Abhinavagupta: Malinislokavarttika, Kanda 1 1. verses I.1-399 are the critical text taken from my edition: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Groningen Oriental Studies 14, Groningen: Egbert Forsten 1998. 2. the rest is from the first edition (ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXXI) 3. (original) encoding utf-8 4. perhaps a few TeX-codes have remained due to oversight 5. corrections are very welcome Jrgen Hanneder (hanneder@indologie.uni-halle.de) Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character = ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Abhinavagupta: Mlinlokavrttika prathama ka vimalakalraybhinavasimah janan bharitatanu ca pacamukhaguptarucir janaka tadubhayaymalasphuritabhvavisargamaya hdayam anuttarmtakula mama sasphuratt // 1.1 // yadyabodhakiraair ullasadbhi samantata viksihdaymbhoj vaya sa jayatd guru // 1.2 // sbhimaraaardhrthapacasrotasamujjvaln ya prdn mahyam arthaughn daurgatyadalanavratn // 1.3 // rmatsumatisauddha sadbhaktajanadakia ambhuntha prasanno me bhyd vkpupatoita // 1.4 // gurubhyo 'pi garysa yukta rcukhalbhidham vande yatktasaskra sthito 'smi galitagraha // 1.5 // tato gurutara rmn bhtirjo mahmati jayatd bhaktajanatsamuddharaashasa // 1.6 rsomnandasabodharmadutpalanist jayanti savidmodasadarbh dikprasarpia // 1.7 // taddisasticchedipratyabhijopadeina rmallakmaaguptasya guror vijayate vaca // 1.8 // apy asakhyanavsvdacamatkraikadurmad yennuttarasabhogatpt me matiapad // 1.9 // tadekamayatm pya svtmany eva tath sthit tad asy pronmianty eva vividh ndasapada // 1.10 // sacchiyakaramandrbhym arthito 'ha puna puna vkyrtha vartaye rmanmliny yat kva cit kva cit // 1.11 // aucityenetaratygd vcyavcakayor mitha vartanvarta etasmin sdhu stra ca vrttikam // 1.12 // ye 'harnia prakante sarvasya ca na gocare numo 'bhinavagupts tä ivacandrusacayn // 1.13 // jayanti jagadnandavipakakapaakam parameamukhodbhtajnacandramarcaya // 1.14 // aniyantritasadbhvd bhvbhedaikabhgina yat prg jta mahjna tadramibharavaibhavam // 1.15 // tata tdk svamyyaheyopdeyavarjitam vitatbhvancitraramitmtrabheditam // 1.16 // abhimarasvabhva tad dhdaya parameitu tatrpi akty satata svtmamayy mahevara // 1.17 // yad saghaam sdya sampatti par vrajet tadsya parama vaktra visargaprasarspadam // 1.18| anuttaraviksodyajjagadnandasundaram bhvivaktrvibhgena bja sarvasya yat sthitam // 1.19 // htspandadkparsranirnmormydi tan matam etat para trika prva sarvaaktyavibhgavat // 1.20 // atra bhvasamullsaaksakocavicyute svnandalnatmtramtricchkarmadktrayam // 1.21 // tath ca gurava aivadv ittha nyarpayan sa yad ste cidhldamtrnubhavatallaya // 1.22 // tad icch tvat jna tvat tvat kriy hi s suskmaaktitritayasmarasyena vartate // 1.23 // cidrphldaparamas tadbhinno bhaved iti nanu cedi vivtmabhte sakocavarjant // 1.24 // vikalpakalpanml katha strdisapada ucyate sarva evya bodha savitprabhmaya // 1.25 // prakarpatyogc cidmaraghantmaka tatrmarasvabhvo 'ya ya praka prakate // 1.26 // sa eva ki na straugha kim anyair yuktiambarai paravgdevatviddhas tatrsau kevala bhavet // 1.27 // na tu laukikamyyavarapujavicitrita ukta rpratyabhijym tmasasthasya bhsanam // 1.28 // asty eva na vin tasmd icchmara pravartate svabhvam avabhsasya vimara vidur anyath // 1.29 // prako 'rthoparakto 'pi tulyo ratndikair iti kica ya ka canmara ciccamatkragocara // 1.30 // hldatpdiviayas tadsau bhavati sphua tadvimarntarlambasamucchalanayogata // 1.31 // pact susphuatm eti tath ca gurur civn yath svasavid siddha sukhdi vyavatihate // 1.32 // na hi vyavasthsamaye vedyate tat svasavid tathvayopagantavya svasavitsdhand iti // 1.33 // evam atrpi pacd yaj jndyullsavartmani sarvbhedamay bhmir yvad myat vrajet // 1.34 // tvat taducitodravimarasphuatvata tdk sa eva stratva prgvisarga prapadyate // 1.35 // etad eva tu yukta syt tath hy anupadhau pare strrthe 'pi samcralea ko 'pi vibhvyate // 1.36 // sa nna sphuatdhmabhvijndiaktimn upargt tatas tattadvaicitryaparibhita // 1.37 // yath mukhasya tadvyaktisthne 'psu mukure maau khage cacalasadvttaskmadrghdik sthiti // 1.38| tad ittha parame rpe prodbht jnasapada anavacchinnahdayabjtmatrayasundar // 1.39 // yad tcchaladkrasvataragntartmakn visiskati bhvaughn bhairava aktibhita // 1.40 // tad t eva vijnasapadas tadupdhijm ūatkriysamcrayantra sarit iva // 1.41 // paritas tattaragaughastmat samuprite tathpi jagadnandasundare bodhabhairave // 1.42 // bhvanirbharatmtrasatpte aktilini pray nijaaktyaiva nyakkte aktimatpade // 1.43 // tdg eva vimartm jnadhr vijmbhate yasy bhogopadeena ko 'pi hlda pravartate // 1.44 // yadyasavidcracaryvisrambhabhvita bhogavrto 'pi dhanyn nireyasapadyate // 1.45 // yatrocyate svaaktydikobhasarabhanirbhar devasya ygapriyat vien mtmadhyata // 1.46 // aivaryaaktyudrekea labdhevarapadbhidha devo vijnamahim prodbhto 'ya prapacita // 1.47 // atrpy anantabhvasayojanaviyojane prgdabhedasadhnd asakhyatvam uprite // 1.48 // tadupdhivad eva savijjnapadojjhit tyante vividh strakriyjnavibhtaya // 1.49 // mukhyas tv ea prapaco 'ya pactmatvena carcita tath ca vakyate tattvam abhinnam api pacadh // 1.50 // savyprdhipatvena taddhnaprerakatvata icchnivtte svasthatvd itydyair vkyasacayai // 1.51 // nanv etvati sandarbhe deaklakalkt bhed na sabhavanty eva bìham om iti vacmahe // 1.52 // na hy atra klatattvasya nmamtra vibhvyate vaibhavy api mahkl aktir ntra vijmbhate // 1.53 // tarhy abhinne svasapre tad pact punar yad parata ceti ko nv ea vcoyuktiparigraha // 1.54 // atra brma satyam eva vastutas tu sphutmani jmbhite tattvasarge 'pi kle 'py unmiittmani // 1.55 // bodhasya naiva santy et prvparavikalpan klo vieaatvena yasmd bhavati bhedaka // 1.56 // vieaa ca tat prokta samarikayaiva yat bhedena vedyatm eti yath nla saroruha // 1.57 // na ca bodhasya vedyatva kadcid upapadyate vedyatva bhsamnatva tat prakaprasdata // 1.58 // praka sa sa bodha ca na ced bodhntarasthite prakaniyamn nnam anavasth pravartate // 1.59 // ata eva vimƬh ye bodham aprathamnakam arthaprathtmaka bryu svavacovacits tu te // 1.60 // tasmt klo na bodhasya bhedakatvya kalpate npi vedyasya klo 'sau bhedakbhavitu kama // 1.61 // viva hi bodhbhinna tad atathtve na bhsate prakena samvia citra bhva prakate // 1.62 // vivapraka eva syt sarvasyaiva sadtana sati prake bodhkhye sa prakatvam anute // 1.63 // aprako 'pi bhva cet praktm sa vedyate aprakas tv asau bhva ity atra araa tama // 1.64 // ya cprako bhvtm praktm sa cet kta nna sa bhvo naa syt svprakatvavicyute // 1.65 // ntadrpa praka ca kartu vidhir api kama nanv etvad idabhva prake sati bhsate // 1.66 // astv etad eva kitv ittham apraka prakatm bhvasya cprakatve prakbhvite sati // 1.67 // naiva prakito bhva iti vastusthitir bhavet tad ala vyatiriktena prakena ivas tath // 1.68 // tasmt praka evsau gto ya parama iva sa evcintyamahim svtantryoddmaghrita // 1.69 // prakate tath tais tai svabhvair acyutasthiti ntra sarvatra sarvajabhva ka cana akyate // 1.70 // aha caitro ghaa vedmi na paa, veda ta tv aya. nya vetti paa, so 'ha jne ghaapav iti // 1.71 // vediymi na v, prvam ajn naiva v kva cit, kramea vedmi yugapad dvbhym ubhayavarjitam. // 1.72 // sarva vedmi, na ki cic ca jne. naivsmi ka cana bhvtm, nanu naivham. aha sarva ca sarvad. // 1.73 // sarvam asmy aham evaika ki sarvam itarad bhavet itydir eka evya praka pravijmbhate // 1.74 // nanv eko yady asa ka cit, prako na tad para katha bhaved. aho mƬha katha vyutpdyatm ayam // 1.75 // eka praka svtantryc citrarpa prakate. vastuta ca na citro 'sau, ncitro bhedadƫat // 1.76 // ghaaprake vastrasya prako yadi sabhavet nsau ghaapraka syd dviprako hy asau bhavet // 1.77 // so 'pi cstv eva, no nsti tad ida tvatpracoditam ghatman prako 'sya m bhd ity avatihate // 1.78 // tac cyukta prakasya bodhatvt svtmajmbhaam lakaa yadi tat ko 'ya vth vgjlaambara // 1.79 // paricchinnaprakatva jaasya kila lakaam jad vilakao bodho yato na parimyate // 1.80 // tasmd arkasya sadbhve siddhe ka khalu blia bryt katham aya svuubhriteabhr iti // 1.81 // tasmt siddhe prake 'smin y prakavikalpan sarvs t sarvasabhuktayoiccritraplan // 1.82 // asiddhau ca prakasya ko 'ha ki tva tamo 'pi kim na ki cid api v ki syt tƫ syd api v katham // 1.83 // tasmt prakatdtmyalabdhabhairavabhginm bhvnm api klo 'ya na ki cit kartum arhati // 1.84 // hanta tarhi kathakra tadetydivacakrama ryatm uktam apy etat punar nirbhajya bhayate // 1.85 // ya praka sa evya pratibhti tath tath naiva cnyasya kasypi sa tu bhty eva kevalam // 1.86 // sa eva paramodra sarvasyaivvabhsaka svatantra iti tasyecchakti svtantryasajit // 1.87 // sa ca svtmani virntas tadanybhvayogata svtmavirntir evai devasynanda ucyate // 1.88 // svtantryamahimaivsya svarpd apthaksthiti svaprake nije dhmni bhsayed bhvavibhramn // 1.89 // bhsan ca kriyaktir iti streu kathyate yay vicitratattvdikalan pravibhajyate // 1.90 // bhsannavabhte ca katha nma prakalpate tad asyntasthita bhna jnaaktir aha smt // 1.91 // etvad asya devasya yad rpa svtmamtrata sa unmea iti prokta pacaaktis tato vibhu // 1.92 // triaktir ekaaktir v devo v kevala sthita aktir evtha dev s srastre nirpyate // 1.93 // vakyate ca jagaddhtu kathitetydita param saivaik saty anekatva gacchatti mahein // 1.94 // sa cya nirbharnandavirntisvtmasusthita sodaryai abdasadarbhair bhëyate bhairavdibhi // 1.95 // savidha draga vpi yady apy asya na vastuta abdajta bhavet ki cid anyad apy atha v prabho // 1.96 // tath ca bhsayaty eva deva ea tath tath tatas tadanusrea sarvo 'ya kalpankrama // 1.97 // na ca tat kalpanmtra tathtve 'py atha k kiti tath sakalpat devo yad v kalpayat tath // 1.98 // eva caia praktm saptatritmakt para vaicitryabhsan kurvan kla bhsayati prabhu // 1.99 // vaicitryabhsanaiveya klaaktir udht tato 'vabhsamnaitatklaaktyanurodhata // 1.100 // smknt tadetydir uparga pravartate na csau tatra nsty eva tatra yan nsti tat kuta // 1.101 // anyatra tanyat nma tat prakavaa sthitam nanv evam apare tattvajle uddhetarasthitau // 1.102 // uddhuddhapade vpi vidydau tattvamaale uddhabhairavasadbhvd avieo bhaviyati // 1.103 // narntymahe hanta yatnd vykhyeyam eva na yumato yad dhdaye svaya viparivartate // 1.104 // uddhuddhavibhedo hi paramrthakathsu no sa tu tatkta evste mƬhn dhiyi nicala // 1.105 // nanu uddhetaratvkhyo yadi bhedo na vstava vycikritam evaitac chstra vivadate tata // 1.106 // auddhatva hi tattvn dkay odhana tata itydi bahudh bhedapradhntra yata sthiti // 1.107 // ucyate ndvaye 'mumin dvaita nsty eva sarvath ukta hi bhedavandhye 'pi vibhau bhedvabhsanam // 1.108 // tad eva khalu sasre myvidydibhi padai bandha ity ucyate tatra rƬh sasrio mat // 1.109 // taccintnuster e uddhuddhdinicaya ki ca stram ida samyag bhagavadyogadeakam // 1.110 // bhagavadyogam advaita nirdvandva ca pracakate tasyopadea ittha syd yadi yvadvibhedavat // 1.111 // sabhvyate tan nirbhajya nirbhajyaiva nirpyate advaite bhairavavibhau yat praveopaveayo // 1.112 // bhysik sthitir nsti tau hi bhedaikajvitau ata sabhvyanikhiladvaitaakvyapohane // 1.113 // gur ca in ca yatna sarvo vijmbhate ato dvaitam ihakyakya sarva pratanyate // 1.114 // tad yvadgati sabhvya na tu kutrpy udsyate tath hi yadi nma dvaita tarhy ekam eva sat // 1.115 // cidbrahma tad ala tattvasakhykalpananirayai pacatriatit kasmt tattvn tan nirpyate // 1.116 // tasmd dvaitasya bhedtmasthiter yvadgati graham ktv yas tatpratikepas tena niakat bhavet // 1.117 // etad eva ca vijne nirbhidyaivopadeanam yathsabhavi yad vajrapak tad vidraam // 1.118 // tath hi rmat stotre bhaanryaena tat namas te bhavasabhrntabhrntim udbhvya bhindate // 1.119 // jnnanda ca nirdvandva deva vtv vivvate nirdvandvam iti nirdvaita prakakriyate padam // 1.120 // udbhvyante bhram ceti cakro 'trdbhutvaha iha cdvaitam eveti purata prataniyate // 1.121 // adhvauddhydika dvaite 'nupapattti vakyate abhedena vin naitan nanu bheda vinpi kim // 1.122 // satya kitv advaye tattve bhedo 'pi na na yujyate ida hi tat pardvaita bhedatygagrahau na yat // 1.123 // bhede tu vivabhvn svasvabhvavyavasthite abheda iti abdo 'ya manye bhedayate rast // 1.124 // tad ala prakta nirpyate paramea kila bhedakalpanm prakakurute yath tath nanu klo 'pi vijmbhate tath // 1.125 // na tathpi ca yti bhinnat paramrthena kadcid eva sa yugapat sa hi savidtmaka nanv ittham ekaghanabhvavimarasre savedane yad aham ea karomi citra jnmi v tad apare 'pi na maitracaitra- pry vidadhyur athavpi katha na vidyu // 1.127 // aho mygranthir nibiatama eo 'tra bhavatm ida hi prabrma svaparam iha nsty ekam abhidam aha vedmty e ghaatanuvieaprakaat prath citrkr paramahasi bhntti kathitam // 1.128 // tasmd ghaa vedmy aham ity amutra bhedo na kacin nanu me ghao 'yam