Abhinavagupta: Malinislokavarttika, 1. kanda 1. verses I.1-399 are the critical text taken from my edition: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Groningen Oriental Studies 14, Groningen: Egbert Forsten 1998. 2. the rest is from the first edition (ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXXI) 3. (original) encoding utf-8 4. perhaps a few TeX-codes have remained due to oversight 5. corrections are very welcome Jrgen Hanneder (hanneder@indologie.uni-halle.de) Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character = ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 anusvara (overdot) 167 capital anusvara 253 visarga 254 (capital visarga 255) long e 185 long o 186 additional: l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Accents have been dropped in order to facilitate word search. Abhinavagupta: Mlinlokavrttika prathama ka vimalakalraybhinavasimah janan bharitatanu ca pacamukhaguptarucir janaka tadubhayaymalasphuritabhvavisargamaya hdayam anuttarmtakula mama sasphuratt // 1.1 // yadyabodhakiraair ullasadbhi samantata viksihdaymbhoj vaya sa jayatd guru // 1.2 // sbhimaraaardhrthapacasrotasamujjvaln ya prdn mahyam arthaughn daurgatyadalanavratn // 1.3 // rmatsumatisauddha sadbhaktajanadakia ambhuntha prasanno me bhyd vkpupatoita // 1.4 // gurubhyo 'pi garysa yukta rcukhalbhidham vande yatktasaskra sthito 'smi galitagraha // 1.5 // tato gurutara rmn bhtirjo mahmati jayatd bhaktajanatsamuddharaashasa // 1.6 // rsomnandasabodharmadutpalanist jayanti savidmodasadarbh dikprasarpia // 1.7 // taddisasticchedipratyabhijopadeina rmallakmaaguptasya guror vijayate vaca // 1.8 // apy asakhyanavsvdacamatkraikadurmad yennuttarasabhogatpt me matiapad // 1.9 // tadekamayatm pya svtmany eva tath sthit tad asy pronmianty eva vividh ndasapada // 1.10 // sacchiyakaramandrbhym arthito 'ha puna puna vkyrtha vartaye rmanmliny yat kva cit kva cit // 1.11 // aucityenetaratygd vcyavcakayor mitha vartanvarta etasmin sdhu stra ca vrttikam // 1.12 // ye 'harnia prakante sarvasya ca na gocare numo 'bhinavagupts t ivacandrusacayn // 1.13 // jayanti jagadnandavipakakapaakam parameamukhodbhtajnacandramarcaya // 1.14 // aniyantritasadbhvd bhvbhedaikabhgina yat prg jta mahjna tadramibharavaibhavam // 1.15 // tata tdk svamyyaheyopdeyavarjitam vitatbhvancitraramitmtrabheditam // 1.16 // abhimarasvabhva tad dhdaya parameitu tatrpi akty satata svtmamayy mahevara // 1.17 // yad saghaam sdya sampatti par vrajet tadsya parama vaktra visargaprasarspadam // 1.18 // anuttaraviksodyajjagadnandasundaram bhvivaktrvibhgena bja sarvasya yat sthitam // 1.19 // htspandadkparsranirnmormydi tan matam etat para trika prva sarvaaktyavibhgavat // 1.20 // atra bhvasamullsaaksakocavicyute svnandalnatmtramtricchkarmadktrayam // 1.21 // tath ca gurava aivadv ittha nyarpayan sa yad ste cidhldamtrnubhavatallaya // 1.22 // tad icch tvat jna tvat tvat kriy hi s suskmaaktitritayasmarasyena vartate // 1.23 // cidrphldaparamas tadbhinno bhaved iti nanu cedi vivtmabhte sakocavarjant // 1.24 // vikalpakalpanml katha strdisapada ucyate sarva evya bodha savitprabhmaya // 1.25 // prakarpatyogc cidmaraghantmaka tatrmarasvabhvo 'ya ya praka prakate // 1.26 // sa eva ki na straugha kim anyair yuktiambarai paravgdevatviddhas tatrsau kevala bhavet // 1.27 // na tu laukikamyyavarapujavicitrita ukta rpratyabhijym tmasasthasya bhsanam // 1.28 // asty eva na vin tasmd icchmara pravartate svabhvam avabhsasya vimara vidur anyath // 1.29 // prako 'rthoparakto 'pi tulyo ratndikair iti kica ya ka canmara ciccamatkragocara // 1.30 // hldatpdiviayas tadsau bhavati sphua tadvimarntarlambasamucchalanayogata // 1.31 // pact susphuatm eti tath ca gurur civn yath svasavid siddha sukhdi vyavatihate // 1.32 // na hi vyavasthsamaye vedyate tat svasavid tathvayopagantavya svasavitsdhand iti // 1.33 // evam atrpi pacd yaj jndyullsavartmani sarvbhedamay bhmir yvad myat vrajet // 1.34 // tvat taducitodravimarasphuatvata tdk sa eva stratva prgvisarga prapadyate // 1.35 // etad eva tu yukta syt tath hy anupadhau pare strrthe 'pi samcralea ko 'pi vibhvyate // 1.36 // sa nna sphuatdhmabhvijndiaktimn upargt tatas tattadvaicitryaparibhita // 1.37 // yath mukhasya tadvyaktisthne 'psu mukure maau khage cacalasadvttaskmadrghdik sthiti // 1.38 // tad ittha parame rpe prodbht jnasapada anavacchinnahdayabjtmatrayasundar // 1.39 // yad tcchaladkrasvataragntartmakn visiskati bhvaughn bhairava aktibhita // 1.40 // tad t eva vijnasapadas tadupdhijm atkriysamcrayantra sarit iva // 1.41 // paritas tattaragaughastmat samuprite tathpi jagadnandasundare bodhabhairave // 1.42 // bhvanirbharatmtrasatpte aktilini pray nijaaktyaiva nyakkte aktimatpade // 1.43 // tdg eva vimartm jnadhr vijmbhate yasy bhogopadeena ko 'pi hlda pravartate // 1.44 // yadyasavidcracaryvisrambhabhvita bhogavrto 'pi dhanyn nireyasapadyate // 1.45 // yatrocyate svaaktydikobhasarabhanirbhar devasya ygapriyat vien mtmadhyata // 1.46 // aivaryaaktyudrekea labdhevarapadbhidha devo vijnamahim prodbhto 'ya prapacita // 1.47 // atrpy anantabhvasayojanaviyojane prgdabhedasadhnd asakhyatvam uprite // 1.48 // tadupdhivad eva savijjnapadojjhit tyante vividh strakriyjnavibhtaya // 1.49 // mukhyas tv ea prapaco 'ya pactmatvena carcita tath ca vakyate tattvam abhinnam api pacadh // 1.50 // savyprdhipatvena taddhnaprerakatvata icchnivtte svasthatvd itydyair vkyasacayai // 1.51 // nanv etvati sandarbhe deaklakalkt bhed na sabhavanty eva bham om iti vacmahe // 1.52 // na hy atra klatattvasya nmamtra vibhvyate vaibhavy api mahkl aktir ntra vijmbhate // 1.53 // tarhy abhinne svasapre tad pact punar yad parata ceti ko nv ea vcoyuktiparigraha // 1.54 // atra brma satyam eva vastutas tu sphutmani jmbhite tattvasarge 'pi kle 'py unmiittmani // 1.55 // bodhasya naiva santy et prvparavikalpan klo vieaatvena yasmd bhavati bhedaka // 1.56 // vieaa ca tat prokta samarikayaiva yat bhedena vedyatm eti yath nla saroruha // 1.57 // na ca bodhasya vedyatva kadcid upapadyate vedyatva bhsamnatva tat prakaprasdata // 1.58 // praka sa sa bodha ca na ced bodhntarasthite prakaniyamn nnam anavasth pravartate // 1.59 // ata eva vimh ye bodham aprathamnakam arthaprathtmaka bryu svavacovacits tu te // 1.60 // tasmt klo na bodhasya bhedakatvya kalpate npi vedyasya klo 'sau bhedakbhavitu kama // 1.61 // viva hi bodhbhinna tad atathtve na bhsate prakena samvia citra bhva prakate // 1.62 // vivapraka eva syt sarvasyaiva sadtana sati prake bodhkhye sa prakatvam anute // 1.63 // aprako 'pi bhva cet praktm sa vedyate aprakas tv asau bhva ity atra araa tama // 1.64 // ya cprako bhvtm praktm sa cet kta nna sa bhvo naa syt svprakatvavicyute // 1.65 // ntadrpa praka ca kartu vidhir api kama nanv etvad idabhva prake sati bhsate // 1.66 // astv etad eva kitv ittham apraka prakatm bhvasya cprakatve prakbhvite sati // 1.67 // naiva prakito bhva iti vastusthitir bhavet tad ala vyatiriktena prakena ivas tath // 1.68 // tasmt praka evsau gto ya parama iva sa evcintyamahim svtantryoddmaghrita // 1.69 // prakate tath tais tai svabhvair acyutasthiti ntra sarvatra sarvajabhva ka cana akyate // 1.70 // aha caitro ghaa vedmi na paa, veda ta tv aya. nya vetti paa, so 'ha jne ghaapav iti // 1.71 // vediymi na v, prvam ajn naiva v kva cit, kramea vedmi yugapad dvbhym ubhayavarjitam. // 1.72 // sarva vedmi, na ki cic ca jne. naivsmi ka cana bhvtm, nanu naivham. aha sarva ca sarvad. // 1.73 // sarvam asmy aham evaika ki sarvam itarad bhavet itydir eka evya praka pravijmbhate // 1.74 // nanv eko yady asa ka cit, prako na tad para katha bhaved. aho mha katha vyutpdyatm ayam // 1.75 // eka praka svtantryc citrarpa prakate. vastuta ca na citro 'sau, ncitro bhedadat // 1.76 // ghaaprake vastrasya prako yadi sabhavet nsau ghaapraka syd dviprako hy asau bhavet // 1.77 // so 'pi cstv eva, no nsti tad ida tvatpracoditam ghatman prako 'sya m bhd ity avatihate // 1.78 // tac cyukta prakasya bodhatvt svtmajmbhaam lakaa yadi tat ko 'ya vth vgjlaambara // 1.79 // paricchinnaprakatva jaasya kila lakaam jad vilakao bodho yato na parimyate // 1.80 // tasmd arkasya sadbhve siddhe ka khalu blia bryt katham aya svuubhriteabhr iti // 1.81 // tasmt siddhe prake 'smin y prakavikalpan sarvs t sarvasabhuktayoiccritraplan // 1.82 // asiddhau ca prakasya ko 'ha ki tva tamo 'pi kim na ki cid api v ki syt t syd api v katham // 1.83 // tasmt prakatdtmyalabdhabhairavabhginm bhvnm api klo 'ya na ki cit kartum arhati // 1.84 // hanta tarhi kathakra tadetydivacakrama ryatm uktam apy etat punar nirbhajya bhayate // 1.85 // ya praka sa evya pratibhti tath tath naiva cnyasya kasypi sa tu bhty eva kevalam // 1.86 // sa eva paramodra sarvasyaivvabhsaka svatantra iti tasyecchakti svtantryasajit // 1.87 // sa ca svtmani virntas tadanybhvayogata svtmavirntir evai devasynanda ucyate // 1.88 // svtantryamahimaivsya svarpd apthaksthiti svaprake nije dhmni bhsayed bhvavibhramn // 1.89 // bhsan ca kriyaktir iti streu kathyate yay vicitratattvdikalan pravibhajyate // 1.90 // bhsannavabhte ca katha nma prakalpate tad asyntasthita bhna jnaaktir aha smt // 1.91 // etvad asya devasya yad rpa svtmamtrata sa unmea iti prokta pacaaktis tato vibhu // 1.92 // triaktir ekaaktir v devo v kevala sthita aktir evtha dev s srastre nirpyate // 1.93 // vakyate ca jagaddhtu kathitetydita param saivaik saty anekatva gacchatti mahein // 1.94 // sa cya nirbharnandavirntisvtmasusthita sodaryai abdasadarbhair bhyate bhairavdibhi // 1.95 // savidha draga vpi yady apy asya na vastuta abdajta bhavet ki cid anyad apy atha v prabho // 1.96 // tath ca bhsayaty eva deva ea tath tath tatas tadanusrea sarvo 'ya kalpankrama // 1.97 // na ca tat kalpanmtra tathtve 'py atha k kiti tath sakalpat devo yad v kalpayat tath // 1.98 // eva caia praktm saptatritmakt para vaicitryabhsan kurvan kla bhsayati prabhu // 1.99 // vaicitryabhsanaiveya klaaktir udht tato 'vabhsamnaitatklaaktyanurodhata // 1.100 // smknt tadetydir uparga pravartate na csau tatra nsty eva tatra yan nsti tat kuta // 1.101 // anyatra tanyat nma tat prakavaa sthitam nanv evam apare tattvajle uddhetarasthitau // 1.102 // uddhuddhapade vpi vidydau tattvamaale uddhabhairavasadbhvd avieo bhaviyati // 1.103 // narntymahe hanta yatnd vykhyeyam eva na yumato yad dhdaye svaya viparivartate // 1.104 // uddhuddhavibhedo hi paramrthakathsu no sa tu tatkta evste mhn dhiyi nicala // 1.105 // nanu uddhetaratvkhyo yadi bhedo na vstava vycikritam evaitac chstra vivadate tata // 1.106 // auddhatva hi tattvn dkay odhana tata itydi bahudh bhedapradhntra yata sthiti // 1.107 // ucyate ndvaye 'mumin dvaita nsty eva sarvath ukta hi bhedavandhye 'pi vibhau bhedvabhsanam // 1.108 // tad eva khalu sasre myvidydibhi padai bandha ity ucyate tatra rh sasrio mat // 1.109 // taccintnuster e uddhuddhdinicaya ki ca stram ida samyag bhagavadyogadeakam // 1.110 // bhagavadyogam advaita nirdvandva ca pracakate tasyopadea ittha syd yadi yvadvibhedavat // 1.111 // sabhvyate tan nirbhajya nirbhajyaiva nirpyate advaite bhairavavibhau yat praveopaveayo // 1.112 // bhysik sthitir nsti tau hi bhedaikajvitau ata sabhvyanikhiladvaitaakvyapohane // 1.113 // gur ca in ca yatna sarvo vijmbhate ato dvaitam ihakyakya sarva pratanyate // 1.114 // tad yvadgati sabhvya na tu kutrpy udsyate tath hi yadi nma dvaita tarhy ekam eva sat // 1.115 // cidbrahma tad ala tattvasakhykalpananirayai pacatriatit kasmt tattvn tan nirpyate // 1.116 // tasmd dvaitasya bhedtmasthiter yvadgati graham ktv yas tatpratikepas tena niakat bhavet // 1.117 // etad eva ca vijne nirbhidyaivopadeanam yathsabhavi yad vajrapak tad vidraam // 1.118 // tath hi rmat stotre bhaanryaena tat namas te bhavasabhrntabhrntim udbhvya bhindate // 1.119 // jnnanda ca nirdvandva deva vtv vivvate nirdvandvam iti nirdvaita prakakriyate padam // 1.120 // udbhvyante bhram ceti cakro 'trdbhutvaha iha cdvaitam eveti purata prataniyate // 1.121 // adhvauddhydika dvaite 'nupapattti vakyate abhedena vin naitan nanu bheda vinpi kim // 1.122 // satya kitv advaye tattve bhedo 'pi na na yujyate ida hi tat pardvaita bhedatygagrahau na yat // 1.123 // bhede tu vivabhvn svasvabhvavyavasthite abheda iti abdo 'ya manye bhedayate rast // 1.124 // tad ala prakta nirpyate paramea kila bhedakalpanm prakakurute yath tath nanu klo 'pi vijmbhate tath // 1.125 // na tathpi ca yti bhinnat paramrthena kadcid eva sa yugapat sa hi savidtmaka nanv ittham ekaghanabhvavimarasre savedane yad aham ea karomi citra jnmi v tad apare 'pi na maitracaitra- pry vidadhyur athavpi katha na vidyu // 1.127 // aho mygranthir nibiatama eo 