kva vibhor varaakriy // 2.158 // na ca prakas tamas jtu savriyate yata prakodaya evya dhvntadhvasakriytmaka // 2.159 // ki cvaraam ukta hi ramyder gatidharmia pratghttmaka tat ki vibhor agatidharmia // 2.160 // api v jeyatmtratirodhna hi savte padin ghade syn na svarpnyathsthiti // 2.161 // na ctmna cidtmatvj jeyatvam adhierate tadvaraam e tu abdev api na obhate // 2.162 // nanv varasya te jey aava katham dam cidtmaka hi na jeya cidtmatvatirohite // 2.163 // savij jeyeti abdo 'ya vandhy me janantyada vkya smarayatva sva svtmasabrahmacri yat // 2.164 // kicevarasya srvajya tvat pratihanyate vtn vetti nn yan na tv e kcana kati // 2.165 // nanv anvarae nle jtur varae sati na darana tath bdh na sarvajo malvta // 2.166 // maiva tatra hi dgramn gacchata pratihanti tat padi na tu vijtur asty varaasabhava // 2.167 // mala cvypako vyptur vraka iti sphuam ghae 'pi vyomni sadadhyd anyatva svarpata // 2.168 // tmana cdhikryatvn mala kicitkaro na cet katham varayaia akto nanu ca bho kimu // 2.169 // malasadbhvamtra hi tasyvaraam ucyate malena sadvityo 'ur vta paribhyate // 2.170 // hantnena nayenaia ivam ukttmanm api sthitam varaa satya malasadbhvamtrata // 2.171 // kicvto malentm malam eva na vetti kim tadasavedane tasya ki malntaram ucyate // 2.172 // nanv ata ki mala vettu tarhi vidykale vin sarvajatva bhavet tac ca mala viditam eva sat // 2.173 // jahtv tmbhyupyais tais tair vicitrai prakalpitai kicvaraam etena yasytmani bhavet tata // 2.174 // ghadau jtkarttve katham asya bhaviyata nanu vidykale kicijjatvakarttvapade smte // 2.175 // ittha vimhamatayo vacyante na tu pait jaasvabhv myai tatsti ca kaldika // 2.176 // acidtm kathakra cidabhivyajanakama abhivyakt ca cidvibhv kicittvdivieaai // 2.177 // vieyat katha nma savastcita hi tat nanu deva kalvidykarao vyajayec citam // 2.178 // vyanaktu sarvato hanta nsyaktir athgraha male sadtane csya katha muktir bhaviyati // 2.179 // roddhr aktir malasysti s ca kvpi nivartate kvpi pravartate ceti dhig ida mhabhitam // 2.180 // jan ko 'nusandhi syt ta vinaitat katha bhavet atha tatrpi devasya hetutbhyupagamyate // 2.181 // ki nimittam asau devas t akti sapravartayet pravartit v ki nma t nivartayate puna // 2.182 // svtantryd iti cet pra tad evryate na kim malasya dhvntarpasya na ca pko 'pi kacana // 2.183 // sa hy anyatdnayogd dhanty amuya dhruvtmatm etena malasabandhd varecchpracodita // 2.184 // bhogalobhakathvia pau synughyate iti yad bhayate mlahata taj, janita tata // 2.185 // svtmapracchdanakrmtram eva mala vidu svatantro hi vibhu kicit ki na svtmani bhsayet // 2.186 // yac ca karmpi nmea tattvat pravicryatm tathhi karmasabandhe sthite 'pi katham da // 2.187 // mahpralaya ucyate mahsi ca v katham nanv varecchay tatra karmyti niruddhatm // 2.188 // karmaudsnyayogena karmntaram apekatm varo 'tha nav prvapake sabhava eva ca // 2.189 // nasabhave sa kutre caivaryam adhigacchatu karmata sarvam eveda syt sipralaydikam // 2.190 // atha karmnapeko v karma rodhana tata sad niruddhny evea karmi kurut vibhu // 2.191 // nanu te svabhvo 'ya yadbhogaprasavtmat katha svabhva ea syd ya paropdhit gata // 2.192 // anapeko hi bhvn svabhva karma tata aianapek yadrpa tatsvaka vapu // 2.193 // ki ca pralayalnni karmi sthitibhjy api ki prabodhayate deva ki nu d[s]air hi tai ktam // 2.194 // malapkya cet so 'pi sudram apasrita ki ctm vibhur evaia sa ki nma karoti hi // 2.195 // iti prva vicra ca vistarea prapacita mddaacakrastreu dhmn kartevara sthita // 2.196 // kumbhakrasya karttva kutre nv avatihatm akapacyabjeu prarohaprasavdike // 2.197 // prva karotu hetutva na sasyev iti ko naya ida duktam etac ca sukta phalabhedata // 2.198 // iti yat pravibhakta ki tatrsyecchaiva jmbhate svatantro yady asau kasmt parapkr nijm // 2.199 // icch ghti yo nitya karurasanirbhara nanu svabhvttattdk karmta phaladyakam // 2.200 // pryacittdikarac chmyec ceti vicrayan devas tathaiva tanute stra citropadeakam // 2.201 // aiva, svabhva eddk karmam iti ko naya bjam akurasastisvabhvam iti mda // 2.202 // prvavddhavyavahter vijtu prabhaviava varas tu nijecchay vin na hi kadcana // 2.203 // avalokitavn karmaphalavaicitryacturm tasmd deva sarvakart yadi syt kartra syur ntmavarg kathacid no kartras te 'pi cet karmavandhyn uddiyainn sarvakart na deva // 2.204 // ittha ca bhedadyeda karma nma na mu[yu]ktimat etvn atra sakopo vyso 'nyatra tu darita // 2.205 // savedantmako deva ekas tasmt svata khalu sarvakart sa vaicitryt karmayogti bhayate // 2.206 // my ca nma vivasya y kraam iti sthit s dharayantatattvagarbh nity yadi sphuam // 2.207 // pralayo na kadcit syn nanu sa vyaktibhvata vyakti nma na jnmo vijna grhyat yata // 2.208 // tadvaraparajnagrhyatsti sadtan tasym avidyamnym vara kraa kuta // 2.209 // sphua prakurute kumbha tadvad e bhaviyati maivam antarbahrpakaraapravibhedata // 2.210 // sphusphudivijna yukta kumbhakti sphuam varasya sphuodraprvavijnalina // 2.211 // ko na jto bhaved bhgo yatrpi vyaktyapekit satkryavdin dee krae 'pi sphua sthitam // 2.212 // vivam ityapi myy sphua syd asamajasam vypak ca ivtmnas tattvai ska parasparam // 2.213 // katha ca nma vidyant vypakatvatirohite viksa paramo vypti savido bheda ucyate // 2.214 // myya kacukavrta yath karaasacaya vicrita prvam eva kryavarga ca carcita // 2.215 // yvac chivapaddhysavandhya viva na visphuret tatsvtantryakathmtram etad ity avadhryatm // 2.216 // eva maldyabhve hi k dk ko hi dkaka dkptra ca ko v syd iti kicin na yujyate // 2.217 // iye 'dhvany anale kumbhe maale srukkardike samastdhvakto nysa katha vpy upapadyatm // 2.218 // nahi tvanta eva syur nanu sakalpanvat odhyaodhakabhvo 'ya sarva evodito nanu // 2.219 // kalpita cet phalet satya manorjyrjitariya jayanti nkasmrjyalbhavirntiyogata // 2.220 // ki nma balavadrpasakalpapathavartina phalanti na tath bhv dhyndivianavat // 2.221 // sakalpadrhyam ity eva dhyna saayaritam dhyna ca na phaled eva svaya pakadvaygraht // 2.222 // hanta sakalpanyogd yadi jyeta tatphalam kim asavinmayn bhvn bhyn kcit abhpsasi // 2.223 // sakalpenaiva saskra kugniguruiyaga sa eva ca phalbhs tatsavid avaiyate // 2.224 // savida ca svatantrys tathrpvabhsanam dketi kila mantavya mucyante jantavo yay // 2.225 // ata eva tiljyde svarpe grahae mitau kramo v niyamo neha kacic chstre nirpita // 2.226 // nanu mantreu ki nma niyama sarvavarabhk rpa para hi kathita dkpi na tath katham // 2.227 // evam evradhasya yadbhavatsamata hitam ki tu tvati ye rhi na prpts tn prati dhruvam // 2.228 // mntro 'ya niyama prokta upayoga ca gacchati pratibuddh hi te mantr vimarapathavartina // 2.229 // svatantrasyaiva ciddhmna svtantryt karttmay mantr vianty evcrya ta tdtmyaniyogata // 2.230 // svatantrkurvate ynti karany api karttm ittha dkdividhaye ye 'py anye vidhayo mat // 2.231 // ki nma kurvat ktya niedha tv api