bhtti bhedapratibhnam asti naitan na tasyaia ivas tathyam // 1.129 // ata eva dvaipyanamukhys teu svastradeeu mamakram eva mtyu khaanadyitvata prhu // 1.130 // tad eva klakalanopdhijtopargaj tadetydi pratyante paratattve 'pi savida // 1.131 // tatra praikarpatvt sarva sarvatra cpi tat anyath khaanyogn na pr prat bhavet // 1.132 // tata pratay sarvasahabhairavadhmani pactmako 'ya strrtha mbhava. aktyausthitim // 1.133 // nyakktyaia par dev svtmany udrecya vartate ittha sa visisku san bhvn visra­tpadt // 1.134 // prvam ucchalitnandaghanm abhajata sthitim visra­tpade tv ea visargveabhg api // 1.135 // riktbhaviyann nandaghanay pray cit tvad nandaaktyaavisargveanirbhara // 1.136 // vartamna svaaktyoghapra cbhd bhaviyati riktaaktir iti trytmacitrasavedantmaka // 1.137 // tadsau devadeva syd visraari pade sphuam nanu ki vartamne sasto bhtabhaviyat // 1.138 // ki nma bhavat jta te svatantre 'pi ke cana vartamnvadher bhta bhaviyac ca vibhajyate // 1.139 // yac ca yatra na virnta tad vibhajyeta vai kuta katha cvadhibhva syd vartamnasya te prati // 1.140 // tayor avadhimattva v tat praty api katha bhavet vivasya vivam avadhis tadvad v jyate na kim // 1.141 // tasmd bhta bhaviyac ca vartamnkhyasavidi rƬham eveti tatraiva yadi virntim vahet // 1.142 // yadi ctraiva nikhilakalpanramimaalam avisphrya kaa tihet saniruddhanijasthiti // 1.143 // tan nijmtavisphracamatkraikacarvam labhate paramnandasudhsandohavhinm // 1.144 // tath hi sryaramyoghapra syc candram yad tad sryakarn bhyo yvan na visiskati // 1.145 // tvat svamaalbhoge kaa virntisusthita antasthavivadevatarpaptram ucyate // 1.146 // eva bhvaprakrkamarcinicayäcite svabodhacandramahasi vartamne hdantare // 1.147 // virnto 'ntasthitodracitsudhsrasundare antasthasvmtpro vamyate na bahir yata // 1.148 // tata evntar evsau ghramna samucchalan svntasthadevatcakratarpahavidtmaka // 1.149 // jyate yvad uddmyet tvat svakaraakrama niruddhe ramipaale vibhavbhvayogata // 1.150 // na bhta na bhaviyac ca vartamnd vibhajyate avibhgas tayor yvat tvat k vartamnat // 1.151 // bhtabhvisvabhvbhy s hi yti vibhgitm tad asmin savidavadhau viramya tuimtrakam // 1.152 // klagrsaparo yog jyate khecara kat ukta hi bhvbhso ya kla sa kalantmaka // 1.153 // svasavidramisasphro bhvbhva sa npara tasmt svaramisarodhadvraruddhdhvamaala // 1.154 // klagrsaikarasiko jyate khecara svayam tad ukta parameena tantre rŬmarbhidhe // 1.155 // niruddhya ramicakra sva ptvmtam anuttamam klobhayparicchinne vartamne sukh bhavet // 1.156 // rodho 'pi nma naitasmin sakocaparivarjite tadabhvn na visphro grsatpt tathtra ke // 1.157 // ki tktanty sarodhasphragrsdi bhsate na tathbhsanc cnyad vastu vivatra ki cana // 1.158 // ity ala khecarcakragohylpena bhyas ko vbhinavagupte 'smin yoga savedanakrame // 1.159 // prakta brmahe devvis citrasavida yvat tvad tad rdhvordhva sroto yad bhedavarjitam // 1.160 // saurabhargaikhdni tata stri tenire ukta bhargaikhy ca devena paramehin // 1.161 // rdhvasrotodbhava jnam ida tat parama priye paramadhvaninordhvordhvasavidrpbhidhyin // 1.162 // navaktranirytt siddhntd bhedam diat atrpi prvabhedavymirbhvacitrit // 1.163 // vijnasapadas ts ts tanvate stravibhramn iha yvat tu mukhyeya atm strasatati // 1.164 // etatprvrdhabhgni trikastri yni tu aardhasajay tni gurubhir bhëitny alam // 1.165 // na tu gƬharahasyatvd evaia vacanakrama eva hi dvdardhrdham itydy api na ki bhavet // 1.166 // atra aktitraya mukhya saprasthiti kalpate ananyonyoparodhena pra pracidtmakam // 1.167 // tata para tu tritaya kasycid guitjui anyasy guatbhji ymala paribhëyate // 1.168 // pacd vise 'rthaughe tadvaicitryopdhiyogata pthagbhvaviyogsu svtmaaktiu pacasu // 1.169 // citspandecchvidkarmarpsu svaucitvat pacabrahmgasubhagt sphuradbhvabodhajam // 1.170 // rpa strtmat prpta pacadhaiva vijmbhate tath hi prg anantntasthitabhvaughajmbhaam // 1.171 // yvat karoti bhagavs tvad amukhasthiti antasthy abhinny kriyakter vijmbhae // 1.172 // kramd unmiite tvn ea sphra pratyate kriyakte sphua sphro mytva pratipatsyate // 1.173 // mytattvasvarpe hi iventi vakyate uddhauddhetaruddhavivanirmakria // 1.174 // pacamantratano ambhor nirmeyuddhasagati asty eva prvakoy hi sarvam eva vyavasthitam // 1.175 // tath hi svaght kvpi yiyso prathamakae yvat ki cana gantavya yac ca tanmadhyavtti tu // 1.176 // tuipte 'pi sarvajasarvakarttvalabdht tata eva vieanikampakualtmanm // 1.177 // tath hi jtyakhaggradhrsasparasamit sphurattvasamakla dhr vien prakarati // 1.178 // ratnatattvasphuaprajo vidyuttatkladaritn ts tn vie cinute ratnn bhyasm api // 1.179 // anekasvarasabhrasparalghavayojite vym ekavistre vaicitrya vetti tanmaya // 1.180 // nibibhysadhrgravirntaravaendriya vetty eva tatsvarntarutyndhikatm api // 1.181 // stm abhedavde 'sminn ayatnenaiva siddhyati etad yatra vibhte 'pi bhede vstavam advayam // 1.182 // bhedaikajvite stre yvad etad sthita sphuam tath hi ptajalin pde vaibhtanmani // 1.183 // nyarpyata `prtibhd v sarvam' atra maypi ca prtibhe prathamonmee savidrpiy akhaite // 1.184 // sthita sarvasphuratttm sarvasiddhiphalodaya eva jagati nirmeye nirmitssvkta balt // 1.185 // auddham api tadrpannvaicitryayogy api smnykrarpea dala bhedtmasundaram // 1.186 // ste pronmiita sai bhedbhedtmik sthiti ata eva hi sdkhye jnaaktisvarpii // 1.187 // auddhileakluyt parparatay sthiti teneabhuktd etasmd apy rdhvapadabhgina // 1.188 // myprakaanautsukyt tatsaskrajuas tath bahukriysamrambhamaya vividhamantraam // 1.189 // prdurbhta mahjnasantate ca ivapradam sa hi tatrparo bhva parabhvanimlita // 1.190 // na tu rƬhim upgacched auddhordhvavidhv iva tena vaiavabauddhdisanntaranihit // 1.191 // yath samya na mucyante na tath aivasaskt atimrgakramakulatrikasrotontardiu // 1.192 // paramenastre tu ye samyag dkit nar te naivpavargasya lbhe bhedo 'sti ka cana // 1.193 // na caitadatirikto 'pi mokopyo 'sti ka cana kevala kvpy anysj jvanmuktikramea ca // 1.194 // ghram eva par siddhir yathsmaddaranev iti kvpi tattvvalyogaparipkramc cirt // 1.195 // tais tai kriykalpai ca labhyate parama phalam ata evsti sahradm kauliky apha dk // 1.196 // yathokta klapddau dkayec chvapacn iti cidunmedik paca y prva prgabhedata // 1.197 // prokt parasmi cinnthe bhairave samavyata t eva bhvopdhyaalabdhabhedavibhvit // 1.198 // bhedam eva puanti prgabhedajuo 'py alam tath hy odanasabhogo yo dehasyopacyaka // 1.199 // kaphasacayaptena sa dehasypacyaka nanu devasya vivtmbhede 'pi svparicyute // 1.200 // vikriv eva yogynm updhn gati kuta tadupdhivad bhedo bhairave bhvasabhavt // 1.201 // iti nsmanmanobhmv uprohum ivrhati tƫ vikrio bhv santti hy atishasam // 1.202 // deva sa eva vivtm tathrpea bhsate anupdher abhinnasya bhinnam aupdhibhsanam // 1.203 // nanv ittha tad asatya syt katha satya tad eva hi tathvabhsand anyat kva ki satya nirpyatm // 1.204 // nanv eva svapnasasra ki satya kitv asau kila abhūrthakriyvandhyo 'satyo vyavahta param // 1.205 // etac cgre prapacena yuktiyukta nirpyate tasmd unmeaaktir y prvam sd abhedin // 1.206 // bhvonmeasvarpsau yt tatpuruasthitim yad abhinna tad agrhya yac ca grhakam varam // 1.207 // adhun tat sthita grhya bhedt tadgrhaka bhida purukhya tata prokta se prrambhayogata // 1.208 // susphuapratyabhijnn mukhya vaktra ca bhayate ata evtra visarabhvasthitivightakam // 1.209 // nnruggrahasaghtavidi paricarcyate anekayuktidalitavydhisantasusthit // 1.210 // atra susphuat ynti bhv bhedaikavttaya bhvatvam eva yat sarva tat tv ida prvaja mukham // 1.211 // sarvata ca guotkard nasyordhvavaktrat dikklakalannye na tu digbhedakalpan // 1.212 // yo hi yasmd guotka iti cordhvo bhaviyati tato bhvn yad samyag icchatcchvibhtita // 1.213 // tadecchy samrƬh s cecch caiva nirmal yena tanmayatyogt savidaikya spanty am // 1.214 // kitpdhyuparaktecchsachdanatirohit te tadn sthit bhv devas tu svaiasthita // 1.215 // parcnitasavittivaktro na ca par sthitim prm adhyuitas tena suupta iva bhsate // 1.216 // asupta ca prabuddhatvt tasya svpo nimlanam na hy asti paramrthena bhairavnandasavida // 1.217 // tasmin paraprake hi nimlattvam upgate pralayt tannimlattvamitir v kutra bhsatm // 1.218 // anbhta ca no vastu vyomasadmagavkavat so 'pi v kalpitkra citprake prakate // 1.219 // tad amlita evya nimlann iva tihati prabhm avikalpy hi aktir durghaakrim // 1.220 // ida sukhena ghaate dukhena ghaate tv ida ity bhsanavaicitrye svatantro hi sa eva na // 1.221 // tad eva tasya svtantrya aktir niyatinmik yay ruddha paur jtu svtantrya naiva vindati // 1.222 // tadapekbalt prokt patyau durghaakrit na hi vivtmana ki cit sughaa vtha durghaam // 1.223 // ki muhur muhur etensakn nanu nirpitam hantvismtila tv praty etat syd aprthakam // 1.224 // ekam uddiya kitv etatsarambho na virjate ki hy ekkurasapattyai prvey payomuca // 1.225 // marmasthnam ida ctra vyutpdyo hi jana sa ca vypto hdbhuvi karmaughaky saukumryata // 1.226 // mybjotthitnantavikalpkurakandalai bhedbhimnajanitavcanaucityasevitai // 1.227 // yvad vidymahdvajvlayai puna puna nlabdh tvad asyaitad dvaita rohet puna puna // 1.228 // tkayuktikuhraughai sadvidyvahnidpitai nirbhinno bhedaviap punar naiva prarohati // 1.229 // eva deve suuptamadhysne sthit api asaddeyat ynti bhv vabhrakapitthavat // 1.230 // atra tdam eva sva jna vairgyanirbharam nirupkhya nirlamba vyajmbhata vibhgata // 1.231 // kaplamlbhara manapadavsina asmtparmukhbht bhtasaghtagocar // 1.232 // bhogya jugupsvadhi sarvam eva bhokt hy aha ka kila deha ea carmsthimtra na ca sram atra leabhge 'pi kadcid asti // 1.233 // ittham abhyasyamns te par vairgyasampadam pratikaam upruhya nimlanti tadhat // 1.234 // kim etad iti dhvanti dukhe 'pndriyavttaya etad evam iti pryo virajyante sukhd api // 1.235 // dnuravikrthaughavaitye vaatdhiya tatpara puruakhyter guavaityam ity api // 1.236 // nanv ake 'pi pcchma ki cid yadi na kupyate * kim ake bhedakabhedakaghavadhau // 1.237 // tarhi savid iya uddh svabhvd eva cet katham aucibhyo 'pi bhogebhyo rast sphayatetarm // 1.238 // nanv avismtilatvbhimna kvdhun gata ala v buddhyuplabdhair uktam apy etad ucyate // 1.239 // svabhvd eva savitti prakaparamrthik vivvabhsayogena bhtti hi vipacitam // 1.240 // ata ca savido devy vivasmin bhvamaale svtmany evocchalattva ki khaandyi jyate // 1.241 // yadpi paramenaakty bhedo 'vabhsyate tadpi savid bhveu dhvatti vivicyate // 1.242 // yath loahradajvlvsakumbhaviyatsthiti dharmbudhimahtejasamrnantakhtmatm // 1.243 // yty eva mitirpeya savit svocchalit kramt savidrpasajtyn bhvn evnudhvati // 1.244 // nyarpyata tath caitat kenpi paramein nimna tagapnya ka pravartayitu kama // 1.245 // paripre punas tasmin pravh sarvatomukh nanu ki k cid evettha sai svaniyater balt // 1.246 // ittha dhvati tac csy rgatattvtmaka vapu tatrpi ca tath rgbhsa eva sa dhryatm // 1.247 // cidtmani tu rgo 'stu ko 'py anyrƫatmaka nanv ittha cet katha nma s kutrpi virajyate // 1.248 // hanta prakta evya vda sagatim gata yad hi citir evai sarvata sakucatsthiti // 1.249 // kramea bhogopyebhyo bhogyebhyo dehato bhuja bhogd bhoktus tath ny mahpralayabhg iva // 1.250 // jyate rudrarpai da shrik yata sadyojta ca yad rudra purua cevartmaka // 1.251 // rmn sadivo deva na ceti gyate viur vma kajy aghora iti caitad bhaviyati // 1.252 // antasthasarvaaktitvenaikaikasypi bhat brahmy etni kathyante bhattvd vivabhat // 1.253 // tadanyaaktyudreke hy ata eva vivakite pratyekam asti brahmdihetupacakayogit // 1.254 // saiva streu bhedena teu teu pratanyate ata ca sadyojte 'smin mukhy raudrada sthit // 1.255 // s ca sakocarppi cidvikse bhaviyati yallnau brahmavivaau tendhakurute balt // 1.256 // vastvabhvamaytydida rudrdhidevat bhinnaprameyeti rmadutpalena nyarpyata // 1.257 // jto 'pi bhedatanmtre sakoca yad upgata tato vyatinimlete bhoktbhogyv iha sphuam // 1.258 // ajtam iva tad vivam atra sadyo 'vabhsate sadyojtapada tena nyasavedantmakam // 1.259 // tata nyapadasyntar yvat sa ca vivikati devas tvat svaya bodhe viva procchalati sthitam // 1.260 // jnti seya nthasya jnaaktir viksin tayor viksiciddhmni lnatvam upapditam // 1.