'tra bhavatm ida hi prabrma svaparam iha nsty ekam abhidam aha vedmty e ghaatanuvieaprakaat prath citrkr paramahasi bhntti kathitam // 1.128 // tasmd ghaa vedmy aham ity amutra bhedo na kacin nanu me ghao 'yam bhtti bhedapratibhnam asti naitan na tasyaia ivas tathyam // 1.129 // ata eva dvaipyanamukhys teu svastradeeu mamakram eva mtyu khaanadyitvata prhu // 1.130 // tad eva klakalanopdhijtopargaj tadetydi pratyante paratattve 'pi savida // 1.131 // tatra praikarpatvt sarva sarvatra cpi tat anyath khaanyogn na pr prat bhavet // 1.132 // tata pratay sarvasahabhairavadhmani pactmako 'ya strrtha mbhava. aktyausthitim // 1.133 // nyakktyaia par dev svtmany udrecya vartate ittha sa visisku san bhvn visratpadt // 1.134 // prvam ucchalitnandaghanm abhajata sthitim visratpade tv ea visargveabhg api // 1.135 // riktbhaviyann nandaghanay pray cit tvad nandaaktyaavisargveanirbhara // 1.136 // vartamna svaaktyoghapra cbhd bhaviyati riktaaktir iti trytmacitrasavedantmaka // 1.137 // tadsau devadeva syd visraari pade sphuam nanu ki vartamne sasto bhtabhaviyat // 1.138 // ki nma bhavat jta te svatantre 'pi ke cana vartamnvadher bhta bhaviyac ca vibhajyate // 1.139 // yac ca yatra na virnta tad vibhajyeta vai kuta katha cvadhibhva syd vartamnasya te prati // 1.140 // tayor avadhimattva v tat praty api katha bhavet vivasya vivam avadhis tadvad v jyate na kim // 1.141 // tasmd bhta bhaviyac ca vartamnkhyasavidi rham eveti tatraiva yadi virntim vahet // 1.142 // yadi ctraiva nikhilakalpanramimaalam avisphrya kaa tihet saniruddhanijasthiti // 1.143 // tan nijmtavisphracamatkraikacarvam labhate paramnandasudhsandohavhinm // 1.144 // tath hi sryaramyoghapra syc candram yad tad sryakarn bhyo yvan na visiskati // 1.145 // tvat svamaalbhoge kaa virntisusthita antasthavivadevatarpaptram ucyate // 1.146 // eva bhvaprakrkamarcinicaycite svabodhacandramahasi vartamne hdantare // 1.147 // virnto 'ntasthitodracitsudhsrasundare antasthasvmtpro vamyate na bahir yata // 1.148 // tata evntar evsau ghramna samucchalan svntasthadevatcakratarpahavidtmaka // 1.149 // jyate yvad uddmyet tvat svakaraakrama niruddhe ramipaale vibhavbhvayogata // 1.150 // na bhta na bhaviyac ca vartamnd vibhajyate avibhgas tayor yvat tvat k vartamnat // 1.151 // bhtabhvisvabhvbhy s hi yti vibhgitm tad asmin savidavadhau viramya tuimtrakam // 1.152 // klagrsaparo yog jyate khecara kat ukta hi bhvbhso ya kla sa kalantmaka // 1.153 // svasavidramisasphro bhvbhva sa npara tasmt svaramisarodhadvraruddhdhvamaala // 1.154 // klagrsaikarasiko jyate khecara svayam tad ukta parameena tantre rmarbhidhe // 1.155 // niruddhya ramicakra sva ptvmtam anuttamam klobhayparicchinne vartamne sukh bhavet // 1.156 // rodho 'pi nma naitasmin sakocaparivarjite tadabhvn na visphro grsatpt tathtra ke // 1.157 // ki tktanty sarodhasphragrsdi bhsate na tathbhsanc cnyad vastu vivatra ki cana // 1.158 // ity ala khecarcakragohylpena bhyas ko vbhinavagupte 'smin yoga savedanakrame // 1.159 // prakta brmahe devvis citrasavida yvat tvad tad rdhvordhva sroto yad bhedavarjitam // 1.160 // saurabhargaikhdni tata stri tenire ukta bhargaikhy ca devena paramehin // 1.161 // rdhvasrotodbhava jnam ida tat parama priye paramadhvaninordhvordhvasavidrpbhidhyin // 1.162 // navaktranirytt siddhntd bhedam diat atrpi prvabhedavymirbhvacitrit // 1.163 // vijnasapadas ts ts tanvate stravibhramn iha yvat tu mukhyeya atm strasatati // 1.164 // etatprvrdhabhgni trikastri yni tu aardhasajay tni gurubhir bhitny alam // 1.165 // na tu gharahasyatvd evaia vacanakrama eva hi dvdardhrdham itydy api na ki bhavet // 1.166 // atra aktitraya mukhya saprasthiti kalpate ananyonyoparodhena pra pracidtmakam // 1.167 // tata para tu tritaya kasycid guitjui anyasy guatbhji ymala paribhyate // 1.168 // pacd vise 'rthaughe tadvaicitryopdhiyogata pthagbhvaviyogsu svtmaaktiu pacasu // 1.169 // citspandecchvidkarmarpsu svaucitvat pacabrahmgasubhagt sphuradbhvabodhajam // 1.170 // rpa strtmat prpta pacadhaiva vijmbhate tath hi prg anantntasthitabhvaughajmbhaam // 1.171 // yvat karoti bhagavs tvad amukhasthiti antasthy abhinny kriyakter vijmbhae // 1.172 // kramd unmiite tvn ea sphra pratyate kriyakte sphua sphro mytva pratipatsyate // 1.173 // mytattvasvarpe hi iventi vakyate uddhauddhetaruddhavivanirmakria // 1.174 // pacamantratano ambhor nirmeyuddhasagati asty eva prvakoy hi sarvam eva vyavasthitam // 1.175 // tath hi svaght kvpi yiyso prathamakae yvat ki cana gantavya yac ca tanmadhyavtti tu // 1.176 // tuipte 'pi sarvajasarvakarttvalabdht tata eva vieanikampakualtmanm // 1.177 // tath hi jtyakhaggradhrsasparasamit sphurattvasamakla dhr vien prakarati // 1.178 // ratnatattvasphuaprajo vidyuttatkladaritn ts tn vie cinute ratnn bhyasm api // 1.179 // anekasvarasabhrasparalghavayojite vym ekavistre vaicitrya vetti tanmaya // 1.180 // nibibhysadhrgravirntaravaendriya vetty eva tatsvarntarutyndhikatm api // 1.181 // stm abhedavde 'sminn ayatnenaiva siddhyati etad yatra vibhte 'pi bhede vstavam advayam // 1.182 // bhedaikajvite stre yvad etad sthita sphuam tath hi ptajalin pde vaibhtanmani // 1.183 // nyarpyata `prtibhd v sarvam' atra maypi ca prtibhe prathamonmee savidrpiy akhaite // 1.184 // sthita sarvasphuratttm sarvasiddhiphalodaya eva jagati nirmeye nirmitssvkta balt // 1.185 // auddham api tadrpannvaicitryayogy api smnykrarpea dala bhedtmasundaram // 1.186 // ste pronmiita sai bhedbhedtmik sthiti ata eva hi sdkhye jnaaktisvarpii // 1.187 // auddhileakluyt parparatay sthiti teneabhuktd etasmd apy rdhvapadabhgina // 1.188 // myprakaanautsukyt tatsaskrajuas tath bahukriysamrambhamaya vividhamantraam // 1.189 // prdurbhta mahjnasantate ca ivapradam sa hi tatrparo bhva parabhvanimlita // 1.190 // na tu rhim upgacched auddhordhvavidhv iva tena vaiavabauddhdisanntaranihit // 1.191 // yath samya na mucyante na tath aivasaskt atimrgakramakulatrikasrotontardiu // 1.192 // paramenastre tu ye samyag dkit nar te naivpavargasya lbhe bhedo 'sti ka cana // 1.193 // na caitadatirikto 'pi mokopyo 'sti ka cana kevala kvpy anysj jvanmuktikramea ca // 1.194 // ghram eva par siddhir yathsmaddaranev iti kvpi tattvvalyogaparipkramc cirt // 1.195 // tais tai kriykalpai ca labhyate parama phalam ata evsti sahradm kauliky apha dk // 1.196 // yathokta klapddau dkayec chvapacn iti cidunmedik paca y prva prgabhedata // 1.197 // prokt parasmi cinnthe bhairave samavyata t eva bhvopdhyaalabdhabhedavibhvit // 1.198 // bhedam eva puanti prgabhedajuo 'py alam tath hy odanasabhogo yo dehasyopacyaka // 1.199 // kaphasacayaptena sa dehasypacyaka nanu devasya vivtmbhede 'pi svparicyute // 1.200 // vikriv eva yogynm updhn gati kuta tadupdhivad bhedo bhairave bhvasabhavt // 1.201 // iti nsmanmanobhmv uprohum ivrhati t vikrio bhv santti hy atishasam // 1.202 // deva sa eva vivtm tathrpea bhsate anupdher abhinnasya bhinnam aupdhibhsanam // 1.203 // nanv ittha tad asatya syt katha satya tad eva hi tathvabhsand anyat kva ki satya nirpyatm // 1.204 // nanv eva svapnasasra ki satya kitv asau kila abhrthakriyvandhyo 'satyo vyavahta param // 1.205 // etac cgre prapacena yuktiyukta nirpyate tasmd unmeaaktir y prvam sd abhedin // 1.206 // bhvonmeasvarpsau yt tatpuruasthitim yad abhinna tad agrhya yac ca grhakam varam // 1.207 // adhun tat sthita grhya bhedt tadgrhaka bhida purukhya tata prokta se prrambhayogata // 1.208 // susphuapratyabhijnn mukhya vaktra ca bhayate ata evtra visarabhvasthitivightakam // 1.209 // nnruggrahasaghtavidi paricarcyate anekayuktidalitavydhisantasusthit // 1.210 // atra susphuat ynti bhv bhedaikavttaya bhvatvam eva yat sarva tat tv ida prvaja mukham // 1.211 // sarvata ca guotkard nasyordhvavaktrat dikklakalannye na tu digbhedakalpan // 1.212 // yo hi yasmd guotka iti cordhvo bhaviyati tato bhvn yad samyag icchatcchvibhtita // 1.213 // tadecchy samrh s cecch caiva nirmal yena tanmayatyogt savidaikya spanty am // 1.214 // kitpdhyuparaktecchsachdanatirohit te tadn sthit bhv devas tu svaiasthita // 1.215 // parcnitasavittivaktro na ca par sthitim prm adhyuitas tena suupta iva bhsate // 1.216 // asupta ca prabuddhatvt tasya svpo nimlanam na hy asti paramrthena bhairavnandasavida // 1.217 // tasmin paraprake hi nimlattvam upgate pralayt tannimlattvamitir v kutra bhsatm // 1.218 // anbhta ca no vastu vyomasadmagavkavat so 'pi v kalpitkra citprake prakate // 1.219 // tad amlita evya nimlann iva tihati prabhm avikalpy hi aktir durghaakrim // 1.220 // ida sukhena ghaate dukhena ghaate tv ida ity bhsanavaicitrye svatantro hi sa eva na // 1.221 // tad eva tasya svtantrya aktir niyatinmik yay ruddha paur jtu svtantrya naiva vindati // 1.222 // tadapekbalt prokt patyau durghaakrit na hi vivtmana ki cit sughaa vtha durghaam // 1.223 // ki muhur muhur etensakn nanu nirpitam hantvismtila tv praty etat syd aprthakam // 1.224 // ekam uddiya kitv etatsarambho na virjate ki hy ekkurasapattyai prvey payomuca // 1.225 // marmasthnam ida ctra vyutpdyo hi jana sa ca vypto hdbhuvi karmaughaky saukumryata // 1.226 // mybjotthitnantavikalpkurakandalai bhedbhimnajanitavcanaucityasevitai // 1.227 // yvad vidymahdvajvlayai puna puna nlabdh tvad asyaitad dvaita rohet puna puna // 1.228 // tkayuktikuhraughai sadvidyvahnidpitai nirbhinno bhedaviap punar naiva prarohati // 1.229 // eva deve suuptamadhysne sthit api asaddeyat ynti bhv vabhrakapitthavat // 1.230 // atra tdam eva sva jna vairgyanirbharam nirupkhya nirlamba vyajmbhata vibhgata // 1.231 // kaplamlbhara manapadavsina asmtparmukhbht bhtasaghtagocar // 1.232 // bhogya jugupsvadhi sarvam eva bhokt hy aha ka kila deha ea carmsthimtra na ca sram atra leabhge 'pi kadcid asti // 1.233 // ittham abhyasyamns te par vairgyasampadam pratikaam upruhya nimlanti tadhat // 1.234 // kim etad iti dhvanti dukhe 'pndriyavttaya etad evam iti pryo virajyante sukhd api // 1.235 // dnuravikrthaughavaitye vaatdhiya tatpara puruakhyter guavaityam ity api // 1.236 // nanv ake 'pi pcchma ki cid yadi na kupyate * kim ake bhedakabhedakaghavadhau // 1.237 // tarhi savid iya uddh svabhvd eva cet katham aucibhyo 'pi bhogebhyo rast sphayatetarm // 1.238 // nanv avismtilatvbhimna kvdhun gata ala v buddhyuplabdhair uktam apy etad ucyate // 1.239 // svabhvd eva savitti prakaparamrthik vivvabhsayogena bhtti hi vipacitam // 1.240 // ata ca savido devy vivasmin bhvamaale svtmany evocchalattva ki khaandyi jyate // 1.241 // yadpi paramenaakty bhedo 'vabhsyate tadpi savid bhveu dhvatti vivicyate // 1.242 // yath loahradajvlvsakumbhaviyatsthiti dharmbudhimahtejasamrnantakhtmatm // 1.243 // yty eva mitirpeya savit svocchalit kramt savidrpasajtyn bhvn evnudhvati // 1.244 // nyarpyata tath caitat kenpi paramein nimna tagapnya ka pravartayitu kama // 1.245 // paripre punas tasmin pravh sarvatomukh nanu ki k cid evettha sai svaniyater balt // 1.246 // ittha dhvati tac csy rgatattvtmaka vapu tatrpi ca tath rgbhsa eva sa dhryatm // 1.247 // cidtmani tu rgo 'stu ko 'py anyratmaka nanv ittha cet katha nma s kutrpi virajyate // 1.248 // hanta prakta evya vda sagatim gata yad hi citir evai sarvata sakucatsthiti // 1.249 // kramea bhogopyebhyo bhogyebhyo dehato bhuja bhogd bhoktus tath ny mahpralayabhg iva // 1.250 // jyate rudrarpai da shrik yata sadyojta ca yad rudra purua cevartmaka // 1.251 // rmn sadivo deva na ceti gyate viur vma kajy aghora iti caitad bhaviyati // 1.252 // antasthasarvaaktitvenaikaikasypi bhat brahmy etni kathyante bhattvd vivabhat // 1.253 // tadanyaaktyudreke hy ata eva vivakite pratyekam asti brahmdihetupacakayogit // 1.254 // saiva streu bhedena teu teu pratanyate ata ca sadyojte 'smin mukhy raudrada sthit // 1.255 // s ca sakocarppi cidvikse bhaviyati yallnau brahmavivaau tendhakurute balt // 1.256 // vastvabhvamaytydida rudrdhidevat bhinnaprameyeti rmadutpalena nyarpyata // 1.257 // jto 'pi bhedatanmtre sakoca yad upgata tato vyatinimlete bhoktbhogyv iha sphuam // 1.258 // ajtam iva tad vivam atra sadyo 'vabhsate sadyojtapada tena nyasavedantmakam // 1.259 // tata nyapadasyntar yvat sa ca vivikati devas tvat svaya bodhe viva procchalati sthitam // 1.260 // jnti seya nthasya jnaaktir viksin tayor viksiciddhmni lnatvam upapditam // 1.