v katham te 'py atraivopapadyante tat sarva vihita tv iha // 2.232 // sarva caitad amutraiva pratiiddha yata sphuam pratiedhe darite 'sya ki cdvaitapathrita // 2.233 // pratiedho 'pi vihita so 'pi ca pratiidhyate ittha svasavidambhodhi svtmani procchalaty alam // 2.234 // ittha ca vivam eveda jagadnandasundaram tadvipaka ca bhedam ittha kapayatetarm // 2.235 // parameamukhodbhtajnacandrasya sarvata tvat svaprabhbhrabhsvar sumarcaya // 2.236 // ivacandrusaghtaptamtravilpita samastabhvatuklako rasyate // 2.237 // tatrnia nimajjantas tadraspnaghrit tadrasbhya tihma uddhs tpatrayojjhit // 2.238 // parameamukha tu aktir ukt bhavatcch nanu sodbhava gat pratipadyata vardibhinnasthitivijnaakaaktivttam // 2.239 // aina kila tasya sarvato ya paripra prasto marcipuja iyam eva hi s kriytmikokt parameasya jaganmay svaakti // 2.240 // tad ida trikaaktinirbhara parama bhairavam eva jmbhate na tu tadvyatireki sabhavet svavijmbh vijayo 'sya krtita // 2.241 // tata eva jagaj jayanty am sphuam artha prakao 'pi yujyate na bahuvcakayoga da tat paripratvam amuya vkyabhedam // 2.242 // ity eka eva loko 'ya cidtm bhairava svayam samastabhvasadarbhanirbharo vykta sphuam // 2.243 // sasragaranya trkydhihitadaya viam evopayujn prpnuvanty amt sthitim // 2.244 // iti daritam etvat svaprakasvasavid siddha tadvyatirekea na kicid eva kalpate // 2.245 // yvatsvasavidvirnta yat tvat tat sad eva hi klntaravyapeke hi satyatva syn na kutracit // 2.246 // savida klayoga ca vistarea nivrita tat svasavid yath dea vitared vartate tath // 2.247 // tath savidy akamayy nikamani ropitam na yat tat saayyaiva stre 'py uktam avastu tat // 2.248 // svasavid anuprohi pralpn na viiyate tac cchstra prakriy s ca yat savidi vivartate // 2.249 // hdayj jagato jt sarvasyaite kayoday svapnasyeva suuptkhyt svasavicchstracarcit // 2.250 // rplokamanaskrasmagr sahti sthiti sir nimeonmeau ca sat sakocakalpanam // 2.251 // itydik mtmeyamnarp sthiti sad svasavida supry prapacaracan svayam // 2.252 // sarvasarvtmadigdeaklkr svaya hi s satyamithytvanirtis tata eva hi jyate // 2.253 // cryotpaladevo 'pi tadetadupadiavn bahi sadasadtmpi svasavidi madyadk // 2.254 // payatv iti svatantrasya niyati sendriybhidh saiva rdh ivd ca krime sv savida rit // 2.255 // tad eva deve sasra sa iva paramevara tatra virntim panno mukta ity abhidhyate // 2.256 // etatprasdj jvanti brahmdy sthvarntak avilupt sad seya savittir iti ghyatm // 2.257 // vibhnty api hi s dev na tay rahita kvacit tmna sdhayet kvpi kvpi dayate kvacit // 2.258 // anyathaiva sthpayate na ca yti vikritm sdhandanyatvavandhypi paramevar // 2.259 // bhsate ca tathtvena tat svatantr sphu hi s rmn mahevaro deva prvem api yo guru // 2.260 // sa etad eva provca loknugrahahetuta mh ki nisre vyasaviraitakalpe tiatha vacasi vthaiva sv savidam varjya saviddevatayaiva yad dia nikae 'py atha sarva driyams tattaddee jvanmukt bhavanti // 2.261 // tad atra ntau savittir evsau gurur ucyate giraty eva yato viva sisahtiyogata // 2.262 // tad atra mukhy y rhi sabandha para ucyate enay yad yad dia jna ssiddhika tu tat // 2.263 // yatrsmadguruvargasya sthit nityvasthiti traiyambakdisatnabhedo yasmt pravartate // 2.264 // yatrokta prvam ajnatdtmya nayattyapi svasavidas tu vaicitrya ghaty bhty aya tata // 2.265 // antarlamahaddivydivydi strasagama tattvavannijavgan guror tmavinirmitn // 2.266 // prdhnya prakaa svasavida