|261| // savida nyarpy vikso vivam eva tat // tath hi ghanasauuptavirntivaanirbhara // 1.262 // ts tn ghpadyan vetti svapnapadbhidhn ata eva na s si sthitir eva tu s tath // 1.263 // prvaseu bhveu tad dhi vijnamtrakam tath ca jgrato rpt svapno bhedena jyate // 1.264 // kitu jgratpaddn pratyeka bahubhedat nireyate tato yukta sirpea bhsanam // 1.265 // ato nijavibodhena tn bhvn vypnuvan vibhu etais tyjayate t svm audsnyada vibhu // 1.266 // jnaakter iya jmbh tajjnasthitibhvina bhv praynti pratva viksinijatejasa // 1.267 // parama khalu sakoca sadyojtapade bhavet yad e svasvarpasya nih naiva sma jyate // 1.268 // vin saviduproha sattsatt jao 'jaa anla nlam itydivyavasth kalpat katham // 1.269 // yad uvcotpalagurur yath sadasat tath jajan na svtmaviea iti nicitam // 1.270 // tasmd bodhabharollsavisasvaparasthitim cidanupran vivag vamann nandasundarm // 1.271 // cidekavapu viva svcikra cidtmani svabodhaaktivamant sa devo vma ucyate // 1.272 // svabodhaaktyudrekea yady apy ea prayacchati bhvn svavapus tdk tathpi paramrthata // 1.273 // svkartum icchan sahram e kalpayate bhida ato bhedavyavasthy vmo 'sau paramevara // 1.274 // atra saubhgyaniyandi tdg jna pratyate saubhgya socyate te bhinnn svkriyaiva y // 1.275 // bhvn ca vicitr bhoggn svaaktita svakautukakallokd ucchalanty eva y citi // 1.276| saiva svabhvargea viva rajayate yata vyakto hi rajayed viva vyakti csya svarpata // 1.277 // yaiva procchalitvasth svkrecchbharodaya tadramisrasarvasve kaa tihaty ananyadh // 1.278 // ki nkarati ki naia ca bhvayati yogavit tata evocyate stre nrakto rajayed iti // 1.279 // kmastha kmamadhyastha kmkuapuktam kmena sdhayet kmn kma kmeu yojayet // 1.280 // kma svkartum icchaiva tadcchdanayogata viva sdhayate km kmatattvam ida yata // 1.281 // tath hi parame svtmany adhysya sthairyam ajas taducchalitasabodhakalsachdanakramt // 1.282| viva kmkudhna kikaratvena bhsate adhytmasiddhay yukty tv anayaiva nijodaye // 1.283| pra puryaaka deha vypya viva prakarati tattvasya kmatattvasya prakakriyay yata // 1.284 // siddhacakrev ida gopya ki v na prakaktam nynandt prastyaiva deva procchalittmaka // 1.285 // vartamno nij aktr viksyaiva pravartate yatrsya praviviksti yata ca prvtad vibhu // 1.286 // sarv aktr asau bhva svtmany udrecya vartate tata cidtmako devo nyagbhta iva bhsate // 1.287 // udbhts tu vibhnty et pronmeecchvidikriy ata catukayukto 'sau yady api pratibhsate // 1.288 // tathpi aktigaan vastuto 'sya bhavet kuta atraiva bhvabhedanirmlanakal yata // 1.289 // sthitas tata samcro loktikrntagocara anantaaktivaicitryd atrpy uccandaya // 1.290 // sahrallbhyih api ts t kriy sthit tad ittha jnaaktyante bhvn vapui sthite // 1.291 // kriyaktir athntyaiva tn saharati sdaram yath skmatam aktir unmekhy parvadhau // 1.292 // sraavyabhvasthaulyena sthlkreva bhsate tathaivai kriyaktir yasy bhv nimeit // 1.293 // svasvarpasthit kpi preva pravijmbhate nanv asty eva kriy yasy bheda pratyavabhsate // 1.294 // maiva sarv kriy bheda praty uta prg vyapohati tath hi bhedabhmau ye këhajvalanataul // 1.295 // ta eva pkviatve bheda projjhanti sdaram yadi bhinnasvarps te pkaikya tat katha bhavet // 1.296| bhinna svarpam agn na hi yuktyopapadyate nanu pko na ka cit sa yat tan nnsvarpakam // 1.297 // jvalanakledadhdi tat pka iti abdyate bhinn eva kriy sarv phalam eka prati sthit // 1.298 // pka ity ucyate nny kriy nmsti kcana etad eva katha bahvya eka phalam abhpsitam // 1.299 // katha sapdayeyus t. prvoktd eva hetuta nanu locanadprthamanaskrair api sphuam // 1.300 // janyate jnam eka tat tathaivtra bhaviyati so 'ya kardamasamardamalinbhtavigraha // 1.301 // marau marcikmbhobhi snnecchur abhidhvati bhinnasvarpd yady ekam asti vastv iti sabhava // 1.302 // tarhi kraabhedena na bheda pramrthika atha bhinnasvarpa tad eka cety upagamyate // 1.303 // svabhvabhedo bhedyety etat tyakta vrata bhavet nanv ittha s kriy m bhd ek këhdi krakam // 1.304 // phala janayatm evam apy astu na hi na kati kriy hi nma nsmkam any aktis tv asau yata // 1.305 // akti ca phalabhitkpty bhvtmaivvibhedata s ca aktir vibhor eva sa ca vivtmavigraha // 1.306 // phalakrakabhedena na bhinn paramrthata svtmany abhinne 'pi vibhor eva bhedvabhsant // 1.307 // kriyaktir iti prokt yay kart mahevara nanu yat paava kuryu katha tad upapadyatm // 1.308 // te hi bhedaikajvatvt kuryur bhedavat kriym alam etena paava katha kuryur iti sphuam // 1.309 // sa eva svavacachinno vdo vandhysutdivat na hi kumbhakta kvpi kadcit kartt bhavet // 1.310 // yadi nsau mahekhyt kartur avyatirekabhk nanu ki svit kullena kumbho 'pi kriyate tata // 1.311 // asya vivakarttve ki pae 'pi na kartt yady eva tat kullena pao 'pi kriyate na kim // 1.312 // nanv eva sati no kart ko 'py anya iti karmam ubhubhn svaphala kartu ka prati hetut // 1.313 // evam evaitad yumas tathhy eva vijnatm na ki cana phala kvpi ubhubhasamudbhavam // 1.314 // ittha ye tu na jnanti bhujate te 'vipacita tad eva karmasaja tu malam ajnamlakam // 1.315 // etad evnumanyaiva kecit savittimtrakam samanyante hy akartra karttvnupapattita // 1.316 // citsvarpdhika hy asya yat tat karttvam ucyate taj jìyam arpayed asmai ciddhikyaprasagata // 1.317 // prakte kartt pusi nanu nmopacaryate etan nyyapathpetair vth jegyate ghe // 1.318 // upacro hi no vastutathtva pratipadyate vyapadea para tdg vastunyo 'stu tvat // 1.319 // nopacrikavahnitvavyapadee 'pi mnava himnkarsrivtotthaiirpaha // 1.320 // drau pusa ca na drar prakti parigyate na cnyo 'sti varko 'ta kartbhvopacraka // 1.321 // ki ca prayojana tasya karttvavyavahrajam vyapadeas tu nvastu parivartayitu kama // 1.322 // ye 'py tmna nayavida kartra samupgaman te 'pi pranam ima tvad asmka pratibhrpitam // 1.323 // ki ydglokasasiddhakarttva karmayogata spandtma tad vibhau spandahne samupapadyate // 1.324 // nanu jna cikr ca yatna ceti guatrayam samavaiti yad atrsya tat karttvam udhtam // 1.325 // ittha blamatn dhr vipralabhyeta vacakai drak api v vidyur na savedanavarjit // 1.326 // tatra jna na karttva sarvatrsty eva tad yata icchyatnv api prya sasta sarvasya sarvata // 1.327 // kumbhakro ghbhvaparitpitacetana jnann icchan sayatno 'pi ki kuryn ntmano gham // 1.328 // nanu kartu na jnti tata kartu na cecchati tasmt kartu na yatate tad gha kurut katha // 1.329 // kartum ity eva yad rpa jndn vieaam karotes tatra ko 'rtha syd yadi saspandat kila // 1.330 // tadsau spanditu vetti prepsatti bhaved vaca tac ca svtmagata nsya spandita vaibhavodbhavt // 1.331 // anyad aspandita jna arvasypi na sabhavet jnecchyatnavattva ca karaa tasya bhëitam // 1.332 // tmana kartum ity asya tato 'rthapravivecane jntcchan prayatate jtu yatitum eitum // 1.333 // pratyekam iti yo 'rtha sa kartu vettti abdita cikrittva caitat syn na karttva punar bhavet // 1.334 // tathtve mnasai smya bhaved vkkyakarmam vkkyakarmabhir vsya katha karttvam patet // 1.335 // mnasny api karmi katha tasyeti gyatm tadguatrayasadbhve manovkkyasambhuvm // 1.336 // karma saciter ea karmabhgti cen nanu upacro 'yam eva syt sa cvastv iti varitam // 1.337 // ki ctmagamahattvdidravyntaguasanidhau tni santti ki so 'pi karttvyatano bhavet // 1.338 // na cstv ity upagantavya muktv api hi tad bhavet anytmaguasnidhye sama caia vidhir yata // 1.339 // tmasv ata pravarteran ktanktgam ki cevarea sarvatra buddhimattvyapekii // 1.340 // sanivedhike krye nimittatva kta yadi svai svai ca samavynyakraai praprite // 1.341| kam aa kumbhakrde prtu bhavatu hetut na hi so 'sty aaleo 'pi sarvakartari ya prati // 1.342 // na jnecchyatnam asti karttva nnyad ity api tasmn nnyasya karttva kadcid api sabhavet // 1.343 // vard varasypi svtantrya kartt vidu tad ittha paramen bhede bhede 'pi vtmanm // 1.344 // prabhavanti na karmi bandhanya svabhvata tasmd idam amumt syt karmao v ubhubham // 1.345 // tad aivaryam amuyaiva vihita parameitu nirtam etad anyatra mayaiva vitata yata // 1.346 // tad ala prakta brma kriyaktir iya par aghoratvena devasya tata eva prakrtit // 1.347 // dkiyam ata evsy bhvn ivasaraye yato 'jasaiva mrgo 'ya y kriy ca na stmik // 1.348 // nanu ntra sthit kecid bhv ye ivatrit kartra satyam ittha tu bodhyamno 'vadhrayet // 1.349 // deaklakriykrakalpanpathavarjita devadevas tathaivsya akti s vivarpi // 1.350 // tad vivam api kldikalakkakalojjhitam \hspace{3cm} bhairavbhedavartinam // 1.351 // tatsvtantryt svatantra tat svtmani procchalat sthitam yato bhti tato 'py astaivveabahiktam // 1.352 // ata eva par seya dakighorarpi yad vakyate jantucakre ivadhmaphalaprad // 1.353 // par prakathits tajjair aghor ivaaktaya anyatrpi kriyakti ivasya pauvartin // 1.354 // bandhayitr svamrgasth jt siddhyupapdin akrdihakrnta prasaro ya pragyate // 1.355 // sa eva bindunilayd asvaratvam uprita kriyaktivijmbheya samastavaramlik // 1.356 // kroktv aham iti parmarasvarpi tihaty eva. tata praparhakrasasphura // 1.357 // anantdiviricntapausaghtaghasmara nijodaradarntacarcarajagadvraja // 1.358 // svacaitanyavimarntar grastapudgalasacaya yvad ullasitas, tvat kriyaktisvarpata // 1.359 // asavijnanisakhyavaicitryacarcitasthite anantakryantydisaumyaraudrabhidtmana // 1.360 // api svagrsamhtmyaprakaktasusthite aucityd vividhkr api bhairavatejasa // 1.361 // riktaprobhayabhavapunarvtticitrit ktasvarpavivkhyasvagrsaikalampa // 1.362 // lokaklacirrƬhabhvonmlanabhvit aktayo nijavisphrd ramipuja nija nija // 1.363 // prasrayantya sakalpasatyabhvasamrayt svocitny eva lokotthavmcrabahikte // 1.364 // ghaayanty eva stri ytni paripratm ydk prathamasabhto loktikrntigocare // 1.365 // samcra sa evtra grastabhedadao bhavet preya parameasya mahsir iha sthit // 1.366 // yasy sahrasya vive te madhyavartina s cdy sir ity eva naiva vaktu bhavet kamam // 1.367 // adeakle tattve hi katham dydisabhava jgraddaeya s mukhy pronmeapadabhgin // 1.368 // brahmaia nijaaktyaasabodhakamalsana t et sauivd rpt prabhti brhmam antata // 1.369 // rpa ktv vijmbhante savinnthasya aktaya etvn eva devo 'yam iti yady api akyate // 1.370 // na vaktum aprameyatvc cidrpasya maheitu prabodhapacadaikmadhye td may sphuam // 1.371 // ukta mitaprakatva jaasya kila lakaam jad vilakao bodho yato na parimyate // 1.372 // tathpi svayam etdg devo mnavivarjita nijasvtantryayogena ktvtmna carcaram // 1.373 // atatpurujtair udbhtair udbubhƫubhi ekakai abhir, ekena trikea, dvytmakais tribhi // 1.374 // jyate ivabhedn dan vividh sthiti ata eva vicitrbhya savidbhyo miratvat // 1.375 // citry atra ivkhye 'pi bhedajnni tenire yad tray vaktr vmadakiasagati // 1.376 // tad pratyekaaktitva bhaviyadbhavadudbhavai a tritve rudrabhedas tenëdaadh sthita // 1.377 // ekaika pacavaktra ca vaktra yasmt pragyate daëdaabhinnasya tato bhedair asakhyat // 1.378 // prvoditayathsvasvajnakarmavicitrit niryante yatas teu tena no punaruktat // 1.379 // anynya eva bodho hi samcra kriykrama tatra tatra tath prokta sarvas tu ivadhmaga // 1.380 // yath jalakah sarve virmyanti mahmbudhau tath jnakriy sarv savitsindhau mahevare // 1.381 // mitam api jala bhmau sryubhi kila pyate tad api ca punar vidvrai prayti mahravam jagati nikhila jna karma sphua kim api svaya kim api ca parai pramparyc chivrasi majjati // 1.382 // yac cnte dakie hrda liga ht parama matam tad apy antakteasabhvasunirbharam // 1.383 // bhedabhvakamyyatejoagrasanc ca tat sarvasahrakatvena ka timirarpadht // 1.384 // vijnastre kathitam ata eva mahein lna mrdhni viyat sarvam itydi timira vibho // 1.385 // evam eva durniy kapakgame ciram bhvayed bhairava rpa bhvayadbhir durbhidam // 1.386 // ukta ca yatra svar dukha tamo vdvayasavte nvidykarmasabandha pratantrydidarant // 1.387 // tad atra timirkre bhairavye vapuy alam antarlnatay bhti yvad vaktracatuayam // 1.388 // udbubhƫu tathodbhta tirodhitsu tirohitam tato yugapad evaitadbhid oaaktmakam // 1.389 // dake vaisargike hrde svatantre ca ive viat aëaktmaka stra yugapad bhairavbhidham // 1.390 // ittha tantra rudraivabhairavkhya sthita tridh vastuto hi tridhaiveya jnasatt vijmbhate // 1.391 // bhedena bhedbhedena prenbhedasandhin tath ca mukhy mbhavyas tisra icchdiaktaya // 1.392 // tatraiva tu prapacena pacaaktydiyojanam ittha madhye vibhinna tat trikam eva para tath // 1.393 // stram asmadgurughe sapradyakramt sthitam ata eva hi naikayd vmadakiastrayo // 1.394 // dhr prntadharprnte kaulik pravijmbhate tato 'pi sahteabhvopdhisunirbhara // 1.395 // bhairava paramrthodyadravabmhitavttika navmadaksu tsu aktitraya kramt apardiparprnta kroktyvatihate // 1.396 // tad vibhvayati bhedavibhga tatsphuatvakd atho tam anantam sagrasiu paramevararpa vastutas triira eva nirhu // 1.397 // rdhvavmatadanyni tantri ca kulni ca rƬhny amuy dhry bhedasakocahnaye // 1.398 // paraprakaviayas trikrthas traidham sthita sa ea parameena jnacandrkhyayodita // 1.399 // sa eva sarva strrtha paravgvttisarita anullasitatadvcyavcakdivibhaktika // 1.400 // pact tu jnaaktyaaprdhnyasphurittmani kriyaktau suskmy sdkhyaivaryasapadi // 1.401 // payantmadhyamdhmni sajalpollekhayogata padavkyasvarpea vartate vararpi // 1.402 // svacchandastre tenokta svaya deva sadiva prvottarapadair vkyais tantra yojitavn iti // 1.403 // tath ca tatraivokta tatsuivvarae 'dhvani suivvaraa prva tatra jeya sadiva // 1.404 // ivadaakasayukto rudrëdaaknvita adhikro hatattve tajjighk tu sauive // 1.405 // varae