Vyasatirtha: Tarkatandava with Raghavendra's Nyayadipa (comm.), Pariccheda 2 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rãvyàsatãrtharacitam tarkatàõóavam ÷rãràghavendratãrthakçtanyàyadãpàkhyavyàkhyàsamalaïkçtam dvitãyaü sampuñam --------------- prakaraõasåcãpatram ----------------- pra. saükhyà prakaraõanàma pu. saükhyà 1 àkàïkùà 1 2 àsattiþ 24 3 yogyatà 33 ÷aktivàdaþ 4 lãlàvatyàdyukta÷aktyapalàpaprakàrabhaïgaþ 47 5 ÷aktau ÷rutyàdiniråpaõam 52 6 ÷aktàvarthàpattipa¤cakam 57 7 pratibandhakàbhàvasya hetutve prakàracaduùñayabhaïgaþ 71 8 tçõàraõimaõãnàmeka÷aktimatvasàdhanam 83 9 sahaja÷aktiþ 90 10 àdheya÷aktiþ 97 11 tamaso dravyatvasamarthanam 108 12 paràbhimatesuvarõasya yogyànupalabdhibàdhaþ 126 13 suvarõasyodayanàdyaktàrthàpatteþ pa¤cadhànyathopa- pattisamarthanam 132 14 suvarõasya taijasatve maõyàdyuktaprakàradvayabhaïgaþ 146 15 suvarõasya pàrthivatvasamarthanam 156 16 anvitàbhidhàne udayanàdyuktabàdhakada÷akoddhàraþ 171 17 anvitàbhidhàne yuktida÷akam 186 pra. saükhyà prakaraõanàma pu. saükhyà 19 vyaktipratibandyà duùpariharatvam 193 20 maõyàdyabhimatagubja÷aktibhaïgaþ 200 21 bhaññàbhimatàbhihitànvayabhaïgaþ 206 22 anvayasya lakùyatvabhaïgaþ 216 23 prabhàkaroktapada÷aktabhaïgaþ 218 24 bhaññoktavyaktilakùaõabhaïgaþ 229 25 bhaññoktavyaktyàpekùabhaïgaþ 233 26 naiyàyikoktapada÷ktibhaïgaþ 238 27 svamate pada÷aktinirõayaþ 247 28 saüketasaübandhabhaïgaþ 255 jàtivàdaþ 29 anugatajàtyabhàvepi ÷aktivyàptyàdigrahaõasama- rthanam 259 30 svarõaghañatvàdipratibandã 290 31 anugatajàtau bàdhakam 295 vidhivàdaþ 32 àptàbhipràyasya liïgàdyarthatve bàdhakam 303 33 udayanoktavaktçbhipràyavidhitvabhaïgaþ 313 34 balavadaniùñànanubandhitvàdivi÷iùñeùñasàdhanatva- sya vidhitvabhaïgaþ 323 35 kçtisàdhyatvàdivi÷iùñeùñasàdhanatvasya vidhitva- bhaïgaþ 339 36 kàryatàj¤ànasya pravartakatvabhaïgaþ 350 37 svamate ÷yenàgnãùomãyavaiùamyam 376 38 naiyàyikokta÷yenàgnãùomãyavaiùamyabhaïgaþ 380 39 sàükhyàdyukta÷yenàgnãùomãyavaiùamyabhaïgaþ 387 40 pràbhàkarabhaññokta÷yenàgnãùomãyavaiùamyabhaïgaþ 389 vidhivàdasamàptiþ tarkatàõóavam --- 0 ----- dvitãyaþ paricchedaþ ------------------ // ÷rãmaddhanumadbhãmamadhvàntarargataràõakçùõavedavyàsàtmakalakùmãhayagrãvàyanamaþ// // oü // athàkàïkùàniråpaõam // 1 // ---------------------------- yaccedamucyate vedasyàpauruùeyatve àptavàkyatvàdiråpasya pramàõa÷abdalakùaõasyàbhàvàt pràmàõyaü na syàditi / ---------------------------------------------------------------------------- nyàyadãpàkhyà vyàkhyà athàkàïkùàniråpaõam // 1 // ------------------------------ yasminvedasya sarvasyàpyàkàïkùàyogyatàdayaþ / taü vande paramànandamindiràmandirorasam // nanu --- vedàpauruùeyatvasamarthanaü pårvapiracchede kçtamayuktam / tathàtve ÷abdapramàõalakùaõàbhàvena pramàõa÷abdatvànàpatteþ / evaü ca"àdivarjitaiþ, àdareõàkhyàta 1 ityukte harau ÷aktitàtparye na yukte iti codyamanådya niràha -- yacceti // àdipadena àptipårvaka÷abdatvayathàrthavàkyàrthaj¤ànajanyatvavàkyatvàdigrahaþ / --------------------------------------------------------------------------- 1. tànantakalyàguõayukte - u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvitãyaparicchedaþ pu - 2. ----------------------- ----------------- ----------- tanna / paddhatau nirdeùa÷abdatvaü nirdeùavàkyatvaü và àgamalakùaõamityuktatvàt // atràdyaü nirdeùaþ ÷abda àgama iti pramàõalakùaõànusàri / niùprayojanatvàdidoùaniràsàrthamàva÷yakena nirdeùatvavi÷eùaõenaiva nirabhidheye ananvite càpyativyàptiniràsena vàkyagrahaõasyànapekùitatvàt // --------------------------------------------------------------------------- pramàõabhåta÷abdasya yallakùaõaü tasyetyarthaþ / pràmàõyamiti // prabhàjanakatvamityarthaþ / pårvaü 1 dåre tasya svatastvasàdhanamiti bhàvaþ // paddhatàviti //"nirdeùaþ ÷abda àgama, nirdeùaü vàkyamatiti và 2"paddhatàvityarthaþ / dvayorapyuktiþ taddyatàtparyavyaktyàrthà / tathà ca lakùaõàntarasambhavàt pràmàõyaü vedasya yuktamiti bhàvaþ / etena evamàgamalakùaõokterabhipràyaþ sphuñãkçto bhavati / dvayoktermålambhàvaü ca vyanakti - atreti // nanu -- kathaü tarhi abodhakaviparãtabodhakaråpavàkyàbhàse 'tivyàptiniràsaþ / paddhatàveva"àkàïkùàyogyatàsannidhimantipadàni vàkyaü"ityuktvà"padatvenànabhidheyatvasya àkàïkùàsannidhibhyàmanvayàbhàvasya niràsa"ityàdyukterityastaddvitãyalakùaõàbhipràyamityupetya"nirabhidheyatvenànvayàbhàvena và abodhakatva"mityàdi nirdeùapadakçtyoktiparapaddhatyuktiü hçdi kçtvà tàtparyamàha -- niùprayojanatveti // --------------------------------------------------------------------------- 1.'dåre' iti nàsti - å. 2. vetipa - u. --------------------------------------------------------------------------- àkàü-ni-paõam ) àkàïkùàvàdaþ pu - 3. ---------------- ----------- ------ dvitãyaü tu"àgamo 'duùñavàkyaü ca"iti brahmatarkànusàri / 1 atra vàkyagrahaõaü ÷iùyàõàü padavàkyàdisvaråpaj¤àpanàrtham // ata eva paddhatau"dvitãyapakùe vibhaktyantà varõàþ padaü, àkàïkùàyogyayàsannidhimanti padàni và vàkya"mityàdinà padàdãnàü lakùaõamuktam/ --------------------------------------------------------------------------- brahmatarketi // tatvanirõayoktabrahmatarketyarthaþ / nanvevamuktadi÷à ÷abda ityeva pårtau vàkyamiti vyarthamata àha -- atra vàkyeti / asminpakùe nirdeùapadaü paddhatyuktavàkyapadavyàvartyànyadoùavyàvçtyarthamiti bhàvaþ // vibhaktyantà iti // suptiïopavibhaktyantà ityarthaþ /"vibhakta÷ca"iti såtre suptiïorubhayorapi vibhaktisaüj¤okteþ /"suptiïantaü padaü"iti pàõinãya 2 såtràditi bhàvaþ / atra bahutvaü pràyikatvàbhupràyam / vibhaktyanto varõaþ tàdç÷au varõau và tàdç÷à varõà vetyarthaþ / vibhaktyantavarõatvaü padatvamiti yàvat / vibhaktyantatvasya varõatvàvyabhicàre 'pi 3 varõà ityà 4 dyuktiþ spaùñàrthà / ràjapuruùa ityàdau anekapadasamudàyasya vibhaktyantasya padatvanivçtyarthaþ varõà ityuktiþ / tadarthastu vibhaktiþ anta eva yeùàü te vibhaktyantà iti / ràjapuruùa ityàdau tu madhye 'pi vibhaktirluptàstãtyeke / anye tu tasyàpi padatvalàbhàyaiva muktiþ / padadvayàvayavavibhaktidvayàt samudàya utpannavibhakteranyatvena padadvayastha varõasamudàyasyàpi vibhaktyantavarõatvàdityàhuþ / varõànyasphoñaniràsàya varõoktirityapare 5 // àkàïkùeti // prayujyamànapadeùvevànyonyàkàïkùàvanti padànãtyarthaþ / --------------------------------------------------------------------------- 1.tatra - ja-ka. 2.niså -u. 3.varõànyapadasphoñaniràsàya - u. 4.tyuktiþ / ràja - u. 5.varõà ityàdi nàsti -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 4. ------------------------ -------------- ------- ata eva pramàõalakùaõañãkàyàü"målasthaü ÷abdapadaü vàkyapara"mityuktam // nanu -- keyamàkàïkùà ? na tàvadavinàbhàvaþ / ghañamànayetyàdàvabhàvàt / na hi ghaña ànayanàvinàbhåtaþ / --------------------------------------------------------------------------- tena niràkàïkùapadàni vàkyamiti bhàùyañãkà na virodhaþ / svasminneva pårõàkàïkùàvatvenànyatra niràkàïgakùapadasaüdarbho vàkyamiti candrikàyàü tasyàrthokteþ/ padànãti bahutvaü pràyikàbhipràyam / atràpi pada÷abdaprayogakutyaü pårvaü 1 varõapadakçtyavat padànyavàkyasphoñaniràsàyeti bodhyam / 2 prakçtipratyayasamabhivyàhàrapade 'tivyàptiniràsàya padànãtyuktiþ / padàdãnàmityàdipadena vàkyasyàkaïkùàsannidhyàdergrahaþ/ ata eveti // padàdisvaråpavyutpàdanàrthatvàdeveti 3 brahmatarkasaüvàdàrthatvàdeve 4 tyarthaþ / måleti //"nirdeùaþ ÷abda àgamaþ"iti målasthamityarthaþ/ tatra paddhatau 5 vàkyalakùaõe prathamoddiùñàkàïkùàsvaråpaü niråpayituü pårvapakùamàha -- nanviti // padànàü yà àkaïkùà seyaü ketyarthaþ / abhàvàditi 6 // kutaþ parasparavyabhicàràditi bhàvenàha -- na hãti // ànayanaü và ghañàvinàbhåtamityapyupalakùyate / etena kàrakasya kriyàvinàbhàvaþ kriyàyàþ kàrakàvinàbhàvostãti nirastam / kriyàvi÷eùakàrakavi÷eùayoþ tadàbhàvena ghañamànayetyanayoþ niràkàïkùatàpatteriti / maõau 7 nãlaü sarojamityàdau vyabhicàroktistvayuktà / tatra tàtparyaviùayoþ nãlasarojayoravinàbhàvasatvàditi bhàvaþ // --------------------------------------------------------------------------- r1.vatra -u. 2.iyaü-païktirnàsti-u. 3.'và'-u. 4.ti và-u. 5.lakùaõavàkye-u. 6. pratãkavannàsti-å. 7.sarojaü nãlaü -u. --------------------------------------------------------------------------- àkàü-ni-råpaõam) àkàïkùàvàdaþ pu - 5. ----------------- -------------- -------- aho vimalaü jalaü nadyàþ kacche mahiùa÷caratãtyatra jale sàkàïkùasya nadãpadasya nadyavinàbhåte kacche sàkàïkùatvaprasaïgàcca // nàpyudayanàdyuktarãtyà ÷rotari taduccàraõajanyasaüsargàvagamapràgabhàva àkaïkùà / ayameti putro ràj¤aþ puruùo 'pasàryatàmityatra putre 1 sàkàïkùasya ràjapadasya tàtparyabhrameõa puruùànvayabodhe tataþ pràktadanvayàvagamapràgabhàvasya satvenàtivyàptiþ 2 // --------------------------------------------------------------------------- nanu -- padàrthatàvacchedakaråpeõa kriyàkàrakabhàvena vivakùito 'vinàbhàvaþ prakçtepyastãtyata àha -- aho vimalamiti // pårvatroktàtivyàpterniràsakaü pakùamà÷aïkya niràha-- nàpãti // ÷rotari vidyamàna uktaråpapràgabhàva àkàïkùetyarthaþ / atra ghañaþ karmatvaü ànayanaü kçtiriti vàkyàbhàse ghañamànayetyetatsamànàrthake 'tivyàptinãràsàya taduccàraõajanyetyavagamavi÷eùaõam / 3 vaktrapekùayàsaübhavavàraõàya ÷rotarãtyeke / svaråpakathanaü tadityanye // aho vivalamiti pårvoktavàkye ca tàtparyava÷àt kadàcit 4 kacchanadyoþ saüsargàvakamena tatpràgabhàvasatve 'pi taduccàraõe tàtparyava÷àt jalànvitanadyàþ kacchasaüsargàvagamo neti na tatpràgabhàva iti nàtivyàptiriti bhàvaþ/ ityatretyupalakùaõam / pårvavàkye cetyapi j¤eyam / --------------------------------------------------------------------------- 1.õa sà -ca. 2. prasaïgàdityadhikaü -ga. 3.pteþ -ja-ka-gha. 3.'anyatra sàkàïkùatvavàraõàya' ityasti-u. 4. jalànvita nàdyàþ saü-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõvam ( dvi. paricchedaþ pu - 6. ---------------------- --------------- ------ nàpi tàtparyaviùayãbhåtasaüsargàvagamapràgabhàva àkàïkùà / pràgabhàvasya kàryamàtrahetutvena 1 ÷àbdàsàdhàraõyàyogàt / vakùyate caitat // yattu maõàvuktam --"2 abhidhànaparyavasànamàkàïkùà / yasya yena vinà 3 svàrthànvayàna 4 nubhàvakatvaü tasya tadevàparyavasànam / anyànanubhàvakatvaü ca anvayànubhavapràgabhàvaþ / ata eva janitànvayabodhaü padama 5 nàkàïkùaü tadà pràgabhàvàbhàvàt / --------------------------------------------------------------------------- kasya cit tàtparyava÷àt jalànvayàvagamena nadyàþ kacchànvayànavagame 'pi prayogàntare punarasya kacchànvayatàtparyabhrameõa tadanvayànavagamasaübhavàt // tàtparyaviùayeti // puruùànvayabodhastu na tàtparyaviùaya iti na pårvoktadoùa iti bhàvaþ / ÷abdàsàdhàraõyàyogàdityupalakùaõam / saüsargàvagamàntarapràgabhàvasya satvàt / janitànvayabodhasyàpari vàkyasya sàkàïkùàtvàpattirityapi bodhyam 6 / vakùyata iti // maõyuktàkàïkùà 7 svaråpakhaõóanaprastàve"ki¤ca pràgabhàvasya"ityàdigranthe // yattu maõàviti // ÷abdakhaõóe àkàïkùàvàdasiddhànta ityarthaþ // nanu -- abhidhànamanvayànubhavaþ tasyàrthavasànaniùpattiþ ityartha÷cet, karmatvamityàdàvastyevetyato 'nyamevàparyavasàna÷abdàrthaü maõyuktamàha -- yasyeti // yasya padasyopasthitasya yadvyatirekaprayuktasvàrthànvayànanubhàvakatvaü tasya padasya tadananubhàvakatvamevàparyavasànaü tena ca saha tadevàkàïkùetyarthaþ // --------------------------------------------------------------------------- 1.÷abdà-ga-ja-gha. 2.anvayetyadhikam-ga. 3.'na' ityadhikam-ga-ja-ka. 4.nubhà -ga-ja-ka. 5.masà-ca. 6.dhyeyam-u. 7.svaråpeti nàsti-å. --------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 7. --------------- -------------- ------ ata eva svaråpayogyatàta iyaü bhinnà / sà hi janitaphavepyasti / iyaü tu phajananàt pràgeva / na càbhàve tàratamyàbhàvena àkàïkùàyàmutkañatvànutkatkañatvaråpatàratamyàyogaþ / sasaübandhikàsaübandhikapadatvàdinaiva tadupapatteþ / j¤àtà ceyaü hetuþ / anyathà niràkàïkùe tadbhramàdanvayadhãrna syàt / na tu samabhivyàhçtapadàrthajij¤àsà àkàïkùà / --------------------------------------------------------------------------- 1.ca. iti nàsti-u. 2.sasaübandhiketi / ityadhikam -u. 3.