Abhinavagupta: Isvarapratyabhijnavimarsini, Adhikaras 1-4
Based on the following edition:
Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition,
Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey.
Delhi, etc. : Motilal Banarsidass , 1986 (repr.)
(First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950(text no. 83).

NOTE:
Variants of the Kashmir Sanskrit Series edition and the commentary Bhāskarī are not included!



Input by Masahiro Takano




STRUCTURE OF REFERENCES:
Ipk_n,n.n = Upaladeva's Īśvarapratyabhijñākārikā_adhikāra,āhnika.verse
(no āhnika-numbering in adhikāra 4!)
Ipv_ = Īśvarapratyabhijñāvṛtti


BOLD for Īśvarapratyabhijñākārikā-verses
ITALICS for keywords in Īśvarapratyabhijñākārikā
{...} = quoted verses





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









oṃ namaḥ saṃvidvapuṣe śivāya /

atha īśvarapratyabhijñāvimarśinī /

nirābhāsātpūrṇādahamiti purā bhāsayati yad
dviśākhāmāśāste tadanu ca vibhaṅktuṃ nijakalām /
svarūpādunmeṣaprasaraṇanimeṣasthitijuṣas-
tadadvaitaṃ vande paramaśivaśaktyātma nikhilam //1//

śrotraiyambakasadvaṃśamadhyamuktāmayasthiteḥ /
śrosomānandanāthasya vijñānapratibimbakam //2//

anuttarānanyasākṣipumarthopāyamabhyadhāt /
īśvarapratyabhijñākhyaṃ yaḥ śāstraṃ yatsunirmalam //3//

tatpraśiṣyaḥ karomyetāṃ tatsūtravivṛtiṃ laghum /
buddhvābhinavagupto 'haṃ śrīmallakṣmaṇaguptataḥ //4//

vṛttyā tātparyaṃ ṭīkayā tadvicāraḥ sūtreṣveteṣu granthakāreṇa dṛbdham /
tasmātsūtrārthaṃ mandabuddhīnpratītthaṃ samyagvyākhyāsye pratyabhijñāviviktyai //5//

sarvatrālpamatau yadvā kutrāpi sumahādhiyi /
na vānyatrāpi tu svātmanyeṣā syādupakāriṇī //6//

          granthakāraḥ aparokṣamātmadṛṣṭaśaktikāṃ parameśvaratanmayatāṃ paratra saṃcikramayiṣuḥ, svatādātmyasamarpaṇapūrvam avighnena tatsampattiṃ manyamānaḥ, parameśvarotkarṣaprahvatāparāmarśaśeṣatayā parameśvaratādātmyayogyatāpādanabuddhyāprayojanam āsūtrayatiḥ ----

kathaṃcidāsādya maheśvarasya dāsyaṃ janasyāpyupakāramicchan /
samastasaṃpatsamavāptihetuṃ tatpratyabhijñāmupapādayāmi // Ipk_1,1.1 //


          iha prameśvaraṃ prati yā iyaṃ kāyavāṅmanasāṃ tadekaviṣayatāniyojanālakṣaṇā prahvatā sā namaskārasya arthaḥ / sā ca tathā kartum ucitā prāmāṇikasya bhavati , yadi sarvato namaskaraṇīyasya utkarṣaṃ paśyet / anyathā yuktim aparāmṛśataḥ aparamārthe 'pi namaskārodyatasya sāṃsārikajanamadhyapātitvameva / yathoktam


-----


          {na vindanti paraṃ devaṃ vidyārāgeṇa rañjitāḥ /}

iti / tāvati hi māyīyāśuddhavidyārāgakalāsaṃcāryamāṇasya paśutvameva / itarāpekṣayā tu katipayādhvottīrṇatayā samutkarṣo 'pi syāt / taduktam


-----


          {kasya nāma karaṇairakṛtrimaiḥ paśyatastava vibhūtimakṣatām /
          vibhramādavarato 'pi jāyate tvāṃ vyudasya varadastutispṛhā //}

iti śrīmadvidyādhipatinā / etaśca āgamakāṇḍe nirūpayiṣyāmaḥ / tasmāt nikhilotkarṣaparāmarśanamapi tatra svīkāryam / yadyapi āyātadṛḍheśvaraśaktipātasya svayameveyamiyatī paramaśivabhūmirabhyeti hṛdayagocaram, na tu atra svātmīyaḥ puruṣakāraḥ ko 'pi nirvahati, sarvasya tasya māyāmayatvenāndhatamasaprakhyasyāmāyīyaṃ śuddhaprakāśaṃ svapratidvandvinaṃ prati upāyat|anupapatteḥ, vajigamiṣayā niḥśeṣotkarṣaviśeṣābhidhīyi-jayatyādiśabdānuvedhena parāmarśanīyam, iti namaskāre ākṣepyaḥ / jayapadodīraṇe 'pi tādṛśasamutkarṣātiśayaśālini svātmānamaprahvīkurvāṇasya taṭasthasya paramanātmopakāritvam iti samutkarṣaviśeṣākṣipta eva namaskāro 'vaśyamabhyantarīkāryaḥ, ityanayā yuktyā jaya-namaskāraikataraprakrame anyatarasya arthākṣiptatā avaśyamaṅgīkartavyā / vandana-namana-smaraṇa-pradhyānaprabhṛtīnāmapi namaskāra-jayatyarthamātraparamārthatvād iyameva vartanī / atrāyaṃ punargranthakṛtā tādṛk prakrama āśritaḥ, yatra dvayamapi idaṃ svaśabdaparāmṛṣṭameva / etacca padārthavyākhyānāvasara eva prakaṭībhaviṣyati / svaśabdaparāmarśaśca sarvajanahitatvādyuktiyuktaḥ, sa hi sarvasyaiva jhaṭiti hṛdayaṃgamaḥ, arthākṣiptastu katicideva prati svapratibhoditavāktattvāvamarśāsaṃbhavāt, vāktattvāvamarśaśūnyasya ca prakāśasyāprakāśakalpatvāt / etacca sphuṭībhaviṣyati / abhiprāyeṇa prasiddhajaya-namaḥ prabhṛtiśabdaśaṭyānāśleṣeṇa imāṃ saraṇim anusarasi sma granthakāraḥ /

          iha yadyatkiṃ cana(KSS: kiṃcit) sphurati tattadvakṣyamāṇeśvararūpasvātmaprathāmātram, tatra tu upāyopeyabhāvaprabhṛtiḥ kāryakāraṇabhāvo 'pi yathāprakāśaṃ paramārthabhūta eva, prakāśasya anapahnavanīyatvāt / yadāha bhaṭṭativākaravatso vivekāñjane


-----


          {prakāśaśvaiva bhāvānām ................................ /}

ityādi

          {............................................ na śāpoktyā vilīyate /}

ityantam / tatra tu kāryakāraṇabhāve 'pi kvacit paripūrṇasvātantryalakṣaṇamāheśvaryanāntarīyakatākroḍīkṛtānantaśakticakracumbitabhāvabhāvitaprathāntaravyacadhānaṃ cakāsti ; sa tu māyīyatvena sthāpayiṣyate , jaḍacetanādyavāntarabhedaśatasaṃbhinnaśca asau , tatkṛtaśca sarvo 'yaṃ niṣpādya ---- niṣpādakabhāvajñāpya-jñāpakabhāvāṃvabhāso lokavyavahārarūpaḥ / yatra tu śuddhasvātmarūpaprathātmakānuttaraśaktiśālinirargalasvātmaprakāśa eva māyīyaprathāntaravyavadhānavandhyo nibandhanam, tatra tasyaiva bhagavataḥ kāraṇatvam / eṣa ca anugrahalakṣaṇo 'ntyaḥ pañcamaḥ pārameśvaraḥ kṛtyaviśeṣaḥ parapuruṣārthaprāpakaḥ,
tannibandhanatvāt paramārthamokṣasya / anyatratyo hi apavargaḥ kutaścinmuktiḥ, na sarvata iti niḥśreyasābhāsa iti vakṣyāmaḥ / sa cāyaṃ dvitīyaḥ kāryakāraṇabhāvo laukikānvayavyatirekasiddhaprasiddhakāryakāraṇabhāvavilakṣaṇatvāt sphuṭena rūpeṇāsaṃcetyamānaḥ kādācitkavastusadbhāvonneyaparamārthaḥ atidurghaṭakāritvalakṣaṇaiśvaryavijṛmbhābhāvitādbhutabhāvaḥ prathamakoṭisaṃbhāvanāśūnyakālikākārasvaprakāśāvaraṇanirākaraṇamanorathaśataduṣprāpa ityevaṃprakāraḥ kathamā dyotakanipātasahitena nirūpitaḥ 'kathaṃcit'; iti, kenacicca prakāreṇa parameśvarābhinnagurucaraṇasamārādhanena parameśvaraghaṭitenaiva / yathoktam


-----


          {saṃbandho 'tīva durghaṭaḥ .............................. /}

iti / ‘āsādya'; iti ā samantāt paripūrṇarūpatayā sādayitvā , svātmopabhogayogyatāṃ nirargalāṃ gamayitvā ; iyatā viditavedyatvena parārthe śāstrakaraṇe adhikāro darśitaḥ ; anyathā pratārakatāmātrameva syāt / paurvakālyena sāmanantaryam atra vivakṣitam / anyathā tu āsādanatāratamyaprāptau māyīyamalakalāpasaṃskāraprakṣaye kathaṃ paropadeśaḥ śakyakriyaḥ / saṃbhavanti hi māyāgarbhādhikāriṇo viṣṇuviriṃcādyāḥ , taduttīrṇā api mahāmāyādhikṛtāḥ śuddhāśuddhā mantra-tadīśa-tanmaheśātmānaḥ ; śuddhā api śrīsadāśivaprabhṛtayaḥ / te tu yadīyaiśvaryavipruḍbhirīśvarībhūtāḥ sa bhagavān anavacchinnaprakāśānandarūpasvātantryaparamārtho maheśvaraḥ , tasya 'dāsyam'; ityanena tatpratyabhijñopapādanasya mahāphalatvam āsūtrayati / dīyate asmai svāminā sarvaṃ yathābhilaṣitam iti dāsaḥ , tasya bhāva ityanena parameśvararūpasvātantryapātratā uktā / ‘janasya'; iti , yaḥ kaścit jāyamānaḥ tasya , ityanena adhikāriviṣayo nātra kaścinniyama iti darśayati , yasya yasya hi idaṃ svarūpaprathanaṃ tasya tasya mahāphalam , prathanasyaiva paramārthaphalatvāt , tasya ca pratibandhakasaṃmatairapratibandhanīyatvāt , na hi prathitamaprathitamiti nyāyāt / taduktam


-----


          {nehābhikramanāśo 'sti pratyavāyo na vidyate /
          svalpamapyasya darmasya trāyte mahato bhayāt //}

iti / paramagurupādairapi śivadṛṣṭau


-----


          {ekavāraṃ pramāṇena śāstrādvā guruvākyataḥ /
          jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā //
          karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā /
          sakṛjjhāte suvarṇe kiṃ satyatā karaṇādinā //
          sarvadā pitṛmātrāditulyadārḍyena satyatā /}

iti / janasya anavaratajananamaraṇapīḍitasya ityanena kṛpāspadatayā upakaraṇīyatvamāha / apiśabdaḥ svātmanaḥ tadabhinnatām āviṣkurvan pūrṇatvena svātmani parārthasaṃpattyatiriktaprayojanāntarāvakāśaṃ parākaroti / parārthaśca prayojanaṃ bhavatyeva tallakṣaṇatvāt , na hi ayaṃ daivaśāpaḥ svārtha eva prayojanaṃ na parārtha iti ; tasyāpi atallakṣaṇatve sati aprayojanatvāt ; saṃpādyatvena abhisaṃhitaṃ yat mukhyatayā tata eva kriyāsu prayojakaṃ tatprayojanam / ata eva bhedāde 'pi īśvarasya sṛṣṭyādikaraṇe parārtha eva prayojanam iti darśayituṃ nyāyanirmāṇavedhasā nirūpitam


-----


          {yamarthamadhikṛtya puruṣaḥ pravartate tat prayojanam}

iti / icchan iti icchāviṣayīkṛtasya phalasya pravṛtto hetutvaṃ śatrā darśayati / icchāśaktiśca uttarottaram ucchūnasvabhāvatayā kriyāśaktiparyantībhavati ---- iti darśayiṣyāmaḥ / upaśabdaḥ samīpārthaḥ , tena janasya parameśvaradharmasamīpatākaraṇam atra phalam / ata evāha samasta iti / parameśvaratālābhe hi samastāḥ saṃpadaḥ tanniḥṣyandamayyaḥ saṃpannā eva , rohaṇalābhe ratnasaṃpada iva / pramuṣitasvātmaparamārthasya hi kim anyena labdhena , labdhatatparamārthasyāpi tadanyat nāsti yad vāñchanīyam / yaduktaṃ granthakṛtaivaḥ


-----


          {bhaktilakṣmīsamṛddhānāṃ kimanyadupayācitam /
          enayā vā daridrāṇāṃ kimanyadupayācitam //}

ityevaṃ ṣaṣṭhīsamāsena prayojanamuktam , bahubrīhiṇā tu upāyaḥ sūcyate / samastasya bhāvābhāvarūpasya bāhyābhyantarasya nīlasukhādeḥ yā saṃpat saṃpattiḥ siddhiḥ tathātvaprakāśaḥ , tasyāḥ samyak avāptiḥ vimarśarūḍhiḥ , saiva hetuḥ yasyāṃ tatpratyabhijñāyām , tathā hi ---- sphuṭatarabhāsasamānanīlasukhādipramānveṣaṇadvāreṇaiva pāramārthikapramātṛlābha iha upadiśyate / yadāha anyatraḥ


-----


          {idamityasya vicchinnavimarśasya kṛtārthatā /
          yā svasvarūpe viśrāntirvimarśaḥ so 'hamityayam //}

iti / tathā tatraiva


-----


          {prakāśasyātmaviśrāntirahaṃbhāvo hi kīrtitaḥ /
          uktā ca saiva viśrāntiḥ sarvāpekṣānirodhataḥ //
          svātantryamatha kartṛtvaṃ mukhyamīśvaratāpi ca /}

iti / iyatā ca upāye atidurghaṭatvāśaṅkā parākṛtā / yadante nirūpayiṣyati


-----


          {sughaṭa eṣa mārgo navaḥ}(Ipv_4,1.16)

iti / tamya maheśvarasya pratyabhijñā pratīpamātmābhimukhyena jñānaṃ prakāśaḥ pratyabhijñā / pratīpam iti ---- svātmāvabhāso hi na ananubhūtapūrvo'vicchinnaprakāśatvāt tasya , sa tu tacchaktyaiva vicchinna iva vikalpita iva lakṣyate ---- iti vakṣyate / pratyabhijñā ca ---- bhātabhāsamānarūpānusaṃdhānātmikā , sa evāyaṃ caitra ---- iti pratisaṃdhānena abhimukhībhūte vastuni jñānam ; loke'pi etatputra evaṃguṇa evaṃrūpaka ityevaṃ vā , antato'pi sāmānyātmanā vā jñātasya punarabhimukhībhāvāvasare pratisaṃdhiprāṇitameva jñānaṃ pratyabhijñā ---- iti vyavahriyate ; nṛpaṃ prati pratyabhijñāpito'yam ---- ityādau / ihāpi prasiddhapurāṇasiddhāntāgamānumānādividitapūrṇaśaktisvabhāve īśvare sati svātmanyabhimukhībhūte tatpratisaṃdhānena jñānam udeti , nūnaṃ sa eva īśvaro'ham ---- iti / tāmenām upapādayāmi iti / upapattiḥ saṃbhavaḥ , tāṃ saṃbhavantīṃ tatsamarthācaraṇena prayojakavyāpāreṇa saṃpādayāmi / tathā hi ---- saṃbhavati tāvad asau , avicchinnaprakāśatvāt ; nirodhakābhimatamāyāśaktisamapasāraṇamātrameva tu tatra upapādanam / pratyabhijñopapattau svaparavibhāgābhāve tadapekṣaṃ kartrabhiprāyādi asaṃbhāvyam iti parasmaipadaprayogaḥ / itthaṃ ca atra śloke yojanā , ---- maheśvarasya dāsyaṃ samastasaṃpallābhahetuṃ kathaṃcit āsādya , janasyāpi kathaṃcit tatpratyabhijñām āsādya prāpayya , upakāraṃ samastasaṃpallābhahetubhūtaṃ maheśvaradāsyātmakam icchan , tāmeva samastasaṃpatsamavāptihetukāṃ tatpratyabhijñām upapādayāmi / āsādya iti āvṛttiyojane dvau ṇicau / iyati ca vyākhyāne vṛttikṛtā bharo na kṛtaḥ , tātparyavyākhyānāt / yaduktam


-----


          {saṃvṛtasautranirdeśavivṛtimātravyāpārāyām /}

iti / ṭīkākāreṇāpi vṛttimātraṃ vyākhyātumudyatena nedaṃ spṛṣṭam , asmākaṃ tu sūtravyākhyāna eva udyama -- iti vibhajya vyākhyātam / evaṃ sarvatra / evamanena ślokena abhidheyam , prayojanam , tatprayojanam , tatprayojanam , adhikārinirūpaṇam , guruparvakramaḥ saṃbandha -- iti darśitam / tathā hi ---- samastasaṃpallakṣaṇo vyākhyāto yo'rthaḥ pūrvaṃ puṇyapāpādau saṃsāramūlakāraṇe hetuḥ , sa eva pratyabhijñāyate anayā ---- iti karaṇavyutpattyā upāyaḥ iha lokottaramārgaṃ prati nirṇītaḥ , iti atidurghaṭakāritvalakṣaṇamaiśvaryam

          {mārgo nava}(Ipv_4,1.16.)

iti śākhānte nirūpayiṣyamāṇaṃ sūcayatā upāyaḥ darśitaḥ abhidheyatvena / ata eva

          {tathā hi jaḍabhūtānām}(Ipv_1,1.4.)

ityupakramapūrvakaṃ ślokāntaraṃ bhaviṣyati / prayojanaṃ ca pratyabhijñopāyajñānam , tasya prayojanam pratyabhijñānam , tasyāpi prayojanaṃ samastasaṃpallakṣaṇapāramaiśvaryaikarūparathanam , tataḥ paraṃ nāstyeva , tasya sarvaparyantaphalatvādaṃśāṃśikayāpi / yaduktaṃ mayaiva stotre


-----


          {phalaṃ kriyāṇāmathavā vidhīnāṃ paryantatastvanmayataiva deva /
          pahlepsavo ye punaratra teṣāṃ mūḍhā sthitiḥ syādanavasthayaiva //}

iti / etad vakṣyati


-----


          {tadatra nidadhatpadam}(Ipv_4,1.16.)

iti pādadvayena / janasya ityanena adhikārī darśitaḥ / yat nigamayiṣyati


-----


          {aniśamāviśan}(Ipv_4,1.16.)

iti / kathaṃcit ityanena guruparvakramaḥ / vakṣyati


-----


          {mahāgurubhirucyate sma śivadṛṣṭiśāstre yathā}(Ipv_4,1.16.)

iti / evaṃ pratyabhijñātavyasamastavastusaṃgrahaṇena idaṃ vākyamuddeśarūpaṃ pratijñāpiṇḍātmakaṃ ca , madhyagranthastu hetvādinirūpakaḥ ,

          {iti prakaṭito mayā}(Ipv_4,1.16.)

iti ca antyaśloko nigamanagranthaḥ -- ityevaṃ pañcāvayavātmakamidaṃ śāstraṃ paravyutpattiphalam / naiyāyikakramasyaiva māyāpade pāramārthikatvam ---- iti granthakārābhiprāyaḥ

          {kriyāsaṃbandhasāmānya}(Ipv_2,2.1.)

ityādiṣu uddeśeṣu prakaṭībhaviṣyati -- iti tāvad granthasya tātparyam sujanaśca laukikeśvaraparicita īśvaraviṣaye janam anujīviguṇasaṃpannaṃ prakāśayati ,
janaviṣaye ca abhigāmikādiguṇasaṃpannam īśvaraṃ prakāśayati - iti
iyānarthaḥ sāmānyena ṣaṣṭhosamāsena darśitaḥ tasya pratyabhijñā iti / etacchlokākarṇanasamaye ca śiṣyāṇām etadarthasaṃkramaṇakrameṇa parameśvaratādātmyameva upajāyate tāvat / tathā hi ---- janasya ityākarṇanāt vayaṃ te jananamaraṇapīḍitā aparyupastavṛttayaśca , asmākamayam upakāram icchan , maheśvarasya dāsyam āsādya , samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayati ; tataśca tatpratyabhijñāmevaṃbhūtāṃ vayaṃ prāptā eva , itītthameva hi adhikāriṇi śāstrārthasya bimbapratibimbavat saṃkrāntiḥ loḍliṅādīnāṃ viṣayībhavati prathamapuruṣārtha uttamapuruṣārthe paryasyati , na tu tāṭasthyena ; adhikāryanadhikāriṇoḥ pratipattau viśeṣābhāvaprasaṅgāt / ārogyakāmāḥ śivāṃ sevantāṃ sevadhvam ---- iti vā vākyārthasya sevāmahai -- ityevaṃrūpeṇa adhikāriṇi dvitīyā kakṣyā saṃkrāntau , tṛṭīyakakṣyāmeva bhāvikoṭipatitāmapi puruṣārthasaṃpattim akālakalitasvarūpānupraveśena svātmīkṛtām abhimanyamāne , tata eva vitatasaṃvitsundaraparāmarśo pūrṇatābhimānapratilambhāt , anyasya tu anevaṃrūpatvenaiva anadhikāritā tāṭasthyaprāṇā ---- iti / tadāstām avāntarametat atigahanaṃ ca ---- iti sthitametat / etena ślokena īśvarasāṃmukhyaṃ vineyānāṃ prayojanādipratipādanaṃ ca kriyate ---- iti /

          {anantabhāvasaṃbhārabhāsane spandanaṃ param /
          upoddhātāyate yasya taṃ stumaḥ sarvadā śivam //}

//1//

     nanu īśvarasya siddhireva kartavyā / keyaṃ siddhiḥ ? na tāvat utpattiḥ , nityatvāt / nāpi īśvarasiddhikārādayastasyopapattiṃ vidadhate / jñaptiḥ siddhiriti cet , anavacchinnaprakāśasya pramāṇavyāpāropādheyaprakāśātmakasiddhyanupayoga eva / nanu anavacchinnastadīyaḥ prakāśa -- iti kathametat ; nīlasukhādiprakāśe hi tatprakāśaḥ kutaḥ ? tadaprakāśe'pi suptamūrchādau nitarām , svaprakāśe'pi vā īśvare pramātḥṇāṃ kiṃ vṛttaṃ yena teṣāṃ pramāṇavyāpārānupayoga ityāśaṅkyāha


-----


kartari jñātari svātmanyādisiddhe maheśvare /
ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ // Ipk_1,1.2 //


     iha ka īśvare kīdṛśe kīdṛśena pramāṇena asti iti jñānalakṣaṇāṃ siddhim , nāstīti jñānalakṣaṇaṃ vā niṣedhaṃ kuryāt ? pramātā iti cet , sa eva kaḥ ?
dehādirjaḍaḥ uta tadanyo vā kaścit ātmādiśabdavācyaḥ ? so'pi svaprakāśasvabhāvo vā na vā ? dehādirjaḍaḥ iti cet , sa eva svātmani asiddhaḥ paratra kāṃ siddhiṃ kuryāt ? ātmāpi asvaprakāśo jaḍa eva tattulyayogakṣemaḥ / svaprakāśasvabhāvaḥ iti cet , kīdṛśena svena rūpeṇa bhāti ? yadi pariniṣṭhitasaṃvinmātrarūpeṇa , tadā saṃvidāṃ bhedanam , bheditānāṃ ca antaranusaṃdhānena abhedanaṃ na syāt ; tena svatantrasvaprakāśātmatayā tāvat sa bhāsate , bheditānāṃ ca antaranusaṃdhānena abhedanaṃ na syāt ; tena svatantrasvaprakāśātmatayā tāvat sa bhāsate , tathābhāsamānaśca kīdṛśamīśvaraṃ sādhayet niṣedhet vā ? kartṛjñātṛsvabhāvam iti cet nanu sa pramātaiva tathābhūtaḥ iti ko'nyaḥ saḥ ? nanu sarvakartṛtvasarvajñatve pramāturna staḥ ; na khalu sarvaśabdārtho jñātṛkartṛtvayoḥ svarūpaṃ bhinatti , bhedadarśane'pi īśvarajñānacikīrṣāyajñādernityasya viṣayeṇa akāraṇabhūtena anādheyātiśayatvāt / prakāśamānatānayanameva viṣayatvam iti cet , aprakāśasvabhāvasya tathātvamanucitam ---- iti vakṣyāmaḥ / prakāśamānasvabhāvatve viṣayo'pi sarvātmanā prakāśa eva nimagna iti prakāśaḥ prakāśate ---- ityetāvanmātraparamārthatve kaḥ sarvajñāsarvajñavibhāgaḥ ? , pramāṇamapi evaṃ siddhatvāsiddhatvābhyāṃ paryanuyojyam ; evaṃ siddhirapi / tasmāt viṣayābhimataṃ vastu śarīratayā gṛhītvā tāvat nirbhāsamāna ātmaiva prakāśate vicchedaśūnyaḥ , suṣuptamapi prati prakāśata eva , anyathā smṛtyayogāt ; prakāśasya ca nityatvāt vicchedahetorabhāvena , anyapramātrapekṣayā ca prakāśamānatvāt , svaparapramātṛvibhāgasya tatsṛṣṭasya māyīyatvena vakṣyamāṇatvāt / sa cāyaṃ svatantraḥ / svātantryaṃ ca asya abhede bhedanam , bhedite ca antaranusaṃdhānena abhedanam ---- iti bahuprakāraṃ vakṣyāmaḥ / etadeva asya pārameśvaryaṃ mukhyamānandamayaṃ rūpam ---- iti pūrvamupāttaṃ kartari iti / tadeva tu svātantryaṃ vibhajya vaktuṃ jñātari iti pañcānnirdiṣṭam / jñānapallavasvabhāvaiva hi kriyā ---- iti vakṣyate / tena sarvakriyāsvatantre sarvaśaktike ---- iti yāvad uktaṃ bhavet tāvadeva kartari jñātari iti / iyameva ca saṃvitsvabhāvatā / saṃviditi tu ucyamānā vikalpyatvena prameyatāṃ spṛśanto sṛṣṭatvāt na paramārthasaṃvit ---- iti vakṣyāmaḥ / kartā jñātā ca maheśvara ---- ityabhidhāne'pi sa eva prakāra āpatet , iti yathā yathā prameyabhūmikāpādananyakkārakalaṅkaparihāraḥ śakyaḥ tathā tathā yāvadgati yatitavyam , iti bhūtavibhaktyā nirdeśaḥ kṛtaḥ / upadeśāvasare hi sarvātmanā tāvat sā prameyatā asya parihartum aśakyā / svātmani iti , svasmin anapāyirūpe svabhāve ityanena , vaiśeṣikādyabhimatajaḍātmavādanirāsaḥ / ādisiddhe iti , avicchinnaprakāśe ityarthaḥ / maheśvare iti , etadeva māheśvarya yad anavacchinnaparkāśatvena jñātṛkartṛtvadhāropārohaḥ / ajaḍātmā iti , yasya tu vaiśeṣikāderjaḍa ātmā sa siddhiṃ karotu īśvaraviṣayām ; anyastu sāṃkhyādiniṣedham ; sāṃkhyo'pi viṣayāvabhāsanarūpaṃ jñānaṃ buddhidharmamicchan ātmānaṃ vastuto jaḍameva upaiti ; na ca jaḍātmā svātmanyapi durlabhaprakāśasvātantryaleśaḥ kiṃcit sādhayituṃ niṣeddhuṃ vā prabhaviṣṇuḥ pāṣāṇa iva ; na ca ajaḍātmano'pi etad ucitam , tathā hi ---- sa svātmani siddhimitthaṃ kuryāt ---- yadi asya so'bhinavatvena bhāsamānaḥ pūrvaṃ na bhāsate , na bhāsanaṃ cet jaḍataiva / niṣedhaṃ ca itthaṃ vidadhyāt ---- yadi sa na prakāśate tathā ca jaḍaḥ , na ca jaḍasya etat yuktam ityuktam , nāpi ajaḍasya ; tasmāt saṃvitprakāśa eva ghaṭādiprakāśaḥ , na tvasau svatantraḥ kaścit vāstavaḥ ; prakāśa eva ca ātmāḥ ; tat na tatra kārakavyāpāravat pramāṇavyāpāro'pi nityatvavat svaprakāśatvasyāpi tatra bhāvāt //2//

     nanu kārakavyāpāraḥ pramāṇavyāpāraśca yadi īśvare na saṃbhavati , tarhi pratyabhijñāpayāmi ---- iti yo vyāpāra uktaḥ sa katamo vyāpāraḥ


-----
ityāśaṅkyāha


-----


kiṃtu mohavaśādasmindṛṣṭe 'pyanupalakṣite /
śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipk_1,1.3 //


     sa īśvarasvabhāva ātmā prakāśate tāvat , tatra ca asya svātantryam iti na kenacidvapuṣā na prakāśate , tatra aprakāśātmanāpi prakāśate prakāśātmanāpi ,
tatrāpi prakāśātmani sarvathā prakāśātmanā prakāśo bhāgaśo vā ; bhāgaśaḥ prakāśane sarvasya vyatirekeṇa avyatirekeṇa vā , katipayasya vyatirekeṇa avyatirekeṇa vā , uktaprakārapūrṇatayā vā ; tadamī sapta prakārāḥ / tatra prathamaḥ prakāro jaḍollāsaḥ , antyaḥ paramaśivātmā , madhyamā jīvā bhāsāḥ , saiva bhagavato māyā vimohinī nāma śaktiḥ , tadvaśāt prakāśātmatayā satatam avabhāsamāne'pi ātmani bhāgena aprakāśanavaśād anupalakṣite sarvathā hṛdayaṃgamībhāvamaprāpte ata eva pūrṇatāvabhāsanasādhyām arthakriyām akurvati , tatpūrṇatāvabhāsanātmakābhimānaviśeṣasiddhaye
pratyabhijñā vyākhyātapūrvā pradarśyate , katham ? śakteḥ īśvaraniṣṭhatvena prasiddhāyā dṛkkriyātmikāyāḥ , āviṣkaraṇena pradarśanena ,
abhimānasādhyārthakriyāṇāṃ tadabhimānasiddhyā vinā asiddheḥ ; tathā ca dṛṣṭāntaṃ darśayati


-----


          {taistairapyupayācitaiḥ /}(Ipv_4,1.17.)

iti / etaduktaṃ bhavati ---- na kārakavyāpāro bhagavati , nāpi jñāpakavyāpāro'yam , api tu mohāpasāraṇamātrametat , vyavahārasādhanānāṃ pramāṇānāṃ tāvatyeva viśrānteḥ / ghaṭo'yamagragaḥ pratyakṣatvāt ---- ityanena hi ghaṭo na jñāpyate pratyakṣeṇaiva prakāśamānatvāt , anyathā pakṣe hetvasiddheḥ , kevalaṃ mohamātramapasāryate / yaścāyaṃ mohastadapasāraṇaṃ ca yat , tadubhayamapi bhagavata eva vijṛmbhāmātram , na tu adhikaṃ kiṃcit ---- ityuktaṃ vakṣyate ca //3//

     nanu paridṛśyamāne bhāvarāśau kimīyā śaktirāviṣkriyate kaṃ ca prati iti / jaḍānāṃ tāvat na jñānātmikā śaktirasti , kriyātmikāpi svātantryaprāṃā svātantryavyapagamād asaṃbhāvanābhūmireva ; tathā ca ratho gacchati ---- ityādau upacāraṃ kecana pratipannāḥ , na ca jaḍānprati vyavahārasādhanam ucitam ; atha ajaḍajīvajjanatādhikāreṇa ubhayamapi , tarhi sarvasya svātmā maheśvara ---- iti dūrataraṃ viprakarṣitā pratyāśā , tadetad āśṅkya nirūpayati


-----


tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā /
jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam // Ipk_1,1.4 //


          tathā hi iti yuktyupakramaṃ dyotayati , dṛśyatāṃ kila ityarthaḥ / tathā ityanena sādhyaṃ sūcyate , hinā heturityanye , prakṛtaṃ sādhyaṃ hetusiddhyāyattamupakramyate ityarthaḥ / tena iti buddhivartinā , tata eva smaryamāṇena granthena varṇayiṣyamāṇena prakāreṇa yasmāt sarvametad yuktam iti tathā hi iti śabdasya vārthaḥ / iha tāvat bhāvarāśiryathā vimṛśyate tathā asti , astitvasya prakāśaṃ śaraṇīkurvataḥ prakāśaprāṇitadeśīyaṃ āśritya samunmevāt , avimṛṣṭaṃ hi yadi vastu tanna nīlaṃ na pītaṃ na sat na asaditi kuta iti paryanuyoge kimuttaraṃ syāt / tena yad yathā yāvat avādhitaṃ vimṛśyate tat tathā tāvat asti , tat eva deśakālākāravitatātmāno 'pi dravyakriyāsaṃbandhādayaḥ ekatvena paramārthasanta iti vakṣyate

          {kriyāsaṃbandhasāmānya}(Ipv_2,2.1)

ityādinā , tataśca vitatamapi idaṃ viśvaṃ saṃkṣepavimarśadaśādhirohe jaḍaṃ jīvacca ---- ityetāvatā dvayarūpeṇa asti / tatra jaḍā vimṛśyamānā na svatantrā bhavanti , vimṛśyamānatā hi teṣāṃ na svaśarīraviśrāntaḥ ko 'pi dharmaḥ jaḍatvābhāvaprasaṃgāt , mama nīlaṃ bhāti mayā nīlaṃ jñāyate iti / teṣām jaḍabhūtānāṃ cinmayatve 'pi māyākhyayā īśvaraśaktyā jāḍyaṃ prāpitānām , jīvantaṃ pramātāramāśritya pratiṣṭhā tatpramātrābhimukhyena avasthānam , tato jaḍā nāma na pṛthak santi / yathoktaṃ granthakṛtaivaḥ


-----


          {evamātmanyasatkalpāḥ prakāśasyaiva santyamī /
          jaḍāḥ prakāśa evaikaḥ svātmanaḥ svaparātmabhiḥ //}

iti / sa eva hi svātmanā san vaktavyo yasya anyānupahitaṃ rūpaṃ cakāsti ; na ca bhārūpānupahitaṃ jaḍaṃ nāma kiñcit , tena jaḍānāṃ hi śaktirāviṣkriyate jaḍānprati ---- ityetat tāvat nirutthānameva / ye tu anye jaḍebhyo jīvanta ---- iti nāma prasiddhāḥ teṣāmapi śarīraprāṇapuryaṣṭakaśūnyākārāḥ tāvat jaḍā eva iti teṣāmapi kimucyate / ata eva ghaṭaśarīraprāṇasukhatadbh|avarūpaṃ yallagnaṃ bhāti tadeva jīvarūpabhūtaṃ satyam ; tasya ca āpāte yadyapi bahutvaṃ bhāti tathāpi tat jaḍātmakavedyaśarīrādyupādheḥ / tatastat apārabhārthikam anyonyāśrayāt , jīvā hi jaḍabhedāt bhedabhāginaḥ jaḍāśca jīvabhedāt , etaddeho 'yam etadvedyo 'yam ---- iti bhedam upeyuḥ , nīlapītādibhāvabhedāstu pramātṛsaṃlagnatayā bhedabhūmimeva paramadhirūḍhā iti / kim tena / tadayaṃ jīvānāmabheda eva saṃpanna iti jīvan pramātā ---- iti jātam / jīvanaṃ ca jīvanakartṛtvaṃ tacca jñānakriyātmakam , yo hi jānāti ca karoti ca sa jīvati ---- ityucyate / tadayaṃ pramātā jñānakriyāśaktiyogād īśvara ---- iti vyavahartavayaḥ purāṇāgamādiprasiddheśvaravat ; tadprasiddhāvapi sarvaviṣayajñānakriyāśaktimattvasvabhāvameva aiśvaryaṃ tanmātrānubandhitvādeva siddham ; tadapi ca kalpiteśvare rājādau tathā vyāptigrahaṇāt , yo yāvati jñātā kartā ca sa tāvati īśvarp rājeva , anīśvarasya jñātṛtvakartṛtve svabhāvaviruddhe yataḥ ; ātmā ca viśvatra jñātā kartā ca ---- iti siddhā pratyabhijñā / jñānakriyāśakto eva svābhāvikyau aprarūḍhabhedonmeṣe sadāśiveśvarau , bhedasya sāmānyataḥ prarohe vidyākale , viśoṣataḥ prarohe buddhikarmendriyagaṇa iva bhaviṣyati / jaḍā iti ajīvantaḥ , anye ca jīvanta ---- ityāpāte tāvad bhāti na tu saṃvidāpāte bhātīti jīvatāmiti jaṅgamā eva amī itthaṃ nirdiṣṭāḥ //4//

          nanu jñānakriye eva kathaṃ siddhe yata aiśvaryavyavahāraḥ prasādhyate ---- iti śaṅkāṃ śamayitumāha


-----


tatra jñānaṃ svataḥ siddhaṃ kriyā kāyāśritā satī /
parairapyupalakṣyeta tayānyajñānamūhyate //5 [Ipv_1,1.5] //

          ahaṃ jānāmi , mayā jñātaṃ jñāsyate ca ---- ityevaṃ svaprakāśāhaṃparāmarśapariniṣṭhitameva idaṃ jñānaṃ nāma , kiṃ tatra anyat vicāryate , tadaprakāśe hi viśvam andhatamasaṃ syāt , tadapi vā na syāt , bālo 'pi hi prakāśaviśrāntimeva saṃvedayate / taduktam


-----


          {vijñātāramare kena bojānīyāt /}(bṛ. 2,5.19)

iti / tannihnave hi kaḥ praśnaḥ , kim uttaraṃ ca syāt ---- iti / tatra ca jānāmi ---- ityantaḥsaṃrambhayogo 'pi bhāti , yena śuklāderguṇāt atyantajaḍāt jānāmi ---- iti ---- vapuḥ citsvabhāvatām abhyetiḥ ; sa ca saṃrambho vimarśaḥ kriyāśaktirbhavati / yaduktam asmatparameṣṭhiśrosromānandapādaiḥ ----

          {ghaṭādigrahakāle 'pi ghaṭaṃ jānāti sā kriyā /}

iti / tena āntarī kriyāśaktiḥ jñānavadeva svataḥ siddhā svaprakāśā , saiva tu svaśaktyā / prāṇapuryaṣṭakakrameṇa śarīramapi saṃcaramāṇā spandanarūpā satī vyāpārātmikā māthāpade 'pi pramāṇasya pratyakṣāderviṣayaḥ / sā ca paraśarīrādisāhityena avagatā svaṃ svabhāvaṃ jñātmakamavagamayati , na ca jñānam idantathā bhāti , idantā hi ajñānatvam , na ca anyadvastu anyena vapuṣā bhātaṃ bhātaṃ bhavet , tat jñānaṃ bhātyeva param , bhāti ca yat tadeva ahamityasya vapuḥ iti parajñānamapi svātmaivaḥ ; paratvaṃ kevalam upādherdehādeḥ , sa cāpi vicārito yāvat na anya iti viśvaḥ pramātṛvargaḥ paramārthata ekaḥ pramātā sa eva ca asti / taduktam


-----


          {........... prakāśa evāsti svātmanaḥ svaparātmabhiḥ /}

iti / tataśca bhagavān sadāśivo jānāti ityataḥ prabhṛti krimirapi jānāti ---- ityantam eka eva pramātā iti phalataḥ sarvajñatvaṃ pramātuḥ / evaṃ kartṛtve 'pi vācyam / yaduktam asmatparameṣṭhibhiḥ śivadṛṣṭau


-----


          {ghaṭo madātmanā vetti vedmyahaṃ ca ghaṭātmanā /
          sadāśivātmanā vedmi sa vā vetti madātmanā //
          nānābhāvaiḥ svamātmānaṃ jānannāste svayaṃ śivaḥ /}

ityādi / ūhyate ityanena jñānena jñānasya prameyatvaṃ na nirvahati ---- iti darśayati , anyathā hi anumīyate ---- iti brūyāt /

          tadevaṃ yeṣāṃ tārkikapravādapāṃsupātadhūsarībhāvo na vṛtto 'smin saṃvedanapathe , te iyataiva ātmānamīśvaraṃ vidvāṃso ghaṭaśarīraprāṇasukhatadabhāvān tatraiva nimajjayanta īśvarasamāviṣṭā eva bhavanti / tato 'yam upoddhātaḥ / upa iti ātmanaḥ samīpe ṭaṅkavat īśvarapratyabhijñānalakṣaṇa utkarṣo hanyate viśrāmyate yena ; etāvadeva ca asya granthasya tātparyam ---- iti / tato 'pi ayam upoddhātaḥ / upāṃśu avitataṃ kṛtvā uditi śāstrasya ūrdhva eva hanyate apasāryate prameyaviṣayo vyāmoho yena ---- iti / gatyarthatvādvā hanterjñānamarthaḥ , jñāyate prameyaṃ yena iti / kecittu gatiṃ striyaṃ gacchati ---- ityetadviṣayameva hantyarthamāhuḥ / evaṃ ślokacatuṣṭayārthabhāvanādārḍhy|adeva labhyate paramaśivaḥ / iti śivam //5//

iti śrīmadācāryotpaladevaśiṣya ---- śrīmadācāryalakṣmaṇaguptadattopadeśa ---- śrīmadācāryābhinavaguptaviracitāyāṃ śrīpratyabhijñāvimarśinyāṃ jñānādhikāre upoddhātaḥ /
iti prathamāhnikam // 1 //

____________________

atha dvitīyamāhnikam /

          {pūrvapakṣatayā yena viśvamābhāsya bhedataḥ /
          abhedottarapakṣāntaṃ nīyate taṃ stumaḥ śivaḥ //}

          iha yat paramārtharūpaṃ āśaṅkyamānapratipakṣapratikṣepeṇa nirūpayiṣyamāṇaṃ suṣṭhutamāṃ spaṣṭokṛtaṃ bhavati / yadāha bhaṭṭanārāyaṇaḥ


-----


          {namaste bhavasaṃbhrāntabhrāntimudbhāvya bhindate /
          jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate //}

          tatreha anātmānīśvaravādināṃ bhrāntibhedanapūrvakaṃ paramārthaṃ vivarīṣyan tadudbhāvanaṃ tāvat ekādaśabhiḥ ślokaiḥ karoti

          {nanu svalakṣaṇābhāsam ................................................................... /}

ityādibhiḥ

          {......................................................................... tena kartāpi kalpitaḥ //}

ityantaiḥ / tatra ślokadvayena ātmano dhruvasya dṛśyānupalabdhyā abhāva uktaḥ pratyakṣātmavādinaḥ prati / tatra ślokatrayeṇa smṛtyanusaṃdhānaṃ saṃskārāt siddham iti anyabāsiddhatvāt ātmānumānāya na paryāptam ---- iti proktam anumeyātmavādinaḥ prati / tatra ślokena jñānādi guṇairguṇini pratipattiḥ ---- iti anumānaṃ nirastam / evam ātmānaṃ nirākṛtya , tato jñānakriyāśaktisaṃbandharūpamaiśvarya nirākartuṃ jñānasya svarūpameva vyatiriktaṃ vādyantaramate , sāṃkhyamate ca ayujyamānam ---- iti nirūpitaṃ ślokadvayena / tata ekena kriyā nāma na kācit kvacidapi asti ---- iti kathitam / tatra sādhakaṃ pratikṣipya bādhakaṃ ca upanyasyati / tataḥ saṃbandhasya ślokena nāstitvaṃ pratipāditaṃ pramāṇābhāvaṃ vadatā / ślokenaiva tatra bādhakaṃ pramāṇamuktvā , na ātmā sthiro nāpi jñātṛtvakartṛtvalakṣaṇam asya aiśvaryam ---- iti svapakṣa upasaṃhṛtaḥ ---- iti pūrvapakṣasya piṇḍārthaḥ /

     atha granthārtho vyākhyāyate /

nanu svalakṣaṇābhāsaṃ jñānamekaṃ paraṃ punaḥ /
sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // Ipk_1,2.1 //


nityasya kasyacid draṣṭustasyātrānavabhāsataḥ /
ahaṃpratītirapyeṣā śarīrādyavasāyinī // Ipk_1,2.2 //


          nanu iti ākṣepe ; iha ātmā saṃvitsvabhāvaḥ sthiraḥ iti tāvadayuktam , sthirasyāpi svaprakāśasya aprakāśanāt / tathā hi ---- ghaṭaprakāśo ghaṭavikalpo ghaṭapratyabhijñā ghaṭasmṛtiḥ ghaṭotprekṣā ---- ityādirūpeṇa jñānānyeva prakāśante bhinnakāntāni bhinnaviṣayāṇi bhinnakārāṇi ca / tatra nīlasya prakāśaḥ svalakṣaṇābhāsaṃ jñānam svam anyānanuyāyi svarūpasaṃkocabhāji , lakṣaṇam deśakālākārarūpaṃ yasya ābhāsaḥ prakāśanam antarmukhaṃ yasmin bahirmukhīnasvarūpadhāriṇi jñāne tat avikalpakam viṣayabhede 'pi ekajātīyam , svarūpavaicitrye 'pi kāraṇābhāvāt / vikalpe hi vaicitryakāraṇam abhilāpaḥ , sa ca ata nāsti ; na hi abhilāpo nīlasya dharmaḥ , na ca cakṣurgrāhyaḥ , tato 'sau prācyaḥ smartavyaḥ , aprabuddhe ca saṃskāre na smṛtiḥ , tatprabodhaśca vastudarśanotthitaḥ iti vastudarśanasamaye 'bhilāpasmṛtirnāsti /

          tataḥ paraṃ vikalpakaṃ jñānam , sarvasya vikalpasya sākṣāt pāramparyeṇa vā nirvikalpakamūlatvāt / param iti ca anyarūpaṃ sāmānyalakṣaṇaṃ tasya viṣayaḥ , svalakṣaṇe 'tisaṃkocini vitatavikalpasādhyasya vrḍdhavyāvahārikasya , aupadeśikasya vā saṃketasya kartum aśakyatvāt , kṛtasyāpi vaiyarthyāt , tena hi ananuyāyinā na punarvyavahāraḥ / tacca bahubhedam , yatastat abhilāpena saṃjalpātmanā śabdarūpeṇa saha vartate / śabdanaṃ ca idam ---- iti , tat ---- iti , tadidam ---- iti , bhavedidam ---- iti , idaṃ vā idam ---- ityādi bahudhā bhidyate / tacca na viṣayapakṣo vartate , api tu tasya vikalpasya svarūpameva vicitrokurvat pratibhāti iti vikalpo bahubhedaḥ / evam anubhavavikalpaparamparā tāvat svaprakāśatvena bhāti /

          syādetat , yallagnāsau paramparā so'pi ābhāti ---- iti ; tatra , yato dvayamapi etad avikalpetararūpaṃ na anyasya kasyacit etadatiriktasya draṣṭuḥ anubhavituḥ saṃbandhi , dṛśyasya tu bhavatu bāhyārthavāde / atra hetuḥ ---- yataḥ tasya draṣṭuḥ , ata eva saṃvitsvabhāvatopagamāt svaprakāśatāyogyatvāt āpannopalabdhilakṣaṇaprāpteḥ , atra etadbodhadvayamadhye nāsti avabhāsaḥ / nanu astyeva avabhāsaḥ ---- iti asiddhā dṛśyānupalabdhiḥ / tathā hi ---- ahaṃ vedmi , niścinomi , smarāmi idam ---- iti vidādiprakṛtyartharūpāt jñānasmṛtyādeḥ idam ---- iti ca karmarūpāt viṣayāt atiriktameva aham ---- iti anuyāyini prakāśe anuyāyirūpaṃ bhāti / ka evamāha bhāti ---- iti ? bhānaṃ hi avikalpakam , aham ---- iti śabdānuviddho vikalpapratyayaḥ / nanu tathāpi kim anena vikalpyate , śarīrasantāno vā kṛśo'ham ---- ityādipratyayāt , jñānasantāno vā sukhyaham ---- iti pratīteḥ ? matvarthīyaśca santānameva spṛśati nātiriktam / tadetaduktam ---- ahaṃpratītirapi śarīram , ādigrahaṇāt jñānam , avasyati , saṃtānarūpatayā vikalpayati avaśyam ; sadṛśāparabhāvabhedagrahaṇasāmarthyavāsanāviṣṭatvāt ---- iti / eṣā iti na asmābhirnihnutā , sābhilāpaṃ vikalpākhyam ityanena saṃgṛhītatvāt / etaduktaṃ bhavati ---- ahaṃpratītireva tāvat na ātmā , tasyā api vikalparūpatvāt asthairyācca / etatpratītipratyayo 'pi nāsti anyaḥ śarīrādeḥ , bhavannapi vā vedyapakṣapatitaḥ syāt ---- iti / tathāpi saṃvitsaṃvedyavyatiriktasya ātmano na siddhiḥ ---- ityetat apiśabdena dyotitam / evaṃ nāsti ātmā saṃvitsaṃvedyatryatirikto dṛśyasya tasyānupalabdheḥ ---- iti //1// //2//

          atra ātmavādyanumānamutthāpayati


-----


athānubhavavidhvaṃse smṛtistadanurodhinī /
kathaṃ bhavenna nityaḥ syādātmā yadyanubhāvakaḥ // Ipk_1,2.3 //


          iha smṛtikāle susmūrṣito 'rtho bhavatu , dhvaṃsatāṃ vā ---- iti kintena(KSS: kimanena) , anubhavastāvat dhvastaḥ ---- ityatra sarvasya avivādaḥ , tameva ca anurundhānā smṛtirjāyate / tathā hi ---- smṛtau na arthasya prakāśaḥ , na adhyavasāyaḥ , nāpi anubhavasya arthasya ca aṅgulidvayavat , nāpi anubhavaviśiṣṭasya arthasya daṇḍivat , sarvatra ayam ---- iti pratyayaprasaṅgāt ; kiṃtu anubhavaprakāśa eva smṛtau pradhānam , anubhavasya tu arthaprakāśātmakatvāt anubhavaprakāśanāntarīyako 'rthāvabhāsaḥ iti / sarvathā yadi anubhavo dhvastaḥ , tadā tatprakāśarūpā kathaṃ smṛtistaddvāreṇa arthaviṣayā syāt , tayā ca sarvo vyavahāraḥ kriyamāṇo dṛṣṭaḥ ityasau svarūpeṇa anapahnavanīyā satī anubhavasya nāśe kiṃcit avinaṣṭam āvedayati / tadeva ca anubhavakartṛ ---- anubhavitṛrūpam , ātmā anubhāvako nityaḥ ---- iti / iyadeva ca ātmasiddherjīvitam / tattu na adhikam ihaiva unmīlitam ācāryeṇa , vaktavyaśeṣavivakṣayā pūrvapakṣo mā tāvat samāpat ityāśayena / kathaṃ bhavet iti / arhtastāvat tasyām akiṃcitkaraḥ , anubhavaśca dhvastaḥ iti na kenacitprakāreṇa smṛtiḥ syāt , tadabhāve ca saṃketaśabdasmṛtyāyattā api astaṅgatāḥ sarve vikalpāḥ , nirvikalpaṃ ca andhabadhiramūkaprāyam iti hanta nirākrandam avasīdet viśvam ---- iti //3//

          iha kāryātirekeṇa tādṛk kalpanīyaṃ yat kāryasiddhaye paryāpnoti , na caivam ātmā , artho hi tāvat smaryate , sa ca anubhavaprakāśamukhena , anubhavaśca dhvastaḥ ---- ityuktam ; yadi ātmā kaścidasti , kiṃ tena / etadapi hi vaktavyam ---- ākāśamapi asti ---- iti / atha ucyate ---- na kevalena ātmanā etat siddhyati , api tu anubhavasaṃskāro 'pi atra upayogī ---- iti , tarhi sa evāstu , kim anena ? ---- tadetat darśayati


-----


satyāpyātmani dṛṅnāśāttaddvārā dṛṣṭavastuṣu /
smṛtiḥ kenātha yatraivānubhavastatpadaiva sā // Ipk_1,2.4 //


          dṛṣṭeṣu anubhūteṣu vastuṣusmṛtiḥ tasyām anubhavo dṛgātmā dvāram arthāśasparśe , sa ca satyapy ātmani naṣṭo'nubhavaḥ ,
tasya hi anāśe idam ---- ityeṣa eva atruṭitaḥ prakāśaḥ iti kā smṛtiḥ , tadanubhavitā kiṃ smṛteḥ kuryāt ---- iti /

          yatraiva viṣaye anubhavo vṛttaḥ tadeva tasyāḥ smṛteḥ padaṃ smaryamāṇam / tatpadā ---- iti bahuvrīhiḥ , iti smṛtiḥ //4//

          nanu jñānāntarasya viṣayeṇa kathaṃ tasyāḥ viṣayitvābhimānaḥ ---- ityāśaṅkyāha


-----


yato hi pūrvānubhavasaṃskārātsmṛtisaṃbhavaḥ /
yadyevamantargaḍunā ko'rthaḥ syātsthāyinātmanā // Ipk_1,2.5 //


          anubhavena hi saṃskāro janyate svocitaḥ , saṃskāraśca prātanarūpāṃ sthitiṃ sthāpayati , ākṛṣṭaśākhādeścirasaṃvartitasya vivartyamānasya bhūrjādeḥ / tena atrāpi saṃskāraḥ tāṃ smṛtiṃ pūrvānubhavānukāriṇīṃ karoti ---- iti tadviṣaya eva smṛterviṣayaḥ /

          evaṃ tarhi antargaḍuḥ yathā āyāsāya param , tadvat ātmā sthiraḥ kalpanāyāsamātraphalaḥ iti kiṃ tena , sarvaṃ hi saṃskāreṇa jagadvyavahārakuṭumbakaṃ kṛtakarāvalambam ---- iti //5//

          nanu tasmaiva saṃskārasya āśrayo vaktavyaḥ , sa hi guṇatvād āśrayamapekṣate , ya āśrayaḥ sa ātmā syāt ---- ityāśaṅkyāha


-----


tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah /
saṃskārātsmṛitisiddhau syātsmartā draṣṭeva kalpitaḥ // Ipk_1,2.6 //


          iha saṃskāre jāyamāne , yadi ātmano viśeṣaḥ , sa tarhi avyatiriktaḥ iti na nityaḥ syāt ; atha na kaścit asya viśeṣaḥ , tena tarhi kim / atha saṃskāra eva asya viśeṣaḥ , tarhi na vyatirikto 'sau iti punarapi anitye jñāne saṃskāraḥ ---- ityāyātam / anubhavādviśiṣṭaṃ viśiṣṭasmrṭyākhyakāryakāri jñānaṃ paramparayā jāyate ---- iti iyāneva saṃskārārthaḥ / atha saṃskārātmā vyatirikto viśeṣaḥ , tasya tarhi kimasau / saṃbandhaśca vyatirikto nirākariṣyate / evaṃ jñānasukhaduḥkhecchādveṣaprayatnadharmādharmā api vikalpanīyāḥ / etadāha ---- tataḥ iti ātmano bhinneṣu dharmeṣu aṅgīkriyamāṇeṣu teṣu satsvapi , ātmanaḥ svarūpe viśeṣābhāvāt sa tāvat ātmā smrṭau na vyāpriyeta , asmatṛrūpāsaṃskṛtarūpādiprācyarūp|anapāyāt , iti saṃskārādeva smṛteḥ siddhiḥ ---- iti / ahaṃ smarāmi ---- iti yaḥ smartā so'pi śarīrasaṃtāno jñānasaṃtānaśca adhyāvasīyate , yathā draṣṭā / pūrvaṃ hi uktam


-----


          {ahaṃpratītirapyeṣā śarīrādyavasāyinī /}(Ipv_1,2.2)

iti / evam ātmani sādhakaṃ pramāṇaṃ pratyakṣamanumānaṃ ca parākṛtam , bādhakaṃ ca sūcitaṃ ---- dharmayoge nityatāhāni , anyathā kiṃ tena / taduktam


-----


          {carmopamaścetso'nityaḥ svatukyaścedasatsamaḥ /
          varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti hi tatphalam //}

iti //6//

ittham ātmānaṃ nirākṛtya , tasya aiśvaryamapi nirākartuṃ jñānaśaktimeva parīkṣitumāha