guruta kila strata svata tad aya mukhyatay kta rama // 2.267 // stravttiparatantrito guru svtmasavidi ca tatpratihitam tena sarvam idam tmasavid siddhim eti nahi jtv asahyatm // 2.268 // etac chstra prayatnena carcyat he mumukava m vthaivyur yastam anyastreu nyatm // 2.269 // abhedadir y kcid bhedadir athpi v straivyti nirvha tenaitat pravicryatm // 2.270 // svapnaklaparijnav[tanidro] yath tath etacchstrasamabhysaprabuddhahdaya sad // 2.271 // svasavid eva tac chstra s cpekvivarjit tath yady abhidhyeta svata prmyam ucyatm // 2.272 // sana sitavya ca saka ceti yat kila tattatrklakalita svtantrydvaitasundaram // 2.273 // tm avasthitim tmy garbhktynapyinm rkahantha provca rmatkiraasane // 2.274 // sarvam etat pravttyartha rot\rr tu vibhedata arthabhedt tu bhedo 'yam upacrt prakalpate // 2.275 // phalabhedo na kalpyo 'tra kalpya ced ayathtatham daakdaabhedabhinnam ida vibho // 2.276 // ivasadbhvalbhaikaphala tallbhaprotsuke adhikriy aau jtikulavardyandart // 2.277 // pravttam ekavkyatva yvad sdya vartate aggivttavaicitryt tvad ekam ida vidu // 2.278 // trikastra tathbhto gurur atrdvaytmaka tadanantaravkyapuja prakarani ca // 2.279 // myyabhedavttntasphuabhve bhavanti ca tathpi ivasaprptir mukhyam ante phala sthitam // 2.280 // adhikr caika eva ivatvptibhjanam tathpi tvanmtre ca jte prakaratmani // 2.281 // ydk phala sphuta mukhya paryantaphalam agi v tadaga v tadvipake parapake para ca v // 2.282 // api tattadvipakasamudbhvanabhjanam tathocitaarrdes tath saskrabhgina // 2.283 // guro iyasya cpy uktas tdo 'dhikriykrama tath ca mtyuvidhvasirasyanavidhi rita // 2.284 // prva saskralbhya kvthavntivirecanai dkay y ca vikti nottaratra kriyvidhau // 2.285 // tendhikriniyamas taddehavidadija tenocyate vaiavdy pausanasarit // 2.286 // na aive 'dhikts tantre na aiv vmagocare te 'pi no dakie te 'pi na syu kulamate trike // 2.287 // ukta rbhairavakule pacadkkriyocita gurur ullaghitdhastyasrot v trikastraga // 2.288 // ittham ekdhikritvam tmatattvasamrayt saskrraya .... bhedd bhinndhikrit // 2.289 // svacchandatantre tenokta sarvastre iva phalam yata ivodbhav sarve ivadhmaphal iti // 2.290 // tatraiva ca puna proktam rdhvatattvavivecane yan na skhyair na yogndrair na priye pcartrikai // 2.291 // iydi yvad kipta vdin tu atatrayam triay cdhika te hi tvanmtravivecak // 2.292 // katha syur aparicchinnaivatattvavidtmak atha tatramtre 'pi ivasadbhvam eva te // 2.293 // ropayeyus tat tvan naiva suspaasagati devadattdivkye hi sarvata pravigrahe // 2.294 // devadattapadarot tvanmtrapade katham samagraprvavkyn samropa kariyati // 2.295 // katha cdhigamas tasya tvato 'rthasya vkyata tasmd eveti cet tarhi na padarott na ca // 2.296 // tvanmtrasya so 'sty artha ittha praktigocare samagraivastrrthajapty saprarpay // 2.297 // yogaskhyrhatanyyapcartrarutismt yady eva ivatattvena sapra parikalpayet // 2.298 // tvad astu na tu sphras tvs tatreti carcitam japti ca ivatattvasya tatsaskrapurasar // 2.299 // anyath pratyavya syd upaderupadeyayo tatsaskragraha cet syt kma strrtha da // 2.300 // na tu vaiavat tasya skhyat rautatpi v anyasaskram rdhvordha ghtvpy anutihati // 2.301 // vaiavdy eva tarhy asya pratyavyo mahattara nanv advayapade 'mumin keya mukhy prakalpan // 2.302 // ki bre svayam eva tva bhedopahatavttika etad eva para dvaita bhavn eva sarita // 2.303 // yad aha vaiavo bhu aive ki ndhikravn tat svaya bhedamhas tva bhede