àkàïkùà- bhra-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 8. ----------------------- ------------ --------- j¤àne iùñasàdhanatvàj¤ànena j¤ànecchàrahitasyàpi puüsaþ ÷àbdabodhadar÷anàt / ki¤ca - asmin pakùe àkàïkùàj¤ànaü heturna syàt / jij¤àsàyà aj¤àne 'pi ÷àbdabodha dar÷anàt"iti // tadapi na / gauõalàkùaõikayoravyàpteþ / na hi tvatpakùe tayoritaravirahaprayuktamananubhàvakatvam / kintu svata eva / ki¤ca ghoùapadameva gaïgàpade 2 na sàkàïkùaü, gaïgà 3 padaü tu na ghoùapade 4 neti saübhavati // na cànanubhàvakapadasthàne 'j¤àpaka 5 padaprakùepe 'vyàptirneti yuktam / --------------------------------------------------------------------------- j¤ànecchà hi jij¤àsà / sà ca j¤ànaviùayiõã 6 jàyamànaj¤ànasya iùñasàdhanatve 7 sati bhavati nànyathà / tathà ca kadàcicchabdaj¤àne tadiùñasàdhanatàvabodhabahãnasyàpi ÷àbdabodhadar÷anena vyatirekavyabhicàt neyamàkàïkùà ÷àbdabodhaheturityarthaþ // gauõeti // siüha÷caitraþ gaïgàyàü ghoùaþ ityanayorityarthaþ / tatra maõukçnmate siühagaïgàpadayorananubhàvakatvaü 8 vyanakti -- nahi tvatpakùa iti // yasya yenetyàdinoktàrthaniùkarùànuvàda itaravirahetyàdi / svata eveti // svaråpeõàyogyatvaprayuktatvàdevetyarthaþ / ghañaþ karmatvamityàdau yathà svaråpàyogyatvaprayuktamevànanubhàvakatvaü, na padàntaravirahaprayuktaü tatheti 9 bhàvaþ / alakùyatvànnàvyàtpirdeùàyetyà÷aïkya niràha -- na ceti // anubhavavirodhàditi bhàvaþ / aj¤àpakapadeti vicchedaþ // --------------------------------------------------------------------------- 1.dhat - ga. 2.desà-ga-ja. dasà-ka. 3.ditu-ja. 4.de iti-ga-ja-ga. 5.'pada' iti nàsti-ga. 6.j¤à-å. 7.tvaj¤àne sati - u. 8.tvopagamàdyena vinà yasyànanubhàvakatvamityetadastyevetyato vyanakti ityasti - u. 9. tyarthaþ - u. --------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 9. --------------- -------------- ------- itarapadavirahe 'pi padasya smàrakatvenàj¤àpakatvasyetarapadavirahàprayuktatvàt / ki¤ca pràgabhàvasya sarvakàryahetutvena 1 ÷àbdàsàdhàraõyaü na syàt /. na ca ÷àbdanubhave 'nvayànubhavapràgabhàvasyottarapadavirahaprayuktatvena hetutvàda÷àdhàraõyaü , ata eva yena vineti vi÷eùitamiti vàcyam / itarapadànàü sahakàritvena ÷àbdabodhapràgabhàvasya tadvirahaprayuktatve 'pi ghañàdàvivi ÷àbdànubhave 'pi pràgabhàvatvenaiva hetutvàt / anyathà ghañapràgabhàvo 'pa ghañe daõóàdivirahaprayuktatvena hetuþ syàt / --------------------------------------------------------------------------- na ca padasya padàrthasmàrakatve 'pyanvayàj¤àpakatvamastyeva / tasyaiva lakùaõe 'bhimatatvàditi yuktam / vakùyamàõadi÷ànvitàbhidhànavàde 'nvitasvàrthasmàrakatvasyàpi satvàt / paramate 'pi 2 jàtyàkçtyanvitavyaktereva padàrthatvena jàtyàdyanvayasmàrakatvàcceti tàtparyàt / nanu - yadupasthàpitasyàrthasya yatpadavyatirekeõa nànubhavaviùayatvaü tasya tatsàkàïkùatvamiti lakùaõàrthaþ / evaü ca tãràderanubhaviùayatvaü na ghoùàdipadaü vineti làkùaõikaderapi sàkàïkùatvamiti pakùadhàdyukternàvyàptirityato doùàntaramàha -- ki¤ceti // taññãkàkàrairuktamà÷aïkya niràha -- na ca 3 ÷abdetyàdinà // sahakàrikatveneti // ÷àbdabodhasahakàritvenetyarthaþ // --------------------------------------------------------------------------- 1.÷a-ga-ja. 2.api iti na -u. 3.÷à - u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 10. ----------------------- ------------ ----- na ca ÷àbdaj¤àne pràgabhàvaj¤ànaü kàraõamitya 1 sàdhàraõyam / tajj¤ànasya kàraõatve mànàbhàvàt / na hi ÷àbdabodhàt pràk mamàtrànvaye j¤ànaü neti j¤ànamanubhavasiddham / anyathà ghañe 'pi pràgabhàvo j¤àto hetuþ syàt // atha pràgabhàvaþ pràgabhàvatvena nàkàïkùà, kintu pràgabhàvàtyantàbhàvasàdhàraõyenetaravirahaprayuktànvayànubhavàbhàvatveneti asàdhàraõyam / ghañàdau pràgabhàvatvenaiva hetutvàt / --------------------------------------------------------------------------- prakàràntareõa ÷abdàsàdhàraõyaü saüsargàvagamapràgabhàvasya ÷aïkate -- atheti // pràgabhàvàtyantàbhàvetyupalakùaõam / dhvaüsetyapi dhyeyam / ata evetaravirahaprayuktànvayànubhavatveneti hetutàvacchedoktiþ / anyathànvayànubhavànàdyabhàvatvenetyeva hetutàvacchedakamuktvà itaravirahaprayuktet na bråyàt / tasya dhvaüsada÷àyàmativyàptivàrakatvàt / anvayànubhavasaüsargàbhàvatvena hetutvavivakùàyàmevetaravirahaprayukteti 2 sàrthakyàt / dhvaüsasyàhetutvànna 3 tatsàdhàraõyaü 4 cedatyantàbhàvasàdhàraõyamapi na syàt / ata eva nàpyanvayabodhadhvaüsada÷àyàmityàdi vakùyatãti dhyeyam /. yadvoktobhayasàdhàraõa 5 mevàstu anvayànubhavàbhàvatvenaiva hetutà dhvaüsetiprasakteti tadvàraõàyaivetaretyàdivi÷eùaõoktiþ / ghañàdau tu naivamityàha -- ghañàdàviti // tatpràgabhàvasyeti yojyam / ata evetyuktaü vyanakti-- tadeti // --------------------------------------------------------------------------- 1.syàsà- ja. 2.'pada' ityadhikam -u. 3.tvena ta - u. 4.'na' ityadhikam -u. 5.õya- u. --------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 11. ---------------- --------------- ---------- ata evànyayabodhada÷àyàü nàtivyàptiþ / tadà pràgabhàvàtyantàbhàvayorabhàvàt / nàpyanvayabodhadhvaüsada÷àyàm / tadà dhvaüsasya satve 'pi tasyetaravirahàprayuktatvàditi cenna / atyantàbhàvasàdhàraõena råpema hetutve svàtyantàbhàvasya svaü pratyahetutvàt / ÷àbdànubhavàntaràbhàvaþ ÷àbdànubhàvaü prati, tvanmate 'numityantaràbhàvo 'numitiü pratãva pratibandhakàbhàvatayà hetuþ syàt / pratibandhakàbhàva÷càj¤àna eva hetuþ kàryamàtrasàdhàraõa÷ceti tvadaïgãkçtamàkàïkùàj¤ànasya hetutvamasàdhàraõyaü ca na syàt / --------------------------------------------------------------------------- dhvaüsada÷àyàmiti // ativyàptirityanuùaïgaþ / atyantàbhàvasàdhàraõyena hetutvaü kiü svàtyantàbhàvasàdhàraõyena vivakùitaü, uta ÷àbdà 1 nubhavàntaràtyantàbhàvasàdhàraõyeneti / àdye àha -- svàtyantàbhàvasyeti // antya àha -- ÷àbdàntarànubhaveti // pratibandhakàbhàvatayeti // siddhasàdhanatà anumàne doùa iti siddheranumitipratibandhakatvàtsiddhyantaràbhàvo 'numitau yathà pratibandhakàbhàvatayà hetuþ ÷àbdànubhavasyànapekùitatvenànudayàdanubhàvàntaramanvayànubhave pratibandhakamiti tadabhàvo 'pi pratibandhakàbhàvatvenaiva hetuþ syàdityarthaþ / tata÷ca kimityata àha -- pratibandhakàbhàva÷ceti // pårvamiti // saïketasmaraõapadàrthopasthitida÷àyàü padànàmupasthityantaramityarthaþ // ---------------------------------------------------------------------------- 1. anubhavapadaü na - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 12. ------------------------ ------------- ------- ki¤ca sakalapadopasthitida÷àyàü ÷àbdabodhàtpårvaü pràgabhàvasyetaravirahàprayuktatvàdavyàptiþ / tasmàdàkàïkùà durniråpeti / ucyete --- yasya padasya yadanvayànanubhàvakatvaü samabhivyàhçtayatpadagatayadråpavirahaprayuktaü tasya padasya tasminnanvaye tena padena saha