|261| // savida nyarpy vikso vivam eva tat // tath hi ghanasauuptavirntivaanirbhara // 1.262 // ts tn ghpadyan vetti svapnapadbhidhn ata eva na s si sthitir eva tu s tath // 1.263 // prvaseu bhveu tad dhi vijnamtrakam tath ca jgrato rpt svapno bhedena jyate // 1.264 // kitu jgratpaddn pratyeka bahubhedat nireyate tato yukta sirpea bhsanam // 1.265 // ato nijavibodhena tn bhvn vypnuvan vibhu etais tyjayate t svm audsnyada vibhu // 1.266 // jnaakter iya jmbh tajjnasthitibhvina bhv praynti pratva viksinijatejasa // 1.267 // parama khalu sakoca sadyojtapade bhavet yad e svasvarpasya nih naiva sma jyate // 1.268 // vin saviduproha sattsatt jao 'jaa anla nlam itydivyavasth kalpat katham // 1.269 // yad uvcotpalagurur yath sadasat tath jajan na svtmaviea iti nicitam // 1.270 // tasmd bodhabharollsavisasvaparasthitim cidanupran vivag vamann nandasundarm // 1.271 // cidekavapu viva svcikra cidtmani svabodhaaktivamant sa devo vma ucyate // 1.272 // svabodhaaktyudrekea yady apy ea prayacchati bhvn svavapus tdk tathpi paramrthata // 1.273 // svkartum icchan sahram e kalpayate bhida ato bhedavyavasthy vmo 'sau paramevara // 1.274 // atra saubhgyaniyandi tdg jna pratyate saubhgya socyate te bhinnn svkriyaiva y // 1.275 // bhvn ca vicitr bhoggn svaaktita svakautukakallokd ucchalanty eva y citi // 1.276 // saiva svabhvargea viva rajayate yata vyakto hi rajayed viva vyakti csya svarpata // 1.277 // yaiva procchalitvasth svkrecchbharodaya tadramisrasarvasve kaa tihaty ananyadh // 1.278 // ki nkarati ki naia ca bhvayati yogavit tata evocyate stre nrakto rajayed iti // 1.279 // kmastha kmamadhyastha kmkuapuktam kmena sdhayet kmn kma kmeu yojayet // 1.280 // kma svkartum icchaiva tadcchdanayogata viva sdhayate km kmatattvam ida yata // 1.281 // tath hi parame svtmany adhysya sthairyam ajas taducchalitasabodhakalsachdanakramt // 1.282 // viva kmkudhna kikaratvena bhsate adhytmasiddhay yukty tv anayaiva nijodaye // 1.283 // pra puryaaka deha vypya viva prakarati tattvasya kmatattvasya prakakriyay yata // 1.284 // siddhacakrev ida gopya ki v na prakaktam nynandt prastyaiva deva procchalittmaka // 1.285 // vartamno nij aktr viksyaiva pravartate yatrsya praviviksti yata ca prvtad vibhu // 1.286 // sarv aktr asau bhva svtmany udrecya vartate tata cidtmako devo nyagbhta iva bhsate // 1.287 // udbhts tu vibhnty et pronmeecchvidikriy ata catukayukto 'sau yady api pratibhsate // 1.288 // tathpi aktigaan vastuto 'sya bhavet kuta atraiva bhvabhedanirmlanakal yata // 1.289 // sthitas tata samcro loktikrntagocara anantaaktivaicitryd atrpy uccandaya // 1.290 // sahrallbhyih api ts t kriy sthit tad ittha jnaaktyante bhvn vapui sthite // 1.291 // kriyaktir athntyaiva tn saharati sdaram yath skmatam aktir unmekhy parvadhau // 1.292 // sraavyabhvasthaulyena sthlkreva bhsate tathaivai kriyaktir yasy bhv nimeit // 1.293 // svasvarpasthit kpi preva pravijmbhate nanv asty eva kriy yasy bheda pratyavabhsate // 1.294 // maiva sarv kriy bheda praty uta prg vyapohati tath hi bhedabhmau ye khajvalanataul // 1.295 // ta eva pkviatve bheda projjhanti sdaram yadi bhinnasvarps te pkaikya tat katha bhavet // 1.296 // bhinna svarpam agn na hi yuktyopapadyate nanu pko na ka cit sa yat tan nnsvarpakam // 1.297 // jvalanakledadhdi tat pka iti abdyate bhinn eva kriy sarv phalam eka prati sthit // 1.298 // pka ity ucyate nny kriy nmsti kcana etad eva katha bahvya eka phalam abhpsitam // 1.299 // katha sapdayeyus t. prvoktd eva hetuta nanu locanadprthamanaskrair api sphuam // 1.300 // janyate jnam eka tat tathaivtra bhaviyati so 'ya kardamasamardamalinbhtavigraha // 1.301 // marau marcikmbhobhi snnecchur abhidhvati bhinnasvarpd yady ekam asti vastv iti sabhava // 1.302 // tarhi kraabhedena na bheda pramrthika atha bhinnasvarpa tad eka cety upagamyate // 1.303 // svabhvabhedo bhedyety etat tyakta vrata bhavet nanv ittha s kriy m bhd ek khdi krakam // 1.304 // phala janayatm evam apy astu na hi na kati kriy hi nma nsmkam any aktis tv asau yata // 1.305 // akti ca phalabhitkpty bhvtmaivvibhedata s ca aktir vibhor eva sa ca vivtmavigraha // 1.306 // phalakrakabhedena na bhinn paramrthata svtmany abhinne 'pi vibhor eva bhedvabhsant // 1.307 // kriyaktir iti prokt yay kart mahevara nanu yat paava kuryu katha tad upapadyatm // 1.308 // te hi bhedaikajvatvt kuryur bhedavat kriym alam etena paava katha kuryur iti sphuam // 1.309 // sa eva svavacachinno vdo vandhysutdivat na hi kumbhakta kvpi kadcit kartt bhavet // 1.310 // yadi nsau mahekhyt kartur avyatirekabhk nanu ki svit kullena kumbho 'pi kriyate tata // 1.311 // asya vivakarttve ki pae 'pi na kartt yady eva tat kullena pao 'pi kriyate na kim // 1.312 // nanv eva sati no kart ko 'py anya iti karmam ubhubhn svaphala kartu ka prati hetut // 1.313 // evam evaitad yumas tathhy eva vijnatm na ki cana phala kvpi ubhubhasamudbhavam // 1.314 // ittha ye tu na jnanti bhujate te 'vipacita tad eva karmasaja tu malam ajnamlakam // 1.315 // etad evnumanyaiva kecit savittimtrakam samanyante hy akartra karttvnupapattita // 1.316 // citsvarpdhika hy asya yat tat karttvam ucyate taj jyam arpayed asmai ciddhikyaprasagata // 1.317 // prakte kartt pusi nanu nmopacaryate etan nyyapathpetair vth jegyate ghe // 1.318 // upacro hi no vastutathtva pratipadyate vyapadea para tdg vastunyo 'stu tvat // 1.319 // nopacrikavahnitvavyapadee 'pi mnava himnkarsrivtotthaiirpaha // 1.320 // drau pusa ca na drar prakti parigyate na cnyo 'sti varko 'ta kartbhvopacraka // 1.321 // ki ca prayojana tasya karttvavyavahrajam vyapadeas tu nvastu parivartayitu kama // 1.322 // ye 'py tmna nayavida kartra samupgaman te 'pi pranam ima tvad asmka pratibhrpitam // 1.323 // ki ydglokasasiddhakarttva karmayogata spandtma tad vibhau spandahne samupapadyate // 1.324 // nanu jna cikr ca yatna ceti guatrayam samavaiti yad atrsya tat karttvam udhtam // 1.325 // ittha blamatn dhr vipralabhyeta vacakai drak api v vidyur na savedanavarjit // 1.326 // tatra jna na karttva sarvatrsty eva tad yata icchyatnv api prya sasta sarvasya sarvata // 1.327 // kumbhakro ghbhvaparitpitacetana jnann icchan sayatno 'pi ki kuryn ntmano gham // 1.328 // nanu kartu na jnti tata kartu na cecchati tasmt kartu na yatate tad gha kurut katha // 1.329 // kartum ity eva yad rpa jndn vieaam karotes tatra ko 'rtha syd yadi saspandat kila // 1.330 // tadsau spanditu vetti prepsatti bhaved vaca tac ca svtmagata nsya spandita vaibhavodbhavt // 1.331 // anyad aspandita jna arvasypi na sabhavet jnecchyatnavattva ca karaa tasya bhitam // 1.332 // tmana kartum ity asya tato 'rthapravivecane jntcchan prayatate jtu yatitum eitum // 1.333 // pratyekam iti yo 'rtha sa kartu vettti abdita cikrittva caitat syn na karttva punar bhavet // 1.334 // tathtve mnasai smya bhaved vkkyakarmam vkkyakarmabhir vsya katha karttvam patet // 1.335 // mnasny api karmi katha tasyeti gyatm tadguatrayasadbhve manovkkyasambhuvm // 1.336 // karma saciter ea karmabhgti cen nanu upacro 'yam eva syt sa cvastv iti varitam // 1.337 // ki ctmagamahattvdidravyntaguasanidhau tni santti ki so 'pi karttvyatano bhavet // 1.338 // na cstv ity upagantavya muktv api hi tad bhavet anytmaguasnidhye sama caia vidhir yata // 1.339 // tmasv ata pravarteran ktanktgam ki cevarea sarvatra buddhimattvyapekii // 1.340 // sanivedhike krye nimittatva kta yadi svai svai ca samavynyakraai praprite // 1.341| kam aa kumbhakrde prtu bhavatu hetut na hi so 'sty aaleo 'pi sarvakartari ya prati // 1.342 // na jnecchyatnam asti karttva nnyad ity api tasmn nnyasya karttva kadcid api sabhavet // 1.343 // vard varasypi svtantrya kartt vidu tad ittha paramen bhede bhede 'pi vtmanm // 1.344 // prabhavanti na karmi bandhanya svabhvata tasmd idam amumt syt karmao v ubhubham // 1.345 // tad aivaryam amuyaiva vihita parameitu nirtam etad anyatra mayaiva vitata yata // 1.346 // tad ala prakta brma kriyaktir iya par aghoratvena devasya tata eva prakrtit // 1.347 // dkiyam ata evsy bhvn ivasaraye yato 'jasaiva mrgo 'ya y kriy ca na stmik // 1.348 // nanu ntra sthit kecid bhv ye ivatrit kartra satyam ittha tu bodhyamno 'vadhrayet // 1.349 // deaklakriykrakalpanpathavarjita devadevas tathaivsya akti s vivarpi // 1.350 // tad vivam api kldikalakkakalojjhitam \hspace{3cm} bhairavbhedavartinam // 1.351 // tatsvtantryt svatantra tat svtmani procchalat sthitam yato bhti tato 'py astaivveabahiktam // 1.352 // ata eva par seya dakighorarpi yad vakyate jantucakre ivadhmaphalaprad // 1.353 // par prakathits tajjair aghor ivaaktaya anyatrpi kriyakti ivasya pauvartin // 1.354 // bandhayitr svamrgasth jt siddhyupapdin akrdihakrnta prasaro ya pragyate // 1.355 // sa eva bindunilayd asvaratvam uprita kriyaktivijmbheya samastavaramlik // 1.356 // kroktv aham iti parmarasvarpi tihaty eva. tata praparhakrasasphura // 1.357 // anantdiviricntapausaghtaghasmara nijodaradarntacarcarajagadvraja // 1.358 // svacaitanyavimarntar grastapudgalasacaya yvad ullasitas, tvat kriyaktisvarpata // 1.359 // asavijnanisakhyavaicitryacarcitasthite anantakryantydisaumyaraudrabhidtmana // 1.360 // api svagrsamhtmyaprakaktasusthite aucityd vividhkr api bhairavatejasa // 1.361 // riktaprobhayabhavapunarvtticitrit ktasvarpavivkhyasvagrsaikalampa // 1.362 // lokaklacirrhabhvonmlanabhvit aktayo nijavisphrd ramipuja nija nija // 1.363 // prasrayantya sakalpasatyabhvasamrayt svocitny eva lokotthavmcrabahikte // 1.364 // ghaayanty eva stri ytni paripratm ydk prathamasabhto loktikrntigocare // 1.365 // samcra sa evtra grastabhedadao bhavet preya parameasya mahsir iha sthit // 1.366 // yasy sahrasya vive te madhyavartina s cdy sir ity eva naiva vaktu bhavet kamam // 1.367 // adeakle tattve hi katham dydisabhava jgraddaeya s mukhy pronmeapadabhgin // 1.368 // brahmaia nijaaktyaasabodhakamalsana t et sauivd rpt prabhti brhmam antata // 1.369 // rpa ktv vijmbhante savinnthasya aktaya etvn eva devo 'yam iti yady api akyate // 1.370 // na vaktum aprameyatvc cidrpasya maheitu prabodhapacadaikmadhye td may sphuam // 1.371 // ukta mitaprakatva jaasya kila lakaam jad vilakao bodho yato na parimyate // 1.372 // tathpi svayam etdg devo mnavivarjita nijasvtantryayogena ktvtmna carcaram // 1.373 // atatpurujtair udbhtair udbubhubhi ekakai abhir, ekena trikea, dvytmakais tribhi // 1.374 // jyate ivabhedn dan vividh sthiti ata eva vicitrbhya savidbhyo miratvat // 1.375 // citry atra ivkhye 'pi bhedajnni tenire yad tray vaktr vmadakiasagati // 1.376 // tad pratyekaaktitva bhaviyadbhavadudbhavai a tritve rudrabhedas tendaadh sthita // 1.377 // ekaika pacavaktra ca vaktra yasmt pragyate dadaabhinnasya tato bhedair asakhyat // 1.378 // prvoditayathsvasvajnakarmavicitrit niryante yatas teu tena no punaruktat // 1.379 // anynya eva bodho hi samcra kriykrama tatra tatra tath prokta sarvas tu ivadhmaga // 1.380 // yath jalakah sarve virmyanti mahmbudhau tath jnakriy sarv savitsindhau mahevare // 1.381 // mitam api jala bhmau sryubhi kila pyate tad api ca punar vidvrai prayti mahravam jagati nikhila jna karma sphua kim api svaya kim api ca parai pramparyc chivrasi majjati // 1.382 // yac cnte dakie hrda liga ht parama matam tad apy antakteasabhvasunirbharam // 1.383 // bhedabhvakamyyatejoagrasanc ca tat sarvasahrakatvena ka timirarpadht // 1.384 // vijnastre kathitam ata eva mahein lna mrdhni viyat sarvam itydi timira vibho // 1.385 // evam eva durniy kapakgame ciram bhvayed bhairava rpa bhvayadbhir durbhidam // 1.386 // ukta ca yatra svar dukha tamo vdvayasavte nvidykarmasabandha pratantrydidarant // 1.387 // tad atra timirkre bhairavye vapuy alam antarlnatay bhti yvad vaktracatuayam // 1.388 // udbubhu tathodbhta tirodhitsu tirohitam tato yugapad evaitadbhid oaaktmakam // 1.389 // dake vaisargike hrde svatantre ca ive viat aaktmaka stra yugapad bhairavbhidham // 1.390 // ittha tantra rudraivabhairavkhya sthita tridh vastuto hi tridhaiveya jnasatt vijmbhate // 1.391 // bhedena bhedbhedena prenbhedasandhin tath ca mukhy mbhavyas tisra icchdiaktaya // 1.392 // tatraiva tu prapacena pacaaktydiyojanam ittha madhye vibhinna tat trikam eva para tath // 1.393 // stram asmadgurughe sapradyakramt sthitam ata eva hi naikayd vmadakiastrayo // 1.394 // dhr prntadharprnte kaulik pravijmbhate tato 'pi sahteabhvopdhisunirbhara // 1.395 // bhairava paramrthodyadravabmhitavttika navmadaksu tsu aktitraya kramt apardiparprnta kroktyvatihate // 1.396 // tad vibhvayati bhedavibhga tatsphuatvakd atho tam anantam sagrasiu paramevararpa vastutas triira eva nirhu // 1.397 // rdhvavmatadanyni tantri ca kulni ca rhny amuy dhry bhedasakocahnaye // 1.398 // paraprakaviayas trikrthas traidham sthita sa ea parameena jnacandrkhyayodita // 1.399 // sa eva sarva strrtha paravgvttisarita anullasitatadvcyavcakdivibhaktika // 1.400 // pact tu jnaaktyaaprdhnyasphurittmani kriyaktau suskmy sdkhyaivaryasapadi // 1.401 // payantmadhyamdhmni sajalpollekhayogata padavkyasvarpea vartate vararpi // 1.402 // svacchandastre tenokta svaya deva sadiva prvottarapadair vkyais tantra yojitavn iti // 1.403 // tath ca