binduto bhogadhmni vibhavato vibho bhairavkhyasya bodhasya aktitattve para trayam // 1.406 // sthitis tasmd varordhve sadivapadd adha suivvaraenokt rmatsvacchandasane // 1.407 // tadanantaram etsu ivarudrabhidsv alam myydhvani kptsu ivair ukta ivbhidha // 1.408 // bhedo rudrai ca rudrkhya iti prpto vicitratm tata prodyatkriysraprollst kramaa sphuam // 1.409 // sarvagocaramyyarutavaikharyuprit varavkyapadtmna strrth lokagocar // 1.410 // samritya pravartante ts ts tantrvatrakn tena prathamato yvan myy vaikhar darm // 1.411 // myyavarasadbdha strrtho nyam gata anta sravibodhaikaparavmayavaraka // 1.412 // aktrimaparveamlasaskrasaskta strrtho laukiknto 'sti saptatrie pare vibhau // 1.413 // tatrsat hi bhvn kvpi nsty eva satyat svminy avinaykrntapraktau vinaya kuta // 1.414 // tasmt samastastrrtha paratattvtman sthita ato veddayo 'py ete myy sanava // 1.415 // sphuranti bhairavdityaprabhvd eva nnyata na hi savidvimart syd anyat kvpy eva kraam // 1.416 // savinnthasya savit syt savid eva tath yata krya ca kraa ceti tathtva upacryate // 1.417 // parime hi bhvasya kramd vitatadharmaa dyantayo savid eva rpatvenvabhsate // 1.418 // savic ca klakalan saheta yadi tat sphuam bhujmahi nitsicchinn vyomaarkar // 1.419 // ata samagrastri savidrpparicyute savida svaprakatvt svaprakni vastuta // 1.420 // na ca vcya pthag jtu vcakd vyavatihate svtantryd abhidhtaiva bhvivcyatay yata // 1.421 // kadcid vcakas tu svarpagrastavcyaka nirbhsate kadcit tu smnyollsavcaka // 1.422 // jtucin nikanantavieaavieita sphuasvarpavcyasamudrekea bhsate // 1.423 // tenrthaparat jtu svarpaparat tath bubhtsitrth kvpi kvacid rasamay da // 1.424 // abdn lakyate citr savidrpnapyata savidvicitrakacanai kacatti kim adbhutam // 1.425 // ittha ivtmakavimarapadd abhinna abda sphuatvata iha svaparapraka mna tad eva citisravimaramtram anyat punas tadupacravat tath hi // 1.426 // svapraktmik yeya savitti pramrthik tat svasavedana prokta yato vivavyavasthiti // 1.427 // s cai na vimartmasvarpam ativartate vimaro 'sy paro bhoga pra payanty udht // 1.428 // parpar saiva dev mnam ity avadhryatm yatrparaga meya tdtmyd vyavatihate // 1.429 // na hi bhinnena mnena meyasya syd vyavastiti na hi hasasya uklatve kka vetatvam arhati // 1.430 // etad eva tath cha guru akaranandana na mnatvt tato 'nyatvn na bdhd asthite sthiti // 1.431 // prakenvinbhtai satty niyattmabhi dharmair bhvo bahirbhvn na bhva siddhim cchati // 1.432 // tena savittiktmaiva mtmnaprameyat ghat svaprakatva svabhvd eva bhsate // 1.433 // s cntasthitamantrtmaabdanmarasundar anapeknyaviraht prama svata eva hi // 1.434 // tasy eva vicitri nmni bahubhagibhi tatprasdotthitny eva vdina paryackpan // 1.435 // tath ca cakurdyakamaalakanihitam pratyakam iti yad gta tat tvat pravivicyate // 1.436 // savittivyatirekea yady ak vyavasthiti na syd arthapramaikya tarhi bhyaghadivat // 1.437 // nanv tmana cakurdi karaa na ghadikam tasmt tenaiva bhvn mna na tu ghadibhi // 1.438 // vypakbhimatasysya sayoge cvieia bhautikatvvieea ghadyai cakurdin // 1.439 // tmana karakkpraa niyata kuta viia eva sayoga karaatve nibandhanam // 1.440 // viea karmabhis tais tair dharmdharmagiroditai tad etad yuktisadbhvapratibhvikaltmaka // 1.441 // bruvan vacayate mugdhn palyanaparyaa yac cekasayogivypaktmavaotthitm // 1.442 // yugapaj japtim cchettu mano nma nigadyate tatrpi brumahe prva manastmaiva yujyate // 1.443 // tatrpy tmamanoyoga ka kuryd iti carcyatm vypakatvd asau syc cet sarvair eva mano vrajet // 1.444 // ekasya jte sayoge sarva sarvajatm iyt yadi svntam adhiht cakurdyam apekate // 1.445 // tendhihnam arthn tvato 'kavartmana akdhihitaskmabhgasaparkabhsita // 1.446 // bhyasyrthasya kuder aur eko 'vabhsatm athpi mnasdhih jt ced akagocare // 1.447 // tad etasya svaviaye aktataivopajyate tarhi skmatamacchidranisst netraramaya // 1.448 // vivavartini bhvaughe na pram kurvate kuta yogyadeasthitn bhvn ghate 'ki nanv alam // 1.449 // yogyataiva hi deasya kdti vicryatm yatrasthasya bhaved vitti sa deo yogya ucyate // 1.450 // kutrasthasya bhaved vittir iti ki v na daryate tad am trkikammany yuktyupanysavarjit // 1.451 // prvam eva katha tƫ ntihan ki vikatthanai tmana cbhisadhnavandhyasyaiva baldayam // 1.452 // manokajlasayogo bhavet ki nsamajasa abhisandhir athaitasya viaya prati jyate // 1.453 // ajte ko 'bhisandhi syj jte ko 'rtho 'kasayuj prajte smaryame ced abhisandhtbhvita // 1.454 // anyad evbhisandhtu prayatno 'nyatra jyate mmanoyukttmasabaddhacakurdyakasarit // 1.455 // viay savidhbhtanetrdyullaghanakramt tmany eva kathakra pramttva pratanvatm // 1.456 // nanu jnakto mtbhvo vijnam tmani samavaiti tato 'nyasya katha mttvaakanam // 1.457 // etad eva vaya brmo jna tatraiva vai kuta bhayt svapakaptndhas tad evottaram abhyadht // 1.458 // yathendriytmasayoge mana kraam ucyate tathaivtmamanoyoge krantaram ucyatm // 1.459 // tathtve cnavasthaiva mlakatikar ca s atha svnttmasayogo dhruva evbhyupeyate // 1.460 // jtra syu sad suptamattamrchitadurbhag na caitad bhavat jnam abhūa kyaiyavat // 1.461 // tasmt pratyakat nma katham indriyagocart atha pratyekam ete parkeya pratanyate // 1.462 // tatru nitya sarvrtha vegavallaghv abhautikam manas tac cpi naiveha yuktisiddhatvam anute // 1.463 // au cec chgrasacri mano yad viayn muhu spet tadaiva dehasya bhavec chavaarrat // 1.464 // dehasthe 'pi manoyoge tatraiva jnayogata ekumtra jva syc chia syd ghaakuyavat // 1.465 // atha svntena yoga cej jta kvpy tmagocare tad vibhor tmano jna samavyti mtt // 1.466 // jteti sarvadehastha jvana ki na siddhyati enayaiva na ki yukty ghader jvana bhavet // 1.467 // vibhv tmani jta hi jna tatraikadeata dehamtre puna svnte bhavet svayav sthiti // 1.468 // vibhutve mnasasya syd yugapat sarvavedanam nitye ca manasi jna sarvadaiva bhavet tata // 1.469 // mokvasthpi vijnayoginy evopajyate muktau ctmamanoyogo nstty etan mahdbhutam // 1.470 // ki hi vypakat moke svtmano vinirudhyate abhautika cet sarvrtha kathakra mano bhavet // 1.471 // viiaviayavyaktikauald eva cakua taijasatvam abhūa hi tan mano bhautika na kim // 1.472 // sarvarthatve ca manasa kim anyair akaambarai nanu bhye 'sya viaye prg asty akopayogit // 1.473 // tath hndriyasade pcty manasa sthiti atrocyate yathaiva prg indriyea na ghyate // 1.474 // tac cet svalakaa pacd anuyantr iti k kath atha smnyamtra tad ghta prk tadindriyai // 1.475 // vyaktiniha tadn ca manas vyaktinicaya nstti manas kasmt smnyagrahaa bhavet // 1.476 // vin vyaktigraheaiva smnyagrahaa ya[ku]ta smnyagrahae csya sarvrthatva nirudhyate // 1.477 // vieagrahavandhyasya sarvaabdavilopata ugmitvam etasya yac cokta tatra vastuni // 1.478 // purasthite svahastdau kicid dragate ghae atidre ca mervdau katha tulyaiva gantt // 1.479 // usacri yasmt kvpi prvakatejasm (?) savidhsavidhatvena viea pravibhvyate // 1.480 // katha cbhautika skma ghyt parvatdikam abhivyakti samnasya samnena vidhyate // 1.481 // nanv astu prkt buddhis tato 'hakt tato mana ittham apy aut naiva manasa saprasiddhyati // 1.482 // vypakatvena prvoktadƫani sthitny alam ittha mano na yuktyaair mnasvarjanya na // 1.483 // ydg vdyantarair ia dvaitavymƬhadibhi cidtmana prakasya tathbhsanabhgin // 1.484 // y aktis tan manas tv astu svasvtantryopakalpitam yatra rotra nabhas tatra sarvaabdarutir bhavet // 1.485 // cakurdyai ca sarvatra nirvibandha yato nabha dharmdharmair vibandha ca yuktyupanysavaikal // 1.486 // bdhirydi katha ca syt katha v taccikitsanam bandhrayavightena tadanugrahas tath // 1.487 // aka svvayavev eva x x x samavyina vieea nabho naiva kvpy ritam iti sthiti // 1.488 // sayogit tu \ldots ska bhvena vartate tadanugrahaghtbhym api vikriyat tata // 1.489 // yad anugrahas tad anugraha sa tadraya itya svavacakptir nisraiva vibhti na // 1.490 // rayadvrako 'km anugraha iti sphuam abhidhatsva ka etem rayo 'stv iti codite // 1.491 // yad anugrahayogo 'sya sa evraya ity ayam nyyo 'nyonyasamlamb cakraka ntivartate // 1.492 // vyuprakti yac cokta sparana tad vivicyate vyor vegavat tvad aniruddh sthiti sthit // 1.493 // dehadee tata spara na kuya iti ka krama caku ca taijasa teja prasta bhyagocare // 1.494 // arthn rpapradhn ca vettty etan nirpyate adya yadi tat teja preryate manas katham // 1.495 // preraa na hy avijna kadcid upapadyate indriyea na ca jta kadcic ckua maha // 1.496 // na cpndriyavijte svatantra bhavat mana aprerita ca tat payet sarvata sarvath sad // 1.497 // samajasyam eva syt pravttau v nivartane ki ca golakasasthna tvac ca yadi tan maha // 1.498 // tvatas tadgatasyaiva graha syn nnyata kvacit tathaitad viparta tu golake 'pi nimlite // 1.499 // unmlite v sarvatra vastuni grahaa bhavet unmlite cakui ca praste ramimaale // 1.500 // tasysti na paasyeva savtir netramlane tato nimlitkasya vastudir na ki bhavet // 1.501 // ghane ctapamadhye 'sti vinimlitacakua citratejovabhna tatpŬitkayugasya ca // 1.502 // yogin bindudg dhvnte katha tad v bhaviyati bhaved unmlite 'py aki na vastugrahaa kvacit // 1.503 // manodhihnayogena paramvadhikaprath dppek ca ymuya spi ki na vibdhyate // 1.504 // dpapraka svnttmanetrrthepakraka na pratyeka manovtte saskras tena ced bhavet // 1.505 // dpe sakalpyamane syd rtrau rpaparigraha tmana saskriy cet syt tasya sarvagatatvata // 1.506 // sarvad rpasavit syt sayoga saskriy yata amrtasypi nityasya ko 'nya saskra ucyate // 1.507 // netropakra cet tarhi netradeasthite 'rcii tejomadhyagata rpa na bhseta kadcana // 1.508 // nanu tad vedyadee 'sau nyana kiraavraja hanta tatraiva vijnam tmadee na ki bhavet // 1.509 // tatraivtm vibhutvena tatraiva karaa yata tasmd bhograyo deho jvann iti vthoktaya // 1.510 // nyann maykhn ganttve 'vasite sati anvte 'rayamrge svahastt prabhti sphuam // 1.511 // arkacandrdisadi katha nmopajyatm ghratve 'pi yata proktabhedo drvidraga // 1.512 // dpanetrvabhsbhy channe tasmin katha mati uddha eva bhaved bhve tbhy vymalatjui // 1.513 // andhatva tac cikits ca na yuktrayadƫa rasan ca jaltm cet taj jala srutimadyata // 1.514 // tata sthairya katha tasya k ca nnrasaprath tasyaikarasatyoge tasy naikarasasthite // 1.515 // na syd ekarasajaptir yath pittabhare sati tikt rasanavttir no mdhurya vidita kam // 1.516 // nanu pittagata taiktya na tv eva rasangatam tarhi pittagƬau tulya rasanpathagminau // 1.517 // iti syd yugapaj japtis tiktamdhuryagocar nras rasan cet s rasbhivyajik kuta // 1.518 // svabhvd iti ced asy ko 'yam mbhasatgraha ghra ca prthiva tasya khinya ki na dyate // 1.519 // nanu gandhaguodreki ki sa gandho na bhsate nsti tatrendriyavyaktagandhavattve tath pram // 1.520 // nirgandham apthivytm mano gandhagrahakamam asty eva bhavat tena nnum td kam // 1.521 // tasmd indriyasaghto bhautiko nopapadyate hakrikaty tu vypttvam avibhinnat // 1.522 // dehrayavirodha ca karaatvena csthiti vgdi yac ca karmkapacaka tad vivicyatm // 1.523 // nbher mrdhaparyanta ya samrbhightaja viea ko 'pi vgtm sa tdg iha kathyate // 1.524 // tasya krya bhavec chabda kart ko 'tra vicryatm tmano naiva karttva tathtve 'pi vibhutvata // 1.525 // may proccrite abde tva vakt ki na jyase praktv api doo 'ya kartry karttvavarjit // 1.526 // karaasya sthitir nsti tulye vgindriye sati katha csphuasuspaabhva abdeu jyate // 1.527 // katha copusajalpasmtydau abdag bhid prayatnc cet prayatno 'pi yady utpattis tata katham // 1.528 // vieo jyate hy anyo na hy anyaguasabhava prayatnamndymndybhy yena pratividhyate // 1.529 // pndriya cdadna mukhdyair grahaa kuta grahaa ca kim ucyeta svkro yadi samata // 1.530 // asvasya svasya karaa svkra iti bhayate svaabda ctmavc cet tatrtm praktir yadi // 1.531 // tan nsty aprkta kicid ity asvatatva katha kila ahakro 'py athtm syn nhakr ktir ghae // 1.532 // tmyo 'yam anenaitad dƫaenaiva dƫitam ahakrasya sabandhi sarvam eva hi tat svakam // 1.533 // tmano vypakasysti na sva nsva ca kicana eva pdendriyasypi samo 'ya yuktivikrama // 1.534 // ded dentaraprpty gamana ca yad ucyate tattygarpa svkrbhvenaiva prasiddhyati // 1.535 // svkro dƫita caia svkro 'pi yo gatau tasya pndriya yukta karaa nghrinmakam // 1.536 // indriy hi skryam eva kryeu jyate ata eva mahnyyavedibhi carame naye // 1.537 // prokto gatiniedhya bhyn sadvkyaambara gata na gamyate tvad agata naiva gamyate // 1.538 // gatgatavinirmukta nsttydi svake naye pyvindriya ca na cchidramtra kohyamarutkramt // 1.539 // utsarga kila skrya tena syd iyat sthiti upastham indriya yac ca tasya krya nigadyate // 1.540 // ............................. myatti na yuktettham anumnapramat tadbhedavdin tvad dve mne naiva sagate // 1.604 // abddes tv anumnena sudhbhi parinicitam tasmt svasavid evai svaprakatay sthit // 1.605 // mtmnaprameydiprapacai svabhsate