-----


jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kimātmavat /
athāpi jaḍametasya kathamarthaprakāśatā // Ipk_1,2.7 //


          parābhyupagamena prasaṅgāpādanam etat pūrvapakṣavādī karoti ---- prasaṅgaviparyayalābho me bhaviṣyati ---- iti / tatra ātmavādī nityatvam ātmana itthaṃ brūte ---- iha kālo nāma idaṃbhāvaviśiṣṭasya viśeṣaṇatām avalambamānaḥ taṃ viśiṣṭīkurvan tatsaṃkocāt anityaṃ saṃpādayati / ātmanaśca citsvabhāvatvāt idam ---- iti prathanābhāvena viśeṣyatvaṃ nāsti , viśeṣaṇaviśeṣyabhāvo hi yojakāyattaḥ , na ca svaprakāśe yojakāntaram asti / sa itthaṃ bruvāṇaḥ paryanuyujyate ---- jñānamapi tarhi svaprakāśam iti tatrāpi eṣaiva vārtā iti tadapi kasmāt na nityam ? na ca dvayornityayoḥ kaścit saṃbandhaḥ , kāryakāraṇabhāvo hi asau nānyaḥ , tata ātmano jñānaṃ śaktiḥ iti avasannam adaḥ / atha na svaprakāśaṃ jñānaṃ tarhi parasyāpi ado na prakāśaḥ ,
svaprakāśarūpāveśanaṃ hi asau parasya vidadhat bodhaḥ prakāśo bhavati parasyāpi , tataḥ svaprakāśatāśūnyo na asau arthasya prakāśaḥ syāt , bhāvāntaravat //7//

          jaḍo'pyasau ittham arthasya prakāśo bhaviṣyati ---- iti sāṃkhyamatam āśaṅkate


-----


athārthasya yathā rūpaṃ dhatte buddhistathātmanaḥ /
caitanyam .............................................................. // 8 [Ipk_1,2.8] //


          iha tāvat arthaṃ jānāmi ----ityasti vyavahāraḥ / tatra arthasya prakāśaḥ ---- ityetāvāneva paramārthaḥ / tat na arthasya svaṃ rūpam , sarvaṃ prati tathātvaprasaṅgāt , na kaṃcitprati vā iti sarvajñam ajñaṃ vā jagat syāt / nāpi arthe anyata etadrūpam upanipatitam , eṣa eva hi doṣaḥ syāt / tat nūnam anyatraiva ayaṃ dharmaḥ tattvāntare , tatrāpi katham arthasya prakāśaḥ syāt iti nūnaṃ tatra tattvāntare so'rthaḥ pratibimbatvena upasaṃkrāmati / tat tattvāntaraṃ sattvaprādhānyāt pratibimbagrahayogyaṃ tamasā''cchāditatvāt sakalapratibimbanato vyāvartitam , bhāge rajasā tamaso'pasāraṇāt kiṃcideva pratibimbakaṃ gṛhyāti , tadeva buddhitattvam ucyate / arthapratibimbagrahaśca jñānam asya vṛttirūpaṃ pūrvavyapadeśatirodhāyakadadhyādipariṇāmavilakṣaṇapariṇativiśeṣātmakam / evam arthasya tāvat rūpaṃ buddhiḥ dhārayati / iyaśca sattvādīnāṃ sukhaduḥkhamoharūpatayāṃ bhogyatvāt jaḍam iti darpakṣavat aprakāśam / na ca bhogyasya aprakāśasya tadviruddhabhoktṛtārūpaprakāśātmakasvabhāvasaṃbhavo yuktyanupātī iti tadvilakṣaṇena bhoktrā bhavitavyam / sa ca prakāśaḥ ---- ityetāvatsvabhāvaḥ , svabhāvāntaraṃ hi aprakāśarūpaṃ bhogyaṃ kathaṃ bhoktuḥ svabhāvatayā saṃbhāvyeta / sa ca prakāśamātrasvabhāvatvenaiva yadi viśvasya prakāśaḥ ,
tarhi yugapadeva prakāśeta , ghaṭaprakāśo'pi paṭaprakāśaḥ syāt iti viśvaṃ saṃkīryeta / sa ca arthāt arthapratibimbāt tadādhārācca buddhitattvāt anyaḥ katham arthasya prakāśaḥ syāt , asaṃbandhāt / tasmāt buddhireva svacchatvāt prakāśapratibimbamapi gṛhṇāti / tataḥ prakāśapratibimbaparigrahamahimopanataprakāśāveśabuddhitattvāveśitapratibimbakanīlādyarthaparyantasaṃkrānteḥ prakāśāveśasya arthaḥ prakāśate iti siddho vyavahāraḥ / tadevaṃ jñānaṃ jaḍabuddhitattvāvyatirekāt jaḍamapi citpratibimbayogāt viṣayasya prakāśaḥ ---- iti /

          etadeva tāvat anucitam ---- yat prakāśātmā pumān buddhau pratibimbam arpayati , samānaguṇe bimbakāpekṣayā ca vimale pratibimbasaṃkrāntidarśanāt , rūpavati ādarśe ghaṭarūpapratibimbavat ; ātmabuddhyośca ativailakṣaṇyam , ātmāpekṣayā ca na buddhirvimalā tat bahvatu tāvat etat ---- iti atha śabdena sūcayati /

          kiṃtu pratibimbavādenāpi na kiṃcit pratisamāhitaṃ bhavet ---- iti darśayati


-----


.............. ajaḍā saivaṃ jāḍye nārthaprakāsatā // Ipk_1,2.8 //

          caitanyapratibimbayoge yadi tāvat tatpratibimbakamapi mukhyaṃ prakāśarūpameva na bhavati , tenāpi na kiṃcit kṛtaṃ syāt , na hi pratibimbatavahnipuñja ādarśo dāhyaṃ dahet / atha mukhyaprakāśarūpameva tatpratibimbakam , tat tarhi buddheravyatiriktam iti mukhyaprakāśarūpaiva buddhirjātā iti / yato viruddhadharmādhyāsāt bhīrubhiḥ etat kalpitam / sa eva punaḥ jājvalyamānaṃ nijam ojo jṛmbhayati , tataśca sā buddhireva cinmayī syāt , kiṃ puruṣeṇa / evam arthapratibimbakadvāreṇa arthamayī ---- ityapi āyāto vijñānavādaḥ / kuta etasyāḥ tadrūpatvam ---- iti , pūrvakāraṇaparamparātaḥ ---- iti utaraṃ vācyam / evaṃ saiva cet cidrūpā , prāgvat nityatāprasaṅgaḥ ; na ceta cidrūpasyāpi nityatā , tarhi ātmā na nityaḥ kaścidasti , yasya jñānaṃ nāma śaktiḥ syāt iti jñānamātrameva asti / yo 'rthaprakāśarūpo bodho yaśca vikalpasmṛtyādirūpaḥ tāvatā arthavyavahārasiddheḥ ---- iti prasaṅgaviparyayalābhaḥ jñānaṃ ca citsvarūpaṃ cet ityādeḥ ślokadvayasya tātparyam //8//

          evaṃ jñānaṃ parīkṣya kriyāṃ parīkṣate


-----


kriyāpyarthasya kāyādestattaddeśādijātatā /
nānyādṛṣṭeḥ ............................................. // Ipk_1,2.9 //


          iha parispandarūpaṃ tāvat gavcchati , calati, patati ---- ityādi yat pratibhāsagocaram , tatra gṛhaseśagatadevadattasvarūpāt anantaraṃ bāhyadeśavartidevadattasvarūpam ---- ityetāvat upalabhyate , na tu tatsvarūpātiriktāṃ kāṃcit anyāṃ kriyāṃ pratīmaḥ / devadatto dinaṃ tiṣṭhati ityatra tu prabhātakālāviṣṭadevadattasvarūpaṃ tataḥ praharakālāliṅgitatatsvarūpam ---- ityādi bhāti , dugdhaṃ pariṇamate ityatra madhuravasturūpam amlavasturūpam dravarūpaṃ kaṭhinarūpam ---- ityādi / evaṃ sādṛśyācca tatra pratyabhijñā bhinne'pi kāyakeśanasvādāviva / deśākārānyatve tu kālānyatvam avaśyaṃbhāvideśakālānyatve 'pi , svarūpasyaiva deśatvāt , kālabhede ca svarūpabhedāt , deśakālākārā ākāra eva yadyapi paryavasmanti , tathāpi sthūladṛṣṭyā asti bhedaḥ iti te hi bhedena bauddhairucyante ---- iti tātparyam / evaṃ pratyakṣeṇa na dṛśyate kacit kriyā , tadbhāvāt na tatpūrvakeṇa anumānena , kāryaṃ ca prāmaprāptyādyuttarakṣaṇarūpaṃ taddeśavasturūpādi iti kāryānyathānupapattyāpi na sā kalpyā / evaṃ pratyakṣānumānābhyāṃ tasyā adṛṣṭiḥ ---- iti sādhakapramāṇābhāva uktaḥ /

          bādhakamapi āha


-----


................... na sāpyekā kramikaikasya cocitā // Ipk_1,2.9 //

          tatra pūrvāpararūpatā kṣaṇānāṃ vikalpabudvyānusaṃdhānāt , na tu svātmani kiṃcit pūrvam aparaṃ vā , vastumātraṃ hi tat / ato vikalpaprāṇitaṃ pūrvāparībhūtatvaṃ kramarūpatā kriyāyāḥ kiṃcit kṣaṇaṃ na vastu spṛśati , te hi kṣaṇā na anyonyasvarūpāviṣṭāḥ iti katham ekā kriyā , kramo hi bhedena vyāptaḥ abhiśne tadabhāvāt , bhedasya viruddham ekyam iti kathaṃ kramikā ekā ca iti syāt ? atha ekatra āśraye'vasthānāt ekā , tatrāpi tatkṣaṇātirikto na kaścit āśrayo'nubhūyate , kṣaṇā eva hi prabandhavṛttayo bhānti / kiṃ ca tathābhūtairbhinnadeśakālākāraiḥ kriyākṣaṇairāviṣṭa āśrayaḥ kathamekaḥ syāt ?
ata eva devadatto'yam, sa eva grāmaṃ prāptaḥ iti sādṛśyāt bhavantī pratyabhijñā na aikyaṃ vāstavaṃ gamayitumalam //9//

          evaṃ jñānaṃ kriyāṃ ca parīkṣya , yasmin sati te saṃbaddhe sarvajñatvasarvakartṛtārūpaiśvaryaprasādhanāya prabhavataḥ , taṃ saṃbandhaṃ dhvaṃsayituṃ tadviṣayaṃ pramāṇābhāvaṃ tāvadāha


-----


tatra tatra sthite tattadbhavatītyeva dṛśyate /
nānyannānyo'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10 //


          mṛtppiṇḍe sati stūpakaḥ , tatra sati śiviko yāvat ghaṭaḥ ityevaṃ bhāvakṣaṇā eva upalabhyante , na adhikaṃ kiṃcit pratyakṣeṇa avabhāsate , nāpi anumānena ---- iti kriyāyāmiva vācyam / sarvatra ādhārādheyabhāvādau ayameva panthāḥ ---- pṛthagrūpakuṇḍavadarakṣaṇānantaraṃ nirantarātmakaviśiṣṭakuṇḍavadarodayaḥ ---- iti / ayameva ca bhāvo bhāvāntareṇa saha niyatapūrvāparatayā vikalpena vyavahiyamāṇaḥ kāryakāraṇabhāvaḥ ---- iti abhidhīyate / na ca jñānakriyābhyāṃ saha ātmanaḥ kāryakāraṇabhāvaḥ ātmanastatkāryatvābhāvāt , jñānasya ca svasāmagrokāryatvāt , kriyāyāśca abhāvāt iti na jñānakriyāsaṃbandho yato jñātṛtvakartṛtve syātām //10//

          evaṃ pramāṇaṃ parākṛtya , saṃbandhe bādhakaṃ sāmānyaviśeṣamukhena nirūpayati


-----


dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt /
pāratantryādyayogācca tena kartāpi kalpitaḥ // Ipk_1,2.11 //


          saṃbandhastāvat parasparaprāptirūpo dvayoḥ prāptibhājorekastiṣṭhati ---- iti sāmānyalakṣaṇam / tacca katham ? na hi ekatra viśramitāśeṣaśarīrasāro'nyatra viśramitum alam svarūpabhedaprasaṅgāt / etena saṃyogasamavāyau tanmūlāśca anye'pi saṃbandhā bādhavidhurāṃ dhuram adhyāropitā mantavyāḥ / yo'pi cetaneṣu tatkalpanayā ca acetaneṣu pāratantryātmā saṃbandho vyavahiyate , tatra siddhasya na pāratantryam asti siddhatvādeva , asiddhasya natarāṃ niḥsvarūpasya tāddharmyāyogāt / evamapekṣāyāmapi vācyam / dve ca rūpe kathaṃ śliṣyataḥ ? dvayorekatvānupapatteḥ ; ekatve vā kaḥ śleṣaḥ ? tasmāt jñānasaṃbandhāt jñātā iti yathā vikalpakalpito 'rtho na vastu tathā kriyāsaṃbandhāt kartā ityapi kalpanāmātram ---- iti pūrvapakṣasya saṃkṣepaḥ / iti śivam //11// āditaḥ 16 //

          iti śrīmadācāryābhinavaguptaviracitāyāṃ pratyabhijñāsūtravimarśinyāṃ jñānādhikāre pūrvapakṣavivṛtirnāma dvitīyamāhnikam // 2 //

____________________


          atha tṛtīyamāhnikam /

          {vinā yena na kiṃcitsyātsamastā api dṛṣṭayaḥ /
          anastamitasaṃbodhasvarūpaṃ taṃ stumaḥ śivam //}

          etasmin pūrvapakṣe yaduktaṃ smṛteḥ saṃskāramātrādeva siddhiḥ ---- iti , tadeva dūṣayituṃ

          {satyaṃ ....................................................... /}

ityādi

          {................ jñānasmṛtyapohanaśaktimān //}

ityantaṃ ślokasaptakam / kriyāyāṃ saṃbandhe ca dūṣaṇoddharaṇaṃ dvitīye kriyādhikāre bhaviṣyati / yattu pareṇa vyatiriktaṃ jñānaṃ kāśādasāṃkhyādidṛṣṭau nirākṛtaṃ tadabhimatameva granthakṛta iti tat dūṣaṇāntarameva / tatra ślokadvayena jñānasya svasaṃvedanarūpatayā anubhavasya smṛtau aprakāśatvaṃ darśitaṃ saṃskārajatve 'pi / tataḥ ślokadvayena smṛteḥ bhrāntitvam āśaṅkāpūrvakaṃ parākṛtya tṛtīyena prasaṅgāt sarvādhyavasāyānāmapi bhrāntitvāśaṅkā śamitā / tataḥ satyapi saṃskāre smṛtyanupapattau vyavahārocchedaḥ ---- iti ślokenoktvā svapakṣe tadupapattiḥ ---- iti ślokenoktam ---- iti tātparyam / granthārthastu nirūpyate /

satyaṃ kiṃtu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ /
jātamapyātmaniṣṭhaṃ tannādyānubhavavedakam // Ipk_1,3.1 //


          pūrvapakṣamadhyāt mayā tāvat bahu aṅgīkartavyam ---- iti satyam ityanena darśitam / yattu na aṅgīkartavyaṃ tat dūṣyate ---- ityetaduktaṃ kiṃtu ityanena viśeṣābhidhāyinā / iha smṛtau viṣayamātrasya prakāśo na samarthanīyo vartate yaḥ saṃskārādeva siddhyet , kiṃtu anubhavaprakāśena vinā tat ityevaṃrūpā kathaṃ smṛtiḥ syāt , kathaṃ ca tayā vinā abhilāṣeṇa vyavahāraḥ syāt ? anubhavena hi asya sukhasādhanatā niścitā , tata upādānam ; tatra pūrvānubhavajanitāt saṃskārāt etāvat jātam / yadyapi tajjñānaṃ viṣayeṇa na janitam , tathāpi tadviṣayam ---- iti / na ca etāvatā kiṃcit , ātmaniṣṭhe svaprakāśajñāne viṣayasyeva anubhavasya prācyasya aprakāśāt //1//

          nanu saṃsk|arajatvādeva prācyamanubhavamapi viṣayīkurutāṃ smṛtiḥ ---- ityāśaṅkyāha


-----


dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk /
rase saṃskārajatvaṃ tu tattulyatvaṃ na tadgatiḥ // Ipk_1,3.2 //


          dṛk jñānam , tacca jaḍāt vibhidyate svaprakāśaikarūpatayā ,
jaḍo hi prakāśāt pṛthagbhūto vaktavyaḥ , tena dṛk svābhāsā , ābhāsaḥ prakāśamānatā sā svaṃ rūpamavyavhicāri yasyāḥ , svasya ca ābhāsanaṃ rūpaṃ yasyāḥ / satyapi bāhye taccharīrasaṃkrāntaṃ na prakāśanaṃ jñānasya rūpaṃ bhavitumarhati , paraprakāśanātmakanijarūpaprakāśanameva hi svaprakāśatvaṃ jñānasya bhaṇyate / nanu svābhāsameva sat tat anubhavajñānaṃ smaraṇe bhāsiṣyate , na ---- ityāha nānyena vedyā / paratra yadi dṛk bhāseta tarhi na sā svābhāsā , idameva hi svaprakāśasya lakṣaṇam ---- svayaṃ hi yadi prakāśeta tadā pareṇa saha asaṃbandhāt saṃbandhaprāṇā kathaṃ paratra iti saptamī saṃgacchatām ; tathā ca rūpajñānena rase dṛk rasaviṣayaṃ jñānaṃ na vedyate , evaṃ hi cakṣuṣaiva rasaḥ phalato gṛhīta eva syāt / nanu yadi na ābhāti smaraṇe 'nubhavaḥ kiṃ tarhi saṃskāreṇa kṛtaṃ syāt , rūpajñānaṃ na rasajñānajāt saṃskārāt jātam , tat katham ayaṃ prasaṅgaḥ ,
tasmāt saṃskāra eva bhavatsaṃbhāvitadoṣabhaṅgāya prabhavet / naitat , yato hi asau tatsaṃskārasaṃskṛtāt samanantarapratyayāt utthitaḥ smṛtibodhaḥ ,
tena tatsadṛśo bhavatu śāsvāsaṃniveśa iva pūrvasaṃniveśatulyaḥ , na tu yo yatsaṃskārāt jātaḥ sa tasya vedanasvabhāvo bhavati ---- iti yuktam / sadṛśatvasyāpi gatiravagamaḥ katham ? na hi anubhavajñānaṃ sādṛśyaṃ gamayati , nāpi smṛtijñānam , parasparam asaṃvedane dvayaniṣṭhasādṛśyādhyavasāyāyogāt , abhyasya ca tadubhayavedanarūpasya abhāvāt iti saṃskārāt paraṃ saviṣayatāmātraṃ smṛteḥ siddham , na tu anubhavaviṣayatvam , nāpi asya viṣayasya pūrvānubhavaviṣayīkṛtatvam ---- iti niścayaḥ eṣaḥ //2//

          nanu yadi smṛtijñāne anubhavasya satyataḥ prakāśaḥ syāt , tanmukhena ca tadviṣayasya , tadā bhavet bhavadukteravakāśaḥ , yāvatā smṛtirvikalparūpatvāt kevalamaparakāśamānameva anubhavaṃ tadviṣayaṃ ca adhyavasyati , tat iyaṃ bhrāntisvabhāvā , tatra ko'yaṃ nirbandhaḥ ? tadetat darśayati śaṅkyamānatvena


-----


athātadviṣayatve'pi smṛtestadavasāyataḥ /
dṛṣṭālambanatā bhrāntyā ................................. // Ipk_1,3.3 //


          na taddarśanaṃ nāpi tadviṣayaḥ smṛterviṣayaḥ , tathāpi tu ubhayam adhyavasīyate , bhramarūpatayā smṛteḥ / etat nirākaroti


-----


..................................... tadetadasamañjasam // Ipk_1,3.3 //

          atra kārikayā upapattim āha


-----


smṛtitaiva kathaṃ tāvadbhrānteścārthasthitiḥ katham /
pūrvānubhavasaṃkārāpekṣā ca kimitīṣyate // Ipk_1,3.4 //


          anubhūtasya anubhavaprakāśitasya viṣayasya apramoṣo'napahāraḥ tathaiva prakāśanaṃ yat etat smṛteḥ ātmīyaṃ rūpaṃ tat tathāprakāśanābhāve vighaṭetamām / kiṃ ca bhrāntau asadvā ātmākāro vā prakhyāti , na tu tayā arthaḥ svīkriyate tasya aprakāśanāt iti tayā artho na vyavasthāpita eva / prakāśanātmā hi vyavasthāpanā , tataśca smaraṇādabhilāṣeṇa katham arthaviṣayo vyavahāraḥ ? na ca tadaprakāśane saṃskārajatvena kiṃcit kṛtyam , taddhi sādṛśyaṃ labdhum avalambyate ; na ca anubhavena viṣayaprakāśanātmanā smṛtyabhidhānāyā bhrānteḥ kicidapi sādṛśyam asti , sarvathā viṣayamaspṛśantyā //4//

          nanu yo'nubhavo yaśca tadviṣayaḥ sa yataḥ tayā adhyavasīyate , tataḥ aṃśāt sādṛśyam anubhavena smṛteḥ , tatsiddhaye ca saṃskāraparigrahaḥ / adhyavasīyate iti kim ucyate ? prakāśyate iti cet na bhrāntitvam ; na prakāśyate iti cet punarapi viṣayo na spṛṣṭa eva anayā iti sādṛśyamiti śabdagaḍumātram , tadetat darśayitumāha


-----


bhrāntitve cāvasāyasya na jaḍādviṣayasthitiḥ /
tato'jāḍye nijollekhaniṣṭhānnārthasthitistataḥ // Ipk_1,3.5 //


          iha smṛteḥ anyasya vā bhrāntibodhasya svasaṃvedanāṃśe prakāśamāne na bhrāntitā , tatra vaiparītyābhāvāt ; yastu tatra adhyavasīyate svākāraḥ sa viparītatayā asvākāratvena arthatayā iti tatrāṃśe bhrāntitā / sa cāṃśo'rthalakṣaṇo na smṛtyā anyayā vā bhrāntyā spṛśyate iti tatra asau tūṣṇīkā iti balādeva tatrāṃśe jaḍatvam asyā āyātaṃ ghaṭajñānasyeva paṭe / na ca jaḍena viṣayasya kiṃcit kṛtyam , tataśca arthaviṣayo vyavahāro vilupyeta /

          atha tu tam avasāyarūpaṃ svasaṃvedanāṃśaṃ svākāraṃ vā avalambya ajaḍatvam asyāḥ , evamapi ajāḍye nijaṃ svasaṃvedanam ullekhaśca svākāraḥ ---- itīyati eṣā pariniṣṭhitā smṛtiḥ iti viṣayasya nāmāpi prahītum aśaknuvataḥ tataḥ smṛtyadhyavasāyāt kathaṃ viṣayasya vyavasthāpanaṃ vyavahāryatvasaṃpādanasāmarthyam ? //5//

          saṃskāre satyapi smṛtiḥ na kathaṃcana ghaṭate , tataśca parasparasaṅgatihīnāni sakalāni jñānāni ---- iti yaduktaṃ ślokapañcakena tat idānīṃ prakṛte yojayati


-----


evamanyonyabhinnānāmaparasparavedinām /
jñānānāmanusaṃdhānajanmā naśyejjanasthitiḥ // Ipk_1,3.6 //


          janasya lokasya yā kācana sthitiḥ vyavahāraḥ sā sarvajñānānāṃ yat anusaṃdhānam ekaviṣayabhāvopapannasmṛtitāprāptirūpam , tatra āyattā / tathā hi ---- smaraṇanibandhanāḥ sarve vyavahārāḥ / prathamamapi hi pratyakṣajñānam ahamitipūrvāpararūpānusaṃdhānena smaraṇānuprāṇitena vinā na ghaṭate , pramātari viśrāntyabhāvāt apratyakṣatvaprasaṅgāt / evaṃ sukhādau mantavyam / hānādānapreraṇābhyupagamādavastu vyavahārāḥ smaraṇamayā eva / evaṃ jñānānām yat anusaṃdhānam tato jāyamānā janasthitiḥ evam iti parābhyupagame sati , naśyet naśyati ---- iti saṃbhāvyate , kuta iti cet , viśeṣaṇadvāreṇa hetumāha / anyonyam tāvat bhinnāni jñānāni ---- anyat anubhavajñānam , anyat idānīntanaṃ jñānaṃ vikalpābhimatam , anyat smaraṇasaṃmataṃ jñānam / tadetāni svaviṣayaprakāśamātrarūpāṇi paraviṣaye jaḍāndhāneḍamūkakalpāni , na ca anyonyasya prakāśarūpāṇi //6//

          evaṃ na svarūpato na vedyayo vā ekībhāvarūpam anusaṃdhānam asti / anyonyaṃ ca viṣayaviṣayibhāvo nāsti / na ca turyaṃ jñāteyanibandhanam anusandhānādhāyi saṃbhāvyate iti dhvaṃseran vyavahārāḥ / na ca dhvaṃsantām iti bhavadabhīṣṭaśāpamātrāt te dhvaṃsante , prakāśante yataḥ tata etat āpadyate ---- etadeva samarthayitum udyantavyam ---- iti / tacca asmadabhimataprakāreṇa vinā vidherapi aśakyasamarthanam ---- iti darśayati


-----


na cedantaḥkṛtānantaviśvarūpo maheśvaraḥ /
syādekaścidvapurjñānasmṛtyapohanaśaktimān // Ipk_1,3.7 //


          saṃvit tāvat prakāśate iti tāvat na kecit apahnuvate / sā tu saṃvit yadi svātmamātraviśrāntā arthasya sā kathaṃ prakāśaḥ ? sa hi arthadharma eva tathā syāt ; tataśca arthaprakāśaḥ tāvatyeva paryavasita iti galito grāhyagrāhakabhāvaḥ / ato 'rthaprakāśarūpaṃ saṃvidam icchatā balādeva artho'pi tadrūpāntargata eva aṅgīkratavyaḥ ; sa ca arthaprakāśo yadi anyaśca anyaśca , tat na smaraṇam upapannamityata eka eva asau ---- iti / ekatvāt sarvo vedyarāśiḥ tena kroḍīkṛtaḥ ---- ityetadapi anicchatā aṅgīkāryam / evamapi satatameva unmagnena nimagnena vā viśvātmanā prakāśeta , tathā svabhāvatvāt / na caivam , ataḥ svarūpāntarbruḍitam artharāśim aparamapi bhinnākāram ātmani parigṛhya , kaṃcideva arthaṃ svarūpāt unmagnam ābhāsayati ---- iti āpatitam / saiṣā jñānaśaktiḥ / unmagnābhāsabhinnaṃ ca citsvarūpaṃ vahirmukhatvāt tacchāyānurāgāt navaṃ navaṃ jñānamuktam / evamapi navanavābhāsāḥ pratikṣaṇam udayavyayabhāja iti saiva vyavahāranivahahāniḥ / tena kvacit ābhāse gṛhītapūrve yat saṃvedanaṃ bahirmukham abhūt , tasya yat antarmukhaṃ citsvarūpatvaṃ tat kālāntare 'pi avasthāsnu svātmagataṃ tadviṣayaviśeṣe bahirmukhatvaṃ parāmṛśati iti eśā smṛtiśaktiḥ / yacca tat navaṃ bhāsayati smarati vā tat vastutaḥ saṃvidā viśvamayyā tādātmyavṛtti iti viśvamayaṃ pūrṇameva iti navaṃ na kiṃcit ābhāsitaṃ smṛtaṃ vā syāt / idamapi pravāhapatitam urīkāryam ---- yat kila tat ābhāsyate tat saṃvido vicchiidyate , saṃvicca tataḥ , saṃvicca saṃvidantarāt , saṃvedyaṃ ca saṃvedyāntaraāt ; na ca vicchedanaṃ vastutaḥ saṃbhavati , iti vicchedanasya avabhāsamātram ucyate / na ca tat iyatā pāramārthikam , nirmīyamāṇasya sarvasya ayameva paramārthaḥ / yataḥ eṣa eva paritaśchedanāt pariccheda ucyate , tadavabhāsanasāmarthyam apohanaśaktiḥ / anena śaktitrayeṇa viśve vyavahārāḥ / tacca bhagavata eva śaktitrayam ---- yat tathābhūtānubhavitṛ-smartṛ-vikalpayitṛsvabhāvacaitramaitrādyavabhāsanam / sa eva hi tena tena vapuṣā jānāti , smarati vikalpayati ca / yathoktam ācāryeṇaiva


-----


          {yadyapyarthasthitiḥ prāṇapuryaṣṭakaniyantrite /
          jīve niruddhā tatrāpi paramātmani sā sthitā //}

ityādi / etāsāṃ ca jñānādiśaktīnām asaṃkhyaprakāro vaicitryavikalpa iti tatsāmarthyaṃ svātantryam aparādhīnaṃ pūrṇaṃ mahadaiśvaryaṃ tannirmitabrahmaviṣṇurudrādyaiśvaryāpekṣayā ucyate / tadevaṃ cidvapuḥ ityekaṃ kṛtvā iyadāyātam viśvarūpaḥ iti / tata eva ca pariniṣṭhitaikarūpajaḍabhāvavailakṣaṇyāt jñānādiśaktiyuktatāmāheśvaryam upasaṃprāptaḥ / etadanupagame na kiṃcit idaṃ bhāseta ---- iti prasaṅgaḥ / bhāsate tu , tasmāt etat avaśyāṅgīkartavyam ---- iti prasaṅgaviparyayaḥ / naśyejjanasthitiḥ , yadyevaṃ na syāt ---- iti prāktanena ślokena saha saṃbandhaḥ / cet ityanena tadviparyayaḥ sūcitaḥ //7//

iti śivam / āditaḥ 23 //

          iti śrīmadācāryābhinavaguptaviracitāyāṃ īśvarapratyabhijñāsūtravimarśinyāṃ jñānādhikāre paradarśanānupapattirnāma tṛtīyamāhnikam // 3 //

____________________

          atha caturthamāhnikam /

          {padārtharatnanikaraṃ nijahṛdgañjapuñjitam /
          grathnantaṃ smṛtisūtrāntaḥ saṃtatyaiva stumaḥ śivam //1//}

          evaṃ jñānapūrvikā smṛtiḥ , tadubhayānugrāhiṇī apohanaśaktiḥ ---- iti tāvat vastusaṃbhavakrameṇa pradarśitam / upakramānusāreṇa smṛtireva sūcitaprasaṅgaviparyayasamarthanadṛśā vivecyā /

          {satyaṃ kiṃtu smṛtijñānam ....................... /}

iti hi upakrāntam / tatra saṃskāramātrāt tāvat mā nāma udapādi smṛtiḥ , idaṃ tu vaktavyam ---- tathābhūtabhavadabhyupagatabhagavatprabhāvo'pi katham enāṃ kuryāt ---- iti śaṅkāṃ śamayituṃ smṛtitattvanirūpaṇāya

          {sa hi pūrvānubhūtārthopalabdhā .................... /}

ityādi

          {................................. arthau bhātaḥ pramātari /}

ityantaṃ ślokāṣṭakam / tatra ślokena svapakṣe smṛtirupapannā ---- iti kathitam / dvitīyena smṛteḥ pūrvānubhavaviṣayīkṛtasvalakṣaṇaprakāśanasāmarthyamuktam / tṛtīyena anubhavena tadviṣayeṇa ca ekībhāvaparyanta āveśaḥ smaraṇasya uktaḥ / turyeṇa anubhavasya na viṣayatayā smṛtyā prakāśanam ---- iti nirūpitam / pañcamena yogijñānamapi anubhavaṃ pṛthagbhāvena na viṣayīkaroti ---- iti baḍatā turyaślokārtha eva upodvalitaḥ / ṣaṣṭhenāśaṅkyamānam anubhavasya smṛtyā pṛthagviṣayīkaraṇaṃ kākpanikam ---- ityavāstavīkṛtam / saptamena smṛtiprasaṅgāt vikalpe'pi pūrvānubhavena aikyātmāveśo darśitaḥ / aṣṭamena smartavyasya smṛteḥ smartuśca ekacittattvaviśrāntiḥ uktā , prasaṅgācca dṛśyasya darśanasya draṣṭuśca ---- iti tātparyārthaḥ / atha krameṇa ślokārtha ucyate /

sa hi pūrvānubhūtārthopalabdhā parato'pi san /
vimṛśansa iti svairī smaratītyapadiśyate // Ipk_1,4.1 //


          pūrvamanubhūtasya arthasya ya upalandhā antarmukho bodhaḥ sa tāvat adyāpi parataḥ smṛtikāle'pi astyeva , saṃvinmātrasvarūpasya kālakṛtasaṃkocarūpaviśeṣātmakāvacchedāyogāt / anubhavasya ca antaḥ artho'pi apṛthagbhāvena avasthitaḥ ---- ityetadapi ayatnasiddham / iyat tu cintyam ---- akālakalite saṃvedane tadantarvartini ca viśvatra bhāvajāte yadi tāvat cinmayatāparāmarśaḥ , tat aham iti etāvataiva pūrṇena vimarśena bhāvyam ;
atha idamtayā pṛthagbhāvāvabhāsanena , tathāpi tatra dvayī gatiḥ / aham ityaṃśe yadi viśrānyati idantā , tadā ahamidamitisadāśivādidaśayā bhāvyam /
atha na rohati , tat idam ityeva ābhāsanena bhavitavyam ; apūrvatābhāsanācca tat anubhavanameva syāt na smaraṇam ---- ityāśaṅgyāha svairī iti / svam ātmīyam upakaraṇam īrayati svakartavyeṣu avaśyaṃ tacchīlaśca ; svaṃ ca ātmānam īrayati na punaḥ svakartavye prerakamapekṣate ---- iti svairī svatantraḥ / tena svatantratvāt sa iti vimṛśati / sa iti vimarśanasya ca iyadrūpam ---- yat sarvathā akālakalitasvarūpaparāmarśanameva na ,
nāpi atyantaṃ bhedena vimarśanameva api tu yo bhāvaḥ pūrvamanubhavakāle taddeśakālapramātrantarasācivyena pṛthakkṛto na ca ahantāyāmeva līnīkṛtaḥ , sa tādṛgeva tamaseva ācchādya avasthāpitaḥ saṃskāraśabdavācyaḥ , tasya tamācchādakam apahastayati ; tatra apahastite sa pūrvavat pṛthakkṛte evāvabhāti / nanu ca idantayā avabhāset pūrvavadeva , naivam / tadānīntanāvabhāsanapṛthakkṛtaśarīrādisaṃbandhamanavadhūyaiva hi tatprakāśaḥ ; tataśca idānīntanāvabhāsanasmaraṇakālaparāmarśo'pi na nimīlati iti tatparāmarśabhittiprādhānyena pūrvakālaparāmarśaḥ iti viruddhapūrvāparaparāmarśasvabhāva eva sa iti parāmarśa ucyate / evaṃ ca sa eva parameśvaraḥ smarati / etadeva hi tasya smartṛtvam ---- yat evaṃprakāraparāmarśocitakālakalādisparśasahiṣṇumāyāpramātṛbhāvaparigrahaḥ iti māyāvidyādvayādvayamayam / tata eva sakalasiddhivitaraṇacaturacintāmaṇiprakhyam āgamikāḥ smaraṇameva mantrādiprāṇitaṃ manyante / tathā ca


-----


          {dhyānādibhāvaṃ smṛtireva labdhvā cintāmaṇistvadvibhavaṃ vyanakti /}

iti / alaṃ tāvat / anena tṛnnantasamāsena yatnato 'nubhavasyārthamukhena kālasparśam arthaviśrāntatāṃ dvayorapi pramātari nirūḍhiṃ bhedābhedābhyāṃ darśayati , vṛtto ekārthībhāvāt / tasya ca bhedābhedamayatvam ---- iti vakṣyāmaḥ //1//

          etadeva smṛtitattvamupapādayituṃ ślokāntarāṇi / tatra yadi kaścid brūyāt ---- iha smṛtirvikalpaḥ , na ca anenārthaḥ prakāśyate , arthāsaṃsparśino hi vikalpāḥ , anubhavena ca yena so'rthaḥ prakāśatāṃ nītaḥ sa idānīṃ kīrtimātramūrtirjātaḥ , na ca so'pi smṛtyā prakāśyate ---- jñānasya jñānāntareṇāsaṃvedyatvāt asattvācceti arthasya prakāśanābhāvāt idaṃ smarāmi iti jñānaṃ bhrāntimātrameva ---- iti punarapi āpatitam ---- iti , tadā taṃ prati ucyate


-----


bhāsayecca svakāle'rthātpūrvābhāsitamāmṛśan /
svalakṣaṇaṃ ghaṭābhāsamātreṇāthākhilātmanā // Ipk_1,4.2 //


          iha smṛtivikalpe tāvat artho 'vasīyate , anyathā suptamūrcchitakalpatāpatteḥ / evaṃ ca yāvat adhyavasāyo'rthasya tāvat arthāt iti sāmarthyāt iyat abhyupagantavyam ---- yat so'rthaḥ prakāśate , aprakāśamāne 'dhyavasātavye 'dhyavasāyo'ndhaprāyaḥ syāt / prakāśanaṃ ca na tadānīntanakālasya tyāgena , nāpi dvīkāreṇa , idam ityevāvabhāsanaprasaṅgāt / tasmāt atītānubhavakālaḥ pūrvānubhūtabhāvasvālakṣaṇyākṣepakatvenāpekṣaṇīyo vedyabhāge prakāśātmakāvabhāsābhiniveśitayā , smartṛdehaprāṇādyavabhāsakālaścāvalambanīyo vedakabhāge vimarśāṃśābhiniveśitvena / ābhāsamātraṃ hi bhāvasya svarūpam , pratyābhāsaṃ pramāṇasya vyāpārāt / tadeva ābhāsāntaravyāmiśraṇayā dipasahasraprabhāsaṃmūrcchanavat sphuṭībhavati / ābhāsāntaravyāmiśraṇābhāve 'pi tu kālābhāsasaṃbhedenaiva svālakṣaṇyaṃ tasya ābhāsasya karoti , kālaśaktereva bhedakatvāt iti vakṣyate / evaṃ tāvat svalakṣaṇībhāvaḥ prāktanadehābhāsasācivyābhyuditakālābhāsayā ghaṭābhāsasya iti / tāvatyeva vā smṛtiḥ ābhāsāntarairapi vyāmiśrā atisphuṭeti / atyantasphuṭībhāve 'pi tadānīntanakālatā na truṭyati anyasādhāraṇyānavabhāvāt / tathāvabhāse tu yoginastannirmāṇameva / brahmabhāṣitādau tu navameva avabhāsanam iti / atra tu āgamādimānāntarānubhūtabrahmādisvarūpasmaraṇaparamparā abhyupāyaḥ / bhāsayet iti vidhirūpeṇa niyogena niyamo lakṣyate , na bhāsayati ityetat na , api tu bhāsayatyeva iti / svakāle iti smaraṇakāle / āmṛśan iti vedakabhāganiveśī vartamānakāla uktaḥ / pūrvābhāsitaṃ svalakṣaṇam iti vedyāṃśasparśī bhūtakālo ghaṭābhāsasyāpi kevalasya svālakṣaṇyāpattiheturdarśitaḥ / iyadeva smṛteḥ avyavhicāri vapuḥ , arthitātiśayāt tu sphuṭatvam iti atha śabdo dyotayati / tadevāha asvilātmanā iti / sarvābhāsamiśreṇa vapuṣā ityarthaḥ //2//

          nanu evaṃ svalakṣaṇasya prakāśane bhedena bahistadavabhāseta / etadeva hi bahiravabhāsanam ---- yat svalakṣaṇaprakāśanam iti śaṅkāśamanāya nirūpayati


-----


na ca yuktaṃ smṛterbhede smaryamāṇasya bhāsanam /
tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 //


          smaraṇajñānāt bhinnatvena bahīrūpatayā yadi so 'rtho bhāseta smaryamāṇasya ca yat bhāsanaṃ tadeva na syāt smaryamāṇameva tat na syāt , anubhūyamānameva tat bhavet iti yāvat / nanu caivaṃ kathaṃ svalakṣaṇasya prakāśanam uktam ? etat na idāṇīṃ prakāśanam api tu pūrvakāle eva , tadā cāsau bahiravabhāsata eva / nanu cedānīṃ tarhi kim ? vimarśanam iti brūmaḥ / nanu prakāśanavimarśanayoḥ bhinnakālatvam āpatitam / tataḥ kim ? ubhayamapi na kiṃcit syāt , anyonyajīvitatvāt asya / maivam , yasya hi saṃvedanānyeva bhinnāni tattvam , tasya idam apratisamādheyameva , asmaddarśane tu bhinnakālā api saṃvidaḥ tatkālātyāgenaiva ekatāvabhāsanena svatantraḥ pramātā yāvadantarmukhatayā tāvatyaṃśe vimṛśati tāvat prakāśasya tātkālikabahirbhāvābhāso vimarśasya idānīntanāntarmukhā sthitiriti / etadeva vedanādhikaṃ veditṛtvaṃ ---- vedaneṣu saṃyojanaviyojanayoḥ yathāruci karaṇaṃ svātantryam , kartṛtvaṃ ca etadeva ucyate / ghaṭamahamanvabhūvam iti vā sa ghaṭaḥ iti vā aikyam anusaṃdhānam anusaṃdhāturabhinnam iti darśayituṃ yadeva aikyaṃ sa eva veditā iti sāmānādhikaraṇyena darśitam / eṣa sa iti ācchāditasyeva pramātṛtattvasya sphuṭāvabhāsanaṃ kṛtam , idam iti , vismayagarbhayānayā uktyā pratyabhijñā eva sūcitā / yadāha granthakāra eva


-----


          {itthaṃ svasaṃvittimapahnuvānairyattadvadadbhiḥ kaluṣīkṛtaṃ yat /
          pramātṛtattvaṃ sphuṭayuktibhistānmūkānvidhāya prakaṭīkṛtaṃ tat //}

iti //3//

          nanu ca prācya eva anubhavo yadi smaryamāṇasya bahiravabhāsanarūpaḥ prakāśaḥ tarhi iyat ucyatām ---- so'nubhava idānīṃ smaraṇena viṣayīkriyate ---- iti , aikyena tu alaukikena ko'rthaḥ iti vyāmohaṃ vihantumāha


-----


naiva hyanubhavo bhāti smṛtau pūrvo'rthavatpṛthak /
prāganvabhūvamahamityātmārohaṇabhāsanāt // Ipk_1,4.4 //


          pūrvo ghaṭādiḥ arthaḥ pṛthak iti idantayā bhāti sma naivaṃ smaraṇakāle smṛtijñānāt pṛthaktvena idaṃ pūrvamanubhavanam iti bhāti / yathā ca smṛtikāle tasmāt smṛtijñānāt so'rthaḥ prāk iti pūrvasvabhāvo na bhedena ābhāti , smṛtikāle bahiravabhāsābhāvāt evaṃ tata eva hetoḥ pūrvo 'pi anubhavo na bhedena ābhāti , kathaṃ tarhi ubhayaṃ bhāti ? anvabhūvam ityevam / etat kimucyate iti cet , aham ---- ityevaṃsvabhāvo ya ātmā pūrvāparasaṃvidantarmukhasvabhāvaḥ tatra yat ārohaṇam viśramaḥ tena hetunā pūrvasaṃvidrūpatāyāḥ svaprakāśāyā bhāsanāt tallonasyāpi ghaṭasya svaprakāśadeśīyatvena bhāsanam / ātmani ca ārohaṇam viśramaṇā anubhavasya arthasya ca / prakṛtipratyayau pratyayārthaṃ saha brūtaḥ ---- iti nyāyāt saṃkhyākṣipte tadvati vā kartṛbhūte 'smadarthe 'nubhavo bruḍitaḥ taddvāreṇa artho'pi ca , na tu svātantryeṇaiva asau , tadarthameva karma na nirdiṣṭam / ghaṭādiḥ punaḥ anubhavakāle na asmadarthamārohati , hi yasmāt naiva bhāti pūrvo 'nubhavaḥ pṛthak aparārdhoktāt hetoḥ , tasmāt saṃvidāmaikyam iti pūrveṇa saṃbandhaḥ / luṅā bhūtakālasya dyotitatvāt prāk iti bhinnakramaḥ , uttamapuruṣeṇa asmadarthasya aham ityapi / ārohaṇam iti , ruhiriti aṇijantaḥ ṇijantopi //4//

          nanu ka evamāha ---- anubhavaḥ pṛthak na bhāti iti , ghaṭavat na bhāti iti cet kiṃ tataḥ ? ghaṭo'pi hi na anubhavasakhyaḥ bhāti iti kiṃ na bhāti ? svabhāvena bhāti iti tu ubhayatrāpi samānam / tathā hi ---- atītānāgatasūkṣmādi yathā yogijñāne viṣayībhavati iti abhyupagatam , tathā paracittamapi

          {pratyayasya paracittajñānam /} (yogad. 3 pā. 19 sū.)

ityādau / tatra jñānavṛttipariṇatameva sattvaṃ cittaśabdenoktam , anyathā pratyayasya saṃyamaviṣayīkāryatvaṃ kathamucyeta , ālambanayogaśca kathaṃ śaṅkayeta na ca sālambanam iti / tasmāt parakīyamanubhavanamiva nijamapi viṣayīkriyatām ityāśaṅkya dṛṣṭānta evāsiddhaḥ iti bhānti ityantena , abhyupagamena vā siddhatve 'pi prakṛte 'rthe viṣamaḥ iti śeṣeṇa darśayati


-----


yogināmapi bhāsante na dṛśo darśanāntare /
svasaṃvidekamānāstā bhānti meyapade'pi vā // Ipk_1,4.5 //


          yoginām yat etat darśanāntaram bhāvanādyudbhavaḥ paracittaviṣayo jñānaviśeṣaḥ , tatra dṛśaḥ iti upalabdhayo na bhānti / tathā hi ---- saugatānāṃ tāvat svaprakāśaikarūpaṃ jñānam , tat cet jñānāntareṇa vedyam , tarhi yad asya nijaṃ vapuḥ ananyavedyatayā prakāśanaṃ nāma , na tatprakāśitaṃ syāt / sāṃkhyānāmapi puruṣacchāyaiva upalabdhiḥ , puruṣaśca asaṃvedya parvā iti kathaṃ vedyā syāt / vaiśeṣikāṇāmapi ātmani abhedena samavāyi saṃvedanaṃ paragataṃ manasā kathaṃ gṛhyeta antaḥśarīravṛttinā , taccharīrāntaranupraveśe tu tasyaiva aham iti śarīrīkaraṇāt ahantāvabhāsitatvāt ātmano bhedo vigalet , nityānumeyatvaṃ tu na ātmana upapadyate , jñānasya ca jñānāntaravedyatve 'navasthānādi uktam /

          tasmāt yoginaḥ paracittavedanāvasare iyān prakāśaḥ ---- etaddehaprakāśasahacārī ghaṭasukhādiprakāśaḥ ---- iti / tatra ghaṭasukhādi idantayā bhāti , tadgatastu prakāśo 'ham ---- ityeva svaprakāśatayā prakāśate / pramātrīkṛtaparadehaprāṇādisamavabhāsasaṃskārāt tu tanniṣṭhām idantām eva prakāśabhāge 'pi manyamāna idaṃ parajñānam iti abhimanyate avigalitasvaparavibhāgo yogī / prāptaprakarṣastu sarvam ātmatvena paśyan svasṛṣṭameva svaparavibhāgaṃ manyate iti jñānasya na yogijñānena prakāśyatā / bhavatu vā tathāpi prakṛtaṃ na etatsamam / tathā hi ---- ayamanubhavati iti paraniṣṭha eva asau anubhave yoginaḥ prakāśaḥ , na tu ahamanubhavāmi iti ātmāroheṇa vartamānaḥ , iha tu anvabhūvam iti ahamaṃśaviśrāntiḥ anālīḍhedaṃbhāvaiva anubhavasya iti yuktamuktam ---- yasmāt anubhavaḥ pṛthak na bhāti tasmāt aikyaṃ bhinnakālānāṃ saṃvidāṃ veditā iti //5//

          yadyahaṃabhāvaviśrāntivaśāt anubhavaḥ smṛtau pṛthak na bhāti iti ucyate , tadā parāmarśāntaraṃ sākṣādeva idantayā anubhavaṃ parāmṛśat yadi vā idaṃbhāvocitaghaṭādiviśrāntatām anubhavasya prathayat upalabdham , iti tadanusāreṇāpi kiṃ na vyavahriyate iti parābhiprāyaṃ pratikṣipati


-----


smaryate yaddṛgāsīnme saivamityapi bhedataḥ /
tadvyākaraṇamevāsyā mayā dṛṣṭamiti smṛteḥ // Ipk_1,4.6 //


          lokasya tāvat evaṃ na saṃvedanam , sa hi na pṛthagbhūtāṃ dṛśaṃ kāṃcit manyate ---- sā dṛk me āsīt ityevam / evamapi tu yat smaryate evaṃbhūtamapi yat smaraṇaṃ kasyacit vivecakaṃmanyasya , tat smṛtervyākaraṇam , padasyeva prakṛtipratyayārthanirūpaṃaṃ kālpanikaṃ vibhajya ākaraṇaṃ paratra pratipādanamātram / so 'pi yadi mūlapratīti vedayate pūrvoktakrameṇa , tadā anubhavaṃ pṛthagbhūtaṃ na veda , yata eva tat rāhoḥ śiraḥ itivat kalpitaṃ bhedaṃ manyate / anyathā sa ghaṭaḥ itivat sā dṛk ityatrāpi prāktanaṃ dṛgantaram apekṣaṇīyaṃ syāt / tat ityanena hi ghaṭasya vā dṛśo vā pūrvānubhavaviṣayāpattiḥ ucyate , anyathā dṛk ityeva syāt / tataśca dṛk mayā dṛgantareṇa anubhūtā iti āpatet / tatrāpi tathātve 'navasthā / nanu smṛteḥ maulikaṃ kiṃ rūpam ? ucyate ---- mayā dṛṣṭam iti / nanu atra dayitāvadananalinādiviśrāntaṃ darśanam uktam na tu ātmārūḍham , karmaṇi niṣṭhotpatteḥ / sa eṣa svavācameva na cetayati / kartuḥ kriyayā hi āpyaṃ karma iti dṛśikriyāyāḥ kartṛniṣṭhataiva / tathā ca kartṛsthāmeva dṛśikriyāmāhuḥ darśayate bhṛtyān rājā ityādau / jaiminīyairapi jñānarūpā dṛśiḥ bhāvanātmikā pramātṛviśrāntaiva uktā , kevalaṃ prakaṭatā viṣayadharmo dṛṣṭatākhyā , anyā saṃvit vā'svatantrā iti anyat etat / pramātṛviśrāntatvameva kathayituṃ mayā ityuktam / tena anvabhūvamaham , mayānubhūtam iti śabdavaicitryamātramidam , na tu arthabhedaḥ / anye tu bhinnakramatvena yojayanti ---- dṛk āsīt sā me ityevam , mayā dṛṣṭam iti ca yat smaraṇaṃ tat vyākaraṇamasyāḥ iti anantaroktānvabhūvamityucitaparāmarśāyāḥ smṛteḥ iti / apiḥ cārthe //6//

          nanu dṛṣṭamapi nirvikalpakena yāvat na parāmṛṣṭaṃ vimarśaviśeṣaviśrāntyā tāvat na smaryate mārgadṛṣṭamiva tṛṇaparṇādi viśeṣeṇa rūpeṇa , tadidameva vicāraṇīyam , samanantarabhāvivikalpakāle taddarśanam idantayā avabhātapūrvaṃ vā na vā iti , tadetat āśaṅkyāha


-----


yā ca paśyāmyahamimaṃ ghaṭo'yamiti vāvasā /
manyate samavetaṃ sāpyavasātari darśanam // Ipk_1,4.7 //


          iha darśanaṃ yādṛśaṃ nijena vapuṣā tādṛśenaiva tena bhātavyaṃ sarvadā , tacca svakāle'nanyaprakāśam aham ityetāvatā svarūpeṇa ucitaprakāśam , tadvikalpāṃśavicāraḥ tāvat na kutracit aṅgam , bhavatu vāṅgam , kiṃ tu avasāyo 'pi evaṃbhūtaḥ iti apiśabdena sūcayati / tatra samanantarabhāvinā vikalpena vastu parāmṛśyamānam anubhavaparāmarśamukhena vā parāmṛśyate ahamimaṃ paśyāmi iti vartamānatayā , imam ityanena ca pratyakṣavyāpāratvaṃ pratyakṣāyamāṇatvena darśitam / evameva vā parāmṛśyate ---- ghaṭo'yam iti / atra ayaṃśabdena pratyakṣāyamāṇatvamuktam / tatra antye vikalpe darśanasya pṛthak parāmarśa eva nāsti iti kā tatra idantāśaṅkā / tataśca pāriśeṣyāt ahantayā tasya atrāsti parāmarśaḥ , tadabhāve vikalpasya nimīlitākṣe 'pi bhāvāt svayamarthasparśe sati sphuṭamaviṣayaparyavasitaḥ kathamadhyavasāyo bhavet / ādye tu darśanaṃ parāmṛṣṭamapi asmadarthe 'ntarbhūtam ahaṃbhāvāspadam avasātari viśrāntaṃ svaprakāśameva parāmṛṣṭam iti vikalpo'pi na bodhāntarabodhyatāṃ bodhayati bodhasya /
          avasāyaḥ avasā , samavetam iti apṛthagbhāvamāha / avasātari iti , svatantre'ntarmukhe bodhātmani ahantāspade ityarthaḥ / darśanam iti nirvikalpakamanubhavanam / upalakṣaṇaṃ caitat vikalpasmṛtyāderapi , jñānasya jñānāntareṇa parāmarśe hi ayameva nyāyaḥ / vikalpayāmyaham , smarāmyaham , vikalpitaṃ mayā , smṛtaṃ mayā iti ahantārūḍhyaiva vikalpādeḥ avabhāsāt / ata eva ātmano'mī vikalpādyāḥ śaktiviśeṣāḥ tadviśrāntaśarīratvāt iti darśitam jñānasmṛtyapohanaśaktimān ityatra //7//

          evamiyataḥ prameyasya yatphalaṃ tadupasaṃhartumāha


-----


tanmayā dṛśyate dṛṣṭo'yaṃ sa ityāmṛśatyapi /
grāhyagrāhakatābhinnāvarthau bhātaḥ pamātari // Ipk_1,4.8 //


          tat iti tasmādarthe pūrvoktasya prameyasya hetubhāvena upajīvanam iha sūcayati / yata evamuktam ---- anubhavasya arthasyeva smaraṇāt na bhedena avabhāsaḥ smrṭiśaktiśca parameśvarasyaiva , tata idamatra pariniṣṭhitaṃ tattvam iti / iha smṛtiḥ anubhavaṃ kroḍīkaroti ityuktam / anubhavaśca dvidhā , ---- parāmarśabhedāt kadācit svātmaparāmarśapūrvakam anubhāvyam parāmṛśati yatra asya abhisaṃdhipradhānatā mayā dṛśyate iti , kadācit anubhavanīyameva pradhānatayā parāmṛśati yatra anabhisaṃdhereva sahasā vastūpanipātaḥ , arthakriyāṃ prati āgrahaviśeṣo vā ayam iti , tatrāpi ca prakāśaparāmarśo 'styeva , anyathā prakāśāyogāt / evamubhayathānubhave pratyekaṃ smṛtirapi dvayaparāmarśamayī udeti iti catvāraḥ smaraṇabhedāḥ , dvau anubhavabhedau / anusaṃdhānaṃ pratyabhijñānamapi etadubhayamelanātmakam atraivāntarbhūtam / tacca etadbhedāt aṣṭadhā , pūrvāparaviśrāntikṛtāt pratyekaṃ dvidhābhedācca ṣoḍaśadhā / tadete dvāviṃśatiḥ saṃvedanabhedāḥ / teṣu ca grāhyaṃ tāvat prakāśāt abahirbhūtam , anyathā prakāśanāyogāt , bahirbhūtaṃ ca tat , anyathārthatvāsaṃbhavāt , na ca tata eva , tadaiva , tadevāpṛthagbhūtaṃ atra pṛthagbhūtaṃ ca bhavati iti nūnamanyaḥ kalpitaprakāśātmā kaścit atra artho 'sti , yato 'yam artharāśiḥ pṛthagbhavan anyonyamapi pṛthaktām adhigacchet , anyathā prakāśābhinnānāṃ parasparamapi kathaṅkāraṃ pṛthagbhāvo bhavet / so 'yaṃ vedyaikadeśa eva , vicchinna eva , anujjhitavedyabhāva eva , aham iti vicchedaśūmyaprakāśocitena parāmarśena parāmṛśyamāno māyāpramātā iti vakṣyate {dehe buddhau ...................... /}(Ipv_1,6.4) ityatra / sa ca grāhaka iti ucyate / evaṃ samameva svātmani nirmalamakurasthānīye yat yugalakaṃ svasmāt prakāśarūpāt avyatiriktam avabhāsayati parameśvaraḥ tadeva etat bhagavato jñānakartṛtvaṃ smaraṇakartṛtvaṃ jñānaśaktismṛtiśaktirūpam ucyate iti tātparyārthaḥ /

          akṣarārthastu ---- mayā dṛśyate iti , ayam iti ca yat āmṛśati pramātā prakāśarūpo yena anubhavati iti ucyate , tata āmarśanāt etat lakṣyate , grāhyarūpeṇa grāhakarūpeṇa yojitau ghaṭādidehādisvabhāvau arthau vedyau pramātari viśuddhaprakāśarūpe bhātaḥ prakāśete / evaṃ dṛṣṭaḥ iti sa iti ca yat parāmṛśati prakāśarūpaḥ pramātā , yato 'sau smarati iti vyapadeśyaḥ / tato 'pi etadeva lakṣyate / anubhavarūpopajīvitvaṃ pūrvoktaṃ draḍhayituṃ prasaṅgāt atra jñānaśakterapi unmīlanaṃ kṛtam / lakṣaṇe śatrādeśaḥ / apiśabdaścārthe / arthaśabdo vicchinnavedyavācī / grāhako māyīyaḥ kalpitaḥ pramātā aśuddhaprakāśasvabhāvaḥ iti śivam / āditaḥ ślo. 31//

          iti śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ prathame jñānādhikāre smṛtiśaktinirūpaṇaṃ nāma caturthamāhnikam // 4 //

____________________


          atha pañcamamāhnikam /

          {mahāguhāntarnirmagnabhāvajātaprakāśakaḥ /
          jñānaśaktipradīpena yaḥ sadā taṃ stumaḥ śivam //}

          evaṃ tāvat smṛtiśakteḥ svarūpaṃ pratipāditam , adhunā tadupajīvanīyajñānaśaktiparamārthanirṇayaṃ vitatya , vartamānāvabhāsñām ityādikayā , sakramaṃ pratibhāsate ityantayā ślokaikaviṃśatyā nirūpayati / tatrādyeva ślokena vastuni pratijñāṃ karoti evaṃbhūtā jñānaśaktiḥ iti / tataḥ ślokadvayena prakāśa evārthānāṃ svarūpa, ityāha / tato dvayena prakāśabāhyānāmarthānāṃ sadbhāvaṃ vijñānavādyupagatavāsanādūṣaṇena dṛḍhīkṛtam āśaṅkya , tṛtīyena tadanabhyupagame 'pi tāvat na kiñcit uparudhyata iti darśayati / atha ślokena svadarśane 'rthatattvam upadarśayan bāhyārthasadbhāve pratyakṣaṃ parākaroti pramāṇatvena / tato dvayena anumeyatāmapi bāhyasya nirasyati / anantaraṃ ślokena cidātmani arthānām avaśyaṃ sadbhāvaḥ parāmarśātmanā iti prakaṭayati / tato 'pi prakāśasya pramātṛrūpasya pratyavamarśa eva jīvatam iti ślokacatuṣṭayena anubhavāgamanyāyasvarūpanirūpaṇābhiḥ abhidhatte / anantaraṃ jñānaparāmarśa eva jñeyaṃ śuddhaṃ pramātṛrūpatānujjhitaṃ ca prakṣayati iti tasyaiva pradhānatve nyāyaṃ ślokatrayeṇāha / prakāśaikarūpatve ca jñānajñātrādi bhinnam iti ślokenāha / tato jñātari iva viśuddhe jñāne 'pi avikalpakasavikalpakarūpe vimarśa eva prāṇitam iti ślokadvayenāha / tato jñāturjñānasya ca pūrvapakṣe dūṣi / yat bhinnatvaṃ tat upasaṃhāradiśā ślokena samarthayate , iti tātparyam āhnikasya / ślokārthastu nirūpyate /

          nanu smaraṇavikalpādīnām anubhava eva jīvitam , tatra yadi bhedena ābhāsānte 'rthāḥ tat teṣvapi tathaiva avabhāsa ucitaḥ , no cet anyathā , tadanubhava eva tāvat jñānaśaktirūpo vicāraṇīya ityāśayenāha
-----


vartamānāvabhāsānāṃ bhāvānāmavabhāsanam /
antaḥsthitavatāmeva ghaṭate bahirātmanā // Ipk_1,5.1 //


          vartamānatvena sphuṭatayā avabhāsanam idamityevamākāraṃ yeṣāṃ teṣām , yadetat bahirātmanā kalpitamāyīyaśūnyādiśarīrāntapramātṛpṛthagbhāvena hetunā , bhinnānām tato māyāpramātuḥ vicchinnānām avabhāsanam tat paramārthapramātari śuddhacinmaye antaḥsthitavatām tena saha aikātmyam anujjhitavatāmeva ghaṭate pramāṇena upapadyate , tena anujjhitasaṃvidabhedasya bhāvasya kalpitapramātrapekṣayā bhedena prakāśanaṃ bhagavato jñānaśaktirityuktaṃ bhavati //1//

          pramāṇenopapadyate ityuktaṃ tat pramāṇaṃ darśayati


-----


prāgivārtho'prakāśaḥ syātprakāśātmatayā vinā /
na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā // Ipk_1,5.2 //


          artho nīlādiḥ , tasya nīlādirūpataiva yadi prakāśamānatā na punaḥ sāparā kācit arthaśarīrottīrṇā prakāśātmatā tarhi yathā sarvān prati nīlameva tatsaṃbhāvanayā bhaṇyate , na kaṃcit vā prati , vastuto vā svātmanyeva tat nīlaṃ parasya paraniṣṭhatvānupapatteḥ , svātmani vā na nīlaṃ na anīlam prakāśānugraheṇa vinā vyavasthānāyogāt / tathā prakāśamānatāpi asya sarvān prati na kaṃcit vā prati api tu svātmanyeva , svātmanyapi vā na syāt iti andhatā jagataḥ /

          atha indriyālokādikṣaṇavargāt prakāśarūpo 'sau nīlakṣaṇo viśiṣṭa eva jātaḥ , evamapi sa eva prasaṅgaḥ , prakaṭatāvāde 'pi ayameva doṣaḥ , sarvathā arthaśarīraviśrāntaḥ cet prakāśo mama avabhāsate iti pramātṛlagnatayā prakāśasthitiḥ durupapādā / pramātā hi tadānīm indriyādimayo 'rtharūpaprakāśasya kāraṇaṃ bhavet bījamivāṅkurasya / na ca aṅkuro bījāpekṣo 'ṅkurātmā , tato yadi na prakāśātmā sa syāt prāgiva jñānodayāt pūrvaṃ yathā'sāvaprakāśaḥ tathā jñānodaye 'pi syāt / nanu jñānam arthaprakāśarūpameva , tat kathaṃ jñānasya udayānudayayoḥ arthasya tulyatā syāt / syāt etat yadi upapadyet , yāvatā arthāt bhinnaṃ yat jñānaṃ prakāśarūpam , tat arthasya saṃbandhitayā kathaṃ syāt / yadi tāvat arthaḥ prakāśate ityevaṃbhūtaṃ jñānasya svarūpaṃ tat arthajñānayoḥ abheda evāyātaḥ , arthasvabhāvasya jñānatvena uktatvāt , arthasvabhāvatve ca sati prakāśasya arthātmatāyām uktaṃ dūṣaṇam / atha arthaṃ prakāśayati iti jñānasya svarūpam , tarhi prakāśamānamarthaṃ karoti jñānam iti āpatite punarapi sa eva doṣaḥ / kṛtapratānaśca ayaṃ prakṛtyarthaṇyarthaviveko mayaiva bhedavidāraṇe iti tata eva anveṣyaḥ / tasmāt bhinnaḥ prakāśo 'rthasya saṃbandhī bhavati iti saṃbhāvanaiva nāsti / tacca idam upapattyā āyātam ---- arthasya svarūpaṃ prakāśamānatā prakāśābhinnatvam iti / prakāśaśca yadi ghaṭe 'nyaḥ paṭe 'nyaḥ tadā anusaṃdhānasya ayogaḥ , dvayoḥ prakāśayoḥ svātmamātraparyavasānād iti vitatya upapāditaṃ naśyet janasthitiḥ ityatra / tasmāt eka eva prakāśaḥ / etadeva āvṛttyā darśitaṃ na ca prakāśo bhinnaḥ syāt iti //2//

          vyatiriktasya jñānasya arthaprakāśarūpatām abhyupagamyāpi bādhakāntaramāha


-----


bhinne prakāśe cābhinne saṃkaro viṣayasya tat /
prakāśātmā prakāśyo'rtho nāprakāśaśca siddhyati // Ipk_1,5.3 //


          yadi arthāt anya eva jñānātmā prakāśaḥ ata eva bhinno 'rthataḥ tarhi svātmani tasya prakāśamātrarūpatvāt abheda eva / tathā hi nīlasya prakāśaḥ , pītasya prakāśaḥ iti yo nīlāṃśaḥ pītāṃśaśca , sa na tāvat jñānasya svarūpam bhedavādatyāgāpatteḥ / atha viṣayaḥ , tadevedaṃ vicāryate ---- iha prakāśabalāt nīlapītayoḥ bhedo 'bhyupagantavyaḥ , yenaiva ca prakāśena nīlo nīla eva iti upagamyate , tenaiva ca prakāśena pītaḥ pīta iti kathaṃ saṃgacchatām , nīlena janitaḥ , pītena janitaḥ , tena vā saha samānasāmagrīka ityādi yat ucyate tat siddhe nīlapītayorbhede syāt , sa eva vicāryaḥ / atha nīlākāro 'sau tat yadi pratibimbabalāt taddvitīyabimbānavabhāsāt ayuktam / atha abhedaḥ , tarhi tyakto bhedavādaḥ , tathā karaṇatādivāde śikharasthajñānaṃ bahutaranīlādijanyam ekatra paṭu anyatra mandam iti kathaṃ bhedaḥ prakāśaśarīrasya abhedāt / tathābhūte ca anyataradarśanodbhūte 'pi saṃskāre balādeva aśeṣasmaraṇaprasaṅga iti bhūyān saṅkaraḥ / syādetat , artha evāstu , kimanena doṣāpādakena prakāśena iti / atrāha ---- aprakāśasya prasiddhireva na kācit , svātmani hi nīlaṃ yadi pūtaṃ na kiṃcit vā , tat kiṃ duṣyet , ata eva granthakṛtaiva anyatra uktam