tadråpamàkàïkùà / ---------------------------------------------------------------------------- paddhatau"àkàïkùà jij¤àsà cetanadharmaþ / tadviùayatvàtpadàrthàþ sàkàïkùàþ 1 / tatpratipàdakatvàtpadànyapi"iti granthena jij¤àsàviùayayãbhåtapadàrthaviùayapratipattijanakatvaü padànàü sàkàïkùatvamiti yaduktaü tatra janakatvaü na phalopadhànaü, kintu svaråpayogyataivàbhimateti bhàvena tatroktaü niùkçùyàgre svàbhimatàkàïkùàlakùaõaü vivakùuràdau tàvatpauóhyà paddhatyuktalakùaõàvinàbhåtaü lakùaõàntaramàha -- yasya padasyetyàdinà // paddhatau padànãtyuktatvàtpadasyeti bàhulyàbhipràyeõoktam / yasya ÷abdasyetyarthaþ / tena pràtipadikapratyayormahàvàkyàvàntaravàkyasya ca grahaþ / tadapi tadupasthitiparam / yatpadetyatràpi yacchabdetyarthaþ / yadråpetyatra yadråpopasthitãtyagre vyaktam / tathàca ca yasya ÷abdasyopasthitasya yadanvayànanubhavàkatvaü ya÷càsàvanvaya÷ceti vigrahaþ / tasminnanvaye ityagre kathanàt / tàdç÷ànvayànabhàvakatvàbhàvaþ / sa ca pràgabhàvaþ uccàraõato và abhipràyato và sahasthitayatpadasthitayadråpopasthitivirahaprayukto và bhavati tadråpaü kriyàpadatvakàrakapadatvaikavibhaktikatvàdi 2 kaü tadvatvamityarthaþ / ---------------------------------------------------------------------------- 1. kùà ityucyante - u. 2.àdipadaü na - u. ---------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 13. --------------- --------------- --------- upasthitara÷abdasyàbhimatànvayànanubhàvakatvaprayojakavirahapratiyogi 1 j¤ànaviùayãbhåtaråpa 2 vatpadàntarasamabhivyàhçtatvaü sàkàïkùatvamiti yàvat / upasthiti÷abdasyàbhimatànvayànubhàvakatvaprayojakatvaprayojakaråpava 3 dupasthita÷àbdàntarasamabhivyàhçtatvaü tena sàkàïkùamityanvayàrthaþ / tadyathà ghañamànayetyatra yasya ghaña÷abdasya yadanvalayànanubhàvakatvaü samabhivyàhçtànayeti padagatakriyàpadatvavirahaprayuktaü ghaña 4 mànayanamityàdau tathà dar÷anàt, tathà ca tasya ghañapadasya tasminnànayànànvaye tenànayanapadena saha tadråpaü kriyàpadatvaråpamàkàïkùà / tathà'nayeti padasya ghañànvayànanubhàvakatvaü ghañapadagatakarmakàrakatvavirahaprayuktam / ghañaþ àna 5 yetyàdau dar÷anàt / evaü ca tasyànayanapadasya ghañànvaye tena ghañapadena saha karmakàrakapadatvamevàkàïkùeti 6 dhyeyam / atra yasya ÷abdasya samabhivyàhçtayacchabdavirahaprayuktamananubhàvakatvamityevoktau 7 asaübhavaþ syàt / ghañamànayanamityàdau satyapi padàntare tvayànanubhàvakatvasatvena tasya padàntaravirahàprayuktatvat / yatpadagatayadråpetyuktam / ghaño bhavatãtyatrànuccàritenàpi samànavibhaktikena rakta iti padena ghañapadasya niràkàïkùataiveti pakùe ghañe ràgànvayànanubhàvakatàprayojakavirahapratiyogitàvacchedakaråpasya samànavibhaktikatvasya satvàdativyàptiniràsàya samabhivyàhçtetyuktiþ / sàkàï7tà tayorapyastãti mate tu yatpadagatetyàdyeva / samabhivyàhçtapadamanàdeyamityagre vyaktam / yadanvaya ityuktistu ghañaþ karmatvaü ànayanaü kçtiriti vàkye kriyàkarmabhàvànvaye niràkàïkùe bhedànvaye ca sàkàïkùe 'tivyàptyavyàptyorniràsàyetyagre vyaktam // ---------------------------------------------------------------------------- 1.tàvacchedakànvayaviùayãbhåta (kànvayaviùayãbhåta) råpa - u. 2.dupasthita ÷abdàntara -u. 3.upasthiteti nàsti-u. 4.ñàna-u. 5.neya-u. 6.tyàdi -u. 7.'ki¤cetyàdinà maõyabhihitapakùoktadoùaprasaràt' iti, tataþ 'yatpada' ityàdi càsti -u-naü. --------------------------------------------------------------------------- - nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 14. ------------------------ ------------ -------- tacca råpaü kriyàkàrabhàvànvaye kriyàpadatvàdikam / saübandharåpànvaye ùaùñhyantatvàdikam / abhedànvaye samànavibhaktikatvam / prakçtipratyayàrthayoranvaye prakçtitvàdikam // ata eva ghañasamànayetyatrànayeti kriyàpadaü vinà ghañamiti dvitãyàntaü kàrakapadaü kriyàkarmabhàvànvayànanubhàvakamiti kratiyàkàrakabhàvànvaye tena sàkàïkùam / ---------------------------------------------------------------------------- kutra kiüråpamityataþ taddar÷ayati -- tacceti // àdipadena kàrakapadatvagrahaþ / ràj¤aþ puruùa ityàdàvàha -- saübandheti // prathamàntatvamàdipadàrthaþ / rakto ghaña ityàdàvàha -- abhedeti // lakùaõavàkye tadagrahaõaü ÷abdaparamityupetyàha - prakçtãti // ghañamityàdau ghañaråpapràtipadikàrthadvitãyàvibhaktyarthayoranvaya ityarthaþ / àdipadena dvitãyatvàdigrahaþ / kriyàpadatvàdikaü tadråpamityuktaü tatkthamityataþ kvacidvyanakti -- ata eveti // kriyàpadatvàderitarapada 1 virahaprayuktànvayànanubhàvakatàprayojakatvàdevetyarthaþ / kriyàpadaü vineti // kriyàpadatvà÷raya÷abdaü vinà ànayanamityàdipadaprayogepãtyarthaþ / kriyàkàrakapabhàveti // abhedànvaye tu niràkàïkùatvàttadanubhàvakatàprayojakasamànavibhaktitvàbhàve 'pi nàvyàpti÷aïkà / ata eva lakùaõe yadanvayetyuktamiti bhàvaþ // ---------------------------------------------------------------------------- 1. viraheti nàsti -- u. ---------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 15. ---------------- --------------- --------- 1 ghañaþ karmatvamànayanaü kçtiriùñasàdhanatvamityàdau 2 ghañasamànayetyanena sahaikàrthye satyapi kriyàkàrakapadatvàbhàvànna tadanvaye ghaña ityàdipadaü sàkàïkùam / abhedànvaye tu samànavibhaktikatvàtsàkàïkùam / girirbhuktamagnimàn devadattenetyatra 3 bhuktamityasya kriyàpadasyàsannenàpyakàraka 4 giripadena nàkàïkùà / kintvànàsannenàpi kàra 5 keõa devadatteneti padenaivàkàïkùà // ---------------------------------------------------------------------------- nanvathàpyuktavàkyasamànàrthakavàkyàntare 'vyàptireva / tatroktànvayànubhavaprayojakakriyàpadatvàderabhàvàdityata àha -- ghaña iti // ànayetyatra luptavidhipratyayasyàkhyàtatvena vàcyàrthoktiþ kçtiriti vidhitvena vàcyàrthoktiri 6ùñasàdhanatvamitãùñasàdhanatvameva vidhyartha iti vidhivàde lakùyamàõatvàt / na tadanvaya iti // tathà ca 7 lakùyatvànna doùa iti bhàvaþ // yadvà kriyàpadatvàdikamabhimatànvayà 8 nubhàvakatàprayojakamityanvayayenopapàdya vyatirekamukhenopapàdayati -- ghaña iti // anvayàntare tu lakùyatve 'pi prayojakamapyastãti nàvyàptirityàha -- abhedeti // etena yadanvaya ityukteþ kçtyaü vivçtaü dhyeyam / vàkyàntarepyativyàptyavyàptã à÷aïkya yatroktaråpaprayojakaü tatràkàïkùàsatvena lakùyatvam, yatra tannàsti tatràkàïkùàpi netyalakùyatvamato na doùa ityàha -- giririti // kriyàpadasyeti // kriyàvàcisubantapadasyetyarthaþ / ---------------------------------------------------------------------------- 1. ayaü grantho nàsti - ga. 2.'tu' ityadhikam-ka. 3.'tu' ityadhikam-ga-ja-ka. 4.