tatraivokta tatsuivvarae 'dhvani suivvaraa prva tatra jeya sadiva // 1.404 // ivadaakasayukto rudrdaaknvita adhikro hatattve tajjighk tu sauive // 1.405 // varae binduto bhogadhmni vibhavato vibho bhairavkhyasya bodhasya aktitattve para trayam // 1.406 // sthitis tasmd varordhve sadivapadd adha suivvaraenokt rmatsvacchandasane // 1.407 // tadanantaram etsu ivarudrabhidsv alam myydhvani kptsu ivair ukta ivbhidha // 1.408 // bhedo rudrai ca rudrkhya iti prpto vicitratm tata prodyatkriysraprollst kramaa sphuam // 1.409 // sarvagocaramyyarutavaikharyuprit varavkyapadtmna strrth lokagocar // 1.410 // samritya pravartante ts ts tantrvatrakn tena prathamato yvan myy vaikhar darm // 1.411 // myyavarasadbdha strrtho nyam gata anta sravibodhaikaparavmayavaraka // 1.412 // aktrimaparveamlasaskrasaskta strrtho laukiknto 'sti saptatrie pare vibhau // 1.413 // tatrsat hi bhvn kvpi nsty eva satyat svminy avinaykrntapraktau vinaya kuta // 1.414 // tasmt samastastrrtha paratattvtman sthita ato veddayo 'py ete myy sanava // 1.415 // sphuranti bhairavdityaprabhvd eva nnyata na hi savidvimart syd anyat kvpy eva kraam // 1.416 // savinnthasya savit syt savid eva tath yata krya ca kraa ceti tathtva upacryate // 1.417 // parime hi bhvasya kramd vitatadharmaa dyantayo savid eva rpatvenvabhsate // 1.418 // savic ca klakalan saheta yadi tat sphuam bhujmahi nitsicchinn vyomaarkar // 1.419 // ata samagrastri savidrpparicyute savida svaprakatvt svaprakni vastuta // 1.420 // na ca vcya pthag jtu vcakd vyavatihate svtantryd abhidhtaiva bhvivcyatay yata // 1.421 // kadcid vcakas tu svarpagrastavcyaka nirbhsate kadcit tu smnyollsavcaka // 1.422 // jtucin nikanantavieaavieita sphuasvarpavcyasamudrekea bhsate // 1.423 // tenrthaparat jtu svarpaparat tath bubhtsitrth kvpi kvacid rasamay da // 1.424 // abdn lakyate citr savidrpnapyata savidvicitrakacanai kacatti kim adbhutam // 1.425 // ittha ivtmakavimarapadd abhinna abda sphuatvata iha svaparapraka mna tad eva citisravimaramtram anyat punas tadupacravat tath hi // 1.426 // svapraktmik yeya savitti pramrthik tat svasavedana prokta yato vivavyavasthiti // 1.427 // s cai na vimartmasvarpam ativartate vimaro 'sy paro bhoga pra payanty udht // 1.428 // parpar saiva dev mnam ity avadhryatm yatrparaga meya tdtmyd vyavatihate // 1.429 // na hi bhinnena mnena meyasya syd vyavastiti na hi hasasya uklatve kka vetatvam arhati // 1.430 // etad eva tath cha guru akaranandana na mnatvt tato 'nyatvn na bdhd asthite sthiti // 1.431 // prakenvinbhtai satty niyattmabhi dharmair bhvo bahirbhvn na bhva siddhim cchati // 1.432 // tena savittiktmaiva mtmnaprameyat ghat svaprakatva svabhvd eva bhsate // 1.433 // s cntasthitamantrtmaabdanmarasundar anapeknyaviraht prama svata eva hi // 1.434 // tasy eva vicitri nmni bahubhagibhi tatprasdotthitny eva vdina paryackpan // 1.435 // tath ca cakurdyakamaalakanihitam pratyakam iti yad gta tat tvat pravivicyate // 1.436 // savittivyatirekea yady ak vyavasthiti na syd arthapramaikya tarhi bhyaghadivat // 1.437 // nanv tmana cakurdi karaa na ghadikam tasmt tenaiva bhvn mna na tu ghadibhi // 1.438 // vypakbhimatasysya sayoge cvieia bhautikatvvieea ghadyai cakurdin // 1.439 // tmana karakkpraa niyata kuta viia eva sayoga karaatve nibandhanam // 1.440 // viea karmabhis tais tair dharmdharmagiroditai tad etad yuktisadbhvapratibhvikaltmaka // 1.441 // bruvan vacayate mugdhn palyanaparyaa yac cekasayogivypaktmavaotthitm // 1.442 // yugapaj japtim cchettu mano nma nigadyate tatrpi brumahe prva manastmaiva yujyate // 1.443 // tatrpy tmamanoyoga ka kuryd iti carcyatm vypakatvd asau syc cet sarvair eva mano vrajet // 1.444 // ekasya jte sayoge sarva sarvajatm iyt yadi svntam adhiht cakurdyam apekate // 1.445 // tendhihnam arthn tvato 'kavartmana akdhihitaskmabhgasaparkabhsita // 1.446 // bhyasyrthasya kuder aur eko 'vabhsatm athpi mnasdhih jt ced akagocare // 1.447 // tad etasya svaviaye aktataivopajyate tarhi skmatamacchidranisst netraramaya // 1.448 // vivavartini bhvaughe na pram kurvate kuta yogyadeasthitn bhvn ghate 'ki nanv alam // 1.449 // yogyataiva hi deasya kdti vicryatm yatrasthasya bhaved vitti sa deo yogya ucyate // 1.450 // kutrasthasya bhaved vittir iti ki v na daryate tad am trkikammany yuktyupanysavarjit // 1.451 // prvam eva katha t ntihan ki vikatthanai tmana cbhisadhnavandhyasyaiva baldayam // 1.452 // manokajlasayogo bhavet ki nsamajasa abhisandhir athaitasya viaya prati jyate // 1.453 // ajte ko 'bhisandhi syj jte ko 'rtho 'kasayuj prajte smaryame ced abhisandhtbhvita // 1.454 // anyad evbhisandhtu prayatno 'nyatra jyate mmanoyukttmasabaddhacakurdyakasarit // 1.455 // viay savidhbhtanetrdyullaghanakramt tmany eva kathakra pramttva pratanvatm // 1.456 // nanu jnakto mtbhvo vijnam tmani samavaiti tato 'nyasya katha mttvaakanam // 1.457 // etad eva vaya brmo jna tatraiva vai kuta bhayt svapakaptndhas tad evottaram abhyadht // 1.458 // yathendriytmasayoge mana kraam ucyate tathaivtmamanoyoge krantaram ucyatm // 1.459 // tathtve cnavasthaiva mlakatikar ca s atha svnttmasayogo dhruva evbhyupeyate // 1.460 // jtra syu sad suptamattamrchitadurbhag na caitad bhavat jnam abha kyaiyavat // 1.461 // tasmt pratyakat nma katham indriyagocart atha pratyekam ete parkeya pratanyate // 1.462 // tatru nitya sarvrtha vegavallaghv abhautikam manas tac cpi naiveha yuktisiddhatvam anute // 1.463 // au cec chgrasacri mano yad viayn muhu spet tadaiva dehasya bhavec chavaarrat // 1.464 // dehasthe 'pi manoyoge tatraiva jnayogata ekumtra jva syc chia syd ghaakuyavat // 1.465 // atha svntena yoga cej jta kvpy tmagocare tad vibhor tmano jna samavyti mtt // 1.466 // jteti sarvadehastha jvana ki na siddhyati enayaiva na ki yukty ghader jvana bhavet // 1.467 // vibhv tmani jta hi jna tatraikadeata dehamtre puna svnte bhavet svayav sthiti // 1.468 // vibhutve mnasasya syd yugapat sarvavedanam nitye ca manasi jna sarvadaiva bhavet tata // 1.469 // mokvasthpi vijnayoginy evopajyate muktau ctmamanoyogo nstty etan mahdbhutam // 1.470 // ki hi vypakat moke svtmano vinirudhyate abhautika cet sarvrtha kathakra mano bhavet // 1.471 // viiaviayavyaktikauald eva cakua taijasatvam abha hi tan mano bhautika na kim // 1.472 // sarvarthatve ca manasa kim anyair akaambarai nanu bhye 'sya viaye prg asty akopayogit // 1.473 // tath hndriyasade pcty manasa sthiti atrocyate yathaiva prg indriyea na ghyate // 1.474 // tac cet svalakaa pacd anuyantr iti k kath atha smnyamtra tad ghta prk tadindriyai // 1.475 // vyaktiniha tadn ca manas vyaktinicaya nstti manas kasmt smnyagrahaa bhavet // 1.476 // vin vyaktigraheaiva smnyagrahaa ya[ku]ta smnyagrahae csya sarvrthatva nirudhyate // 1.477 // vieagrahavandhyasya sarvaabdavilopata ugmitvam etasya yac cokta tatra vastuni // 1.478 // purasthite svahastdau kicid dragate ghae atidre ca mervdau katha tulyaiva gantt // 1.479 // usacri yasmt kvpi prvakatejasm (?) savidhsavidhatvena viea pravibhvyate // 1.480 // katha cbhautika skma ghyt parvatdikam abhivyakti samnasya samnena vidhyate // 1.481 // nanv astu prkt buddhis tato 'hakt tato mana ittham apy aut naiva manasa saprasiddhyati // 1.482 // vypakatvena prvoktadani sthitny alam ittha mano na yuktyaair mnasvarjanya na // 1.483 // ydg vdyantarair ia dvaitavymhadibhi cidtmana prakasya tathbhsanabhgin // 1.484 // y aktis tan manas tv astu svasvtantryopakalpitam yatra rotra nabhas tatra sarvaabdarutir bhavet // 1.485 // cakurdyai ca sarvatra nirvibandha yato nabha dharmdharmair vibandha ca yuktyupanysavaikal // 1.486 // bdhirydi katha ca syt katha v taccikitsanam bandhrayavightena tadanugrahas tath // 1.487 // aka svvayavev eva x x x samavyina vieea nabho naiva kvpy ritam iti sthiti // 1.488 // sayogit tu \ldots ska bhvena vartate tadanugrahaghtbhym api vikriyat tata // 1.489 // yad anugrahas tad anugraha sa tadraya itya svavacakptir nisraiva vibhti na // 1.490 // rayadvrako 'km anugraha iti sphuam abhidhatsva ka etem rayo 'stv iti codite // 1.491 // yad anugrahayogo 'sya sa evraya ity ayam nyyo 'nyonyasamlamb cakraka ntivartate // 1.492 // vyuprakti yac cokta sparana tad vivicyate vyor vegavat tvad aniruddh sthiti sthit // 1.493 // dehadee tata spara na kuya iti ka krama caku ca taijasa teja prasta bhyagocare // 1.494 // arthn rpapradhn ca vettty etan nirpyate adya yadi tat teja preryate manas katham // 1.495 // preraa na hy avijna kadcid upapadyate indriyea na ca jta kadcic ckua maha // 1.496 // na cpndriyavijte svatantra bhavat mana aprerita ca tat payet sarvata sarvath sad // 1.497 // samajasyam eva syt pravttau v nivartane ki ca golakasasthna tvac ca yadi tan maha // 1.498 // tvatas tadgatasyaiva graha syn nnyata kvacit tathaitad viparta tu golake 'pi nimlite // 1.499 // unmlite v sarvatra vastuni grahaa bhavet unmlite cakui ca praste ramimaale // 1.500 // tasysti na paasyeva savtir netramlane tato nimlitkasya vastudir na ki bhavet // 1.501 // ghane ctapamadhye 'sti vinimlitacakua citratejovabhna tatpitkayugasya ca // 1.502 // yogin bindudg dhvnte katha tad v bhaviyati bhaved unmlite 'py aki na vastugrahaa kvacit // 1.503 // manodhihnayogena paramvadhikaprath dppek ca ymuya spi ki na vibdhyate // 1.504 // dpapraka svnttmanetrrthepakraka na pratyeka manovtte saskras tena ced bhavet // 1.505 // dpe sakalpyamane syd rtrau rpaparigraha tmana saskriy cet syt tasya sarvagatatvata // 1.506 // sarvad rpasavit syt sayoga saskriy yata amrtasypi nityasya ko 'nya saskra ucyate // 1.507 // netropakra cet tarhi netradeasthite 'rcii tejomadhyagata rpa na bhseta kadcana // 1.508 // nanu tad vedyadee 'sau nyana kiraavraja hanta tatraiva vijnam tmadee na ki bhavet // 1.509 // tatraivtm vibhutvena tatraiva karaa yata tasmd bhograyo deho jvann iti vthoktaya // 1.510 // nyann maykhn ganttve 'vasite sati anvte 'rayamrge svahastt prabhti sphuam // 1.511 // arkacandrdisadi katha nmopajyatm ghratve 'pi yata proktabhedo drvidraga // 1.512 // dpanetrvabhsbhy channe tasmin katha mati uddha eva bhaved bhve tbhy vymalatjui // 1.513 // andhatva tac cikits ca na yuktrayada rasan ca jaltm cet taj jala srutimadyata // 1.514 // tata sthairya katha tasya k ca nnrasaprath tasyaikarasatyoge tasy naikarasasthite // 1.515 // na syd ekarasajaptir yath pittabhare sati tikt rasanavttir no mdhurya vidita kam // 1.516 // nanu pittagata taiktya na tv eva rasangatam tarhi pittagau tulya rasanpathagminau // 1.517 // iti syd yugapaj japtis tiktamdhuryagocar nras rasan cet s rasbhivyajik kuta // 1.518 // svabhvd iti ced asy ko 'yam mbhasatgraha ghra ca prthiva tasya khinya ki na dyate // 1.519 // nanu gandhaguodreki ki sa gandho na bhsate nsti tatrendriyavyaktagandhavattve tath pram // 1.520 // nirgandham apthivytm mano gandhagrahakamam asty eva bhavat tena nnum td kam // 1.521 // tasmd indriyasaghto bhautiko nopapadyate hakrikaty tu vypttvam avibhinnat // 1.522 // dehrayavirodha ca karaatvena csthiti vgdi yac ca karmkapacaka tad vivicyatm // 1.523 // nbher mrdhaparyanta ya samrbhightaja viea ko 'pi vgtm sa tdg iha kathyate // 1.524 // tasya krya bhavec chabda kart ko 'tra vicryatm tmano naiva karttva tathtve 'pi vibhutvata // 1.525 // may proccrite abde tva vakt ki na jyase praktv api doo 'ya kartry karttvavarjit // 1.526 // karaasya sthitir nsti tulye vgindriye sati katha csphuasuspaabhva abdeu jyate // 1.527 // katha copusajalpasmtydau abdag bhid prayatnc cet prayatno 'pi yady utpattis tata katham // 1.528 // vieo jyate hy anyo na hy anyaguasabhava prayatnamndymndybhy yena pratividhyate // 1.529 // pndriya cdadna mukhdyair grahaa kuta grahaa ca kim ucyeta svkro yadi samata // 1.530 // asvasya svasya karaa svkra iti bhayate svaabda ctmavc cet tatrtm praktir yadi // 1.531 // tan nsty aprkta kicid ity asvatatva katha kila ahakro 'py athtm syn nhakr ktir ghae // 1.532 // tmyo 'yam anenaitad daenaiva ditam ahakrasya sabandhi sarvam eva hi tat svakam // 1.533 // tmano vypakasysti na sva nsva ca kicana eva pdendriyasypi samo 'ya yuktivikrama // 1.534 // ded dentaraprpty gamana ca yad ucyate tattygarpa svkrbhvenaiva prasiddhyati // 1.535 // svkro dita caia svkro 'pi yo gatau tasya pndriya yukta karaa nghrinmakam // 1.536 // indriy hi skryam eva kryeu jyate ata eva mahnyyavedibhi carame naye // 1.537 // prokto gatiniedhya bhyn sadvkyaambara gata na gamyate tvad agata naiva gamyate // 1.538 // gatgatavinirmukta nsttydi svake naye pyvindriya ca na cchidramtra kohyamarutkramt // 1.539 // utsarga kila skrya tena syd iyat sthiti upastham indriya yac ca tasya krya nigadyate // 1.540 // ............................. myatti na yuktettham anumnapramat tadbhedavdin tvad dve mne naiva