samullsa sindhor bahalalaharvibhramamaya praka ka kumudadalanirbhedasaciva parasy savitter mitiviayamtvyatikarair vikso ya seya jagati vividh kalpanakal // 1.606 // tasmt praka evya citraaktisunirbhara svaya vicitrarpea bhti vivatra vivata // 1.607 // tad aya prasphubhso lokarpdivartman svaaktyad vikalpkhyt pratyakavyapadeabhk // 1.608 // tath hi devadevas tat samunmlana da praspandas tadaikgrya bhvas taddharmasacaya // 1.609 // itydi sarva yad bhti tat pratyakam iti sphuam na tv atra kartkarmakaraatvdin gati // 1.610 // nanv asv asti pctye vaikalpikapathe tata yato dehaghabhso sphua pact tu so 'sphua // 1.611 // sa eva cchannarpas tu uddhasvtmasavidam tato dehaghabhsas tatrpy eaiva vartan // 1.612 // yvatsahasradehaughabhvakoyavabhsanam tatrpi ca pur pacn na tu tdkprath yadi // 1.613 // marapadav yti tat spusphuacitrita tvn asv eka eva svarpaprasphutmaka // 1.614 // ivapraka yti. \ \ \ \ \ \ \ \ \ \ \ \ vicitro 'ya na vastuta tatrtadrpasaved vaicityra paricarcyate // 1.615 // ivaprake 'tadrpapraveas tu na sagata yadi v kathitanyyabalt kvpi na citrat // 1.616 // kitu citrataybhsa citrabhva prasyate eva caitro 'yam asmka citravadbhavann da // 1.617 // maitrea tanmatenla do m bhvadarinam payan payati ya so 'ya samdhau parinihita // 1.618 // prk tv ea janmakoūu tattattpdy abhukta vai mokyate dhynacarydyair yo 'py etena pathgata // 1.619 // so 'py anyo mokabhg ttham aparyavasitodaya praka eka evya ya cirn na vibhidyate // 1.620 // ata eva hi bhedo 'sti na kacid yo mahevaram advaya saprabindhta praknandasundaram // 1.621 // deaklktijnadharmopdhyantardaya samat bhedakatvena bhnti cet s vibh tath // 1.622 // na ced vibhaiva s tdk tad advaitam ida sphuam bheda ity ea abdas tu kevala pratibhojjhita // 1.623 // astu v bhedakalan pratibhsaprarohi uktanty tu tatraiva sapratih bhaviyati // 1.624 // aya ghaa paa cya tv anyonyavibhedinau pramtrantarabhinnau ca tau matto 'pi vibhedinau // 1.625 // iti praka eko 'ya tathmarasvarpaka nanv eva pakapto 'yam advaita bhavat katham // 1.626 // bhedo 'py astu sa hatya ki nma na viahyate seya badhiragohūu gtavdyaprarocan // 1.627 // na hy advaya dvayveabdhensmbhir ucyate tvatpakopagamo hy ea syd dvaya taddhi susphuam // 1.628 // ida dvaitam ida neti tad ida ca dvaydvayam iti yatra sama bhti tad advayam udhtam // 1.629 // nanv ittham astu bhedo 'pi na vaya abdakmuk astv asau na hi no heyam deya v yathtra va // 1.630 // sarvnugrhaka pakam lilambiase yadi paramdvayadi tat saraye araa mahat // 1.631 // etad adae tattvam adhikre bhaviyati yat tad ante paraprpya tad astu paramrthata // 1.632 // atra ye na hi virnts te mit savida rit sarvathaivpabdhyante janmamtytthavibhramai // 1.633 // tasmt sa eka evsau praka paramevara pratyakam iti tenaiva prakenaiva bhsate // 1.634 // tatra t daya sarv mahnadya ivrave vianty avaya nvi praynti ktaktyatm // 1.635 // tath hi mnasmagr rplokamanokaj ska mtprameybhy tadvarja vpy anekaa // 1.636 // jta ca gamayen mna na cpi ujjhati mnatm pratyakapdotprekeyam idnm upapadyate // 1.637 // ki cnadhigatagrhi mna navanava yata bhairavecchvad etad viva bhti tath tath // 1.638 // vastu pradarayan mna pravtti vidadhat sphuam prpayaty eva tad vastu tathbhsanayogata // 1.639 // sad apy ekntato neda nsac cetydisavida bhnty eva paramrthena tad anekntadk sphu // 1.640 // eko bhva sarvabhvasvabhva sarve bhv ekabhvasvabhv arhadvda so 'yam asmadsudau yukta ca rsrastre 'pi cokta // 1.641 // ida mna meya tad idam iti sakhy kalayitu svarpa v akta ka iva jagatty etad api sat mata vc patyur bhagavati cidnandasubhage yatas tƫbhvd apara iha ka ki prakurutm // 1.642 // ahetor bhne syd yadi na tanudikklaniyamas tato hetor d niyama iti kasyaia mahim svabhvo 'ya hetor atha vivtakaha katham asau na bhvasyaivokto yamayati pare kena hi para // 1.643 // svabhvc ctmsau paramaiva ity gamakath nirukto vivtm jagati nikhile jmbhata iti dharde cnanyo bhavatu tad iya bhtacitit sa vandhyo dikklair jananamarapyarahita // 1.644 // tad asyya lokas tadanu paraloko 'py ayam iti graha kasmd dheto spati na hi ta klakalan tata svtantryodyatsukharasaparnandamahim- bhavadbhasmbhtkhilakaluapaughasubhaga // 1.645 // skhyadk punar ihaiva bhyas carcyate nikhilatattvagocar dyate dharaprabhty ala tac ca skmatamakraotthitam // 1.646 // tadghtikaraodyata punar bhyata karaaka datmakam ntara trividham asya kraa saukhyadukhaparimohadarpaa // 1.647 // tda triguam eva yad bhavet tat punar jaataytha bhedata mlakraam apekate para s nieyam iha bhogyam ucyate tac ca bhokt paratantratmayam no parasparam upaiti bhokttm // 1.648 // bhogyabhoktvapur ekam eva no jghati hi viruddhadharmata tena bhokt citiaktimtrakam tac cidtmamayatvan mana // 1.649 // vypt sarvagatam vara katha bhoktt vrajatu bhedasagatm tena tannijavaitvanirmit sakucatsthitijua da rayet // 1.650 // anyakraakaldyabhvata so 'yam asya sahajo mala smta sa tridh samavabhti tadvad ea eva sa pumn udhta // 1.651 // bhoktbhvaparatantratvan nntaryakataysya kacukam bhti naivam iti klavitkal- rgasanniyatinmadheyakam // 1.652 // yady tmaia punar nirargalanijasvtantryasachdita sva rpa vivoty ala nijabalt tacchuddhavitsabhava karttva kila kryavargam akhila bodhe nidhya svake payann varat vrajed aham ida sarva sadety uddhura // 1.653 // jttva hdayntarasphuritadg dv sphubhsini jeye bhedatirodhit nijacitau yasmt sa sapayati tensyedam ahavido sarabhasa bhedaikyam jagmu smndhikarayadh prakaayet sdiv sasthitim // 1.654 // jeya krya sarvam antar vibodhe yval lna tvad udriktavtte bodhajvlsacayasyntarle tatprastyna sva vapu projjhatva // 1.655 // idabhva so 'ya vigalituman no vigalito bhavet prkkakyym api sa samakntis tad adhun ahabhgodreke vidhir anavadhir bhvavisare tad e kt bhriir iti svasiddhtmani par // 1.656 // hate galitumanvato galet tatra prvapararpasagate ktabhmir akhileyam ucyate citracinnicayacarcit sat // 1.657 // tattve tattve svecchay devadeva sarv sarv bhmim lambamna praiktm prasavitsvarpa rmä stre bhairavo nirukta // 1.658 // aktiptadg iya nirucyate mandamadhyaparatvrabhedata tatparasparabhidbhir apy ala y svarpaparidir tmana // 1.659 // nanu ki kadcid ayam varo nijarpa prakayati praciti ki v kadcid atha savute nirhetuko hi niyama kila ka // 1.660 // uktam atra kila prvam ananta nnyad asti niyameu nimittam laukikev api sa eva mahea citracitraparibhsanala // 1.661 // tatsvtantryd adhikam adhun nottara bambhama savitsindho prathitalaharharmyadhrdhirƬhi ntis tasys tadanu tad aya bandhanmnpadias tenaivettha parigataraso moka ity uktarpa // 1.662 // sad kadcid adhun tadetydi ca savida tatsvtantryvabhsyaklakelivikalpan // 1.663 // na ca klakalbhi sa spyate paramevara na hi ts svatantrsti sthitis tatkalpan vin // 1.664 // tena svase bhve svarptmany api sphuam pratantryvabhso 'ya devenaivvabhsyate // 1.665 // pratantrya kalayati svatantra paramevara svtantrye pratantrye ca nnyal lakaam ucyate // 1.666 // paricchinnaprako hi jaas tentra ya sthita paricchedaka eo 'pi paricchedyo yadi sphuam // 1.667 // tad asya rpagrahae na praka prakate tath hi bhyo bhva svaya naia prakate // 1.668 // jnam arthapraktma tac cnbhtam eva hi tasypi samavyy tm naiva bhti svarpata // 1.669 // tadyakaraa netraprabhty api na bhsate lokde ca vijnd te naivvbhsanam // 1.670 // nanu jta yadi jnam arthasysau prakat aktir dharmo yadi prpta srvajya vivamaale // 1.671 // anyad evtha tat kicit prakatvbhiabditam tan meyamtmneu naiva kutrpi sagatam // 1.672 // tata cprakaa viva sarvadaiva bhaved idam aprakasya bhvasya yadi ca syd prakanam // 1.673 // tvataivsya hyeta svarpa parihnita jnotpatti ca bhvasya svarpasthasya cet prath // 1.674 // aviie svarpasthabhve vivasya s na kim tasmt prako vivasya paricchedakanihita // 1.675 // tatsvtantryvabhsotthacitrkravibhedita paricchedaka ittha cet paricchedyo bhavet tata // 1.676 // mlakatikar seyam anavasth patiyati ata ca so 'paricchinna paricchedaka ucyate // 1.677 // aklpyas tena streu tan na klasya gocara tensya vedyadharmatva klasya paribhëitam // 1.678 // yadi kla ca mtra paricchindyt tato dhruvam mtlagnaiva klasya sthitir nirvham icchati // 1.679 // na ca mtrantara kicit sabhaved anavasthite t hantu vopagamyo 'sau mt klakalojjhita // 1.680 // ya eva tu paricchedyo mt tallagna eva cet sa klo mtmeyatve tarhy ekasya katha tava // 1.681 // bhedavde hi bhavat nihit matir d abhedavdin nas tu naiva kpy astu khaan // 1.682 // viva mtmaya ye mt vivamayas tath tan na klakaljlajamblai paramevara // 1.683 // citiaktiprako hi mlinyam avalambate atas tad savto 'sau pact prakaarpaka // 1.684 // iti tasyaiva jmbheya tathtvavyapadein kalanaivsya s kcit svarpmarantmik // 1.685 // ivayogrham tmna yasym tmbhimanyate yato vaicitryayogena tathtmna sa manyate // 1.686 // aktiptasya tenokt navadhtra vyavasthiti anyath nevarasysti rgo dveo 'tha v kvacit // 1.687 // yena kvpy ea niyat sv akti ptayed vibhu animittas tath cya aktipto maheitu // 1.688 // tena rgakayt karmasmyt suktagauravt malapkt suhdyogd bhakter bhvc ca sevant // 1.689 // abhysd vsanodbhedt saskraparipkata mithyajnakayt karmasanyst kmyavicyute // 1.690 // smyc cittasya s akti patatti yad ucyate tad asan nanu tatrpi nimittntaramrgat // 1.691 // anavasthtiprasagasabhavbhvayogata anyonyrayanireicakrakdyupaptata // 1.692 // asmis tu pake sarve pravdnm api sthiti yukt sarvasahe pake na kicit kila duyati // 1.693 // yukti sudhbhi svayam eva tatra akyeta sayojayitum tato na pthaktay yojanam uktam atra yad granthato vistara ea mithy // 1.694 // upajagmur ato 'napeki ivaakti na ca t vin bhavet apavargapada yato mudh parastreu vimokasakath // 1.695 // aktiptasamaye vicraa prptam a na karoi karhicit rmadutpalagurur nyarpayat tatra tatra nijastra dam // 1.696 // tasyaiva hi prasdena bhaktir utpdyate nm yay ynti par siddhi tadbhvagatamnasa // 1.697 // ittha purastrdau akti s pramevar nirapekaiva kathit spekatve hy anat // 1.698 // kevala bhedavdndhyasthagitlasadibhi dusamarthatvam etasy niyamena kvacitsthite // 1.699 // parylocynia karmamalasmyaprapkata itydihetujleu vthtm parikhedyate // 1.700 // tat te nopakrya kuakvalambanam tasmt sa eva tdkasvasvtantryopabhita // 1.701 // tad tath tathetydivaicitryevabhsate tad ittha sarvadm atraiva paramevare // 1.702 // anupravea ity anyair ala v yuktiambarai tad ittha devadevena svasvarpam ihoditam // 1.703 // pratyaka tatra tanmna sarvamnadhuroddhuram ekam eveda mnam iti kecit prapedire // 1.704 // dhmd agnir iti pryas tasyaivaitad vijbhitam yath ghaasya prvadaikaparinihita // 1.705 // mt sphusphukratvadarthvalehinm sphum eva mati matv pratyakatva prapadyate // 1.706 // na cnumnam antye savid ekaiva s yata dhmdhyakaprattyantarnivigniprath tath // 1.707 // ekaiva tvad arthalehin jyate mati tvaty e sphukr pratyakam iti bhëyatm // 1.708 // yath ratndivaicityra tath saskrasasthite netrtmamnaslokaviaydiu savidi // 1.709 // pratyakam eva savittau sphuatvenvabhsate tath tathvidhavyptidhmasakrasasthite // 1.710 // ante tathaiva s vittir dhmgnykrarpi yath ca dhasaskr sollekh sapadi svayam // 1.711 // ratnditattva payanti vighnntaratirodhita tath bubhukittmna ghram evtinicitam // 1.712 // anndi ghate bhoktu vyptydyavyavadhnata tena pratyuktam eva syd yad hu parikalpanam // 1.713 // abhyastev avinbhvasvabhvavyptisavida ki hi tatkalpanvyptivitter iti na manmahe // 1.714 // tpattivad asy na khalv asty upalakaam anumyata eva s tad eva parikalpanam // 1.715 // aho svapakaptndh svam apy upagata muhu am vismartum rabdhs trkikammanyabuddhaya // 1.716 // kapavargi buddhi sarvaiva hi bhavanmat utpattimtrayogena viayasyvabhsik // 1.717 // na kac cpara kicid ubhvitvam ucyate tat sarvam ubhvy eva vijnam iti tattvata // 1.718 // sarvatra bhvajteu bhaved anupalakaam athvicchinnadn drghyaklagocaram // 1.719 // jta tenpi tarhy artho janmamtrea bhsyate yac cotpattivad eva viayasphuattmakam // 1.720 // tasya ghratarasthsnubhvo bhedvaha katham yat tat kila grahpeka svaprakam athpi sat // 1.721 // anyatropyat yti vidyuddpdivat tath tatraiva ciraghrasthabhvo bhedya bhsate // 1.722 // na ca kvpy anumneu vyptyder grahaa bhavet puna puna sphubhva yti yenopalakyate // 1.723 // ki ca kramikadhmdijnamltmani sphuam uditpi katha kuryd ekabhvvabhsanam // 1.724 // athntyam anusandhnajnam eva kariyati tad api prksthasavittisama bhinna katha tath // 1.725 // tena prktanavijnamlmanvasyate yadi tad asan na hi sadhna naym upapadyate // 1.726 // atha smaraam eveha sadhna savid bhavet tad apy anubhavbhve katha nma bhaviyati // 1.727 // na ca jnev anubhavo yujyate savida kvacit yugapaj jnayugala nstti hi bhavanmatam // 1.728 // jnajeytmat d yugapatsthitatjuo na tu prvparkrasamutpannavirodhino // 1.729 // tasmd