-----


          {evamātmanyasatkalpāḥ prakāśasyaiva santyamī /
          jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //}

iti / tat yadi prakāśaḥ tadā bhavati arthaḥ , prakāśaśca asau katham / yadi prakāśataiva ghaṭasya vapuḥ saiva paṭasya ityādi viśvavapuḥ prakāśaḥ siddhaḥ //3//

          ekasyaiva prakāśasya evaṃbhūtakramākramakāryakāraṇabhāvādivicitravaiśvarūpyapradarśanasāmarthyarūpam aiśvaryam ityetāvat paryavasāyayitavyam / taccaivaṃ paryavasyati , yadi prakāśasya vicitrabhāve hetvantaram apākṛtam / tatra prakāśasya avicitrasya krameṇa vicitratākāraṇaṃ pratibimbātmakaṃ tatpratibimbasajātīyaṃ yat tadeva nīlādirūpaṃ bāhyam , tacca yadyapyanumeyam , tathāpi idaṃ nīlamiti pratyakṣeṇa adhyavasāyāt adhyavasāyaprāṇitatvācca pramāṇasthiteḥ pratyakṣavyapadeśyaṃ bhaviṣyati / bāhyārthavādokathitamiti hetvantaram anumīyamānabāhyarūpam āśaṅkyamānatvena darśayati


-----


tattadākasmikābhāso bāhyaṃ cedanumāpayet /
na hyabhinnasya bodhasya vicitrābhāsahetutā // Ipk_1,5.4 //


na vāsanāprabodho'tra vicitro hetutāmiyāt /
tasyāpi tatprabodhasya vaicitrye kiṃ nibandhanam // Ipk_1,5.5 //


          iha bodhaḥ tāvat abhinnaḥ , prakāśamātrameva hi asya paramārthaḥ , prakāśādhikaṃ yadi nīlasya rūpam , tarhi tat aprakāśarūpam iti na prakāśeta / atha tathā prakāśatvameva asya rūpam , pītaprakāśaḥ kathaṃ syāt / athāpi kramikanīlapītādiprakāśarūpameva tasya svarūpam , nīlādyābhāsaśūnyo 'hamiti prakāśaḥ svāpādyavasthāsu na syāt / tasmāt prakāśaḥ prakāśa eva , aṇumātramapi na rūpāntaram asya asti iti abhinno bodhaḥ , tasya ca abhinnasya kadācit nīlābhāsatā kadācit pītābhāsatā iti ye vicitrābhāsāḥ tatra kāraṇatvam hi yasymāt na upapannam hetau abhinne kāryabhedasya asaṃbhavāt , tasmāt sa sa vicitranīlapītādirūpa ākāsmiko 'jñātapratyakṣasiddhahetukaḥ san bāhyaṃ vijñānagatapratibimbātmakasvasvabhāvasaṃpādakam aucityāt nijarūpasadṛśaṃ kramopanipatadrūpabahutarabhedātmakaṃ jñānāt sarvathā pṛthagbhūtam anumāpayati iti saṃbhāvayate bāhyārthavādī //4//

          na ca asya idaṃ saṃbhāvanāmātram , api tu niścayaparyavasāyi eva bhavati / tathā hi vijñānavādinā yo hetuḥ vaicitrye vāsanāprabodhalakṣaṇa uktaḥ sa na upapadyate / smṛtijanakaḥ saṃskāro vāsanā iti tāvat prasiddham , iha tu anubhavavaicitryahetuḥ paryeṣaṇīyo vartate / astu vā nīlādyābhāsasaṃpādanasāmarthyarūpā jñānasya yogyatātmikā śaktiḥ vāsanā , tasyāśca svakāryasaṃpādanonmukhyaṃ prabodhaḥ , tato bodheṣu ābhāsavaicitryam iti / tatrāpi tu brūmaḥ ---- iha yadyāpi ābhāsānāṃ jñānāntarvartinām apāramārthikatvaṃ saṃvṛtisattvam ucyetāpi , tathāpi yadeṣāṃ tad vastusadeva aṅgīkāryam avastunaḥ sarvasāmarthyavirahitālakṣaṇasya kāryasaṃpādanaprāṇitasāmārtthyātmakasvabhāvānupapatteḥ / evaṃsthite yā etā vāsanā ābhāsakāraṇatvena iṣyante , tāsāṃ bodhāt yadi bhinnaṃ rūpam , tacca paramārthasat , tadayaṃ śabdāntarapracchanno bāhyārthavādaprakāra eva / atha saṃvṛtisat , tarhi tena rūpeṇa kāraṇatānupapattiḥ / tathā yena rūpeṇa āsāṃ pāramārthikatā tena kāraṇatā , tat tarhi jñānamātraṃ tacca abhinnam iti nīlādyābhāsarūpasya kāryabhedasya asiddhiḥ / evaṃ vāsanānām abicitratve tatprabodho vicitra iti kā pratyāśā / bhavantu vā vāsanā bhinnāḥ , tathāpi bodhamātrātiriktasya deśakālabhāvādeḥ prabodhakābhimatasya vicitrasya kāraṇasya abhāvāt prabodho'vicitra iti eka eva prabodhaḥ iti samameva nīlādivaicitryaṃ bhāseta / atha svasaṃtānavartīni jñānāntarāṇi vicitrāṇi prabodhakāraṇāni iti , tadasat , sukhaduḥkhanīkapīlādipūrvāparādideśakālabhedasya vijñānamātrarūpatve vijñānasya ca prakāśamātrapramārthatāyāṃ svarūpabhedāsaṃbhave tathā bodhavailakṣaṇyānupapatteḥ / parapramātṛrūpeṣu bodhāntariṣu saṃtānāntaraśabdavācyeṣvapi tulyo'yam availakṣaṇyaprakāraḥ / tatrāpi parakīyābhimatasya kṛśasthūlādeḥ kāyasya , śvāsapraśvāsādeḥ prāṇasya , sukhaduḥkhādeḥ dhīguṇasya ; anumātrabhimatasaṃbinmātrarūpābhede paratvaṃ kasya bhavet iti na vidmaḥ / bodhasya tanniṣṭhasya iti cet , so 'pi pramāṇena yadi na siddhaḥ tat asat eva , siddho 'pi prameyatayā cet tat jaḍa eva , tathāpi ca kāyādivat eva jñānamātrasvabhāvaḥ svasaṃvinmātrarūpatve paraṃ prati asya asiddheḥ / nanu vyāhārādikriyā svātmani icchayā vyāhareyam ityevaṃrūpayā hetubhāvena vyāptā dṛṣṭā tat caitrakāye'pi tayā taddhetukayā bhāvyam / na ca matsaṃtatipatitā samīhā asti iti svasaṃvedanena niścitam , tataśca parasamīhā siddhyati , tadeva saṃtānāntaram iti / atrocyate ---- iha anumātuḥ vyāhārābhāso dvidhā bhavati ---- vyāptigrahaṇakāle 'vicchedaprāṇo 'haṃ vyāharāmi ityevaṃrūpaḥ / anumānāvasare ca vyāharati ayam iti vicchedajīvita iti anyasya vyāptiḥ gṛhītā anyaśca ābhāsaḥ katham idānīṃ hetuḥ syāt ? vyāharati iti ābhāsasya hetuḥ avidita eva iti kathaṃ tato hetoḥ samīhā anumīyeta ? kiṃ ca vyāharati ayam iti yaḥ pramātrantare 'numātṛsaṃmate vicchinnatayā avabhāsaḥ so'numeyasaṃmatāyāḥ paramīhāyāḥ kathaṃ kāryaḥ syāt ? tasyā hi vyāharāmītyābhāsaḥ kāryo yo'sau avicchedajīvitaḥ / na ca avicchedamayasya vicchedamayaḥ kāryam iti yuktaṃ tathābhūtakāryakāraṇabhāvagrahaṇopāyābhāvāt , na hi svātmani yo'yam avicchinnābhāsaḥ sa paratra vicchinnaṃ vyāharati ityevaṃrūpam ābhāsaṃ janayati iti kenacit pramāṇena siddham , parasiddhipūrvakatvāt asya arthasya , parapramātṛsiddhaśca evaṃbhūtārthādhīnatvena itaretarāśrayāt / na ca avaśyan avicchinnāt vicchinnena bhāvyam iti niyamo 'sti vyavhicārāt / na ca vicchinno 'pi ābhāsa upadyatām iti tadanusaṃdhānāt tadutpattiḥ niyatā tatsadbhāve 'pyasyānutpatteḥ tadabhāve ca utpatteḥ , vicchinna ābhāsaḥ paratra utpadyatām iti yā samīhā tayā saha pratra utpannasya vicchinnābhāsasya kāryakāraṇabhāvagrahaṇameva parāsiddhau na yukta, iti vyāptereva asiddhiḥ /

          pramātrantarāṇi ca yadi bhinnāni tadā tanniṣṭhānām avabhāsānāṃ bheda eva jñānādavyatiriktaṃ ca iti nyāyāt / tataśca ekābhāsaniṣṭhatvābhāvāt ekābhāsaviśrāntaḥ saṃbhūya pramātḥṇāṃ vyavahāro na syāt iti anyosaṃbhavaḥ ---- yat prameyaṃ bodhāt bhinnaṃ bhavati iti / sahopalambhaniyamādeḥ anaikāntikatvāt nīlapītādināpi prameyarāśinā kim apakṛtam , yena asya svarūpaviśrāntiḥ na sahyate , tasmāt pramātrantarāṇāmapi asiddhireva , siddhau vā sarvapramātrantargatā ābhāsā ekaikatra paratra ābhāsavaicitryahetuṃ vāsanodvodhavaicitryaṃ janayeyuḥ niyame hetvantarābhāvāt iti tathāpi na nīlādivaicitryasiddhiḥ / evaṃ vāsanānāṃ tadudbodhahetūnāṃ ca vicitrāṇām anupapattireva / tataśca sthitametat , abhinno bodhaḥ tasya ākasmikābhāsabhedahetutvānupapatteḥ bāhyo'rtho'numeyaḥ saṃbhāvyate iti yadi bāhyārthavādinā ucyate iti ślokadvayārthaḥ / cecchabdaḥ ślokadvayavākyārthaśaṅkādyotakaḥ / evam āśaṅkyamānatvena parasaṃbhāvanā dṛḍhā darśitā //5//

          adhunā tu enāṃ saṃbhāvanāṃ śithilayituṃ tāvadāha


-----


syādetadavabhāseṣu teṣvevāvasite sati /
vyavahāre kimanyena bāhyenānupapattinā // Ipk_1,5.6 //


          syādetat iti pūrvoktasaṃbhāvanābhyupagame yadā vyākhyāyate tadā kiṃ tu iti vākyaśeṣeṇa tacchaithilyaviṣayaṃ saṃbhāvanāntaraṃ śeṣaślokena darśayate iti vyākhyeyam / yadi tu adhyāhāro na sahyate tadā syādetaditi idamapi saṃbhāvanāntaraṃ syāt , yadanena ślokena ucyate iti ekavākyatayā yojyam / anayāpi kaṣṭakalpanayā bāhyān arthān prasādhayatā bhavatā taiḥ na kiṃcit kartavyam , ābhāsaireva taiḥ bhavatā abhyupagataiḥ vyavahārasiddheḥ , na hi nityānumeyena kaścit vyavahāra iti kiṃ bāhyena , yatra sādhakaṃ ca nāsti pramāṇam , bādhakaṃ ca prakāśāt bhede anumeyatayāpi prakāśanābhāva iti tāvat mukhyam / abhyuścayabādhakastu avayavino vṛttyanupapattiḥ , samavāyāsiddhiḥ , kampākampāvaraṇānāvaraṇaraktāraktadigbhāgabhedādiviruddhadharmayogaḥ /

          aṇusaṃcayabāhyavāde 'pi saṃcayasya anyasya abhāve paramāṇava eva , te ca yadi saṃyujyante nirantaratayā tat avaśyaṃ digbhāgabhedaḥ , evanākṣe ṣaṭsu dikṣu saṃcīyamāneṣu ṣaṭsu aṇuṣu madhyamasya paramāṇoḥ yatraiva dhāmni eko lagnaḥ tatraiva yadi aparaḥ tat ekaparamāṇumātratā / atha anyatra ekaḥ anyatar aparaḥ tat avaśyaṃ bhāgabhedāpattiḥ , iti bhāga eva san , tasyāpi eṣaiva saraṇiḥ iti na kiṃcit avaśiṣyate bāhyaṃ tattvataḥ /

          na caitat vācyam ---- mūrtānām ekadeśatvāyogāt , saṃyoge bhinnadeśatvāvyāvṛtteḥ tanniṣṭaṃ dvyaṇukaṃ nāma kāryadravyam aṇuparimāṇam , tebhyaḥ tribhyo mahatkāryam iti / avayavīvādo hi ayam , sa ca pūrvameva apabādhitaḥ / yacca avyāpyavṛttitvaṃ saṃyogasya ucyate tanniraṃśe kathaṃ saṃgacchatām / svāśraye hi yadi asau samavaiti kim anyāt asya avaśiṣyate yat na vyāpnuyāt iti / abhyuścayabādhakaṃ ca idam iti na atra asmābhiḥ bharaḥ kṛtaḥ / vistareṇa ca prajñālaṅkāre darśitam ācāryaśaṅkaranandanena //6//

          nanu bādhakaṃ nāma pramāṇasiddhe vastuni na kiṃcit kartuṃ samartham , tenaiva dṛḍhena pramāṇena bādhakābhimatasya bādhitasya apramāṇatvasaṃpādanāt / darśitaṃ ca iha sādhakaṃ pramāṇaṃ kāryahetuḥ tattadākasmikābhāsa iti kārikayā ityāśaṅkya āha


-----


cidātmaiva hi devo'ntaḥsthitamicchāvaśādbahiḥ /
yogīva nirupādānamarthajātaṃ prakāśayet // Ipk_1,5.7 //


          iha tāvat svapna -- smaraṇa -- manorājya -- saṃkalpādiṣu nīlādyābhāsavaicitryaṃ bāhyasamarpakahtuvyatirekeṇaiva nirbhāsate iti yadyapi asti saṃbhavaḥ , tathāpi tadābhāsavaicitryam asthairyāt sarvapramātrasādhāraṇyāt pūrvānubhavasaṃskārajatvasaṃbhāvanāt avastu iti śaṅkyeta / yat punaridaṃ yoginām icchāmātreṇa purasenādivaicitryanirmāṇaṃ dṛṣṭam , tatra upādānaṃ prasiddhamṛtkāṣṭha-śukra -- śoṇi -- tādivaicitryamayaṃ na saṃbhavatyeva , na hi evaṃ vaktuṃ śakyam ---- sarvagatāḥ paramāṇavo yogīcchayā jhaṭiti saṃghaṭitāḥ kāryam ārapsyante iti / yat etat lokaprasiddhakāraṇabhāvānatikramasiddhaye nirūpyate / na ca etat prasiddham ---- pramāṇubhya eva sthūlaṃ ghaṭādi jāyate iti , kiṃ tu kapālādivyavadhānena , tathāpi niyatasahakārisamavalambanam karacaraṇādivyāpāre viśiṣṭadeśakāladharmādhipatyayogaḥ śikṣābhyāsaprakarṣa iti , iyati ca āṃśrīyamāṇe yogī kumbhaṃ nirmimāṇaḥ kumbhakāraprasiddhasanastasāmagrīsanarjanapuraḥsaraṃghaṭaṃ ghaṭayan kumbhakāra eva syāt , tasmāt prasiddhakāraṇollaṅghane kim asaṃcetyamānaparamāṇvādyupādānakāraṇāntaracintayā iti / tatra yogisaṃvida eva sā tādṛśī śaktiḥ ---- yat ābhāsavaicitryarūpam arthajātaṃ prakāśayati iti / tadasti saṃbhavaḥ ---- yat saṃvit eva abhyupagatasvātantryā apratīdhātalakṣaṇāt icchāviśeṣavaśāt saṃvido 'nidhikātmatāyā anapāyāt antaḥsthitameva sat bhāvajātam idamityevaṃ prāṇabuddhidehādeḥ vitīrṇakiyanmātrasaṃvidūpāt svātantryaṃ kiṃ na abhyupagamyate svasaṃvedanasiddham , kimiti hetvantaraparyeṣaṇāprayāsena khidyate / evakāreṇa idamāha ---- sarveṇa tāvat vādinā viṣayavyavasthāpanaṃ saṃvidrūpam anapahnavanīyam ādisiddhaṃ hi tat iti uktam / tasya ca svātantryameva devaśabdanirdiṣṭaṃ cidrūpatvam iti kim aparakāraṇānveṣaṇavyasanitayā / hi yasmāt evaṃ prakāśayati deva iti saṃbhāvyate , tasmāt kiṃ bāhyena anupapattinā iti pūrveṇa saṃbandhaḥ //7//

          nanu evam ubhayathāpi saṃbhāvanānumānam unmiṣati , tatra kiṃ makurapratibimbitaghaṭādidṛṣṭāntena jñānapratibimbatābhāsavaicitrye vijñānadarpaṇātiriktaṃ tata eva bāhyābhimataṃ hetuṃ kalpayema ? kiṃ vā yogidṛṣṭāntena saṃvitsvātantryameva hetubhāvena brūyāma ? tadidaṃ sāṃśayikaṃ vartate iti āśaṅkya bāhyārthānumānasaṃbhāvanāṃ sūtradvayena apākartumāha


-----


anumānamanābhātapūrve naiveṣṭamindriyam /
ābhātameva bījāderābhāsāddhetuvastunaḥ // Ipk_1,5.8 //


ābhāsaḥ punarābhāsadbāhyasyāsītkathaṃcana /
arthasya naiva tenāsya siddhirnāpyanumānataḥ // Ipk_1,5.9 //


          na kevalam anantaraślokanirdiṣṭābhiḥ yuktabhiḥ pratyakṣeṇa bāhyo'rtho na bhāsate , iyadeva hi pratyakṣaṃ tacca nīlaṃ bhāti iti svaprakāśasaṃvidrūpaṃ nādhikaṃ kiṃcit iti , yāvat anumānenāpi na asya bāhyāsya siddhiḥ iti apiśabdasyābhiprāyaḥ / tatra anumānam atra naiva pravartitum utsahate / pravṛttamapi na prakṛtasiddhim ādavyāt iti anena sūtradvayena upadarśyate / tatra anumānaṃ vikalpaḥ , sarvaśca ayaṃ vikalpo'nubhavamūla iti prasiddham / tena yat sarvathā anābhātapūrvam ananubhūtacaraṃ tatra anumānam anumitivyāpāro vikalpātmā naiva kenacit vādinā iṣyate / nanu bhavatu pratyakṣato dṛṣṭe 'numāne saṃkathā iyam , sāmānyato dṛṣṭe tu kiṃ vakṣyasi yathā arthopalabdhyā indriyānumāne ? ucyate ---- tatrāpi vikalpena yathā so'rthaḥ spṛśyate tathā anumeya iti sthitiḥ / vikalpaśca na indriyādikam arthaṃ kenacit saṃniveśaviśeṣādinā viśeṣātmanā spṛśati , api tu kiṃcidupalabdheḥ kāraṇam iti amunā svabhāvena , sa ca svabhāvaḥ kāraṇatālakṣaṇaḥ pratyakṣagṛhīta eva / tathā ca bījāt aṅkuraḥ tantubhyaḥ paṭa ityādau kāryakāraṇabhāvaḥ pratyakṣānupalambhabalena tāvat niśceyaḥ / tatra ca pratyakṣaṃ pratyābhāsaṃ prāmāṇyaṃ bhajate , vimarśalakṣaṇasya pramitivyāpārasya ekaikaśabdavācye'rthe pravṛtteḥ tadanusāritvācca pramāṇasya iti vakṣyate /

          {ekābhidhānaviṣaye mitirvastunyabādhitā /}

iti / ābhāsamātraṃ ca sāmānyam iti nir.eṣuate / anupalambho'pi anyopalambharūpa ābhāsamātraviśrānta eva iti kāraṇābhāso viśeṣaśūnyaḥ parigṛhīta eva bījāt aṅkura iti pratītau / yat yasya niyamam anuvidhatte avyatiriktam tat tasya kāryam iti pratighaṭaṃ mṛttikādirūpahetutadvanmātrasya āmāsāt //8//

          ābhāsāt bāhyaḥ punarnābhāsarūpaḥ , sa ca ābhāsate iti vipratiṣiddham / anābhāse ca nāsti vikalparūpasya anumānasya vyāpāraḥ / grāmagṛhādestu yat bāhyaṃ tat agrāmādirūpaṃ na ucyate pratyekaṃ vāṭānūpakuṇyatulādeḥ bāhyatvaprasaṅgāt , api tu tatsaṃnikaṭam , tasmāt grāmabāhyam ābhāsabāhyam iti ca śabdasāmyamātram etat na vastusāmyam / evaṃ ye vikalpe vastu na ābhāti iti manyante teṣāmapi tāvat anumānavikalpo na bāhye upapannaḥ / asmābhistu upapāditam ---- adhyavasāyasyāpi ābhāsamānaviṣayatvam bhrāntitve cāvasāyasya iti sūtre / tena anumānavikalpātmanāpi prakāśena yadi anāviṣṭo nīlādiḥ arthaḥ tat na anumita eva syāt / atha āviṣṭa eva , tarhi prāgivārtho 'prakāśaḥ syāt iti nyāyena prakāśamātrasvabhāva eva , na bāhyaḥ / tena bāhye sādhye yat kiṃcit pramāṇam ānīyate , tadabāhyatāmeva pratyuta sādhayati iti viruddhameva , ata eva āha kathaṃcana iti , kenāpi prakāreṇa pratyakṣātmanā anumeyātmanā vā ābhāsanam ābhāso bāhyasya anābhāsasya na kadācit abhūt iti , tasmāt siddham cidātmaiva hi deva iti //9//

          nanu antaḥsthitaṃ bahiḥ prakāśayedityuktaṃ tat antaḥsthitatvam upapādanīyam iti āśaṅkya āha


-----


svāminaścātmasaṃsthasya bhāvajātasya bhāsanam /
astyeva na vinā tasmādicchāmarśaḥ pravartate // Ipk_1,5.10 //


          bahīrūpatayā ābhāsane 'pi ahantārūpatā na truṭyati ,

          {pramātraikātmyamāntaryam}

iti hi vakṣyate , tacca sadaiva , prakāśasya pramātṛtvāt , tadātmatayā ca vinā 'prakāśamānasya avastutvāt , kiṃ tu tatra aham iti ucite parāmarśe yo 'yam idantāparāmarśaḥ saiva bāhyatā , tacca iha antaḥsthitatvam ahamityetāvatā citsamucitenaiva bapuṣā parāmarśanameva , tacca iha nīlādīnāmastyeva , na tu nāsti iti , yadi hi na syāt kumbhakṛto ghaṭaṃ karavāṇi iti ya uttarakriyāmapekṣya icchāśabdavācyaḥ parāmarśaḥ , eṣaṇīyena sa parāmṛśyena aniyantritaḥ cet tataḥ paṭecchāpi sā na kasmāt iti saṃkīryeran vyavahārāḥ / atha tatrāpi ca eṣaṇīyaḥ tadānīmeva nirmitaḥ san tathā jātaḥ , tarhi tannirmāṇaṃ cidātmani vinecchayā nopapannam iti tiṣṭhāsorevamicchaiva hetutā ityatra varṇayiṣyate / tacca icchāntaramapi viṣayaniyantritaṃ na vā iti vikalpe 'navasthā / viṣayaniyantritaṃ cet syāt ātmataiva jātā , na cet ghaṭe paṭecchā syāt / atha tatrāpi tadānīmeva iti kṛtvā anavasthā / tasmāt sarvo 'yaṃ bhāvarāśiḥ cidātmani aham ityeva vapuṣā satatāvabhāsuravapuḥ aiśvaryarūpācca svātantryalakṣaṇāt svāmibhāvāt vicitreṇa vapuṣā kramākramādinā saṃvit enaṃ bahiḥkaroti pramātṛprathanapūrvakam , tatrāpi kvacit ābhāse pramātḥn ekīkaroti nitambanīnṛtta iva prekṣakān / tāvati hi teṣām ābhāse aikyam / śarīraprāṇabuddhisukhādyābhāsāṃśeṣu tu bhedasya avigalanāt na sarvathā aikyam / ata eva pratikṣaṇaṃ pramātṛsaṃyojanaviyojanavaicitryeṇa parameśvaro viśvaṃ sṛṣṭisaṃhārādinā prapañcayati / taduktamācāryeṇa


-----


          {sadā sṛṣṭivinodāya sadā sthitisukhāsine /
          sadā tribhuvanāhāratṛptāya bhavate namaḥ //}

ityādi / śrībhaṭṭanārāyaṇenāpi

          {muhurmuhuraviśrāntastrailokyaṃ kalpanāśataiḥ /
          kalpayannapi ko 'pyeko nirvikalpo jayatyajaḥ //}

iti / tasmāt sthitam antaḥsthitaṃ bhāvajātaṃ tena vinā tadviṣayasya parāmarśāyogāt iti //10//

          nanu parāmarśo nāma vikalpaḥ , sa ca avikalpaśuddhasaṃvidvapuṣi bhagavati kathaṃ syāt ityāśaṅkyāha


-----


svabhāvamavabhāsasya vimarśaṃ viduranyathā /
prakāśo'rthoparakto'pi sphaṭikādijaḍopamaḥ // Ipk_1,5.11 //


          iha avabhāvasya prakāśasya , anavabhāsasya ca aprakāśasya ghaṭādeḥ parasparaparihāreṇa dvayoḥ svātmani cet vyavasthānam , tat ghaṭapaṭayoḥ iva idamjaḍam idaṃ jaḍam iti durupapādaṃ vailakṣaṇyam / atha avabhāso yato 'rthasya saṃbamdhī , tato na jaḍaḥ , tarhi saṃbandhamātreṇa mṛt api ghaṭasya iti ajaḍā syāt / atha na svasaṃbandhamātram api tu avabhāso 'rthasya prakāśaḥ , tarhi arthātmanā sa prakāśa iti samāpatitam / na ca anyātmanā anyasya prakāśa upapannaḥ / atha anyasvabhāvo 'pi ghaṭo'vabhāsasya kāraṇam , tarhi avabhāso'pi ghaṭasya kāraṇam iti ghaṭo'pi ajaḍaḥ syāt / atha anyena satāpi ghaṭena yato 'vabhāsasya pratibimbarūpā cchāyā dattā , tām asau adabhāso bibhrat ghaṭasya iti ucyate , tataśca ajaḍaḥ , tarhi sphaṭikasalilamakurādiḥ api evaṃbhūta eva iti ajaḍa eva syāt / atha tathābhūtamapi ātmānaṃ taṃ ca ghaṭādikaṃ sphaṭikādiḥ na parāmraṣṭuṃ samartha iti jad.aḥ , tathāparāmarśanameva ajāḍyajīvitam antarbahiṣkaraṇasvātantryarūpaṃ svābhāvikam avabhāsasya svātmaviśrāntilakṣaṇam ananyamukhaprekṣitvaṃ nāma / ahamevaṃ prakāśātmā prakāśe iti hi vimarśodaye svasaṃvideva pramātṛprameyapramāṇādi kṛtārtham abhimanyate na tu atiriktaṃ kāṅkṣati , sphaṭikādi hi gṛhītapratibimbamapi tathābhāvena siddhau pramātrantaram apekṣate iti nirvimarśatvāt jaḍam / sarvatra vastuto vimarśātmakapramātṛsvabhāvatādātmyāhaṃparāmarśaviśrānteḥ ajaḍatvameva pūrvāparakoṭyoḥ / yaduktam


-----


          {idamityasya vicchinnavimarśasya kṛtārthatā /
          yā svasvarūpe viśrāntirvimarśaḥ so 'hamityayam //}

iti / madhyāvasthaiva tu idantā vimṛśyamānaūrvāparakoṭiḥ vimūḍhānāṃ māyāpadaṃ saṃsāraḥ iti vimarśa eva pradhānaṃ bhagavata iti sthitam //11//

          na kevalaṃ saṃvittattvasya asmābhiḥ eva vimarśaprādhānyam uktam yāvat āgamāntarairapi iti darśayati


-----


ātmāta eva caitanyaṃ citkriyācitikartṛtā /
tātparyeṇoditastena jaḍātsa hi vilakṣaṇaḥ // Ipk_1,5.12 //


          yato vimarśa eva pradhānam ātmano rūpam amumeva hetuṃ prayojanarūpam uddiśya ātmā dharmisvabhāvo dravyabhūto 'pi , caitantyam iti dharmavācinā śabdena sāmānādhikaraṇyam āśritya uditaḥ kathitaḥ , bhagavatā śivasūtreṣu

          {caitanyamātmā}(1-1)

iti paṭhitam / caitanyam iti hi dharmavācakopalakṣaṇam ,

          {citiśaktirapariṇāminī}
          {............ taddṛśeḥ kaivalyam /}(yo. sū. 2-25)
          {draṣṭā dṛśimātraḥ .............. }(yo. sū. 2-20)

ityādau api hi dharmaśabdena sāmānādhikaraṇyam ātmano darśitaṃ guruṇā anantena / dravyaṃ hi tat ucyate yadviśrāntaḥ padārthavargaḥ sarvo bhāti ca arthyate ca arthakriyāyai , tad yadi na tat sakalo 'yaṃ tattvabhūtabhāvabhuvanasaṃbhāraḥ saṃvidi viśrāntaḥ tathā bhavati iti sa eva guṇakarmādidharmāśrayabhūtapadārthāntarasvabhāvaḥ tāmeva mukhyadravyasvarūpam āśrayate iti saiva dravyam / tat anantadharmarāśiviśramabhittibhūtāyāḥ tasyāḥ sa eva dharmaḥ caitanyam iti kartṛkṛdantāt utpannena bhāvapratyayena saṃbandhābhidhāyināpi prādhānyena darśitaḥ / tathā hi saṃbandhaviśrāntasya pratīteḥ , dravytarūpasya ca saṃbandhinaḥ prakṛtyā uktatvāt citikriyārūpaṃ dhramaṃ saṃbaddham avagamayatā ṣyañā niṣkṛṣṭāṃśaḥ pratyāyito bhavati / citikriyā ca cittau kartṛtā , svātaṃtryaṃ saṃyojanaviyojanānusaṃdhānādirūpam ātmamātratāyāmeva jaḍavat aviśrāntatvam aparicchinnaprakāśasāratvam ananyamukhaprekṣitvam iti / tadeva anātmarūpāt jaḍāt saṃyojanaviyojanādisvātaṃtryavikalāt vailakṣaṇyādāyi iti / tadevaṃ paratvena pradhānatayā abhisaṃdhāya ātmā cetana iti vaktavye dharmāntarādharīkaraṇāya vimarśadharmoddhurīkaraṇāya ca ātmā caitanyam ityuktam / citkriyācitikartṛtātātparyeṇa iti samāsaḥ / ardhayuk pādaviśrāntiḥ iti hi kāvye samayaḥ , na śāstre / yadi vā citkriyā ātmā ucitaḥ citikartṛtā ca iti pṛthageva / evaṃ tu na kvacit paṭhitam //12//

          nanu yathā prakāśo 'prakāśaśca iti ybhayamapi svātmani , tataśca prakāśa iti ukte jaḍāt na vailakṣaṇyam uditaṃ syāt , tadvat vimarśo 'pi avimarśo 'pi ca svātmani, iti tenāpi kathaṃ vailakṣaṇyaṃ jaḍājaḍayoḥ ityāśaṅkyāha


-----


citiḥ pratyavamarśātmā parā vāksvarasoditā /
svātantryametanmukhyaṃ tadaiśvaryaṃ paramātmanaḥ // Ipk_1,5.13 //


          cetayati ityatra yā citiḥ citikriyā tasyāḥ pratyavamarśaḥ svātmacamatkāralakṣaṇa ātmā svabhāvaḥ / tathā hi ---- ghaṭena svātmani na camatkriyate , svātmā na parāmṛśyate , na svātmani tena prakāśyate , na aparicchinnatayā bhāsyate , tato ca cetyata iti ucyate / caitreṇa tu svātmani ahamiti saṃrambhodyoyollāsavibhūtiyogāt camatkriyate , svātmā parāmṛśyate , svātmanyeva prakāśyate , idamiti yaḥ pariccheda etāvadrūpatayā tadvilakṣaṇībhāvena nīlapītasukhaduḥkhatacchūnyatādyasaṃkhyāvabhāsayogena avabhāsyate , tataḥ caitreṇa cetyate iti ucyate / evaṃ ca vimarśaḥ svātmani avimarśo 'pi svātmani ityasiddametat / vimarśo hi sarvaṃsahaḥ paramapi ātmīkaroti , ātmānaṃ ca parīkaroti , ubhayam ekīkaroti , ekīkṛtaṃ dvayamapi nyagbhāvayati ityevaṃsvabhāvaḥ / pratyavamarśāśca āntarābhilāpātmakaśabdanasvabhāvaḥ , tacca śabdanaṃ saṅketanirapekṣameva avicchinnacamatkārātmakam antarmukhaśironirdeśaprakhyam akārādimāyīyasāṅketikaśabdajīvitabhūta ---- nīlamidaṃcaitro 'hamityādipratyavamarśāntarabhittibhūtatvāt , pūrṇatvāt parā , vakti viśvam abhilapati pratyavamarśena iti ca vāk , ata eva sā svarasena cidrūpatayā svātmaviśrāntivapuṣā uditā sadānastamitā nityā ahamityeva / etadeva paramātmano mukhyaṃ svātantryam aiśvaryam īśitṛtvam ananyāpekṣitvam ucyate / parāparaṃ tu idaṃbhāvarūpasya pratyavamarśasya akhyātiprāṇasya udbodhamātre 'pi ahaṃbhāva eva viśrānteḥ śrīsadāśivādibhūmau paśyantīdaśāyām / aparaṃ tu idaṃbhāvasyaiva nirūḍhau māyāgarbhādhikṛtānāmeva viṣṇuviriñcendrādīnām , tattu teṣāṃ parameśvaraprasādajameva / iti anyanirapekṣataiva paramārthata ānandaḥ , aiśvaryam , svātanryam , caitanyam / tasmāt yuktamuktam

          {.......................... tena jaḍātsa hi vilakṣaṇaḥ /}

iti //13//

          pradhānāgameṣvapi etat pradarśitameva iti nirūpayati


-----


sā sphurattā mahāsattā deśakālāviśeṣinī /
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ // Ipk_1,5.14 //


          iha ghaṭaḥ kasmāt asti , svapuṣpaṃ kasmāt nāsti ityukta itivaktāro bhavanti ghaṭo hi sphurati mama na tu itarat iti / tadetat ghaṭatvameva yadi sphurattvaṃ sphuraṇasaṃbandhaḥ , tat sarvadā sarvasya sphuret na kasyacidvā , tasmāt mama sphurati iti ko'rthaḥ , madīyaṃ sphuraṇaṃ spandanam ādiṣṭam iti / spandanañca kiñciccalanam , eṣaiva ca kiñcidrūpatā yat acalamapi calamābhāsate iti , prakāśasvarūpaṃ hi manāgapi nātiricyate , atiricyate iva iti tat acalameva ābhāsabhedayuktamiva ca bhāti / tata uktam


-----


          {ātmaiva sarvabhāveṣu sphurannirvṛtacidvapuḥ /
          aniruddhecchāprasaraḥ prasaraddṛkkriyaḥ śivaḥ //}

iti / yathā


-----


          {atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
          dhāvanvā yatpadaṃ gacchettatra spandaḥ pratiṣṭhitaḥ //} (spa. 22)

iti /

          {.......................................... spandatattvaviviktaye /} (spa. 21)

iti /

          {guṇādispandaniḥṣyandāḥ ............................... /} (spa. 19)

iti ca / loke 'pi vividhavaicitryayogena spandavattvam / sattā ca bhavanakartṛtā sarvakriyāṣu svātantryam / sā ca svapuṣpādikamapi vyāpnoti iti mahatī , deśakālau nīlādivat saiva sṛjati iti tābhyāṃ viśeṣaṇīyā na bhavati , yat kila yena tulyakakṣyatayā bhāti tat tasya viśeṣaṇaṃ kaṭaka iva caitrasya / na ca deśakālau vimarśena tulyakakṣyau bhātaḥ tayoḥ idantayā tasya ca ahantayā prakāśe tulyakakṣyatvānupapatteḥ / evaṃ deśakālāsparśāt vibhutvaṃ nityatvaṃ ca , sakaladeśakālasparśo '; pi tannirmāṇayogāt iti tato 'pi vyāpakatvanityatve / taduktam


-----


          {mahāsattā mahādevī viśvajīvanamucyate /}

iti / sāram iti yat atucchaṃ rūpaṃ tat iyameva vimarśaśaktiḥ , grāhyagrāhakāṇāṃ yat prakāśātmakaṃ rūpaṃ tasyāpi aprakāśavailakṣaṇyākṣepikā iyameva iti śrīsāraśāstre'pi nirūpitam


-----


          {yatsāramasya jagataḥ sā śaktirmālinī parā /}

iti / saiṣā iti śaktipratyabhijñānaṃ darśitam / hṛdayaṃ ca nāma pratiṣṭhāsthānamucyate , tacca uktanītyā jaḍānāṃ cetanam , tasyāpi prakāśātprakatvam , tasyāpi vimarśaśaktiḥ iti viśvasya parame pade tiṣṭhato viśrāntasya tasya idameva hṛdayaṃ vimarśarūpaṃ paramantrātmakaṃ yatra tatra abhidhīyate / sarvasya hi mantra eva hṛdayam , mantraśca vimarśanātmā , vimarśanaṃ ca parāvākchaktimayam / tata evoktam


-----


          {na tairvinā bhavecchabdo nārtho nāpi citergatiḥ /}

iti /

          {tatra tāvatsamāpannā mātṛbhāvam ................ /}

ityādi ca , ityāgameṣu / tatrabhavadbhartṛhariṇāpi


-----


          {na so 'sti pratyayo loke yaḥ śabdānugamādṛte /
          anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate //
          vāgrūpatā cedutkrāmedavabodhasya śāśvatī /
          na prakāśaḥ prakāśeta sā hi pratyavamarśinī // }
iti /
          {saiṣā saṃsāriṇāṃ saṃjñā bahirantaśca vartate /
          yadutkrāntau visaṃjño 'yaṃ dṛśyate kāṣṭhakuṅyavat //}

ityādi ca / tat etena viduḥ ityetat nirvāhitam / bauddhairapi adhyavasāyāpekṣaṃ prakāśasya prāmāṇyaṃ vadadbhiḥ upagataprāya eva ayam arthaḥ , abhilāpātmakatvāt adhyavasāyasya iti //14//

          nanu asaṃkhyaśaktiśreṇośobhitavapuṣi paramaśive vimarśaśaktireva iyam itthaṃkāram abhiṣicyate kasmāt ityāśaṅkyāha


-----


ātmānamata evāyaṃ jñeyīkuryātpṛthaksthiti /
jñeyaṃ na tu tadaunmukhyātkhaṇḍyetāsya svatantratā // Ipk_1,5.15 //


svātantryāmuktātmānaṃ svātantryādadvayātmanaḥ /
prabhurīśādisaṃkalpairnirmāya vyavahārayet // Ipk_1,5.16 //


          sarvāḥ śaktoḥ kartṛtvaśaktiḥ aiśvaryātmā samākṣipati / sā ca vimarśarūpā iti yuktam asyā eva prādhānyam iti tātparyeṇa uttaramuktam / śabdārthasya ayam , prakāśātmā parameśvaraḥ svātmānaṃ jñātrekarūpatvāt ajñeyamapi jñeyīkaroti iti yat saṃbhāvyate kāraṇāntarasya anupapatteḥ darśitatvāt dṛḍhena saṃbhāvanānumānena , tadata eva vimarśaśaktilakṣaṇāt kartṛtvāt hetoḥ bhavati , yato hi ayam ātmānaṃ parāmṛśati tato viśvanirbharatvāt tathā nīlāditvena cakāsti / nanu eṣaiva kutaḥ saṃbhāvanā , ātmānaṃ jñeyīkaroti iti ? āha, pṛthak prakāśāt bahirbhūtā sthitiḥ yasya tādṛk jñeyaṃ naiva bhavati / tuḥ avadhāreṇa / tatra ca uktā yuktayaḥ / abhyuccayayuktimapi āha , yadi vyatiriktaṃ jñeyaṃ syāt tat jñātṛrūpasya ātmano yat etat jñeyaviṣayam aunmukhyaṃ svasaṃvedanasiddhaṃ dṛśyate tat na asya syāt , tena vyatiriktaviṣayaunmukhyena anyādhīnatvaṃ nāma pāratantryam asya ānīyate / pāratantryaṃ ca svātantryasya viruddham / svātantryameva ca ananyamukhaprekṣitvam ātmanaḥ svarūpam , iti vyatiriktonmukha ātmā anātmaiva syāt / anātmā ca jaḍo jñeyaṃ prati na unmukhībhavati iti prasaṅgaḥ / tataḥ prasaṅgaviparyayāt idamāyātam ---- avyatiriktonmukhaḥ svatantraḥ san ātmānameva jñeyīkaroti iti //15//

          na ca kevalaṃ nīlādirūpameva jñeyam , yāvat atyaktakartṛsvabhāvaṃ svātantryeṇa aparityaktameva santam ātmānaṃ nirmāya vyavahāreṇa dhyānopāsanārcanopadeśādinā yojayati iti yat saṃbhāvyate tadapi ata eva iti saṃbandhaḥ / nanu svātantryayuktaṃ ca nirmīyate ca iti viruddham idam ? atrāha , advayātmanaḥ saṃvidekarūpasya svātantryāt hetoḥ idaṃ na na yujyate , yat kila māyāpade atidurghaṭaṃ pratibhāti , tatsaṃpādane yat apratihataṃ svātantryaṃ tadeva punaḥ svātantryaśabdena darśitam / ata eva ityanena tu vimarśaśaktirūpam iti apunaruktam / atha vā ata eva svātantryāt iti sāmānādhikaraṇyena ślokadvayena saṃbandhanīyam / udāharaṇam atrārthe darśayati , nīlādinirmāṇavat asya svatrantranirmāṇasya aprasiddhatvāt , īśvaro bhagavān ātmā nityo vibhuḥ svatantraḥ ityevamādau hi pramātuḥ , pūjayituḥ , dhyātuḥ vā 'pṛthagbhūtaṃ tat prameyam , pūjyam , dhyeyaṃ ca bhāti iti tat tāvat nirmitam , na ca anīśvaram / evaṃ hi īśvara iti , anīśvara iti saṃkalpadhyānādeḥ tulyatvaṃ syāt , na ca evam phalabhedasya upalabdheḥ iti , tasmāt svātantryaśūnyatābhāsanena svātantryayuktatābhāsanena ca yat idam ubhayaṃ jñeyam ātmarūpameva parameśvaro bhāsayati tat vimarśaśaktibalāt eva , iti saiva pradhānam iti //16//

          nanu prakāśabalāt bhāvavyavasthā , sa ca prakāśo vimarśasāra iti vimarśābhede tadeva tat iti vaktuṃ yuktam , īśvara ātmā ityādisaṃkalpeṣu ca nirmitasya idantayā parāmarśaḥ , svātantryaṃ tu ahaṃparāmarśarūpam , iti nirmitasya tadrūpatvābhāve kathaṃ svātantryāmuktatvam iti ? tat etat parihartumāha


-----


nāhantādiparāmarśabhedādasyānayatātmanaḥ /
ahaṃmṛśyatayāivāsya sṛṣtestiṅvācyakarmavat // Ipk_1,5.17 //


          svarūpe bhāvapratyayaḥ , ādigrahaṇāt ātmeśvarādiparāmarśaḥ , tiṅgrahaṇaṃ kriyāvācipratyayopalakṣaṇam , karmagrahaṇam asattvabhūtaśaktirūpopalakṣaṇam / tat ayam arthaḥ , aham ityevaṃ svarūpo yaḥ parāmarśo yaśca īśvaraḥ pramātā ātmā śiva ityādiḥ anantaprakāraḥ parāmarśaḥ , tasya yadyapi bhedo 'nyonyarūpatā tathāpi tadbhedāt hetoḥ asya ātmano nirmātṛrūpasya ahaṃparāmarśamayasya nirmeyarūpasya ca īśvarādiparāmarśāspadasya yo bhedaḥ śaṅkitaḥ , sa na yuktaḥ / yata īśvara ityapi yaḥ parāmarśaḥ , sa īśanaśīle jñātṛtvakartṛtvatattve viśrānyati , jñātṛtvādi ca jñānādau svātantryam ananyamukhaprekṣitvam avicchinnajñānayogaḥ , avicchedaśca jānāmi karomi iti asmadarthaviśrāntiḥ iti asya īśvarasya ātmanaḥ sṛṣṭeḥ sṛjyamānasya ahaṃvimarśanīyatvameva / sṛṣṭeriti vā hetau pañcamī / asya īśvarasya yataḥ īśvarādisaṃkalpeṣu api ahaṃparāmarśanayogyasyaiva sṛṣṭiḥ /
arhe kṛtyaḥ / yathā kriyākārakasamuccayavikalpādiśaktayo yathāsvaṃ tiṅtṛtīyādicavādiprayogāvaseyaparāmarśaparamārthāḥ pākaḥ kartā samuccayo vikalpaḥ ityādiśabdaiḥ abhidhīyamānāḥ sattvabhāvamāpāditā api pacati caitreṇa ca vā ityevaṃrūpe mūlaparāmarśe viśrāmyanti , anyathā tu tāḥ pratītā naiva bhaveyuḥ / tadvat atrāpi / etaduktaṃ bhavati ---- parāmarśe nāma viśrāntisthānam , tacca pāryantikameva pāramārthikam , tacca ahamityevaṃrūpameva / madhyaviśrāntipadaṃ tu yat vṛkṣamūlasthānīyaṃ grāmagamane tasya tadapekṣayā sṛṣṭatvam ucyate iti ko virodhaḥ / anena nīlādeḥ api idaṃ nīlam iti madhyaparāmarśe 'pi mūlaparāmarśe ahamityeva viśrānteḥ ātmamayatvam upapāditameva / nīlam idam vedmi ityapi hi ahaṃ prakāśe itīyattattvam / yathoktam idamityasya ityādi / mūḍhastu nīlādivimarśāt eva arthakriyādiparitoṣābhimānī iti nīlādeḥ svātantryanirmuktatvam uktam / ātmādau tu tanmūlaparāmarśaviśrāntimantareṇa pratītiparisamāptim arthakriyāṃ ca mūḍho'pi na abhimanyata iti tasya nirmitau api anujjhitasvātantryam uktam //17//

          nanvevaṃ viśvaparāmarśanām aham ityeva viśuddhaikaparāmarśaviśrāntireva tattvam tat katham idam ucyate ---- jñānasmṛtyādikā asya śaktaya iti , jñānasya ca saṃśayanirṇayādibhedaḥ nīlādīnāṃ ca vaicitryam ? iti āśaṅkāyāṃ parihāramāha


-----


māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā /
kathitā jñānasaṃkalpādhyavasāyādināmabhiḥ // Ipk_1,5.18 //


          anupapannam avabhāsanaṃ māyā iti ucyate , tataśca bhinnaṃ prakāśāt sarvam avabhāsajātaṃ māyā , tatra ca cittattvasyaiva svātantryaṃ māyāśaktiḥ , tayā bhinnaṃ yat saṃvedyaṃ pramātuśca anyonyataśca , māyāśaktyā bhinnena pramātuḥ anyonyato vedyācca karaṇavargeṇa yat saṃvedyaṃ sa eva gocaro viśrāntipadaṃ yasyāḥ tādṛśī satī , saiva pratyavamarśātmā citiḥ parāvāgrūpā jñānam iti , saṃkalpa iti , adhyavasāya iti ca ucyate , ādigrahaṇāt saṃśayaḥ smṛtiḥ ityādi / tathā hi ---- indtriyeṇa sphuṭagrāhiṇā bāhyena viṣayeṇa sphuṭena ca niyantritaṃ saṃvittattvaṃ tat jñānam / manasā viṣayeṇa ca apshuṭena saṃkalpaḥ / buddhyā viṣayeṇa ca viṣayatvaparyantabhājā adhyavasāyo niścayaḥ / viṣayasya ca yat bhinnatvaṃ bahirantaḥkaraṇānāṃ ca tatprakāśābhedāt anupapannaṃ cittattvena bhāsyate iti bhede yato viśrāntiḥ , na tu bhedasya abhede īśvarasadāśivādivat , tato jñānasaṃkalpādayo bhinnāḥ tasya apradhvastasvasvabhāvābhedasya saṃvittattvasya anusaṃdhātuḥ śaktaya iti uktāḥ , saṃśayādayaśca bhinnā nīlādivaicitryaṃ ca iti sarvam akhaṇḍitam //18//

          nanu pratyavamarśātmatvaṃ citiśakteḥ saṅkalpasmaraṇādiśaktiṣu sacikalpātmikāsu bhavatu / yā tu nirvikalparūpā sākṣātkaraṇalakṣaṇā anubahvaśaktiḥ , tatra katham / pratyabamarśo hi abhilāpaviśeṣayojanāmayaḥ , abhilāpaviśeṣayojanā ca saṅketasmaraṇam apekṣate / tacca saṃskāraprabodham / so 'pi tādṛśdṛśam , iti evaṃ prathamasamaye katham abhilāpayogaḥ iti parasya vyāmoham apohitumāha


-----


sākṣātkārakṣaṇe'pyasti vimarśaḥ kathamanyathā /
dhāvanādyupapadyeta pratisaṃdhānavarjitam // Ipk_1,5.19 //


          iha tāvat caitanyasya ātmabhūto 'ṅgulinirdeśādiprakhyo'bhilāpayogaḥ , anyathā bālasya prathamaṃ vyavahāre dṛśyamāne vyutpattireva na syāt / nirvikalpakajñānaparaṃparayā hi taṃ śabdaṃ śṛṇoti , tataḥ tamarthaṃ puraḥ paśyati , punastadviviktaṃ bhūtalaṃ paśyati iti ghaṭam ānaya naya iti vyavahārāt katham asya ayam artha iti hṛdi parisphuret , idam ghaṭa iti , idamānaya iti , idaṃ naya iti , itiyojanāprāṇo hi ayamarthaḥ , yojanā ca vikalpavyāpāraḥ / atra bālāsya prāgjanmānubhūtasaṅketasmṛteḥ evam , tathāpi saṅketakāle sa śabdo viṣayatvena idaṃbhāvena pratyavamṛśyamānatvāt bhedāt pracyutya nirbhāsamāno vijñānaśarīre viśrāntaḥ san vācaka iti bhavati , tad vijñānasya savarūpaṃ cet bhāti tat abhilāpamayameva iti , yathā viṣayasya sukharūpatvābhāve 'pi jñānaṃ sukhātmakaṃ bhāti tathā mā bhūt abhilāpātmā rūpādiḥ viṣayaḥ , tathāpi vijñānaṃ tadātmakaṃ avabhāsiṣyate / atra tu darśane viṣayasyāpi vimarśamayatvāt abhilāpamayatvameva vastutaḥ , staimityādyavasthāpi yadi na parāmarśamayī tarhi asyāṃ vikalpātmakapramātṛvyāpārānulāsāt saṃbhavaḥ śapathaparamārtha eva , smaraṇaṃ ca na syāt , rūpaviṣayādhyavasāyī hi yadi vikalpa udiyāt kimanyat , sarvacintāsaṃharaṇena staimityaṃ nāma na syāt , iti tatrāpi asti antaḥ parāmarśaḥ , sakalena ca śabdagrāmeṇa śabdanaṃ hi sahante vastūni , tatra ca niyataśabdayojanaṃ kriyate / tathā hi ---- bālasya puraḥ puṇḍe sahajo yaḥ parāmarśaḥ , aham ityavicchedena idam iti vicchedena vā tatpṛṣṭhe eva gaura iti gauḥ iti vā śabda āropyate , so 'pi abhyāsāt pramātṛmayo bhavati , tatpṛṣṭhe ca anyaḥ śukla iti , anyat balīvarda iti , ityevaṃ saṅketatattvam / tasmāt asti sākṣātkāre pratyavamarśaḥ / apiśabdasya ayamāśayaḥ / iha sākṣātkāro vastutaḥ paśyāmi ityevaṃbhūtavikalpanavyāpāraparyanta eva / vikalpo hi pratyakṣasya vyāpāra iti paro 'pi manyate / na ca vyapāraḥ tadvato bhinno yuktaḥ , tatsvarūpabhūto hi saḥ / bhavatu vā kṣaṇamātrasvabhāvaḥ sākṣātkāraḥ , tatrāpi asti vimarśaḥ / avaśyaṃ caitat / katham anyathā iti / yadi sa na syāt tat ekābhisaṃdhānena javāt gacchan , tvaritaṃ ca varkṣān paṭhan , drutaṃ ca mantrapustakaṃ vācayan , na abhimatameva gacchet , uccārayet , vācayet vā / tathā hi ---- tasmin deśe jñānam -- ācikramiṣā -- ākramaṇam -- ākrāntatājñānam -- prayojanāntarānusaṃdhānam -- tityakṣā -- deśāntarānusaṃdhiḥ , tatrāpi ācikramiṣā ityādinā yojanaviyojanarūpeṇa pratyavamarśena vinābhimatadeśāvāptiḥ kathaṃ bhavet / evaṃ tvaritodgrahaṇavācanādau mantavyam / tatra viśe.ataḥ sthānakaraṇākramaṇādiyogaḥ / atra ca yataḥ paścādbhāvisthūlavikalpakalpanā na saṃvedyate , tata eva tvaritatvam iti sūkṣmeṇa pratyavamarśena saṃvartitaśabdabhāvanāmayena bhāvyameva / saṃvartitā hi śabdabhāvanā prasāraṇena vivartyamānā sthūlo vikalpaḥ , yathā idamityasya prasāraṇā ghaṭaḥ śkla ityādiḥ , tasyāpi pṛthubudhnodarākāraḥ śuklatvajātiyuktaguṇasamavāyī ityādiḥ / dhāvu gatiśuddhau iti pāṭhāt dhāvistvaritagatau svaśaktivaśāt vartata iti //19//

          bhavatu evaṃ sūkṣmo vimarśaḥ prakāśaśarīrāveśī , yatra tu sthūlatvena vikalparūpatā sphuṭā , tatra śabdo nīlādivat eva pṛthak pratibhāsate ---- nīlam idam iti , sa kathaṃ prakāśasvarūpāt apṛthagbhūtaḥ syāt , śabdātmā ca vimarśaḥ , sa ca atra māyātmakaṃ bhedapade 'pi prakāśāpṛthagbhūto bhavadbhiḥ iṣṭaḥ , tat etat kathaṃ pratipattavyam ityāśaṅkyāha


-----


ghaṭo'yamityadhyavasā nāmarūpātirekiṇī /
pareśaśaktirātmeva bhāsate na tvidantayā // Ipk_1,5.20 //


          kena etat uktam ghaṭa iti yaḥ sthūlaḥ śabdaḥ sa prakāśajīvitasvabhāvo vimarśa iti / so'pi hi sthūlaḥ śabdo 'rthavat pṛthagbhūta eva bhāti / tau nāmakarūpalakṣaṇau śabdārthau ekarūpatayā so 'yam ityevaṃrūpatvena parāmṛśantī adhyavasā yā sā parameśvaraśaktiḥ vimarśarūpā ātmavadeva ahamityanavacchinnatvena bhāti , na tu kadācit idantayā vicchinnatvena bhāti vicchinnatvena avabhāse parapratiṣṭhatvāt punarvimarśāntareṇa bhāvyam , tatrāpi evam iti anavasthāto nīlasya prakāśanameva na syāt pratiṣṭhālābhābhāvāt / tasmāt sarva eva vimarśaḥ prakāśāt avicchinna eva iti / adhyavasā iti , {ātaścopasarge}(pā. vyā. 3-3-16) ityaṅantaḥ striyām //20//

          nanu evaṃ sarvasyaiva jñānakalāpasya ahamityeva pratiṣṭhāne vedyabhūmisparśo nāsti vedyabhuvi ca deśakālayogaḥ na tu vedakāṃśe , deśakālayogābhāve ca yat idaṃ jñānāṃ deśāpekṣayā pramātrādyaṃśāpekṣayā ca sakramatvaṃ lakṣyate tat kathaṃ syāt , kramābhāve ca ekatvameva vastuto bhavet , tataśca jñānasmṛtyādibhistadvān parameśvaraḥ iti yat uktaṃ tat kathaṃ nirvahet ityāśaṅkāṃ śamayan pūrvoktamupasaṃharati