sagate // 1.604 // abddes tv anumnena sudhbhi parinicitam tasmt svasavid evai svaprakatay sthit // 1.605 // mtmnaprameydiprapacai svabhsate samullsa sindhor bahalalaharvibhramamaya praka ka kumudadalanirbhedasaciva parasy savitter mitiviayamtvyatikarair vikso ya seya jagati vividh kalpanakal // 1.606 // tasmt praka evya citraaktisunirbhara svaya vicitrarpea bhti vivatra vivata // 1.607 // tad aya prasphubhso lokarpdivartman svaaktyad vikalpkhyt pratyakavyapadeabhk // 1.608 // tath hi devadevas tat samunmlana da praspandas tadaikgrya bhvas taddharmasacaya // 1.609 // itydi sarva yad bhti tat pratyakam iti sphuam na tv atra kartkarmakaraatvdin gati // 1.610 // nanv asv asti pctye vaikalpikapathe tata yato dehaghabhso sphua pact tu so 'sphua // 1.611 // sa eva cchannarpas tu uddhasvtmasavidam tato dehaghabhsas tatrpy eaiva vartan // 1.612 // yvatsahasradehaughabhvakoyavabhsanam tatrpi ca pur pacn na tu tdkprath yadi // 1.613 // marapadav yti tat spusphuacitrita tvn asv eka eva svarpaprasphutmaka // 1.614 // ivapraka yti. \ \ \ \ \ \ \ \ \ \ \ \ vicitro 'ya na vastuta tatrtadrpasaved vaicityra paricarcyate // 1.615 // ivaprake 'tadrpapraveas tu na sagata yadi v kathitanyyabalt kvpi na citrat // 1.616 // kitu citrataybhsa citrabhva prasyate eva caitro 'yam asmka citravadbhavann da // 1.617 // maitrea tanmatenla do m bhvadarinam payan payati ya so 'ya samdhau parinihita // 1.618 // prk tv ea janmakou tattattpdy abhukta vai mokyate dhynacarydyair yo 'py etena pathgata // 1.619 // so 'py anyo mokabhg ttham aparyavasitodaya praka eka evya ya cirn na vibhidyate // 1.620 // ata eva hi bhedo 'sti na kacid yo mahevaram advaya saprabindhta praknandasundaram // 1.621 // deaklktijnadharmopdhyantardaya samat bhedakatvena bhnti cet s vibh tath // 1.622 // na ced vibhaiva s tdk tad advaitam ida sphuam bheda ity ea abdas tu kevala pratibhojjhita // 1.623 // astu v bhedakalan pratibhsaprarohi uktanty tu tatraiva sapratih bhaviyati // 1.624 // aya ghaa paa cya tv anyonyavibhedinau pramtrantarabhinnau ca tau matto 'pi vibhedinau // 1.625 // iti praka eko 'ya tathmarasvarpaka nanv eva pakapto 'yam advaita bhavat katham // 1.626 // bhedo 'py astu sa hatya ki nma na viahyate seya badhiragohu gtavdyaprarocan // 1.627 // na hy advaya dvayveabdhensmbhir ucyate tvatpakopagamo hy ea syd dvaya taddhi susphuam // 1.628 // ida dvaitam ida neti tad ida ca dvaydvayam iti yatra sama bhti tad advayam udhtam // 1.629 // nanv ittham astu bhedo 'pi na vaya abdakmuk astv asau na hi no heyam deya v yathtra va // 1.630 // sarvnugrhaka pakam lilambiase yadi paramdvayadi tat saraye araa mahat // 1.631 // etad adae tattvam adhikre bhaviyati yat tad ante paraprpya tad astu paramrthata // 1.632 // atra ye na hi virnts te mit savida rit sarvathaivpabdhyante janmamtytthavibhramai // 1.633 // tasmt sa eka evsau praka paramevara pratyakam iti tenaiva prakenaiva bhsate // 1.634 // tatra t daya sarv mahnadya ivrave vianty avaya nvi praynti ktaktyatm // 1.635 // tath hi mnasmagr rplokamanokaj ska mtprameybhy tadvarja vpy anekaa // 1.636 // jta ca gamayen mna na cpi ujjhati mnatm pratyakapdotprekeyam idnm upapadyate // 1.637 // ki cnadhigatagrhi mna navanava yata bhairavecchvad etad viva bhti tath tath // 1.638 // vastu pradarayan mna pravtti vidadhat sphuam prpayaty eva tad vastu tathbhsanayogata // 1.639 // sad apy ekntato neda nsac cetydisavida bhnty eva paramrthena tad anekntadk sphu // 1.640 // eko bhva sarvabhvasvabhva sarve bhv ekabhvasvabhv arhadvda so 'yam asmadsudau yukta ca rsrastre 'pi cokta // 1.641 // ida mna meya tad idam iti sakhy kalayitu svarpa v akta ka iva jagatty etad api sat mata vc patyur bhagavati cidnandasubhage yatas tbhvd apara iha ka ki prakurutm // 1.642 // ahetor bhne syd yadi na tanudikklaniyamas tato hetor d niyama iti kasyaia mahim svabhvo 'ya hetor atha vivtakaha katham asau na bhvasyaivokto yamayati pare kena hi para // 1.643 // svabhvc ctmsau paramaiva ity gamakath nirukto vivtm jagati nikhile jmbhata iti dharde cnanyo bhavatu tad iya bhtacitit sa vandhyo dikklair jananamarapyarahita // 1.644 // tad asyya lokas tadanu paraloko 'py ayam iti graha kasmd dheto spati na hi ta klakalan tata svtantryodyatsukharasaparnandamahim- bhavadbhasmbhtkhilakaluapaughasubhaga // 1.645 // skhyadk punar ihaiva bhyas carcyate nikhilatattvagocar dyate dharaprabhty ala tac ca skmatamakraotthitam // 1.646 // tadghtikaraodyata punar bhyata karaaka datmakam ntara trividham asya kraa saukhyadukhaparimohadarpaa // 1.647 // tda triguam eva yad bhavet tat punar jaataytha bhedata mlakraam apekate para s nieyam iha bhogyam ucyate tac ca bhokt paratantratmayam no parasparam upaiti bhokttm // 1.648 // bhogyabhoktvapur ekam eva no jghati hi viruddhadharmata tena bhokt citiaktimtrakam tac cidtmamayatvan mana // 1.649 // vypt sarvagatam vara katha bhoktt vrajatu bhedasagatm tena tannijavaitvanirmit sakucatsthitijua da rayet // 1.650 // anyakraakaldyabhvata so 'yam asya sahajo mala smta sa tridh samavabhti tadvad ea eva sa pumn udhta // 1.651 // bhoktbhvaparatantratvan nntaryakataysya kacukam bhti naivam iti klavitkal- rgasanniyatinmadheyakam // 1.652 // yady tmaia punar nirargalanijasvtantryasachdita sva rpa vivoty ala nijabalt tacchuddhavitsabhava karttva kila kryavargam akhila bodhe nidhya svake payann varat vrajed aham ida sarva sadety uddhura // 1.653 // jttva hdayntarasphuritadg dv sphubhsini jeye bhedatirodhit nijacitau yasmt sa sapayati tensyedam ahavido sarabhasa bhedaikyam jagmu smndhikarayadh prakaayet sdiv sasthitim // 1.654 // jeya krya sarvam antar vibodhe yval lna tvad udriktavtte bodhajvlsacayasyntarle tatprastyna sva vapu projjhatva // 1.655 // idabhva so 'ya vigalituman no vigalito bhavet prkkakyym api sa samakntis tad adhun ahabhgodreke vidhir anavadhir bhvavisare tad e kt bhriir iti svasiddhtmani par // 1.656 // hate galitumanvato galet tatra prvapararpasagate ktabhmir akhileyam ucyate citracinnicayacarcit sat // 1.657 // tattve tattve svecchay devadeva sarv sarv bhmim lambamna praiktm prasavitsvarpa rm stre bhairavo nirukta // 1.658 // aktiptadg iya nirucyate mandamadhyaparatvrabhedata tatparasparabhidbhir apy ala y svarpaparidir tmana // 1.659 // nanu ki kadcid ayam varo nijarpa prakayati praciti ki v kadcid atha savute nirhetuko hi niyama kila ka // 1.660 // uktam atra kila prvam ananta nnyad asti niyameu nimittam laukikev api sa eva mahea citracitraparibhsanala // 1.661 // tatsvtantryd adhikam adhun nottara bambhama savitsindho prathitalaharharmyadhrdhirhi ntis tasys tadanu tad aya bandhanmnpadias tenaivettha parigataraso moka ity uktarpa // 1.662 // sad kadcid adhun tadetydi ca savida tatsvtantryvabhsyaklakelivikalpan // 1.663 // na ca klakalbhi sa spyate paramevara na hi ts svatantrsti sthitis tatkalpan vin // 1.664 // tena svase bhve svarptmany api sphuam pratantryvabhso 'ya devenaivvabhsyate // 1.665 // pratantrya kalayati svatantra paramevara svtantrye pratantrye ca nnyal lakaam ucyate // 1.666 // paricchinnaprako hi jaas tentra ya sthita paricchedaka eo 'pi paricchedyo yadi sphuam // 1.667 // tad asya rpagrahae na praka prakate tath hi bhyo bhva svaya naia prakate // 1.668 // jnam arthapraktma tac cnbhtam eva hi tasypi samavyy tm naiva bhti svarpata // 1.669 // tadyakaraa netraprabhty api na bhsate lokde ca vijnd te naivvbhsanam // 1.670 // nanu jta yadi jnam arthasysau prakat aktir dharmo yadi prpta srvajya vivamaale // 1.671 // anyad evtha tat kicit prakatvbhiabditam tan meyamtmneu naiva kutrpi sagatam // 1.672 // tata cprakaa viva sarvadaiva bhaved idam aprakasya bhvasya yadi ca syd prakanam // 1.673 // tvataivsya hyeta svarpa parihnita jnotpatti ca bhvasya svarpasthasya cet prath // 1.674 // aviie svarpasthabhve vivasya s na kim tasmt prako vivasya paricchedakanihita // 1.675 // tatsvtantryvabhsotthacitrkravibhedita paricchedaka ittha cet paricchedyo bhavet tata // 1.676 // mlakatikar seyam anavasth patiyati ata ca so 'paricchinna paricchedaka ucyate // 1.677 // aklpyas tena streu tan na klasya gocara tensya vedyadharmatva klasya paribhitam // 1.678 // yadi kla ca mtra paricchindyt tato dhruvam mtlagnaiva klasya sthitir nirvham icchati // 1.679 // na ca mtrantara kicit sabhaved anavasthite t hantu vopagamyo 'sau mt klakalojjhita // 1.680 // ya eva tu paricchedyo mt tallagna eva cet sa klo mtmeyatve tarhy ekasya katha tava // 1.681 // bhedavde hi bhavat nihit matir d abhedavdin nas tu naiva kpy astu khaan // 1.682 // viva mtmaya ye mt vivamayas tath tan na klakaljlajamblai paramevara // 1.683 // citiaktiprako hi mlinyam avalambate atas tad savto 'sau pact prakaarpaka // 1.684 // iti tasyaiva jmbheya tathtvavyapadein kalanaivsya s kcit svarpmarantmik // 1.685 // ivayogrham tmna yasym tmbhimanyate yato vaicitryayogena tathtmna sa manyate // 1.686 // aktiptasya tenokt navadhtra vyavasthiti anyath nevarasysti rgo dveo 'tha v kvacit // 1.687 // yena kvpy ea niyat sv akti ptayed vibhu animittas tath cya aktipto maheitu // 1.688 // tena rgakayt karmasmyt suktagauravt malapkt suhdyogd bhakter bhvc ca sevant // 1.689 // abhysd vsanodbhedt saskraparipkata mithyajnakayt karmasanyst kmyavicyute // 1.690 // smyc cittasya s akti patatti yad ucyate tad asan nanu tatrpi nimittntaramrgat // 1.691 // anavasthtiprasagasabhavbhvayogata anyonyrayanireicakrakdyupaptata // 1.692 // asmis tu pake sarve pravdnm api sthiti yukt sarvasahe pake na kicit kila duyati // 1.693 // yukti sudhbhi svayam eva tatra akyeta sayojayitum tato na pthaktay yojanam uktam atra yad granthato vistara ea mithy // 1.694 // upajagmur ato 'napeki ivaakti na ca t vin bhavet apavargapada yato mudh parastreu vimokasakath // 1.695 // aktiptasamaye vicraa prptam a na karoi karhicit rmadutpalagurur nyarpayat tatra tatra nijastra dam // 1.696 // tasyaiva hi prasdena bhaktir utpdyate nm yay ynti par siddhi tadbhvagatamnasa // 1.697 // ittha purastrdau akti s pramevar nirapekaiva kathit spekatve hy anat // 1.698 // kevala bhedavdndhyasthagitlasadibhi dusamarthatvam etasy niyamena kvacitsthite // 1.699 // parylocynia karmamalasmyaprapkata itydihetujleu vthtm parikhedyate // 1.700 // tat te nopakrya kuakvalambanam tasmt sa eva tdkasvasvtantryopabhita // 1.701 // tad tath tathetydivaicitryevabhsate tad ittha sarvadm atraiva paramevare // 1.702 // anupravea ity anyair ala v yuktiambarai tad ittha devadevena svasvarpam ihoditam // 1.703 // pratyaka tatra tanmna sarvamnadhuroddhuram ekam eveda mnam iti kecit prapedire // 1.704 // dhmd agnir iti pryas tasyaivaitad vijbhitam yath ghaasya prvadaikaparinihita // 1.705 // mt sphusphukratvadarthvalehinm sphum eva mati matv pratyakatva prapadyate // 1.706 // na cnumnam antye savid ekaiva s yata dhmdhyakaprattyantarnivigniprath tath // 1.707 // ekaiva tvad arthalehin jyate mati tvaty e sphukr pratyakam iti bhyatm // 1.708 // yath ratndivaicityra tath saskrasasthite netrtmamnaslokaviaydiu savidi // 1.709 // pratyakam eva savittau sphuatvenvabhsate tath tathvidhavyptidhmasakrasasthite // 1.710 // ante tathaiva s vittir dhmgnykrarpi yath ca dhasaskr sollekh sapadi svayam // 1.711 // ratnditattva payanti vighnntaratirodhita tath bubhukittmna ghram evtinicitam // 1.712 // anndi ghate bhoktu vyptydyavyavadhnata tena pratyuktam eva syd yad hu parikalpanam // 1.713 // abhyastev avinbhvasvabhvavyptisavida ki hi tatkalpanvyptivitter iti na manmahe // 1.714 // tpattivad asy na khalv asty upalakaam anumyata eva s tad eva parikalpanam // 1.715 // aho svapakaptndh svam apy upagata muhu am vismartum rabdhs trkikammanyabuddhaya // 1.716 // kapavargi buddhi sarvaiva hi bhavanmat utpattimtrayogena viayasyvabhsik // 1.717 // na kac cpara kicid ubhvitvam ucyate tat sarvam ubhvy eva vijnam iti tattvata // 1.718 // sarvatra bhvajteu bhaved anupalakaam athvicchinnadn drghyaklagocaram // 1.719 // jta tenpi tarhy artho janmamtrea bhsyate yac cotpattivad eva viayasphuattmakam // 1.720 // tasya ghratarasthsnubhvo bhedvaha katham yat tat kila grahpeka svaprakam athpi sat // 1.721 // anyatropyat yti vidyuddpdivat tath tatraiva ciraghrasthabhvo bhedya bhsate // 1.722 // na ca kvpy anumneu vyptyder grahaa bhavet puna puna sphubhva yti yenopalakyate // 1.723 // ki ca kramikadhmdijnamltmani sphuam uditpi katha kuryd ekabhvvabhsanam // 1.724 // athntyam anusandhnajnam eva kariyati tad api prksthasavittisama bhinna katha tath // 1.725 // tena prktanavijnamlmanvasyate yadi tad asan na hi sadhna naym upapadyate // 1.726 // atha smaraam eveha sadhna savid bhavet tad apy anubhavbhve katha nma bhaviyati // 1.727 // na ca jnev anubhavo yujyate savida kvacit yugapaj jnayugala nstti hi