ca niyater balt // 2.304 // tatas tai pratyavya syd yoga ity upapditam ki ca tdtmyayogena devat pjyate tata // 2.305 // viutdtmyam panna katha rudra prapjayet gtsu ca tato gta yo yac chraddha sa eva sa // 2.306 // tdtmyabhvan yog phala mantr sva }} dadyus tadbhvittmta phalakmasya siddhida // 2.307 // mokakmasya tac chstramokalipsor api sphuam taddoabhvankrnta kamas tvati yojane // 2.308 // mukhyas tvad aya kalpo yo yatraiva pratihita nitya tdtmyam panna sa tatrdhiktas tv iti // 2.309 // ata eva tato grhya jnam ity abhidhyate sa hi tdtmyam pannas tadbhvanavidhikramt // 2.310 // iyas tadaiva stra tu ghan prvparakramt katha svabuddhy sadhatt tvad yat tena sahitam // 2.311 // yas tu sadhtum heta sa skt paramevara tasya ki v guru kuryt so 'nye gurur ucyate // 2.312 // nnyato vedavidbhya cetyata eva hi manvate tasmt tdtmyam panno gurur ity abhidhyate // 2.313 // sa ca yvati yatraiva tatra tvati nnyath nanu vaiavastrrthas tatkla ivabhvant // 2.314 // tdtmya gurut hanti pradh pralapaty ayam rmarvaanyeu nahy et naabhmik // 2.315 // nepathydiparvtty yennyatva prapadyate vaiavo viur evha taddso veti carcayan // 2.316 // idn na tathsmti kim etat susamajasam atra hy ekatam savin mithyjnatvam anute // 2.317 // yay sa eva patita iyo v patito bhavet tasmn mukhyo hy aya kalpa pratistra gurur guru // 2.318 // ukta svatantrastreu nsau siddhiphalaprada anyastrarato ya syt tacchstranirato 'pi v // 2.319 // loke 'pi yvad dka pravdo jyotirdike vior bhgavat mag ca savitu bhor jabhasmino mt-m atha mtmaalavido viprs tv atha brahmaa ky sattvahitasya buddhavapuo nagns tathaivrhato yo yair deva upsyate svavidhin tais tasya kry kriy // 2.320 // ata evdhikajnal sanihito yadi dee tatra bhaven nn ndhikrasya bhjanam // 2.321 // yas tv asmin prasabodhe rho vstavasane uttarottararhyartha io karaamnasam (?) // 2.322 // phalasapattaye vpi bhvavaalina anugraha sa vai kuryt pratvd rdhvavttita // 2.323 // nanv advaye kim rdhva syn na kicid bhedamohit bhavatas tv adharvasth bheda evadharo yata // 2.324 // tasmd ye kecannye syu pausanavartina vaiav saugat rauts tath rutyantavdina // 2.325 // itydayo ndhikt jtucit patisane uktavn yatra strev apy adhikrivivecane // 2.326 // yo vaiavo manu dadyc chaiva mhamati io ta ppa vacaka tyaktv iur nyyya samcaret // 2.327 // ihpy ukta mokada syt svabhyastajnavn iti abhyasta ca para jna yato nsty eva vicyuti // 2.328 // paramdvayavijnn na khalv apy asti vicyuti svtmapakasthiteajnanirbharavttika // 2.329 // katha ko v kuto vpi cyavat tihatu kva v ittha ya ea strrtha sthita aktiprabhvata // 2.330 // antakteatattvavardibharanirbhara sarvbhidho bhairavtm so 'yam eva svarpabhk // 2.331 // stre 'smin parameena jnacandrkhyay kta tadvykhytam ida prasannagahana vkya may svgama- prmyapratipdanakramavat tattatprasagd api atrrhadhiy pramamahim vivdvayoddmito bhtti svayam eva satyahday jsyanti ki lghitai // 2.332 // ye samyak pravicrio nanu iv kas tn prati prodyama ki tair ye pravimaradraikharrohakrame pagava pyitavttaya punar am ye stravandhy nar sarambha pralayambudher iva tata svtmany aya ghrate // 2.333 // samya svayam tmani tyaja javj jvljaambarn bho kalpnala dhyam asti bhavato ndypi kicid yata tvatprollsavighranghanaghuradghorasphuligaatair viva vypya vilnat gatam ida drk tvatpraktmakam // 2.334 // pravarapuranmadheye pure prve kmriko 'bhinavagupta mlinydimavkye vrttikam etad racayati sma // 2.335 //