-----


kevalaṃ bhinnasamvedyadeśakālānurodhataḥ /
jñānasmṛtyavasāyādi sakramaṃ pratibhāsate // Ipk_1,5.21 //


          satyam evam akramameva saṃvittattvam , kintu svaśaktivaśāt bhinnatvena bhāsitāni yāni vedyāni teṣāṃ mūrtibhedakṛto yo dūrādūravaitatyāvaitatyādiḥ deśaḥ , kriyābhedakṛtaśca yaḥ ciraśīghrakramādirūpaḥ kālaḥ , tau anurudhya chāyāmātreṇa abalambya, jñānasmaraṇādhyavasāyānāṃ svāṃśā iva bhānti niraṃśānāmapi , tadbhāsamānāṃśakṛtaśca sakramatvāvabhāsaḥ parasparāpekṣayā svāṃśāpekṣayā ca , yadyapi kālakrama eva sphuṭo vijñāneṣu bhāti na deśakramaḥ , tathāpi vimūḍhasya parvatasaṃvedanaṃ vitatamiva vadarasaṃvedanaṃ ca sūkṣmamiva bhāti iti deśakramo 'pi darśitaḥ , tena vedyagatakramasvīkārābhāsāt sakramatvam ābhāsamānamapi na apāramārthikam ābhāsamānasya parārthatvāt , tataśca yuktamuktam jñānādayo 'sya bhagavataḥ śaktayaḥ iti /

          {māyāśaktyā vibhoḥ}

iti ślokena svarūpavaicitryaṃ jñānāṃ darśitam / anena tu deśakālavaicitryam iti viśeṣaḥ / iti śivam //21//

          iti śrīmadācāryābhinavaguptaviracitāyāṃīśvarapratyabhijñāsūtravimarśinyāṃ prathame jñānādhikāre jñānaśaktinirūpaṇaṃ nāma pañcamāhnikam // 5 //

____________________


          atha ṣaṣṭhamāhnikam /

          {svātmābhedadhanānbhāvāṃstadapohanaṭaṅkataḥ /
          vhindanyaḥ svecchayā citrarūpakṛtaṃ stumaḥ śivaḥ //}

          evaṃ smṛtiśaktirjñānaśaktiśca nirūpitā / atha tadubhayānuprāhiṇī apohanaśaktirvitatya ślokaikādaśakena ahaṃ pratyavamarśo yaḥ prakāśātmā ityādinā siddhe sarvasya jīvataḥ ityantena nirṇīyate / tatra ślokena pratyavamarśe avikalpo viśeṣaḥ iti sūcyate / tataḥ ślokena śuddhe 'haṃpratyavamarśe 'pohanavyāpārāsaṃbhavaḥ ucyate / tataḥ svadṛṣṭāveva tadupapattiḥ iti ślokena / tato 'pi dvayena aśuddhasyāhamityavamarśasya vikalparūpatā / tataḥ ślokena anusaṃdhānasvāpi vikalparūpatā / evaṃrūpānusaṃdhānādirūpameva parameśvarasya sraṣṭṭatvam iti ślokena / tataḥ prakṛte cidātmanyarthāvabhāsasya sattopasaṃhiyate ślokena / tato dvayena tasmaivārthāvabhāsasyānubhavasmaraṇādau vaicitryamucyate , taduktiśca prakṛtāyāmīśvararūpasvātmapratyabhijñāyāmupayujyate iti ślokena / ityāhnikasya tātparyārthaḥ / atha granthārtho vyākhyāyate /

          uktimidam


-----


          {savabhāvamavabhāsasya vimarśam ................ /}

iti / tatra vimarśo 'bhilāpātmanā śabdena yojita eva , tadyojanākṛtaṃ ca vikalparūpatvaṃ śuddhe 'pi parameśvare prāptam , na caitadiṣṭaṃ tasya saṃsārapade māthātmanyupapatteḥ ityāśaṅkyāha


-----


ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ /
nāsau vikalpaḥ sa hyukto dvayākṣepī viniścayaḥ // Ipk_1,6.1 //


          prakāśasya śuddhasaṃvidrūpasya dehādisaṃsparśairanāvilībhūtasya yaḥ ātmā jīvitabhūtaḥ sārasvabhāvo vicchedaśūnyo 'ntarabhyupagamakalpo 'nanyamukhaprekṣitvarūpasvātantryaviśrāntirūpaḥ aham iti pratyavamarśaḥ asau vikalpo na bhavati / vikalpatvāśaṅkāyāṃ bījaṃ darśayati vāgvapurapi iti / viṣayarūpāt śrotragrāhyāt śabdādanya eva antaravabhāsamānaḥ saṃvidrūpāveśī śabdanātmābhilāpo vāgityanenoktaḥ ---- vakti arthaṃ svādhyāsena so 'yamityabhisaṃdhānena / yadi vāgvapuḥ , kasmānna vikalpaḥ ? āha ---- na hyasya vikalpalakṣaṇamasti , tathā hi ---- vividhā kalpanā vividhatvena ca śaṅkitasya kalpo 'nvavyavacchedanaṃ vikalpaḥ , vividhatvaṃ ca bahnāvanagnisaṃbhāvanāsamāropanirāse 'sati bhavat , dvayaṃ vahnyavahnirūpaṃ samākṣipati , tena vikalpe 'vaśyaṃ tacca niścetavyam atacca apohitavyaṃ bhavati /

          tathā ca

bhinnayoravabhāso hi syādghaṭāghaṭayordvayoḥ /
prakāśasyeva nānyasya bhedinastvavabhāsanam // Ipk_1,6.2 //


          ghaṭe hi dṛṣṭe ghaṭasthāna evāghaṭe 'pi yogyadeśābhimatasthānākramaṇaśīlo vijñānajanakaḥ svakāraṇopanītaḥ saṃbhāvyate paṭādisvabhāvaḥ , ato ghaṭāghaṭayordvayoravabhāvasasya saṃbhāvanāt samāropaḥ sāvakāśo bhavati , aghaṭasya satyārope niṣedhanalakṣaṇopohanavyāpāraḥ iti tadanuprāṇitā vikalparūpatā ghaṭa ityetasya niścayasya , liṅ saṃbhāvanāyām / yastvayaṃ prakāśo nāma tasya sthāne yaḥ saṃbhāvyate sa tāvadaprakāśarūpo na bhavati tulyakakṣasya hi saṃbhāvanaṃ bhavati , na ca yatprakāśena kartavyaṃ tadaprakāśasya kadācit dṛṣṭam saṃbhāvanāropaṇādibalādeva ca asyāprakāśarūpatvaṃ vighaṭeta , ataḥ prakāśatulyasyānyasyāprakāśarūpasya bhedinastattulyakakṣyasyāpohanātmakabhedanavyāpārāsāhiṣṇoravabhāsanameva nāsti , tadabhāve kasyāpoṣṭhanam ? avabhāsasaṃbhave 'pi prakāśarūpatvameva / na ca prakāśasya svarūpadeśakālabhedo yena dvitīyaḥ prakāśa ekasmādapohyeteti / hīti , yasmādevaṃ tato dvayābhāvādpohāsaṃbhave vikalparūpatvābhāvāt cinmātre parāmarśātmani ahamiti pratyavamarśa eva , na tu vikalpaḥ //2//

          nanu ghaṭe pariniṣthitarūpe dṛṣṭe taddarśanamupajīvatā vikalpena kathamaghaṭasya niṣedhanaṃ kriyate , na hyaghaṭasya kenacinnāmāpi gṛhītam ,
aghaṭavāsanāpi ghaṭe dṛṣṭe kathaṃkāraṃ prabudhyatām ? satyam , evaṃ śākyaḥ paryanuyojyo na tu vayam , yataḥ

tadatatpratibhābhājā mātraivātadvyapohanāt /
tanniścayanamukto hi vikalpo ghaṭa ityayam // Ipk_1,6.3 //


          iha pramātā nāma pramāṇādatiriktaḥ pramāsu svatantraḥ saṃyojanaviyojanādyādhānavaśāt kartā darśitaḥ , tasya ca pramāturantaḥ sarvārthāvabhāsaḥ , cinmātraśarīro 'pi tatsāmānādhikaraṇyavṛttirapi darpaṇanagaranyāyenāsti ---- ityapi uktam / evaṃ ca tatpratibhāṃ ghaṭābhāsam , atatpratibhāṃ ca aghaṭābhāsaṃ pramātā bhajate ---- sevate tāvat , tadavikalpadaśāyāṃ citsvabhāvo 'sau ghaṭaḥ cidvadeva viśvaśarīraḥ pūrṇaḥ , na ca tena kaścidvyavahāraḥ , tat māyāvyāpāramukkāsayanpūrṇamapi khaṇḍayati bhāvam , tenāghaṭasyātmanaḥ paṭādeścāpohanaṃ kriyate niṣedhanarūpam , tadeva vyapohanamāśritya tasma ghaṭasya niścayanamucyate ghaṭa eva iti , evārthasya saṃbhāvyamānāparavastuniṣedharūpatvāt , eṣa eva paritaśchedāttakṣaṇakalpāt paricchedaḥ , hīti ---- yata evam , tasmāt yuktaṃ dvayākṣepī vikalpaḥ iti pūrvaślokoltena vastudvayena hetū krameṇoktau yasmādevaṃ vikalpaḥ tato 'hamiti śuddho vimarśaḥ na vikalpaḥ ---- iti ślokatraye mahāvākyārthaḥ / śākyairapi pramāturevāyaṃ vyāpāra uktaḥ ekaḥ pratyavamarśākhyaḥ ityatra prapattā iti svayam iti ca vadadbhiḥ , sa tvetaiḥ kathaṃ samarthyaḥ ---- ityāstāmetat //3//

          nanvevamahamityapi pratyavamarśe 'nahaṃrūpasya ghaṭādeḥ pratiyogino '; pohanīyasyāpohe vikalparūpatā kathaṃ na syāt ityāśayenāha


-----


cittattvaṃ māyayā hitvā bhinna evāvabhāti yaḥ /
dehe buddhāvatha prāṇe kalpite nabhasīva vā // Ipk_1,6.4 //


pramātṛtvenāhamiti vimarśo'nyavyapohanāt /
vikalpa eva sa parapratiyogyavabhāsajaḥ // Ipk_1,6.5 //


          ahamityavamarśo dvidhā ---- śuddho māyīyaśca , tatra śuddho yaḥ saṃvinmātre viśvābhinne viśvacchāyācchuritācchātmani vā / aśuddhastu vedyarūpe śarīrādau / tatra śuddhe 'haṃpratyavamarśe pratiyogī na kaścidapohitavyaḥ saṃbhavati ghaṭāderapi prakāśasāratvenāpratiyogitvenānapohyatvāt , ityapohyābhāve kathaṃ tatra vikalparūpatā / aśuddhastu vedyarūpe śarīrādau anyasmād dehāderghaṭādeśca vyavacchedena bhavan vikalpa eva ---- iti vākyārthaḥ / akṣarārthastu ---- cittattvaṃ prakāśamātrarūpaṃ hitvā sadapyapahastanayā apradhānīkṛtya bhinne dehādāvahameva dehādiḥ nīlādau prameye pramātā ---- ityabhimānena yo 'haṃ sthūlaḥ ityādivimarśaḥ sa vikalpa eva , na tu śuddhaṃ pratyavamarśamātram / atra hetuḥ ---- paro dvitīyo dehādirghaṭādiśca yaḥ pratiyogī tulyakakṣyo 'nyonyaparihārācca viruddhastasya yo 'vabhāsaḥ ---- samāropaṇalakṣaṇaḥ , tasmādyato 'sāvatanniṣedhānuprāṇito '; hamityavamarśo jātaḥ ahaṃ sthūlaḥ , na kṛśaḥ , na ghaṭādiḥ iti , śuddhaprakāśarūpasya apahastanaiva dehāderbhedahetuḥ ,
tadapahastane tu parameśvarasya svātmapracchādanecchārūpā 'bhedāprakāśanaṃ bhrāntirūpaṃ prati svātantryarūpā māyāśaktirhetuḥ , cidrūpasya cāpahastanaṃ dehādereva atyaktavedyabhāvasya bhinnasyaiva upapattiśūnyatayaiva pramātṛtvābhimānaḥ / tathā ca dehābhimānabhūmikāyāṃ sthitāścārvākāḥ caitanyaviśiṣṭaḥ kāyaḥ puruṣaḥ iti kāyameva prādhānyenāhuḥ / strībālamūrkhāṇāṃ tathābhimānāt tato 'pi vivekayuktāḥ pākajotpattipariṇāmādibalādasthiraṃ śarīraṃ manvānāḥ prāṇaśaktisamadhiṣṭhānena ca vinā vikāraśatāveśaṃ śarīrasya paśyanto bubhukṣāpipāsāyogayogyaṃ prāṇamevātmānaṃ kecana śrutyantavido manyante / tato 'pi samadhikavivekabhājaḥ prāṇasyāpi anityatvādanusaṃdhānayogyatāmapaśyanto jñānasukhādyāśrayabhūtāṃ buddhimeva kāṇādaprabhṛtaya ātmānamāhuḥ / apare tasyā api yogidśāyāṃ vedyabhāvādaparatvaṃ manyamānāḥ asaṃvedyaparvarūpaṃ yanna kiṃcidrūpaṃ sakalavedyarāśivinirmuktaṃ śūnyatvānnabhastulyaṃ na tu mahābhūtākāśasvabhāvaṃ tat pramātṛtattvaṃ śūnyabrahmavādinaḥ sāṃkhyaprabhṛtaya āhuḥ / tasminnapi vedye śunyāntaraṃ tatrāpi śūnyāntram ---- iti yāvadbhedaḥ tāvatkalpanā na truṭyatīti tadarthamāha kalpite iti / na cānavasthā paramārthaprakāśabalena yataḥ sarvasya prakāśo na tu dehādivaśāt , tayā tvabhimānamātraṃ dehaḥ pramāteti , saṅkocamātrarūpaṃ cittattvaṃ śūnyam , bhūtalaṃ yathā ghaṭābhāvaḥ , saṅkocoparivedyāṃśacchāyācchuritaṃ tu cittattvameva buddhiprāṇadehādi iti / amī eva bhūmikāviśeṣā uttarottaramārohatāṃ yogināṃ jāgradāditayā piṇḍasthāditayā cāgameṣu bhaṇyante , apahastanaṃ ca vyākhyāsyateḥ


-----


          {kalodvalitametacca cittattvaṃ kartṛtāmayam /
          acidrūpasya śūnyādermitaṃ guṇatayā sthitam //}

iti , tatsthitam ---- aśuddhaḥ aham ityavamarśo vikalpa eva //5//

          dvividho 'pi cāyam ahaṃ--pratyayo dvidhā ---- anubhavamātrarūpaścānusaṃdhānātmā ca , śivātmani aham iti sadāśivātmani ahamidam iti śuddho dvidhā / aśuddho 'pi ahaṃ sthūla iti , yo 'haṃ sthūlo 'bhavaṃ so 'haṃ kṛśa , bālo , yuvā , sthaviraḥ , sa eva aham iti ca aśuddho dvividhaḥ / tatra śuddhe vikalparūpatvamapratiṣṭhameva ityuktam , aśuddhe tu anubhavarūpe vikalpatvamupapāditam , aśuddhe 'pi tu anusaṃdhānātmakatayā abhedasya prasphuraṇāt kaścidavikalpakatvaṃ śaṅketa tasya vyāmohaṃ vyapohitumāha


-----


kādācitkāvabhāse yā pūrvābhāsādiyojanā /
saṃskārātkalpanā proktā sāpi bhinnāvabhāsini // Ipk_1,6.6 //


          dehe ityādi vartate , kādācitkaḥ kadācidbhavo niyatadeśakālākāro 'vabhāso yasya dehādeḥ svalakṣaṇarūpasya , tatra yā pūrvābhāsena bālādiśarīrāvabhāsena yojanā yo 'haṃ bālaḥ sa evādya yuvā ityanusaṃdhānam , ādigrahaṇāduttareṇa bhāvinā ābhāsena saha yojanā sthaviro bhavitāsmi iti , sā yojanā sarvā kalpanā vikalpa eva , na tu śuddhaḥ pratyavamarśaḥ / atra dehāderviśeṣaṇaṃ hetutvāśayena ---- yato bhinnatāvabhāsitvameva dehādestadānīmapi avichinnam , yadi hi tasya dehādeḥ sarvataḥ pūrṇatvam avacchedahīnatvaṃ paśyan anusaṃdhānam ahamidam iti vidadhyāt tadiyaṃ sadāśivabhūḥ kena vikalpātpadatvena bhaṇyeta yāvatā 'vicchinne eva so 'nusaṃdhiḥ / bhinnepi(KSS: hi) kathamanusaṃdhānam iti cedāha saṃskārāt prāktanānubhavakṛtavāsanāprabodhajasmṛtivaśāt iti yāvat , prāṇe balābalavaśādanusaṃdhiḥ , buddhau jñānasukhāditāratamyāt , śūnye vaitatyāvaitatyayogāt , ayamapi vikalpa eva , evaṃ sa evāyaṃ ghaṭaḥ iti ghaṭādyanusaṃdhāne 'pi vikalpatvaṃ mantavyam , kintu etāsu anusaṃdhānabhūmiṣu vidyāśaktirādhikyena aciradyutivaddīpyate iti tāsāṃ parapadapariśīlanaprathamakalpābhyupāyatvamabhyupāgaman guravaḥ //6//

          na ca dehādīnāṃ pūrvapūrvapramātṛvedyatā yena pramāturaprakāśe prameyaṃ na bhāti tatprakāśaśca na pūrvaprakāśaṃ vinā , so 'pi na pramātrantaraprakāśaṃ vinā ityanavasthā syāt , api tu śuddhaprakāśa eva viśvasya prakāśa iti nirūpayan uktayuktyā sadaiva sṛṣṭyādiśaktyaviyogo bhagavata ukto bhavati , iti darśayati


-----


tadevaṃ vyavahāre'pi prabhurdehādimāviśan /
bhāntamevāntararthaughamicchayā bhāsayed bahiḥ // Ipk_1,6.7 //


          yat pūrvaṃ darśitaṃ dehe buddhau ityādi tat evam upapadyate , katham ? yadi vyavahāre māyāpade dehaprāṇādimapi prabhureva prakāśaparamārtha icchayā māyāśaktirūpayā , āviśan dehaprāṇādiprādhānyena svarūpaṃ pradarśayan , antaḥ saṃbinmātre , bhāntam ahamityevaṃrūpam arthaugham icchayaiva bahiḥ idamiti bhāsayati tata etadupapadyate , anyathā tu anavasthā syāt / hetau liṅ / apiśabda evaśabdaśca bhinnakramau , yat etāvat uktam , taditi , tasmāt hetoḥ , evaṃ jātaṃ vakṣyamāṇarūpam , kiṃtat ? yat kila prabhuḥ parasparaṃ vyavahārakāle krayavikrayaprekṣāvyākhyādau caitramaitrādisaṃbandhino dehaprāṇādīn ekatayā tāvati vyavahāre āviśan antarbhāntameva anujjhitāntaḥprakāśameva santaṃ bahiḥ ekābhāsatayā bhāsayati iti saṃbhāvyate ityetajjātam , iti saṃbhāvanāyāṃ liṅ / tena tena pramātrā saha asminkāle aikyaṃ sṛjyate , anyena pramātrā aikyaṃ saṃhriyate , ghaṭādimātrarūpe sthitiḥ kriyate , pūrṇasvarūpanimīlanāt tirobhāva ādhīyate , tāvatyābhāse aikyāvabhāsapūrṇatvavitaraṇāt anugrahaḥ kriyate , tena na kevalaṃ mahāsṛṣṭiṣu mahāsthitiṣu mahāpralayeṣu prakopatirodhāneṣu dīkṣājñānādyanugraheṣu bhagavataḥ krṭyapañcakayogaḥ yāvat satatameva vyavahārepi / yaduktam


-----


          {sadā sṛṣṭivinodāya sadā sthitisukhāsine /
          sadā tribhuvanāhāratṛptāya svāmine namaḥ //}

iti /

          {pratikṣaṇamaviśrāntastrailokyaṃ kalpanāśataiḥ /
          kalpayannapi ko 'pyeko nirvikalpo jayatyajaḥ //}

ityādi ca / tathā


-----


          {............... prākāmyamātmani yadā prakaṭīkaroṣi /
          vyaktoḥ ........................................................................ //}

iti ca //7//

          iha antararthābhāvabhāsaḥ sthita eva , tat kiṃ tatra kāraṇāntaracintayā iti prakṛtaṃ prameyam , tatsiddhaye upapattiḥ uktā , tena vinā icchārūpaḥ pratyavamarśo na syāt iti , tatprasaṅgāt pratyavamarśavikalpādisvarūpam upapāditam , iti śiṣyāṇāṃ dhiyaṃ samādhātuṃ prakṛtaṃ prameyam upapādayan upasaṃharati


-----


evaṃ smṛtau vikalpe vāpy apohanaparāyaṇe /
jñāne vāpyantarābhāsaḥ sthita eveti niścitam // Ipk_1,6.8 //


          prakāśātmā parameśvara eva yato dehādipramātṛtābhimānadaśāyāmapi vastutaḥ pramātā , evam iti , ato hetoḥ idaṃ siddhaṃ bhavati ---- smaraṇe apohanajīvite ca vikalpe anubhavajñāne ca antarābhāsaḥ prakāśaviśrāntaḥ sthita eva , nātra saṃśayaḥ kaścit , yadi hi dehādireva paramārthapramātā syāt tat śarīrasya prāṇasya dhiyaḥ śūnyasya vā antarghaṭādi iti na kiṃcit etat ---- ghaṭādiparihāreṇa dehādeḥ sthitatvāt / paramārthaprakāśastu sarvaṃsahaḥ iti tatrāntarviśvam , iti anāyāsasiddhametat //8//

          nanu antarābhāsavargasya bahirābhāsanaṃ yadi sarvatrāsti kastarhi smaraṇādau ābhāsabhedaḥ , na ca asau na saṃvedyate ---- sphuṭatāsphuṭatādiprasphuraṇasya anapahnavanīyatvāt ityāśaṅkyāha


-----


kiṃtu naisargiko jñāne bahirābhāsanātmani /
pūrvānubhavarūpastu sthitaḥ sa smaraṇādiṣu // Ipk_1,6.9 //


          anubhavajñānasya idaṃ nīlam iti antaravabhāsaṃ vahirābhāsayataḥ svāntarbhāvābhāso naisargika


-----
nisṛṣṭeḥ svātantryāt āyāto na tu smaraṇāderiva anyajñānakṛtavāsanādibalāt / smaraṇe utprekṣaṇe pratyakṣapṛṣṭhabhāvini adhyavasāye ca yo 'ntarnīlādyavabhāso bāhyatayā adhyavasāyitavyaḥ nāsau svātmoyaḥ api tu pūrvānubhavasaṃskārajo 'sau , tatra saṃskāro nāma anubhavasya kālāntare 'pi anuvartamānatā , ato 'sāvanuvartamāno 'nubhavo yato nīlādyābhāsasaṃbhinnaḥ tataḥ tattādātmyāpannaṃ smaraṇādyapi tathā nirbhāsate , tata eva smaraṇakālāsaṃbhavī ābhāsaḥ tadanubhavapūrvakālakalita eveti svayaṃ smaraṇādernirviṣayatvaṃ gṛhītagrāhitvaṃ ca uddhoṣyate / etadeva asphuṭatvam , iti siddho 'nubhavasmaraṇādau ābhāsabhedaḥ antarābhāsavargasya bahirābhāsanam anyāvyavadhānena sphuṭatā , vyavadhānena tu tātkālikatvābhāvāt asphuṭatā iti //9//

          nanu anubhavajñānāt aindriyakāt anyat sarvaṃ jñānaṃ vyavadhānena bahirābhāsanarūpaṃ prāptam ityāśaṅkya pravibhāgamāha


-----


sa naisargika evāsti vikalpe svairacāriṇi /
yathābhimatasaṃsthānābhāsanādbuddhigocare // Ipk_1,6.10 //


          yaḥ pratyakṣavyāpāram anupajīvan vyākṣepasāratayā manorājyasaṅkalpādivikalpaḥ sa svaraṃ kṛtvā svapreraṇena prapreraṇanairapekṣyeṇa svātantryeṇa carati udeti vyayate ca , tatra yo bahirābhāso nīlādeḥ antarābhāsamayasya sa naisargika eva , tathā hi aparidṛṣṭapūrvamapi śvetaṃ daśanaśatakalotakarayugalayuktaṃ dantinam antaḥ pramātṛbhūmau sthitaṃ bahiḥ antaḥkaraṇabhūmau svacchadhīdarpaṇātmikāyāṃ sa vikalpaḥ tātkālikameva bhāsayati //10//

          asmācca antarābhāsasaṃbhavasamarthanaprasaṅgāgatāt ābhāsabhedavicārāt śāstre yat prayoanaṃ mukhyatayā abhisaṃhitaṃ svātmani īśvarapratyabhijñānarūpaṃ tadadhikaraṇasiddhāntanītyā anāyāsasiddham iti darśayati


-----


ata eva yathābhīṣṭasamullekhāvabhāsanāt /
jñānakriye sphuṭe eva siddhe sarvasya jīvataḥ // Ipk_1,7.1 //


          pratibhāti ghaṭaḥ iti yadyapi viṣayopaśliṣṭameva pratibhānaṃ bhāti tathāpi na tadviṣayasya svakaṃ vapuḥ , api tu saṃvedanameva tat tathā cakāsti māṃ prati bhāti iti pramātṛlagnatvāt / tathā ca veda


-----


          {tameva bhāntamanu bhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti /}

iti / śatrā aviratasphuraṇatvaṃ karmapravacanīyena tadīyasvātantryopakalpitanirmāṇakriyājanito vedyavedakabhāvarūpo lakṣaṇātmā saṃbandho dyotitaḥ , kevalaṃ viṣayollekhanabalāt bahiḥ kramāvabhāsaḥ samarthitaḥ , sa sa kramayaugapadyādivicitrarūpo yaḥ padārthānāṃ vakṣyamāṇeśvarasvātantryarūpadeśakālaśaktyupakalpitaḥ kramaḥ deśakālaparipāṭī , tena rūṣitā pratibimbakalpatayā uparaktā , yā pratibhā uktā

          {kevalaṃ bhinnasaṃvedya ............................ /}

ityādinā / eṣā iti ca sarvasya svakāśarūpā , paramārthataśca antarmukhatvena prakāśamātraparamārthatayā bhedābhāvāt akramā , saiva maheśvaraḥ , avidyamāno 'ntaḥ paricchedo deśataḥ kālataḥ svarūpataśca yasyāḥ cittaḥ saṃvidaḥ tadeva rūpaṃ yasya iti , ata eva bahirmukhaprakāśātmakavijñānasvabhāvasya pramāṇavargasya yo 'ntaḥ pratyābhāsam idam idam iti ananta ---- kalpaḥ vikalpamayo vimarśātmā pramāsamūhaḥ , tatra saṃyojanaviyojanaviśramādirūpānekaprakārasvātantryaparipūrṇaḥ śuddhāhaṃpratyavamarśamayaḥ pramātā sa bhaṇyate , ataśca bahirghaṭaprakāśaḥ ayaṃ ghaṭaḥ iti antarvikalpaḥ svīkṛtapūrvarūpaḥ aham iti tadubhayaviśrāntisthānam , itīyat pūrṇaṃ prakāśasya svarūpam //1//

          atraiva upapattiṃ pradarśayitumanvayaṃ tāvadāha


-----


tattadvibhinnasaṃvittimukhairekapramātari /
pratitiṣṭhatsu bhāveṣu jñāteyamupapadyate // Ipk_1,7.2 //

          saṃvinniṣṭhā hi viṣayavyavasthitayaḥ iti yat ucyate tat na bhinnarūpaprakātmakasaṃvinmātraviśrāntyā siddhyati api tu tāstā vibhinnāḥ saṃvido niścayarūpāḥ pramātmāno yāḥ tāni eva mukhāni dvārāṇi upāyā mārgāḥ taiḥ mukhaiḥ nadīsrotaḥsthānīyaiḥ yadi amī bhāvā nīlasukhādaya uhyamānā ekasmin aham iti pramātṛrūpe mahāsaṃvitsamudre pratitiṣṭhanti ābhimukhyena viśrāntiṃ bhajante , tata eṣu parasparaṃ samanvayarūpaṃ tat jñāteyaṃ tat upapattyā ghaṭate , jñātīnāṃ bhāvaḥ tacchabdapravṛttinimittaṃ parasparaṃ jānīyuḥ iti , karma ca anyonyayogakṣemodvahanātmakaṃ jñāteyam , tacca samanvayābhiprāyeṇa iha darśitam , na jaḍānāṃ svataḥ samanvayaḥ kadācidapi iti pratipādayitum //2//

          tathā ca vyatirekamukhena etadevāha


-----


deśakālakramajuṣāmarthānāṃ svasamāpinām /
sakṛdābhāsasādhyo'sāvanyathā kaḥ samanvayaḥ // Ipk_1,7.3 //


          arthānāṃ jaḍānām , tajjñānāṃ tadvikalpānāṃ tanniścayānāṃ ca deśakramaṃ kālakramaṃ cātyajatām , svasamāpinām ---- svarūpamātrapratiṣṭhānām , kaḥ samanvayaḥ , na kaścit ityarthaḥ , yato hi asau samanvayaḥ sakṛdābhāsena deśakālākāramiśrīkaraṇātmanā yojanābhāsena sādhayituṃ śakyaḥ nānyathā , na hi pṛthakpṛthak parikṣīṇeṣu srotaḥsu taduhyamānāḥ tṛṇolapādayaḥ samanvayaṃ kaṃcit yānti iti / anekatvena deśakālādibheda ityāśayena sakṛcchabdaḥ tanniṣedhatātparyeṇa prayuktaḥ //3//

          tatra ko 'sau samanvaya ityāśaṅkya bahutaravyāpakaṃ kāryakāraṇabhāvaṃ tāvat darśayati


-----


pratyakṣānupalambhānāṃ tattadbhinnāṃśapātinām /
kāryakāraṇatāsiddhihetutaikapramātṛjā // Ipk_1,7.5 //


          iha anubhūto viṣayaḥ prakāśate smṛtau , tatra viṣayasyāsau smṛtiḥ na nūtanaḥ prakāśaḥ api tu asya sa prakāśaḥ prācyo 'nubhava eva , sa cānubhavo jñānarūpatvena jñeyarūpatvābhāvāt na jñānāntarasaṃvedyaḥ api tu svaprakāśaḥ , sa ca smṛtikāle yadi asan tat kathaṃ prakāśatām , bhavatu vā asau tathāpi smṛtiḥ syāt , tasmāt etat evamupapadyate , yadeva smṛtisvasaṃvedanam , tadeva anubhavasya svasaṃvedanam , na tu aparaṃ svasaṃvedanavyatiriktaṃ pratyakṣam anumānādikaṃ vā tatra kramate , tataśca tāvatkālāpi avichinnamekaṃ yat svasaṃvedanaṃ tadeva pramātṛttvam iti siddham / anyatra anubhavitari smartā anyo na upapadyate , ityanayā chāyayā smṛtyā pramātṛsiddhiḥ pūrvamuktā , idānīṃ tu svasaṃvedanaikībhāvena bhaṅgyantareṇa iti viśeṣaḥ //5//

          nanvanubhavātirikte 'pi arthe santu vikalpāḥ pramāṇam , aprāmāṇyaṃ hi bādhabalāt bhavati , bādhābhāve tat kathaṃ syād ityāśaṅkya so 'pi ayaṃ bādhyabādhakabhāvaḥ satyāsatyapravibhājanayā viśveṣāṃ vyavahārāṇāṃ jīvitabhūto na ekena pramātṛtattvena vinā ghaṭata iti vitatya darśayati


-----


bādhyabādhakabhāvo'pi svātmaniṣṭhāvirodhinām /
jñānānāmudiyādekapramātṛpariniṣṭhiteḥ // Ipk_1,7.6 //


          bādhābhāve prāmāṇyam ityetadartham avaśyasamarthyo yo bādhavyavahāraḥ so 'pi katham iti api śabdasyārthaḥ / iha śuktyā tāvat rajatasya na kācit bādhā nāma kriyamāṇā dṛśyate , śuktijñānena rajatajñānaṃ bādhyate ityapi na yuktam , svasmin viṣaye ātmani ca svarūpe dvayoḥ jñānayoḥ pariniṣṭhitayoḥ viśr|antayoḥ anyonyaṃ virodhasya abhāvāt / atha ayaṃ parasparaparihāra eva virodhaḥ tarhi sarveṣāṃ jñānānāṃ virodhāt bādhyabādhakabhāvasya svātmani pariniṣṭhaiva na labhyeti sutarāṃ vighaṭeta satyetarapravibhāgaḥ / nañapi atra tantreṇa vyākhyeyaḥ / etaduktaṃ bhavati ---- yadi jñānaṃ svayaṃ naśyati tadā kiṃ jñānāntareṇa asya kṛtam , na hi tena tatkāle 'saṃbhavatā tasya viṣayāpahāraḥ kartuṃ śakyaḥ , na rājatam ityapi jñānaṃ svaṃ rajatābhāvaṃ viṣayīkurvat na viṣayam apaharet rajatajñānasya / athāpi jñānāntareṇa nāśyate ityapi pakṣaḥ , tatrāpi sarveṣāṃ jñānām iyameva saraṇiriti kiṃcideva bādhyam iti kathaṃ syāt ? yadā tu rajatajñānaṃ śuktijñānaṃ ca ekatra svasaṃvedane viśrānyataḥ tadā etat upapadyate , tathā hi ---- ekatrāpi pramātṛtattve viśrāmyatāṃ jñānānāṃ naikaprakāraiva viśrāntiḥ api tu vicitratayaiva sā saṃvedyate , tathā hi ---- nīlam iti utpalam iti jñāne pramātari viśrāmyantī parasparoparāgābhāsena viśrāmyataḥ / ghaṭa iti paṭa iti parasparānāśkeṣeṇa , śuktikā iti na rajatam iti vā jñānaṃ rajatam iti jñānasya unmūlanaṃ tadīyavimarśātmakapramārūpavyāpārānuvartanavidhvaṃsaṃ kurvat pramātari pratiṣṭhāṃ bhajate / evaṃ kāryakāraṇabhāvādau viśrāntivaicitryaṃ prameyāsaṃbhavi pramātrā svātantryeṇa nirmitaṃ tata eva asya pramāsvatantratādāyi vācyam / evamekatra pramātari pūrvajñānasya parivarjanena yato niścitā sthitiḥ , iti bādhyabādhakavyavahāra upapannaḥ , nīlādivat kila tānapi vyavahārān sa eva parameśvaraḥ svātantryāt ābhāsayati tat te 'pi satyā eveti //6//

          atra parakīyaṃ matam āśaṅkate dūṣayiṣyāmīti


-----


viviktabhūtalajñānaṃ ghaṭābhāvamatiryathā /
tathā cecchuktikājñānaṃ rūpyajñānāpramātvavit // Ipk_1,7.7 //


          iha śuktikājñānaṃ svātmānaṃ saṃvidat svātmābhinnaṃ pramāṇatvaṃ budhyate , tatparicchinatti iti nyāyāt , tatparicchedanāntarīyakaśca anyavyavaccheda ityaśuktijñānarūpasya rajatajñānasya apramāṇatvavedanaṃ tadeva ucyate yat etat śuktikāsaṃvedanābhinnapramāṇatvavedanam , na ca etat apūrvaṃ yat vastvantarajñānameva vastvantarābhāvajñānam iti , śuddhabhūbhāgagrahaṇameva hi ghaṭābhāvagrahaṇam iti prasiddhametat / evam apramāṇatvasaṃvedanameva rajatajñānasya bādhyatvam ucyate , ataśca bādhyabādhakatvam evaṃ siddham iti cet asmābhiḥ ucyate ---- tat kiṃ pramātraikyeneti //7//

          atra prasaṅgāt abhāvavyavahārasya siddhau tattvamupapādayiṣyan dṛṣṭāntameva tāvat paradarśane dūṣayati


-----


naivaṃ śuddhasthalajñānātsiddhyettasyāghaṭātmanā /
na tūpalabdhiyogyasyāpyatrābhāvo ghaṭātmanaḥ // Ipk_1,7.8 //


          yo dṛṣṭānta uktaḥ sa eva na , kuta iti cet ucyate iha bhūtalaṃ na ghaṭaḥ iti tādātmyena abhāvo vyavahartavyaḥ kadācit , kadācit vyatirekeṇa iha bhūtale ghaṭo na iti / tatra śuddhabhūtalajñānāt ādyo 'yaṃ vyavahāraḥ sidhyati , yatra dṛśyatvaṃ na upayogi , upalabdhilakṣaṇaprāptirapi hi yasya nāsti piśācādeḥ svabhāvabalāt , yasya vā śabdādeḥ tadgāhakaśrotrādisāmagrīsākalyasya tatra ekajñānasaṃsargivastvantarapratipattyabhāvenāniścayāt tasyāpi tādātmyenāyamabhāvo gṛhyate bhūtalaṃ na piśāco na śabdaḥ iti , yatra tu dṛśyatvaṃ viśeṣaṇam avaśyam apayogi tatra vyatirekeṇa abhāve vyavahartavye na eṣo 'bhyupāyaḥ //8//

          kuta iti cet ---- atiaprasaṅgāditi brūmaḥ / tameva darśayati


-----


viviktaṃ bhūtalaṃ śaśvad bhāvānāṃ svātmaniṣṭhiteḥ /
tatkathaṃ jātu tajjñānaṃ bhinnasyābhāvasādhanam // Ipk_1,7.9 //


          vidyamāne 'pi ghaṭe bhūtalaṃ śuddhameva , na hi bhāvā miśrībhavanti , tataśca tadāpi śuddhabhūtalajñānam asti , iti satyapi ghaṭe katham abhāvo vyatirekeṇa na vyavahriyate atra bhūtale ghaṭo nāsti iti , tajjñānam iti viviktabhūtalabhāgajñānam , jātu iti kasyāṃcideva daśāyāṃ ghaṭāsaṃnidhānarūpāyām , bhinnasya ghaṭasya abhāvaṃ sādhayati na tu sarvadā iti kena prakāreṇa bhavet , etena atra bhūtale piśāco nāsti ityapi syāditi āpatitaṃ mantavyam //9//

          nanvevaṃ vyatirekābhāvaniṣṭho vyavahāro loke tāvat avigītaḥ asyāṃcideva daśāyāṃ dṛṣṭaḥ , tatra kā gatirityāśaṅkya cirantanairaparidṛṣṭaṃ tatsiddhiprakāraṃ darśayati


-----


kiṃ tvālokacayo'ndhasya sparśo voṣṇādiko mṛduḥ /
tatrāsti sādhayettasya svajñānamaghaṭātmatām // Ipk_1,7.10 //


          iha bhāva eva bhāvāntarasya abhāva iti vyavahartavyaḥ iti ayaṃ tāvat aparityājyaḥ prātītikaḥ panthāḥ , tatra bhāvasya bhāvāntareṇa ya ādhāryādhārabhāvaḥ sa eva bhāvatadabhāvayoḥ , tataśca bhūtale ghaṭavyatiriktaṃ vastvantaraṃ śilādikam ālokapuñjādikaṃ vā yat cākṣuṣe jñāne bhāti tadeva vyavahriyate bhūtale ghaṭābhāvaḥ , bhūtale ghaṭo nāsti iti vā , yatrāpi nāsti cakṣurvyāpāro netranimīlanasaṃtamasādau tatrāpi bhūtale ghaṭocitakaṭhinasparśaviviktaṃ mṛdum uṣṇaṃ śītam anuṣṇāśītaṃ vā gṛhṇan tameva atra ghaṭābhāva iti vyavaharati vāyusparśasya sarvagasya avaśyaṃbhāvāt , iti vākyārthaḥ / padārthastu ---- kiṃ tu iti svamatopakṣepāya svapratibhāpraśnaparāmarśaḥ , kiṃ punaratra nyāyyamiti tatrāha tatra bhūtale ālokacayaḥ tāvat asti jñeyaḥ , andhasya uṣṇādikaḥ sparśaḥ asti , tasya ālokacayasya sparśasya vā yat svajñānam anyaghaṭādiviviktena svena rūpeṇa jñānam tat kartṛ , tasya ālokādeḥ aghaṭarūpatāṃ ghaṭābhāvarūpatāṃ tatra bhūtale sādhayati iti śakyo '; yamarthaḥ / {śaki liṅ ca}(pā. sū. 3-3-172) iti liṅ / āntaraprāṇaspandanajanitasūkṣmaśabdākarṇanācca śrotrādisākalyaṃ saṃbhavāyamānaḥ tameva śabdam ekajñānasaṃsargiṇaṃ śṛṇvan śabdāntaraṃ niṣedhayati na iha anyaḥ śabdaḥ iti / tatsūkṣmaśabdābhāvamapi sūkṣmatamāntarnādāvahitaśrotro vedayate , rasagandhasparśābhāvo 'pi dantodakarasaṃ tripuṭikāgandhaṃ kāyīyaṃ ca sparśaṃ saṃvedayamānenaiva rasābhāvo vedyaḥ , na hi ekajñānasaṃsargayogyavastvantaropalambhena vinā upalabdhikāraṇasākalyaniścayo 'sti , iti ekānta eṣaḥ / acirapravṛttatattadviṣayānubhavakalpitasya tadaiva dhvaṃsānāśaṅkanāt karaṇasya kāraṇasākalyaniścayaḥ kim ekajñānasaṃsargitayā iti cet na , tattvabhāvopalipsurhi prayatnena tattadindriyādhiṣṭhānaṃ vyāpārayanneva lakṣyate //10//

          nanvevam adṛśyāsyāpi piśācādeḥ niṣedhavyavahāro vyatirekeṇāpi prāpnoti , sa hi ālokapuñjo yathā ghaṭāt anyaḥ tadvat piśācāderapi / tadetat āśaṅkyāha


-----


piśācaḥ syādanāloko'pyālokābhyantare yathā /
adṛśyo bhūtalasyāntarna niṣedhyaḥ sa sarvathā // Ipk_1,7.11 //


          ālokapuñjo yadyapi piśācād vyatirikto yadyapi ca āloko 'sti apiśācātmā ityetāvat siddhyati tathāpi atra piśāco nāsti ityetat aśakyam adhyavasātum ,
ghaṭo hi ālokapūramadhye 'pi asaṃbhāvyaḥ , ghaṭasaṃnidhau tatra ālokapūrāsamarpaṇāt , ataśca siddhyatīdam atra ghaṭo nāsti iti , piśācastu tādṛksvabhāvo yo bhūtalamadhye ālokamadhye 'pi vā bhavan bhūtalasya ālokasya vā tāṃ nibiḍatāṃ na vihanti , tataśca ālokamadhye tasya saṃbhāvanāt kathaṃ vyatirekeṇa niṣedhavyavahāraḥ , evaṃ rūpamadhye rasādeḥ saṃbhāvanāt tasyāpi aniṣedhaḥ / yadyapi anālokaḥ ālokāt anyaḥ piśācaḥ tathāpi asau bhūtalasya antarmadhye 'dṛśyo bhavati iti saṃbhāvyate yathā , tadvadeva ālokasyābhyantarepi so'sti iti saṃbhāvyata eva , tataśca yadyapi ālokastato 'nyaḥ ityanena pathā niṣiddhaḥ piśācaḥ tathāpi sarvaprakāreṇa na niṣiddhaḥ iti tadabhāvanibandhanāḥ kathaṃ tatra vyavahārāḥ pravartantām iti ślokārthaḥ //11//

          evaṃ prasaṅgāt abhāvavyavahārasya tattvam upadarśya prakṛte yojayati


-----


evaṃ rūpyavidābhāvarūpā śuktimatir bhavet /
na tvādyarajatajñapteḥ syādaprāmāṇyavedikā // Ipk_1,7.12 //


          yathā āloko ghaṭābhāva iti āloke gṛhīte prāk gṛhītasya ghaṭasya na kiṃcit āyātam tathaiva śuktijñānaṃ rūpyajñānābhāva iti iyat saṃbhāvyate / yathā ghaṭajñānaṃ ghaṭajñānaprāmāṇyasaṃvit paṭajñānābhāvaḥ paṭajñānābhāvaprāmāṇyasaṃvit iyatā ca na pūrvapravṛttaṃ paṭajñānam apramāṇībhavati , eṣā hi tasya ghaṭajñānasya svarūpacintā sarvā na jñānāntarasya ādyasya kimapi ato jātam / evaṃ śuktiriyam iti , na rajatam idam iti ca jñānameva svātmanā prakāśatām , ahaṃ śuktau rajatābhāve ca pramāṇaṃ na tu rajate iti , tāvatā tu prāktanasya rajatajñānasya na kiṃcit vṛttam iti tadviṣayīkṛtaṃ rajataṃ katham asatyaṃ syāt //12//

          nanvidamityanena tadeva parāmṛśyate yatra rajatajñānam abhūt tatraiva idānīṃ na rajatam iti śuktiḥ iti ca jñānaṃ pramāṇabhūtaṃ jātam , tat ato 'numīyate ---- tat prācyaṃ rajatajñānam apramāṇam iti , na hi etat saṃbhavati ---- viruddhaviṣayadvayāvagāhi jñānadvayaṃ pramāṇam ekatra viṣayībhavati iti , tadayam ānumāniko bādhavyavahāro bhaviṣyati ityāśaṅkyāha


-----


dharmyasiddherapi bhavedbādhā naivānumānataḥ /
svasaṃvedanasiddhā tu yuktā saikapramātṛjā // Ipk_1,7.13 //


          na kevalaṃ svasaṃvedanāt na siddhyati bādhā , yāvat anumānato 'pi na siddhyati , dharmiṇo 'siddheḥ , apiśabdāt hetoḥ vyāpteśca , apiḥ ubhayatra neyaḥ , iha dharmiṇi siddhe siddhena hetunā smaryamāṇavyāptikena sādhyadharmāyogavyavacchedo 'numānavyāpāraḥ , iha ca prācye rūpyajñāne dharmiṇi aprāmāṇyaṃ sādhyo dharmaḥ tatra śuktikājñānaṃ vā , na rajatam iti jñānaṃ vā , tajjñānaviṣayīkāryatvaṃ vā viṣayagataṃ hetūkriyeta , na caitat yuktam tatkāle prācyarūpyabodhasya dharmiṇo 'bhāvāt , na cāpi tasya śuktijñānādayo dharmāḥ , na ca apakṣadharmāt sādhyasiddhiḥ , ataḥ smaryamāṇaṃ taddharmi syāt ityapi asat / atha śuktiḥ na rajatajñānasya viṣaya iti sādhyate śuktikājñānaviṣayatvāt iti , tat yadi idānīm tadā siddhasādhanam , atha pūrvam tadā tatpūrvasvasaṃvedanena bādhyaviṣayatā / kena caivaṃ vyāptirgṛhītā ---- yatra idānīm anyat jñānam tatra pūrvam anyat na bhavati iti , anumānantareṇa iti cet , ananvasthā / etena etat pratyuktam ---- ekasmin viṣaye kathaṃ jñānadvayaṃ syāt iti , ko hi ekaviṣayatāṃ tayorjñānayoḥ jānīyāt , te hi tāvat svātmani svaviṣaye ca viśrāmyate iti uktam , iti anumānato 'pi na bādhā , na ca tathābhūtamapi vyavadhānam atra pratītau saṃvedyate , svasaṃvedanasiddhatayā jhaṭiti bhāsanāt / ata eva etadapi aśakyaṃ vaktum ---- mā bhūt bādhā nāma iti /

          evaṃ parapakṣe 'nupapattiṃ pradarśya svapakṣe ekapramātṛpariniṣṭhiteḥ udiyāt bādhyabādhakabhāva iti vākyena pratijñātaṃ nigamayati ---- yuktā sā ekasmāt pramātuḥ yadi jāyeta iti , sa eva hi tathā nirmātā iti vyākhyātameva , sthite caivaṃ yadi vyavahārasiddhaye 'nyathānupapattirapyucyate tat ucyatāṃ kāmam , adhunā sarvaṃ siddhyati , iti //13//

          na kevalamete kāryakāraṇabhāvasmaraṇabādhāvyavahārāḥ sakalalokayātrāsāmānyavyavahārabhūtā ekapramātṛpratiṣṭhāḥ , yāvat avāntaravyavahārā api ye krayavikrayādayaḥ samalāḥ , upadeśyopadeśabhāvādayaśca nirmalāḥ , tepi ekapramātṛniṣṭhā eva bhavanti , vyavahārā hi sarve samanvayaprāṇāḥ iti upasaṃhārakrameṇa darśayati


-----


itthamatyarthabhinnārthāvabhāsakhacite vibhau /
samalo vimalo vāpi vyavahāro'nubhūyate // Ipk_1,7.14 //


          tattadvibhinna iti ślokadvayoktena anena upapattiprakāreṇa , anvayavyatirekātmanā , tathā ślokāntarairuktena vyavahārodāharaṇaprakāreṇa idamapi mantavyam ---- yat vibhau deśakālānavacchinne , ata eva atyarthabhinnaiḥ māyābalāt bhedaikaprāṇitaiḥ nīlasukhādyābhāsaiḥ pratibimbakalpaiḥ anatiriktatayā vartamānaiḥ , khacite svarūpānanyathābhāvena uparakte , viśrāntaḥ sarvo vyavahāro 'nubhūyate , anubhava eva atra dṛḍhatamaṃ pramāṇam iti yāvat , anubhūyate ca sopadeśaiḥ avadhānaparaiḥ yena eṣāṃ yaiva saṃsāradaśāsaṃmatā vyavahāradaśā saiva pramātṛtattvaprakhyātmikā śivabhūmiḥ / yaduktam


-----


          {................................... saṃbandhe sāvadhānatā //}

iti / apratyabhijñātātmaparamārthānāṃ samalo vyavahāraḥ , anyeṣāṃ sa eva nirmalaḥ // iti śivam //14// āditaḥ //77//

          iti śrīmanmāheśvarācāryavaryotpaladevapādaviratitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ prathame jñānādhikāre ekāśrayanirūpaṇaṃ nāma saptamamāhnikam // 7 //


____________________


          atha jñānādhikāre māheśvaryanirūpaṇaṃ nāmāṣṭamamāhnikaṃ prārabhyate /

          {svasaṃvedanasaṃsiddhavyavahāravaśena yaḥ /
          nityaṃ maheśvaraḥ siddhaḥ siddhānāṃ taṃ stumaḥ śivam //}

          evaṃ jñānasmaraṇāpohanāni vyutpādya eṣāmekamāśrayaṃ vinā vyavahāro na yuktaḥ iti nirūpitam etāvatā ,

          {na cedantaḥ kṛtā ...................................................... }

ityatra yat uktam ekaḥ iti tat parighaṭitam / antarābhāsasamarthanena antaḥkṛtānantaviśvarūpaḥ , ityapi nirūpitam / yadatraiva maheśvaraḥ iti uktam tanmāheśvaryaṃ svātantryarūpamupapādayitavyam , tacca jñānaviṣayaṃ kriyā ---- viṣayaṃ ca ityubhayaprakāram , tatra yato bhagavān jñātā kartā ca , yadyapi ca prakāśavimarśātmakaṃ cidekaghanam ekameva saṃvidrūpam , tathāpi vyutpādanāya tatparighaṭita eva ayaṃ vibhāgaḥ , tena jñānātmakakriyāviṣayaṃ svātantryaṃ yadyapi kriyāśaktirūpaṃ tathāpi tat jñānādhikāra eva nirṇetavyaṃ tadviṣayatvāt / evaṃ ca jñātṛśabdārthaḥ prakṛtitaḥ pratyayataśca saṃpūrṇatayā nirṇīto bhavati / tatra jñānaṃ nāma svayaṃbheditābhāsabhedopāśrayaniyantraṇāsaṃkucitam ahamiti saṃvedanam / tatrābhāseṣu yat svātantryaṃ tadeva jñānaśaktiviṣayaṃ svātantryaṃ saṃpadyate iti /

          {tātkālikākṣasāmakṣya ....................... /}
ityādinā

          {......................................... śuddhe jñānakriye yataḥ /}

ityantena ślokaikādaśakena tat nirūpyate / tatra abhāsāntarāpekṣī ca ābhāso 'nyathā vā iti ślokena uktvā , sa eva ābhāsa eka iti ślokāntareṇa ucyate / arthakriyābhāso 'pi tathaiva ābhāsaniyata iti ślokadvayena uktvā kasmin ābhāse sā arthakriyā iti punaḥ ślokadvayena / ābhāsāntaravicitritābhāsabhittisthānīyam āntaratvam iti ślokena / tato bāhyatvaṃ svarūpato vibhāgataśveti ślokayugmena / tataḥ ślokena jñānādiśaktyāśrayasya ekasya upasaṃhāraḥ / ślokāntareṇa maheśvaratvam upasaṃharatā bhāvinaḥ kriyādhikārasya upakṣepa iti saṅkṣepārtha āhnikasya / atha ślokārtho nirūpyate /

          nanu yadi parameśvaraniṣṭhatayaiva samasto 'yaṃ vyavahāraḥ tat asya sphuṭatvāsphuṭatvaprāyaprasiddhavaicitryānupapattiḥ , yena kila ayam anuprāṇitaḥ sa eka eva bhagavān , na ca tadvyatirekeṇa vyavahārasya nijaṃ kiṃcana tattvam utpaśyāma ityāśaṅkyāha


-----


tātkālikākṣasāmakṣyasāpekṣāḥ kevalaṃ kvacit /
ābhāsā anyathānyatra tvandhāndhatamasādiṣu // Ipk_1,8.1 //


viśeṣo'rthāvabhāsasya sattāyāṃ na punaḥ kvacit /
vikalpeṣu bhaved bhāvibhavadbhūtārthagāmiṣu // Ipk_1,8.2 //


          kevalam etāvatā ābhāsānāṃ bhedo na punararthāvabhāsasya svātmagataḥ kvacidapi bheda iti ślokadvayasya saṃmelitasya saṃbandhaḥ / yasminneva kāle sa ābhāsa ābhāti tatkāle eva bhavati , yat akṣasāmakṣyaṃ bāhyendriyapratyakṣatvaṃ nāma ābhāsāntaraṃ paśyāmītyevaṃrūpaṃ tatsāpekṣāḥ tadvyāmiśrāḥ kvacit ābhāsā bhavanti , yatra sphuṭatāvyavahāraḥ / andhaviṣayaḥ andhakārasthapramātṛviṣayaḥ punaḥ yo 'nyo vyavahārosphuṭatāmayaḥ tatra te ābhāsā anyathā , tathā hi jātyandhasya bāhyendriyapratyakṣatvalakṣaṇam ābhāsāntaraṃ naivāsti , dṛṣṭavatastu andhībhūtasya saṃtamasashtitasya ca tātkālikaṃ tat nāsti api tu prāktanameva bāhyendriyapratyakṣatvam anusaṃdhatte //1//

          tasmāt arthāvabhāsasya keṣucidapi vikalpeṣu sattāyāṃ svarūpe viśeṣo 'sti iti saṃbhāvanā na kartavyā / te hi vikalpā bhāvivastugāmino vā bhaviṣyanniṣṭhā vā bhavantu avrtamānaniṣṭhā vā atītavastuviśrāntā vā / etaduktaṃ bhavati ---- nīlamidaṃ paśyāmi , saṅkalpayāmi , utprekṣe , smarāmi , karomi vacmi ityādau nīlābhāso 'sau svarūpato 'nūnādhikaḥ / evaṃ paśyāmītyapi yaḥ pītādiṣu / te punarābhāsāḥ svātantryeṇa yadā bhagavatā saṃyojyante viyojyante ca tadā ayaṃ sphuṭatvādirvyavahāraḥ , nīlamityābhāsasya utprekṣe ityādyābhāsāntaravyavacchedanena paśyāmīti ābhāsavyāmiśraṇāyāṃ sphuṭatāvyavahāraḥ / evaṃ traikālikavyavahāravaicitryopapattiḥ / parameśvarasvarūpāntarbhūtatve punarābhāsānāṃ na kutaścit vyavacchedaḥ na kenacit vyāmiśraṇā iti //2//

          nanvetat nīlādiṣu upapadyatāṃ yatra bāhyendriyavyāpāro 'sti sukhādau tu tadabhāvāt kathaṃ vaicitryamityāśaṅkyāha


-----


sukhādiṣu ca saukhyādihetuṣvapi ca vastuṣu /
avabhāsasya sadbhāve'pyatītatvāttathā sthitiḥ // Ipk_1,8.3 //


gāḍhamullikhyamāne tu vikalpena sukhādike /
tathā sthitistathaiva syātsphuṭamasyopalakṣaṇāt // Ipk_1,8.4 //


          sukhe srakcandanādike ca tatkāraṇe , duḥkhe ahikaṇṭakādau ca taddhetau atīte 'nāgate vā yadyapi ābhāsaḥ sa eva tathāpi atītamidam anāgatamidam iti ābhāsāntareṇa yato vyāmiśraṇā anubhavāmīti ābhāsācca yato vyavacchedaḥ tena vidyamāneṣvapi teṣu tasya pramātuḥ tena prakāreṇa sthitirna bhavati yathā pūrvan abhūt aham adhunā sukho duḥkhīti samarjitatattannimitasāmagrīko vā iti //3//

          yadā tu vikalpena tāni vastūni bāḍham ullikhati tadā paunaḥpunyaviśiṣṭasukhataddhetūllekhanābhidhānakāraṇābhāsānupraveśāt ābhāsāntaravyāmiśraṇātmanā tenaiva asmaduktena prakāreṇa na punaranyena , tathā iti , sukhī ahamityādikena sthitiḥ bhavati iti saṃbhāvyam / ucitametat yatastadānīṃ sphuṭatvābhāsamiśraṃ sukhābhāsam upalakṣayati asau / atītagrahaṇaṃ bhāvino 'pi upalakṣaṇam //4//

          nanu iyatā kimuktam bhavati ---- bāhyarūpāḥ sragādayaḥ sukhādihetavo bāhyajanitāśca sukhādayaḥ sukhyahamiti abhimānahetavaḥ iti , tataśca bāhyatvābhāve tajjanyatvābhāve ca na tathā uktaṃ syāt , tatra ca ta eva na kecit , tataśca kathamuktam arthāvabhāsasya sattāyāṃ na kvāpi viśeṣa iti sattāyā eva abhāvāt ityāśaṅkyāha


-----


bhāvābhāvāvabhāsānāṃ bāhyatopādhiriṣyate /
nātmā sattā tatasteṣāmāntarāṇāṃ satāṃ sadā // Ipk_1,8.5 //


          iha sukhamasti mama , duḥkhaṃ nāsti mameti ye bhāvābhāsā abhāvābhāsāśca teṣāṃ bāhyatvaṃ nāma ātmā svarūpaṃ na bhavati , na hi sukhamityasya svarūpaṃ bāhyam iti vapuṣā bhāti , sukhasya hi sukhameva svarūpam kevalaṃ bāhyatvaṃ nāma abhāsāntaram īśvareṇa svātantryabalādeva yadā tatra sukhābhāse miśratayā bhāsyate tadā tat tasya upādhirūpatām uparañcakatāṃ viśeṣaṇatvaṃ gacchati , tataśca yathā nīlābhāsābhāve utpalābhāsasya na kiṃcit vṛttaṃ svarūpato rājābhāsābhāve vā puruṣābhāsasya , tathā bāhyatvābhāsābhāve 'pi sukhābhāsasya duḥkhābhāvābhāsasya kāntābhāsasya ca na svarūpataḥ kācana mlānatā iti āntarāṇāṃ sadaiva sthitiḥ eṣām //5//

          iha antaḥkaraṇe buddhidarpaṇātmani nīlādīnāmavabhāsānām āntaratvamapyasti antaḥkaraṇamadhyebhavatvāt , bāhyatvamapi grāhyatārūpaṃ pramātuḥ vicchedenāvabhāsāt , bāhyatvaṃ ca kevalaṃ bāhyapratyakṣatā , atra ca avasthādvaye 'pi arthakriyām amī kurvantyeva antato jñānaṃ svaviṣayam / yat punaḥ pramātṛtādātmyalakṣaṇam āntaratvaṃ tatra amī kathaṃ na kāṃcit arthakriyāṃ vidadhīran ityāśaṅkyāha


-----


āntaratvātpramātraikye naiṣāṃ bhedanibandhanā /
arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ // Ipk_1,8.6 //


          pramātraikye iti , tannimittakaṃ yat ānantaratvaṃ tasmāddhetoḥ , eṣām ābhāsānām arthakriyā na kācit asti , sā hi arthakriyā bhede sati bhavati , sa hi nīlābhāsaḥ pītābhāsāt yato bhidyate yataśca pramāturbhidyate tataḥ svena sādhyāṃ bhinnam arthakriyāṃ tasya pramātuḥ kuryāt , na ca eṣa tadā bhede 'sti pramātraikyāt / sā hi arthakriyābhāsabhedaniyatā , tathā ca kāntābhāsasya bāhyatve 'pi sati ābhāsāntarasya āliṅganalakṣaṇasya vyapagame dūrībhavati , iyam iti ca ābhāsāntarasya upagame 'nyaiva prāktanāhlādaviparītā dṛśyate arthakriyā , ata ābhāsabhedābhāvaḥ yataḥ pramātraikyakṛte āntaratve tasmāt na arthakriyā iti / arthakriyābhāso 'pi ca ābhāsāntarameva iti arthakriyākāritvamapi na bhāvānāṃ sattvam , yena tadabhāve svarūpato 'bhāvaḥ syāt //6//

          nanu ca bāhyābhāsavyatibhedanakāle āntarābhāso virodhāt vicchinna iti katham idam uktam āntarāṇāṃ ya ābhāsaḥ sa sadā iti ? etat pariharati