bhavanmatam // 1.728 // jnajeytmat d yugapatsthitatjuo na tu prvparkrasamutpannavirodhino // 1.729 // tasmd vyptyanusrvabhsaprvpi y mati tatrpy akramam eveda pratyakamnavedanam // 1.730 // yath jhaiti sauuptaprabuddha pronmiaddi pratyakam iti bhvadhymalatvanivtaye // 1.731 // netrasamrjandni vidadhannbhimanyate bhvn anuminomti tathaivtrpi buddhyatm // 1.732 // yath ca ghanasauuptamohvyutthitadarana svtmnam atha tatsthna vismaraty eva tat kaa // 1.733 // atha prayatnasabhraprabuddhavimalasvadk so 'ham asmti manvna savitte paramrthata // 1.734 // tatra sarvatra ntho 'ya bhairava citsvarpaka svtantryt sva vapur yvad ghate vivoti ca // 1.735 // tvad ajnam etasya vijna copajyate tac ca sphuatay sarvapratyakam iti manyatm // 1.736 // ghaaabde rute y ca pthubudhnodardidh tatrpi khalu samketasmaradi tathvidham // 1.737 // yath ratnaparky sv savitti sphutmikm samvidantarasaghtais tihati pratibodhayan // 1.738 // tata prabuddhacaramasphuasavittiyogata ratnatattva vibhty atra nopayoge 'nyasavidm // 1.739 // t para tatprabodhya kraatva vitenire tasyaivvabhsayoge hi na tsm upayogit // 1.740 // blavaikaikajnadntd dt svayam bde 'pi khalu vijne sphuaivaik prakadh // 1.741 // atas tathvidhe abde rute yat samanantaram arthvabhsane seyam iyat matir d // 1.742 // artha sa tvs tatrste ghaaprvparavat nanv asau ghaa eka syd avayavytmakas tath // 1.743 // na tu abdrthayor aikya tat katha smyam dam aho bhedagrahbhysatimirvilalocana // 1.744 // sadyuktyajanayoge 'pi na di vimal gata abhinno bhagavn ea bhairavo bhogyabhokttm // 1.745 // tmany evnusandhya sarvad pravigraha iti prasdhite prva ka pranasysya sabhava // 1.746 // tad evam upamndv api mnntare sphuam savitpratyakarpaiva sarvatra pratibhsate // 1.747 // andho 'pi sparaabddyais tattadrpa vilokayan sphuatm eva t tvat savetti sa tathvidhm // 1.748 // eva jtija rpaspardyair abhimanvate sphuam eva hi bhva te njtadh kvacit // 1.749 // iya lvayasaras truyodynakaal iti tuyati jtyandhas tadagaparimarant // 1.750 // aho nu sadalakra gyatti jao jana gtur mukha vilokyaiva tvat parituyati // 1.751 // iti pratyakam evaika nisapatna vijmbhate tad asya phalacintdi kartu prastyate mank // 1.752 // tad eva khalu vijna parimararastmakam tasmd bhedakath naiva phala prati susagat // 1.753 // hndidh phala vstu tasy apy atha bhsant yadi v svaprakaiva savitti pramrthik // 1.754 // tad eva paryanthaphala sarvatraiva sunicitam hlddika phala mukhya yat sarvatreha gyate // 1.755 // tatsvasavidi virntim abhyeti bharittmani tad evam idam adhyaka sarvata pravijmbhate // 1.756 // etadabhysaniasya keva siddhir na jyate brahmdibhitarautapraunmukhyena kaldikt // 1.757 // drc chravaavijnam acirt sapravartate manode 'pi bhve sphuavttyudayo hy alam // 1.758 // svavimarabalkrnte ki citra yadi jyate spandastre tath cokta svadhne 'pi cetasi // 1.759 // bhya sphuataro bhtty ala bahulavistarai ittha pratyakam eveda viva yat parameitu // 1.760 // tat tato 'py avibhinnasya mtvargasya tat tath na ca prattiskrya tath bhsanayogata // 1.761 // pratyake 'pi same smya no ghaghaasamvido ittha pratyakam eveda nisapatna vijmbhate // 1.762 // tato na bhidyate crtha pratyakdvaitam dam ida sandhnakalikparinihitabuddhin // 1.763 // cryanarasihena pratyakdvaitam ucyate anumnapramatva vivasmin kai cid ucyate // 1.764 // tath hi deva sarvajo nirvikalpasvabhvaka sa cdhyakasvabhvo 'pi nyti vyavahryatm // 1.765 // avikalpe vikalptm vyavahra katha kila vikalpena ca sarvo 'ya vyavahro 'vatanyate // 1.766 // sa eva cnumna syt tasyait parikalpan pakataddharmatadvyptitatprattydayo 'khil // 1.767 // vastutas tv eka evsau pratyaya pramrthika nanv adhyakaviyoge syd anumna katha yata // 1.768 // tatpratyakaparicchinnapratibandhanibandhanam satya kitu ya eko 'sau deva sarvajatspadam // 1.769 // tadveavad e vyptir bodhe 'vakalpate anyath vahnidhmdi tadabhvdivedanam // 1.770 // anvayavyatirektm na syd yugaatair api ata eva hi mukhyasya mnasya sadatvata // 1.771 // anumnam iti prokta vyavahrapravartanam tad evam ete mtra sarvatrevarasavidam // 1.772 // upajvitum ynti mtbhva na cnyath ajo hi jantuvargo 'ya katha tadaniveata // 1.773 // jasvarpatvam pnoti tad vin mtt kuta tasmd savidi yogo 'sya sa ca nnena durlabha // 1.774 // vastuto hi na ka cit sa savinntho hy asau tath tad eva pakam napratyakkiptavttikam // 1.775 // speka paratantre ca pava mnam ucyate ajo jantur ano 'yam tmana sukhadukhayo // 1.776 // varaprerito ytty ata eva munir jagau evam varaspeknumnaikapramat // 1.777 // nirt lolakhyena guru lokasamat anyas tadghya evha satya vdhyakasavida // 1.778 // vyavahre 'sti mnatvam anum tu katha pram sulabhavyabhicrym anumy vinicita // 1.779 // viaramtu ko nma parkakatay sthita anvayo vyatireka ca ya sapaketarasthiti // 1.780 // didas tadtve no vinicayavidhyinau yais tu tasmd apsyeta pakadharmdidat [am] // 1.781 // varcaskake uddhi te kuryu psukaoccayai tasmt saaya evya pravttyagatay sthita // 1.782 // sa eva bhedbhsitvn myeti paribhyate myeva ca pan syn mna mycidtakam // 1.783 // tarko vpy ekapakasthitisabhvantmaka arthnarthabalyastvt pravttau [ttyai] v nivttaye // 1.784 // prabhaviu sa eveti kim anyair mnaambarai pramt iva evaiko yasyeda svgam dram // 1.785 // meyatvena sambhti sarvato nicaytmakam anya puna pau sarva saayadhvntamadhyaga // 1.786 // saudmandyutipryasavitsamanurajita pakadvitayasatynyabhvnyatamanicayam // 1.787 // vindna eva labhate ntra rhi katha cana tad eva tarkata sarvo vyavahra iti sthitam // 1.788 // auddha saiva vidyeyam iti mna vidhyatm auddhir iyat tasy yad vastv ananusrit // 1.789 // anye tv anarthino nsti pravttir iti nicit arthitvam eva sacivam ity eva paryaccudan // 1.790 // rgasya mnatm ittha prhur anytmavedina anye tv hu saayo 'pi na nmnicite gaje // 1.791 // aktatve sati jyeta rgo vpi pravttaye tata sv karttm ad locya janat sad // 1.792 // pravartanta itttha syt kaly eva jmbhitam tenrtha sa tath vstu m vbht svtmanas tay // 1.793 // manvna karttm ea sarvatraiva pravartate anye tv hur andir yo vyavahra kriytmaka // 1.794 // niyati saiva vivasya pravartakatay sthit sa eva cgamo nma vddhavyavahtikrama // 1.795 // tata samagra evya dharmdiparinicaya na pratyakn nnumnd bhyas vipralambhakam // 1.796 // matir abhyeti vivsa parkpakalinm anna kudha amayate ta vrti blak // 1.797 // anyata parinicitya tathtvnatiakina anyadkdike 'py arthe tata evdyamnata // 1.798 // labhante nicaya samyag gamkhyt parkak tath ca munir heda puya ppam iti dvaye // 1.799 // straprayojana svalpa ngamasya prayojanam gamo hi na nmaia pustakagranthasacaya // 1.800 // kevala prathitbhikhyo 'ndir veddika kila ki tu prasiddhir evsau s ca abdasvarpi // 1.801 // y sarvadaranev eva na jtv yty apohyatm chgai caityo ja bhasma bhik daa kamaalu // 1.802 // jla taptail marukealomavilucanam agnir edh iakaughacayana ghamedhit // 1.803 // itydisarvaabdn prasiddhiprakramd te ko 'bhyupyo 'rthata kptatadanyrthvabodhayo // 1.804 // ittham gama evya pramam iti dhdhanai ukta satyaiva vg ai prasiddhir avignata // 1.805 // prasiddha gamo loke yuktimn athavetara vidyym apy avidyy pramam iti tat sthitam // 1.806 // prmya niyate rmadbhtajntanivsinm anye tv hur vieo 'ya klo nmbhivartate // 1.807 // sphuabhvasvabhvo 'sau vartamno 'bhivartate vttasphuasvabhvas tad tv asphuatmaya // 1.808 // bhta kraakpty tu bhvy asau parikalpyate sa cya na svatantro 'sti ka cid anyonyasarayt // 1.809 // anavasthnato rpaparvttyavalokant iyattrhyabhvc ca mtmeyobhayrayt // 1.810 // nirupdhikatadrpapratibhnaviyogata eknekadhruvnityasvarpnupapattita // 1.811 // ekasyaikopadher aikyt tirodher (?) upadherapi kriyy svagate bhede klasynupayogata // 1.812 // tatkte 'nyonyasaritynyakte 'py anavasthite aupdhikabhidvtter asatyatvd avstavt // 1.813 // kryasynupapattitvd ekasynupayogata cita ca sphuatdattavartamnasadtvata // 1.814 // bhtabhvilayt tasmd vartamnalayd api cinntha eva devo 'sau klam bhsayaty alam // 1.815 // tad asya klbhskhy citsvarpasya sasti svabhva[svbhsa]garbh bhveu bhvbhvamay svake // 1.816 // rpe sthiti pramttvasamullso 'bhidhyate ida na yad aha cha yan nedam idam apy ada // 1.817 // yan nedam iti citreyam abhva[bhsa]syaiva mnat par pramtt ysau uddh tasy pthaksthiti // 1.818 // na mnam astty atre ki tay praviviktay yas tu ssriko mtbhva sarvo 'yam da // 1.819 // tatrbhva[sa]sya mnatva sa ca klaprasdata tath hi paripro 'sau sarvasarvtmarpadht // 1.820 // kva mt kva ca v mna kva ca meyo 'vatihatm mtrdn hi satyatve na syd pekik sthiti // 1.821 // meyd eva ca mtrder bhvo jtu prakalpate anyonyarpasylbhe lbhe v tadayogata // 1.822 // sarvatrtiprasagc ca sarvajatvdiyogata yugapac cpy anullst tattvasynupakrim // 1.823 // anyameydijanite mttvdau tadanyata tadbhvasypy anutpannasamatvenaiva sasthite // 1.824 // tasmd pra cidtmsau iva sva vikhaayan nham itydibheda idam apy avakalpayet // 1.825 // tadanyasarvapratvam aham tmani tvati tato 'nyato 'pi sahart jyate nham ity api // 1.826 // ubhau tau idam aau cpy apohati parasparam buddhistham idam aa sva svham ae tirodadhat // 1.827 // ste na drvayaty ena vastrvtaghadivat tad eva buddhisastht tu samaygrathitd atho // 1.828 // idam antarasaghtd ahamaavyapohina ahamad idantaughavyapohd aham antart // 1.829 // vyapohtsvhamo 'nynyhavyapohasya bhsanam adevat nyarp yadritya pravartate // 1.830 // tad evedam iti jna vikalpa iti gyate sa kla kalyate yena viva nijakalodayt // 1.831 // tad atre ya eo 'sti bhsa svaprakaka bhvarpatay so 'ya sarvnuprantmaka // 1.832 // na mtsau na v mna na ca meya nirucyate yas tv asau nyatyogd abhvo rudradaivata // 1.833 // sa eva mnatm eti yadyogn mttbhvi[va]ta mnc ca pthameyam ity evam upapditam // 1.834 // ittha klasya mnatva pratipede 'tra kai cana ye rmadbhavattykhyagurupdopasevina // 1.835 // tad ittha pusi ciddharmavibhavmodalini mttvadyi yat prokta aka kacukasajitam // 1.836 // tad ekaikasya mnatva ke cana pratipedire anye tv ekasya sarvnyasacivasyeti manvate // 1.837 // anye kadpi kasypi kathacit kva canetydi anye dvayor dvayor anye trikadvayaniyogata // 1.838 // anyonynugrahd anye bodhennyonyato 'pare anye tu guasmytmapraktim eva mnatm // 1.839 // mukhyatvena vidu suptamattamrcchdidarant sa yatraiva pramtya yata supta iva sthita // 1.840 // saivsya mtt mnameyayor apravedant anyonyam avikryatvt prasupte 'pi tathvidhe // 1.841 // kevala prakti seya jnmty abhimanyate tatra mukhya tu yan mna yatpusaivnudaranam // 1.842 // tac ca uddha nirvikra sadasadrpatojjhitam ittha ke 'py abhimanyante skhyakacukasarayt // 1.843 // vayybhidhnasya guror ghe jnopajvina anye dhbhmim evhur dradyopargim // 1.844 // prama pramarey kecit tadvttisacayam dharmdikasakhyta dharmajta pare vidu // 1.845 // anye 'hakram evhu kecid dhiyam atho mana kecid tritayam eveda sama sarvatra manvate // 1.846 // anye danm ekaikam indriym prapedire kecit samastny etni sarvatrkavttita // 1.847 // andhasypi hi tat kicidrpyatanam asti yat vikram ekarotraspg akntarasamasthiti // 1.848 // prabhta pravilnbhranabhomaalamaitam ity karya par ti yty andho haimane dine // 1.849 // yady apy anumimte 'sau tavraaja sukham tathpy asya svasavittir na rpnavabhsin // 1.850 // anye tanmtrarp mnatva pratipedire cakramis tv asaspara itydividhiyogata // 1.851 // adyatva cakurder ata evopapadyate yogina praty adyatva jtucin nopapadyate // 1.852 // anye tu sthlabhtn jyoti mnat jagu meyasypi pramatvam apare pratipedire // 1.853 // yato bhavati mttva tatpramam iti sthiti tadghadyai ca yat tasmt te 'pi mnam iti smt // 1.854 // laukiko vyapadea ca naiva vastvanusrata sa hcchmtrakptatvt pryeaivopacrika // 1.855 // katha jnsi bho so 'ha jnmti ca codita ghaennena dena jnmty abhibhate // 1.856 // tasmn meye 'pi mnatva na hi nma na laukikam abhedavde mlasthe virodho 'pi na daam // 1.857 // ye tu pramam hus tatsmagr tair api sphuam arthder mnatbh s saghe 'py anyath kuta // 1.858 // anye tu sarvasyaiveyattttabhedasya mnatm kramodit hi sarvatra kvacic cpy akramoditm // 1.859 // kvacit kramkramagrsaparipratvabandhurm manvate tanmata tvad dimtreopadaryate // 1.860 // prathama meyayogena jhaiti pratibhsin anyrthadyabhipryapracchanenaiva sarvata // 1.861 // mttva carama tatra cakua pravijbhaam tato mano 'hadhvargavijbhntasamujjvalam // 1.862 // tata pausnbhisauddhasavidullsalit tata klakalrgayatyavidyni kramt // 1.863 // anyath v sama vpi dvandvayogena v tria sarvao v catupacayogenpy ave pade // 1.864 // abhvakarttsagasiddhitarkkhyasaay tatrpi nanu jyante tattatkramavicitrit // 1.865 // tatpe cvikalpsau uddhaivaryvabhsik vidy pramatm eti paryantapramitisthitau // 1.866 // tata sadivodrajnecchaktisaraye sa mt pratm eti aktyantdhvasunirvta // 1.867 // ittha pra pramttva yata samavabhsate tadanyatamabhgatirodhnaviyogaj // 1.868 // savida sphuatnyatvabhedn nisakhyat gat ata eva hy ajnnai ivastrodit sthitim // 1.869 // sphusphudisavitsu smtyasmtydigocare sauuptdiu ghratve yuktymardyasabhavt // 1.870 // manovadhna saskro dharmdyadakalpanam ity ete hi sphua abd ntra ko 'rthas tatri ... m // 1.871 // rdhvordhvatattvavrtasya mnatve ca nirpite adhardharatattvo meyatm avalambate // 1.872 // na ctrsti krama ka cid vyavadhne hi sabhavt na hi vidy na bauddh tm locayati savidam // 1.873 // vidy vivektr prokt hi buddhipasamrit praktmavapur bhyam akam locantmakam // 1.874 // sakalprtha mana prhur abhimantrm ahaktim nicetr ca dhiya tatra vidy cpi vivecikm // 1.875 // tatraiva rajaka rga kal aktatvadarinm kla vyavacchit kartra niyati ca niymik // 1.876 // mantm anyamtsdhrayvabhsikm grhyamaalatadgrhinnrpvamarinm // 1.877 // my pratvasabhogapracyutikobhakrim sadvidy pravirntidyin suivtmikm // 1.878 // jnanirbharabhvasvarpaparimarikm icchakti pramtraaprabhvvabhsikm // 1.879 // ritya paripro 'ya mtbhvo vijmbhate praklocane prva sakalpbhimate tata // 1.880 // nicaynudau pacd viveksagitdvayam karttsthvyavaccheda sdhrayvabhsanam // 1.881 // nnvimarprakobhaprameyapravedanam pramttvasavittir bhairavbhva eva ca // 1.882 // ittha oaadh meyamaya yvat prakayet tvad vijnacandro 'sau prokto dvyaakalsthiti // 1.883 // anuttar sthiti prvam nandeccheanny ata udaya conatvea iti aka vyavasthitam // 1.884 // anuttart samrabhya jnaaktyantam dam icchaiva tu kriyaktim anena samsthit // 1.885 // prakasthitilea ghat ahat gat icchdi yac ca tatprvnuttarnandasagate // 1.886 // taddileayogena sadhyakaracatuayam tata svarpasavittilbhd bindvdik sthiti // 1.887 // tata samagrasadarbhabharitkrarpii visarga kila kto 'sau vikepa iti ya smta // 1.888 // visargasyaiva vilea iti saptada kal kvacid ada saiva puna prakobhayogata // 1.889 // anuttarasykrasya parabhairavarpia akulasya par yeya kaulik ktir uttam // 1.890 // sa evya visargas tu tasmj jtam ida jagat tasya prakobhayogyatva prakobhakalanodaya // 1.891 // prakobhapratbhvt tadakulakramonat iti akasvarptmavimarndolanoditam // 1.892 // anuttarasvabhvatvd dyasyaiva vijmbhitam sa eva bhagavn antar nitya prasphuradtmaka // 1.893 // antasthasarvabhvaughapramadhyamaaktika svecchkobhasvabhvodyajjagadnandasundara // 1.894 // nitya sphurati sapravisargarasasundara ivaaktyo sa saghaa sneha ity abhidhyate // 1.895 // atraiva pravaisargapade labdhu praveanam lehanmanthanetydisapradyam upsate // 1.896 // tath hi madhyam nm adhihykhila vapu prayat parama teja prakubdhmtamadhyata // 1.897 // visirpat gacched yty nandacamatkriym apr kevala s tu pr tu bhagavanmay // 1.898 // tena vaisargik aktir ekaiveya prajmbhate visarga eva prakubdha prayatnadviguatvata // 1.899 // hakro nma vive vyajann prastikt sa eva ca punarbinduyogt svm eva bhmikm // 1.900 // anuttarm rayate so 'habhva iheyate atraivvaraja kkhyas tadanya ca ivaraja // 1.901 // tata eva hi rephacchyopdher varata avargas tata evtha dharc chyopadhikramt // 1.902 // tavargas tatpara pacd uvardyaral ca va ivaravargc covart krameety ata eva hi // 1.903 // antasth ity at ca ivard dviprabhedaa aasn samudbhti uddhopdhikalyuja // 1.904 // icchy eva vivo hi prasavo bahudh sthita ata eva hi sasthnabhvo yuktatvam arhati // 1.905 // jvasyaiveyam ynasthitir yonyatmik yata saivnuttaradevasya aktir atra nirucyate // 1.906 // tatraivantasthatattvni parvgbhmikkramt avarge ivatattva tu kdau hnte ivntakam // 1.907 // iti sapuayogo 'ya triakrtho nirpita eva prnavacchinn ciddev syd yadi sphuam // 1.908 // sarvam asy bhaved e sarvatra ca tath bhavet yo m payati sarvatra sarva ca mayi payati // 1.909 // tasyha na praaymi sa mametyapi tan muni abhatrjuncryavacas tatra tatra ca // 1.910 // savidtm hi vicchinno yadi syt sarvabhvata bhva eva bhaved ea svalakaaghadivat // 1.911 // ata ca savitsavittvahner e praayati palyate hi cit s ced vyavacicchedayiyate // 1.912 // nijottamgcchyeva svapadkramaakrame yac ca sarva mayi prokta na payati mahjana // 1.913 // sa sarvamadhyavartitvn mayi tvat pratihita eva praknihatvd asysatsamatjua // 1.914 // praa eveti muni provcobhayavartman ea vastukramas tvad yo 'ya sapua ucyate // 1.915 // tata eva samastdhvakalitsanasadmani savid dheyat prpt punar dhrat gat // 1.916 // ukta cnuttare yge punar evsana \hspace{3cm} tata atra tu pravivik japtikramavan muni // 1.917 // civn bhagavn eva viva tan nnyatheti yat abhinnasavitsvtantrya bhsate bhedavartmani // 1.918 // upadeyopadetvavyavastheya pratyate svtmaiva hi gurur deva para ity abhimanyate // 1.919 // svodritni vkyni paroktnti manyate pratipdya ca yad vastu yena ca pratipdyate // 1.920 // tat sarvam tmarpa hi bhedenaivbhimanyate yath svapnapadvasthm upadeaparamparm // 1.921 // karayaj jao jantur anyoktam abhimanyate tathaiva jgradgarbho 'ya vyavahra samastaka // 1.922 // ko bheda svapnajgratsu tarhi syd iti cet puna bhaiyate 'tha v nthe svatantre kin na bhitam // 1.923 // eva japtikrameaiva bhedo vidhyanuvdayo sarva devo 'tha v deva sarvam ity ekam eva hi // 1.924 // vastuta kumbhaghaavad viva paryyamtrakam vcya e tvam eveti tac chrnryao 'bhyadht // 1.925 // nanv abhede kathakra kptir vidhyanuvdayo yo dantura sa caitro 'yam iti danturam dita // 1.926 // andya caitra ityao yadi nma vidhyate tad danturo 'nya caitrc caitra cnyas tata katham // 1.927 // ghaa caitra itdk na syd vidhyanuvdat tasmd ya eva caitro 'sau sa dantura iti sthiti // 1.928 // vstav japtimtrottho vidhir vidhyanuvdayo ajtaparyyapadasthitn prati prayujyate pdapa ea bhruha kumbho ghaa ceti tathaiva bhayate mahevara sarvam ida jagat tv iti // 1.929 // ittha sapuayogena paripr hi y sthiti yasy sahrasyaaatny antasthitny api // 1.930 // tm eva bhgaa ke cid upsitumanas tay ekdidviguatvotthacatuadvdadibhi // 1.931 // saviccakramayair bhedair bhindate vividhai kramai ek savid dvidh saiva dkkriytm tridhtha s // 1.932 // pronmeaaktiscivyc caturdhpy atha gyate cicchaktynandarhy tu pacadhsau prabhyate // 1.933 // oh tu svaraakoktasaviccarcvicrat yvad dvdaadh savitsydau tulyagocare // 1.934 // ekaikaas trytmakatvt traye v cturtmyata si kalayate savit tatrbhyeti ca raktatm // 1.935 // sthitina kalayate kvpi ak prakalpayet t sahtya ca bhva sahrt svtmana puna // 1.936 // sahartrtva carcayate tadanta puyappayo na druta na nirodha v svasvtantryea vchati // 1.937 // eva bodhakaraamarccakram tmani grasamn saharate pramasthitn ravn // 1.938 // tata kalpitamtraa sahtykalpite hdi tatsarvttam apy antar anavacchinnadhmani // 1.939 // nayet tan nayanadvrd viva yvat tath nayet tata si ca kalayed itydikramayogata // 1.940 // dvdaram ida cakra sarvad parivartate yasyait sthlamtratva msarydisapada // 1.941 // akramakramavad dvias trio bhrio 'tha vividhai kramkramai cakram etad udita vijmbhate meyamnamitimtbhakakam // 1.942 // etaccakragatnantakirarsamrayt cakrabhedo na sakhytu kadcid api akyate // 1.943 // yath hi varhia patre sitaptrudikam pronmian nimiac ctra bhsate 'py atathtmakam // 1.944 // tathnunmiitlnaskmasavitsunirbhara cakreo bhti nimiatpronmiadvtticitrita // 1.945 // tat kasypi nimeea kasypy unmeayogata ekracakrt prabhti sahasrra vivartate // 1.946 // tad asakhynam atha vpy anyonyritagarbhakam na v tac cakram atha ki vyomaivaika vijmbhate // 1.947 // tad apy anantasaccakragarbha vpi vibhsate anantavyomagarbha v mahvyomaikam ucyate // 1.948 // yath vyomaivaika kacati sitanlruatay yath caite megh punar atha tath bhnti bahudh tath savittattva kalanaparisakhyvirahitai svatantra svkrai sphurati na ca te ke cana tata // 1.949 // iti tattvam ida nyarpayan mama ntho hdayasthita svayam pratipadya vicitrarpakam gurusatnaparamparyitam // 1.950 // tad amutra naye na ye prarhi pratipattu kamatm uprayante nanu tatpratibodhanya devo vividh maalakalpanm avocat // 1.951 // blo yadvat rekhay varajte svai saketair yojyate tatkramea tadvanmudrmaalair mantratantrai pre svasmin yojyate dhmny anarghe // 1.952 // atrpi kicana vibhti tadicchayaiva dra tath savidham ritatratamyam asaspg apy atha niraapadapratiham ittha kriypaalago bahudhaiva bheda // 1.953 // ittha pramatbhgi yat tattva hi nyarpyata parpar bhagavat seya bhti tath tath // 1.954 // tad atraiva paro ya sa mtrao 'para puna meya iti tat prvam evsmbhi prakitam // 1.955 // mtrao 'pi pare bhge bahudh yat sthitas tata parparatayodrikta paro mantrearpaka // 1.956 // udriktparabhvas tu mantra ity abhidhyate parparas tu yo mt samudriktaparpara // 1.957 // sa vijnkala prokta prabuddhaparabhvaka aparodrekayogena sa eva pralaykala // 1.958 // apara kila yo mt sakala sa tu bhyate parpardibhedena tasypi bahudh sthiti // 1.959 // vicryam nisakhyn mtbheds tanoty alam mukhyatvena tu saptaiva mtbhed prakrtit // 1.960 // prame patanty eva tem eva svaaktaya vyprayogitaivai aktitvam iti manmahe // 1.961 // yac ca vypriyamatva karaatva tad eva hi eva ca aktimacchakktibhedn mtpramaj // 1.962 // caturdaasvarpa ca prameyam iti bhyate mt mna ca meya ca yata eka prakrtitam // 1.963 // tata pacadatmaikam eka praktipacitam tatrpy ekaikao bhede nijatattvasvarpii // 1.964 // sakepavistarakta bhednantya pratyate punar jaldimlntabhedasakalanakramt // 1.965 // bhyn bhedaprabhedottho vaicitryavisarodaya eva dharta prabhti pradhna- tattvntam ukta daapacadhaiva pusa kalnta sakala svarpa- bhto na mt na ca mnarpa // 1.966 // trayodatmatvam ato 'tra nihita nii svarpa tu bhavel laykala madhye tu vijnakalasvarpat vidypade mantragatasvarpat // 1.967 // aie mantreavargasthitir atha suive dhmni tannthanih prva prva ca tatra prakaayati nij mtmnavyavasthm tennanyapramt sphurati ivapada svapraka sadaika mantreenatas tu triaramuninavatryakasakhyvibhed // 1.968 // akti ca no aktimato vibhinn tenaiti no bhedam iya pthaktvam amtty na ca aktir asti tena svarpa na hi aktiyuktam // 1.969 // dhartattvvibhedena ya praka prakate sa eva ivantho 'tra pthiv brahma tatparam // 1.970 // dhartattvagat siddhr vitartu samudyatn prerayanti ivecchto ye te mantramahevar // 1.971 // preryams tu mantre mantrs tadvcak sphuam dhartattvagata yogam abhyasya ivavidyay // 1.972 // na tu pavaskhyyavaiavdidvitd aprptadhruvadhmno vijnakalatjua // 1.973 // tvattattvopabhogena ye kalpnte laya gat sauuptvasthitau yadvat te 'tra pralayakeval // 1.974 // sauupte tattvalnatva sphuam eva hi lakyate anyath niyatasvapnasasir iyat kuta // 1.975 // sauuptam api citra ca svacchsvacchdi bhsate asvpsa sukham itydismtivaicitryadarant // 1.976 // mykarmasamullsasamiritamalbil dhardhirohio jey sakal iha pudgal // 1.977 // asyaiva saptakasya svasvavypraprakalpane prakobho yas tad evokta aktn saptaka tata // 1.978 // ivo 'vicyutacidrpas tisras tacchaktayas tu y t svtantryavaopttagrahtgrhyarpik // 1.979 // grahtbhgodrekea grhyabhgocchalatvata sapta sapteti yat tv eka jaamtra nartmakam // 1.980 // tatsvarpa tatas traidha pratitattva vyavasthitam ki crthe khalu nirgrhye tuaya oaa ka // 1.981 // sapdadvyagulvet pratyeka parikalpit tatrdya paramdvaitanirvibhgarastmaka // 1.982 // antyas tu grhyatdtmyn na pthak pravibhvyate upntyas tatsvarpasya grhaka paribhvvyate // 1.983 // dya ca saptaka tatra nirvikalpakat gatam kramonmiadvikalpacchycchdanakovidam // 1.984 // tad eva ivarpa hi paraaktytmaka vidu dvitya saptaka tatra parparapadtmakam // 1.985 // vikalpa iti sagtam iti bhedo 'vabhsyate tad asy skmasavittau kalanya samudyat // 1.986 // savedayante yadrpa tatra ki v vikatthanai kramt tu bhedanynatve tunm api yo mata // 1.987 // vikalpasya ca nirhrso nirvikalpopalakaam yath hi ciradukhrta pacd ttasukhasthiti // 1.988 // vismaraty eva taddukha sukhavirntivartman tath gatavikalpe 'pi rh savedane jan // 1.989 // vikalpavirntibalt t vtti nbhimanvate vikalpanirhrsavaena yti vikalpavandhy paramrthasaty savitsvarpaprakaatvam ittha tatrvadhne yatat subuddhi // 1.990 // grhyagrhakasavittau sabandhe svadhnat iya s bhayate tatra yatheaphalayogata // 1.991 // ata eva hi tadbhedabhulyd bhuvanny api vicitratva prayntti na ctikrama iyate // 1.992 // sakramkramam eveda klasya prkpradsat dia ca paramrthatva naiva yuktyopapadyate // 1.993 // prvparapratti hi naik s kurute tath updhibhedo no vastu tat katha s prakalpyatm // 1.994 // yo hi yasmdguotka ity ata paramevara abhata nijnandakptadikklamaala // 1.995 // tad eva tattvarpe 'smin vicitre pravivikatm upyabhedt traividhya samveeu varitam // 1.996 // anupya bhavo 'sau cidupyas tata param jaopyas tv ava syt sa cpi bahudh mata // 1.997 // ajae 'pi jabhsa pramevaryayogata nkaraabhydes tena savidupyat // 1.998 // tatrkavttim ritya bhykragraho hi ya tajjgratsphuam snam anubandhi puna puna // 1.999 // tmasakalpanirma svapno jgradviparyaya laykalasya yo bhoga layakarmavan na tu // 1.1000 // sthiro