vyptyanusrvabhsaprvpi y mati tatrpy akramam eveda pratyakamnavedanam // 1.730 // yath jhaiti sauuptaprabuddha pronmiaddi pratyakam iti bhvadhymalatvanivtaye // 1.731 // netrasamrjandni vidadhannbhimanyate bhvn anuminomti tathaivtrpi buddhyatm // 1.732 // yath ca ghanasauuptamohvyutthitadarana svtmnam atha tatsthna vismaraty eva tat kaa // 1.733 // atha prayatnasabhraprabuddhavimalasvadk so 'ham asmti manvna savitte paramrthata // 1.734 // tatra sarvatra ntho 'ya bhairava citsvarpaka svtantryt sva vapur yvad ghate vivoti ca // 1.735 // tvad ajnam etasya vijna copajyate tac ca sphuatay sarvapratyakam iti manyatm // 1.736 // ghaaabde rute y ca pthubudhnodardidh tatrpi khalu samketasmaradi tathvidham // 1.737 // yath ratnaparky sv savitti sphutmikm samvidantarasaghtais tihati pratibodhayan // 1.738 // tata prabuddhacaramasphuasavittiyogata ratnatattva vibhty atra nopayoge 'nyasavidm // 1.739 // t para tatprabodhya kraatva vitenire tasyaivvabhsayoge hi na tsm upayogit // 1.740 // blavaikaikajnadntd dt svayam bde 'pi khalu vijne sphuaivaik prakadh // 1.741 // atas tathvidhe abde rute yat samanantaram arthvabhsane seyam iyat matir d // 1.742 // artha sa tvs tatrste ghaaprvparavat nanv asau ghaa eka syd avayavytmakas tath // 1.743 // na tu abdrthayor aikya tat katha smyam dam aho bhedagrahbhysatimirvilalocana // 1.744 // sadyuktyajanayoge 'pi na di vimal gata abhinno bhagavn ea bhairavo bhogyabhokttm // 1.745 // tmany evnusandhya sarvad pravigraha iti prasdhite prva ka pranasysya sabhava // 1.746 // tad evam upamndv api mnntare sphuam savitpratyakarpaiva sarvatra pratibhsate // 1.747 // andho 'pi sparaabddyais tattadrpa vilokayan sphuatm eva t tvat savetti sa tathvidhm // 1.748 // eva jtija rpaspardyair abhimanvate sphuam eva hi bhva te njtadh kvacit // 1.749 // iya lvayasaras truyodynakaal iti tuyati jtyandhas tadagaparimarant // 1.750 // aho nu sadalakra gyatti jao jana gtur mukha vilokyaiva tvat parituyati // 1.751 // iti pratyakam evaika nisapatna vijmbhate tad asya phalacintdi kartu prastyate mank // 1.752 // tad eva khalu vijna parimararastmakam tasmd bhedakath naiva phala prati susagat // 1.753 // hndidh phala vstu tasy apy atha bhsant yadi v svaprakaiva savitti pramrthik // 1.754 // tad eva paryanthaphala sarvatraiva sunicitam hlddika phala mukhya yat sarvatreha gyate // 1.755 // tatsvasavidi virntim abhyeti bharittmani tad evam idam adhyaka sarvata pravijmbhate // 1.756 // etadabhysaniasya keva siddhir na jyate brahmdibhëitarautapraunmukhyena kaldikt // 1.757 // drc chravaavijnam acirt sapravartate manode 'pi bhve sphuavttyudayo hy alam // 1.758 // svavimarabalkrnte ki citra yadi jyate spandastre tath cokta svadhne 'pi cetasi // 1.759 // bhya sphuataro bhtty ala bahulavistarai ittha pratyakam eveda viva yat parameitu // 1.760 // tat tato 'py avibhinnasya mtvargasya tat tath na ca prattiskrya tath bhsanayogata // 1.761 // pratyake 'pi same smya no ghaghaasamvido ittha pratyakam eveda nisapatna vijmbhate // 1.762 // tato na bhidyate crtha pratyakdvaitam dam ida sandhnakalikparinihitabuddhin // 1.763 // cryanarasihena pratyakdvaitam ucyate anumnapramatva vivasmin kai cid ucyate // 1.764 // tath hi deva sarvajo nirvikalpasvabhvaka sa cdhyakasvabhvo 'pi nyti vyavahryatm // 1.765 // avikalpe vikalptm vyavahra katha kila vikalpena ca sarvo 'ya vyavahro 'vatanyate // 1.766 // sa eva cnumna syt tasyait parikalpan pakataddharmatadvyptitatprattydayo 'khil // 1.767 // vastutas tv eka evsau pratyaya pramrthika nanv adhyakaviyoge syd anumna katha yata // 1.768 // tatpratyakaparicchinnapratibandhanibandhanam satya kitu ya eko 'sau deva sarvajatspadam // 1.769 // tadveavad e vyptir bodhe 'vakalpate anyath vahnidhmdi tadabhvdivedanam // 1.770 // anvayavyatirektm na syd yugaatair api ata eva hi mukhyasya mnasya sadatvata // 1.771 // anumnam iti prokta vyavahrapravartanam tad evam ete mtra sarvatrevarasavidam // 1.772 // upajvitum ynti mtbhva na cnyath ajo hi jantuvargo 'ya katha tadaniveata // 1.773 // jasvarpatvam pnoti tad vin mtt kuta tasmd savidi yogo 'sya sa ca nnena durlabha // 1.774 // vastuto hi na ka cit sa savinntho hy asau tath tad eva pakam napratyakkiptavttikam // 1.775 // speka paratantre ca pava mnam ucyate ajo jantur ano 'yam tmana sukhadukhayo // 1.776 // varaprerito ytty ata eva munir jagau evam varaspeknumnaikapramat // 1.777 // nirt lolakhyena guru lokasamat anyas tadghya evha satya vdhyakasavida // 1.778 // vyavahre 'sti mnatvam anum tu katha pram sulabhavyabhicrym anumy vinicita // 1.779 // viaramtu ko nma parkakatay sthita anvayo vyatireka ca ya sapaketarasthiti // 1.780 // didas tadtve no vinicayavidhyinau yais tu tasmd apsyeta pakadharmdidƫat [am] // 1.781 // varcaskake uddhi te kuryu psukaoccayai tasmt saaya evya pravttyagatay sthita // 1.782 // sa eva bhedbhsitvn myeti paribhëyate myeva ca pan syn mna mycidtakam // 1.783 // tarko vpy ekapakasthitisabhvantmaka arthnarthabalyastvt pravttau [ttyai] v nivttaye // 1.784 // prabhaviu sa eveti kim anyair mnaambarai pramt iva evaiko yasyeda svgam dram // 1.785 // meyatvena sambhti sarvato nicaytmakam anya puna pau sarva saayadhvntamadhyaga // 1.786 // saudmandyutipryasavitsamanurajita pakadvitayasatynyabhvnyatamanicayam // 1.787 // vindna eva labhate ntra rƬhi katha cana tad eva tarkata sarvo vyavahra iti sthitam // 1.788 // auddha saiva vidyeyam iti mna vidhyatm auddhir iyat tasy yad vastv ananusrit // 1.789 // anye tv anarthino nsti pravttir iti nicit arthitvam eva sacivam ity eva paryaccudan // 1.790 // rgasya mnatm ittha prhur anytmavedina anye tv hu saayo 'pi na nmnicite gaje // 1.791 // aktatve sati jyeta rgo vpi pravttaye tata sv karttm ūad locya janat sad // 1.792 // pravartanta itttha syt kaly eva jmbhitam tenrtha sa tath vstu m vbht svtmanas tay // 1.793 // manvna karttm ea sarvatraiva pravartate anye tv hur andir yo vyavahra kriytmaka // 1.794 // niyati saiva vivasya pravartakatay sthit sa eva cgamo nma vddhavyavahtikrama // 1.795 // tata samagra evya dharmdiparinicaya na pratyakn nnumnd bhyas vipralambhakam // 1.796 // matir abhyeti vivsa parkpakalinm anna kudha amayate ta vrti blak // 1.797 // anyata parinicitya tathtvnatiakina anyadkdike 'py arthe tata evdyamnata // 1.798 // labhante nicaya samyag gamkhyt parkak tath ca munir heda puya ppam iti dvaye // 1.799 // straprayojana svalpa ngamasya prayojanam gamo hi na nmaia pustakagranthasacaya // 1.800 // kevala prathitbhikhyo 'ndir veddika kila ki tu prasiddhir evsau s ca abdasvarpi // 1.801 // y sarvadaranev eva na jtv yty apohyatm chgai caityo ja bhasma bhik daa kamaalu // 1.802 // jla taptail marukealomavilucanam agnir edh iakaughacayana ghamedhit // 1.803 // itydisarvaabdn prasiddhiprakramd te ko 'bhyupyo 'rthata kptatadanyrthvabodhayo // 1.804 // ittham gama evya pramam iti dhdhanai ukta satyaiva vg ai prasiddhir avignata // 1.805 // prasiddha gamo loke yuktimn athavetara vidyym apy avidyy pramam iti tat sthitam // 1.806 // prmya niyate rmadbhtajntanivsinm anye tv hur vieo 'ya klo nmbhivartate // 1.807 // sphuabhvasvabhvo 'sau vartamno 'bhivartate vttasphuasvabhvas tad tv asphuatmaya // 1.808 // bhta kraakpty tu bhvy asau parikalpyate sa cya na svatantro 'sti ka cid anyonyasarayt // 1.809 // anavasthnato rpaparvttyavalokant iyattrƬhyabhvc ca mtmeyobhayrayt // 1.810 // nirupdhikatadrpapratibhnaviyogata eknekadhruvnityasvarpnupapattita // 1.811 // ekasyaikopadher aikyt tirodher (?) upadherapi kriyy svagate bhede klasynupayogata // 1.812 // tatkte 'nyonyasaritynyakte 'py anavasthite aupdhikabhidvtter asatyatvd avstavt // 1.813 // kryasynupapattitvd ekasynupayogata cita ca sphuatdattavartamnasadtvata // 1.814 // bhtabhvilayt tasmd vartamnalayd api cinntha eva devo 'sau klam bhsayaty alam // 1.815 // tad asya klbhskhy citsvarpasya sasti svabhva[svbhsa]garbh bhveu bhvbhvamay svake // 1.816 // rpe sthiti pramttvasamullso 'bhidhyate ida na yad aha cha yan nedam idam apy ada // 1.817 // yan nedam iti citreyam abhva[bhsa]syaiva mnat par pramtt ysau uddh tasy pthaksthiti // 1.818 // na mnam astty atre ki tay praviviktay yas tu ssriko mtbhva sarvo 'yam da // 1.819 // tatrbhva[sa]sya mnatva sa ca klaprasdata tath hi paripro 'sau sarvasarvtmarpadht // 1.820 // kva mt kva ca v mna kva ca meyo 'vatihatm mtrdn hi satyatve na syd pekik sthiti // 1.821 // meyd eva ca mtrder bhvo jtu prakalpate anyonyarpasylbhe lbhe v tadayogata // 1.822 // sarvatrtiprasagc ca sarvajatvdiyogata yugapac cpy anullst tattvasynupakrim // 1.823 // anyameydijanite mttvdau tadanyata tadbhvasypy anutpannasamatvenaiva sasthite // 1.824 // tasmd pra cidtmsau iva sva vikhaayan nham itydibheda idam apy avakalpayet // 1.825 // tadanyasarvapratvam aham tmani tvati tato 'nyato 'pi sahart jyate nham ity api // 1.826 // ubhau tau idam aau cpy apohati parasparam buddhistham idam aa sva svham ae tirodadhat // 1.827 // ste na drvayaty ena vastrvtaghadivat tad eva buddhisastht tu samaygrathitd atho // 1.828 // idam antarasaghtd ahamaavyapohina ahamad idantaughavyapohd aham antart // 1.829 // vyapohtsvhamo 'nynyhavyapohasya bhsanam adevat nyarp yadritya pravartate // 1.830 // tad evedam iti jna vikalpa iti gyate sa kla kalyate yena viva nijakalodayt // 1.831 // tad atre ya eo 'sti bhsa svaprakaka bhvarpatay so 'ya sarvnuprantmaka // 1.832 // na mtsau na v mna na ca meya nirucyate yas tv asau nyatyogd abhvo rudradaivata // 1.833 // sa eva mnatm eti yadyogn mttbhvi[va]ta mnc ca pthameyam ity evam upapditam // 1.834 // ittha klasya mnatva pratipede 'tra kai cana ye rmadbhavattykhyagurupdopasevina // 1.835 // tad ittha pusi ciddharmavibhavmodalini mttvadyi yat prokta aka kacukasajitam // 1.836 // tad ekaikasya mnatva ke cana pratipedire anye tv ekasya sarvnyasacivasyeti manvate // 1.837 // anye kadpi kasypi kathacit kva canetydi anye dvayor dvayor anye trikadvayaniyogata // 1.838 // anyonynugrahd anye bodhennyonyato 'pare anye tu guasmytmapraktim eva mnatm // 1.839 // mukhyatvena vidu suptamattamrcchdidarant sa yatraiva pramtya yata supta iva sthita // 1.840 // saivsya mtt mnameyayor apravedant anyonyam avikryatvt prasupte 'pi tathvidhe // 1.841 // kevala prakti seya jnmty abhimanyate tatra mukhya tu yan mna yatpusaivnudaranam // 1.842 // tac ca uddha nirvikra sadasadrpatojjhitam ittha ke 'py abhimanyante skhyakacukasarayt // 1.843 // vayybhidhnasya guror ghe jnopajvina anye dhbhmim evhur dra­dyopargim // 1.844 // prama pramarey kecit tadvttisacayam dharmdikëasakhyta dharmajta pare vidu // 1.845 // anye 'hakram evhu kecid dhiyam atho mana kecid tritayam eveda sama sarvatra manvate // 1.846 // anye danm ekaikam indriym prapedire kecit samastny etni sarvatrkavttita // 1.847 // andhasypi hi tat kicidrpyatanam asti yat vikram ekarotraspg akntarasamasthiti // 1.848 // prabhta pravilnbhranabhomaalamaitam ity karya par tƫi yty andho haimane dine // 1.849 // yady apy anumimte 'sau tavraaja sukham tathpy asya svasavittir na rpnavabhsin // 1.850 // anye tanmtrarp mnatva pratipedire cakramis tv asaspara itydividhiyogata // 1.851 // adyatva cakurder ata evopapadyate yogina praty adyatva jtucin nopapadyate // 1.852 // anye tu sthlabhtn jyoti mnat jagu meyasypi pramatvam apare pratipedire // 1.853 // yato bhavati mttva tatpramam iti sthiti tadghadyai ca yat tasmt te 'pi mnam iti smt // 1.854 // laukiko vyapadea ca naiva vastvanusrata sa hcchmtrakptatvt pryeaivopacrika // 1.855 // katha jnsi bho so 'ha jnmti ca codita ghaennena dena jnmty abhibhëate // 1.856 // tasmn meye 'pi mnatva na hi nma na laukikam abhedavde mlasthe virodho 'pi na dƫaam // 1.857 // ye tu pramam hus tatsmagr tair api sphuam arthder mnatbhū s saghe 'py anyath kuta // 1.858 // anye tu sarvasyaiveyattttabhedasya mnatm kramodit hi sarvatra kvacic cpy akramoditm // 1.859 // kvacit kramkramagrsaparipratvabandhurm manvate tanmata tvad dimtreopadaryate // 1.860 // prathama meyayogena jhaiti pratibhsin anyrthadyabhipryapracchanenaiva sarvata // 1.861 // mttva carama tatra cakua pravijbhaam tato mano 'hadhvargavijbhntasamujjvalam // 1.862 // tata pausnbhisauddhasavidullsalit tata klakalrgayatyavidyni kramt // 1.863 // anyath v sama vpi dvandvayogena v tria sarvao v catupacayogenpy ave pade // 1.864 // abhvakarttsagasiddhitarkkhyasaay tatrpi nanu jyante tattatkramavicitrit // 1.865 // tatpe cvikalpsau uddhaivaryvabhsik vidy pramatm eti paryantapramitisthitau // 1.866 // tata sadivodrajnecchaktisaraye sa mt pratm eti aktyantdhvasunirvta // 1.867 // ittha pra pramttva yata samavabhsate tadanyatamabhgatirodhnaviyogaj // 1.868 // savida sphuatnyatvabhedn nisakhyat gat ata eva hy ajnnai ivastrodit