õena giri-ga. keõa -ja-ka. 5.õena-ga. 6. 'iùñasàdhanatvamiti' iti nàsti -u. 7.cà- u. 8. nanu - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 16. ------------------------ ------------- ------- atra ca pada÷abdena ÷abdamàtraü vipakùatam / tena prakçtipratyayoranyonyaü vàkyayo÷cànyonyamàkàïkùàyàü nàvyàptiþ / evaü pada÷abdena tadupasthitireva vivakùità / tena padamàtrasya svata evànvayànanubhàvakatve 1 nànubhàvakatvasyetaravirahaprayuktatvàdasaübhava iti ÷aïkànavàkà÷aþ / dvàramityatra dvàra÷abdasya pidhehi÷abdena saha, vi÷vajità yajetetyatra yajetetyasya svargakàma÷abdena soccàraõanibandhanasamabhivyàhàràbhàve 'pi mauni÷lokàdàvivàbhipràyikaþ samabhivyàhàro 'stãti nàvyàptiþ / ghaño bhavatãtyatra tu ghañapadena saha rakta iti padasya samàna vibhaktikatve 'pi àbhipràyako 'pi samabhivyàhàro nàstãti nà 2 tivyàptiþ // ---------------------------------------------------------------------------- atra ceti / lakùaõavàkya ityarthaþ / anyonyaü vàkyayoriti // mahàvàkyasthayorityarthaþ / etena yatpadeti pada÷abdo 'pi ÷abdaparaþ / yadråpetyapi yadråpopàsthitiparamiti såcitam // laukikavaidikavàkyàntareùu padàntarasamabhivyàhàrarahiteùu sàkàïkùeùvavyaptimà÷aïkya niràha -- dvàramityatreti // svargakàmeti // saþ svargaþ sarvànpratyavi÷iùñatvàditi caturthàdhyàyatçtãyapàdãyasaptamàdhikaraõe vi÷vajitetyàdau svargakàmapadàdhyàhàrasya siddhatvàditi bhàvaþ / evaü hyativyàptityà÷aïkya niràha -- ghaña iti // samàneti // abhedànvayànubhàvakatàprayojakaråpavatve 'pãtyarthaþ / ---------------------------------------------------------------------------- 1.tvasyetara -ga. 2.nàvyàptiþ -- ga. ---------------------------------------------------------------------------- àkàü-nu-paõam) àkàïkùàvàdaþ pu - 17. --------------- -------------- --------- yadvà tatra raktapade 1 nàkàïkùàstyeva / nahi samabhivyàhàràdàkàïkùà / kiü tu sàkàïkùàõàü samabhivyàhàraþ / tatrànàkàïkùatvavyavahàrastu raktànvaye tàtparyàbhàvàt / bhavanakriyànvayena ghañapada2 sya raktapade 3 itthitàkàïkùà 4 'bhàvàcca / ghañasya raktàbhedàpratãtistu raktapadànupasthiteþ / asmiü÷ca pakùe àkàïkùàlakùaõe samabhivyàhçtavi÷eùaõamanapekùitameva // nanvevamitarapadavirahaprayuktànanubhàvakatàprayojakaråpavatvàtmikà svaråpayogyatà àkàïkùeti paryavasitam / ---------------------------------------------------------------------------- etena samabhivyàhçteti padakçtyaü vivçtaü dhyeyam / samabhivyàhàràbhàve kathamàkàïkùetyata àha -- na hãti // tathàtve dvàramityàdàvàkàïkùàbhàvaprasaïgàditi bhàvaþ / sàkàïkùàõàmiti // ata eva dvàramityàdàvadhyàhàra iti bhàvaþ / tatreti // raktapada ityarthaþ / anvayena anvitatvena / utthiteti // svàrasiketyarthaþ / àkàïkùàråpahetau sati kuto nànvayadhãratyata àha -- pañasyeti // asmiü÷ca pakùa iti // raktapade 'styàkàïkùeti pakùa ityarthaþ / tasyàpi lakùyatvenàtivyàpterabhàvàt / evaü dvàramityàdàvavyàpti÷aïkà nàstãti bhàvaþ // itarapadavirahaprayuktànubhavapràgabhàva àkàïkùeti maõyuktalakùaõàbhimànã ÷aïkate // nanvevamiti // padàntarasya padàntaravirahaprayuktànanubhàvakatàyàþ padàntare kriyàpadatvàdilakùaõaprayojakaråpaü yattadvatvàtmiketyarthaþ / ---------------------------------------------------------------------------- 1.de à -ga. 2.depyà-ja-ka. 3.dasya -ja. 4.yà abhà - ga-ja-ka. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 18. ------------------------ ------------- ------- sà ca janitaphale 'pyastãti tatràtivyàptiþ syàt / pràgabhàvapakùe tu nàyaü doùa iti cenna / iùñàpatteþ / janitaphale 'nàkàïkùatvavyavahàrastu viraktaü prati vàõijyopade÷a iva ÷roturanvayabodhàntarasyànapekùikatatvàt / na tu padasya niràkàïkùatvàt / na ca làkùaõikàdàvavyàptiþ / manmate làkùaõikagauõayorapyanubhàvakatvàt // nanvathàpi svaråpayogyatà kàraõataiva, na tu kàraõam / tathàcàkàïkùàyàþ ÷àbdabodhahetutvaü na syàditi cenna / uktàkàïkùàj¤ànasyaiva hetutveneùñàpatteþ / ata evoktayogyatàj¤ànasya ÷àbdabodha eva hetutvàdevàsàdharaõyam / na hi ghañàdau kàraõatàj¤ànaü hetuþ / ---------------------------------------------------------------------------- janitànvayànubhave 'pi vàkye 'stikriyàpadatvàdestadàpyanapàyàditi bhàvaþ / anapekùitatvàditi // etena janitànvayabodhenàpi dvitãyànvayabodhajananàpatteriti rucidattàdyuktaü nirastam / anapekùàyà eva pratibandhakatvàt, apekùàyàü tviùñàpattariti // maõikçnmate 'bhihitadoùo nàtràstãtyàha -- naceti // manmata iti // tatroktadoùastu gauõalakùaõavçttivicàro nirasiùyata iti bhàvaþ / nanvathàpãti // janitaphaletivyàpteradoùatvepãtyarthaþ / ata evetyetavdyanakti-- uktayogyatetyàdi // nahãti // yenàsàdhàraõyaü na syàditi bhàvaþ // yatvàkàïkùàj¤ànasya hetutve janitaphale 'pi vàkye pareõetaravirahaprayuktànanubhàvakatàprayojakaråpavaditi ÷abda udbhàvite 'nvayabodhàpattiriti / tanna / pràcãnànvayabodhasyaiva pratibandhakatvàcchroturanapekùitatvàcceti // ---------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 19. --------------- -------------- -------- na ca ÷àbdabodhepi 1 tajj¤ànasya hetutve mànàbhàvaþ / pada÷aktigraharåpapavyutpattau satyàmapi kriyàpadaü vinà kàrakapadaü nànvayabodhakamiti sànànyaj¤ànaråpavàkyavyutpattiü vinà vàkyàrtha 2 bodhàbhàvàt / anyathà vàkyaü vàkyavyutpannasyàpyanvayabodhakaü syàt // nanvevaü cedayameti putro ràj¤aþ puruùo 'pasàryatàmityatra ràjapade putrapuruùapadagatarupavirahaprayuktatattanvayayànanubhàvakatvaråpàkàïkùàyàþ satvàdubhayànvadhãþ syàditi cenna / ---------------------------------------------------------------------------- mànàbhàva iti // ÷aktismaraõe sati tajj¤ànàbhàvenànvayabodhavilambàbhàvàditi ÷aïkiturbhàvaþ / tadabhàve 'syànvayabodhavilamba ityàha --- pada÷aktãti // uktaü ca jayadevenàpi"àkàïkùàhetutvemànàbhàvena tajj¤ànaü kàraõa"miti // etena"na hi tasyàpi j¤ànaü heturiti ÷akyate vaktum / tatra mànàbhàvàditi"rucidattoktaü nirastaü dhyeyam / vàkyàvyutpannasyeti // uktaråpavàkyavyutpattihãnasyàpãtyarthaþ// uktavakùaõasya vàkyàntare 'tivyàptimà÷aïkyate -- nanvevamiti // itarapadavirahaprayuktànanubhàvakatàprayojakaråpavatvamàkàïkùà cedityarthaþ/ putrapuruùapadagateti // prathamàvibhaktyantatvalakùaõadharmetyarthaþ / råpa÷abdo dharmaparyàyaþ / ubhayeti // nàsti ca puruùapadenàkàïkùà / atastatroktalakùaõamativyàptamaniti bhàvaþ / ---------------------------------------------------------------------------- 1. tasya -ja. 2.j¤ànà -ja. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 20. ------------------------- ------------- ----- ubhayatrakàïkùàyàþ satve 'pi putrànvaya eva tàtparyagrahe 1 puruùànvayabodhàbhàvasaübhavàt / ubhayatra tàtparyagrahe ceùñàpatteþ / ata eva tatràvçttiþ kalpyate / aho vimalaü jalaü nadyàþ kacche mahiùà÷carantãtyatra yena puüsà nadyà ityàdikameva ÷rutaü taü prati nadãpadaü jalapadà÷ravaõena kaccha eva sàkàïkùam // nanvevamudayanàdimate tvaduktaråpagrahavirahaprayuktaþ ÷àbdànubhavapràgabhàva àkàïkùà / 2 tanmate tu pràgabhàvaprayojakaviracahapratiyogigrahaviùayãbhåtaü råpamàkàïkùà / ---------------------------------------------------------------------------- lakùyatvamupetya samàdhimàha -- ubhayatreti // tàtparyagrahasya ÷àbdabodhe hetutvàdanyatra tadabhàvàdevànvayabodhàbhàvo na tvàkàïkùàvirahàt / yenàtivyàptiþ syàditi bhàvaþ / àvçttiriti // ràjapadasyetyarthaþ / kaccha eveti // evaü ca jalasyà÷rayaõenànupasthitestatra ùaùñhyantànvayaprayojakopasthitiviùayaråpavatvàbhàvàt / prathamàntenàpi jalapadena niràkàïkùataiveti na tatràvyàptirdeùàya / upasthitau tu tatràkàïkùàsatve 'pi tàtparyàgrahàdanvayabodhàbhàvaþ / tatràpi tàtparyagrahe tåbhaya 3 trànvayabodho nadãpadàvçtti÷ca pårvavadiùñaiveti bhàvaþ // evaü sarvatra lakùye 'lakùye ca svoktàkàïkùàlakùaõasya bhàvàbhàvànupapadyedànãü paroktalakùaõàtsvoktalakùaõasyàti÷ayaü ÷aïkàpårvaü vyanakti -- nanviti // pràgabhàveti // anvayànubhavapràgabhàve prayojakåbhåto yo virahaþ tatpratiyogã yo grahaþ j¤ànaü tadviùayãbhåtaü råpamityarthaþ / ---------------------------------------------------------------------------- 1.heõa -ga-ja-ka. 2.tva -ga-ja-ka. 3.yànva -u. ---------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 21. --------------- ------------- -------- tataþ kotra vi÷eùa iti cediyàneva vi÷eùaþ / tvanmate àkàïkùà kùotçgatà syàt, pràgabhàvaj¤ànaü ÷àbdabodhajanakamityasyoktarãtyàdurghacatvàcchàbdabodhaü pratyàkàïkùàj¤ànasya hetutvaü na syàt, janitaphalavàkyasthapade viraktaü vàõijyopade÷a iva sàkàïkùatve satyapi puruùasyànapekùàmàtreõa ÷abdasyàkàïkùàpalàpa÷ca syàditi doùatrayam / manmate tu àkàïkùà àsattivacchabdagataiva, idaü càkàïkùàlakùaõaü ñãkoktajij¤àsàviùayapratipàdakatvaråpalakùaõàvinàbhåtam // ---------------------------------------------------------------------------- yadråpaviraheti lakùaõavàkye yadråpaviraha÷abdena yadråpopasthitivirahasyàbhimatatvàditi bhàvaþ / ÷rotragateti // ata evodayanalakùaõe ÷rotrarãtyuktiriti bhàvaþ / uktarãtyeti // tajj¤ànasya kàraõatve mànàbhàvàdityàdinoktarãtyetyarthaþ / àkàïkùeti // ÷abdagataivetyanvayaþ / sughañamiti // pràguktavàkyavyutpattiråpapramàõàbhàvàditi bhàvaþ // nanvidaü målagranthe nopalabhyata ityata àha -- idaü ceti // ñãkokteti // ñãkàkçtà paddhatàvuktetyarthaþ / pramàõalakùaõañãkàyàmukteti vàrthaþ / tadukterapi paddhatyuktyai 1 kàrthatvàt // ---------------------------------------------------------------------------- 1. ktaikàrthyàt - naü. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 22. ------------------------- ------------ ------- vastutastu yatpadaprayojyajij¤àsàviùayatvayogyaj¤ànajanakatvàvacchedakaråpavatvaü yasya saha tasya tadråpame 1 vàkàïkùà / bhavati hi ghañamànayetyatra ghañamiti kàrakapadaprayojyà yà jij¤àsà tasya viùayatvayogyaü yatkriyàj¤ànaü tajjanakaü yadànayeti 2 kriyàpadaü tanniùñhajanakatàvacchedakaü kriyàpadatvamàkàïkùà 3 / iyaü ca jij¤ànàyogyatàjij¤àsitepyastãti nàvyàptiþ // ---------------------------------------------------------------------------- nanu 4 lakùaõe yasyànanubhàvakatvaü yadråpavirahaprayuktamiti na¤dvayaprave÷àdgauravam / yasyànubhàvakatvaü yatpadakayadråpaprayuktamityevoktau làghavam / ki¤cànvayànubhavapràgabhàvasya virahaprayuktatvaü ca durvacam / anàderjanyatvàyogàt / tadvyàpyatvasyàpi bhinnàdhikaramatayà dai÷ikasyàyogàt / kàlikasya ca saüketàsmçtida÷àyàü satyapãtarapade 'nubhavapràgabhàvasaübhavena vyabhicàràt / ki¤caivaü sati ñãkàkçduktalakùaõamasama¤jasamityapi dhãrmandànàü pràpnotãtyata àha -- vastutastviti / yatpadaprayojyeti // yacchabdopasthitijanyetyarthaþ / padeti ÷abdaparaü sattadupasthitiparamiti pràgevoktatvàt / anyathà 5 pårvoktadoùàpattiþ / jij¤àsàj¤ànaviùayakecchà / tadviùayatvayogyaü j¤ànaü tajjanakatàvacchedaü råpaü kriyàpadatvàdikaü pårvoktameva dhyeyam // lakùaõàrthaü vivçõvanneva lakùyaniùñhatayà dar÷ayati -- bhavati hãti // iyaü ceti // iyaü ca jij¤àsàü prati yogyatà ajij¤àsite janitaphale jij¤àsàpårvabhàvinyapi vàkya ityarthaþ / ---------------------------------------------------------------------------- 1.evakàro nàsti-rà. 2.àdi ityadhikam -rà. 3. prasaïgàt ityadhikam - ga. 4.ukta ityadhikam - u. 5. pràgukta - u. ---------------------------------------------------------------------------- àkàü-ni-paõam) àkàïkùàvàdaþ pu - 23. ---------------- ------------- -------- tasmàtsvaråpayogyataivàkàïkùà / ata eva paddhatà"vàkàïkùà jij¤àsà cetanadharmaþ / tadviùayatvàtpadàrthaþ sàkàïkùàþ / tatpratipàdakatvàtpadànãtyapãtyatra pratipàdaka÷abdena jij¤ànàviùaya 1 j¤ànajanakatàvacchedakaråpavatvàtmikà jij¤àsitàrthapratipàdanayogyataivàkàïkùe"tyuktam / na tu phalopàdhànam / anvayabodhàtpràgàkàïkùàbhàvaprasaïgàt // pramàõalakùaõañãkàyàmapi pårvapadajanitàkàïkùàpåraka 2 tvamityatra påraka÷abdenàsmaduktà 3 jij¤àsàviùayatvayogyaj¤ànajanakatàvacchedakaråpavatvàtmikà jij¤àsà 4 pårakataivàkàïkùetyuktam / bhavati hi 5 jij¤àsàviùaya 6 j¤ànajanako jij¤àsàpårakaþ / icchàviùasàdhakasyaiva loke icchàpårakatvena vyavahàràt // yattu ñãkàyàü viraktaü prati vàõijyopade÷e nairàkàïkùyamuktaü, ---------------------------------------------------------------------------- tasmà 7 davyàpti÷ånyatvàdityarthaþ / na ca svaråpayogyatàyà 8 àkàïkùàtve ÷àbdabodhasàdhàraõyaü na syàditi ÷aïkyam / uktaråpàkàïkùàj¤ànasyaiva hetutvàdityupapàditatvàditi bhàvaþ / ata eveti // uktaråpasvaråpayogyatàyà àkàïkùàtvàdevetyarthaþ -- jij¤àsàviùayaj¤àneti // icchàviùaj¤ànetyarthaþ / icchàviùayeti // icchàviùayotpàdakasyaivetyarthaþ / ñãkàyàmiti // ---------------------------------------------------------------------------- 1.tvayogyaj¤à-rà. 2.kami-naü. 3.ktaji -rà.na. 4.pårakapadaü na -rà. 5.hi iti nàsti -naü. 6.tvaj¤à -rà. 7.tasmàditi/ vyàpti÷å -naü. 8.yàþ nàkàü - naü. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 24. ----------------------- ------------ ------- tadanvayabodhopayogi 1 sàkàïkùatve satyapi ÷rotçranapekùitatvamàtreõa // ata eva ñãkàyàmanvayabodhopayogyàkàïkùàbhàve gaura÷vaþ puruùo hastãtyàdikamevodàhçtam // ityàkàïkùàni 2 råpaõam // ---------------------------------------------------------------------------- pramàõalakùaõañãkàyàmityarthaþ // ityàkàïkùàniråpaõam // ---------------------------------------------------------------------------- athàsattiniråpaõam // 2. // ------------------------- nanu -- sannidhànàparaparyàyàsattirna tàvanmaõyuktarãtyàvyavadhànena padàrthasmçtiþ / ---------------------------------------------------------------------------- athàsattiniråpaõam // 2. // ----------------------------- pramàõapaddhatà"vàkàïkùàyogyatàsannidhimanti padàni vàkya"mityukteþ sannidhiniråpaõamaü vinàsattiniråpaõamayuktamityata àha -- sannidhànàpararyàyeti // yadyapi 3 sàkùàdàkàïkùàyogyateti nirde÷akrameõa yogyataivàkàïkùoktyantaraü niråpaõãyà / tathàpyàsattiniråpaõasyàlpatvàtsåcãkatàhanyàyenàsatteþ pårvamuktirityeke // vastutastu ÷àbdapramàyà 4 màkàïkùàsattã eva hetå na punaryogyatàpãti tayoreva pårvamuktiryuktà / ata eva paddhatàvàsatti svaråpoktyanantarameva yogyatà 5 / ---------------------------------------------------------------------------- 1.gini sà -ca.ka. 2.niråpaõapadaü na -naü-ja-ga. 3.sàkùàditi nàsti -u. 4.õaü- naü. 5.toktiþ -u. ---------------------------------------------------------------------------- àsa-ni-paõam) àsattivàdaþ pu - 25. -------------- ----------- -------- vàkye padàrthasmçtireva neti vakùyamàõatvàt / anàsanne àsattibhrameõànvayabodhasthale tvatpakùe padàrthopasthitervi÷eùaõaj¤ànatvena ÷àbdabodhahetutvàt heto÷càvyavahitatvaniyamenàsattereva satvenàsattibhramànupapatte÷ca / ---------------------------------------------------------------------------- atastatkramamanusçtyàtra niråpaõamiti / kvacidà 2 kàïkùàsannidhiyogyatàvatàü padànàü samåho vàkyamiti paddhatyanurodhe pårvanirde÷àttathaivàstviti yathànyasa eva kramaþ// àsatti÷càvyavadhànenànvayapratiyogyupasthitiþ / sà ca smçtirnànubhava iti maõyuktaü niùkçùyànuvadati -- avyavadhànena padàrthasmçtiriti // anvayavirodhivyavadhànàbhàvenetyarthaþ / padàrtheti // saüketasmaraõavàkyàrthabodhayormadhye padàrthasmçtireva nàsti, kuto 'vyavàdhànatvaü tasyà ityarthaþ / vakùyamàõatvàt // anvitàbhidhà 3 noktivàda ityarthaþ // pakùadharàdyåhitadoùamàha -- anàsanneti // saptamyantànàmàsattereva satvenetyanvayaþ / àsattibhrameõeti // anvayavirodhivyavadhànepi tadabhàvabhramameõetyarthaþ / girirbhuktamagnimàndevadattenetyàdau vyavahitapadopetatayà àsattihãnavàkye padànàmavyavahitatvabhràntyà padàrthànàmupasthitau giriragnimàndevadattena bhuktamityanvavayabodhadar÷anàttatra sthale padàrthe smçtervyavahitatvasyàva÷yakatvàttatràtivyàptiriti bhàvaþ // vi÷eùaõaj¤ànatvenetyupalakùaõam / padàrthasmçtitvena hetutvepyeùa doùaþ sama eva / ---------------------------------------------------------------------------- 1.toktiþ -u. 2.ttu à -u. 3.vàdoktavàda - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 26. ------------------------- ------------- -------- padàrthasmçtau satyàü smçti 1 viùayakaj¤ànavilambena ÷àbdabodhavilambàdar÷anenàsattij¤ànasya hetutvànupapatte÷ca / na ceyaü svaråpasatyeva hetuþ / tadbhrameõa ÷àbdabhramàyogàt // kiü ca nànàvi÷eùaõakaikavi÷eùyakabodhasthale vi÷eùaõànàmanyonyamanvayàyogyatayà 2 nvitànvayàsaübhavena samåhàlambanà ekaiva padàrthasmçtirvaktavyà / tathàca tatra vàkye ki¤citkenacidàsannamanàsannaü ca kenaciditi kathaü vibhàgaþ // ---------------------------------------------------------------------------- asaübhavaü càsya (sti) 3 lakùaõasyàha -- padàrthasmçtàviti // na ce 4 yamiti // àsattirityarthaþ / apasiddhànte satyapi doùàntaramàha -- tadbhrameõeti // yatvanvayapratiyogyupasthitiràsattiranvayabodhàïgaü, sà ca svaråpasartà 5 bhànàbhàvàt / anumitau pakùasàdhyapratyavattadbhrameõa ÷àbdabhramo 'siddha eva / tàtparyabhrameõa yogyatàbhrameõa và tadupapatteriti tanna / vi÷eùaõaj¤ànatvena hetutvoktau ÷àbda 6 sàdhàraõyàbhàvàtpadàrthasmçtitvena hetutve ca vàkye padàrthasmçtireva netyasaübhavadoùàt ativyàptyasaübhavàvuktvàvyàptiü càha -- ki¤ceti // nànàvi÷eùaõaketi // daõóã kuõóalã caitra ityàdau caitrapadena kuõóalã 7 padamàsanna 8 daõóãpadamanàsannamiti vibhàgosti / sa na syàt / padàrthasmçterevàsattitve tàvatpadàrthagocaraikasmçtereva tatra vàcyatvàtkrameõopasthitau hi pårvasmçtivi÷eùeõànvayànantaraü -- ---------------------------------------------------------------------------- 1.terj¤à -rà. 2.anvitapadaü na -rà. 3.satti-u. 4.caiva -u. 5. na tu j¤àtà -u. 6.bdàsà -u. 7.lipa -u. 8. nnamiti vibhàgosti -u. ---------------------------------------------------------------------------- àsa-ni-paõam) àsattivàdaþ pu - 27. -------------- ---------- -------- ki¤ca padye kulakàdau càtivyavahitatvàtkathamàsattiþ / nàpyavyavahitapadopasthitiràsattiþ / vyavahitapadopasthitikapadyàdàvavyàpteþ / uktarãtyàsattij¤ànasya hetutvànupapatte÷ca // nàpi padàvyavadhànamàsattiþ / avyavadhànaü hi pade lipyuccàraõàdinibandhanameva vàcyam / ---------------------------------------------------------------------------- -- caramaü 1 smçtivi÷eùaõànvayaþ syàt / na caivaü yuktam / vi÷eùaõavi÷iùñe vi÷eùaõàntarànvaye vi÷eùaõayorapyanvayàpatyà tadasaübhavàt / vi÷eùyeõàsannaü svàsannena vi÷eùaõena svayamanvitaü satpa÷càdvi÷eùe 2 õànvetãtyasyàpi vi÷eùaõayora 3 pyanvayàyogenàsaübhavàdityarthaþ // sthalàntarepyavyàptimàha -- ki¤ca padya iti -- "÷riyaþ patiþ ÷rãmati ÷àsituü jagajjagannivàso vasudevasadmani/ vasandadar÷à 4 vatarantamambaràt"................. // ityàdi÷loke kriyàkàrakapadànàmativyavahitatvàttatra tvaduktàvyavahitapadàrthasmçterayogàt // "tataþ sapatnàpanayasmaraõànu÷aya(nudaya)spharà /" ityàdi màghastheùvaùñasu ÷lokeùvativyàvahitatvàttatrà 5 vyàptiriti bhàvaþ -- pakùàntaràõyapi niràha -- nàpyavyavahiteti // avyavahitapadànàmupasthitirityarthaþ / sà kiü svaråpasatã heturuta j¤àtà / àdya àha -- vyavahiteti // antya àha -- uktarãtyeta // padàrthasmçtàvityàdinoktarãtyetyarthaþ / ---------------------------------------------------------------------------- 1.masmç- u. 2.