bhaven nibhvt supta saukhydyavedane jnkalasya malata kevald bhogamtrata // 1.1001 // bhedavanta svato bhinn cikryante jaja turye tatra sthit mantratannthdhvars traya // 1.1002 // yvad bhairavabodhapraveanasahiava bhv vigaladtmyasr svayam abhedina // 1.1003 // turyttapade sasyur iti pacadatmake yasya yad yad sphua rpa taj jgrad iti manyatm // 1.1004 // tad evsthiram bhti svarpa svapna da asphua tu yad bhti supta tat tat puro 'pi yat // 1.1005 // tritayasynusadhis tu yadvad upajyate srakstratulya tatturya sarvabhedeu ghyatm // 1.1006 // yat tv advaitabharollsi drviteabhedakam turytta tu tat prhur ittha sarvatra yojayet // 1.1007 // laykale hi sva rpa jgrattatprvavtti tu svapndti krama sarva sarvatrnusared budha // 1.1008 // ekatrpi prabhau pre citturyttam ucyate nandas turyam icchaiva bjabhmi suuptat // 1.1009 // jna tu svapnavttitva kriy jgrad iti smt atraiva yogabhmyutth saj piasthatdaya // 1.1010 // sarvatobhadratdys tu prasakhyjninirmit ekaikatra catrpasadbhvd vitate tata // 1.1011 // catrpatvam ekatra tritva pacd athaikat ekas tu bhairavo ntha prollasadvivarpaka // 1.1012 // eka ivdisakalaparyantasthitisagata so 'ya samasta evdhv bhairavbhedavttimn // 1.1013 // tatsvtantryt svatantratvam anuvno 'vabhsate so 'ya mtsvarpastho mantrdhveti vibhvyate // 1.1014 // pramrpatay so 'ya vardhveti nirucyate pramarpatm etya prayty ea paddhvatm // 1.1015 // pramarpatveam aparityajya meyatm gacchan sakalpanayogt kaldhv mtsagata // 1.1016 // uddhe prameyatyoge sa tattvdhveti ghyatm tatsthaulydhratyogd bhuvandhveti varita // 1.1017 // tath hi cidvimarena grast vcyada yad ivajnakriyyattamananatratatpar // 1.1018 // aeaaktipaallllmpayapavt mantrdhv rabhasena drk prg udbhta ivtmaka // 1.1019 // ucchalatsavidmtravirntysvdayogina sarvbhidhnasmarthyd aniyantritaaktaya // 1.1020 // s svtmasahotthrthadharparyantavttaya svtmye cidvilasite tvato 'rthn nijtmani // 1.1021 // manta pramrp saty bibhrati savidam bls tiryakpramtro ye 'py asaketabhgina // 1.1022 // te 'py aktrimasaskrasrm en svasavidam bhinnabhinnm upritya ynti citr pramttm // 1.1023 // asym aktrimnantavarasavidi rhatm saket ynti cet te 'pi ynty asaketavttitm // 1.1024 // anay tu vin sarve saket bahua kt naiva cetasi virnti saketntarayogata // 1.1025 // vrajeyur anavasthnn mlakatikaratvata tatrpi khalu sakete blo vyutpdyat kuta // 1.1026 // tennantas tv amyyo yo varagrma da sa cidvimarasaciva sadaiva pravijmbhate // 1.1027 // tata eva ca myy var sti vitenire te te khalv amyy vryam ity avadhryate // 1.1028 // tath hi paravkyeu rutev vute nij pram yasya jao nsau tatrrthe yti mttm // 1.1029 // yasya tu svapram bodhe pravied bhedagarbhag myyavarapuje sve sa pramttvam cchati // 1.1030 // yath yath cktaka tadrpam atiricyate tath tath camatkratratamya prakalpyate // 1.1031 // tadudrekamahattve tu pratibhtmani nihit dhruva kavitvavakttvalit ynti sarvata // 1.1032 // ata eva hi vksiddhau varn samupsyat tem eva tatas tena gupt guptena bhit // 1.1033 // tato yvadvibho avadvirntir yugapadbahn varn udkya bhogaparipraasusthitn // 1.1034 // tvad eva paddhvsau meyabhmim uprita sasramtasaketasaghte prathamkura // 1.1035 // eva prameyat mtbhvo mnatvam apy atha atriadtmanas tattvakalpasyeti nicitam // 1.1036 // tatra sarva vibhty etat parameitari dhruve pratibimbasvarpea na tu bhyatay yata // 1.1037 // cidvyomny eva ive tattaddehdimatir d bhinn sasri bhti rajjau sarpdik yath // 1.1038 // yata prgdehamaraasiddhnta svapnagocara dehntardir marat kdg v dehasabhava // 1.1039 // svapne tu pratibhmtrasmnyaprathand balt vie pratibhsante na bhvyante 'pi te tath // 1.1040 // sligrmopal kecic citrktihdo yath tath mydibhmyantalekh citrahdaya cita // 1.1041 // nagarravaaildys tadicchnuvidhyina na svaya sadasadrpakrakaratmak // 1.1042 // ciraprarhe niyame samucchedt pravartant arhe 'pi svatantro 'ya sthita cidvyomabhairava // 1.1043 // ekacinmtrasaprabhairavbhedabhgini evam asmty anmaro bhedako bhvamaale // 1.1044 // sarvapramair no siddha svapne kartrantara yath svasavida svatantrys tath sargo 'pi budhyatm // 1.1045 // cittacitrapurodyne krann eva hi vetti ya aham eva sthito bhvair bhtai cinmtrakair iti // 1.1046 // eva jto mto 'smti janmamtyuvicitrat ajanmany amtau bhnti cittabhittau svakalpin // 1.1047 // parehasavidmtra paralokehalokat kitv aklakalsaviddeabhede 'py abhedin // 1.1048 // abhaviyad aya sargo mrta cen na tu cinmaya tad avekyata tanmadhyt kenaiko 'pi dhardhara // 1.1049 // bhtatanmtravargder dhrdheyacarcane ante savinmay akti ivarpaiva dhri // 1.1050 // tasmt prattir evettha kartr s pratibh iva atra svtmani te tena akti sdhrasajit // 1.1051 // skalpika nirdhram api naiva pataty adha svdhraaktau virnter vivam ittha vimyatm // 1.1052 // asy ghanham itydirher eva dhardit yvad ante cidasmti nirvtt bhairavtmat // 1.1053 // mav indryudhe bhsa iva nldaya ive paramrthata e tu nodayavyayayogit // 1.1054 // dee kle 'tra v sir ity etad asamajasam cidtmano hi devasya sir dikklayor api // 1.1055 // jgarbhimate srdhahastatritayagocare prahare ca pthaksvapn citradikklamnina // 1.1056 // ata eva kaa nma na kicid api manmahe kriykae 'pi hy ekasmin bahvya santi drut kriy // 1.1057 // tena ye bhvasakoca kanta pratipedire te nnam anay nly nyadyavalambina // 1.1058 // tad ya eva sato bhv nykatu tahtsata sphukartu svatantratvd a sa paramevara // 1.1059 // tad ittha parameno vivarpa pragyate na tu bhinnasya kasypi dharder upapannat // 1.1060 // ukta caitat puraiveti na bhya pravivicyate bahubhi cpi bhyrthada pravyaracyata // 1.1061 // nanv ittha janmamarae karmaa phalayogit katha syt kin nu prvokta citsvtantrya suvismtam // 1.1062 // tath hi citsvatantreya yath bhsayate tath satya bhty akhilkragarbh s ceti nicitam // 1.1063 // ikau pratyau mdhurya yath sarvtman tath pratyekaparamau hi sarvasimay sthiti // 1.1064 // ajtatattvamls tu vivadante 'tra ye budh nna nijamanorjyarakyai te samudyat // 1.1065 // pre khe citi bhye v kutrpdam iti bhrama ajatvt tanniyatyutthasvtantrybhvajmbhita // 1.1066 // ata svasavidmaro janmatveneha bhsate purastt tu na savitti svtantryocitarpi // 1.1067 // prktan savid eveha prvakarmeti bhyate tatsavidbdhik savitkarmakayakar tata // 1.1068 // akta ca yath svapne may ktam iti sphuret phalad dyate saiva vrt jgrati karmaa // 1.1069 // tath ca prcyakarmaughaphalasaploatmik yasyaikpy uttarodeti savit sa phalabh na hi // 1.1070 // ki cnyadbahusavitsusphurattvdayao yaa bhyaphalavadkanadyambhasiktabjavat // 1.1071 // evam alpaphala karma svalpasavedane sphurat asphuran niphala tv eva nyya so 'ya svasavidam // 1.1072 // tatrpy alpatvabhyastve savid ye prakalpite te karmakartu savittirhy tadrpabhgin // 1.1073 // y ca (yasya) savit svaya tdkphalagarbh na jyate npy anyaphalanirgrhimtsagatitas tath // 1.1074 // phalaveditur anyasya pramtur api savidi anyapramtsakalpd yvadante sa ko 'py alam // 1.1075 // prabuddha sir akyai sthitiaktivijmbhaka vid sma sakocayati phallambanakalpan // 1.1076 // matsyd amatsyadyeya sir ity ayena te paropakra kartavyam updikan purtan // 1.1077 // eva nmopakro 'ya mtasypi pratanyate piadndin bhyo dyate dehasagama // 1.1078 // vara svtmani sakle para m payan tv iti iti kalpitam etasya kcchrdes tapasa phalam // 1.1079 // laundvabhakyatvam uktam jeya d akraakam eveti ghantu kila jantava // 1.1080 // tad eva hasapakydibhakybhakyatvaniraye yujyeta bhinnabuddhitvam anyath nna katha cana // 1.1081 // eva de 'py ade 'tha kalpitikkramt phalayoga sa evdya rha savidbhuvi sthita // 1.1082 // deha pit pare loke nnyatheti sthiti kt anyonynanuaktatva jantn dehabhd iti ? // 1.1083 // tatsarvastrapgai ca akaku praropit ajacittadharrha phalaparyantat gata // 1.1084 // asti me piado 'dyha piadnakkramt tath prapnobh/m(?)yavayavbhoga pradeho 'smi susthita // 1.1085 // adakriyay putraiyasvtmdikptay svargabhgahamatyantamttasabhogasusthita // 1.1086 // nsti me piada ka cit svaya csmy atidukt na me trtsti kutrpi patmi narakrave // 1.1087 // bhaviyati mama trt kvpi kle katha cana itydi savid sphras tathaiva phalati svayam // 1.1088 // tasys tu piakartrdir mbhd atha yath sphuret sa tvat tatphala bhukte svasakalpena kalpitam // 1.1089 // akvajrapralepntardhabaddh tv im matim bhairavnala evaika samla pluyati kat // 1.1090 // aeacitracidgarbhasasrasvapnasadmana ploaka iva evham ityulls hutana // 1.1091 // tanmha karmasavitticitrbhtacitis tath sakalpam eva sasra vicitram abhimanyate // 1.1092 // ata eva mto blo vsanntaravarjita iur eva bhavet suptadhasasravsana // 1.1093 // tnyau tath (?) yvadyauvanam abhyeti punas tadvsanakramt // 1.1094 // saskrasavid ts t sastr abhimanyate kacij jaatvasaskrj jabhto 'pi khnilai // 1.1095 // saha bhjalayogena yti pupaphaltmatm bhakito vryarpea punar yti garbhatm // 1.1096 // yvad puna puna citrn sasrn abhimanyate ekatraiva svasaskravsanvsita iva // 1.1097 // bhukte svarnarakdys tu bhogn svtantryakalpitn kvacid bhmimay kvpi jaltm kvpi mirit // 1.1098 // eva bhuvanamayy e savid bhti svarpata dhriyate yatra tatraiva svasaskrt sukhdikam // 1.1099 // vetty anyena na dyas tu sa tv anyn veda cnyath na dea paramrthena na ca klo 'sti ka cana // 1.1100 // bhedavde hi gaganadet sarvaikadeat updher eva ded bhiddeasypy updher bhid // 1.1101 // ity anyonyasamrity deabhedo na ka cana svarpabheda evto bhedakatve susagata // 1.1102 // sa ca nsti prakaikasvarpev iti sdhitam enayaiva parmarad ye parivarjit // 1.1103 // te akkristraughaakits tanmaykt svasvapnanirmitnantajaajantuvikalpitai // 1.1104 // strbhsair vth ak grhyante bodhavarjit yath prabuddhyante savin nibhtpi cira sthit // 1.1105 // tathpi phalatty eva prya cittdikalpitai evam bhsanntvasvtantryaivaryalin // 1.1106 // kpta yad eva tat tasya yti tanvdirpatm viparyaybhsayoge tdybhsadite // 1.1107 // nydv atha sakocasphoaghtdipite dehabhastrmahyantravtacakre 'nyathgate // 1.1108 // pro vighaate tena jabhsa kalevaram yasmin yty adhikre v jte prg vsankramt // 1.1109 // tatraiva kalpayed bhoga paralokbhidhnakam pat v vetty ea punar v pratibudhyate // 1.1110 // paro 'ya loka iti ca rhysya paralokit svargamokdi yasyeha yathrha ca cetasi // 1.1111 // tathaivsya bahir bhti tatas tatrpi citrat bandho moka sukha svargo dukha jaamay sthiti // 1.1112 // savid eva svatantrettha ivarpat virjate bhyo 'vayavayuktasya yath tvaty ahasthiti // 1.1113 // tath vivtmake rpe bhairavasypy ahasthiti iu nye 'pi vetla vetti satyrthakriam // 1.1114 // dhyeyapjydivaicitryam ittham arthakriykaram mrto bhinna samhto hitv bhogn nijn kat // 1.1115 // deva etti vrtai vacanev eva obhate amrtdisvarpatva sarvam etat tu yujyate // 1.1116 // tmaiva hi tathbhtas tath bhty eva bhedata eva svabhva evaia savido ya sa eva tu // 1.1117 // bhedagrastatay krmo mala stre nirpyate dkdikarmayoge tu na malatva pratyate // 1.1118 // sa hi bhedamayeasasradahanavrata dk ca vastutas tdksatyasavitsvarpi // 1.1119 // eva yo veda tattvenety ukta cnuttare naye eva vijnayoge hi amite bhedagocare // 1.1120 // tmaiva iva evaika ko bandha k ca muktat etaddkmahsavidpraveya tu bhayate // 1.1121 // kriysvabhvadksau karmdimalahnaye svabhvakptaniyatibalkipteu karmasu // 1.1122 // bhogo 'sya yugapadyasmt kriyate mantraaktita tath hi prag deakalkldhvanicay // 1.1123 // jtayo 'sya pratyante dharaydiivntata tatraiva janmasabhogdhikralayabhjanam // 1.1124 // vidhyotkyate tasmd anyatra ca vidhyate ittha guror nicitasavidtma- rhe ca iyasya parasparea nikarmacetor acitaiva dk prkkarmaaktr akhil ruaddhi // 1.1125 // tatrpi taulatiljyacaruprabandha itydi aivaniyatipratibhrakptam tvaty api sphuapade na niprapaco nirmlatm upagato 'pi vibhedavtte // 1.1126 // bhede 'pi kitv ea punar bhaviya- sasrakrisuktdivightahetu uddhas tatas tad ata eva hi tattvajla uddhetarasthititay nikhila dvidhaiva // 1.1127 // uddha triaktikhacita nanu ymala ca bhty eva tena bahudhaia kta kriyy vyprakalpanvan niyatiprapaca svalpetaratvaktatdabhogayoga // 1.1128 // mudrmaalasaghta samantratantracarcita yatra yogdika sarva phaladnya kalpate // 1.1129 // nirvtiphalasaprptikksakocasusthit anavacchinnatm eva phalatventra manvate // 1.1130 // na hy anantnav/yacchede kpi ygdikalpan anavacchinnavch // 1.1131 // tatsarvottradaya tathpi vidite hy arthe paramdvayasundare // 1.1132 // savitsvabhvasvtantryt kecit phalakmat tny evoddiya tat sarva praya dhardita // 1.1133 // ivnta bahudh bhedair dhragrantha ucyate iha hi nnyanayev iva kicana sphuritam asti na yat kila satyata tad iha satyapade sthitibhgin kim iva heyapade nipatiyati // 1.1134 // ittha saptadadhikracarama tattva yad bhsate tan nirtam anuttara ivapada saprptikmn prati etat sarvam ihodita ca jagadnande vipaktmaka bhedapratay yato 'tra nikhilo 'py ea prapaca sthita // 1.1135 //