sthitim // 1.869 // sphusphudisavitsu smtyasmtydigocare sauuptdiu ghratve yuktymardyasabhavt // 1.870 // manovadhna saskro dharmdyadakalpanam ity ete hi sphua abd ntra ko 'rthas tatri ... m // 1.871 // rdhvordhvatattvavrtasya mnatve ca nirpite adhardharatattvo meyatm avalambate // 1.872 // na ctrsti krama ka cid vyavadhne hi sabhavt na hi vidy na bauddh tm locayati savidam // 1.873 // vidy vivektr prokt hi buddhipasamrit praktmavapur bhyam akam locantmakam // 1.874 // sakalprtha mana prhur abhimantrm ahaktim nicetr ca dhiya tatra vidy cpi vivecikm // 1.875 // tatraiva rajaka rga kal aktatvadarinm kla vyavacchit kartra niyati ca niymik // 1.876 // mantm anyamtsdhrayvabhsikm grhyamaalatadgrhinnrpvamarinm // 1.877 // my pratvasabhogapracyutikobhakrim sadvidy pravirntidyin suivtmikm // 1.878 // jnanirbharabhvasvarpaparimarikm icchakti pramtraaprabhvvabhsikm // 1.879 // ritya paripro 'ya mtbhvo vijmbhate ́ praklocane prva sakalpbhimate tata // 1.880 // nicaynudau pacd viveksagitdvayam karttsthvyavaccheda sdhrayvabhsanam // 1.881 // nnvimarprakobhaprameyapravedanam pramttvasavittir bhairavbhva eva ca // 1.882 // ittha oaadh meyamaya yvat prakayet tvad vijnacandro 'sau prokto dvyaakalsthiti // 1.883 // anuttar sthiti prvam nandeccheanny ata udaya conatvea iti aka vyavasthitam // 1.884 // anuttart samrabhya jnaaktyantam dam icchaiva tu kriyaktim anena samsthit // 1.885 // prakasthitilea ghat ahat gat ́ icchdi yac ca tatprvnuttarnandasagate // 1.886 // taddileayogena sadhyakaracatuayam ́ tata svarpasavittilbhd bindvdik sthiti // 1.887 // tata samagrasadarbhabharitkrarpii visarga kila kto 'sau vikepa iti ya smta // 1.888 // visargasyaiva vilea iti saptada kal kvacid ada saiva puna prakobhayogata // 1.889 // anuttarasykrasya parabhairavarpia akulasya par yeya kaulik ktir uttam // 1.890 // sa evya visargas tu tasmj jtam ida jagat ́ tasya prakobhayogyatva prakobhakalanodaya // 1.891 // prakobhapratbhvt tadakulakramonat iti akasvarptmavimarndolanoditam // 1.892 // anuttarasvabhvatvd dyasyaiva vijmbhitam ́ sa eva bhagavn antar nitya prasphuradtmaka // 1.893 // antasthasarvabhvaughapramadhyamaaktika svecchkobhasvabhvodyajjagadnandasundara // 1.894 // nitya sphurati sapravisargarasasundara ́ ivaaktyo sa saghaa sneha ity abhidhyate // 1.895 // atraiva pravaisargapade labdhu praveanam lehanmanthanetydisapradyam upsate // 1.896 // tath hi madhyam nìm adhihykhila vapu prayat parama teja prakubdhmtamadhyata // 1.897 // visirpat gacched yty nandacamatkriym apr kevala s tu pr tu bhagavanmay // 1.898 // tena vaisargik aktir ekaiveya prajmbhate visarga eva prakubdha prayatnadviguatvata // 1.899 // hakro nma vive vyajann prastikt ́ sa eva ca punarbinduyogt svm eva bhmikm // 1.900 // anuttarm rayate so 'habhva iheyate ́ atraivvaraja kkhyas tadanya ca ivaraja // 1.901 // tata eva hi rephacchyopdher varata avargas tata evtha dharc chyopadhikramt // 1.902 // tavargas tatpara pacd uvardyaral ca va ivaravargc covart krameety ata eva hi // 1.903 // antasth ity at ca ivard dviprabhedaa aasn samudbhti uddhopdhikalyuja // 1.904 // icchy eva vivo hi prasavo bahudh sthita ́ ata eva hi sasthnabhvo yuktatvam arhati // 1.905 // jvasyaiveyam ynasthitir yonyatmik yata saivnuttaradevasya aktir atra nirucyate // 1.906 // tatraivantasthatattvni parvgbhmikkramt avarge ivatattva tu kdau hnte ivntakam // 1.907 // iti sapuayogo 'ya triakrtho nirpita ́ eva prnavacchinn ciddev syd yadi sphuam // 1.908 // sarvam asy bhaved e sarvatra ca tath bhavet ́ yo m payati sarvatra sarva ca mayi payati // 1.909 // tasyha na praaymi sa mametyapi tan muni abhëatrjuncryavacas tatra tatra ca // 1.910 // savidtm hi vicchinno yadi syt sarvabhvata bhva eva bhaved ea svalakaaghadivat // 1.911 // ata ca savitsavittvahner e praayati palyate hi cit s ced vyavacicchedayiyate // 1.912 // nijottamgcchyeva svapadkramaakrame yac ca sarva mayi prokta na payati mahjana // 1.913 // sa sarvamadhyavartitvn mayi tvat pratihita eva praknihatvd asysatsamatjua // 1.914 // praa eveti muni provcobhayavartman ea vastukramas tvad yo 'ya sapua ucyate // 1.915 // tata eva samastdhvakalitsanasadmani savid dheyat prpt punar dhrat gat // 1.916 // ukta cnuttare yge punar evsana \hspace{3cm} tata atra tu pravivik japtikramavan muni // 1.917 // civn bhagavn eva viva tan nnyatheti yat abhinnasavitsvtantrya bhsate bhedavartmani // 1.918 // upadeyopade­tvavyavastheya pratyate svtmaiva hi gurur deva para ity abhimanyate // 1.919 // svodritni vkyni paroktnti manyate pratipdya ca yad vastu yena ca pratipdyate // 1.920 // tat sarvam tmarpa hi bhedenaivbhimanyate yath svapnapadvasthm upadeaparamparm // 1.921 // karayaj jao jantur anyoktam abhimanyate tathaiva jgradgarbho 'ya vyavahra samastaka // 1.922 // ko bheda svapnajgratsu tarhi syd iti cet puna bhaiyate 'tha v nthe svatantre kin na bhëitam // 1.923 // eva japtikrameaiva bhedo vidhyanuvdayo sarva devo 'tha v deva sarvam ity ekam eva hi // 1.924 // vastuta kumbhaghaavad viva paryyamtrakam vcya e tvam eveti tac chrnryao 'bhyadht // 1.925 // nanv abhede kathakra kptir vidhyanuvdayo yo dantura sa caitro 'yam iti danturam dita // 1.926 // andya caitra ityao yadi nma vidhyate tad danturo 'nya caitrc caitra cnyas tata katham // 1.927 // ghaa caitra itdk na syd vidhyanuvdat tasmd ya eva caitro 'sau sa dantura iti sthiti // 1.928 // vstav japtimtrottho vidhir vidhyanuvdayo ajtaparyyapadasthitn prati prayujyate pdapa ea bhruha kumbho ghaa ceti tathaiva bhayate mahevara sarvam ida jagat tv iti // 1.929 // ittha sapuayogena paripr hi y sthiti yasy sahrasyaaatny antasthitny api // 1.930 // tm eva bhgaa ke cid upsitumanas tay ekdidviguatvotthacatuadvdadibhi // 1.931 // saviccakramayair bhedair bhindate vividhai kramai ek savid dvidh saiva dkkriytm tridhtha s // 1.932 // pronmeaaktiscivyc caturdhpy atha gyate cicchaktynandarƬhy tu pacadhsau prabhëyate // 1.933 // oh tu svaraakoktasaviccarcvicrat yvad dvdaadh savitsydau tulyagocare // 1.934 // ekaikaas trytmakatvt traye v cturtmyata si kalayate savit tatrbhyeti ca raktatm // 1.935 // sthitina kalayate kvpi ak prakalpayet t sahtya ca bhva sahrt svtmana puna // 1.936 // sahartrtva carcayate tadanta puyappayo na druta na nirodha v svasvtantryea vächati // 1.937 // eva bodhakaraamarccakram tmani grasamn saharate pramasthitn ravn // 1.938 // tata kalpitamtraa sahtykalpite hdi tatsarvttam apy antar anavacchinnadhmani // 1.939 // nayet tan nayanadvrd viva yvat tath nayet tata si ca kalayed itydikramayogata // 1.940 // dvdaram ida cakra sarvad parivartate yasyait sthlamtratva msarydisapada // 1.941 // akramakramavad dvias trio bhrio 'tha vividhai kramkramai cakram etad udita vijmbhate meyamnamitimtbhakakam // 1.942 // etaccakragatnantakirarsamrayt cakrabhedo na sakhytu kadcid api akyate // 1.943 // yath hi varhia patre sitaptrudikam pronmian nimiac ctra bhsate 'py atathtmakam // 1.944 // tathnunmiitlnaskmasavitsunirbhara cakreo bhti nimiatpronmiadvtticitrita // 1.945 // tat kasypi nimeea kasypy unmeayogata ekracakrt prabhti sahasrra vivartate // 1.946 // tad asakhynam atha vpy anyonyritagarbhakam na v tac cakram atha ki vyomaivaika vijmbhate // 1.947 // tad apy anantasaccakragarbha vpi vibhsate anantavyomagarbha v mahvyomaikam ucyate // 1.948 // yath vyomaivaika kacati sitanlruatay yath caite megh punar atha tath bhnti bahudh tath savittattva kalanaparisakhyvirahitai svatantra svkrai sphurati na ca te ke cana tata // 1.949 // iti tattvam ida nyarpayan mama ntho hdayasthita svayam pratipadya vicitrarpakam gurusatnaparamparyitam // 1.950 // tad amutra naye na ye prarƬhi pratipattu kamatm uprayante nanu tatpratibodhanya devo vividh maalakalpanm avocat // 1.951 // blo yadvat rekhay varajte svai saketair yojyate tatkramea tadvanmudrmaalair mantratantrai pre svasmin yojyate dhmny anarghe // 1.952 // atrpi kicana vibhti tadicchayaiva dra tath savidham ritatratamyam asaspg apy atha niraapadapratiham ittha kriypaalago bahudhaiva bheda // 1.953 // ittha pramatbhgi yat tattva hi nyarpyata parpar bhagavat seya bhti tath tath // 1.954 // tad atraiva paro ya sa mtrao 'para puna meya iti tat prvam evsmbhi prakitam // 1.955 // mtrao 'pi pare bhge bahudh yat sthitas tata parparatayodrikta paro mantrearpaka // 1.956 // udriktparabhvas tu mantra ity abhidhyate parparas tu yo mt samudriktaparpara // 1.957 // sa vijnkala prokta prabuddhaparabhvaka aparodrekayogena sa eva pralaykala // 1.958 // apara kila yo mt sakala sa tu bhëyate parpardibhedena tasypi bahudh sthiti // 1.959 // vicryam nisakhyn mtbheds tanoty alam mukhyatvena tu saptaiva mtbhed prakrtit // 1.960 // prame patanty eva tem eva svaaktaya vyprayogitaivai aktitvam iti manmahe // 1.961 // yac ca vypriyamatva karaatva tad eva hi eva ca aktimacchakktibhedn mtpramaj // 1.962 // caturdaasvarpa ca prameyam iti bhëyate mt mna ca meya ca yata eka prakrtitam // 1.963 // tata pacadatmaikam eka praktipacitam tatrpy ekaikao bhede nijatattvasvarpii // 1.964 // sakepavistarakta bhednantya pratyate punar jaldimlntabhedasakalanakramt // 1.965 // bhyn bhedaprabhedottho vaicitryavisarodaya eva dharta prabhti pradhna- tattvntam ukta daapacadhaiva pusa kalnta sakala svarpa- bhto na mt na ca mnarpa // 1.966 // trayodatmatvam ato 'tra nihita nii svarpa tu bhavel laykala madhye tu vijnakalasvarpat vidypade mantragatasvarpat // 1.967 // aie mantreavargasthitir atha suive dhmni tannthanih prva prva ca tatra prakaayati nij mtmnavyavasthm tennanyapramt sphurati ivapada svapraka sadaika mantreenatas tu triaramuninavatryakasakhyvibhed // 1.968 // akti ca no aktimato vibhinn tenaiti no bhedam iya pthaktvam amtty na ca aktir asti tena svarpa na hi aktiyuktam // 1.969 // dhartattvvibhedena ya praka prakate sa eva ivantho 'tra pthiv brahma tatparam // 1.970 // dhartattvagat siddhr vitartu samudyatn prerayanti ivecchto ye te mantramahevar // 1.971 // preryams tu mantre mantrs tadvcak sphuam dhartattvagata yogam abhyasya ivavidyay // 1.972 // na tu pavaskhyyavaiavdidvitd aprptadhruvadhmno vijnakalatjua // 1.973 // tvattattvopabhogena ye kalpnte laya gat sauuptvasthitau yadvat te 'tra pralayakeval // 1.974 // sauupte tattvalnatva sphuam eva hi lakyate anyath niyatasvapnasasir iyat kuta // 1.975 // sauuptam api citra ca svacchsvacchdi bhsate asvpsa sukham itydismtivaicitryadarant // 1.976 // mykarmasamullsasamiritamalbil dhardhirohio jey sakal iha pudgal // 1.977 // asyaiva saptakasya svasvavypraprakalpane prakobho yas tad evokta aktn saptaka tata // 1.978 // ivo 'vicyutacidrpas tisras tacchaktayas tu y t svtantryavaopttagrahtgrhyarpik // 1.979 // grahtbhgodrekea grhyabhgocchalatvata sapta sapteti yat tv eka jaamtra nartmakam // 1.980 // tatsvarpa tatas traidha pratitattva vyavasthitam ki crthe khalu nirgrhye tuaya oaa ka // 1.981 // sapdadvyagulvet pratyeka parikalpit tatrdya paramdvaitanirvibhgarastmaka // 1.982 // antyas tu grhyatdtmyn na pthak pravibhvyate upntyas tatsvarpasya grhaka paribhvvyate // 1.983 // dya ca saptaka tatra nirvikalpakat gatam kramonmiadvikalpacchycchdanakovidam // 1.984 // tad eva ivarpa hi paraaktytmaka vidu dvitya saptaka tatra parparapadtmakam // 1.985 // vikalpa iti sagtam iti bhedo 'vabhsyate tad asy skmasavittau kalanya samudyat // 1.986 // savedayante yadrpa tatra ki v vikatthanai kramt tu bhedanynatve tunm api yo mata // 1.987 // vikalpasya ca nirhrso nirvikalpopalakaam yath hi ciradukhrta pacd ttasukhasthiti // 1.988 // vismaraty eva taddukha sukhavirntivartman tath gatavikalpe 'pi rƬh savedane jan // 1.989 // vikalpavirntibalt t vtti nbhimanvate vikalpanirhrsavaena yti vikalpavandhy paramrthasaty savitsvarpaprakaatvam ittha tatrvadhne yatat subuddhi // 1.990 // grhyagrhakasavittau sabandhe svadhnat iya s bhayate tatra yatheaphalayogata // 1.991 // ata eva hi tadbhedabhulyd bhuvanny api vicitratva prayntti na ctikrama iyate // 1.992 // sakramkramam eveda klasya prkpradsat dia ca paramrthatva naiva yuktyopapadyate // 1.993 // prvparapratti hi naik s kurute tath updhibhedo no vastu tat katha s prakalpyatm // 1.994 // yo hi yasmdguotka ity ata paramevara abhëata nijnandakptadikklamaala // 1.995 // tad eva tattvarpe 'smin vicitre pravivikatm upyabhedt traividhya samveeu varitam // 1.996 // anupya bhavo 'sau cidupyas tata param jaopyas tv ava syt sa cpi bahudh mata // 1.997 // ajae 'pi jabhsa pramevaryayogata nìkaraabhydes tena savidupyat // 1.998 // tatrkavttim ritya bhykragraho hi ya tajjgratsphuam snam anubandhi puna puna // 1.999 // tmasakalpanirma svapno jgradviparyaya laykalasya yo bhoga layakarmavan na tu // 1.1000 // sthiro bhaven nibhvt supta saukhydyavedane