-----


cinmayatve'vabhāsānāmantareva sthitiḥ sadā /
māyayā bhāsamānānāṃ bāhyatvādbahirapyasau // Ipk_1,8.7 //


          iha avabhāsānāṃ sadaiva bāhyatābhāsatadabhāvayoḥ api antareva pramātṛprakāśa eva sthitiḥ , yata ete cinmayāḥ , anyathā naiva prakāśeran iti uktaṃ yataḥ / yadā tu māyāśaktyā vicchedāvabhāsanasvātantryarūpayā bāhyatvam eṣām ābhāsyate tadā tat avalambya avabhāsamānānām asau sthitiḥ bahirapi antarapi / nāyam antarābhāso bāhyatvasya virodho pratyuta sarvābhāsabhittibhūto 'sau , tat kathaṃ virodhaḥ iti yuktamuktam sadaiva āntarāṇāṃ sattā iti //7//

          nanu bāhyatve sati arthakriyā , tacca bāhyendriyagamyatvam , na ca vikalpollikhitānāṃ tat saṃbhavati , tat katham amīṣām arthakriyā syāt , dṛśyate ca vikalpollikhitaḥ piśācādiḥ trāsādividhāyī ityāśaṅkyāha


-----


vikalpe yo'yamullekhaḥ so'pi bāhyaḥ pṛthakprathaḥ /
pramātraikātmyamāntaryaṃ tato bhedo hi bāhyatā // Ipk_1,8.8 //


          vimarśaviśeṣarūpe vikalpajñāne ya ullikhyamānaḥ kāntācaurādiḥ arthaḥ sopi bāhyaḥ , na kevalaṃ bahiravalokyamānaḥ , yasmāt so 'pi pramātuḥ sakāśāt pṛthageva prathate ayam iti , yacca pramātari ahamityeva viśrāntatvaṃ tat āntaratvam , antariti nikaṭam , tacca kiṃcit apekṣya , apekṣaṇīyaśca sarvatra pramātaiva apekṣaṇīyāntaraābhāve , tataśca pramātari nikaṭaṃ tādātmya ---- prāptameva iti , tato yat bhinnaṃ tat bāhyameva iti yuktā ullekhasyāpi arthakriyā //8//

          nanu kumbhakārādivyāpāreṇa ghaṭādeḥ astu bāhyatvam , antaḥkaraṇagocarasya tu kiṃ kṛtaṃ tat ityāśaṅkya āha


-----


ullekhasya sukhādeśca prakāśo bahirātmanā /
icchāto bharturadhyakṣarūpo'kṣādibhuvāṃ yathā // Ipk_1,8.9 //


          antarvikalpapratibimbatasya nīlādeḥ yo bahirātmanā pramātṛvicchinnena svabhāvena prakāśaḥ , sa bhartuḥ antarābhāsān bibhrato bahiḥ sṛṣṭiṃ ca puṣṇataḥ īśvarasyaiva icchayā , yathaiva cakṣurādiviṣayabhūtānāṃ pratyakṣajñānaśabdavācyo bāhyātmanā prakāśo nīlādīnām / etaduktaṃ bhavati ---- kumbhakāravyāpāro nāma paramārthataḥ īśvarecchaiva tadabhāsitakāyaspandaparyantā , na punaranyaḥkaścana saḥ , tataśca tathā īśvarecchayā prakāśāt avahirbhūtā api nīlādyā bāhyakaraṇagocarībhūtāḥ kalpitāt pramātuḥ vicchinnarūpatvena bāhyatvena bhāsante , tathā antaḥkaraṇagocarībhūtā api iti ko viśeṣaḥ / sukhaduḥkhaprāyāstu bharatādyuktarūpāḥ sthāyivyabhicārirūpā ritinirvedādayo 'ntaḥkaraṇaikagocarībhūtā bahirātmanā bhānti , saṅkalpeṣu yadyapi kṣetraJñasyaiva svātantryam tathāpi citparamārthatāyā nyagbhāvayitum aśakyatvāt īśvarasyaiva tat vastutaḥ , yathoktaṃ granthakṛtaiva


-----


          {yadyapyarthasthitiḥ prāṇapuryaṣṭakaniyantrite /
          jīve niruddhā tatrāpi paramātmani sā sthitā //
          tadātmanaiva tasya syātkathaṃ prāṇena yantraṇā /}

iti / yatra tu anicchoreva kṣetrajñasya svarasavāhivyākṣepasārā sāṅkalpikī sṛṣṭiḥ tatra sphuṭaḥ īśvarasyaiva vyāpāraḥ / tasmāt sāṅkalpikānāmapi bahirbhāve parameśvarecchiava heturiti siddhāntaḥ //9//

          adhunā pūrvoktam aikyaṃ māheśvaryaṃ ca nigamayati


-----


tadaikyena vinā na syātsaṃvidāṃ lokapaddhatiḥ /
prakāśaikyāttadekatvaṃ mātaikaḥ sa iti sthitam // Ipk_1,8.10 //


sa eva vimṛśattvena niyatena maheśvaraḥ /
vimarśa eva devasya śuddhe jñānakriye yataḥ // Ipk_1,8.11 //

          yat etat pūrvoktena granthena upapāditam , tat iti , tasmāt hetoḥ , saṃvidāṃ jñānām aikyena vinā , lokapaddhatiḥ lokamārgaḥ sarvo vyavahāro na saṃbhavet , saṃbhavati ca ayam , tasmāt aikyam āsām / na caitat durghaṭam yato viṣayaprakāśa eva saṃvit ucyate , kevalaṃ viṣayoparāgamahmnā bahirmukhatayā nīlaprakāśo 'nyaḥ , pītaprakāśaścānyaḥ , pramārthatastu prakāśasya deśakālākārasaṅkocavaikalyāt ekatvameva , ityeka eva prakāśo'ntarviśrāntaḥ , sa eva ca pramātā ucyate iti sthitam idānīmupapattitaḥ //10//

          na ca asya asau prakāśalakṣaṇaḥ svātmā nīlādyuparāgaśca parāmarśan śūnya eva āste sphaṭikrama.eriva , api tu sadaiva vimṛśyamānarūpaḥ , iti vimṛśadrūpatvam anavacchinnavimarśatā ananyonmukhatvam ānandaikaghanatvam , tadevāsya māheśvaryam / sa eva hi ahaṃbhāvātmā vimarśo devasya krīḍādimayasya śuddhe pāramārthikyau jñānakriye , prakāśarūpatā jñānaṃ tatraiva svātantryātmā vimarśaḥ kriyā , vimarśaśca antaḥkṛtaprakāśaḥ , iti vimarśa eva parāvasthāyāṃ jñānakriye , parāparāvasthāyāṃ tu bhagavatsadāśivabhuvi idantāsāmānādhikaraṇyāpannāhatāvimarśasvabhāve , aparāvasthāyāṃ ca māyāpade idaṃbhāvaprādhānyena vartamāne iti viśeṣaḥ / sarvathā tu vimarśa eva jñānaṃ tena vinā hi jaḍabhāvo 'sya syāt iti uktam , sa eva ca kriyā iti bhāvinaḥ kriyādhikārasya upakṣepaṃ karoti iti śivam //11// āditaḥ //89//

          iti śrīmanmāheśvarācāryavaryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptakṛtavimarśinyākhyavyākhyopetāyāṃ māheśvaryanirūpaṇākhyamaṣṭamamāhnikam // 8 //

          prathamo jñānādhikāraśca samāptaḥ /

________________________________________


          atheśvarapratyabhijñāyāḥ

          kriyādhikārākhyaḥ

          dvitīyo'dhikāraḥ /



          [vimarśinī]

          {vitataviśadasvātmādarśe svaśaktirasojjvalāṃ
                         prakaṭayati yo mātṛsvāṃśaprameyataṭadvaye /
          bahutarabhavadbhaṅgībhūmiṃ kriyāsaritaṃ parāṃ
                         prakaṭayatu naḥ śrīmāngaurīpatiḥ sa ṛtaṃ param //1//}

          {yatra viśrāntimāsādya citraṃ krīḍāvijṛmbhitam /
          kriyāśaktiriyātyantaṃ darśayettaṃ stumaḥ śivam //2//}

          atha kriyāśaktisvarūpaṃ vitasya nirṇetum adhikārāntaram ārabhyate /
tatra ślokāṣṭakena

          {ata eva .................................... }

ityādinā

          {yadavabhāsyate .......................... }

ityantena parameśvare paramārthato'kramā kriyā , parimitasāṃsārikapramātṛkramāvabhāsanayogāt sakramāpi ca , ityupapādyate / tathāhi ślokena uktapūrvapakṣapratikṣepaḥ / tataḥ ślokena sakramatvākramatvavivekaḥ / tataḥ ślokatrayeṇa kramasvarūpanirūpaṇam / tataḥ ślokadvayena sakramatvākramatvayorviṣayavibhāgaḥ , viṣayavibhāge ca sati vastutaḥ ekatraiva tayoḥ viśrāntiḥ , iti ślokena nirūpyate , iti tātparyaṃ āhnikasya /

          atha ślokārtho vibhajyate / tatra pūrvokte jñānaśaktisamarthanopayoganimeye siddhe prameyāntaramapi ayatnataḥ siddham , iti adhikaraṇasiddhāntadiśā darśayati


-----


ata eva yadapyuktaṃ kriyā naikasya sakramā /
eketyādi pratikṣiptaṃ tadekasya samarthanāt // Ipk_2,1.1 //


          yat tāvat uktam jñānānyeva anubhavavikalparūpādibhinnāni na teṣām āśrayo 'sti kaścit , saṃskārācca smṛtiḥ siddhā jñānaṃ ca jaḍaṃ cet na arthasya prakāśaḥ , ajaḍaṃ cet deśakālasaṃkocavaikalyāt ātmatattvāt abhinnam iti , tat tāvat pratikṣiptaṃ bhinnānāmanubhavādīnāmanupapatteḥ vitatya darśitatvāt / na ca saṃskāramātrāt smṛtiḥ ityetadapyuktam , ajaḍameva ca asaṃkucitarūpaṃ jñānam , tatsvātantryāvabhāsitajñeyoparāgavaśāt tu tasya saṃkocāvabhāsa ityapi darśitaṃ yataḥ , na kevalam ato hetukalāpāt jñānaśakticodyāni nidāritāni , yāvat kriyāśaktiviṣayāṇyapi dūṣaṇāni ata eva hetukalāpāt apasāritāni iti apiśabdaḥ / ekā kriyā kramikā katham āśrayasya ekasvabhāvatve sati ghaṭate ? iti yuktam , tathā

          {tatra tatra sthite ............................................. }

iti ,

          {dviṣṭhasyānekarūpatvāt ................... }

iti ca yaduktaṃ tadapi pratikṣiptameva , yataḥ iyati pūrvapakṣe iyadeva jīvitamekamanekasvabhāvaṃ kathaṃ syāt iti /
atra ca uktaṃ citsvabhāvasya darpaṇasyeva ekatānapabādhanena ābhāsabhedasaṃbhave ka iva dhirodha iti , tasmāt pratyabhijñānabalāt eko 'pi asau padārthātmā svabhāvabhedān viruddhān yāvat aṅgīkurute tāvat te virodhādeva kramarūpatayā nirbhāsamānāḥ tamekaṃ kriyāśrayaṃ saṃpādayanti iti , tataśca saṃbandhādīnāmapi upapattiriti //1//

          nanu ca kramikatvameva kriyāyāḥ svarūpam , kramaśca kālakalanāhīne cinmaye bhagavati nāsti , iti katham asya sā bhavedityāśaṅkyāha


-----


sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ /
ghaṭate na tu śāśvatyāḥ prābhavyāḥ syātprabhor iva // Ipk_2,1.2 //


          utkṣipati apakṣipati hastam iti ye pūrvottare kṣaṇāḥ te kramavantaḥ , tatra yeṣāṃ ta eva kriyā kāṇādādīnāmiva teṣāṃ sā sakramā pratyakṣeṇaiva bhāti / ye tu manyante tathābhūtapratyakṣaparidṛśyamānarūpabhedasaṃpādikā yā asau kācit atīntriyā hastagatā śaktirvyāpārodbodharūpā nityānumeyā tasyāḥ kevalaṃ pūrvāparībhūtatvam anumīyate , iti laukikyāḥ kriyāyāḥ sakramatvaṃ kālaśakteḥ ābhāsavicchedanapradarśanasāmārthyarūpāt pārameśvarāt śaktiviśeṣāt ghaṭate upapadyate , yā tu prabhoḥ saṃbandhinī tadavyatiriktā kriyāśaktiḥ śāśvatī kālena aspṛṣṭā tasyāḥ sakramatvam asti iti saṃbhāvanā'pi nāsti , yathā prabhoḥ sakramatvamasaṃbhāvyaṃ tathā asyā api / uktaṃ hi ----

          {hastasya sakramatve tadgatā 'pi kriyā tathā syāt}

iti //2//

          nanu kālo viśeṣa bhāvam upagacchan bhāvaṃ svena rūpeṇa avacchinatti tatra ko'sau kālo nāma ityāśaṅkyāha


-----


kālaḥ sūryādisaṃcārastattatpuṣpādijanma vā /
śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ // Ipk_2,1.3 //


          ye iyattayā pariniṣṭhitā ābhāsāḥ siddhāḥ , tadyathā candrasūryādīnāṃ sahakāramallikākuṭajādīnāṃ śītoṣṇādeḥ parabhṛtamadavilāsādeḥ ta eva kālaḥ yato'pariniṣṭhitaṃ gamanapaṭhanādi tairiyattayā pariniṣṭhīyate parivartakairiva kanakam / sa eva ca sūryādīnāṃ svabhāvaviśeṣastattvataḥ paramāśrataḥ kramo nānyaḥ kaścit kramo nāma , krama eva ca kālo nānyo'sau kaścit , iti evakāro bhinnābhinnakramo yojyaḥ , yaugapadyamapi dvayorābhāsayoḥ aparābhāsāpekṣayā krama eva , cirakṣiprādidhīrapi vitatānyatvavaśāt ābhāsabhede krama eva , paratvāparatvabuddhirapi sphuṭatvādinā tatraiva , iti tena tena pratimānavartakatulyena sūryasaṃcārādinā saha mīyamāno hemasthānīyo devadattābhāsasya vaicitryabheda ittham ucyate divasaṃ gacchati iti //3//

          nanu evaṃ kālo nāma bhāvasvabhāva eva astu , kā asau kālaśaktiḥ ityāśaṅkyāha


-----


kramo bhedāśrayo bhedo 'py ābhāsasadasattvataḥ /
ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ // Ipk_2,1.4 //


          iha svabhāvabhedamātraṃ yadi kramātmā kālaḥ , tadāṅgulīcatuṣṭayaṃ bhonnasvabhāvam iti bhinnakālaṃ bhavet , tasmāt aruṇābhāsasya sadbhāvaḥ sphuṭaprabhāpuñjasya ca asadbhāvaḥ ityevaṃbhūto yo bheda ābhāsasadbhāvāsadbhāvābhyanuprāṇitaḥ tatkṛtaḥ kramaḥ kālātmā , tau ca ābhāsānāṃ bhāvābhāvau na bāhyahetukṛtau iti vistārya upapāditam , iti ya eva saṃvitsvabhāva ātmā svaprasaṃkalpādau ābhāsavacitryanirmāṇe prabhuḥ prabhaviṣṇuḥ iti svasaṃviditastata eva tau bhavataḥ , sa hi ātmani nīlādīn ābhāsān ābhāsayan citratayā aparimeyayā bhāsayati , tathāhi ---- lohitābhāsaṃ ghaṭābhāsam unnatābhāsaṃ dṛḍhābhāsaṃ ca sāmānādhikaraṇyena ghaṭābhāsaṃ paṭābhāsaṃ ca pṛthaktvāvabhāsena anyonyatra ābhāsābhāvena , svātmani tu ekarasenābhāsena , iyati ca na kramasya udayaḥ , yadā tu śaradābhāsaṃ hemantābhāsena ca sarvathaiva śūnyamābhāsayati hemantābhāsaṃ ca śāradābhāsena tadā kālātmā krama uttiṣṭhati , iti seyam itthaṃbhūtā bhāvavaicitryaprathanaśaktiḥ bhagavataḥ kālaśaktiḥ ityucyate //4//

          citrābhāsakṛttvameva sphuṭayati


-----


mūrtivaicitryato deśa- kramam ābhāsayaty asau /
kriyāvaicitryanirbhāsāt kālakramam apīśvaraḥ // Ipk_2,1.5 //


          padārthasya svaṃ rūpaṃ mūrtiḥ , tasyāḥ yat vaicitryaṃ vibhedaḥ , tadyathā gṛhamiti anyat svarūpam , prāṅgaṇamiti anyat , vipaṇiriti anyat , devakulamiti aparam , udyānamiti anyat , araṇyamiti tadanyatarat , tasmāt vaicitryāt ābhāsyamānāt deśarūpo dūrādūravitatatvāvitatatvādiḥ kramo bhagavatā avabhāsyate / yadā tu gāḍhapratyabhijñāprakāśabalāt tadeva idaṃ hastasvarūpam iti pratipattau mūrterna bhedaḥ , atha ca anyānyarūpatvaṃ bhāti tadaikasmin svarūpe yadanyat anyat rūpaṃ tadvirodhavaśāt asahabhavatkriyā ucyate , tasyā yat vaicitryaṃ parimitāparimitātmakaṃ tadekānusandhānena phalasiddhyādinibandhanavaśāt yathāruci carcitena nirbhāsayan kālarūpaṃ kramamevāvabhāsayati / na caitat vācyam ---- ekasvarūpasya katham anyat anyadrūpamiti ? yato na asau kaścit bhāvo ya evaṃ kalpyate ; saṃvideva hi tathā bhāti , tathā bhānameva ca tasyā aiśvaryam , na hi bhāsane virodhaḥ kaścit prabhavati , sa hi sukhaduḥkhāderbhāsanakṛta eva , tathā bhāsanābhāva eva hi virodhatattvam , etat apiśabdena īśvaraśabdena ca darśitam //5//

          nanu evam ābhāsaviṣayābhyāmeva deśakālakramābhyāṃ bhavitavyam , anābhāsaśca pramātā , sa hi na kasyacit ābhāsate , tasya sarvam ābhāti yataḥ , tataśca tau pramātari katham , dṛśyete ca abhavam ahaṃ bhavāmi bhavitāsmi iti , gṛhe tiṣṭhāmi araṇye devagṛhe iti ca , kiṃ ca svayaṃ deśakālakramaśūnyasya kiṃ dūraṃ kim antikaṃ kiṃ vartamānaṃ kim atītaṃ kiṃ bhāvi , iti pramātrāśrayo bhāveṣvapi kramo na yuktaḥ , na ca pramātṛnirapekṣeṣvapi teṣu svātmani dūratvādi bhūtatvādi vā , tadetat samarthayitum āha


-----


sarvatrābhāsabhedo'pi bhavet kālakramākaraḥ /
vicchinnabhāsaḥ śūnyādermāturbhātasya no sakṛt // Ipk_2,1.6 //


deśakramo'pi bhāveṣu bhāti māturmitātmanaḥ /
svātmeva svātmanā pūrṇā bhāvā bhāntyamitasya tu // Ipk_2,1.7 //


          sarveṣu vastuṣu ekānekarūpeṣu yaḥ kālātmā kramaḥ tasya ya ākaraḥ ---- utpattinibandhanam iti vyākhyātaḥ , ābhāsasya bhāvābhāvakṛto bhedaḥ sa śūnyaprāṇabuddhidehādeḥ bhavati , iti saṃbhāvyati , yataḥ sa śūnyādiḥ vicchinnabhāḥ , na hi tasya bhāsanaṃ svarūpaṃ nīlādivat jaḍatvāt , api tu saṃvitsphuraṇamasya bhāsanam , tat yadā asya nāsti , yathā supto dehasya saṃsārayātrāpatitatve śūnyasya prāṇādeḥ , tadā asya bhāsanaṃ vicchidyate , iti ābhāsasadbhāvāsadbhāvakṛtaḥ kālakramo 'sti , atīto 'haṃ bāladehābhāsarūpaḥ , bhavāmi yuvadehābhāsarūpaḥ iti / sa ca yataḥ pramātā ahaṃbhāvasamāveśanāt aparipūrṇāt ata eva udriktakālakramavattvāt bhāveṣvapi kālakramam ābhāsayati , yo 'haṃ bālo 'bhavaṃ tatsahabhāvī vaṭābhāso 'pi abhavat iti , na tu yaḥ sakṛd vibhātaḥ iti anayā vācoyuktyā avicchinnabhāsanaḥ pramātā saṃvidrūpaḥ , tasya svātmani kālakramaḥ , nāpi tadapekṣayā vedye bhāvajāte , taddhi tatra abhedena bhāti iti /

          evaṃ deśakramo'pi mitātmanaḥ paricchinnasvarūpasya śūnyādeḥ dehāntasya svātmani bhāti iha tiṣṭhāmi iti , svāpekṣayā ca bhāveṣvapi yat mama saṃyogapārimityena vartate tadantikam itarat dūram iti / amitasya svarūpeyattāśūnyasya tu saṃvittattvasya bhāvāḥ svātmanā ahaṃbhāvena yato bhānti tataḥ pūrṇāḥ ---- aparicchinnasvarūpeyattākāḥ , yataḥ svātmā tasya tathābhūta eva iti samuccayopamā , taduktam ----

          {apūrvāparaṃ hi idaṃ mūrtitaḥ kriyātaśca sarvaṃ sarvataḥ pūrṇam}

iti / kriyāprasaṅgāt iha kālakramaḥ prākarṇiko dṛṣṭāntatvena tatprasaṅgāt deśakramo nirūpitaḥ , dṛṣṭāntaśca pūrvaṃ vācya iti vaicitryanirūpaṇāvasare deśakramasya ādau abhidhānaṃ nyāyyam , upasaṃhāre tu prākaraṇikasya kālakramasyaiva ādau nirdeśaḥ , paścāttu prāsaṅgikasya deśakramasya iti //6 ; 7//

          nanu evaṃ satyapramātari bhagavati nāstyeva kriyā iti āyātaṃ kālakramābhāvāt kramāśrayeṇa ca tasyā avasthānāt ityāśaṅkyāha


-----


kintu nirmāṇaśaktiḥ sāpy evaṃ viduṣa īśituḥ /
tathāvijñātṛvijñeyabhedo yadavabhāsyate // Ipk_2,1.8 //


          iha tattvataḥ parameśvarasya apratihatasvātantryarūpāvicchinnasvātmaparāmarśamayī ananyonmukhatārūpā icchaiva kriyā iti upasaṃhariṣyate adhikārāntare evam icchaiva hetutā kartṛtā kriyā iti / caitramaitrāderapi pacāmi iti yaiva antaricchā saiva kriyā , tathā ca adhiśrayaṇādibahutaraspandanasaṃbandhe 'pi pacāmi iti nāsya vicchidyate , yattu pacāmi iti icchārūpaṃ tadeva tathāspandanātmatayā bhāti , tatra tu na ko'pi kramaḥ tattvataḥ / evam īśvarasyāpi īśe bhāse sphurāmi dhūrṇe pratyavamṛśāmi ityevaṃrūpaṃ yadicchātmakaṃ vimarśanam aham ityetāvanmātratattvaṃ na tatra kaścit kramaḥ , etadeva ca ucyate pramātṛprameyavaicitryakrama ullasatu ityamunā vākyena , tadatrāpi na kaścit kramaḥ , yathā tu icchārūpaṃ pacāmi iti spandanātmatāṃ kāyāparyantāṃ gataṃ kramārūpitam ābhāti tadā bhagavadicchā pramātṛprameyabhedaparyavasitā tatkramopaśliṣṭā bhāti darpaṇatalamiva vitataprabahannadīprabāhakramasamāśliṣṭam , atra ca kevalaṃ darpaṇasya tathā icchā nāsti , parameśvarasya tu sā asti ---- iti ubhayathā asya kriyāśaktiḥ kramarūpakriyānirmāṇasāmarthya kramarūpakriyoparāgayogaśca iti / evaṃ deśakrame'pi vācyam , tatra tu asya cicchaktiḥ ucyate anyaiḥ , iha tu kriyāśaktireva sā svīkṛtā iti piṇḍārthaḥ /

          akṣarārthastu ---- tathā iti svarūpabhedena deśakramakāriṇā kriyābhedena ca kālakramasaṃpādakena upalakṣito yo vijñātuḥ śūnyādeḥ pramātuḥ bhedo'nyonyaṃ jñeyācca , evaṃ ghaṭādeḥ parasparaṃ jñātuśca sa bhagavatā avabhāsyate , yat tadavabhāsanaṃ sā īśiturapi nirmāṇaśaktiḥ kriyāśaktiḥ na tu kevalaṃ śūnyādereva kriyā , yataśca tannirmitaṃ jñātṛjñeyakriyāvaicitryabhedam asau vidvān vetti aviratam tatraiva hi tat sphurati tato'pi tasya sā kriyāśaktiḥ / ato bhāsanavicchedanābhāvāt kramābhāve sthūladṛṣṭyā yadyapi asya bhavet kriyānupapattiśaṅkā , kiṃ tu evamasya kriyāśaktirūpapannā ---- iti saṃgatiḥ / iti śivam //8// āditaḥ 97//

          iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre kriyāśaktinirūpaṇaṃ nāma prathamamāhnikam // 1 //

____________________

          kriyādhikāre dvitīyamāhnikam /

          {virodhamavirodhaṃ ca svecchayaivopapādayan /
          bhedābhedau ca yo mantratattvavittaṃ stumaḥ śivam //1//}

          yaduktam apratihatasāmarthyāt bahgavato nirmāṇaśaktiḥ iti , tadeva bāhyavādadarśanānupapadyamānakriyāsaṃbandhasāmānyādipadārtharāśisamarthanamukhena nirvāhayituṃ

          {kriyāsaṃbandhasāmānya ..................... /}

ityādi

          {....................................... tena na bhrāntirīdṛśī /}

ityantaṃ ślokasaptakena āhnikaṃ prastūyate / tatra prathamaślokena sūtrakalpena ekānekarūpasya kriyādeḥ bāhyavāde viruddhadharmādhyāsadūṣaṇena anupapadyamānasyāpyavaśyasamarthanīyaṃ vapuḥ iti darśayate / dvitīyena tatra upapattiḥ sūcyate / tṛtīyena nirvikalpakasaṃvedanasaṃvedyatve 'pi vikalpakāle eva sphuṭameṣāṃ rūpam ityucyate / caturthapañcamābhyām ekānekasvarūpatāyā vi.ayavibhāgaḥ cintyate / ṣaṣṭhena prahaṇakasūtrasūcitasaṃbandhasvīkṛtānāṃ kriyākārakabhāvādīnāṃ svarūpam ucyate / saptamena arthakriyopayoga iti saṃkṣepaḥ /

          nanvevaṃ tathā nirmāṇaśaktyā avabhāsanārūpayā yat nirmīyate tasyāvabhāsanaiva nirmāṇam , nānyat , sā ca dvicandrāderapi asti , nīlāderapi , nīlādiniṣṭhasya karmasāmānyasaṃbandhāderapi , tataśca asatyaṃ satyaṃ saṃvṛtisatyamiti ya evaṃprāyeṣu vyavahāraḥ sa kathaṃ saṃgaccheta nirmeyatvāviśeṣāt ityāśaṃkya kriyādīnāmasatvatvaṃ tāvat nipapannam iti vadan dvicandrādīnāṃ tu itthamapi asatyatvam iti sūcayan āha ----

kriyāsaṃbandhasāmānyadravyadikkālabuddhayaḥ /
satyāḥ sthairyopayogābhyāmekānekāśrayā matāḥ // Ipk_2,2.1 //


          cittattvāt anyatra yā kriyābuddhiḥ kartṛkarmakaraṇādiṣu caitro bhrajati taṇḍulā viklidyante edhā jvalanti iti , tasyā ekānekarūpaścaitrādyartha āśrayaḥ ālambanam / tathāhi ---- tattaddeśakālākārabhinnaḥ tatra caitradeho'nekasvabhāvo'pi sa evāyam iti ekarūpatām aparityajanneva nirbhāsate , sa eva ca ekānekarūpā kriyā tathaiva pratibhāsanācca pāramārthikī , dvicandrādi tu tathābhāsamānamapi uttarakālaṃ pramāvyāpārānuvṛttirūpasya sthairyasya unmūlanena dvicandro nāsti ityevaṃ rūpeṇa asatyam , iha punaḥ calati caitraḥ ityevaṃbhūto vimarśaḥ anuvartamāno na kenacit unmūlyamānaḥ saṃvedyate , dvicandrādi ca yadyapi hlādodvegayoḥ upayujyate , tathāpi dvicandrābhimānī na tāvatīṃ tatra arthakriyām abhimanyate , api tu yādṛśī ekena śaśinā kartavyā timirāpasāraṇādirūpā , tādṛśyeva apareṇa , iti na taddviguṇām arthakriyāṃ tatra adhyavasyati , tasyāṃ ca asau na upayujyate , brajyāyāṃ tu yāmeva grāmaprāptim adhyavasyati tasyām avikalāyām upayogo 'syā iti sthairyāt upayogācca ekānekarūpakriyātattvālambanabuddhiḥ satyaiva , evaṃ saṃbandhādiṣu kālaparyanteṣu vācyam uttarakārikāsu sphuṭīkariṣyati //1//

          nanvekatvam anekatvaṃ ca parasparaṃ viruddhe , katham ekatra vastuni syātām , tataścāyaṃ bādhakapramāṇakṛtaḥ sthairyonmūlanaprakāra ityāśaṅkyāha


-----


tatraikamāntaraṃ tattvaṃ tadevendriyavedyatām /
saṃprāpyānekatāṃ yāti deśakālasvabhāvataḥ // Ipk_2,2.2 //


          iha tāvat caitre calati dṛṣṭe na jātucit na calati ayam iti buddhiḥ jāyate ---- na rajatam itivat , dvicandro 'pi nāyaṃ dvicandraḥ timiravaśāt aham upaplutanayanaḥ param evaṃ vedmi iti bhavati unmūlanābuddhiḥ / yattu uktam ---- ekameva katham anekaṃ bhavati iti , tatra ucyate ---- iha kāraṇameva katham akāraṇaṃ bhavati atha ucyate ---- viṣayabhedāt tathā iti , tadviṣayabhede etat na virudhyate iti kena ayaṃ vitīrṇo'vasaraḥ ? saṃvedanena iti cet calati ityādau saṃvedanameva asmāmiḥ pramāṇīkṛtaṃ kimiti na sahyate , viṣayabhedo 'pi ca atra vaktuṃ na na śakyate ; tathāhi ---- ābhāsāntareṇa asaṃbhedane tadekābhāsamātram , ata eva anyāpekṣāviyogāt antaraṅgatvāt āntaram anuvartamānaṃ tathābhūtābhāsamātragrahaṇocitāntaḥkaraṇavedyatayā ca āntaraṃ tathāsvarūpāparicyuteḥ tattvam ābhāsāntarayogena tananasahiṣṇutvācca tattvam ekam iti pratīyate , tadeva deśābhāsena iha amutra iti , kālābhāsena adhunā tadānīmiti , svabhāvābhāsena kṛśaḥ sthūla ityādinā , miśritayā anekamiti bāhyendriyavedyatāyāṃ pratīyate / tathā

          {svāminaścātmasaṃsthasya .................... /}

iti uktanītyā viśvameva ānantaraṃ sat ekam , tadeva

          {sāntarviparivartinaḥ ubhayendriyavedyatvam}

iti vakṣyamāṇakāryakāraṇabhāvatattvadṛṣṭyā intriyavedyatāyāmanekam , deśādyābhāsamiśraṇāt iti / ekatvam ---- ābhāsāntarāmiśratāyāmantaḥkaraṇaikavedyatve cinmātratāyām , anekatvaṃ punar ---- ābhāsāntaramiśratāyām uvhayakaraṇavedyatve cidatiriktatābhāsane ca , iti sphuṭo viṣayabhedaḥ , tasyaiva ca tathātvam iti parāmarśabalādeva kāraṇākāraṇavat upādānasahakārivat / atha vyapadeśamātram etat kāraṇam akāraṇaṃ ca ityādi , tadihāpi ekamanekamiti vyavahāramātram , nīlaṃ pītam avikalpakaṃ savikalpakam ityapi sarvaṃ māyāpade vyavahāramātram iti sarvaṃ samānam , tasmāt ekatvānekatvavirodho na bādhakaḥ , tadetat evakāreṇa uktam / tatra iti , teṣu kriyādiṣu yat āntaraṃ tattvaṃ tadekam , tadeva indriyavedyatāṃ prāpya deśādibhedāt anekatāṃ yāti iti saṃbandhaḥ , tatra iti satyatve sthite , tayorvā ekatvānekatvayoḥ madhye ekatvamevam anekatvamevam iti vā yojanā //2//

          nanu evaṃ viṣayabhede abhyupagamyamāne yadā ekaṃ pratibhātaṃ bhavati tadā na anekam , anekapratibhāse ca na ekaṃ pratibhātam , iti katham ekānekarūpaṃ vastu syāt , tathāhi bāhyena indriyeṇa caitro vicitradeśakaḥ param anubhūyate , na tu anekābhāsasaṃmiśrīkāre bāhyendriyajasya avikalpakasya vyāpāraḥ ---- saṃnihitaviṣayabalotpatteḥ avicārakatvāt ityāhuḥ , vikalpenāpi mānasena tathābhūtaṃ vastu naiva spṛśyate iti kayā dhiyā vastu ekānekarūpaṃ gṛhyeta ? iti paravyāmohanibarhaṇāya āha ----

taddvayālambanā etā mano'nuvyavasāyi sat /
karoti mātṛvyāpāramayīḥ karmādikalpanāḥ // Ipk_2,2.3 //


          iha jñānamālāyā antaḥsūtrakalpaḥ svasaṃvedanātmā pramātā jīvitabhūtaḥ iti upapāditaṃ prāk , sa ca svatantra ityapi nirṇītam , sa tu viśuddhasvabhāvaḥ śivātmā , māyāpade tu saṃkucitasvabhāvaḥ paśuḥ , tadasya manaḥsamullāsāvasare vikalpabhūmikāyāṃ sphuṭa ullāsaḥ , aindriyake nirvikalpake sadāśiveśvaradaśābhyudayāt , avikalpabodhābahirbhūtasya vimarśavyāpāraḥ / paścādbhāvinaṃ vyavasāyaṃ niścayātmakaṃ vikalpakam anuvyavasāyaśabdavācyaṃ vidadhadantaḥkaraṇam etān kriyāsaṃbandhādivikalpān saṃpādayati / te ca vikalpāḥ taddvayam ekatvānekatvarūpam avalambante , nahi vikalpeṣu pratibhāsamānam avastusat iti hi uktam prakāśataiva vastutvam iti / na ca vikalpasya prakāśarūpatāṃ muktvā āropaṇādhyavasāyābhimānādināmadheyaṃ vyāpārāntaraṃ yuktam , tato 'bāhye bāhyam āropayanti ityādi vaco vastuśūnyam , tacca etat uktam

          {bhrāntitve cāvasāyasya .............................. /}

ityatra / atha brūyāt paro yat indriyajñānena prakāśanīyaṃ svalakṣaṇaṃ tat kathaṃ vikalpaḥ spṛśediti , bhavedevaṃ ---- yadi vikalpo nāma svatantro bhavet , yāvatā pramāturasau vyāpāraḥ pramātā ca pūrvānubhavāntaḥsvasaṃvedanarūpaḥ tadasya ca ayameva pūrvānubhavasaṃskāro yat vikalpanavyāpārakāle 'pi pūvānubhavātmatvam anujjhanneva āste , tataḥ pūrvānubhavo yāvat svalakṣaṇakāśanātmā tāvat pūrvānubhavatādātmyāpannapramātṛtattvavyāpāro 'pi vikalpastadviṣaya eva , ata evamuktam ācāryeṇa

          {pūrvānubhavasaṃskāraḥ pramāturayameva saḥ /
          yadapohanakāle'pi sa pūrvānubhavaḥ sthitaḥ //}

iti / tasmāt pramātuḥ yo vyāpāra ekatvānekatvasaṃyojanātmā sa eva prakṛto tatra tādṛśīḥ kriyādikalpanā ekānekavastuviṣayā etā iti grahaṇakavākyasūcitā mana eva karoti iti sthitam , yadyapi avikalpe'pi sāmānyādyavabhāso ghaṭamātrāvabhāsādau , tathāpi na tadā sāmānyādi sphuṭam , samānoparañjakatve saṃbandhidvayodbhave kramikakṣaṇasaṃtānātyāge avayavakadambakasvīkāre avadhyavadhimatparigrahādau sāmānyasaṃbandhakriyādravyadigādipadārthasya paramārthataḥ sphuraṇāt , iti mānasavikalpagrāhyā ekānekarūpāḥ sāmānyādayaḥ iti sthitam / evaṃ ca saṃvṛttiḥ vikalpabuddhiḥ , tadvaśāt ucyatāṃ saṃvṛtisatyatvaṃ satyatvasyaiva tu prakāraḥ tat , iti dvicandrādivat na asatyatā //3//

          tatra ca ayaṃ saṃvidavataraṇakramo yat kriyāśaktereva ayaṃ sarvo visphāraḥ , tatrāpi sambandha eva mūlabhūtaḥ , tathāhi ---- samānānāṃ yat ekaṃ bhāti tat sāmānyam , devadattasya yat vaitatyaṃ sā kriyā , avayavānāṃ yadaikyaṃ vaitatyaṃ ca deśataḥ so'vayavī , imam avadhiṃ kṛtvā ayam ittham tato 'sya ayaṃ purastāt ityādirdik , asyāyaṃ kriyāpratānaḥ sahabhāvena āste vinābhāvena vā iti vartamānādiḥ kālaḥ , yāvat hi prātipadikārthasya pṛṣṭapāti vapuḥ bhāti tadatiriktaṃ sarvaṃ saṃbandha eva iti kārakāṇāmapi saṃbandharūpataiva , kevalaṃ kvacit asau saṃbandho vyapadeśāntaragranthiṃ sahate , yathā sāsrādimatāṃ saṃbandho gāvaḥ iti ekavyapadeśasahiṣṇuḥ tatra sāmānyādivyavahāraḥ , vyapadeśāntaragranthibhaṅge tu saṃbandhācoyuktireva , ata eva diṣṭiprasthapalādipramāṇaparimāṇonmānarūpaṃ tatra antargataṃ vā aṇumahadādi saṃkhyāpṛthaktvādi ca yat tat sarvaṃ saṃbandhasyaiva vijṛmbhitam , ye 'pi sāmānyādi vastvantaram amaṃsata te 'pi tatra samavāyam abhyupajagmuḥ jīvitatvena , samavāyaśca saṃbandhātmā tadanugrāhyo vā keṣāṃcit , yata āhuḥ ----

          {samavāyākhyāṃ tāṃ śaktimanugṛhṇāti saṃbandhaḥ /}

iti /

          yadapi ca kārakaṃ tadapi kriyāmukhaprekṣi , sāpi kālaṃ prāṇeśvaram āśrayati , so 'pi kriyādvāreṇa sarvabhāvātmā sambandham uddhurayati iti saṃbandhādhīnaiva iyaṃ citrā lokayātrā / yadāha ācārya eva


-----


          {bhedābhedātmasaṃbandhasahasarvārthasādhitā /
          lokayātrākṛtiryasya svecchayā naumi taṃ śivam //}

iti /

          ataḥ saṃbandhameva prathamaṃ nirūpayitum āha


-----


svātmaniṣṭhā viviktābhā bhāvā ekapramātari /
anyonyānvayarūpaikyayujaḥ saṃbandhadhīpadam // Ipk_2,2.4 //


          rājā puruṣaśca bahistaṭasthau svātmaikaparisamāptau pramātṛbhūmau yadaikyaṃ gacchataḥ , na ca aikyamātraṃ tayoḥ bhedavigalanāpatteḥ , api tu paraspararūpaśleṣātmakaṃ yugapadeva nimajjadunmajjadbhedābhedakoṭidvayadolārohaṇalakṣaṇam anvayarūpam , tadā tāveva sambandhadhiya ālambanaṃ bhavato rājñaḥ puruṣaḥ iti , tathāhi ---- rājā yadā pūrvaṃ dhiyā gṛhīto 'pi na svātmaviśrāntyā tuṣyati tadā rūpāntareṇa puṃsā śleṣaṃ bhajan kṛtārthībhavati , puruṣo 'pyevaṃ , sa ca eṣa rūpaśleṣa eka eva ubhayoḥ cidātmani tathā avasthānarūpaḥ pūrvapratilabdhasaṃvitpratiṣṭhaḥ tata eva adhikasaṃviśrimajjanāt anābhāsamānapṛthagbhavanalakṣaṇaḥ svātantrye viśrāmyati , iti tatraiva nirbhāsate samāskanditapuruṣaparamārtho 'pi , evaṃ bahiranekatā , antastu paraspararūpaśleṣeṇaikyam , iti saṃbandhasya rūpam //4//

jātidravyāvabhāsānām bahirapyekarūpatām /
vyaktyekadeśabhedaṃ cāpyālambante vikalpanāḥ // Ipk_2,2.5 //


          jātyavabhāsasya avabhāsamānarūpāyāḥ jāteḥ grāhikā yāḥ kalpanāḥ , tā na kevalaṃ saṃbandhavat antar ekarūpatāṃ bahiśca anekarūpatām ālambante , yāvad bahirapi vyaktibhedalakṣaṇam anaikyaṃ bahireva ca tadanusyūtatārūpām ekatām ālambanatvaṃ nayanti / gāvaḥ iti hi pratibhāse pṛthakkṛtā bahir vyaktayo bhānti , yena ca bahuvacanam , anuyāyi ca āsāṃ bhāti vapuḥ yata ekaprātipadikārthaparāmarśānugamaḥ , ubhayaṃ ca tad bahireva imāḥ iti aṅgulyā nirdeśāt , kevalaṃ bāhyatvamapi sthite paramārthaprakāśāntarbhāve , iti na tatra bhedābhedau dūṣaṇaṃ citrasaṃvedana iva / anena dravye 'pi raktāraktādi virodhaḥ kṛtapratividhānaḥ , āntaraṃ tu aikyaṃ saṃbandhadvāreṇa tadvadeva sarvatra , evam avabhāsamānasya ghaṭa iti avayavidravyasya prāhikā yāḥ kalpanāḥ tā na kevalaṃ saṃbandhavat antarbahīrūpatayā ekānekaviṣayā yāvat bahirapyekaṃ niḥsaṃdhibandharūpatvena bhinnaṃ ca avayavalakṣaṇaikadeśadvāreṇa svīkurvate , ghaṭa iti hi niḥsandibandhanaikaghanātmā vitatarūpaśca bhāti iti //5//

kriyāvimarśaviṣayaḥ kārakāṇāṃ samanvayaḥ /
avadhyavadhimadbhāvānvayālambā digādidhīḥ // Ipk_2,2.6 //


          kārakāṇāṃ kartrādiśaktyādhārāṇāṃ dravyāṇāṃ ca yo 'nyonyaṃ samanvayo dṛśyate , yathā mātṛmeyamānānāṃ mithaḥ , so'ntarlīnapramātmakakriyādiśeṣaparāmarśaikanimittakaḥ , na hi pramāparāmarśam antarvartinaṃ vihāya vastunaḥ sākṣāt anvayo 'tra saṃvedyate , ananyatra bhāvarūpatānimittatā atra viṣayārthaḥ , kārakaśaktināmapi yaḥ svāśrayaiḥ saṃbandhaḥ so'pi kriyāparāmarśanimittakaḥ , dravyāṇāṃ ca śaktīnāṃ ca kriyayā sākaṃ sākṣāt saṃbandhaḥ iti iyaṃ kriyaiva bhagavatī etāvadvijṛmbhitaṃ saṃbandham āvirbhāvayati / asmādidaṃ pūrvaṃ paraṃ dūre ityevaṃ vahirbhinnatayāparāmṛśyamānayoḥ bhāvayorantar abhedanapūrvakaṃ bhedāvamarśamadhyam abhedaviśrāntaṃ ca yat rūpam āmṛśyate tat dig ityucyate / atra hi tayoḥ mukhādyavayavaviśeṣaparāmarśādaraḥ tatsaṃmukhatvaparāṅmukhatvādiniścayaḥ saṃyogasaṃyuktasaṃyogālpatādiparigrahaśca upayogī / kālaparāmarśasya pūrvaparādirūpatve janmasthityalpatādivimarśaścirakṣiprādirūpatve ca , pakṣyati pacati apākṣīt ityādau tu saṃbhāvitasya sphuṭasya sphuṭabhūtapūrvasya ātmīyasaṃvedanaspanditaprāṇādityādikriyāntarasya phalaviśeṣasya ca odanādeḥ parāmarśa upayujyate , evaṃ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaprabhṛtiṣu saṃbandharūpataiva vācyā , sarvathā ayaṃ sakṣepaḥ , yatra padārthābhāsasya ātmaviśrāntyā saṃtoṣamapuṇyataḥ ābhāsāntaraparāmarśaviśrāntisākāṅkṣatayā svarūpapariniṣṭhā tatra saṃbandharūpataiva kriyāśaktivijṛnbhāmayī , tatrāpi bhāvāntarāpekṣayā saṃbandhāntaramapi astu , yathā saṃkhyādau samavāyaṃ manyante , na ca anavasthā bhavantyapi doṣāya , pūrvāparakalpasṛṣṭyanavastheva , nahi uttarasaṃbandhasṛṣṭyā vinā pūrvasaṃbandhāvabhāse hāniḥ kācit yen mūle kṣatiḥ śaṃkyeta //6//

          evaṃ sakalalokayātrānuprāṇitakalpānalpasaṃbandhabandhurībhāvaṃ kriyāśaktivijṛmbhātmakam abhidhāya , tasya sthairyopayogau pūrvasūcitau nirūpayitumāha


-----


evamevarthasiddhiḥ syānmātur arthakriyārthinaḥ /
bhedābhedavatārthena tena na bhrāntir īdṛśī // Ipk_2,2.7 //


          iha bhāvānāṃ na sattāsaṃbandhaḥ sattvam , avyāpakatvād anavasthāvaiyarthyādidoṣāt , na arthakriyā vastvantaratvāt , na tatkāritvaṃ sarvadā tadāveśādaśanāt , uktaṃ hi

          {arthakriyāpi sahajā nārthānām ................. // }

iti / tatkāritvasya ca pratyakṣānupalambhātmakānvayavyatirekagamyasya apratyakṣatve sayo'pi apratyakṣatvaprāptaḥ , nārthakriyākaraṇayogyatvaṃ tasya satyāsatyake niścayakāle duravadhāratvāt , sarvasya ca asya agrakāśamānatvena naraśṛṅgaprāyatvam , arthakriyāntaraparyeṣaṇe ca anavasthā , iti prakāśamānataiva anunmūkyamānatathocitavimarśaparispandā bhāvasya sattvam , sā ca bhedābhedavapuṣāṃ saṃbandhādīnāmasti , iti ---- nirāśaṅkameva satyatvameva eṣām , tathāpi yadi paro'nubadhnīyāt ---- iha lokaḥ prācuryeṇa arthakriyārthī tatkāriṇi satyatvaṃ vyavaharati , tat kiṃ saṃbandhādīnām asti iti , tadasya hṛdayam āśvāsyate , yadi na kupyasi tat sarvatraiva vyavahāre yatrāpi sphuṭā saṃbandhādidhīḥ na udeti eṣameva tatrāpi , iti saṃbandhādirūpatayā bhedābhedavān yo 'rthaḥ tenaiva athakriyā , na tu svātmamātraviśrāntena kācidapi kadācidapi arthakriyā , tathāhi sukhena smaryamāṇena abhilāṣaḥ , ityādi krameṇa sarvo vyavahāraḥ sukhābhāsaśca yo'nubhūtaḥ sa eva abhilaṣyate na tu anyo'nanubhūtaḥ , sa eva abhilaṣyate na tu anyo'nanubhūtaḥ , sa eva ca yadi prāpyate tadabhilaṣitaṃ prāptam iti tuṣyate yadi ca tat tadeva tarhi kim abhilaṣyate ---- prāptatvāt , atha atadeva tathāpi katham arthyate ---- ajñātatvāt , tasmāt etat evaṃ bhavati ---- yadi tadeva ca atadeva ca tadapi ca atadapi ca iti / evaṃ sukhasādhaneṣu vācyam / taduktam ācāryeṇaiva


-----


          {iṣṭārthitāyāmiṣṭaṃ vā vimṛśyeteṣṭakāri vā /
          na cāpyadṛṣṭamiṣṭaṃ dyaurapīṣṭā'dṛṣṭabhogabhūḥ //
          dṛṣṭaṃ ca saha dṛṣ.yaiva vinaṣṭamiti kārthitā /
          draṣṭraikyena vibhṛṣṭaṃ tat ................................... //}
ityādi / evaṃ ca ābhāsātmani asmin asaṃvedyamapi ābhāsāntaraṃ sāmānyasaṃbandharūpatayā anupraviṣṭam , anyathā na kathaṃcidvyavahāraḥ iti sakaladeśakāladaśāpuruṣopayogī yadi ayaṃ vyavahāro na satyaḥ tarhi na anyasya satyatvaṃ vidmaḥ ---- iti na atra bhrāntiḥ iti bhramitavyam / iti śivam //7// āditaḥ 104//

          iti śrīmadācāryotpaladevapādaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptapādakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre bhedābhedāvamarśanaṃ nāma dvitīyamāhnikam // 2 //

____________________

          kriyādhikāre tṛtīyamāhnikam /

          {pramāṇāni pramāveśe svabalākramaṇakramāt /
          yasya vaktrāvalokīni prameye taṃ stumaḥ śivam //1//}

          evaṃ kriyāśaktivisphāranirūpaṇaprasaṅgena saṃbandhapuraḥsaraṃ sāmānyādīnāṃ tattvam upapāditam , adhunā tu saṃbandhatattvameva ekaghanatayā vyutpādanīyam / tacca dvividhameva paramārthataḥ jñāpyajñāpakatā kāryakāraṇatā ca , tatra pūrvasyāṃ mānameyabhāvādicintāspadabhūtāyāṃ sarvam uktacaraṃ vakṣyamāṇaṃ ca āyattaṃ ---- pramāṇādhīnā vastusiddhiḥ iti tatra tatra prasiddheḥ , evaṃ ca prakṛtasamarthanīyavastūpayogitayā svayaṃ ca saṃbandha rūpatayā avaśyavicāryāṃ mānādisthitiṃ nirūpayitum

          {idametādṛk ......................... / }

ityādi ,

          {............................. īśādivyavahāraḥ pravartyate //}

ityantaṃ ślokasaptadaśakena āhnikāntaramārabhyate / tatra ślokadvayena pramāṇatatphalasvarūpam , tataḥ prameyasya svarūpaṃ nirūpayituṃ pratyābhāsaṃ pramāṇasya vyāpāro na tu svalakṣaṇātmakavastvekaniṣṭhatāniyamena ---- iti darśayituṃ pratyavamarśabalena ābhāsavyavasthā , iti daśabhiḥ ślokaiḥ ucyate , tatprasaṃgāt mithyājñānasvarūpaṃ ślokena , prameyasvarūpasiddhiśca prakṛtamapi īśvaravādam ava;ambya ghaṭate ---- iti ślokena upadarśyate , sa ca eṣa sarvaḥ pramāṇatatphalaprameyādipravibhāgaḥ sati pramātari pradarśitarūpe , tato na tasya prameyatā yena atrāpi pramāṇavyāpārasaṃbhavaḥ , kevalaṃ vyavahāramātrasiddhiphalaṃ pramāṇam atra , iti ślokatrayeṇa ---- iti tātparyārthaḥ /

          yaduktam kriyāsaṃbandhādibuddhayo na bhrāntisvabhāvāḥ iti , tadeva nirṇetuṃ pramāṇatatphalasvarūpaṃ tāvat prasiddhamanuvadati /

idam etādṛgityevaṃ yad vaśād vyavatiṣṭhate /
vastu pramāṇaṃ tat so 'pi svābhāso 'bhinavodayaḥ // Ipk_2,3.1 //


so 'ntas tathāvimarśātmā deśakālādyabhedini /
ekābhidhānaviṣaye mitir vastuny abādhitā // Ipk_2,3.2 //


          yasya vaśāt ---- sāmarthyāt , vastu nīlasukhādikaṃ vyavatiṣṭhate ---- niyatāṃ prakāśamaryādāṃ na ativartate idamiti svarūpeṇa etādṛk iti ca viśeṣaṇabhūtanityatvānityatvādiyogena , talloke pramāṇam iti sthitam , tacca vivecakena vicāryam ---- iha vastunaḥ svarūpaṃ svātmavaśenaiva na tāvat vyavatiṣṭhate ---- jaḍatvāt , mama nīlaṃ prakāśate caitrasya veti ca tadā kathamavabhāsaḥ , tasmāt anyavaśena vyavatiṣṭhate , anyo 'pi cet jaḍaḥ tat andhena andhasya hastādānam , tasmāt anyo'sau saṃvidāsmā , so 'pi yadi śuddho nirviśeṣo na tarhi nīlasyaiva vyavasthāhetuḥ bhavet ---- pītādāvapi tasya tathātvāt , tadasau nīloparakto nīlonmukho nīlaprakāśasvabhāva ityābhāsaḥ san nīlasya vyavasthāpakaḥ , tatprakāśasvabhāvataiva hi tadvyavasthāpakatā , sa ca nīlasya prakāśo yadi avyatiriktasya , tat pītasyāpi syāt ---- prakāśātmakacittattvatādātmyāviśeṣāt , tena vyatiriktīkṛtasya nīlasya sa prakāśaḥ / nīlaṃ ca ittham tato vyatirekābhāsayogyaṃ yadi so'pyā ---- bhāso mahataḥ prakāśāt vyatiricyate , mahāprakāśāvyatireke tasya tato nīlādeḥ vyatirekābhāvaprasaṃgāt , mahāprakāśācca na vyatirekaṃ kiṃcidapi sahate , iti nūnaṃ tena saṃkoca ātmani nirbhāsanīyaḥ , saṃvido vastūnāṃ ca saṃkocanaprāṇo nañartharūpo'sau śūnya ityucyate , saṃkocāvabhāsa eva ca māyīyapramātuḥ utthānam , ata ekayā sṛṣṭiśaktyā pramātṛpramāṇaprameyollāsaḥ pramārthataḥ , tena ---- śūnyadhīprāṇadehādyupādhyāśrayasvīkārātmakasaṃkocaparigrahasaṃkucitāt m-ayāpramātuḥ anantakālāntarmukhasaṃvedanarūpāt sa pramāṇābhimata ābhāso yāvat prameyonmukhatāsvabhāvaḥ tāvat prameyasya deśakālākārābhāsasaṃbhedavattvāt so 'pi tathaiva kṣaṇe anyānyarūpaḥ sraṣṭavyaḥ , taduktam abhinavodayaḥ iti ---- abhinavaḥ ---- kṣaṇaparivāsamlānyāpi na kalaṅkitaḥ , tena navanavodaya ityuktaṃ bhavati , so'pi yadi tathābhūto māyāpramātṛlagno na bhavet tato mama nīlāvabhāso yasya tasyaiva pītābhāso mama iti na syāt , asti ca idaṃ svasaṃvedanaṃ ---- yat sarvatra abādhyamānam , ityevaṃ svatvena ābhāsamāno ya ābhāso ---- navanavaprameyaunmukhyāt navanavodayaḥ sa pramāṇam yataḥ pramāṃ vidhatte / kāsau ? pramāṇaphalasvabhāvā iti cet , āha ---- sa eva bodharūpa ābhāso mitiḥ pramāṇaphalam iti saṃbandhaḥ / nanu evaṃ paryāyatvamuktaṃ bhavet na tu phalabhāvaḥ , āha ---- bāhyonmukhatayā prakāśarūpayā tatra tat pramāṇam , yā tu tasyaiva antarmukhātmā vimarśarūpatā prāk upapāditā tatsvabhāvena kevalaṃ viṣayadaśāsaṃkucitena sa eva bodhaḥ phalam , yathāhi yaḥ śūro'haṃ sa eva vijayī iti ekaniṣṭhe śūratvavijayatve vivekavatā hetuphalabhāvena vyavasthāpyete , yato hi ahaṃ śūraḥ tato vijayī iti / evaṃ yato nīlaprakāśaḥ tato nīlamidam iti parāmarśa iti ekarūpatve 'pi hetuphalabhāvaḥ , yayoktaṃ

          {tadvaśāttadvyavasthānāt ................. /}

iti / kiṃ ca iha vyāpārarūpameva phalaṃ vyāpāraśca vyāpriyamāṇāt vyāpāryamāṇāt vā ananyākāra eva siddhaḥ , iti ---- abhedaḥ pramāṇaphalayoḥ vimarśabalena ca yataḥ pramāṇaṃ vimarśaśca śabdajīvitaḥ śabdaśca ābhāsāntaraiḥ deśakālādirūpairanāmṛṣṭe ekatarivābhāsamātre pravartate ---- ghaṭa iti lohita iti , tato deśakālābhāsayoḥ svalakṣaṇatvārpaṇapravaṇayoḥ anāmiśraṇāt sāmānyāyamāne ābhāse pramāṇaṃ pravartate , ayam ityapi hi avabhāsa ābhāsāntarānāmiśre puro'vasthite bhāvāvabhāsamātre , iti uktaṃ śrīmadācāryapādaireva ----