jnkalasya malata kevald bhogamtrata // 1.1001 // bhedavanta svato bhinn cikryante jaja turye tatra sthit mantratannthdhvars traya // 1.1002 // yvad bhairavabodhapraveanasahiava bhv vigaladtmyasr svayam abhedina // 1.1003 // turyttapade sasyur iti pacadatmake yasya yad yad sphua rpa taj jgrad iti manyatm // 1.1004 // tad evsthiram bhti svarpa svapna da asphua tu yad bhti supta tat tat puro 'pi yat // 1.1005 // tritayasynusadhis tu yadvad upajyate srakstratulya tatturya sarvabhedeu ghyatm // 1.1006 // yat tv advaitabharollsi drviteabhedakam turytta tu tat prhur ittha sarvatra yojayet // 1.1007 // laykale hi sva rpa jgrattatprvavtti tu svapndti krama sarva sarvatrnusared budha // 1.1008 // ekatrpi prabhau pre citturyttam ucyate nandas turyam icchaiva bjabhmi suuptat // 1.1009 // jna tu svapnavttitva kriy jgrad iti smt atraiva yogabhmyutth saj piasthatdaya // 1.1010 // sarvatobhadratdys tu prasakhyjninirmit ekaikatra catrpasadbhvd vitate tata // 1.1011 // catrpatvam ekatra tritva pacd athaikat ekas tu bhairavo ntha prollasadvivarpaka // 1.1012 // eka ivdisakalaparyantasthitisagata so 'ya samasta evdhv bhairavbhedavttimn // 1.1013 // tatsvtantryt svatantratvam anuvno 'vabhsate so 'ya mtsvarpastho mantrdhveti vibhvyate // 1.1014 // pramrpatay so 'ya vardhveti nirucyate pramarpatm etya prayty ea paddhvatm // 1.1015 // pramarpatveam aparityajya meyatm gacchan sakalpanayogt kaldhv mtsagata // 1.1016 // uddhe prameyatyoge sa tattvdhveti ghyatm tatsthaulydhratyogd bhuvandhveti varita // 1.1017 // tath hi cidvimarena grast vcyada yad ivajnakriyyattamananatratatpar // 1.1018 // aeaaktipaallllmpayapavt mantrdhv rabhasena drk prg udbhta ivtmaka // 1.1019 // ucchalatsavidmtravirntysvdayogina sarvbhidhnasmarthyd aniyantritaaktaya // 1.1020 // s svtmasahotthrthadharparyantavttaya svtmye cidvilasite tvato 'rthn nijtmani // 1.1021 // manta pramrp saty bibhrati savidam bls tiryakpramtro ye 'py asaketabhgina // 1.1022 // te 'py aktrimasaskrasrm en svasavidam bhinnabhinnm upritya ynti citr pramttm // 1.1023 // asym aktrimnantavarasavidi rƬhatm saket ynti cet te 'pi ynty asaketavttitm // 1.1024 // anay tu vin sarve saket bahua kt naiva cetasi virnti saketntarayogata // 1.1025 // vrajeyur anavasthnn mlakatikaratvata tatrpi khalu sakete blo vyutpdyat kuta // 1.1026 // tennantas tv amyyo yo varagrma da sa cidvimarasaciva sadaiva pravijmbhate // 1.1027 // tata eva ca myy var sti vitenire te te khalv amyy vryam ity avadhryate // 1.1028 // tath hi paravkyeu rutev vute nij pram yasya jao nsau tatrrthe yti mttm // 1.1029 // yasya tu svapram bodhe pravied bhedagarbhag myyavarapuje sve sa pramttvam cchati // 1.1030 // yath yath cktaka tadrpam atiricyate tath tath camatkratratamya prakalpyate // 1.1031 // tadudrekamahattve tu pratibhtmani nihit dhruva kavitvavakttvalit ynti sarvata // 1.1032 // ata eva hi vksiddhau varn samupsyat tem eva tatas tena gupt guptena bhëit // 1.1033 // tato yvadvibho avadvirntir yugapadbahn varn udkya bhogaparipraasusthitn // 1.1034 // tvad eva paddhvsau meyabhmim uprita sasramtasaketasaghte prathamkura // 1.1035 // eva prameyat mtbhvo mnatvam apy atha atriadtmanas tattvakalpasyeti nicitam // 1.1036 // tatra sarva vibhty etat parameitari dhruve pratibimbasvarpea na tu bhyatay yata // 1.1037 // cidvyomny eva ive tattaddehdimatir d bhinn sasri bhti rajjau sarpdik yath // 1.1038 // yata prgdehamaraasiddhnta svapnagocara dehntardir marat kdg v dehasabhava // 1.1039 // svapne tu pratibhmtrasmnyaprathand balt vie pratibhsante na bhvyante 'pi te tath // 1.1040 // sligrmopal kecic citrktihdo yath tath mydibhmyantalekh citrahdaya cita // 1.1041 // nagarravaaildys tadicchnuvidhyina na svaya sadasadrpakrakaratmak // 1.1042 // ciraprarƬhe niyame samucchedt pravartant arƬhe 'pi svatantro 'ya sthita cidvyomabhairava // 1.1043 // ekacinmtrasaprabhairavbhedabhgini evam asmty anmaro bhedako bhvamaale // 1.1044 // sarvapramair no siddha svapne kartrantara yath svasavida svatantrys tath sargo 'pi budhyatm // 1.1045 // cittacitrapurodyne krŬann eva hi vetti ya aham eva sthito bhvair bhtai cinmtrakair iti // 1.1046 // eva jto mto 'smti janmamtyuvicitrat ajanmany amtau bhnti cittabhittau svakalpin // 1.1047 // parehasavidmtra paralokehalokat kitv aklakalsaviddeabhede 'py abhedin // 1.1048 // abhaviyad aya sargo mrta cen na tu cinmaya tad avekyata tanmadhyt kenaiko 'pi dhardhara // 1.1049 // bhtatanmtravargder dhrdheyacarcane ante savinmay akti ivarpaiva dhri // 1.1050 // tasmt prattir evettha kartr s pratibh iva atra svtmani te tena akti sdhrasajit // 1.1051 // skalpika nirdhram api naiva pataty adha svdhraaktau virnter vivam ittha vimyatm // 1.1052 // asy ghanham itydirƬher eva dhardit yvad ante cidasmti nirvtt bhairavtmat // 1.1053 // mav indryudhe bhsa iva nldaya ive paramrthata e tu nodayavyayayogit // 1.1054 // dee kle 'tra v sir ity etad asamajasam cidtmano hi devasya sir dikklayor api // 1.1055 // jgarbhimate srdhahastatritayagocare prahare ca pthaksvapn citradikklamnina // 1.1056 // ata eva kaa nma na kicid api manmahe kriykae 'pi hy ekasmin bahvya santi drut kriy // 1.1057 // tena ye bhvasakoca kanta pratipedire te nnam anay nly nyadyavalambina // 1.1058 // tad ya eva sato bhvä nykatu tahtsata sphukartu svatantratvd a sa paramevara // 1.1059 // tad ittha parameno vivarpa pragyate na tu bhinnasya kasypi dharder upapannat // 1.1060 // ukta caitat puraiveti na bhya pravivicyate bahubhi cpi bhyrthadƫa pravyaracyata // 1.1061 // nanv ittha janmamarae karmaa phalayogit katha syt kin nu prvokta citsvtantrya suvismtam // 1.1062 // tath hi citsvatantreya yath bhsayate tath satya bhty akhilkragarbh s ceti nicitam // 1.1063 // ikau pratyau mdhurya yath sarvtman tath pratyekaparamau hi sarvasimay sthiti // 1.1064 // ajtatattvamls tu vivadante 'tra ye budh nna nijamanorjyarakyai te samudyat // 1.1065 // pre khe citi bhye v kutrpdam iti bhrama ajatvt tanniyatyutthasvtantrybhvajmbhita // 1.1066 // ata svasavidmaro janmatveneha bhsate purastt tu na savitti svtantryocitarpi // 1.1067 // prktan savid eveha prvakarmeti bhëyate tatsavidbdhik savitkarmakayakar tata // 1.1068 // akta ca yath svapne may ktam iti sphuret phalad dyate saiva vrt jgrati karmaa // 1.1069 // tath ca prcyakarmaughaphalasaploatmik yasyaikpy uttarodeti savit sa phalabh na hi // 1.1070 // ki cnyadbahusavitsusphurattvdayao yaa bhyaphalavadkanadyambhasiktabjavat // 1.1071 // evam alpaphala karma svalpasavedane sphurat asphuran niphala tv eva nyya so 'ya svasavidam // 1.1072 // tatrpy alpatvabhyastve savid ye prakalpite te karmakartu savittirƬhy tadrpabhgin // 1.1073 // y ca (yasya) savit svaya tdkphalagarbh na jyate npy anyaphalanirgrhimtsagatitas tath // 1.1074 // phalaveditur anyasya pramtur api savidi anyapramtsakalpd yvadante sa ko 'py alam // 1.1075 // prabuddha sir akyai sthitiaktivijmbhaka vid sma sakocayati phallambanakalpan // 1.1076 // matsyd amatsyadyeya sir ity ayena te paropakra kartavyam updikan purtan // 1.1077 // eva nmopakro 'ya mtasypi pratanyate piadndin bhyo dyate dehasagama // 1.1078 // vara svtmani sakle para m pŬayan tv iti iti kalpitam etasya kcchrdes tapasa phalam // 1.1079 // laundvabhakyatvam uktam jeya d akraakam eveti ghantu kila jantava // 1.1080 // tad eva hasapakydibhakybhakyatvaniraye yujyeta bhinnabuddhitvam anyath nna katha cana // 1.1081 // eva de 'py ade 'tha kalpitikkramt phalayoga sa evdya rƬha savidbhuvi sthita // 1.1082 // deha pit pare loke nnyatheti sthiti kt anyonynanuaktatva jantn dehabhd iti ? // 1.1083 // tatsarvastrapgai ca akaku praropit ajacittadharrƬha phalaparyantat gata // 1.1084 // asti me piado 'dyha piadnakkramt tath prapnobh/m(?)yavayavbhoga pradeho 'smi susthita // 1.1085 // adakriyay putraiyasvtmdikptay svargabhgahamatyantamttasabhogasusthita // 1.1086 // nsti me piada ka cit svaya csmy atidukt na me trtsti kutrpi patmi narakrave // 1.1087 // bhaviyati mama trt kvpi kle katha cana itydi savid sphras tathaiva phalati svayam // 1.1088 // tasys tu piakartrdir mbhd atha yath sphuret sa tvat tatphala bhukte svasakalpena kalpitam // 1.1089 // akvajrapralepntardhabaddh tv im matim bhairavnala evaika samla pluyati kat // 1.1090 // aeacitracidgarbhasasrasvapnasadmana ploaka iva evham ityulls hutana // 1.1091 // tanmƬha karmasavitticitrbhtacitis tath sakalpam eva sasra vicitram abhimanyate // 1.1092 // ata eva mto blo vsanntaravarjita iur eva bhavet suptadhasasravsana // 1.1093 // tnyau tath (?) yvadyauvanam abhyeti punas tadvsanakramt // 1.1094 // saskrasavid ts t sastr abhimanyate kacij jaatvasaskrj jabhto 'pi khnilai // 1.1095 // saha bhjalayogena yti pupaphaltmatm bhakito vryarpea punar yti garbhatm // 1.1096 // yvad puna puna citrn sasrn abhimanyate ekatraiva svasaskravsanvsita iva // 1.1097 // bhukte svarnarakdys tu bhogn svtantryakalpitn kvacid bhmimay kvpi jaltm kvpi mirit // 1.1098 // eva bhuvanamayy e savid bhti svarpata dhriyate yatra tatraiva svasaskrt sukhdikam // 1.1099 // vetty anyena na dyas tu sa tv anyn veda cnyath na dea paramrthena na ca klo 'sti ka cana // 1.1100 // bhedavde hi gaganadet sarvaikadeat updher eva ded bhiddeasypy updher bhid // 1.1101 // ity anyonyasamrity deabhedo na ka cana svarpabheda evto bhedakatve susagata // 1.1102 // sa ca nsti prakaikasvarpev iti sdhitam enayaiva parmarad ye parivarjit // 1.1103 // te akkristraughaakits tanmaykt svasvapnanirmitnantajaajantuvikalpitai // 1.1104 // strbhsair vth ak grhyante bodhavarjit yath prabuddhyante savin nibhtpi cira sthit // 1.1105 // tathpi phalatty eva prya cittdikalpitai evam bhsanntvasvtantryaivaryalin // 1.1106 // kpta yad eva tat tasya yti tanvdirpatm viparyaybhsayoge tdybhsadƫite // 1.1107 // nìydv atha sakocasphoaghtdipŬite dehabhastrmahyantravtacakre 'nyathgate // 1.1108 // pro vighaate tena jabhsa kalevaram yasmin yty adhikre v jte prg vsankramt // 1.1109 // tatraiva kalpayed bhoga paralokbhidhnakam pëat v vetty ea punar v pratibudhyate // 1.1110 // paro 'ya loka iti ca rƬhysya paralokit svargamokdi yasyeha yathrƬha ca cetasi // 1.1111 // tathaivsya bahir bhti tatas tatrpi citrat bandho moka sukha svargo dukha jaamay sthiti // 1.1112 // savid eva svatantrettha ivarpat virjate bhyo 'vayavayuktasya yath tvaty ahasthiti // 1.1113 // tath vivtmake rpe bhairavasypy ahasthiti iu nye 'pi vetla vetti satyrthakriam // 1.1114 // dhyeyapjydivaicitryam ittham arthakriykaram mrto bhinna samhto hitv bhogn nijn kat // 1.1115 // deva etti vrtai vacanev eva obhate amrtdisvarpatva sarvam etat tu yujyate // 1.1116 // tmaiva hi tathbhtas tath bhty eva bhedata eva svabhva evaia savido ya sa eva tu // 1.1117 // bhedagrastatay krmo mala stre nirpyate dkdikarmayoge tu na malatva pratyate // 1.1118 // sa hi bhedamayeasasradahanavrata dk ca vastutas tdksatyasavitsvarpi // 1.1119 // eva yo veda tattvenety ukta cnuttare naye eva vijnayoge hi amite bhedagocare // 1.1120 // tmaiva iva evaika ko bandha k ca muktat etaddkmahsavidpraveya tu bhayate // 1.1121 // kriysvabhvadksau karmdimalahnaye svabhvakptaniyatibalkipteu karmasu // 1.1122 // bhogo 'sya yugapadyasmt kriyate mantraaktita tath hi prag deakalkldhvanicay // 1.1123 // jtayo 'sya pratyante dharaydiivntata tatraiva janmasabhogdhikralayabhjanam // 1.1124 // vidhyotkyate tasmd anyatra ca vidhyate ittha guror nicitasavidtma- rƬhe ca iyasya parasparea nikarmacetor acitaiva dk prkkarmaaktr akhil ruaddhi // 1.1125 // tatrpi taulatiljyacaruprabandha itydi aivaniyatipratibhrakptam tvaty api sphuapade na niprapaco nirmlatm upagato 'pi vibhedavtte // 1.1126 // bhede 'pi kitv ea punar bhaviya- sasrakrisuktdivightahetu uddhas tatas tad ata eva hi tattvajla uddhetarasthititay nikhila dvidhaiva // 1.1127 // uddha triaktikhacita nanu ymala ca bhty eva tena bahudhaia kta kriyy vyprakalpanvan niyatiprapaca svalpetaratvaktatdabhogayoga // 1.1128 // mudrmaalasaghta samantratantracarcita yatra yogdika sarva phaladnya kalpate // 1.1129 // nirvtiphalasaprptikksakocasusthit anavacchinnatm eva phalatventra manvate // 1.1130 // na hy anantnav/yacchede kpi ygdikalpan anavacchinnaväch // 1.1131 // tatsarvottradaya tathpi vidite hy arthe paramdvayasundare // 1.1132 // savitsvabhvasvtantryt kecit phalakmat tny evoddiya tat sarva praya dhardita // 1.1133 // ivnta bahudh bhedair dhragrantha ucyate iha hi nnyanayev iva kicana sphuritam asti na yat kila satyata tad iha satyapade sthitibhgin kim iva heyapade nipatiyati // 1.1134 // ittha saptadadhikracarama tattva yad bhsate tan nirtam anuttara ivapada saprptikmn prati etat sarvam ihodita ca jagadnande vipaktmaka bhedapratay yato 'tra nikhilo 'py ea prapaca sthita // 1.1135 //