          {niyate 'pyayamityevaṃ parāmarśaḥ puraḥsthite /
          sarvabhāvagatedantāsāmānyenaiva jāyate //}

iti / tata ābhāsamātrameva vastu , svalakṣaṇaṃ tu tadābhāsasāmānādhikaraṇyābhāsarūpam ābhāsāntaram ekam anyadeva , tatra ca pṛthageva ca pramāṇaṃ , tatparaṃ miśrīkāreṣu teṣu ābhāseṣu gṛhītagrāhi na pramāṇam iti agre bhaviṣyati , adhyavasāyasya asmaduktanayena śabdaprāṇitasya pratyābhāsaviśrāntau tadapekṣamapi prāmāṇyaṃ vadatā pratyābhāsaniṣṭhameva prāmāṇyamupetyam , ityāstām , kimavāntareṇa / nanu yadi vimarśaḥ pramāṇavyāpāraḥ sa tarhi dvicandre 'pi asti ? maivam , sa hi saṃskārayogāt ātmānamabhimataprasiddhārthakriyāprāptiparyantamanubandhayan anunmūlitavṛttiḥ sthiraḥ san tathā bhavati , madhye punarunmūlanaṃ cet sahate na tarhi asau tathā vimarśaḥ , nāyaṃ vimarśaḥ pūrvamapi ---- ekena antarmukhena vapuṣā pūrvameva ---- tasya nirmūlanāt , svasaṃvit atra ca sākṣiṇī , tadaiva na idaṃ rajatam iti vṛttapūrvasyaiva vimarśasya avimarśīkaraṇaṃ saṃvedyate /

          uktaṃ ca etat bādhavicāre , vakṣyate ca

          {rajataikavimarśa ........................... }

ityatra , evaṃ sthite dvicandre 'pi yāvat parakutūhalasaṃpādanamarthakriyāsaṃmatam apūrvavastudarśanāya cikīrṣati tāvat avajñopahāsaśokādivivaśaḥ parajanavacanākarṇanena samunmūlyamānaṃ prācyaṃ dvicandro '; yam iti parāmarśaṃ svasaṃvedanādeva abhimanyate / nanvevaṃ yatra arthakriyāṃ na anvicchati tatra kathaṃ bādhābādhavyavahāraḥ ? mā bhūt ---- kiṃ naḥ truṭitam pravṛttirhi na sarvatra pramāṇata eva , kiṃ tarhi kavana saṃśayata eva , arthapakṣādhikyāt arthitvatāratamyādapi vā kṛṣyādau saviṣānna bhojane niścitasaṃbhāvitadṛṣṭapratyavāye ca cauryādau pravṛttidarśanāt , tat arthitvātiśayaḥ lokasya pravṛttau nibandhanam , sa ca pravṛttaḥ kvacana anummūlitapramitikaḥ pramāṇatāṃ pratipadyate , kvacit anyathābhavan viparyayamiti / evam ājanma yato 'nena abhyasta ājanmaśatebhyo vā pramāṇāpramāṇavibhāgaḥ tato maṇirūpyādivat tatsvarūpam āpātamātra eva vilakṣaṇamīkṣate , asti hi tasya paramārthato vailakṣaṇyaṃ kāraṇabhedādikṛtam , tataśca yadārtiṃ parimitāṃ sahyām abhimanyate tata eva arthitāmahāgraheṇa yatra tatra na preryate tadā visaṃvādabhīruḥ niścitaprāmāṇyāt bodhāt adṛṣṭe dṛṣṭe'pi vā pravartamāno na visaṃvādyate , iti sa ---- prekṣāpūrvakārī bhaṇyate , tena laukilaṃ pramāṇasvarūpam anūditaṃ sāmānyasaṃbandhādijñāne'pi mohāt aprāmāṇyaśaṃkāṃ śamayitum , ata eva vibhāgaviśeṣalakṣaṇaparīkṣādibhiriha na āyāsito lokaḥ / yat yat abādhitasthairyam ata eva apratihatānuvṛttikaṃ vimarśaphalaṃ vidhatte tattad bodharūpaṃ bodhyaniṣṭhaṃ pramātṛsvarūpaviśrāntaṃ pramāṇam iti / tacca aindriyake bodhe sukhādisaṃvedane yogijñāne ca avivādameva , mukhyatayaiva prameyarūpe ābhāse sākṣāt viśrānteḥ / anumānajā tu pratītiḥ ābhāsāntarāt kāryarūpāt svabhāvabhūtāt vā ābhāsāntare pratipattiḥ , vastvantarasya ca tena sākaṃ kāryakāraṇabhāvaniyamaḥ sāmānādhikaraṇyaniyamaśca īśvaraniyatiśaktyupajīvana eva avadhāryo bhavati na anyathā / tena yāvati niyatirjñātā tāvati deśe kāle vā anumānaṃ pramāṇam / āgamastu nāmāntaraśabdanarūpo dṛḍhīya stamavimarśātmā citsvabhāvasya īśvarasya antaraṅga eva vyāpāraḥ pratyakṣāderapi jīvitakalpaḥ tena yat yathāmṛṣṭaṃ tat tathaiva yathā naitat viṣaṃ māṃ mārayati garuḍa eva aham iti / tatra tu tathāvidhe śabdanātmani vimarśe ānukūlyaṃ yo bhajate śabdarāśiḥ so 'pi pramāṇam , yathā ---- vedasiddhāntādiḥ , anyo'pi vā bauddhārhatāgamādiḥ , tena hi yat śabdanam utpātitaṃ jyotiṣṭomakārī ahaṃ svargaṃ gantā iti dīkṣito 'ham apunarāvṛttibhāgī iti , kāruṇiko 'haṃ buddhapadaṃ gantā iti , gāḍhakleśasahiṣṇuraham arhatpadaṃ prapattā iti , tatra na viparyaya udeti , tadā śvastasyaiva tatra anuṣṭhānayogyatvāt , anyasya tu dṛḍhapratipattirūpatvābhāvāt apramāṇameva tathāvimarśanātmakaṃ śabdanam / nanvevaṃ tadeva śāstraṃ kaṃcitprati pramāṇaṃ kaṃcitprati na iti syāt , na caitadyuktam ---- apakṣapātitvātpramāṇasya iti , atattvajño 'si pratītivṛttasya , tathāpi nopekṣyase , apakṣapāti pramāṇam iti kaḥ asya vacanasya arthaḥ , kiṃ yat ekasya nīlajñānaṃ pratyakṣarūpaṃ tat kiṃ sarvasya nīlaṃ bhāsayati dhūmajñānaṃ vā agnim , tvaṃ prātarnidhimanena vidhinā landhāse iti ca yaḥ siddhādeśa āgamaḥ sa kiṃ sarvānprati pramāṇam , atha kasyāpi kadācit kiṃcit , tathā ihāpi dṛḍhavimarśanarūpaṃ śabdanam ā ---- samantāt arthaṃ gamayati iti āgamasaṃjñakaṃ pramāṇaṃ sarvasya tāvat bhavati , tatra yathā mithyājñānasahāyatāṃ bhajamānam ālokendriyādikam apramāgatāsavivam apramāṇam , na ca etāvatā samyagjñānarūpasya pratyakṣasya kācit pakṣapātitā , tathā sa eva vyotiṣṭhomādiśabdaḥ śūdrāderadṛḍhavimarśātmani ata evāpramāṇe āgamābhāse sācivyaṃ vidadhadapi dṛḍhavimarśātmakasatyāgamarūpaśabdalakṣaṇapramāṇopayogitāyāṃ prāmāṇyaṃ bhajan na pallapātāpalṣapātadoṣapratikṣepayogyaḥ , sarva eva hi āgamo niyatādhilārideśakālasahakāryādiniyantritameva vimarśa vidhatte , vidhirūpo niṣedhātmā vā / tena prasiddhiḥ iti śloke yatra yadā ityuktam , tena ---- pratyakṣāgamau bādhakau anumānasya , iti tatrabhavadbhartṛhari -- nyāyabhāṣyakrṭprabhṛtayaḥ , tasmāt pramāṇalakṣaṇe jñāte sarvaṃ pramāṇasvarūpaṃ jñātaṃ bhavati kiṃ viśeṣalakṣaṇaiḥ , yastu avisaṃvādakatvaṃ tasya lakṣaṇam āha tenāpi prāpakatvaṃ pravartakatvaṃ pravṛttiyogyaśakyaprāptikavastūpadaśakatvaṃ pramāṇalakṣaṇaṃ bruvatā na kiṃcit pramāṇābhimatabodhaviśrāntaṃ svarūm uktam , tacca anenaiva lakṣaṇena nirvāhyate tat nirvyūḍhaṃ bhavati , anyathā mukhabhaṅgamūrdhakampāṅgulīmoṭanādimātratattvaṃ tat , iti alaṃ vistareṇa //2//

          nanu ca ekābhidhānaviṣaye mitiḥ iti yat uktam , tatra ---- ekamabhidhānaṃ bāhye svalakṣaṇa eva pravartate yadi , tatkatham uktaṃ pratyābhāsaṃ pramāṇam , ābhāsamiśrīkaraṇābhāsastu svalakṣaṇam ityāśaṅkāṃ śamayan pramāṇasya yat prameyaṃ tat paramārthato nirūpayitum āha ----

yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'py artha ekasminn anusaṃdhānasādhite // Ipk_2,3.3 //


          yadyapi ghaṭa iti bahiḥ paridṛṣṭa eko 'rthaḥ tathāpi tāvāneva asau na , api tu pṛthaṅnirbhavyamānatāmapi sahate , tathāhi ---- svatantraṃ vā vivecanam arthitvānusāreṇa vā pūrvaprasiddhyupajīvanena vā , tatra tridhāpi vivecane kriyamāṇe pṛthageva bhānti ābhāsāḥ , nanvevaṃ cet kathamekaṃ svalakṣaṇam ? ucyate ---- teṣāṃ pṛthak bhāsamānānāmapi ābhāsānāṃ yo vimarśaḥ anuprāṇitabhūtaḥ sa kadācit pratyābhāsameva viśrāmyati , tadā parāparasāmānyagrahaṇam , kadācit punaḥ guṇapradhānatāpādanena atra idam ittham iti miśraṇāprāṇo vimarśaḥ tadā tadekaṃ svalakṣaṇam / apiḥ bhinnakamaḥ anusandhānena miśratāvimarśena sādhito ya eko 'rthaḥ svalakṣaṇātmā tanna ekasminnapi sati ruci ---- svātantryam , arthitvam ---- arthakriyābhilāṣaparavaśatām , vyutpattiṃ ---- vṛddhavyavahāraśaraṇatāṃ ca anatikramya bhidyata eva ābhāsaḥ //3//

          ka yathā iti nidarśayitum āha ----

dīrghavṛttordhvapuruṣadhūmacāndanatādibhiḥ /
yathābhāsā vibhidyante deśakālāvibhedinaḥ // Ipk_2,3.4 //


tathaiva sadghaṭadravyakāñcanojjvalatādayaḥ /
ābhāsabhedā bhinnārthakāriṇaste padaṃ dhvaneḥ // Ipk_2,3.5 //


          iha tāvat ekasminnapi cetanatayā prasiddhe puruṣasvalakṣaṇe vitatadeśavyāpitāṃ dīrghatāmeva kadācit vimṛśati , yā tarūṇāmapi asti , niḥsaṃdhibandhanarūpatāṃ vā vṛttatāṃ yā śilānāmapi saṃbhavinī , ūrdhvadigākramaṇarūpāṃ vā ūrdhvatāṃ yā sthāṇorapi saṃbandhinī , gamanāgamanādisvatantrabhāvayogyatārūpaṃ vā puruṣatvaṃ yad anyapuruṣasādhāraṇam / tathā hi ---- svatantrayā vā icchayāṃ rucirūpayā yāvadevaṃ kuryāt yathouktam

          {yā ta vyākṣepasāratvāccetasaḥ svarasodgatā /}

iti / vitatadeśavyāpina eva vā arthān tirodhilakṣaṇām arthakriyām arthayamāno vibhajet , evaṃ vyavahāre vṛddhaiḥ kīdṛk dīrghaṃ nāma gīyate iti vyutpitsamāno vyutpādayitumicchuḥ vā vibhāgaṃ kuryāt / ityevaṃ tatra ābhāsānāṃ bhedaḥ / ekasvalakṣaṇaṃ tu ---- ekasmin deśābhāse kālābhāse ca viśrānteḥ , deśakālābhāsāveva hi sāmānyarūpatāprayojakavyāpitvanityatvakhaṇḍanāvidhānasavidhavṛttī viśeṣarūpatāṃ vitarataḥ / evaṃ puruṣatvavat anye 'pi brāhmaṇādyābhāsā api nirūpyāḥ , evam atra tāvat prasiddhatara ābhāsabhedo ---- jaḍājaḍasādhāraṇabahutaradharmāspadatvāt , anena nidarśanena dhūme'pi dhūmatvacāndanatvaśrīkhaṇḍacandanotthitatvādayaḥ prasiddhā ābhāsabhedā vibhajanīyāḥ / prasiddhena dṛṣṭāntena aprasiddhabhāgo 'pi yo ghaṭaḥ tatrāpi ābhāsabhāgabhedo bhavati , tathāhi kiṃcidapi atra nāsti iti hṛdbhaṅgamiva āpadyamāno ghaṭaṃ paśyan asti idam iti sattvābhāsameva paśyati , aparān ābhāsān nāmnāpi tu nādriyate , tathā udakāharaṇārthī ghaṭābhāsam , svatantranayanānayanayogyavastvarthī dravyābhāsam , mūlyādyarthī kāñcanāvabhāsam , hṛdyatārthī aujjvalyābhāsam , ādigrahaṇāt dṛḍhatarabhāvārthī dārḍhyābhāsam iti draṣṭavyam , evaṃ rucivyutpattyorapi yojanīyam / evam ete ābhāsabhedā eva vastu ābhāsamānatāsāratvāt vastutāyāḥ / yo 'pi ābhāsasya prāṇabhūto vimarśaḥ so'pi pratyābhāsameva , śabdasya abhijalpātmano bodhajīvitaprakhyasya pratyābhāsameva viśrānteḥ , sat ghaṭo lohitaḥ ityādi / arthakriyākāritvamapi anvayavyatirekābhyāṃ pratyābhāsameva niyataṃ ---- sadābhāsena hṛdbhaṅgaparihāramātrasya saṃpādanāt , tatra ābhāsāntarasya yā apekṣā sā agnyābhāsena arthakriyāyāṃ sādhyāyāṃ pātrābhāsasya iva tadābhāsanāntarīyakatvena ābhāsāntarasyāpi niyatasya apekṣaṇāt / evaṃ yena yena mukhena artho vicāryate tena tena ābhāsamātrātmaiva tathaiva pratibhāsanāt vimarśanāt arthakriyākaraṇācca iti siddham / evaṃ prasiddhataraprasiddhāprasiddhatvātiśayena eko'pi arthogranthakāreṇa traidhaṃ nirūpito dīrghavṛtteti dhūmeti saddhaṭeti //5//

          nanu evaṃ pratyābhāsameva vastutve eko ghaṭātmā na vastu syāt ityāśaṃkyāha

ābhāsabhedādvastūnāṃ niyatārthakriyā punaḥ /
sāmānādhikaraṇyena pratibhāsādabhedinām // Ipk_2,3.6 //


          ābhāsānāṃ miśraṃ yadrūpaṃ tatra avaśyaṃ kaścidābhāsaḥ pradhānatvena anyābhāsānāṃ viśrāntipadīkāryaḥ sa teṣāṃ samānamadhikaraṇam , tena saha yasteṣāṃ saṃbandhaḥ tat sāmānādhikaraṇyam , tena upalakṣito yaḥ pratibhāsaḥ ---- arthonmukhaḥ prakāśaḥ tadanuprāṇakaśca napadātmā parāmarśaḥ ---- tasya sarvasya ekābhāsaviśrāntatāniyamāt , tasmāt taṃ sāmānādhikaraṇyābhāsaṃ samanughrāṇayati yo vākyātmā vākyārthaparāmarśarūpo vimarśaḥ ---- iha idānīṃ eṣa ghaṭo'sti ityevaṃrūpaḥ tato hetoḥ ye abhedina ekasvalakṣaṇatām prāptā na ca svarūpabhedam ujjhantaḥ teṣām anyā viśiṣṭā samuditā arthakriyā / ābhāsavimarśabhede punaranyā niyatā ekaikamātrarūpā ābhāsapratibhāsaśabdābhyāṃ sūtre vimarśo'pi ākṣipto mantavyaḥ / punaḥ śabdo viśeṣadyotakaḥ kākākṣivat ubhayatra yojyaḥ / bahuvacanena aikye'pi svarūpabhedāparityāga uktaḥ , tatra ca aikyāvabhāse paratantraṃ sat pṛthaktvaṃ yadā ābhāsānāṃ tadā samānarūpavyaktyuparañjakatvena pāramārthikaṃ sāmānyarūpatvam , ghaṭābhāsasya tu śuddhasya svatantraparāmarśe yogyatāmātreṇa sāmānyarūpatā na vastuto ---- dravyādanyo hi sarvaḥ padārthaḥ paratantratāsāraḥ , evam eko'pi ghaṭātmā ca ityapi satyameva ---- ābhāsavimarśārthakriyābalena tathā vyavasthāpanāt iti //6//

          nanu ekenaiva arthakriyā na tatra , api tu ābhāsasamudāyāt arthakriyāsamudāyaḥ , ābhāsāśca bhinnā api yadi ekām arthakriyāṃ kartuṃ miśrībhavanti , tadā kasteṣām iyattāvadhiḥ iti codyam apavadati /

pṛthagdīpaprakāśānāṃ srotasāṃ sāgare yathā /
aviruddhāvabhāsānām ekakāryā tathaikyadhīḥ // Ipk_2,3.7 //


          pṛthak vatinyo yāḥ pradīpasya prabhāḥ sūkṣmatamāvalokanasāmarthyādhānalakṣaṇāṃ yām arthakriyāṃ na kṛtavatyaḥ tāmeva ekabhavanābhyantaraṃ saṃmūrchitātmāno vidadhate , na tatra arthakriyāṇāṃ samudāyo 7sti / sāgarapatitāni ca srātāṃsi bahutarataraṅgāraṃbhārthakriyākārīṇi / tadvat ghaṭaḥ kāñcano lohitaḥ tato'yaṃ śivaliṅgaśiromārjanocitasalilāharaṇārthakriyocito dṛṣṭamātra eva tīvraprītilakṣaṇārthakriyākārī ; iti siddhamevārthakriyākāritvam / yat punarābhāsānāṃ miśraṇe kā sīmā iti ? tatra ucyate ---- yeṣām avirodhaḥ ta eva ābhāsā miśrībhavanti , nahi rūpābhāso mārutābhāsena miśrībhavati ---- virodhāt , so'pi ca niyatiśaktyutthāpitaḥ / pṛthak ye dīpaprakāśāḥ teṣāṃ saṃbandhi yadekaṃ sāgare srotasāṃ ca yadekaṃ vastu tena kāryā yathā aikyadhīḥ tathā aviruddhā ye avabhāsā ghaṭalohitakāñcanādayaḥ teṣāṃ saṃbandhi tadekaṃ svalakṣaṇaṃ tatkāryā aikyadhīriti saṃbandhaḥ . aikyadhiyā ---- pratibhāso vimarśo 'rthakriyā ca iti svīkṛtam //7//

          nanvevaṃ pratyābhāsaṃ pramāṇasya viśrāntatvāt agnyābhāse agnijñānaṃ pramāṇaṃ dhūmajñānaṃ ca dhūmābhāsamātre kāryakāraṇabhāvāvabhāso 'pi tāvanmātre , tataśca dhūmābhāso'pi agnyābhāsaṃ vyabhicaret ityādi bahutaropaplavaprasaṃgaḥ iti śaṃkām apohitum āha

tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā /
tattacchabdārthatādyātmā pramāṇād ekato mataḥ // Ipk_2,3.8 //


          tatreti ---- pratyābhāsaṃ pramāṇaṃ viśrāmyati , ityasminnapi pakṣe na kaścit doṣaḥ , tathāhi ---- aviśiṣṭo yadyapi bahnyābhāso deśakālābhāsapramukhaiḥ ābhāsaiḥ asaṃkīrṇatvena sāmānyamātrarūpatvāt tathāpi sa evābhāso yāvadbhirābhāsairavinābhūto bhagavatyā niyatiśaktyā niyamitaḥ tāvato 'vabhāsān svīkṛtyaiva pramāṇakṛtāṃ niścayapadavīm avatarati / tataśca bahnyābhāsa indhanakāryatvābhāsena dhūmakāraṇatābhāsena uṣṇasvabhāvatābhāsena ca svābhāvikāvyabhicaritaniyamaḥ pratīyamāno viśvatraiva sarvadaiva ca tathā pratīto bhavati ---- ekatvāt tasya / asvābhāviko 'pi yaḥ svabhāvaḥ puruṣakṛtasamayādimukhaprekṣī , tadyathā ---- agniśabdavācyatvaṃ ghaṭapratipattikāritvamityevamādiḥ , so'pi ekapratyakṣādevaniścīyate , tasya hi pramātuḥ kṛtrimeṇa itareṇa vā rūpeṇa ābhāsāntaranāntarīyakatayā asau bahnyābhāsaḥ saṃviditaḥ sarvadeśakālagataḥ tathā saṃviditaḥ , iti tatra kiṃ pramāṇāntareṇa / tasya yathecchaṃ puruṣasamayena niyujyamānasya śabdasya artho 'yaṃ jvaladbhāsvarākāra ābhāsa ityanena niyatiśaktireva sarvatra śaraṇam iti piśunayati / etaduktaṃ bhavati ---- yatkiṃcit kṛtrimam itaradvā bhāvābhāsasya ābhāsāntareṇa nāntarīyakatayā pratibhāti tatra niyatiśaktimātrameva paraṃ vijṛmbhate / tattu niyatirūpaṃ pūrvāparavitatakālam ---- indhanakāryatve dhūmakāraṇatve uṣṇasvabhāvatve ca ābhāsamāne , anaticirakālaṃ tu bahnyādiśabdavācyatāvabhāsādāviti viśeṣaḥ / tataśca niyatiśaktyupajīvanena dhūmābhāso 'pi agnyābhāsāvyabhicārī iti na kaścit viplavaḥ / kāryatā kāraṇatā uṣṇatā ca tasya tasya śabdasyārthatā tattacchabdā bhidheyatā , ādigrahaṇāt ---- gandharasaśūnyatā ūrdhvadiksaṃyogitā jalavirodhitā ca , ityevaṃbhūto ya ātmā svabhāvo vahnyādau sa ekasmādeva pramāṇāt mataḥ ---- saṃvidita iti yāvat / avicchedaḥ iti kāvye ayaṃ samayo , na granthe dvitīyatṛtīyapādayoḥ sāmastye 'pi adoṣaḥ / pṛthagbhāvapratyayaprayogo vastvantarāpekṣānapekṣātaḥ kṛtakatvākṛtakatvābhyāṃ vargabhedaṃ sūcayitum //8//

          evaṃ bhāvasvabhāvavyavasthāpanaṃ pratyābhāsaviśrāntena ekena pramāṇena kriyate , teṣāmapi ābhāsānāṃ yathocitaṃ yadanyonyanāntarīyakatvaṃ tat ekena saṃvedanarūpeṇa tadanekapramitābhāsaviṣayapūrvapravṛttasaṃvedanakalāpānuprāṇakāntarmukhasvarūpeṇa niścīyate , tacca aikyābhāsamātre anusaṃdhānarūpaṃ pramāṇam , anusandhīyamāneṣu tu ābhāseṣu gṛhītagrāhitvāt apramāṇam , tatra tu pratyekaṃ prācyameva pramāṇam / bhāvasvabhāvavyavasthāpanātmakamānasapravṛttyatiriktakāyapravṛttyupayogastu yathā pramāṇaviṣayaḥ taṃ prakāraṃ darśayitum āha


-----


sā tu deśādikādhyakṣāntarabhinne svalakṣaṇe /
tātkālikī pravṛttiḥ syād arthinaḥ ................................ // Ipk_2,3.9 //


          bāhyā tāvat arthakriyā svalakṣaṇataḥ svālakṣaṇye ca deśakālābhāsayojanasyaiva antaraṅgatvam tatrāpi ca viśeṣarūpatāpi parāmarśa vinā na kiṃcit , parāmarśadvāreṇa tu pramātari viśrāmyantī pramātuḥ saṃvedanaikarūpasya deśakālāyogena aikyāt abhyujjhatyeva viśeṣarūpatām , iti sarvatra advayaṃ paramārthataḥ , tathāpi tu yā viśeṣarūpatā bhāti tasyāṃ parameśvarasvātantryameva nimittaṃ yat , tat māyāśaktirityucyate / tatra viśeṣasādhyārthakriyāviśeṣeṇa yo'rthī tasya yā svalakṣaṇe tasmin viśeṣarūpe arthe tatkālabhāvinī vāṅmanaḥ kāyapravṛttiḥ sā deśe , ādigrahaṇāt kāle svarūpāntare tadanusandhānādau ca yāni adhyakṣāntarāṇi bahūni pratyakṣāṇi teṣāṃ bhinne bhede nimitte sati bhavati , na anyathā / naikaikataḥ pramāṇāt sā pravṛttiḥ api tu pramāṇasamūhādeva / samūhatā ca parasya na upapannā , asmākaṃ tu ekasvasaṃvedanaviśrāntimayī sā budhyate , iti uktaṃ prāk

          {na cedantaḥ kṛtā ..................... / }(Ipk 2,3.7)

ityatra / iyameva ca sā pramāṇānāṃ yojanā , yojikā ca yuktirityucyate / gandhadravyādiyuktivat / evaṃ pratyakṣasamūhādeva pravṛttiriti tātparyam / deśādikeṣvadhyakṣeṣvapi deśābhāsādiyojanāyāmapi , antaḥ ---- pramātari abhinnaṃ yat svalakṣaṇaṃ tatra iti vā saṃgatiḥ / deśādikairadhyakṣāntaraiḥ pratyakṣībhūtairābhāsāntarairbhinne svalakṣaṇe nimitte sati pravṛttiḥ , iti vā yojanā / atrāpi prameyavahutvanirūpaṇadiśā tadanuyāyitvena abhidhīyamānaḥ pramāṇasamūho nimittatvena ukto bhavati /

          nanu kiṃ prāttyakṣyāmeva pravṛttau pramāṇasamūha upayogī ? netyāha

...................................................... apyanumānataḥ // Ipk_2,3.9 //

          na kevala pratyakṣataḥ pravṛttiḥ deśādikādhyakṣāntarabhedarūpapramāṇasamūhanimittā yāvat anumānato 'pi tathaiva / dhūmābhāsamātre agnyābhāsamātre dhūmasyāgnyābhāsāvyabhicāritve parvatābhāse ca yāni pratyakṣāntarāṇi yacca tadgṛhītātirikte ayogavyavacchede agniratra ityevaṃbhūte pṛthak anumānaṃ pramāṇam tatsamūhādeva arthinaḥ tātkālikī pravṛttiḥ iti saṃbandhaḥ //9//

          evaṃ vimarśabalādeva bhedābhedavyavasthā , tadeva hi parameśvarasya saṃvedanātmanaḥ śivanāthasya svātantryaśaktivijṛmbhitam ; tataśca paraiḥ yat ucyate dūrāntikādau arthasya abhedaḥ iti tadapi uappadyate , na tu anyathā kathaṃcit , ---- iti nirūpyate /

dūrāntikatayārthānāṃ parokṣādhyakṣatātmanā /
bāhyāntaratayā doṣairvyañjakasyānyathāpi vā // Ipk_2,3.10 //


bhinnāvabhāsacchāyānāmapi mukhyāvabhāsataḥ /
ekapratyavamarśākhyādekatvamanivāritam // Ipk_2,3.11 //


          pratibhāsamātreṇa vyavasthāṃ kurvataḥ kathaṃ dūrādūrayorvastunorabhedaḥ , pratibhāsasya sakalāsakalāvṛtānāvṛtāditayā yathākathaṃcidapi bhedāt ? nanuvimarśe'pi pratyābhāsaṃ tathaiva bhinnatā , ? satyam , tathāpi tu paro yo vimarśaḥ sa evāyaṃ padārthaḥ iti ekapratyavamarśarūpaḥ , tena prāṇitakalpena ā samantāt khyānaṃ prathanaṃ yasya mukhyāvabhāsasya ekarūpabhāvābhāsasya , ekapratyavamarśe taducito 'pi hi astyekāvabhāsaḥ , ābhāsavimarśayoranyonyabhaviyogāt / tasmāt mukhyāvabhāsādekatvamapratihatamāste / yadevānumitaṃ tadeva dṛṣṭam , ---- ityatra pratyakṣaparokṣatārūpeṇātmanā svabhāvena bhinnā avabhāvacchāyā amukhyo'vabhāso yeṣāṃ teṣām ekatvaṃ mukhyāvabhāsata ekapratyavamarśānuprāṇitāt , ---- iti saṃgatiḥ / bāhyāntaratayā bhināvabhāsānāmaikyaṃ yathā yadeva dṛṣṭaṃ tadevāntarahamullikhāmi , ---- iti / vyañjakānāṃ dīpālokādīnāṃ doṣairbhonnāvabhāsānām aikyam , yadeva raktotpalaṃ dīpena nīlaṃ dṛṣṭaṃ tadeva sūryāṃśubhirlohitaṃ paśyāmi , iti / anyenāpi prakāreṇa indriyāpāṭavādinā ekapārśvasaṃmukhatvādinā vā yeṣāmavabhāsacchāyā bhinnā , teṣāmapi mukhyapratyavamarśānuvartyavabhāsasvarūpabalāt aikyameva , ---- iti sthitam //10////11//

          nanu dūrādūrādāvastu sa evārthaḥ pramātradhyavasitārthakriyāṃśe tathaivopayogāt , vāhyāntaratvādau katham , āntarasyārthakriyāyāṃ pramātradhyavasitāyāmanuyogāt ---- iti bhrāntiṃ bhaṅktumāha

arthakriyāpi sahajā nārthānāmīśvarecchayā /
niyatā sā hi tenāsyā nākriyāto'nyatā bhavet // Ipk_2,3.12 //


          iha {kāryakaraṇatā}(Ipk 2,3.8) ityatra svarūpamivārthakriyāpi yā madhye gaṇitā , sā sahajārthasvarūpabhūtā na bhavati , tatkāritvaṃ hi yasmāt īśvarecchayā niyataṃ bhavane cābhavane ca / yato naiṣā svarūpaṃ tena tasyā akaraṇāt hetorbhāvasyānyatvaṃ nāśaṅkanīyaṃ svarūpabhedāt hi saṃbhāvyetānyatvaṃ , na ca svarūpam arthakriyākāritvam , ---- ityuktaṃ vakṣyate ca bahuśaḥ / svarūpaṃ ca pratyavamarśavalādekameva bāhyāntarādāvapi , iti //12//

          nanu vimarśabalādeva yadi vastūnāṃ bhedābhedavyavasthā tarhi idānīṃ trijagati nivṛttā bhrāntisaṃkathāḥ , śuktikāyāmapi satyarajatataiva āpatati idaṃ rajatam iti vimṛśyamānatvāt , tataśca bhrāntyabhāve bādhānupapatteḥ kimarthamuktaṃ {mitirvastunyavādhitā}(Ipk 2,3.2) iti / vyabhicārābhāve hi avādhitā ityasya viśeṣaṇasya vyavacchedyaṃ na labhyate , ityāśaṅkāṃ nirasyati

rajataikavimarśe 'pi śuktau na rajatasthitiḥ /
upādhideśāsaṃvādād dvicandre 'pi nabho 'nyathā // Ipk_2,3.13 //


          idaṃ rajataṃ sthiraṃ sarvapramātṛsādhāraṇam arthakriyāyogyam iti idamaṃśe rajatādyaṃśeṣu tatsaṃmelanāṃśe ca ābhāsavimarśanabalāt na tāvat kiṃcit mithyātvam / kiṃtu uttarakālaṃ yo bhaviṣyati vimarśo nedaṃ rajataṃ vastu sthiraṃ pramātrantaragamyamabhimatakāryakāri iti tadvimarśavimarśanīyam yat tatpūrvavimarśakālasamucitameva rūpaṃ tat tasmin pūrvavimarśakāle naivāmṛśyate , bhāvyaṃ ca tenāmarśanīyena / tatraiva kāle nedaṃ rajataṃ abhūt iti hi uttaraḥ parāmarśo na tu uditapratyastamitāyāṃ śatahradāyāmiva idānīmeva idaṃ na iti vimarśaḥ ; tato yāvatā pūrṇena rūpeṇa prakhyātavyaṃ vimarśaparyantaṃ tāvat na prakhyāti , ityapūrṇakhyātirūpā akhyātireva bhrāntitattvam / tadvaśena hyasadviparītānirvācyādikhyātayo'pi ucyantām /

          nanu satyarūpyajñānamapi apūrṇakhyātiḥ / tatastarhi kim ? / idam , ataḥ sarvaṃ bhrāntiḥ , ---- ityāgacchet / diṣṭyā dṛṣṭirunmīliṣyati āyuṣmataḥ , māyāpadaṃ hi sarvaṃ bhrāntiḥ , tatrāpi tu svapne svapna iva gaṇḍe sphoṭa iva apareyaṃ bhrāntirucyate , anuvṛttyucitasyāpi vimarśasyāshtairyāt / ataśca pṛthak idantādyābhāseṣu na kācana bhrāntiḥ , mekanāṃśe tu vimarśānuvṛttinirmūlanaṃ vimarśodayakālādeva ārabhya bādhakena kriyate , iti tatraiva bhrāntibhāvaḥ , ---- iti siddham / rajatasya śuktikayā saha yadyapi eko vimarśaḥ tathāpi śuktau rajatasya jñānena yā dattā sthitiḥ idaṃ rajatam iti , sā na , yata upādhirūpo yo deśaḥ atra rajatam iti rajatacchāyām ātmanoparañjayan śuktideśaḥ , tasyāsaṃvādāt , samyagvimarśānuvṛttyābhāsanaṃ saṃvādanam vadiḥ atra bhāsanaviṣayaḥ , tasyābhāvāt kāraṇāt /

          nanvevaṃ bhavatu śuktikārajate , dvicandrajñāne tu dvau candrau ityābhāse śuktikayeva melanaṃ na kenacitsākamābhāsate yatra bādhaḥ syāt , ekābhāsāṃśe ca na bādhaḥ , ---- ityuktaṃ bhavataiva / ka etadāha --- melanaṃ na kenacitsaha iti / evaṃ hi sati svālakṣaṇyena niyatadeśakālatayā kathamābhāsaḥ , ? taddeśakālābhyāṃ saha tatrāpi asti melanābhāso yadvimarśo'nuvivṛtsurnirudhyate , dvitvābhāsacandrābhāsayorapi melanābhāse vimarśānuvṛttivyāvartanaṃ vācyam / tadetadāha --- dvirūpe candre'pi , na kevalaṃ rajata eva / nabhaḥ iti deśaviśeṣaḥ kaścit / anyathā iti dvicandrāvaruddho yovimṛṣṭaḥ sa na tathā , ---- iti bādhakena unmūlitaprācyavimarśānuvṛttikaḥ kriyate , ---- iti / evamābhāsastanmelanaṃ ca niyamānuprāṇitam ---- ityetāvadeva prameyam / etānyeva āgame tattvāni vakṣyante / vastu tattvaṃ prameyam ---- iti paryāyāḥ / tathā ca kāṭhinyābhāsa iti pṛthivī , lohitābhāsa iti rūpaṃ tejaśca , melanābhāso rajaḥ , saṃniveśastu niyatirūpaḥ , niyatirhi niyamaḥ , sa ca abhāvaprāṇaḥ , abhāvasphuraṇameva ca pṛthivyābhāsasya vicitratayā cakāsat pṛthubudhnodarākāratā , bhedābhāsaśca māyā , tatpṛṣṭhe satyaprakāśābhāsaśca śivatattvam, ---- ityāstāṃ tāvat / agre bhaviṣyati etat / sarvathā tāvadatra prameye bhagavata eva bhedane ca abhedane ca svātantryaṃ ghaṭagatābhāsabhedābhedadṛṣṭireva ca paramārthādvayadṛṣṭipraveśe upāyaḥ samavalamvanīyaḥ , na tu vyavahāro'pi ayaṃ parameśvarasvarūpānupraveśavirodhī , iti pratipāditam //13//

          etadeva sphuṭayan sakalaprameyasiddhiḥ parameśvara eva āyattā , iti nirūpayati /

guṇaiḥ śabdādibhirbhedo jātyādibhirabhinnatā /
bhāvānāmitthamekatra pramātaryupapadyate // Ipk_2,3.14 //


          iha anuvṛttaṃ vyāvṛttaṃ ca cakāsadvastu katareṇa vapuṣā na satyamucyatām ubhayatrāpi bādhakābhāvāt , satyato hi yadi bādhaka eva ekatarasya syāt tattadudaye sa eva bhāgaḥ punarunmajjanasahiṣṇutārahito vidyudvilāyaṃ vilīyeta ; na caivam , ata eva bhedābhedayorvirodhaṃ duḥsamarthamabhimanyamānairekairavidyātvena anirvācyatvam , aparaiśca ābhāsalagnatayā sāṃvṛtatvam abhidadhadbhiḥ ātmā paraśca vañcitaḥ / saṃvedanaviśrāntaṃ tu dvayamapi bhāti saṃvedanasya svātantryaāt / sarvasya hi tiraśco'pi etat svasaṃvedanasiddhaṃ ---- yat saṃvidantarviśrāntamekatāmāpādyamānaṃ jalajvalanamapi aviruddham , tata eva uktam

          {ata eva yathābhīṣṭasamukkekhā .......................... }(Ipk 1,6.11)

iti / ataśca guṇairupādhirūpairupādhitayā vivakṣitaiḥ śabdādibhirvā daṇḍādibhirapi vā yo bhedaḥ , jātivaśāt sādṛśyāt bhedāgrahaṇādvā , yaśca abhedo bhāvānām itthamityuktanītyā {kriyāsaṃbandha}(2,2.1) ityataḥ prabhṛti nirūpitaḥ , sa ekatrapramātari sakalapramāpramāṇasaṃyojanaviyojanādivicitrāsaṃkhyakṛtyaprapañcocitasvātantrye bhagavatyasmadīyahṛdayaikāntaśāyini śivaśabdavyapadeśye sati upapadyate , nānyathā / viśeṣaṇānyeva ca bhedakāni ---- iti kimantyairanyairviśeṣaiḥ ayaṃ sa paramāṇurya etaddeśādiviśiṣṭaghaṭārambhaṇakālasthitapaścāttanasaṃghaṭitadvyaṇukārambhakāle pūrvaṃ militaḥ / ayaṃ sa ātmā , yaḥ purā svargasadane surayoṣitamimāmitthaṃ parirabdhavān , ---- iti iyataiva yogisarvajñādīnāṃ siddhaḥ paramāṇvātmādiṣu bhedāvabhāsaḥ , ---- ityalamavāntareṇa / siddhaṃ tāvat bhedābhedarūpaṃ prameyatattvam ekapramātṛviśrāntyā niḥśaṅkatāṃ śrayati , iti //14//

          nanvevaṃbhūto yadyayaṃ pramātā tatrava tarhi pramāṇopanyāse prayatanīyaṃ na prameye , yadāha pradhāne hi yatnaḥ phalavān iti / tadetadāśaṅkya prathamopakṣiptameva prameyaṃ smārayatyācāryaḥ / tathā hi /

          {ajaḍātmā miṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ /}(Ipk 1,1.2)

iti / yadvastu tadevedānīṃ jñāte pramāṇasvarūpe parameśvarasvarūpe ca nirvāhaṇārham , evaṃ bhūtaṃ hi pramāṇaṃ tadevaṃbhūte hi bhagavati kathaṃ kramatām , iti / tadetat sphuṭayitumāha


-----


viśvavaicitryacitrasya samabhittitalopame /
viruddhābhāvasaṃsparśe paramārthasatīśvare // Ipk_2,3.15 //


pramātari purāṇe tu sarvadā bhātavigrahe /
kiṃ pramāṇaṃ navābhāsaḥ sarvapramitibhāgini // Ipk_2,3.16 //


          parimitapramātṛlagno navanavābhāsaḥ prameyonmukhaḥ pramāṇam ityuktam / tatra prakāśavauṣi prakāśamātrasvabhāve pūrvasiddhe kaḥ pramāṇasyopayogaḥ saṃbhāvanā vā / tathā ca pūrvasiddhe pramātari sati tallagnaprakāśāntarbhūtavimarśamayīm abhūtapūrvāṃ prameyasya siddhiṃ vitarati pramāṇam / pramātuścāsiddhasya kiṃ lagnā siddhirastu / viśvavaicitryaṃ hi tarta parameśvare prakāśaikātmani sati bhāti yathā citraṃ bhittau / yadi hi nīlapītādikaṃ pṛthageva parāmṛśyate tadā svātmaviśrānteṣu teṣu tataiva anyonyaviṣaye jaḍāndhabadhirakalpāni jñānāni svaviṣayamātraniṣṭhitāni , vikalpāśca tadanusāreṇa bhavantaḥ tathaiva , iti citram idam iti kathaṃkāraṃ pratipattiḥ / ekatra tu nimnonnatādirahite bhittitale rekhāvibhaktanimnonnatā divibhāgajuṣi gambhīranābhirunnatastanīyam iti citrāvabhāso yuktaḥ , tadvat ekaprakāśabhittilagnatvena vaicitryātmakabhedopapattiḥ , iti bhāvabhedagrahaṇaprakāśabhitteranapāyinīṃ svaprakāśatāmāha / tatra svaprakāśe kiṃ pramāṇena ? / athocyate pūrvamasya prakāśo na bhavati , tarhi sa eva nāsti iti syāt prakāśamātrarūpatvāt tasya / na ca asya nāsti , ityabhāvena sparśa upapannaḥ , yato hi asāveva paramārthataḥ san , prakāśasyaiva sattvāt , sataśca asadrūpatvāyogāt / athocyate ---- īśvaratā tasyāpramitā pramāsyate tadapi na , yato hi asau pramātṛtvena cet na cakāsyāt kasyāyamucyamaḥ , cakāsti cet tarhi pramātṛtaiva īśvaratā , tadāha īśvare pramātari sarvadā bhātavigrahe iti / viśeṣeṇa gṛhyate iti vigraho'sādhāraṇaṃ svarūpam , ata eva svatantraprakāśarūpatvāt abhāvasparśāyogenābhāvānupraveśanena yaḥ kālavyavahāraḥ so'tra nāsti , ---- iti purāṇe ityuktam / tatra kiṃ pramāṇaṃ , kutaḥ prayojanātpramāṇaṃ , kastatra pramāṇasyopayogaḥ , ---- iti , tatra ca kiṃ pramāṇam na kiñcit upapattyā ghaṭate ityarthaḥ / yataḥ pramāṇaṃ nāma navābhāsarūpaṃ pramātari pramitilakṣaṇāṃ viśrāntiṃ vidadhat pramāṇaṃ bhavati , pramātā cāvicchinnābhāsaḥ sarvāśca pramitīḥ svātmani antarmukharūpe bhajate / tat tasmin kathamabhinavābhāsastatpramitiśca kutra viśrāmyatu tasmāt dehaprāṇapuryaṣṭakaśūnyaprāya eva pramātari pramāṇamucyatām / tatrāpi ca vedyāṃśe yadi nāma , na tu kathaṃcit saṃvidaṃśe , tatrāpi viṣayonmukhe tata eva saṃkucitatvāt abhinavābhāse saṃkocavihīnasatyapramātṛlagnatāpekṣayā kathyatāṃ svasaṃvedanaṃ pramāṇam / saugatenāpi mamedaṃ jñānam iti kalpitapramātṛlagnameva tadupetyam na tu paramārthapramātari pramāṇena kiṃcit / uktaṃ ca mayaiva

          {yatprameyīkṛtā'smīti sarvo'pyātmani lajjate /
          kathaṃ prameyīkaraṇaṃ sahatāṃ tanmaheśvaraḥ //}

iti //16//

          nanvevaṃ yadi bhagavati pramāṇamanupayogyanupapatti ca kimarthaṃ tadviṣayaṃ śāstram , taddhi pramāṇameva , parārthānumānātmakaṃ hi śāstram , tatra ca pramāṇādiṣoḍaśapadārthatattvamayatvameva paramārthaḥ / yattu saugataiḥ pañcāvayavatvādi dūṣyate tadāgrahamātraṃ , ṣoḍaśasu hi padārtheṣu nirūpyamāṇeṣu samyak pratipādyaṃ paraḥ pratipādyate , hitāhitaprāptiparihārayoḥ ityādinā ca granthena / parasya kiṃ prayojanam , taddhi parasya pratipattyai , sā ca parārthānumānāt , tatra ca pratijñāderupayogaḥ iti / tat paripūrṇaparapratipattikāri paramārthataḥ sakalameva śāstraṃ parārthānumānam āgamavyatiriktaṃ nyāyanirmāṇavedhasākṣapādena nirūpitam / iti atrāpi pūrvoktameva {kiṃtu mohavaśāt}(Ipk 1,1.3) iti smārayitumāha /

apravartitapūrvo'tra kevalaṃ mūḍhatāvaśāt /
śaktiprakāśeneśādivyavahāraḥ pravartyate // Ipk_2,3.17 //


          iha parameśvarasyedameva paraṃ svātantryaṃ ---- yat asmādṛkprācyapaśudaśāviśeṣāsaṃbhāvyamānātiduṣkaravastusaṃpādanaṃ nāma / itaśca kim atiduṣkaraṃ bhaviṣyati , ---- yatprakāśātmani akhaṇḍitatādrūpye eva prakāśamāne prakāśananiṣadhāvabhāsaḥ prakāśamānaḥ / tasmāt parameśvarasya tatparaṃ svātantryaṃ yat tathānavabhāsanaṃ paśurūpatāvabhāsanaṃ nāma grāhakāṃśasamutthāpanaṃ taddvāreṇa ca grāhyollāsanamapi / saiṣā bhagavato māyāśaktirucyate / yathoktam /

          {māyā vimohinī nāma .................. / }

iti / tadevaṃbhūtānmāyāśaktirūpāt svātantryāt yā mūḍhatā vinaṣṭapūrṇacetanatā svātmavartina icchāspandodayasphuṭasphuritaviśvabhāvanirbharatātmanaḥ pūrṇatvasya , smṛtyādiśaktyātmanaḥ svātantryasya , deśakālasaṃkocavaikalyāt ayatnasidhabaibhavanityatādharmasya ca prakāśamānasyāpi yadaprakāśamānatayā abhimananam , tasyā vaśāt sāmarthyāt , pūrvaṃ yo na pravartitaḥ samanantaraślokadvayoktasvarūpe pramātari bhagavati īśvaratvādinā uktenaiva pūrṇatādinā vyavahāro yaḥ khalu aham iti bhāti sa pūrṇaḥ vibhuḥ svatantro nityaḥ , ---- ityevamādirūpaḥ , taṃ pravartayantu vyavahāraṃ lokā iti / etena śaktīnām icchājñānakriyāṇāṃ prakāśakena pratyabhijñārūpeṇa vyavahārasādhanaparārthānumānātmanā śāstreṇa taṃ vyavahāraṃ pravartayatāṃ tatsamarthācaraṇaṃ kriyate / pravartyate iti dvau ṇicau / kevalamiti na tu kiṃcidapūrvaṃ kriyate , nāpi tattvato 'prakāśamānaṃ prakāśyate , prakāśamāna eva yat na prakāśate ityabhimananaṃ tadapasāryate / tadapasaraṇameva hi parameśvaratālābho muktiḥ , tadanapasaraṇameva saṃsāraḥ , abhimananamātrasāraṃ hi etaddvayam , ubhayanapi cedaṃ bhagavadvijṛmbhitameva / etaduktaṃ bhavati ---- yathā bhautasya bhāsamāne evātmani apahārito 'ham iti mohānmanyamānasya moho'pasāryate , ---- kaḥ khalu tvaṃ ? , yasyedṛśaṃ vastraṃ mukhamīdṛśam ---- iti cet , paśya tadasti bahvataḥ ---- iti punaḥ punarabhidadhatā na ca asya apūrvaṃ kiṃcana racitam , tathā paśulokasya bhāsamāna eva ātmani nāhamīśvaraḥ ityādi mohādabhimanvato moho 'pohyate / yo hi jñānakriyāsvātantryayuktaḥ sa īśvaro yathā siddhāntapurāṇādiṣu prasiddhaḥ , tathā ca tvam ---- iti / yadi vā yasmin yadāyattaṃ sa tatreśvaro rājeva svamaṇḍale , tathā ca tvayi viśvam , ---- iti īśvaratāvyavahāro nānyanimittakaḥ , ---- iti vyāptiḥ / yat khalu yallagnaṃ bhāti tattena pūrṇaṃ nidhānamiva maṇibhiḥ tvallagnaṃ ca viśvam , ---- iti / yasya yadantarvarti bhāti , sa tāvati vyāpakaḥ samudga iva maṇiṣu , tvayi ca saṃvidrūpe dharādisadāśivāntaṃ śāstraprakriyoktaṃ viśvam , ---- iti / yasmin sthite yadudeti līyate ca tat tatpūrvāparabhāgavyāpi yathā bhūmāvaṅkuraḥ , tathā ca tvayi prakāśarūpe viśvam , ---- iti / evam anye 'pi dharmāḥ sahasraśo 'pi āgamādisiddhā yojyāḥ / tadevaṃ vyapohite vyāmohe sthite'pi tatsaṃskāramātradhṛte śarīrādau anātmatābhimānapuraḥsara evātmatābhimāne ghaṭādau ca prakāśamāna evānātmatābhimāne jñātendrajālatattvasya paśyato'pi indrajālaṃ yathā na tattvato vyāmohaḥ tathā pratyabhijñātātmasvarūpasya / tato nivṛtte prayāṇaprāpitaparyante dehe parameśvarataiva / abhyāsabhāvanābalena tu śiva śāsanopadiṣṭena dehaghaṭādāveva parameśvaratāsamāveśamabhiniviśya paśyata ihaiva śarīre pārameśvaryāṃśadharmodgamaḥ , na tu vastutaḥ pūrṇatā , dehatvasyaivasaṃkocaprāṇasya galane yathāsthitaviśvātmakatāpatteḥ / yasya tu vyavahārasādhane hetukalāpe 'pi asiddhatābhimānaḥ , tasya tatrāpi vyavahārasādhanaireva vyāmoho'pasāryaḥ / yasya tu sarvathā nāpasarati , tatreśvaraśaktivalānmūḍhataiva , tasyāpi karṇapathagamanāt saṃskārapakināvaśyaṃ kadācidbhaviṣyatyeva svarūpalābhaḥ iti / tadevaṃ kartari(Ipk 1,1.2) ityādiślokadvayena yaduktaṃ tadeva viśvavaocitrya ityādiślokatrayeṇopaskṛtya punarnirūpitam , evaṃ bhūtaṃ tāvat pramāṇam tadevaṃ bhūte bhagavati kathamupapadyatām / tataśca yuktamuktaṃ śāstrādāviti maṅgyantareṇa idānīṃ tadeva nirvāhitam ---- iti śivam //17// āditaḥ 120//

          iti śrīmadācāryābhinavaguptācāryaviracitāyāṃ pratyabhijñāsūtravimarśinyāṃ kriyādhikāre mānatatphalameyanirūpaṇaṃ nāma tṛtīyamāhnikam // 3 //

____________________

          kriyādhikāre caturthamāhnikam

          {bhāvānābhāsayan kartā nirmale svātmadarpaṇe /
          kāryakāraṇabhāvaṃ ca yaścitraṃ taṃ stumaḥ śivam //}

          kriyāśaktisphāraprāyasaṃbandhaprasaṅgāt jñāpyajñāpakabhāvasya tattvaṃ prasādhya , kāryakāraṇabhāvasya tattvaṃ prasādhayituṃ ślokaikaviṃśatyā āhnikāntaramārabhyate , ---- eṣa ca ityādi evamicchaiva hetutā kartṛtā kriyā ityantam / tatra ślokena svamate kartṛkarmabhāva eva kāryakāraṇabhāvaḥ , ---- ityupakṣipyate / tataḥ ślokatrayeṇa jaḍasya kāraṇatvaṃ parākriyate / tataḥ ślokaṣaṭkena cetanasyaiva kartṛtārūpā kāraṇatā prasādhyate / tataḥ prasaṅgādanumāne niyatiśaktiravaśyopajīvyā , ---- iti ślokatrayeṇocyate / tataḥ saugatoktakāryakāraṇaparamārtho'pi asmanmatamevāvalambate , no cet na kiñcit , ---- iti tribhiḥ ślokaiḥ / sāṃkhyopadarśito 'pi kāryakāraṇabhāvo nopapadyate , yadyasmaduktaṃ cetanasya kartṛtvaṃ nāṅgīkriyate , ---- iti tribhiḥ / cetanasyāpi anīśvaratāyāṃ naitadghaṭate , ---- iti dvābhyāmiti saṃkṣepārthaḥ / granthastu vyākhyāyate /

          evaṃ kriyāśaktimukhena pramātrekarūpatāṃ bhagavati vyavahartavyāṃ prasādhya , kartṛrūpatāpi tata evāyatnasiddhā , ---- iti darśayitumāha

eṣa cānantaśaktitvādevamābhāsayatyamūn /
bhāvānicchāvaśādeṣā kriyā nirmātṛtāsya sā // Ipk_2,4.1 //


          co 'vadhāraṇe / eṣa eva purāṇaḥ pramātā amūn bhāvān ābhāsitapūrvān ābhāsān ābhāsayati avicchinnena prabandhena / katham , icchāyā īśiturabhinnāyā avikalparūpāyā akramāyā vaśena sāmarthyena kutrāsya te bhāvāḥ sthitāḥ ? āha , anantaśaktitvāt iti / viśve hi bhāvāstasyaiva śaktirūpeṇa svarūpātmatvena sthitāḥ ; ityuktaṃ

          {svabhinaścātmasaṃsthasya ................... }(Ipk 1,5,10)

ityatra / yadetadābhāsanaṃ yāsāvicchā , sā kriyā , asya bhagavato nirmātṛtvam //1//

          nanu bījādaṅkura udbhavan dṛśyate , na ca atra kaściccetano 'nupraviśan dṛṣṭaḥ , tatkathametaduktam ? , ---- ityāśaṅkyāha

jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ // Ipk_2,4.3 //


          sadvā kāryamasadvā saṃbhāvyate / ubhayātmakam anubhayātmakamanirvācyam , iti tu svavācaiva virudhyate tat kimanena / yadi asan ghaṭaḥ , tarhi tasyāsadrūpataiva paramārthaḥ iti kathaṃ svarūpaviruddhaṃ sattvamabhyupagacchet , na hi pādapatanaśatairapi nīlamātmani pītimānaṃ mṛṣyate / atha sanneva ghaṭastarhi kimanyat upayācyate daṇḍacakrasūtrāt / abhivyaktiviṣayatvasphuṭatvādayo'pi sadasadrūpatayā cintyāḥ //

          nanvevaṃ tūṣṇīmāsyatām , naitadapi yuktam ityāha

......................................................... atha cocyate // Ipk_2,4.3 //

          tadavaśyasamarthyo'yamarthaṃ iti yāvat //3//

          tataśca itthamupapadyata iti darśayati

kāryakāraṇatā loke sāntarviparivartinaḥ /
ubhayendriyavedyatvaṃ tasya kasyāpi śaktitaḥ // Ipk_2,4.4 //


          kumbhakārahṛdaye antarmanogocaratvāt pūrvamapi svasaṃvidekātmatayā vicitratvena viśvasya bhedābhedātmanā parivartamānasya spandanena sphurato yat antaḥkaraṇahiṣkaraṇadvayavedyatvamābhāsyate , eṣaiva sākāryakāraṇatā / ubhayagrahaṇamupalakṣaṇam , yasya yāvati pūrṇārthakriyā samāptiriti yāvat / sukhādīnām antaḥkaraṇaikavedyatāpādanameva nirmāṇam / na ca kumbhakāre prāṇapuryaṣṭabuddhiśūnyadehaprāye tadetat sthitam , etasyāpi jaḍatvāt / tataḥ saṃvideva viśvamātmani bhāsayati śaktivaicitryāt / tasya kasyāpi iti pūrvamuktasya acintyāparyanuyojyamahimna ityarthaḥ / naca vācyam ubhayendriyavedyatvamapi sadasad vā iti / yato'yamatra paramārthaḥ ---- yathā darpaṇāntaḥ kumbhakāranirvartyamānaghaṭādipratibimbe darpaṇasyaiva tathābhāsanamahimā , tathā svapnadarśane saṃvidaḥ , tathāpi tanmahimnaiva etena idaṃ bahiḥ sphuṭarūpaṃ kriyata ityabhimāna ullasati / evaṃ saṃvinmahimnā kumbhakṛti daṇḍacakrādau ghaṭe sthite tanmahimnaiva abhimāno jāyate ; yathā mayā idaṃ kṛtam , anena idaṃ kṛtam , mama hṛdaye sphuritam , asya hṛdaye sphuritamiti / tatra jaḍasya mṛdāderdūrāpeto'bhimāna iti saṃvitsvabhāve kartṛtvaṃ vyavasthāpyate / nanu bhāvarūpameva itthaṃ bhāsyatāṃ kiṃ dvayendriyavedyatvenoktamatra , sphuṭamarthakriyākṣamaṃ rūpamanenoktam , ---- iti ko virodhaḥ //4//

          anena ca vicāreṇa prakṛtamapi kriyāsvarūpaṃ siddhaṃ bhavati , ---- iti darśayati

evam ekā kriyā saiṣā sakramāntarbahiḥ sthitiḥ /
ekasyaivobhayākārasahiṣṇorupapāditā // Ipk_2,4.5 //


          saiṣeti , yasyāḥ svarūpata āśrayataśca nopapadyate iti upālambhaḥ kṛtaḥ , sā upapattyā sthāpitā / yataḥ saṃvidrūpādāntarāt prabhṛti indriyagocaratayā bahiṣparyantatayā sthitirābhāsanārūpā , tata eva vedyātmakakarmāliṅganena sakramā tāvadupapannā , kartṛkarmaikāśrayatādātmyācca ekā / sa caika āśrayaḥ saṃvidrūpatvena svacchatvasvatantratvābhyāmubhayamapyantarbahīrūpaṃ sahata iti //5//

          nanu bhavatu ghaṭādāvevaṃ , yatra tu bījāṅjurādau cetanānupraveśo na dṛśyate tatra kathaṃ bījasyaivāṅkuraḥ kāryo na bhavati ? ityāśaṅkyāha

bahistasyaiva tatkāryaṃ yadantaryadapekṣayā /
pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ // Ipk_2,4.6 //


mātaiva kāraṇaṃ tena sa cābhāsadvayasthitau /
kāryasya sthita evaikastadekasya kriyoditā // Ipk_2,4.7 //

          antarābhāsamānasya tathārūpāparityāgenaiva bahirābhāsanaṃ nirmāṇam / tataśca yad vastu yamapekṣya antarityuktaṃ tad vastu tasyaiva āntararūpaviparivṛttimātrasya bahiṣkāryaṃ bahiṣkaraṇārhaṃ bhavati / saṃvidrūpaṃ ca pramātāramapekṣya antarābhāsino bhāvāstadapekṣayaiva bāhyābhāsā iti tenaiva eteṣāṃ bahiṣkaraṇābhāsanaṃ yuktam /

          tataśca pramātaiva kāraṇaṃ bhavati na jaḍaḥ / hyarthe caḥ / yasmāt sa pramātā kāryasyāntarbahirābhāsanadvayanimittatayā sthitastena vinā tadapekṣasyābhāsadvayasyānupapatteḥ , tasmādekasya pramātureva na tu kathaṃcit jaḍasya uditā prasādhitarūpā kriyā nirmātṛtā bhavatīti //7//

          etadeva draḍhayati

ata evāṅkure'pīṣṭo nimittaṃ parameśvaraḥ /
tadanyasyāpi bījāderhetutā nopapadyate // Ipk_2,4.8 //


          yata evaṃ cetana eva nirmātā , ata eva naiyāyikādibhiraṅkurādau buddimāneva parameśvaro hetutvena iṣṭaḥ / nanu taiḥ nimittakāraṇatāsya aṅgīkṛtā kriyāvibhāgādikramāyātaparamāṇvādidvārakatayā , samavāyikāraṇanijāvayavārambhaparamparayā tu tata īśvarādanyasyāpi bījabhūmijalāderhetutā kathitā / satyam kathitā , sā tu nopapadyate , uktayuktyā jaḍasya hetutāyogāt ; tataśceśvara eva bījabhūmijalābhāsasāhityenāṅkurātmanā bhāsate , ---- itīyānatra paramārthaḥ //8//

          nanuparidṛṣṭabījādivyatiriktabuddhimatkāraṇakalpanena vinā kimuparudhyata iti parasya bhrāntiṃ bhindannāha

tathā hi kumbhakāro'sāvaiśvaryaiva vyavasthayā /
tattanmṛdādisaṃskārakrameṇa janayed ghaṭam // Ipk_2,4.9 //


          tathā hi iti nidarśanopakrameṇa vyāptirevaṃbhūtaiva dṛṣṭā , ---- iti draḍhayati / jaḍā hetavaścetanapreritāḥ kāryaṃ kurvanti , mṛdādayo yadi hi sannidhānamātreṇa vidadhyuḥ kumbhakāreṇa kimatra kṛtyam / śivikastūpakādiparamparayā te janayanti ; sā ca kumbhakārāyattā iti cet siddhaṃ naḥ sādhyam ---- śivikasaṃpādane 'pi te cetanapreraṇāmapekṣante iti / tajjaḍakāraṇānāṃ cetanapreraṇāmantareṇa na kvacit kāryakāritvam / yadi hi syāt mṛdādīnāmapi syāt , iti ekānta eṣaḥ / tataśca yat acetanaṃ kāryakāri tat cetanāpekṣaṃ mṛdādaya iva , tathā ca vījādi , ---- iti svabhāvaḥ / acetanakāryakāritvaṃ hi kādācitkatvāt sanimittam , na cānyadasya nimittamupapadyate anupalambhāt , iti tat cetanapreraṇaṃ yadi na nimittīkuryāt vyāpakaviruddhamanimittakatvaṃ prasajyeta ; na ca yuktaṃ tat , mṛdādāvapi tasyaiva prasaṅgāt , iti siddhā vyāptiḥ / ataśca kumbhakadeva tatreśvaraḥ / tadetadāha ---- īśvararūpayā vyavasthayā yaḥ sa sa mṛddaṇḍacakrādīnāṃ saṃskāraḥ , mṛdo mardanaṃ , daṇḍasya praguṇatvaṃ , cakrasya parivartanam ityādiḥ , tadārambho yaḥ kramaḥ śivikastūpakādirūpaḥ , tena ghaṭaṃ niyogato janayati , nānyathā , ---- niyoge liṅ / kiṃ ca yadi na krudhyate vastutaḥ kumbhakāro'pi aiśvaryaiva svatantraviśvātmatārūpayā vyavasthayā mṛdādisaṃskārāpekṣayā pradarśitaniyatyabhidhānanijaśaktivijṛmbhāto janayet ; anyathā acetanā mṛdādayaḥ kathaṃ kumbhakārecchāmanurudhyeran , tantavo 'pi vā paṭasaṃpādanecchāṃ kiṃ nādriyetan / tadetadapi uktam anenaiva sūtreṇa tathā hi iti / nanvevaṃ kumbhakṛto nāsti kartṛtvam , ---- iti samutsīdet dharmādharmavyavasthā / yadi pratyeṣi yuktyāgamayoḥ tadevameva / tathāpi samastetaranirmāṇamadhya eva idamapi parameśvareṇaiva nirmitaṃ yadavicalastasya kumbhakārapaśormithyākartṛtvābhimānaḥ pratibhuva iva adhamarṇatābhimānaḥ / yadi punarīśvarasyecchaiva iyamīdṛśī mā asya abhimāno'yam udgamat iti , tadā nāsau kartā kaścit / tadidamapi uktaṃ sūterṇaiva tathā hi iti / kumbhakārasyāpi mṛdādisaṃskāra krameṇa kiṃ ghaṭaṃ janayāmi , uta na janayāmi iti ya ekapakṣaniścayāya saṃpraśnātmā vicāraḥ , sa īśvarasaṃnamdhina eva vividhāt svarūpāvacchādanatattvaprakāśanarūpāt avasthānāt , ---- iti saṃpraśne liṅ / tasmāt vastuta īśvara eva sarvatra kartā , ahaṃ ca sa eva iti na parimite kartā , api tu sarvatra kartā , ---- iti etāvati sarvathā hṛdayena avadhātavyam iti sthitam //9//

          dṛśyate 'sya cetanasya svātantryameva sarvatra jambhamāṇaṃ jaḍānapi yat svātmatāmāpādayati , na tu jaḍānāṃ vastvantarāviṣkaraṇe sāmarthyam , ---- iti yaduktaṃ , tat sarvavādiprasiddhanidarśanena draḍhayati

yogināmapi mṛdbīje vinaivecchāvaśena tat /
ghaṭādi jāyate tattatsthirasvārthakriyākaram // Ipk_2,4.10 //


          yadiha cetanapreritaṃ kāraṇam iti prasiddhaṃ mṛdādi , yacca tadanapekṣaṃ bījādi ghaṭaāderaṅkurādeśca janakaṃ , tadeva yadi paramārthataḥ kāraṇaṃ syāt tat tadvyatirekeṇa ghaṭāṅkurādeḥ kathaṃ yogīcchāmātreṇa janma syāt , akāraṇakatvaprasaṅgāt teṣāṃ vā akāraṇatvaprasaṃgāt / athocyate ---- anye eva te ghaṭāṅkurādayo mṛddhījādijanyāḥ , anye eva ca yogīcchādijanyāḥ , ---- iti , tatrāpi prabodhyase ---- vimarśābhedāt tāvadabheda , ---- iti pūrvameva uktam ; tatrāpi yogī khalu apratihatecchaḥ , tasya ca icchā tādṛgeva ghaṭo bhavatu yo mṛdādikṛtakumbhasaṃbhavabhūryarthakriyākaraṇacaturavṛttiriti / tadetadāha ---- tasya tasya sthirasya arthakriyāviśeṣasya karaṇe hetutacchīlānukūlarūpaṃ ghaṭādi jāyate , ---- iti / ye tvāhuḥ ---- nopādānaṃ vinā ghaṭādyutpattiḥ , yogī tu icchayā paramāṇūn paśyan saṃghaṭṭayatīti / te vācyāḥ ---- yadi khalu anvayavyatirekāgamādiparidṛṣṭaḥ kāryakāraṇabhāvo yogiṣu na viparyeti , ---- iti hṛdayamāvarjayati vaḥ tat kiṃ paramāṇugraheṇa ; no cet ghaṭasya kapālāni śarīrasya svāvayavāḥ , teṣāṃ nijaṃ nijaṃ prasiddhaṃ tṛṇaśastilaśo 'pi anyathābhavabanasahamānaṃ laukikameva kāraṇam , iti ghaṭe mṛddaṇḍacakrādi , dehe strīpuruṣasaṃyogādi ubhayamapekṣyaṃ dehādisaṃbhavo duḥsamartha eva / cetana eva tu tathā tathā bhavati / bhagavān bhūribhargo mahādevo niyatyanuvartanollaṅghanatarasvātantryaḥ , ---- ityatra pakṣe niyatyanuvartinaḥ laukike prasiddhe kāryakāraṇabhāve svātantryaṃ , tadullaṅghanamādriyamāṇasya tu yogiprāyaprasiddhe lokottare , ---- iti na kaścit virodhaḥ / iyāṃśca loke eva / paramārthatastu sa eva kramākramarūpaviśvasṛṣṭyādikrṭyapañcakaprapañcasvabhāvaḥ prakāśate / cetano hi svātmadarpaṇe bhāvān pratibimbavadābhāsayati iti siddhāntaḥ / yadāha pūrvaguruḥ

          {nirupādānasaṃbhāramabhittāveva tanvate /
          jagaccitraṃ namastasmai kalāślādhyāya śūline //}(stavaci. 9 ślo.)
iti //10//

          nanu yadi prasiddhakāraṇollaṅghanenāpi tatkāryaviśeṣatulyavṛttānyeva kāryāṇi jāyante , bhagnāstarhi anumānakathāḥ / tathā hi mathamanyadanyatra niyamavadbhavet ityāśaṅkya prāmāṇikatarammanyaistādātmyatadutpattī niyamanidānamupagate / na hi niḥsvabhāvaṃ vastu bhavati , nāpi bhinnasvabhāvaṃ svabhāvabhedena bhedāt / paryāyaśastatsvabhāvadvayābhāve ca niḥsvabhāvatāprasaṅgāt / evaṃ nirhetuke bhinnahetuke ca kārye vācyam / ubhayatrāpi ca hetukṛtaiva vyavasthā / svahetuta eva hi śiṃśapā vṛkṣasvabhāvāvyabhicāriṇī jātā , svahetutaśca hutabhugdhūmajananasvabhāvaḥ , tadidānīṃ niyatyullaṅghini kāryakāraṇabhāve sarvamidaṃ vighaṭeta / yogīcchayā hi śiṃśapāpi avṛkṣasvabhāvā bhavet , dhūme tu dviguṇaṃ codyam ; agnyādisāmagrī yogīcchodbhūtā dhūmaṃ na janayet , yogīcchā vā anagnikaṃ dhūmam , ---- iti na syādanumānam , asti ca talloke , ityāśaṅkyāha

yoginirmāṇatābhāve pramāṇāntaraniścite /
kāryaṃ hetuḥ svabhāvo vāta evotpattimūlajaḥ // Ipk_2,4.11 //


          yogīcchāpi sarvathā tādṛśameva na tu vṛścikagomayādisaṃbhūtavṛścikādinyāyena kathaṃcit rasavīryādinā bhinnaṃ kāryaṃ janayati , ---- iti yat kathitamata evāsymādeva hetoḥ kāryaṃ vā dhūmādi agnyādyanumāne , śiṃśapātvādisvabhāvo vā vṛkṣatvādyanumāne evaṃ heturbhavati / yadi pramāṇāntareṇa evānumāne janmāntarābhyāsalokaprasiddhyādikamavaśyopajīvyam , sā ca śrutānumānaprajñayorbījam , ---- iti ca ṛtaṃbharāviṣayamuvāca patañjaliḥ / anye ca yauktikā yogipratyakṣakalpapratyakṣasadbhāvaṃ samastavastugrahaṇāya kalpitavantaḥ / sāṃvyavahārike ca pramāṇe nāsmākaṃ bharaḥ , prakṛtaṃ hi asmākamīśvarasvarūpam , tacca svaprakāśameva , prameyoparodhe 'pi noparudhyata ityuktamasakṛt / nanu svabhāvahetau kimanyā cintayā ? , āha ---- vṛkṣatvāvyabhicāriṇyāḥ śiṃśapāyā utpatteryanmūlaṃ kāraṇaṃ tata eva sa sanmātrānubandhī svabhāvo jāyate , ---- iti ; tataśca

          {ekasāmagryadhīnasya rūpāde rasato gatiḥ /
          hetudharmānumānena dhūmendhanavikāravat //}

iti svabhāvaheturnyāyaḥ / nanu ca vṛścikādīnāṃ kīṭagomayādyanekakāraṇakatvaṃ tāvat dṛṣṭaṃ , rasavīryādibhedastu tatra , ---- ityanyadetat / tadyogijanyatvamvahnikasyāpi dhūmasya sahyaṃ nāma , svabhāvasya tu kathaṃ viparyāsasaṃbhāvanā / na hi nīlaṃ sadevānīlaṃ yogīcchayā bhavati , ---- iti kaścit prāmāṇikaḥ pratīyāt / ucyate / iha dvividho hi svabhāvaheturantarlīnakāryakāraṇabhāvastadviparītaśca ; vahnimānayaṃ parvato dhūmavattvāt iti , anityo 'yaṃ kṛtakatvāt iti / tatra ādyasya tāvat kāryakāraṇabhāva eṣa mūlam ---- iti kiṃ tatrocyate / aparastu vicāryate , yadi tāvat kṛtakatvasya kāraṇāyattatvaṃ nāma svabhāvaḥ katham abhavanaparicchinnabhavanasvabhāvatā nāmānityatvaṃ svabhāvaḥ syāt ābhāsabhedāt / abhede tu ābhāsasya hetusiddhāveva sādhyasya siddhatvāt , yadi paraṃ vyavahāraḥ sādhyate , tarurayaṃ vṛkṣatvāt , ---- iti nyāyena , vyavahāraśca jñānābhidhānātmā kāryaṃ eva , tatra ca niyatiśaktiraṅgīkrṭā bhavatāpi / tasmāt sarveṣu svabhāvahetuṣvābhāsabhedaṃ vinā vyavahāramātrasādhanameva , hetvābhāsamayatvādevānadhiko hi tatra sādhyābhāsaḥ , vyāvṛttīnāmeṣaiva vārtā , sāmānyānāmiyameva saraṇiḥ / tasmāt niyataḥ śiṃśapābhāsavṛkṣābhāsayoḥ pūrvanītyā sāmānādhikaraṇyābhāso hetubalāt ! tataḥ svabhāvo'yaṃ hetuhetumadbhāvamūla eva , tata eva sāmānyenedamuktaṃ draṣṭavyaṃ ---- sarvaḥ svabhāvaheturutpattimūlajaḥ , ---- iti / ābhāsā eva ca vastu , ---- iti ca samarthitaṃ prāk / tataśca śiṃśapāyāmekasyāmeva sṛjyamānāyāṃ śākhādimadarthāntarāṇāmasṛṣṭervṛkṣābhāsasya sāmānyātmanaḥ sādhyasya nāmāpi nāsti , ---- iti saṃbhāvyata eva / yattu tadekarūpaṃ viśiṣṭaṃ vṛkṣatvaṃ tat khalu śiṃśapātvameva tacca siddham , ---- iti na sādhyam / kāraṇāyattamidam , ---- ityābhāse 'pi na syādanityatābhāsaḥ / evamarthakriyākāritvābhāve 'pi kṣaṇikatvābhāsābhāvaḥ iti niyatyapekṣayaiva sarve svabhāvahetavo nānyathā , ---- ityekānta eṣaḥ //11//

          nanvābhāsavastutvavāde 'nābhātasay agneravastutvam , ---- ityanābhātena kathaṃ dhūmo janyate , tataśca dhūmādagneḥ kāraṇasya kathamanumānam ? ityāśaṅkya samrathayitumāha

bhūyastattatpramātrekavahnyābhāsādito bhavet /
parokṣādapyadhipaterdhūmābhāsādi nūtanam // Ipk_2,4.12 //


          ekavāraṃ tāvat mahānase pratyakṣānupalambhabalenāgnyābhāsadhūmābhāsayoḥ kāryakāraṇabhāvo gṛhītaḥ / tatra vijñānavādino darśane pratisantānamanyaścānyaścābhāsaḥ , ---- iti svābhāsayoreva kāryakāraṇatā gṛhītā na tu santānāntaragatayostadīyavṛttāntasyāsaṃvedanāt / tataścedānīmanumānaṃ na bhavet svasantānagatāt dhūmābhāsāt krimisarvajñādipramātṛsantānāntaraniṣṭhasyāgnyābhāsasya iti niścayaḥ / iha tu darśane vyāptigrahaṇāvasthāyāṃ yāvantastaddeśasaṃbhāvyamānasadbhāvāḥ pramātārastāvatāmeko'sau dhūmābhāsaśca vahnyābhāsaśca vāhyanaye iva , tāvati teṣāṃ parameśvareṇaikyaṃ nirmitam , ---- iti hi uktam / tataḥ svaparasantānaviśeṣatyāgena dhūmābhāsamātraṃ vahnyābhāsamātrasya kāryam , ---- iti vyāptau gṛhītāyāṃ bhūyo'pi parvate yo dhūmābhāsaḥ so 'pi agnyābhāsādeva iti vyāptiṃ smṛtvānuimimīte atra parvate agnyābhāsaḥ iti / tāvati dhūmābhāsaviśeṣe pramātrantaraiḥ sahaikībhūya vahnyābhāsasāmānyāṃśe parokṣarūpāṃśasahite viśeṣābhāsāntaravivikte pramātrantaraiḥ sākamekībhavati , iti yāvat / bhūya iti vyāptiṃ gṛhītvā punarapi yo dhūmābhāsaḥ , ādigrahaṇādaṅkurābhāsādirgṛhyate so'pyābhāso nūtano 'pūrvo na tu dhūmajadhūmavadapratyagraḥ / sa ca adhipaterasaṃcetyamānāt vahnyābhāsāt bījābhāsādeva vā bhavet tata eva janituṃ śaknoti nānyataḥ / śaki liṅ / sa cābhāsasteṣu teṣu pramātṛṣveka eva , anekatve na tu yujyate evaitadityāśayaḥ / yataśca sa eko'dhipatiśca vahnyābhāso dhūmakāraṇaṃ , tato dhūmābhāso'syaivāgnyābhāsasyāvyabhicāritaṃ kāryaṃ liṅgaṃ yogikṛtatvābhāve niścite sati , ---- iti tasmāt kāryāt so 'numīyate yataḥ parokṣo 'sāvadhipatitvādeva //12//

          nanvevaṃ gopālaghaṭikāntarālaciroṣitanirgatādapi dhūmābhāsāt syāt vahnyābhāsānumānam , ---- ityāśaṅkyāha

kāryamavyabhicāryasya liṅgamanyapramātṛgāt /
tadābhāsastadābhāsādeva tvadhipateḥ paraḥ // Ipk_2,4.13 //


          paro nūtanādanyo yo dhūmābhāsaḥ sa dhūmābhāsādeva pramātrantaravartino'dhipatirūpāt parokṣāt , ---- iti tathābhūtāt dhūmābhāsāt kathamakāraṇabhūto vahnyābhāso'numīyatām ityabhiprāyaśeṣaḥ / kuśalāśca lakṣayantyeva vivekam , asyārthasyānumānikathahutaravyavahāropayogino yatnena vyutpattiḥ kāryā , ---- ityāśayena nūtanamiti yatsūcitaṃ tadeva vyavacchedyadvāreṇa sphuṭīkṛtam //13//

          nanu caivaṃ dhūmābhāso vahnyābhāsāt , ---- ityaṅgīkṛtaṃ cet tarhi cetanasyaiva kartṛtvam , ---- iti yaduktaṃ tat kathaṃ ? tathāhi vīje satyaṅkuro bhavati iti yadetat dṛṣṭaṃ dhūmāgnivadeva tat kathamanādarāspadam ? ityāśaṅkyāha

asmin satīdamastīti kāryakāraṇatāpi yā /
sāpyapekṣāvihīnānāṃ jāḍānāṃ nopapadyate // Ipk_2,4.14 //


          eka eva bhāvastāvat na kāryakāraṇabhāvaḥ , bhāvadvayamapi ca na yugapadbhāvi kāryakāra.anarūpaṃ ghaṭapaṭavat , kramabhāvyapi nāniyatakramakaṃ nīlapītādijñānavat , niyatakramikatve 'pi na pūrvabhāvi kāryamuttarakālabhāvi ca kāraṇam , ---- ityevaṃ niyatapūrvabhāvaṃ kāraṇaṃ niyataparabhāvaṃ ca kāryam , ---- iti parasya tāvanmatam / tatra svarūpādanadhikā cet pūrvatā paratā ca tat bhāvadvayamātraṃ sa ca sa ca , ---- iti / cārtho 'pi vā na kaścit tasyāpyapekṣārūpatvāt sa sa ityeva hi syāt / atha pūrvatā nāma prayojakasattākatvaṃ paratā ca prayojyasattākatvaṃ tarhi vījasyāṅkuraprayoktrī sattā aṅkuraviśrāntā aṅkurāntarbhāvamātmanyānayati , aṅkurābhāve prayoktṛtvamātraṃ syāt tadapi na kiṃcit anyāpekṣatvāt tasya / evaṃ prayojyasattāke'pi vaktavyam / evaṃ na kevalaṃ bhāvamātrameva kāryakāraṇatā ityādayaḥ pakṣā nopapannā , yāvat idamasti iti bhāvyamānavibhaktyā prayojyasattākatvam , ---- ityevaṃ rūpāpi yā kāryakāraṇatā sāpi nopapadyate pramāṇena na saṃbhavati jaḍānām , anyonyāpekṣā hi atra jīvitaṃ sā ca jaḍānāṃ na saṃbhavati //14//

          katham ? iti cet ucyate

na hi svātmaikaniṣṭhānāmanusandhānavarjinām /
sadasattāpade'pyeṣa saptamyarthaḥ prakalpyate // Ipk_2,4.15 //


          jaḍāḥ kilānyonyarūpamanusandhātumaprabhaviṣṇavaḥ , anyonyānusaṃdhānarūpatvaṃ jaḍaviruddhena caitanyena vyāptam , anusaṃdhānaṃ cāpekṣā caitanyasvarūpameva , anyatra tu sopacaritā / ato 'nusandhānavihīnatvājjaḍo bhāvaḥ svātmamātraviśrāntisantoṣasaṃkucitaśarīraḥ kathaṃ paratra prasaret / tataśca yadi bījaṃ sadaṅkuro'san athāpi viparyaya ubhayamapi vā sat yadi vāsat , athāpi ekaṃ sopākhyamanyat nirupākhyam , dvayamapi vā sopākhyaṃ nirupākhyaṃ vā , tathāpi prātipadikārthamātraṃ dharmāntarreṇa samuccayādināpyanāliṅgitamavatiṣṭhate , tasya samastasyāpekṣārūpatvena caitanyaviśrāntatvāt //15//

          yasyādacetaneṣu nāpekṣopapadyate

ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ /
kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ // Ipk_2,4.16 //


          saptamīrūpāyā vibhakteranyasyā api vā yo'rthaḥ kriyākārakabhāvalakṣaṇaḥ sa eva tāvadbhāvānāṃ samanvayo nānyaḥ śuṣkaḥ kaścit / sa ca yadi svatantre cidrūpe bhāvadvayaṃ viśrāmyati tadopapadyate , anyathā tu na kathaṃcit / tathā hi vikalpenāpi asau vyavahriyamāṇo na vastuniṣṭhatayopapadyate , vastvanusaraṇaprāṇo hi vikalpo 'nubhavānusāritayaiva bhavati , sā ceha nāsti vastvaprabhavatvena , vastvanusārī hi anubhavo , vastu ca syātmaniṣṭham ---- ityuktam / tasmāt bīje sati aṅkuro , bahnau sati dhūmaḥ , ---- iti ca svatrantracidrūpapramātṛviśrāntatve sarvametadyujyate nānyathā , iti //16//

          nanu prayojyaprayojakasattākatālakṣaṇāpekṣā yadi svātmaikaniṣṭhatve nopapadyate , tarhi kāryakāraṇayostādātmyavādināṃ sāṃkhyānāṃ mate sā saṃbhavatyeva , tat kiṃ caitamyavijṛmbhātmakakartṛvādasamarthanena ? ityāśaṅkyāha

parasparasvabhāvatve kāryakāraṇayorapi /
ekatvameva bhede hi naivānyonyasvarūpatā // Ipk_2,4.17 //


          yadi bījasyāṅkuraḥ svbhāvastarhi aṅkura eva na bījaṃ syāt kiṃcit viparyayo vā syāt , ---- iti kiṃ kāraṇaṃ kiṃ vā kāryam ; atha anyadvījamaṅkuro'nyaḥ , tarhi na parasparātmakatvam , bhedābhedau hi ekadaikaviṣayau viruddhāveva //17//

          nanvevamapi bījamaṅkurādivicitramavabhātaṃ dīrghadīrghaparāmarśaśālibhiḥ srotovadavicchinnasvarūpameva nirbādhaṃ pratyavamṛśyate / tathā ca kva gataṃ vījam , ---- iti praśne vaktāro bhavanti , na kutracit gatamaṅkurātmanā vartate , aṅkurībhūtamayamaṅkurastat iti / evaṃ pradhānaṃ mahadādidharāntībhūtaṃ yāvadvitatībhūtamanantasargapralayaparamparātmatāṃ prāptam , ---- iti vitatagrāhiṇī pratītiḥ / bhāgābhiniveśavaśāt tu kāraṇakāryatāparikalpanaṃ tasyaiva bhāvasya viśasanaprāyam , ---- ityāśaṅkyāha

ekātmano vibhedaśca kriyā kālakramānugā /
tathā syāt kartṛtaivaivaṃ tathāpariṇamat tayā // Ipk_2,4.18 //


          iha dīrghadarśinā pratyakṣānumānāgamānyatamapramāṇamūlāṃ pratyabhijñāmāśritya tadevedaṃ sukhaduḥkhamohasāmyamanantaprakāravaiṣamyāvalambanena viśvībhūtam , ---- iti samarthyate / tatra pratyabhijñānabalena yadekātmakamekasvabhāvaṃ tasya yo bhedo'nyānyarūpatā iyameva sā kriyocyate , yataḥ kālalakṣaṇena krameṇānugatā , te hi anyānyasvabhāvā yugapat na bhānti , pūrvāparībhūtarūpataiva ca kriyocyate / yata evaṃ kriyā tathā iti tena prakāreṇa pradhānādeḥ kriyāviśeṣalakṣaṇena kartṛtaiva syāt , natu śuṣkaṃ kāraṇatāmātraṃ , yato hetoḥ tathā iti tena tena mahadādiprakāreṇa satatameva krimikāṃ tathābhāsanarūpāṃ pariṇāmalakṣaṇāṃ kriyāmāviśataḥ pariṇamattā kiṃcidrūpaṃ parivarjya tyaktvā vyāvartyamanuvartanīyaṃ ca vyavasthāpya nirvartyamānatṛtīyarūpaprahvatā pradhānādestathā hetubhūtayā //18//

          nanu pradhānaṃ pariṇāmakriyāyāṃ kartṛrūpamiyatā samarthitam , ---- iti ko doṣo , na hi puruṣavadasyākartṛtvamiṣyate ? ityāśaṅkyāha

na ca yuktaṃ jaḍasyaivaṃ bhedābhedavirodhataḥ /
ābhāsabhedādekatra cidātmani tu yujyate // Ipk_2,4.19 //


          evamityabhinnarūpasya dharmiṇaḥ satatapravahaddharmabhedasaṃbhedasvātantryalakṣaṇaṃ pariṇamanakriyākartṛkatvaṃ yaduktaṃ tat pradhānāderna yuktaṃ jaḍatvāt , jaḍo hi nāma pariniṣṭhitasvabhāvaḥ prameyapadapatitaḥ sa ca rūpabhedādbhinno vyavasthāpanīyo nīlapītādivat , ekasyabhāvavattvāccābhinno nīlavat , na tu sa eva svabhāvo bhinnaścābhinnaśca bhavitumarhati vidhiniṣedhayorekatraikadā virodhāt / kaścit svabhāvo bhinnaḥ kaścit tvabhinnaḥ , ---- iti cet , dvau tarhi imau svabhāvāvekasya svabhāvasya bhavetām , na caivaṃ yuktaṃ

          {bhedābhedavyavasthaivamucchinnā sarvavastuṣu /}

iti nyāyāt / evaṃ jaḍasya idam iti pariniṣṭhitāmāsatayā sarvataḥ paricchinnarūpatvena prameyapadapatitasya nāyaṃ svabhāvabheda ekatve satyupapadyate / yattu prameyadaśāpatitaṃ na bhavati kiṃ tu cidrūpatayā prakāśaparamārtharūpaṃ cidekasvabhāvaṃ svaccham , tatra bhedābhedarūpatopalabhyate ; anubhavādeva hi svacchasyādarśāderakhaṇḍitasvasvabhāvasyaiva parvatamataṅgajādirūpasahasrasaṃbhinnaṃ vapurupapadyate / na ca rajatadvicandrādi yathā śuktikaikacandrarūpatirodhānena vartate , tathā darpaṇe parvatādi / darpaṇasya hi tathāvabhāse darpaṇataiva sutarāmunmīlati ---- nirmalo'yamutkṛṣṭo 'yaṃ darpaṇaḥ ityabhimānāt / na hi parvato bāhyastatra saṃkrāmati svadeśatyāgaprasaṅgādasya , na cāsya pṛṣṭhe'sau bhāti darpaṇānavabhāsapraṅgāt , na ca madhye niviḍakaṭhinasapratidhasvabhāvasya tatrānupraveśasaṃbhāvanābhāvāt , na paścāt tatrādarśanāt dūratayaiva ca bhāsanāt , na ca tannipatanotphalitapratyāvṛttāścākṣuṣā mayūsvāḥ parvatameva gṛhṇanti , bimbapratibimbayorubhayorapi parvatapārśvagatadarpaṇābhāse 'valokanāt / tasmāt nirmalatāmāhātmyametat yadanantāvabhāsasaṃbhedaścaikatā ca / giriśikharoparivartinaścaikatraiva bodhe nagaragataparārthasahasrābhāsaḥ , ---- iti cidrūpasyaiva kartṛtvamupapannam . abhinnasya bhedāveśasahiṣṇutvena kriyāśaktyāveśasaṃbhavāt //19//

          nanvetāvatā vijñānameva brahmarūpamimāṃ viśvarūpatāvaicitrīṃ parigṛhṇātu kimīśvaratākalpanena ityāśaṅkyāha

vāstave'pi cidekatve na syādābhāsabhinnayoḥ /
cikīrṣālakṣaṇaikatvaparāmarśaṃ vinā kriyā // Ipk_2,4.20 //


          cidrūpasyaikatvaṃ yadi vāstavaṃ bhedaḥ punarayamavidyopaplavāt , ---- ityucyate tadā kasyāyamavidyopaplavaḥ , ---- iti na saṃgacchate brahmaṇo hi vidyaikarūpasya kathamavidyārūpatā , na cānyaḥ kaścitasti vastuto jīvādiryasyāvidyā bhavet / anirvācyeyamavidyā , ---- iti cet , kasya anirvācyā , ---- iti na vidmaḥ ; svarūpeṇa ca bhāti , na cānirvācyā , ---- iti kimetat ? ; yuktyā nopapadyate , ---- iti cet saṃvedatiraskāriṇī kā khalu yuktirnāma , anupapattiśca bhāsamānasya kānyā bhaviṣyati / sadrūpameva brahmābhinnaṃ cakāstyavikalpake , vikalpabalāttu bhedo 'yam , ---- iti cet , kasyāyaṃ vikalpanavyāpāro nāma ? brahmaṇaścet , avidyāyoge na ca anyo'sti ; avikalpalaṃ ca satyaṃ vikalpakamasatyam , ---- iti kuto vibhāgo bhāsamānatvasyāviśeṣāt / bhāsamāno'pi bhedo bādhitaḥ , ---- iti cet , abhedo'pi evam , bhedabhāsanena tasya bādhāt / viparītasaṃvedanodaya eva hi bādho nānyaḥ kaścit / bādho'pi ca bhāsamānatvādeva san nānyataḥ , ---- iti bhedo'pi bhāsamānaḥ kathamavidyā / bhāsanamavadhīrya āgamapramāṇako 'yamabhedaḥ ---- iti cet āgamo 'pi bhedātmaka eva vastubhūtaḥ pramātṛpramāṇaprameyavibhāgaśca , ---- iti na kiṃcidetat / tasmāt vāstavaṃ cidekatvamabhyupagamyāpi tasya kartṛtvalaks.aṇā bhinnarūpasamāveśātmikā kriyā nopapadyate ; parāmarśasvarūpaṃ tu svātantryaṃ yadi bhavati tadopapadyate sarvam / parāmarśo hi cikīrṣārūpecchā , tasyāṃ ca sarvamantarbhūtaṃ nirmātavyamabhedakalpenāste , ---- ityuktaṃ

          {svāminaścātmasaṃsthāsya ......... /}(Ipk 1,5.10)

          ityatra / tena svātmarūpameva viśvaṃ satyarūpaṃ prakāśātmatāparamārthamatruṭitaprakāśābhedameva sat prakāśaparamārthenaiva bhedena bhāsayati maheśvaraḥ , ---- iti tadevāsyātidurghaṭakāritvalakṣaṇaṃ svātantryamaiśvaryamucyate / ābhāsabhinnayoriti kriyāpekṣā saṃbandhasāmānye ṣaṣṭhī , paścādyayocitaṃ vibhajyate / ābhāsena bhinnau jaḍājaḍābhāsau , jaḍo ghaṭādiḥ karmarūpaścidābhāsaḥ kartṛrūpaḥ , ---- iti tayoḥ kriyā , ekasya kriyamāṇatvamaparasya kartṛtvaṃ na bhavet / cikīrṣārūpeṇa nirmātavyābhedaparāmarśātmanā vinā ekā cāsau kriyā kathaṃ bhinnayoḥ svabhāvabhūtā bhavet / kāryakāraṇatāprastāvāt kartṛkarmaṇī ukte , kārakāntarāṇyapi tu ekakartṛtvānupraveśīni paramārthato'nyathā karaṇādau bhinne kārakavrāte kathamabhinnā sā / yadi vā ābhāsena yau bhinnau jaḍacetanau tayoryā cikīrṣā ekasyeṣyamāṇatā , parasyaiṣitṛtā tassvabhāvamekatvaparāmarśaṃ vinā , ---- iti / yadvā ābhāsabhinnayoḥ ahamidam iti yaḥ parāmarśa ekaviśrāntirūpaścikīrṣātmā taṃ vinā , ---- iti / ābhāsabhinnayorekaparāmarśaṃ vinā cikīrṣālakṣaṇā kathaṃ kriyā , ---- iti vā / evaṃ kriyāṃ vā cikīrṣāṃ vā parāmarśaṃ vā apekṣya ṣ.aṣṭhī , nityasāpekṣatvācca samāsaḥ //20//

          etat upasaṃharati

itthaṃ tathā ghaṭapaṭādyābhāsajagadātmanā /
tiṣṭhāsorevamicchaiva hetutā kartṛtā kriyā // Ipk_2,4.21 //


          yathā na jaḍasya kāraṇatā na kartṛtā , tathānīśvarasya cetanasyāpi , ityanenaiva hetutāprakāreṇedaṃ jātaṃ yat ya eva tathā cikīrṣustasyaiva sā cikīrṣā bahiṣparyantatāṃ prāptā kriyā ityabhidhīyate , saiva ca kartṛtā tadeva ca hetutvaṃ nānyat kiṃcit / tena ghaṭastiṣṭhati ityayamarthaḥ ---- ghaṭātmanā tiṣṭhāsuḥ svātantryāt sthānamabhyupagacchan na tu tadrūpamasahamāno yo maheśvaraḥ prakāśaḥ sa tiṣṭhati ---- iti / ghaṭapaṭādyābhāsarūpaṃ yatkila jagat tadātmanā yaḥ tathā iti tena tena tajjagadgatajanmasthityādibhāvavikāratadbhedakriyāsahasrarūpeṇa yaḥ sthātumicchuḥ svatantraḥ , tasya yā evamiti vicitrarūpecchā saiva kriyā , ---- iti saṃbandhaḥ / tena maheśvara eva bhagavān viśvakartā , ---- iti śivam //21//

          iti śrīmadācāryotpaladevaciracitāyāmīśvarapratyabhijñājāṃ śrīmadācāryābhinavaguptakṛtavimarśinyākhyaṭīkopetāyāṃ kriyādhikāre kāryakāraṇatattvanirūpaṇaṃ nāma caturthamāhnikam // 4 //

          sampūrṇaścāyaṃ kriyādhikāro nāma dvitīyo vimarśaḥ // 2 //


________________________________________

          āgamādhikāre prathamamāhnikam /

          [vimarśinī]

          {yaṃ prāpya sarvāgamasindusaṅghaḥ pūrṇatvamabhyeti kṛtārthatāṃ ca /
          taṃ naubhyahaṃ śāṃbhavatattvacintāratnaudhasāraṃ paramāgamābdhim //
          śrīmatsadāśivodāraprārambhaṃ vasudhāntajam /
          yadantarbhāti tattvānāṃ cakraṃ taṃ saṃstumaḥ śivam //}

          evamadhikāradvayena jñānakriyāsvarūpaṃ vitatya nirṇītam / athedaṃ vaktavyaṃ kriyā nāma viśvapadārthāvabhāsalakṣaṇā ityuktaṃ samanantarameva , ke ca te viśve padārthāḥ , iti / tatrābhāsarūpā eva jaḍacetanalakṣaṇāḥ padārthāste ca kriyatā rūpeṇa saṃgṛhyante , nahi pratyakṣaṃ māyāpramātuḥ sarvatra kramate / anumānamapyevam , na hi yadyadasti tatra tatra liṅgavyāptyādigrahaṇasaṃbhavaḥ / āgamastvaparicchinnaprakāśātmakamāheśvaravimarśaparamārthaḥ kiṃ na paśyet , iti tadanusāreṇa padārthanirṇayaṃ viśvaprameyīkaraṇapratilabdhatadviśvottīrṇapramātṛpadahṛdayaṅgamīkārābhiprāyeṇa nirūpayitumācārya āgamādhikāraṃ tṛtīyamārabhate /

          tatra ślokaikādaśakena evamantarbahirvṛttiḥ ityādinā sthūlasūkṣmatyabhedataḥ ityantenāgamasiddhaṃ śivādidharaṇīprāntamekaikābhāsarūpatātmakaṃ darśanāntare sāmānyam iti yadvyavahṛtaṃ , yasya sāmānādhikaraṇyayogādanantasvalakṣaṇāvabhāsanavyūhaviśeṣapūrvakaḥ samasto 'yaṃ śarīrabhuvanādivibhavaḥ , taṃ parameśvarāgamasiddhaṃ yuktyāpyavagataṃ pratyekatastattvagrāmaṃ darśayati ityāhnikatātparyam /

          tatrādhikārasaṃgatiṃ yojayan pūrvapakṣapratikṣepaṃ copasaṃharan śivatattvasvarūpameva darśayitumāha

evamantarbahirvṛttiḥ kriyā kālakramānugā /
mātureva tadanyonyāviyukte jñānakarmaṇī // Ipk_3,1.1 //


          evamiti , yataḥ paradarśanoktaḥ kāryakāraṇabhāvo jaḍarūpapratiṣṭho na kathaṃcidupapannaḥ , kintu cidrūpa evāntarbahirātmanā prakāśaparamārthenāpi vapuṣā tathābhāsanarūpeṇa vartamānaḥ kālakramamākṣipan kriyābhidhīyate , tasya pramātureva jñānaśaktivapuṣo dharmastat iti / tasmādaviyuktaṃ jñānaṃ kriyā ca / jñānaṃ vimarśānuprāṇitam , vimarśa eva ca kriyeti / na ca jñānaśaktivihīnasya kriyāyogaḥ iti / tadetadaviyuktajñānakriyārūpaṃ kriyādvāreṇa sakalatattvarāśigatasṛṣṭisaṃhāraśatapratibimbasahiṣṇu yat tadupadeśabhāvanādiṣu tathābhāsamānamanābhāsamapi vastutaḥ śivatattvamityuktaṃ bhavati //1//

          nanyevaṃbhūtaṃ śivatattvaṃ cet tarhi tato'natiricyamānamidaṃ viśvamiti kimanyat tattvaṃ syāt / ekacittattvaviśrāntau ca tattvānāṃ kathaṃ kramo bhavet , deśakālābhedāt ? evametat

kiṃtvāntaradaśodrekātsādākhyaṃ tattvamāditaḥ /
bahirbhāvaparatve tu , parataḥ pārameśvaram // Ipk_3,1.2 //


          yadyapyekameva śivatattvaṃ tathāpi tadīyameva svātaṃtryaṃ svātmani svarūpabhedaṃ tāvatpratibimbakalpatayā darśayati / svarūpavaicitryameva deśakālakramaḥ / mūritikriyāvaicitryamayo hi asau / tataścāntarī jñānarūpā yā daśā tasyā udrekābhāsane sādākhyam sadākhyāyāṃ bhavam / yataḥ prabhṛti saditi prakhyā / sadākhyāyāśca sadāśivaśabdarūpāyā idaṃ vācyaṃ tattvam / sṛṣṭikramopadeśādau prathamamucitam / tatsādākhyaṃ tattvam / bahirbhāvasya kriyāśaktimayasya paratve udrikābhāse sati pārameśvaraṃ parameśvaraśabdavācyamīśvaratattvaṃ nāma / tacca sādākhyasya pañcāducitāvabhāsanam / etaduktaṃ bhavati / iha tasya bhāvastattvam , ---- iti bhinnānāṃ vargāṇāṃ vargīkaraṇanimittaṃ yadekamavibhaktaṃ bhāti tattattvam / yathā girivṛkṣapuraprabhṛtīnāṃ nadīsaraḥsāgarādīnāṃ ca pṛthivīrūpatvamabrūpatvaṃ ceti / tataśca śuddhacaitanyavargo yo mantramaheśvarākhyaḥ , tasya prathamasṛṣṭāvasmākamantaḥkaraṇaikavedyamiva dhyāmalaprāyamunmīlitamātracitrakalpaṃ yadbhāvacakram , tathā saṃhāre ca dhvaṃsonmukhatayā tathābhūtameva cakāsti pratibimbaprāyatayā , tasya caitanyavargasya tādṛśi bhāvarāśau tathāpravanaṃ nāma yaccidviśeṣatvaṃ tatsadāśivatattvam / mantreśvarādirūpasya tu caitanyarāśeḥ sphuṭībhūtamasmadbahiśkaraṇasaraṇisaṃprāptabhāvavargapratimaṃ viśvaṃ pratibimbakalpatayā bhāti , tasya tu tat tathāprathanamīśvaratattvam / yastu sadāśivabhaṭṭāraka īśvarabhaṭṭārakaśca dhveyopāsyādirūpatayā sa brahmaviṣṇutulyaḥ pṛthageva mantavyo na tu nāmasārūpyāt bhramitavyam / yathāhureke brahmaviṣṇurudrā api tattvamadhye kiṃ na gaṇitāḥ iti //2//

          nāmadheyāntaramapyatra tattvadvaye darśayati

īśvaro bahirunmeṣo , nimeṣo'ntaḥ sadāśivaḥ /
sāmānādhikaraṇyaṃca , sadvidyāhamidaṃdhiyoḥ // Ipk_3,1.3 //


          yasyonmeṣāṭudayo jagataḥ , ityatra īśvaratattvamevonmeṣaśabdenoktam , viśvasya hi sphuṭatvabāhyatvamunmeṣaṇam , nimeṣaṇaṃ tvapshuṭatvāpādanamahantārūpatodrecanam , iti nimeṣaḥ sadāśivatattvam / yato jagataḥ pralaya iti / śuddho'yaṃ spandaḥ parameśvarasyācalasyāpyaprarūḍharūpāntarāpattilakṣaṇaḥ kiṃciccalanātmatayā sphuradrūpatvāt / parameśvarasya hi paramārthata etāḥ śaktayo yastattvagrāmaḥ , kācittu śaktiranyabahutaraśaktikroḍīkāraṃ kurvatī nikaṭatvādupāsyā ghaṭasyeva ghaṭatvātmikā , kācidanyāpekṣiṇī svarūpamātraniṣṭhā dūrā ghaṭasyeva sattāsmikā / evaṃ nimeṣonmeṣaśaktī eva sadāśiveśvarau tayostvadhiṣṭhātṛdevate api tathānāme //

          atha tadadhiṣṭhātṛdvayagataṃ karaṇaṃ vidyātattvamāha / prakāśasya yadātmamātraviśramaṇamananyonmukhasvātmaprakāśatāviśrāntilakṣaṇo vimarśaḥ so'ham iti ucyate / yastvanyonmukhaḥ sa idam iti / sa ca svaprakāśamātre punarananyonmukharūpe viśrāmyati paramārthataḥ / tatrādye vimarśaṃ śivatattvam dvitīye vidyeśatā madhyate tu rūpe ahamidam iti samadhṛtatulāpuṭanyāyena yo vimarśaḥ sa sadāśivanātha īśvarabhaṭṭārake ca , idaṃbhāvasya tu dhyāmalādhyāmalatākṛto viśeṣaḥ / ye ete aham iti idam iti dhiyau tayormāyāpramātari pṛthagadhikaraṇatvam aham iti grāhake idam iti ca grāhye , tannirāsenaikasminnevādhikaraṇe yatsaṃgamanaṃ saṃbandharūpaṃ prathanaṃ tat satī śuddhā vidyā , aśuddhavidyāto māyāpramātṛgatāyā anyaiva / tatra yadā aham ityasya yadadhikaraaṇaṃ cinmātrarūpaṃ tatraivedamaṃśamullāsayati tadā tasyāsphuṭatvāt sadāśivatā ahamidam iti / idamaham iti tu idamityaṃśe sphuṭībhūte 'dhikaraṇe yadāhamaṃśavimarśaṃ niṣiñcati tadeśvaratā , ---- iti vibhāgaḥ //3//

          nanu kasmādiyaṃ śuddhā vidyā ityāha

idaṃbhāvopapannānāṃ vedyabhūmimupeyuṣām /
bhāvānāṃ bodhasāratvādyathāvastvavalokanāt // Ipk_3,1.4 //


          avalokanaṃ prathanaṃ vedanaṃ vidyā , yathāvastutvaṃ vastvanusāritvaṃ ca ; tasyāḥ śuddhiraviparītatā / vedyadaśāṃ copagatavatāmaṅgīkṛtavatām , ata evedamityevaṃbhūtenocitena parāmarśenopapannānāṃ parāmṛśyamānānāṃ bhāvānāṃ bodha eva prakāśātmā sārarūpaṃ vastu , prakāśaścānanmukhavimarśātmāhamiti / tadeṣāṃ yadeva pāramārthikaṃ rūpaṃ tatraiva prarūḍhatvāt ahamodamityasya śuddhavedanarūpatvam //4//

          adhiṣṭhātṛrūpāddevatādvayāt tattvadvayaṃ vibhaktam , ---- ityetadbhaṅgyā pratipādayatyāgamavyavahāreṇa /

atrāparatvaṃ bhāvānām anātmatvena bhāsanāt /
paratāhantayācchādātparāparadaśā hi sā // Ipk_3,1.5 //


          paratā pūrvatvamananyāpekṣāhamiti , aparatvam apūrṇatvamanyāpekṣitedamiti / atra ca tattvadvaye bhāvānāṃ dhyāmalādhyāmalarūpāṇāmubhayāṃśasparśāt parāparatvamiti / vedyabhāvaniṣṭhā daśā tattvasvarūpā tadavabhāsayitṛmantreśvarādiśuddhapramātṛsaṃvedyavastusārā / yā tu tanniṣṭhasaṃvedanadaśā sā śuddhā vidyā , tatpramātradhiṣṭhātṛtvaṃ śrīsadāśiveśvarabhaṭṭārakarūpatā iti sakṣepaḥ //5//

          evamekeṣāṃ mate aham ityācchādako yo bhāgaḥ tatprathāpradhānā śuddhavidyā / anye tu manyante , ---- yo 'sāvidaṃbhāga ācchādanīyastasya yadavabhāsanaṃ tatpradhānā śuddhavidyā / anyathā hi sa idamaṃśaḥ kena bhāsyatāṃ māyāyāstatrābhāvāt bhāve vā prarohaprasaṅgāt ; ata eveyaṃ prarohāsahiṣṇuṃ yata idantāṃ bhāsayati tataḥ śuddhā / bhāsanācca vidyeti / tata evāpraruḍhamāyākalpatvāt mahāmāyeyaṃ śrīrauravādigurubhirupadiṣṭā , tadetadāha /

bhedadhīr eva bhāveṣu karturbodhātmano'pi yā /
māyāśaktyeva sā vidyetyanye vidyeśvarā yathā // Ipk_3,1.6 //


          māyāpramātari śūnyādirūpe 'pyanullasite , cinmātra eva pramātari kartari ca sati cidekarūpaṣvapi bhāveṣu yadacidrūpatayā bhedaprakāśanalakṣaṇaṃ svātantryaṃ sā śuddhavidyā māyāśaktyā tulyā , vedyabhāge bhedaprakāśanāt / na ca māyaiva , grāhakasya cinmātrabhāge tāvadaviparyāsanāt , yena prakāreṇa vidyeśvarā bhagavanto 'nantādyā vatante / te hi śuddhacinmātragṛhītāhaṃ bhāvāḥ svatastu bhinnaṃ vedyaṃ paśyanti , yathā dvaitavādināmīśvaraḥ / evaṃ grāhake'ṃśataścaitanyarūpāt paramārtharūpe grāhyaviparyāsanaśaktiḥ śuddhavidyā vidyeśvarāṇām //6//

          pare prāhuḥ ---- bhagavataḥ pramaśivasyāprarūḍhabhedāvabhāsanaṃ sadāśiveśvaratā / tatrāsphuṭe bhede icchāśaktirīśvarasya vyāpriyate , sphuṭatve jñānaśaktiḥ , grāhyagrāhakaviparyāsadvayaprarūḍhau tu māyāśaktiḥ , sā ca paśupramātṛṣu , grāhakagrāhyobhayaviparyāsasaṃskāre tu avinivṛtte'pi yadetat vastuparamārthaprathanaṃ tatra vidyāśaktivyāpāro yogijñāniprabhṛtiṣvapaśupramātṛṣu / tadetaddarśayati /

tasyaiśvaryasvabhāvasya paśubhāve prakāśikā /
vidyāśaktiḥ ...................................... // Ipk_3,1.7 //


          paśubhāve viparyāsaikarasatvalakṣaṇe pāśanīyatve 'svataṃtratve dṛśyadraṣṭṭadarśanabhede satyapi jāte pūrvoktayuktibalena yadetadaiśvaryamuktaṃ tasya yā prakāśikā parameśvaraśaktiḥ ---- yadvaśāt kecideva tā yuktīrādṛtya tadā śvastahṛdayāḥ kṛtino bhavanti ---- sā vidyāśaktiḥ / ayameva ṣaḍardhasārādidṛṣṭo'pyasyācāryasya hṛdayamāvarjayati pakṣaḥ , anye ityanukteḥ /

          etadānantaryaucityena ca māyātattvanirūpaṇāt tadāha

.............. tirodhānakarī māyābhidhā punaḥ // Ipk_3,1.7 //

          māyāśaktiḥ punaracidrūpe śūnyādau pramātṛtābhimānaṃ prarūḍhaṃ dadhrtā bhāvānapi cinmayān bhedenābhimānayantī sarvathaiva svarūpaṃ tirodhatte āvṛṇute vimohinī sā / tirodhānamatra na vilayanarūpaṃ mantavyaṃ , yat kṛtyapañcakamadhya āgameṣu gaṇyate , dīkṣitasyāpi gurumantrādinindanaprāyamapi tvāvaraṇameva //7//

          tirodhānamāvaraṇarūpaṃ sphuṭayati

bhede tvekarase bhāte'haṃtayānātmanīkṣite /
śūnye buddhe śarīre vā māyāśaktirvijṛmbhate // Ipk_3,1.8 //


          suṣupte pralaye na ityabhāvasamādhau ca tāvacchūnyamākāśakalpamanātmarūpaṃ vedyabhāvocitam aham ityātmatvena vīkṣyate ; ucchvasananiḥśvasanādau vā prāṇa eva tejaḥsamupavṛṃhitaḥ , svacchodakāśayakalpā vedyapratibimbanavatī vā buddhirabhiniviśyate antarahaṃ vedmi duḥkhyahamiti cintādyavasthāsu , śarīrameva tu pṛthivīprāyaṃ kṛśo'hamityādidaśāsu ahamityātmatayā bhāti / sarvameva cedaṃ śūnyādi vastutaścinmātrasārameva māyayaiva tāvadacidrūpatayā bhāsitam / tathāvidhameva tu sat ahamiti saṃvidrūpatābhiniveśasthānaṃ saṃpāditamapraśāntajaḍabhāvameva iti atiduṣkaravastusaṃpādanāpratīghātarūpā parameśvarasya māyāśaktiḥ , ---- ityetat vijṛmbhate ityanena darśitam / bāhyarūpāṇāṃ sutadhanadārādīnāmapyahaṃtābhiniveśaviṣayatvasaṃkhyātaṃ sūcayati //8//

          nanvacidrūpatvādanātmā yadi śūnyādistadātmatayāsau abhiniviśyamānaścidrūpa eva , ---- iti sarvajñatvasarvakartṛtvādiviśuddhaiśvaryadharmaiva syāt , ---- ityāśaṅkyāha

yaś ca pramātā śūnyādiḥ prameye vyatirekiṇi /
mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ // Ipk_3,1.9 //


          syādaiśvaryadharmayogaḥ śūnyādeḥ yadyahamityabhiniviśyamāno'pi meyatāṃ jahyāt / tathāhi sati prameyamapyasya nīlādivyatiriktatayā naiva bhāseta / yāvatā yaḥ śūnyādiḥ pramātā kathitaḥ , sa yāvadeva svarūpādvyatirekābhimate nīlādau prameye pramātā tāvadeva svayamapi meyabhūtaḥ eva san mātā / meyaṃ hi mīyamānatvādeva parimitam , ---- iti tādṛśādeva meyāntarādupapannavyatirekam , na tvevaṃ cidrūpamaparimitatvāt / parimitatvaṃ ca śūnyāderahaṃbhāvasya yat tadeva kālādipañcakam . tathā hi kālaḥ kramamāsūtrayan pramātari vijṛmbhamāṇastadanusāreṇa prameye 'pi prasarati , yo'haṃ kṛśo'bhavaṃ sa sthūlo varte bhaviṣyāmi sthūlataraḥ ityevamātmānaṃ deharūpaṃ kramavantamiva parāmṛśaṃstatsahacāriṇi prameye'pi bhūtādirūpaṃ kramaṃ prakāśayati / asya śūnyāderjaḍasya vidyā kiṃcijjhatvonmīlanarūpā buddhidarpaṇasaṃkrāntaṃ bhāvarāśiṃ nīlasukhādiṃ vivinakti / kalā kiṃcitkartṛtvopodvalanamayī kāryamudbhāvayati , kiṃcijjānāmi / kiṃcitkaromi , ---- iti / atra cāṃśe tukye'pi kiṃcittve kasmādidameva kiṃcit , ---- ityatrārthe'bhiṣvaṅgarūpaḥ pramātari dehādau prameye ca guṇādyāropaṇamaya iva rāgo vyāpriyate / na ca tadbuddhigatamavairāgyameva , taddhi sthūlaṃ vṛddhasya pramadāyāṃ na bhavedapi , rāgastu bhavatyeva / buddhidharmāṣṭake'pi ca dṛṣṭo'bhiṣvaṅgaḥ / atraiva kasmādabhiṣvaṅga ---- ityayamartho niyatyā niyamyate iti / evaṃ kalāvidyākālarāganiyatibhirotaproto māyayāpahṛtaiśvaryasarvasvaḥ san punarapi prativitīrṇatatsarvasvarāśimadhyagatabhāgamātra evaṃbhūto'yaṃ mitaḥ pramātā bhāti ---- idānīmidaṃ kiṃcijjānānaḥ , idaṃ kurvāṇo'tra rakto'traiva ca yaḥ so 'ham ---- iti / eṣāṃ ca bhinnaviṣayatvamapi bhavati kadācit , yathānyatra rakto'pi niyatyānyat kāryate iti / ete ca pramātṛlagnatathaiva bhānti , ---- iti tasyaiva śaktirūpāḥ pratipramātṛbhinnā eṣa , kadācit tu naṭamallaprekṣādāvīśvarecchayā ekībhaveyurapi / na hyeteṣāmīśvarecchātiriktaṃ nijaṃ kimapi jīvitamasti , ---- ityasakṛduktaṃ vakṣyate ca //9//

          yaduktamidamityatra prameye vyatirekiṇi mātā , ---- iti tatra tatprameyaṃ darśayati /

trayoviṃśatidhā meyaṃ yatkāryakaraṇātmakam /
tasyāvibhāgarūpyekaṃ pradhānaṃ mūlakāraṇam // Ipk_3,1.10 //


          yat kāryakaraṇarūpaṃ trayoviṃśatiprakāraṃ yacca tasya mūlabhūtaṃ kāraṇaṃ sarvakāryakaraṇāvibhāgarūpaṃ pradhānaṃ nāma tatsarvaṃ meyam ---- iti sambandhaḥ / yogimantratadīśvaraprabhṛtīnāṃ hi bhūtatanmātrakaraṇapradhānavaśīkārayogitvātsarvameva prameyam / saṃsāriṇāmapyanumānāgamādidiśā prameyameva , itīyat prameyam / kālādayastu prameyā api pramāryeva lagnāḥ , ---- iti pramātṛśaktisvabhāvatvāt na prameyatvenehāvasare māyāpramātṛcyatiriktaprameyaprastāve gaṇitāḥ / vastuto hi atratyo'yaṃ pramātāpi prameya eva , sa tu pramātrīkriyamāṇa ācchāditaprameyatāka ihocyate //10//

          nanvatra trayoviṃśatau kiṃ kāryaṃ kiṃ karaṇam ? ityāśaṅkyāha

trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī /
kāryavargaśca daśadhā sthūlasūkṣmatvabhedataḥ // Ipk_3,1.11 //


          pramātuḥ pūrvaṃ karaṇopayogaḥ , ---- ityatrādau trayodaśa karaṇāniḥ tatra buddhirapyavasāyasāmānyamātrarūpā , grāhyagrāhakābhimānarūpo'haṃkāraḥ , saṃkalpādikāraṇaṃ manaḥ , ---- ityantaḥkaraṇaṃ tridhā / buddhau śabdādyadhyavasāyarūpāyāmupayogīni buddhīdntriyāṇi pañca ---- śrotraṃ , tvak , cakṣuḥ , jihvā , dhrāṇam , ---- iti / karmaṇi tūpayogīni pañca karmendriyāṇi / tathā hi ---- tyāgo grahaṇamiti dvayam , ---- bahirviṣayaḥ yat tatra pāṇiḥ pāyuḥ pādaḥ , ---- iti karaṇāni / etadevāntāḥ prāṇe yena kriyate tadvāgīndriyam / tatprakṣobhapraśāntyā viśrāntikriyopayogī upasthaḥ / sarvadehavyāpakāni ca karmendriyāṇyahaṅkāraviśeṣātmakāni / tena cchinnahasto bāhubhyāmādadānaḥ pāṇinaivādatte , evamanyat / kevalaṃ tattatsphuṭapūrṇavṛttilābhasthānatvāt pañcāṅgulirūpamadhiṣṭhānamasyaucyate , ---- ityevaṃ karaṇāni trayodaśa / eṣāṃ ca kāryatve 'apyasādhāraṇena karaṇatvena vyapadeśaḥ / sthūlaṃ kāryaṃ pṛthivī , āpaḥ , tejo , vāyuḥ , nabhaḥ , ---- iti pañca bhūtāni / sūkṣmameṣāmeva rūpaṃ , gandho , raso , rūpaṃ , sparśaḥ , śabdaḥ , ---- iti / tatraikaikaguṇamākāśādi , ekaikavṛddhaguṇaṃ vā , ---- iti darśanabhedaḥ , ---- iti na vivecito , nupayogāt / tatra sthūlaṃ vibhaktamavibhāgasvānumāpakam , ---- iti sthūlarūpopakramamuktam / atra pṛthivyādyābhāsā eva miśrībhūya ghaṭādisvalakṣaṇībhūtāḥ karmendriyairupasarpitāḥ , buddhīndriyairālocitāḥ , antaḥkaraṇena saṃkalpitābhimataniścitarūpāḥ , vidyayā vivevitāḥ, kalādibhiranurañjitāḥ , pramātari viśrāmyanti , ---- iti tātparyam / etacca vistaratastatpradhāneṣu tantrālokasārādiṣu mayā nirṇītam , ---- itīhānupayogānna vitānitam , ---- iti śivam //11//

          iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre tattvanirūpaṇākhyaṃ prathamamāhnikam //1//

____________________

          āgamādhikāre dvitīyamāhnikam /

          [vimarśinī]

          {akhaṇḍitasvabhāvo'pi vicitrāṃ mātṛkalpanām /
          svahrṇmaṇḍacakre yaḥ prathayettaṃ stumaḥ śivam //}

          evaṃ tattvarāśau nirṇīte etadantarbhāvenoltamapi mukhyatayā nirṇetavyaṃ pramātṛtattvaṃ vitatya nirṇetuṃ tatraitanmātṛtāmātra ityādi vyānoviśvātmakaḥ paraḥ ityantairviṃśatiślokairāhnikāntaraṃ prastūyate / tathāhi ---- pramāturatra svarūpapratyabhijñānamupadiśyate śāstre / sa hi heyamupādeyaṃ ca svaṃ svabhāvaṃ vidvān paramopādeyarūpaṃ śivasvabhāvaṃ svātmānamabhedenāviśan jīvanneva mukto bhavati , ---- iti / tatra ślokena brahmāditrayasvarūpam , tatkataṃ ca pramātṛbhedaṃ ślokasaptakena , dvayena samāveśasvarūpam , ślokapañcakena pramātureva suṣuptādyavasthāḥ , trayeṇa tāsāṃ heyopādeyavibhāgaṃ nirūpayati , ---- ityāhnikatātparyam / granthārthastu nirūpyate //

tatraitanmātṛtāmātrasthitau rudro'dhidaivatam /
bhinnaprameyaprasare brahmaviṣṇū vyavasthitau // Ipk_3,2.1 //


          tatreti , evaṃbhūte 'sminnāgamasiddhe yuktyanugate ca tattvasvarūpe sati yadetat kālādipañcakaveṣṭitaṃ pramātṛtārūpam , tadeva yasyāṃ śuddhamupasaṃhṛtaprameyajātaṃ bhavati daśāyāṃ saṃhārākhyāyāṃ tasyāmadhiṣṭhātṛdevatātvaṃ taddaśāsaṃpādanena svopāsakalokasya taddaśādhyānāveśasamāpannasya svābhimukhyasaṃpādanena ca bhajamāno bhaṭṭāraka īśvara eva rudro bhagavān , yo māyāpade 'pi prāṇāpānātmakadharmādharmasūryendudinaniśādivimuktamadhyamajyotīrūpapramātṛsvarūpasparśād unmīlitatṛtīyanetraḥ / bhinnasya tu prameye tatsaṃtānapravahaṇalakṣaṇe prasare 'dhiṣṭhātṛdevatā viṣṇuḥ , ata eva tayoḥ prameyaprasararūpasya idaṃ nīlam ityevaṃ prakāśātmanaḥ prādhānyāt aham iti pramātṛdaśāveśaśūnyatvāt na tṛtīyanetronmīlanam / devataiva daivatam / prasara utpattiḥ saṃtānaśca //1//

          yadetanmātṛtāmātramuktaṃ tasya vibhāgamāgamikaṃ ca saṃjñābhedaṃ nirūpayati /

eṣa pramātā māyāndhaḥ saṃsārī karmabandhanaḥ /
vidyābhijñāpitaiśvaryaścidghano mukta ucyate // Ipk_3,2.2 //


svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ /
māyāto bhediṣu kleśakarmādikaluṣaḥ paśuḥ // Ipk_3,2.3 //


          māyayāndho vimohitaḥ , ata eva karmāṇi svātmano bandhakānyabhimanyamāna eṣa iti kālādiveṣṭitaḥ śūnyādipramātā saṃsarati , ---- ityataḥ saṃsārī / deho 'pi hi svarūpasādṛśyaṃ bālyayauvanādiṣvanuvartayan saṃsaratīva / buddhyādestu janmāntare'pi saṃsaraṇam / vidyayā tu svarūpaprakāśanaśaktyā pratyabhijñāpadaṃ prāpitamaiśvarayaṃ yasya , ata eva śarīrādyapi viśvamapi ca saṃvedanamevābhimanyamāno'ta eva cideva ghanā anvācidrūpavyāmiśraṇaśūnyā yasya rūpam , sa punarjanmabandhavirahāt dehe 'pi sthite mukta iti vyapadeśayogyaḥ / patite tu śiva ekaghanaḥ iti kaḥ kuto muktaḥ / bhūtapūrvagatyā tu pramātrantarāpekṣayā muktah śivaḥ , ---- iti vyavahāraḥ /

          yaścāsau muktaḥ sa bhāvān svāṅgavadabhimanyamānaḥ pramimīte iti sa teṣāṃ svāmī , svarūpaparamārthasamarpaṇācca pālakaḥ iti patirupadiṣṭaḥ śāstre / māyāśaktikṛtabhedān vyatiriktāneva sato yadā mimīte tadā taireva meyaiḥ pāśarūpaiḥ pāśitaḥ iti paśuruktaḥ / tathāhi vedyarāśivaśādevāsmāvi dyāsmitārāgadveṣābhiniveśādayaḥ kleśāḥ , dharmādharmādirūpāṇi karmāṇi , ādipadādāśayarūpā vāsanā , phalabhogarūpo vipākaḥ , ---- iti kāluṣyamanantaprakāram , yataḥ pāśitatvāt paśuḥ ityuktaḥ //3//

          yadevaitatpaśurūpaṃ tadevāgameṣu trividhaṃ malam , ---- ityāha /

svātantryahānirbodhasya svātantryasyāpyabodhatā /
dvidhāṇavaṃ malamidaṃ svasvarūpāpahānitaḥ // Ipk_3,2.4 //


bhinnavedyaprathātraiva māyākhyaṃ janmabhogadam /
kartaryabodhe kārmaṃ tu māyāśaktyaiva tattrayam // Ipk_3,2.5 //


          iha jñātṛkartṛrūpaṃ tāvaccittattvasya svarūpaṃ , tasyāpahāro nāmāṇavaṃ malaṃ yenāsāvaṇuḥ saṃkucito jātaḥ / tatra svarūpasya nimīlanaṃ saṃkocaḥ / tatsthite bodharūpe kartṛtvalakṣaṇasya svātantryātmanaḥ svarūpāntarasya nimīlanaṃ viparyayo vā , ---- ityubhayayāpyāṇavaṃ malaṃ svarūpāpahānirūpamekameva /

          atraiveti , satyāṇave male dviprakāre svarūpasaṃkoce vṛtte bhinnasya yatprathanaṃ tasya māyīyam iti saṃjñāmātram / māyākṛtatvena māyīyatā malatrayasyāpi / tatra karturabodharūpasya dehāderbhinnavedyaprathane sati dharmādharmarūpaṃ kārmaṃ malam , yato janma bhogaśca sa ca niyatāvadhikaḥ , iti jātyāyurbhogaphalaṃ karma ityuktaṃ bhavati //4////5//

          athaiṣāṃ malānāṃ viviktaviṣayanirūpaṇāt svarūpaṃ sphuṭīkartuṃ svātanryahānirbodhasya ityasya tāvadviṣayamāha /

śuddhabodhātmakatve'pi yeṣāṃ nottamakartṛtā /
nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt // Ipk_3,2.6 //


          yeṣāṃ cinmātrameva paramārtho na tu aham iti svātmaviśrāntyānandarūpaṃ pramaṃ svātantryam / te parmeśvareṇa tayā nirmitāḥ svātmanaḥ sakāśādvyatiriktāḥ / atra hetuḥ ---- kartṛtāyā uttamasvātanryalakṣaṇāyā atyayāt abhāvāt ; parmeśvarasya tūttamasvātantryāviyuktabodharūpatvam , ---- ityabhiprāyaśeṣaḥ //6//

          nanvasmāddhetorbhavatu parameśvarāt teṣāṃ bhinnatvamanyonyatastu kathaṃ bhedo bodharūpasya vyāpitvanityatvakṛtasya ca deśakālābhedasya samābatvāt ; anyonyabhedābhāve ca nirmitāste iti kathaṃ bahuvacanam ? ityāśaṅkāṃ vyapohati /

bodhaikalakṣaṇaikye'pi teṣāmanyonyabhinnatā /
tatheśvarecchābhedena te ca vijñānakevalāḥ // Ipk_3,2.7 //


          iha hi sarvatrāpratihataśaktiḥ parameśvara eva tayābubhūsaṃstathā tathā bhavati , natvanyaḥ kaścit paramārthayo 'sti , ---- ityasakṛduktam ; tataśca vyāviśeṣeṇa teṣāṃ śarīrādiśūnyāntapramātṛpadottīrṇānāṃ bodhatvanityatvavibhutvādidharmajātasyaikye 'pyanyonyaṃ bhedaḥ , te ca śāstre vijñānakevalā uktāḥ / tatra vijñāmakevalo malaikayuktaḥ , ---- ityādau vijñānaṃ bodhātmakaṃ rūpaṃ kevalaṃ svātantryavirahitameṣāmiti //7//

          evaṃ svātantryahānirbodhasya ityasya bhāgasya vijñānākalaviṣayatāmuktvā svātantryasyāpyabodhatā ityamumaṃśaṃ viṣayapradarśanena spaṣṭayati /

śūnyādyabodharūpāstu kartāraḥ pralayākalāḥ /
teṣāṃ kārmo malo'pyasti māyīyastu vikalpitaḥ // Ipk_3,2.8 //

          śūnye jaḍatvādanodharūpe eva , yadi vā prāṇe buddhau vā yeṣāṃ ahamiti camatkārayogāt kartṛtvaṃ te pralayena kṛtāḥ akalāḥ kalātattvopalakṣitakaraṇakāryarahitā abodharūpāḥ kartāraśca / pralayāvadhi hi te tathākṛtāḥ uttarakālaṃ tu kāryakaraṇasaṃbaddhā eva bhavanti ; yatasteṣāṃ na kevalamuktarūpa ā,ava eva malo yāvat kārmo 'pi vāsanāsaṃskārarūpo dharmādharmātmāstyeva / yadyevam , bhinnavedyaprathāpyeṣāṃ syāt / satyam , savedye suṣuptapade , 'pavedye tu na bhavati ; tena māyīyo mala eṣāṃ vikalpito vyavasthitaviṣayatvena / tathā hi ---- ke'pi śūnyādibhāgaviśrāntā gāḍanidrājaḍīkṛtā apavedyasuṣuptapadabhājaḥ / anye tu buddhyādiniṣṭhāḥ sukhaduḥkhāvaśeṣasāmānyātmakabhinnavedyasaṃvedanayogitaḥ savedyasauṣuptapadalīnāḥ / sthūladehendriyātmakakāryakaraṇaviyogarūpatvaṃ tu pralayākalalakṣaṇaṃ sarveṣāṃ tukyam //8//

          evaṃ svātantryasyāpyabodhatā ityevamaṃśaḥ sphuṭīkṛtaḥ , prasaṅgācca kārmamalasya viṣayo darśitaḥ , māyāmalasya ca pākṣikatvamuktam / adhunā punarāṇavakārmamaladvayābhāve'pi śuddho'sti māyākhyasya malasya viṣayaḥ , ---- iti darśayati

bodhānāmapi kartṛtvajuṣāṃ kārmamalakṣatau /
bhinnavedyajuṣāṃ māyāmalo vidyeśvarāśca te // Ipk_3,2.9 //


          ye cinmātramevātmatayā paśyanti aham iti ca camatkārollāsāt kartārastata eva sarvajñāḥ sarvakartāraśca te vidyeśvarāḥ / kintu tanukaraṇabhuvanādi yadeṣāṃ vedyatayā kāryatayā ca bhāti, tat kuvindapaṭadṛṣṭyā bhinnameva sat , ---- ityasti vidye śvarāṇāṃ māyākhyamalayogaḥ //9//
          atha malatrayasyāpi yaugapadyena yo viṣayastaṃ darśayitumāha /

devādīnāṃ ca sarveṣāṃ bhavināṃ trividhaṃ malam /
tatrāpi kārmamevaikam mukhyaṃ saṃsārakāraṇam // Ipk_3,2.10 //


          iha vidyeśvaravijñānākalāstāvanna bhavino māyāntādhvātikramaṇāt ; pralayākalā apikaṃcitkālamavidyamānabhavāḥ / ye tvete māyātattvāntarālaparivartino devādayaḥ sthāvarāntāśvaturdaśa śāstreṣu parigaṇitāste sarve bhavinaḥ saṃsāriṇaḥ , teṣāṃ ca trayo'pi yugapanmalāḥ / nanu malatrayamadhye katamo malaḥ saṃsaraṇameṣāṃ saṃpādayet ? āha , tatrāpi teṣu triṣvapi satsu kārmaṃ malaṃ mukhyatayā saṃnipatya saṃsaraṇe kāraṇam . yathoktam /

          {karmatastu śarīrāṇi viṣayāḥ karaṇāni ca /}

iti / tanukaraṇaviṣayasaṃbandha eva ca vartamāno bhaviṣyaṃśca , ---- ityanavarataṃ prabandhato vartamānaḥ saṃsaraṇamucyate / āṇavamāyāmalau tu yadyapi na kāraṇaṃ saṃsāre , tathāpi kārmeṇa vinā tau dehādivicitrabhāvābhinirvartanaśaktiśūnyau vijñānākalādiṣu , ---- iti mukhyaṃ kārmameva malaṃ saṃsārakāraṇaṃ tatra tatra śāstre gaṇyate / ata eva tadupakṣaye vṛtte dattastāvadasaṃsaraṇasopānapadabandhaḥ , ---- ityāśayena karmabandhābhimānaparihānireva yatnataḥ sāṃkhyapurāṇabhāratādiśāstreṣūpadiśyate / evaṃ malatrayasyaikaikabhedaistribhirdvibhedaistribhistribhedenaikena , iti sapta pramātāra uttiṣṭhanti / tathā ca śāstre

          {śivādisakalāntāśca śaktimantaḥ sapta /}

ityuktam / tatrāpyavāntarabhedena guṇamukhyatābhedena vikalpasamuccayatādibhedena cānantaprakāratvamiti //10//

          asya ca malatrayasyodbhavatirobhāvabhedāt saṃsāriṇāṃ prakāradvayam , ---- iti darśayati

kalodbalitametacca cittattvaṃ kartṛtāmayam /
acidrūpasya śūnyādermitaṃ guṇatayā sthitam // Ipk_3,2.11 //


mukhyatvaṃ kartṛtāyāśca bodhasya ca cidātmanaḥ /
śūnyādau tadguṇe jñānaṃ tatsamāveśalakṣaṇam // Ipk_3,2.12 //


          etacceti , yat tridaśādīnāṃ bhavināṃ caitanyaṃ kartṛtāṃśasya prādhānyānmalena saṃvidbhāgasya nimajjitatvāt kartṛtāmayam cidrūpasya tattvaṃ svātantryam , kalākhyena parameśvaraśaktyātmanā tattvena upodvalitam anuprāṇitam , malena nyakkṛtaṃ sadudbodhitam , śūnyāderdehaparyantasya māyāpramātuḥ saṃbandhi , tat guṇatvena apradhānatvena sthitam , yato mitam idantāpannadehādiśūnyāntaprameyabhāganimagnatvāt prameyam , yo gauro , yaḥ sukhī , yastṛṣito , yaḥ sarvarūparahitaḥ so'ham , ---- iti hi idantaivāntarnītāhaṃbhāvā saṃsāriṇāṃ parisphurati / seyaṃ jāgratsvaprasuṣuptarūpā saṃsārāvasthā /

          yadā tūktagurūpadeśādidiśā tenaivāhaṃbhāvena svātantryātmanā vyāpakatvanityatvādidharmaparāmarśamātmani / vidadhatā tataḥ śūnyādeḥ prameyādunmajjyevāsyate tadā turyātītāvasthā / yadāpi parāmṛṣṭatathābhūtavaibhavādinityaiśvaryasaṃbhedenaivāhaṃbhāvena śūnyādidehadhātvantaṃ siddharasayogena vidhyate , tadāsyāṃ turyadaśāyāṃ tadapi prameyatāmujjhatīva / seyaṃ dvayyapi jīvanmuktāvasthā samāveśa ityuktā śāstre / samyagāveśanameva hi tatra tatra pradhānam , tatsiddhaye tūpadeśāntarāṇi / yathā gītam /

          {mayyāveśya mano ye māṃ /}(gī. 12.2)

iti /

          {athāveśayituṃ cittaṃ /}(gī. 12.9)

ityādi ca / samāveśapallavā eva ca prasiddhadehādipramātṛbhāgaprahvībhāvabhāvanānuprāṇitāḥ parameśvarastutipraṇāmapūjādhyānasamādhiprabhṛtayaḥ karmaprapañcāḥ / yadgītamapi /

          {abhyāse'pyasamarthaḥ sanmatkarmaparamo bhava /}(gī. 12.10)

iti / dehapāte tu parameśvara evaikarasaḥ , ---- iti kaḥ kutra kathaṃ samāviśet / tadetadāha --- yat punaḥ kartṛtāyā mukhyatvaṃ tannāntarīyakaśca śūnyāderguṇabhāvaḥ , tasmiṃścāpyacidrūpe guṇībhūte svātantryasyāpyabodhatā iti malalyāpārasyāpahastanāt cito yaḥ paro'pyātmabhāgo bodhalakṣaṇo malena nyakkṛto'bhūt tasyāpi adhunonmagnatvena mukhyatvam / yacca tat kartṛtāyā mukhyatvam unmagnatā , idameva jñānamajñānātmakamalapratipakṣatvāt ; tadetanmukhyatvaṃ samāveśasya lakṣaṇaṃ yena dehasthito'pi patiḥ iti muktaḥ iti śāstreṣūktaḥ //12//

          nanvevaṃ patyuḥ samāveśātmikā turyatadatītarūpā bhavatu daśā , paśostu kathaṃ suṣuptasvapnajāgradṛśābheda āgameṣūktaḥ , ---- ityāśaṅkya suṣuptasvarūpameva tāvadācaṣṭe ślokatrayeṇa /

śūnye buddhyādyabhāvātmanyahantākartṛtāpade /
asphuṭārūpasaṃskāramātriṇi jñeyaśūnyatā // Ipk_3,2.13 //


sākṣāṇāmāntarī vṛttiḥ prāṇādiprerikā matā /
jīvanākhyāthavā prāṇe'hantā puryaṣṭakātmikā // Ipk_3,2.14 //


tāvanmātrasthitau proktaṃ sauṣuptaṃ pralayopamam /
savedyamapavedyaṃ ca māyāmalayutāyutam // Ipk_3,2.15 //


          iha cittattvaṃ svasvarūpamācchādayat jñeyarūpeṇa buddhyādinā dehāntena ghaṭādinā vābhāsate / ekameva cedaṃ svātantryavijṛmbhitaṃ , na tvatra vāstavaḥ kramo vā bhedo vā / tatrāpi tu svātantryāt kramaśca bhedaścābhāsate / tadevaṃsthite yaścittattvasya svarūpācchādanabhāgaḥ sa evottarabhāgāntrāsaṃkīrṇo yadā viśrāmyati tadanudayādvā tatpradhvaṃsādvā pralaya iva tadanādaraṇādvā nidrāsamādhimūrcchādāviva , tatraiva cāhantārūpaṃ kartṛtāyāḥ padaṃ parāmarśo 'sphuṭatvādarūpātmanā saṃskāreṇa śuddhena vedyapadavīmaprāptena yukto bhavati , tadā saivāvasthā netyevaparāmarśaleśānapekṣitaniṣedhyabuddhyādiviṣayasuspaṣṭaparāmarśasaṃbhedāpi avaśyaṃbhāviniṣedhyayogāt akiñcano'ham itivat svīkṛtasāmānyākāraniṣedhyā , ata eva saṃskāraśeṣīkṛtajñeyā śūnya ityucyate / tathāvidhe buddhyādīnāṃ dehādinīlāntānāmabhāvarūpe śūnyatvamucyate , yatastatra jñeyānāṃ śūnyatā abhāvarūpatā saṃskāraśeṣatā / iyameva hi sarvatrābhāvo na tu satāṃ sarvātmanā vināśaḥ /

          tatraiva śūnye pramātari samavetā prāṇāpānasamānodānavyānātmake vāyucakre preraṇātmikā śaktiḥ , sā ca vidyākalayoḥ prapañcabhūtau yau krameṇa buddhīndriyakarmentriyavargau tayorāntarī vṛttiḥ / bāhyā hi tayoḥ śabdādyālocanaśabdābhivyaktisthānābhihananādikā vṛttiḥ / taduktam

          {sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca /} (sāṃ. 29 kā.)

iti / evaṃ śūnya evāhantā akṣacakropodvalitā jīvanam , iti sa śūnya eva jīvaḥ saṃsarati / yadi vendriyaśaktīnāmeva yāntarī sādhāraṇaprāṇanātmikā prāṇaśabdavācyā prāṇādimārutaviśeṣapreraṇāmayī saiva aham ityadhiśayānā jīvanam , tadā prāṇa eva jīvaḥ saṃsārī , sa eva śūnyaḥ , prāṇāśca puryaṣṭakaśabdavācyaḥ , prāṇādipañcakaṃ buddhīndriyavargaḥ karmendriyagaṇo niścayātmikā ca yato dhīrvyajyate / tanmātrapañcakaṃ mano'haṃbuddhya ityanye

          {tanmātrodayarūpeṇa mano'haṃbuddhi........../}(spa. 4.19)

iti /

          {bhūmirāpo'nalaṃ ...................... /}(gī. 7.4)

iti ca vadantaḥ /

          evaṃ yadubhayātmakaṃ puryaṣṭakaṃ tāvatyeva śuddhe yā viśrāntiḥ , tasyāṃ satyāṃ yadahantāyāḥ suṣuptāyā bodhalakṣaṇaṃ bhāvarūpaṃ karma ca kriyāsvabhāvaṃ tat sauṣuptam / malena hi pramātā suptaḥ kalayā tvasupta iva , atra tannimajjane suṣṭhu suptastasya bhāvaḥ karma vā , ---- iti / tatra śūnyasauṣupte na kiñcidvyatiriktaṃ vedyam , ---- iti māyīyamalābhāvādapavedyaṃ tat ; prāṇasuṣupte tu sparśakṛtasya sukhaduḥkhāderbhāvāt māyākhyamasti malam , ---- iti savedyaṃ tat / evaṃ gāḍhāgāḍhasuṣuptadvitayavat pralayo 'pi mantavyaḥ / sa paraṃ dehādipradhvaṃsānudayakṛtaściratarakālaśca / suṣuptaṃ tu dehādyanādarakṛtamacirakālaṃ ca , ---- iti viśeṣaḥ / tatrāpi śramakṛtaṃ nidrā , dhātudoṣakṛtaṃ mūrcchā , dravyakṛtaṃ madonmādādi , svātantryakṛtaṃ samādhiḥ , ---- ityādyavāntarabhedaḥ / kecittu samādhirūpaṃ savedyamanyadapavedyam , ---- iti prapannāḥ //15//

          nanvevaṃ sphuṭavedyapadavinirmuktā suṣuptāvasthāstu , svapnajāgrahaśayostu sphuṭavedyāvabhāsayoginyoḥ ko bhedaḥ ? ityāśaṅkya ślokadvayena bhedamāha

manomātrapathe'pyakṣaviṣayatvena vibhramāt /
spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam // Ipk_3,2.16 //


sarvākṣagocaratvena yā tu bāhyatayā sthirā /
sṛṣṭiḥ sādhāraṇī sarvapramātḥṇāṃ sa jāgaraḥ // Ipk_3,2.17 //


          bāhyendriyāṇi cakṣurgolakādīni nimīlitāni nidrāyamāṇasya lakṣyante , na ca teṣu nimīliteṣu bāhyendriyagrahaṇavyāpāro dṛṣṭaḥ , tena śuddha eva manomārge rūpasparśādayo bhāvā akṣagrahaṇasamucitena spaṣṭena vapuṣā bhāsanayogyāḥ parmeśvareṇa sṛjyante , na tvaṇunā , aniṣṭasyaiva darśanāt , iṣṭasyāpi deśakālāntarādiyogena / ata eva manomātrasthitatvādeva na pramātrantarasādhāraṇīyaṃ sṛṣṭiḥ / yattu tatra bāhyendriyaviṣayatvaṃ pramātrantarasādhāraṇyaṃ cakāsti , tadyadyapi yāvadbhāti tāvat tathaiva , tathāpyuttarakālaṃ prabuddhasya na tathā , ---- iti parāmarśena tadrūpaṃ nirmūlatvenāvabhāti , ---- iti bhrāntam / yāni hi pramātrantarāṇi svapne sventriyāṇi ca bhānti , etāni prabodhakālabhāvibhireva tairabhinnāni , ---- iti niścayaḥ , prabodhakāle ca na tathā , ---- iti niścayānuvṛttirapahṛtaiva / tenobhayamapi bhrāntamucyate ; bhrāntatvameva cāsthairyam / evamindriyāviṣayatvenaivāsādhāraṇatvamākṣiptam ,

          {vibhrameṇaiva cāsthairya ........................... /}

iti svakaṇṭhena , tat jāgratpratiyogidharmanirūpaṇāvasare'pi na darśitam / evaṃbhūtā yā sṛṣṭiḥ sā paśoḥ svapnasamaye bhāvāt svapnapadaṃ svapnakāle viṣayaḥ iti , tathābhūtaviṣayaṃ pramātṛttvaṃ paśoḥ svapnāvasthā iti yāvat / akṣagrahaṇaṃ bāhyendriyadaśakasyopalakṣaṇam /

          yatra tu bāhyākṣavi.ayaṃ sarvapramātṛsādhāraṇatvaṃ ca niścayānuvṛttyā bādhārahitayā paramārthatvena cakāsti , tata eva sthairya viṣayasya sā sṛṣṭiḥ paśoḥ jāgaraḥ ; tadviṣayaṃ pramātṛtvaṃ jāgarāvasthā , ---- iti yāvat / yāvaccānuvṛttisthairya niścayasya cakāsti tāvajjāgaraḥ / tanmadhye ca niścayānuvṛttinirmūlanāt svapnaḥ , ---- ityavabhāsasāratvāt vastūnāṃ , svapne 'pi dīrghe yatra svapnāntaraṃ sa tadapekṣayā jāgradeva ; jāgradabhimatamapi vā dīrghadīrghaṃ kālāntare niścayānuvṛttinirpdhājjāgradantarāpekṣayā svapna eveti mantavyam //17//

          āsāṃ tisṛṇāṃ heyatvapradarśanena turyāvasthātaḥ prabhṛtyupādeyatvaṃ sūcayati

heyā trayīyaṃ prāṇādeḥ prādhānyātkartṛtāguṇe /
taddhānopacayaprāyasukhaduḥkhādiyogataḥ // Ipk_3,2.18 //


          yatrāyaṃ pramātā tyāgopādānatadicchāprayatnādikaṃ parikleśaṃ paśyati , tadevāsya heyatayā bhāti / sa cāsya sukhaduḥkhayogavaicitryeṇaiva kṛtaḥ , taccaitadavasthātraye saṃbhavati ; yataḥ kartṛtārūpaṃ svātmaviśrāntyananyaunmukhyalakṣaṇamānandaikaghanaṃ yaccinmayaṃ vapuḥ , tadyadā prāṇādimat śūnyapuryaṣṭakadehādibhūmiṣu guṇa tāmabhyeti , tadā tasmin guṇībhūte prāṇādeḥ prādhānyaṃ sphurati / tathā ca tasya cidrūpasya yathāyathā hānistathātathā duḥkhopacayo , yathāyathā kiñcidunmajjanaṃ tathātathā sukhopacayaḥ / tathāhi ---- bubhukṣākāle prāṇasyaivodrekāt duḥkhaṃ , tṛptau tasya nyagbhāvādahantodreke sukhaṃ yuktam / evaṃ śrāntasya mardanāmardane dehaprādhānayāprādhānye mantavye / yastu samāveśatattvajñastasya tatkāle duḥkhānudaya eva / yadāha

          {durbalo 'pi tadākramya yataḥ kārye pravartate /
          ācchādayedbubhukṣāṃ ca tathā yo'tibubhukṣitaḥ //}(sp. 48)

iti / evaṃ prāṇādeḥ prādhānye kartṛtāyā guṇabhāve sukhaduḥkhavaicitryaśatayogaḥ prayāsabhūmiḥ , --- iti jāgratsvapnasuṣupte prāṇādiprādhānyaṃ kartṛtānyambhāvaścāsti , ---- iti tat trayameva heyam / kartṛtāprādhānyonmeṣāttu turyarūpātprabhṛti tatsthairyātmakaturyātītadaśāntamupādeyam , ekarasānandaghanasvabhāvalābhe upāditsā -- jihāsā -- vaivaśya -- pariśrama-- praśamāt , ---- iti tātparyam //18//

          nanu prāṇādiprādhānyaṃ heyatāyāṃ kāraṇamuktaṃ taccejjāgradāditraya eva tarhi turyādau tadabhāvāt tatsamāveśe vyutthāmānupapattiḥ , ---- iti ślokadvayena śaṅkāṃ pariharati /

prāṇāpānamayaḥ prāṇaḥ pratyekaṃ suptajāgratoḥ /
tacchedātmā samānākhyaḥ sauṣupte viṣuvatsv iva // Ipk_3,2.19 //


madhyordhvagāmyudānākhyasturyago hutabhuṅmayaḥ /
vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ // Ipk_3,2.20 //


          prāṇa iti prāṇāpānarūpā jīvanasvabhāvā yeyaṃ cidrūpasya sthitiḥ , sā tāvatsāmānyaparispandarūpā , dehaprāṇāderacetanasya cetanāyamānatāsaṃpādanātmikā ahamitisvātranryāropasārā satī vikalpaparāmarśamayī saiva prāṇāpānādiviśeṣātmanā pañcarūpatāṃ bhajate / tatra kiñcijjahatī kvacitpatantī ca śvāsaniḥśvāsarūpā krameṇa prāṇatvamapānatvaṃ ca viśeṣaṃ darśyati / tadidaṃ viśeṣadvayaṃ jāgrati tāvat sphuṭameva dehāt prasṛtya viṣeye viśrānteḥ , tato 'pi dehe ; smṛtyādau vābhyantare vedye viśrānteḥ prāṇāpānayoḥ suspaṣṭatvāt / svapne 'pi taddvayamastyeva ; svapato 'pi hi prāṇāpānau nirgamapraveśātmānau sphuṭameva pareṇa lakṣyete / svayameva ca vedya saṃvedanāt tyāgopādānarūpā sthitiḥ saṃvedyata eva , tena prāṇanā prāṇāpānaviśeṣadvayamayī jāgrati , tathā svapne ; suptaṃ svapnaḥ , tadeva tu yadā sutarāṃ puṣṭaṃ bhavati , tadā suṣuptaḥ pramātā , tasyedaṃ sauṣuptaṃ padam / tat dvividhamapi samānākhyarūpaviśeṣaṃ prāṇīyaṃ svīkaroti / savedye tāvatsuṣupte yadyapi prāṇāpānaspando lakṣyate , tathāpi tayormadhye yā viśrāntihṛdayasadane nirindriye pradeśe tadeva mukhyataḥ suṣuptamiti / tatra prāṇāpānayoryaśchedo viśrāntiḥ kaṃcitkālaṃ tadātmā sakalarasādivargasyordhvādharatiryakṣu samānīkaraṇavyāpārātmā , tata eva hṛtpadmavikāsadānādbhuktapītajaraṇakārī samāno dinarātrirūpayoḥ prāṇāpānayoḥ kaṃcitkālaṃ sāmyādvicchedācca viṣuvatkālatulyaḥ / viṣuṃ vyāptiṃ samānīkaraṇamarhati , ---- iti , {tadarham}(pāṣū.5-1-117) iti vatiḥ / upamāne vatereva cāvyavatvam uddhato nivataḥ iti prayogāt ; taddhi nyāyasiddhaṃ na vācanikam / viśeṣaṃ vā dinarātritadūnādhikarvalakṣaṇaṃ suvati prerayatyaviratam , ---- iti śatari viṣuvat / tatra ca viṣuvati vicchidyamānasya prāṇāpānasya saṃskārarūpatayā sadbhāvaḥ , saiva hi vicchedo na tu sarvātmanā nāśo'sti , ---- ityuktamasakṛt / tataśca hānādānayorbījarūpatā suṣupte ; iyati ca sarvaḥ pralayākalāntaḥ paśuvargaḥ /

          yadā tu sā prāṇanāvṛttirvāmadakṣiṇamārgau khilībhāvayantī madhyarūpeṇordhvena pravahati , tadā tatpravahaṇaṃ sakalasya bhedasyābhedasāratādānalakṣaṇaṃ vilāpanamāśyānasyeva sarpiṣo vidadhatī udānavṛttirvijñānākalādārabhya sadāśivāntam , sā ca turyātmikā daśā / māyordhve hi vijñānākalāḥ , ---- iti tataḥprabhṛti bhedagalanaṃ pravartate / vilīne tu bhede sarvavedyarāśirūpatattvabhūtabhuvanavargātmaladehavyāpanarūpeṇa prāṇavṛttirvyānarūpā viśvātmakaparamaśovpcitā turyātītarūpā / prāṇa eva pramātā prāṇāpānarūpaḥ samānarūpa udānarūpo vyānarūpaśca , ---- iti sāmānādhikaraṇyam , vijñānākalaścāsau mantraścāsau vargāpekṣayā , īśaśca sadāśiveśvararūpo yo'sau , ---- iti udānaḥ / etaduktaṃ bhavati , yadyapi turyatadatītayorapyasti prāṇanā ---- anyathā jīvatvasya vyutthānasya cānupapatteḥ ---- tathāpi bhedopasaṃhāreṇābhedaviśrāntipradhānatvādanayordaśayoḥ sukhaduḥkhādivaicitryāyogāt ekaghanasvātmaviśrāntyātmakaparamānandamayatvenopādeyataiva / suṣuptādau tu saṃskārarūpatvāsphuṭavedyollāsasphuṭavedyāvabhāsarūpasya bhedasya vidyamānatvāt asti sukhaduḥkhādivaicitryam , ---- iti heyataiva , ---- iti yuktamuktaṃ heyā trayīyam ityādi / bhagavataśca viśvaśarīrasya prāṇāpānasamānodānavyānarūpataiva sakalagatollāsapraveśapralayākalavijñānākalaādivargaśivarūpatā , ---- ityapyanena darśitam / yathoktam

          {ṣaḍtriṃśadātmakaṃ viśvaṃ śambhoḥ prāṇādiśaktayaḥ /}

iti //20// āditaḥ 171//

          iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāmāgamādhikāre pramātṛtattvanirūpaṇākhyaṃ dvitīyamāhnikam // 2 //

          saṃpūrṇaścāyamāgamādhikārastṛtīyaḥ // 3 //

________________________________________

          tattvasaṅgrahādhikāre prathamamāhnikam

          [vimarśinī]

          {anantamānameyādivaicitryābhedaśālinam /
          ātmānaṃ yaḥ prathayate bhaktānāṃ taṃ stumaḥ śivam //}

          evaṃ svasaṃvedanopapattyāgamasiddhaṃ maheśvararūpamātmasvarūpaṃ yadadhikāratrayeṇa vitatya nirṇītaṃ tadeva saṃkṣepeṇa śiṣyabuddhiṣu niveśayitumāgamārthagrahaṃ ślokāṣṭādaśakena darśayati svātmaiva sarvajantūnām ityādinā utpalenopapāditā ityantenaikenāhnikena / tatra ‘lsokena pāramārthikaṃ rūpamuktvā ślokanavakena bandhasvarūpaṃ pramātṛprameyatattvadarśanadiśā , saptakena pratyabhijñātmakaṃ mokṣatattvaṃ , ślokenopasaṃhāraṃ darśayati , ---- iti tātparyam / granthārthastu nirūpyate /

svātmaiva sarvajantūnāmeka eva maheśvaraḥ /
viśvarūpo'hamidamityakhaṇḍāmarśabṛṃhitaḥ // Ipk_4.1 //


          iha jaḍāstāvaccetananimagnā eva bhānti ; idamiti hi jaḍaparāmarśo'hamiti saṃvitparāmarśa eva viśrāmyati / tataśca jaḍā nirātmāna iti jantava eva jīvāḥ sātmānaḥ , teṣāṃ ca maheśvara eva svātmā sa eva maheśvaro na tvanyaḥ kaścit / yataḥ saṃvitsvabhāvo'sau , saṃvidaśca na deśena na kālena na svarūpeṇa ko'pi bhedaḥ , kāmaṃ dehaprāṇādayo bhidyantāṃ , te tu jaḍapakṣyāścetananimagnā eva , ---- ityeka eva cidātmā svātantryeṇa svātmani yato vaiśvarūpyaṃ bhāsayati , tato maheśvaro'ntarnītāmidantāṃ kṛtvā parānunmukhasvātmaviśrāntirūpāhaṃvimarśaparipūrṇaḥ , ata eva sarvajñasarvakartṛtve nāsya yatnopapādye , vicitrabuddhikarmendriyaviṣaye hi yathā jñātṛtvakartṛtve ekasyaivātmanastayendriyasthānīyarudrakṣetrajñasahasraviṣayasya bhāvarāśerjajjñānaṃ karaṇaṃ ca tadekatra cidātmani , ---- iti //1//

          nanu yadyeka evāyaṃ maheśvararūpa ātmā kastarhi bandho yadavamocanāyāyamudyamaḥ ? ityāśaṅkyāha

tatra svasṛṣṭedaṃbhāge buddhyādi grāhakātmanā /
ahaṃkāraparāmarśapadam nītamanena tat // Ipk_4.2 //


          tatraivaṃ svātmani maheśvare sthite tasminneva prakāśarūpe svātmadarpaṇe tenaiva parameśvareṇa svātantryāt tāvatsṛṣṭaḥ saṃkocapuraḥsara idaṃbhāgaḥ , tanmadhe yadetadbuddhiprāṇadeharūpamidantayā vedyaṃtadbuddhyādibhinnasya vedyasya prāhakatayā samucitam idaṃbhāvābhibhavāprabhaviṣṇutvāt kṛtakenāpūrṇenāhaṃbhāvena parāmarśena bhāsamānaṃ cakāsti ahaṃ devadatto 'haṃ caitra iti //2//

          nanvevamapyastu , tathāpi kasya bandhaḥ ? īśvaravyatirikto hi ko'nyo'sti ? tadetatparihartumāha ----

sa svarūpāparijñānamayo'nekaḥ pumān mataḥ /
tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ // Ipk_4.3 //


          satyam , paramārthato na kaścid bandhaḥ kevalaṃsvasmādanuttarāt svātantryāt yadā svātmānaṃ saṃkucitamavabhāsayati sa eva , tadā svasya pūrṇasya rūpasya yadaparijñānaṃ bhāsamānatve 'pyaparāmarśarūpaṃ tadeva kāraṇatvena prakṛtaṃ yasya sa pūrṇatvākhyātimātratattvaḥ puruṣaḥ ityucyate / ata evānekaḥ tattaddehaprāṇabuddhiviśeṣeṇa saṃkocagrahaṇāt / sa ca pumān bhoktā sambandhanaṃ bhogalakṣaṇamanubhavati / bhogaśca nāma tasya yau kalpitau kriyānandau , kalpitā kriyā duḥkham , rajo hi prakāśāprakāśacāñcalyarūpaṃ duḥkhamucyate ; prakāśarūpaṃ ca sattvaṃ sukham ; tamastvaprakāśarūpo madhye viśramaḥ pralayasthānīyaḥ //3//

          nanu sṛṣṭāvityanena kiṃ vyavacchedyaṃ kiṃ ca saṃgrāhyam ? ityāha ----

svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca yā /
māyātṛtīye te eva paśoḥ sattvaṃ rajastamaḥ // Ipk_4.4 //


          viśvarūpasya bhagavataḥ svarūpabhūta eva viśvatra yaḥ prakāśo yaśca vimarśaḥ , te tāvajjñānakriye svarūpadvayaparāmarśa eva viśrāntam ahamidamitisadāśiveśvaraparamārthaṃ sā bhagavato māyāśaktiḥ , tā etāstisraḥ śaktayo bhagavati naisargikyo'sṛṣṭāḥ / svarūpāparijñāne tu bhinneṣu bhāveṣu jñānaṃ kriyā , śuddhameva bhinnatvaṃ prakāśavimarśaśūnyam , ---- iti paśoḥ prakāśaḥ prakāśāprakāśāvaprakāśaśca iti krameṇa sukhaduḥkhamohalakṣaṇāni prakāśakriyāniyamaśīlāni sattvarajastamāṃsi //4//

          nanu caivaṃ sati yathā parmeśvarasya jñānakriyāmāyā avyatirekaṇyaḥ śaktayaḥ , ---- ityucyante , tadvat paśoḥ sattvarajastamā/msi prasajyante , vyatiriktāni ca tāni puṃsttvād gaṇyante , tadetat katham ? iti saṃśayaṃ śamayati

bhedasthitaḥ śāktimataḥ śaktitvaṃ nāpadiśyate /
eṣāṃ guṇānāṃ karaṇakāryatvapariṇāminām // Ipk_4.5 //


          satyam evaṃ syāt yadi bhedagraha na bhavet , bhedastvayaṃ vicāryate / tatra ca saṃkucitacinmātrasvabhāvaḥ puruṣo , nāsya naisargikaṃ bhāvaviṣayaṃ prakāśanādi rūpaṃ sarvadā tatprasaṅgāt , api tvanyasaṃbandhakṛtam / tataśca tasmāt paśoḥ śaktimattvena śaṅkyamānād bhedena yata etāni sattvādīni , tataḥ śaktayo vyatirekamuktāḥ ---- iti nocyante kiṃ tūpakaraṇatvāt gu.ā ityucyante / nanu puruṣāt kimiti te bhedenocyante ? , ucyate , iha sukhaduḥkhamohapariṇāmarūpametatkaraṇatrayodaśakaṃ kāryadaśakaṃ ca sukhādisvabhāvatvenānubhūyate , ---- iti sukhaduḥkhamohāḥ karaṇakāryavargatādātmyavṛttayo yadi puruṣavyāpi tādātmyaṃ bhajeran tarhi puruṣaḥ kāryakaraṇaparyantasṛṣṭimayaḥ saṃpannaḥ , pariṇāmaśca dūṣitaḥ ---- iti svātantryaśaktyā puruṣo viśvarūpaḥ , ---- ityāyātam / tathā ca na kaścit puruṣa īśvara eva , tasmāt apratyabhijñānamayapuruṣasvarūpavicāre sattvādayo bhinnā eva , ---- iti sthitam //5//

          nanu jñānādīni kathaṃ sattvādirūpāṇi paśuṃ prati ? ityāha

sattānandaḥ kriyā patyustadabhāvo'pi sā paśoh /
dvayātmā tadrajo duḥkhaṃ śleṣi sattvatamomayam // Ipk_4.6 //


          iha tāvat paritviśvasyāvabhāsavaicitryalakṣaṇeṇa sṛṣṭyādinā pālayitā svaprakāśasvabhāvaḥ , tasya viśvapateryā sattā bhavanakartṛtā sphurattārūpā pūrvaṃ vyākhyātā {sā sphurattā mahāsattā}(Ipv_1,5.14) ityatra , saiva prakāśasya vimarśāvyatirekāt vimarśātmakacamatkārarūpāsatī kriyāśaktirucyate , paraunmukhyatyāgena svātmaviśrāntirūpatvācca saiva ānandaḥ , tadevaṃ bhagavataścidātmatayaiveyadrūpatā / paśostu sattā tadabhāvaśca ānandaśca tadabhāvaśca saṃkucitatadrūpatvāt , tena yo'sau sattānandabhāgastatprakāśasukhavṛtti sattvam , yastadabhāvastadāvaraṇamoharūpaṃ tamaḥ , ete ca te sattvatamasī nīlānīlavat parasparaparihāreṇa yadyapi vartete kāryakāraṇatvavat tayāpi ekaparāmarśagocarīkāryadharmyapekṣayā citrapataṅgasaṃgatanīlānīlātmakarūpanyāyenānyonyamiśratayāpi bhātaḥ , ato yo'yaṃ dvayātmā miśrasvabhāvaḥ tadrajoguṇaḥ , ata eva prakāśāprakāśasvarūpayoḥ sattvatamasoratra śleṣeṇāvasthānam iti duḥkhatvam ; priyaputrāderekaghana eva hi prakāśaḥ sukham ; ekaghana evāprakāśo mohaḥ / yastu kathañcitprakāśo yathā savyādhikadeharūpatayānabhimatayā , kathañciccāprakāśo yathā gatagadakalyāṇadharmayogitayābhimatayā tadeva duḥkhatvam ; ayameva ca pūrvāparībhāvasāraḥ kriyāparamārthaḥ / atrānubhayarūpatvaṃ tu nāsti , pratītau kasyāṃcit kalpitākalpitarūpāyāmāmananupraveśāt tasya / tathā hi ---- nīlaṃ tāvadakalpitarūpāyāṃ dhiyi bhāti ; nīlābhāvastu tuccho 'pi kalpanākalpita ābhāsamānatvāt tāvadvyavahāraparamārthaḥ , tadubhayavyābhiśraṇāttu nīlānīlaṃ bhātu nāma , yattvanubhayarūpaṃ tannīlapratītyā tāvadakalpitayā na viṣayīkṛtaṃ cet tat kalpitāmanīladhiyamanudhāvet , atha tāṃ kalpitāṃ dhiyaṃ nāviśatyakalpitayā viṣayīkṛtaṃ nīlameva syāt , ---- iti na paśoścaturtho'sti guṇaḥ / apiśabdaścārye , paśoḥ sā sattā sattvam , tadabhāvastamaḥ , dvayātmā rajaśca , ---- iti saṃbandhaḥ //6//

          evaṃ tāvat patipaśurūpaṃ pramātṛtattvaṃ saṃkṣepeṇa nirṇītam ; atha prameyatattvaṃ nirṇetuṃ patyau tāvat ityabhidaṃ prameyatattvam iti nirṇetumāha ----

ye'pyasāmayikedantāparāmarśabhuvaḥ prabhoḥ /
te vimiśrā vibhinnāśca tathā citrāvabhāsinaḥ // Ipk_4.7 //


          ihābhāsā eva tāvadarthāḥ , ---- ityuktam , te ca parāmarśaikyena kadācinmiśrīkriyante yadā viśeṣarūpatā , kadācidamiśrā eva parāmṛśyante yadā samānyarūpatā , te ete ubhayātmāno'pyarthā asāmāyikenākalpitenedaṃbhāvena sahajaparāmarśarūpeṇāṅgulinirdeśādiprakhyena gocarīkāryāḥ prabhorapi na kevalaṃ sadyojātabālāderyāvadīśvarasyāpi , tathā tena sāmānyaviśeṣaprakāreṇa citratayāvabhāsante / citratvaṃ hi tayoḥ ---- yanmiśratvamamiśratvaṃ ca yugapadekāhantāviśrāntaṃ bhāti , ---- iti īśvaradaśāyāṃ bhāvollāsanāntarīyakatvena saṃvitsaṃkocarūpaṃ niṣedhyānuparaktanañarthamātrarūpaṃ śūnyaṃ saṃvitprakāśenaiva prakāśamānamahantāniṣedharūpāmasāmāyikīmidantāmullāsayati //7//

          evaṃ tāvadīśvararūpasya patyuritthaṃ prameyatattvaṃ , paramaśive tu bhagavati prameyakathaiva kathamuttiṣṭhati , prameyakathotthāpakatvameva bhagavataḥ sadāśiveśvaratvam ; ato 'dhunā paśuṃ prati kīdṛk prameyasya vṛttāntaḥ , ---- iti sandehamapohati ślokatrayeṇa ----

te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ /
tattadvibhinnasaṃjñābhiḥ smṛtyutprekṣādigocare // Ipk_4.8 //


tasyāsādhāraṇī sṛṣṭir īśasṛṣṭyupajīvinī /
saiṣāpyajñatayā satyaiveśaśāktyā tadātmanaḥ // Ipk_4.9 //


svaviśrāntyuparodhāyācalayā prāṇarūpayā /
vikalpakriyayā tattadvarṇavaicitryarūpayā // Ipk_4.10 //


          turviśeṣaṃ dyotayati , pratyagātmanastu itthaṃ prameyarūpā arthāḥ , na svīśvarayaduktanayeneti / bhinna iti miśrāmiśratayā bhidyamāna ābhāso yeṣāmarthānāṃ te viśeṣasāmānyātmāno'rthāḥ pratyagātmanaḥ pratipuruṣamavyāmiśrasvasaṃvedanādagamasvarūpasyāsaṃkīrṇāhaṃprakāśātmanaḥ prakalpyāḥ kalpanīyāḥ , pratiprāṇisvavāsanānusāreṇa tattadvicitrasukhaduḥkhādyupayuktābhiḥ smaraṇe utprekṣaṇe saṃkalpane 'nyatrānyatra ca vikalpayoge / etaduktaṃ bahvati ---- īśvarasya vikalpātmakatāmantareṇa śuddhavimarśaviṣayībhāvyā arthāḥ , paśostvanyonyāpohanaheyākini vikalpe samārūḍhāste 'rthā bhavanti , sāṃsārikahānādānādivyavahāropayogāt iti /

          nanvavikalpyante yāvaānevārthastāvāneva yadi vikalpyatve tatko viśeṣaḥ prameyasya patipaśurūpatāyām ? ucyate , tasyeti , paśukartṛkā sṛṣṭisteṣāmarthānāmīśvarasṛṣṭānāmuparivartinī , ata eva tāmīśvarasṛṣṭimupajīvantī asādhāraṇī pratipramātṛniyatā / tadyathā idaṃ hṛdyam iti yena sṛṣṭaṃ tat tasyaiva tadā nānyasya / nanu yadi paśorapi sṛṣṭiśaktirasti tarhīśvara eva ? satyam , īśvara evāsau / nanvevaṃ sādhāraṇatvaṃ kasmāt sṛṣṭerna bhavati ? bhavet yadi svaśaktiṃ parijānīyāt , yāvatā sā tasyāparijñātāparavaśasyaiva sato vikalpakriyā vikalpanaśaktirudeti / nanu kena sā tasyotthāpyate ? āha ---- īśvarasya parāmarśarūpatayā śabdarāśilakṣaṇasya vā śaktiḥ svarūpaviśrāntilakṣaṇapāramaiśvaryoparodhaprayojanabrāhmyādidevatācakramayī taistaiḥ kakārādivarṇavaicitryairvicitrā , tayā yāsau vikalpakriyā tasya paśorekatra nirūḍhyabhāvāt cañcalā , tena mitramidaṃ śatrurayam ityādivarṇavaicitryānuviddhā , tayā vikalpanakriyayā tadātmana īśvarasvabhāvasyaiva paśorasādhāraṇī sṛṣṭiḥ /

          {pañcavaktraścaturdanto hanstī nabhasi dhāyati /}

ityapivimiśratāyāṃ vikalpasṛṣṭiḥ , tānābhāsān īśvarasṛṣṭāneyopajīvati iti sarvā pāśavī sṛṣṭiḥ pratyayasṛṣṭirīśvarasṛṣṭyupajīvinītyuktam //10//

          nanveyaṃ yadi pāśavī sṛṣṭiḥ saṃsārarūpā tarhi pārameśvarī sṛṣṭiḥ paśoḥ kiṃ kuryāt ? iti nirṇīyate ----

sādhāraṇo'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt /
vikalpahānaikāgryāt krameṇeśvaratāpadam // Ipk_4.11 //


          aiśvaraḥ sargo dvidhā , sādhāraṇaśca ghaṭādirasādhāraṇaśca anyathā nirdiṣṭo dvicandrādiḥ ; tasya ca sāmānyalakṣaṇaṃ spaṣṭāvabhāsanaṃ nāma / so'yaṃ sargo yadā vikalpahānakrameṇa tasminnirvikalpakaparigṛhīta eva spaṣṭā'bhertha ekāgratvamavalambhya ahamidam ityaiśvaryaparāmarśapadaṃ bhavati tadā antarlakṣyabairdṛṣṭinimeṣonmeṣaparihāradiśā krameṇa abhyāsatāratamyena paśoḥ paśutvaṃ pratihantīśvaratvaṃ darśayati / kiṃ ca yo'yaṃ vikalpasargaḥ pāśava uktaḥ so'pi yadi anyathā iti pūrviktarūpavaiparītyena parijñātayeśaśaktyā parijñātatādātmyasya bhavati tadā so'pi sādhāraṇa evāpyāyanābhicaraṇaśāntyādivikalpa iva nyastamantrasya bhāvitāntaḥkaraṇasya //11//

          evaṃ vikalpanirhrāsena nirvikalparūpasātmībhāve viśvātmakasākṣātkāralakṣaṇaḥ svapratyaya eva mokṣo darśitaḥ , adhunā vikalpanirhrāsābhāve'pi taṃ darśayati ----

sarvo mamāyaṃ vibhava ityevaṃ parijānataḥ /
viśvātmano vikalpānāṃ prasare'pi maheśatā // Ipk_4.12 //


          nahi saḥ pratyagātyā nāma paśuḥ kaścidanyo yo'ham , api tu parigṛhītagrāhyagrāhakaprakāśaikaghanaḥ paro yaḥ sa evāhaṃ sa cāhameva , na tvanyaḥ kaścit ; ato vikalpasṛṣṭirapi mama svātantryalakṣaṇo vibhavaḥ , ---- ityevaṃ vimarśe dṛḍhībhūte satyaparikṣīṇavikalpo'pi jīvanneva muktaḥ / yathoktam ----

          {śaṅkāpi na viśaṅkyeta niḥśaṅkatvamidaṃ sphuṭam /}

iti //12//

     nanvevaṃ baddhamuktayoḥ prameyaṃ prati ko bhedaḥ ? , ucyate ----

meyaṃ sādhāraṇaṃ muktaḥ svātmābhedena manyate /
maheśvaro yathā baddhaḥ punaratyantabhedavat // Ipk_4.13 //


          śrīmatsadāśiveśvarapadādārabhya krimiparyantapramātṛvargādhiṣṭhātṛ yadahamitirūpaṃ tadevātmatayābhiniviśate muktaḥ , tataśca viśvasyāpi prameyaṃ mamāpi , mama prameyaṃ viśvasyāpi , prameyaṃ cedaṃ mamaivāṅgabhūtaṃ prameyāntaramapi tathā , ---- ityanena krameṇa prameyaṃ prasparataśca pramātṛvargāccāvyāvṛttam , ---- ityekarasābhedaviśrāntitattvamasya sarvaṃ parāmarśapadamupaiti / baddhasya tu sarvametadviparītam , ---- ityekarasabhedadaviśrānta eṣāsau //13//

          nanu sadāśivedśvarabhuvi jīvanmuktipade baddharūpapaśupramātṛviṣaye ca prameyavṛttāntaḥ parīkṣitaḥ , paramaśive tu kathamasau ? ityāśaṅkyāha ----

sarvathā tvantarālīnānantatattvaughanirbharaḥ /
śivaḥ cidānandaghanaḥ paramākṣaravigrahaḥ // Ipk_4.14 //


          na khalu bhagavati śrīparamaśive prameyakayā kācidasti , tattvaughasya sarvathā tatra cidrūpatāmātraviśrāntatvena līnatvāt , tataśca sāvasthā saṃvitsvabhāvena svātmaviśrāntyānandena akṛtrimanaisargikaparāmarśātmakasvātmacamatkāralakṣaṇemaikadhanā avicchinnatadrūpā paramākṣareṇa vigrahavatī bhagavato viśvamayasyānavacchinnānuttaradhāmno nityaśuddhasya galitaprameyakathā sarvottīrṇā vyapadiśyate //14//

          evamadhikāracatuṣṭyoktaṃ yadvastu tatphalitamāha ----

evamātmānametasya samyagjñānakriye tathā /
jānanyathepsitānpaśyañjānāti ca karoti ca // Ipk_4.15 //


          evamiti , īśvararūpamātmānaṃ tasya ca svāvyatirikte svātantryamātrarūpe jñānakriye jānan evaṃbhūto'yamātmā na tu kāṇādādidarśitaḥ , itthaṃ ca jñānakriye na tu tasya vyatirikte kecana iti parāmṛśan , yadyadicchati tattajjānāti karoti ca samāveśābhyāsaparo'nenaiva śarīreṇa / atatparastu sati dehe jīvanmuktastatpāte parameśvara eveti //15//

          asyārthasya svapratyayasiddhasyāpi guruparamparopadeśa upodvalako vaktavyaḥ , śāstradṛṣṭirhi darśitāgamādhikāreṇa / evaṃ gurutaḥ śāstrataḥ svataḥ etad dṛḍhīkṛtaṃ bhavati , ityabhiprāyeṇa gurupāramparyaṃ darśayati

iti prakaṭito mayā sughaṭa eṣa mārgo navo
mahāgurubhirucyatesma śivadṛṣṭiśāstre yathā /
tadatra nidadhatpadaṃ bhuvanakartṛtāmātmano
vibhāvya śivatāmayīmaniśamāviśansiddhyati // Ipk_4.16 //


          asmatparameṣṭhibhaṭṭārakaśrīsomānandapādaiḥ śivadṛṣṭiśāstre 'yamabhinavaḥ sarvarahasyaśāstrāntargataḥ sannigūḍhatvādaprasiddho bāhyāntaracaryāprāṇāyāmādikleśaprayāsakalāvirahāt sughaṭastāvaduktaḥ , sa evātra prakaṭatāṃ paravādakalaṅkaśaṅkāpasāraṇena nītaḥ / yata evaṃ śāstragurusvapratyayasiddho'yamarthaḥ , taditi tasmādatra prameyapade parāmarśaṃ viśramayan viśvakartṛtvalakṣaṇamaiśvaryamātmano vibhāvya dārḍhyena yadā parāmṛśati tarhi tatparāmarśamātrādeva tāvajjīvanmukto bhagavāñchiva eva / yathoktaṃ parameṣṭhipādaiḥ

          {jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā /
          karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpi vā //
          sakṛjjñāte suvarṇe kiṃ bhāvanākaraṇādinā /
          sarvathā pitṛmātrādi tulyadārḍhyena satyatā //} (śi. dṛ.)

ityādi / tāṃ vibhāvya yadyaniśamāviśati śarīraprāṇabuddhiśūnyebhyo'nyatamaṃ dvayaṃ sarvaṃ vā tatraiva nimajjayati , anavarataṃ tattāṃ tāṃ vibhūtiṃ mahāvibhūtiparyantāṃ labhate //16//

          nanu yadyātmākhyaṃ vastu tadeva tarhi tasya pratyabhijñānāpratyabhijñānayoraviśeṣaḥ , na hi bījamapratyabhijñāne nirbandhaḥ ? ucyate , dvividhārthakriyāsti , bāhyā cāṅkurādikā , pramātṛviśrānticamatkārasārā ca prītyādirūpā / tatrādyā satyaṃ pratyabhijñānaṃ nāpekṣate , dvitīyā tu tadapekṣate eva / iha ca ahaṃ maheśvaraḥ ityevaṃbhūtacamatkārasārā parāparasiddhilakṣaṇā jīvanmuktivibhūtiyogamayyarthakriyā , itīśvarapratyabhijñānamatrāvaśyāpekṣaṇīyam / nanu pramātṛviśrāntisārārthakriyā pratyabhijñānena vinā na dṛṣṭā , sati tatra dṛṣṭā , iti kvaitadupalabdhamityāśaṅkyāha ----

taistairapyupayācitairupanatastanvyāḥ sthito'pyantike
kānto lokasamāna evamaparijñāto na rantuṃ yathā /
lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro
naivālaṃ nijavaibhavāya tadiyaṃ tatpratyabhijñoditā // Ipk_4.17 //


          yadā nāyakaguṇasaṃśravaṇapravṛddhānurāgā kāminī taddarśanameva paramupādeyamākāṅkṣantī divāniśamavaśahṛdayā devatopayācitāni dūtīsaṃpreṣaṇāni madalekhadvārakātmāvasthānivedanāni kurvāṇā virahakṣāmībhavadgātralatikā tiṣṭhati , tadā tadupayācitavaśāt aśaṅkitameva savidhavartini priyatame'valokite taistairutkarṣaviśeṣaiḥ parāmarśapadavīmagacchadbhirjanasādhāraṇatāmāpādite saṃpannamapi priyatamāvalokanaṃ na hṛdayaṃ pūrṇīkaroti ; tathā svātmani viśveśvare satataṃ nirbhāsamāne'pi tannirbhāsanaṃ na hṛḍayasya pūrṇatāmādhatte ; yataḥ sopyātmā viśvajñatvakartṛtvādyapratihatasvaśaktilakṣaṇapāramaiśvaryotkarṣayogena na parāmṛṣṭaḥ ---- iti bhāsamānaghaṭāditulyavṛttānto jātaḥ / yadā tu dūtīvacanādvā tallakṣaṇābhijñānādvopāyāntarādvā tānutkarṣān hṛdayaṅgamīkaraṇenāmṛśati , tadā tatkṣaṇamadbhutaphullanyāyenaiva tāvat kāmapi pūrṇatāmabhyeti , paribhogābhyāsarase tu viśrāntyantarāṇyapi labhate ; tadvadātmani guruvacanājjñānakriyālakṣaṇaśaktyabhijñānādervā yadā pāramaiśvaryotkarṣahṛdayaṅgamībhāvo jāyate , tadā tatlakṣaṇameva pūrṇatātmikā jīvanmuktiḥ ; samāveśābhyāsarase tu vibhūtilābhaḥ ---- iti tasya pratyabhijñaiva parāparasiddhipradāyinī bhavati //17//

          sarvopakārakaṃ mahāphalamidaṃ śāstraṃ prasiddhānvayayogena nāmadheyaprasiddhyā ca tadutkarṣasmaraṇadvārajanitasaṃbhāvanāpratyayalakṣaṇapravartakasaṃvedanayā janaṃ praavrtayituṃ piturnāmnā copasaṃhāraṃ darśayati

janasyāyatnasiddhyarthamudayākarasūnunā /
īśvarapratyabhijñeyamutpalenopapāditā // Ipk_4.18 //


          yasya kasyacijjantoriti nātra jātyādyapekṣā kācit ---- iti sarvopakāritvamuktam / ayatnena siddhiḥ parāpararūpā yathā syāt ---- iti mahāphalattvam / udayākaraputraḥ śrīmānutpaladevo'smatparamagururidaṃ śāstramakārṣīt ---- iti tatprasiddyā janaḥ pravartate ---- iti pravartanādvāreṇa so'nugṛhīto bhavati ---- ityubhayanāmanirdeśaḥ / iyamiti hṛdayaṅgamatāmupapattiśatairānītā / iti śivam //18// āditaḥ 190//

          {eṣābhinavaguptena sūtrārthapravimarśinī /
          racitā pratyabhijñāyāṃ laghvī vṛttirabhaṅgurā //}
          {vākyapramāṇapadatattvasadāgamārthāḥ svātmopayogamupayāntyamutaḥ svaśāstrāt /
          bhaumān rasāñjalamayāṃśca na sasyapuṣṭau muktvārkamekamiha yojayituṃ kṣamo'nyaḥ //
          ātmānamanabhijñāya vivektuṃ yo'nyadicchati /
          tena bhautena kiṃ vācyaṃ praśne'sminko bhavāniti //}

          iti śrīmadācāryotpaladevaviracitāyāmīśvarapratyabhijñāyāṃ śrīmadācāryābhinavaguptaviracitavimarśinyākhyaṭīkopetāyāṃ tattvasaṅgrahādhikāraḥ / samāptā śrīmadīśvarapratyabhijñā //