ùyeõànve -u. 3.nyonyànvaya -ur. 4.÷etyàdi÷leke -u. 5.tràtivyà - naü. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 28. ------------------------ ------------- ------- tathàca vyavahitoccàrite likhite yojanayàpyanvayabodho na syàt / vyavadhànasya dçùñatvena yojanayàpyavyavadhànabodhànàbhàvàcca // nàpyavyavahitatvena padatàtparyamàsattiþ / atàtparyaka÷ukàdivàkyàvyàpteþ / avyavahita 2 tàtparyakaü vyavahitamuccàrayato vàdino 'nàsannàbhidhànaråpàrthakanigrahànupapattecca/ ---------------------------------------------------------------------------- padàrthasmçtipadasthàne padopasthitau satyàmiti j¤eyam / lipyuccàraõàdãtyàdipadena virodhipadànuccàraõagrahaþ / vyavahiteti // girirbhuktamagnimàndevadattenetyàdipadàvatyarthaþ -- lipyanumiteti // yatra lipigadçùñyà padasyànumànaü tàdç÷asthala ityarthaþ / tathàca tatrà 3 vyàptiriti bhàvaþ // vastuto 'vyavahitatvena padatàtparyamàsattiriti paryavasiteti pakùadharanirdhànitapakùaü niràha -- nàpyavyavahitatveneti // vyavahitapadye kulakàdau ca padànàü vyavadhànenoccàraõe lakhanepi càvyavahitatvena vaktçtàtparyagocaratvàtteùàü tatra nàti 4 vyàptiriti bhàvaþ/ ÷ukàdãti // na ca tatràpyastã÷varatàtparyamiti vàcyam / tathàsatyàsattibhramasthale tadàdàyàsattisatvasaübhave tadbhramànupapatteþ / doùàntaraü càha -- avyavahiteti // apàrthaka 5 miti // anànvitavàcakapadàdiprayogo 'pàrthakamityapàrthakanigrahasthànalakùaõàditi bhàvaþ // ---------------------------------------------------------------------------- 1.tatreti nàsti -rà. agre abhàvapadaü na - ga. 2.padetyadhikam -rà. 3.tràtivyà -naü. 4.nàvyà -u. 5. keti -u. ---------------------------------------------------------------------------- àsa-ni-paõam) àsattivàdaþ pu- 29. -------------- ----------- ------ girirbhuktamagnimàndevadattenetyanàsannodàharaõe 'tivyàpte÷ca / tatràpyavyavahitatàtparyakatvasaübhavàt / tasmàdàsattirdurniråpeti // ucyate -- padopasthityanukålavaktçvyàpàre niùphalasyànvayabodhavirodhivyavadhànasyàbhàva àsattiþ / ---------------------------------------------------------------------------- nanu - sarvathaivànanvità 1 vàcaka 2 padaprayogo 'pàrthakam / kuõóamajàjinaü da÷adàóimàni ùaóapåpà ityàdau yojanayàpyanvayahinasthale eva tat / na tu yojanayàpyanvayasthalepãti cet / tatràpyastãtyàdipadàntaratàtparyakatvasaübhavàt / doùàntaraü càha -- giririti // yadapyavyavahitapadàrthopasthityanukålo vyàpàra àsattiþ, sa caikapadànantaramapara 3 pade tàtparyamuccàraõaü veti pakùadhanàbhimataü pakùàntaraü tadapyanenaiva nirastam / ÷ukàdivàkyàdàvavyapteþ / girirityàdivàkye 'tivyàpteþ / vàkye padàrthopasthiterevàbhàvasya vakùyamàõatvàditi bhàvenopasaüharati -- tasmàditi // sannidhiravilambenoccàritamiti paddhatyàdyuktaü hçdi kçtvàha -- padeti // padagrahaõaü ÷abdamàtraparam / tena prakçtipratyayayoravàntaravàkyayo÷càsattau nàvyàptiþ / padayoþ padànàü 4 copasthiteranukålo yo vyàpàraþ lipiþ uccàraõaü tàtparyaü và tasminnityarthaþ / niùphalànvayabodhavirodhavyàvadhàna÷ånyaþ ÷abdopasthityanukålavaktçvyàpàraviùayatàsattirityarthaþ/ uccàraõamàtraü vaktçvyàpàra÷cenmauni÷lokàdàvavyàptirityata àha - vaktçti // ---------------------------------------------------------------------------- tavàka -u. 2.padeti nàsti- u. 3. aparapadaü na -naü. 4. vopa -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 30. ------------------------ ------------ ------- vaktçvyàpàratvaü ca lipyuccàraõàbhipràyasàdhàraõamiti na mauni÷lokàdàvyàptiþ // na ca girirbhukta 1 mityanayormadhye virodhyupasthityabhàvàde 2 tayoràsattiþ syàditi vàcyam / iùñàpatteþ / anvayabodhastvàkàïkùàvirahàt // nàpi padyakulakàdàvavyàptiþ / tatràpi mayà chandonurodhàyàlaïkàrarasavi÷eùayoràdhànàya ca vyavadhàne kçtepi ÷rotraivaü yojayiùyatãtyabhipràyasya satvàt / apauruùeyepi vede 'smàkamukta 3 ã÷varàbhipràyostyeva / ---------------------------------------------------------------------------- lipisane 4 vi÷iùñasyàpi lakùaõasyàtivyàptimà÷aïkya lakùyatvopagamena samàdhimàha -- na ca giririti // tathàtve syàdanvayabodha ityata àha -- anvayàbodhastviti // niùphalasyeti vi÷eùaõamapyàptiniràsàyeti bhàvenàha -- nàpi padyeti // chanda iti // vàgarthàmiva saüpçktau pàrvatãparame÷varau vanda ityukte 5 nuùñapsasaüj¤akachandobha 6 jyetàto vyavadhànam / evamanyatràpi // alaïkàreti // kulakàlaïkàretyarthaþ / raseti // ÷ruïgàravirakaruõàdiraseùu madhye ÷ruïgàràdirasavi÷eùalàbhàyetyarthaþ / tathàca tatra niùphalavyavadhànàbhàvà 7 nnàvyàptiriti bhàvaþ // vedavàkye 'vyàptistarhi syàditi àha -- apauruùeyeti // ukta iti // ÷rotaivaü yojayiùyatãtyevaüråpàbhipràyo 'smàkaü mate astyevetyarthaþ / se÷varavàditvàditi bhàvaþ // --------------------------------------------------------------------------- - 1.agnimanityadhikam -rà. 2.vata- rà. 3.rãtyetyadhikam -ja. 4.navi -u. 5.napuüsakachaü -naü. 6.ïgenà -naü. 7. vasatvànnà -u. ---------------------------------------------------------------------------- àsa-ni-paõam) àsattivàdaþ pu - 31. -------------------- ---------------- ----------- mãmàüsakànàmapyanàdau saüsàrer'thàbhij¤àdhyàpakasyoktà 1 bhipràyostveva / vyavadhànasya tvadçùñavi÷eùaþ phalam // nàpyanàsannodàharaõe 'tivyàptiþ / tatra vyavadhànasya niùphalatvàt / ata evà 2 vyavahitatàtparyake vàdivàkye nàtivyàptiþ / ÷rutasya vyavahitatvàt / àbhipràyakasya ca vàdino 'nàptatvenàbhipràyakalpanàvirahàdevànupasthiteþ // kecittu -- ÷lokakulakàdàvàsatyabhàvànna ÷lokàdikaü bodhakam / kintu tadunnãtaü vàkyà 3 dikamevetyàhuþ // ---------------------------------------------------------------------------- nanu vede 'laïkàravi÷eùasavi÷eùayorà 4 dhànàbhàvàt -- "saptàrghagarbhàbhuvanasya reto viùõostiùñhanti pradi÷à vidharmaõi"/ ityàdau niùphalameva vyavadhànami 5 ti tatràvyàptirityata àha -- vyavadhànasya tviti // anàdito vyavadhànenaiva sannivi÷itapà 6 dàvalyà tathaivàdhyàpanajapàdyanuùñhàne 'dçùñamanyathà nàrtha iti ÷ubhà÷ubhapràptiparihàraråpàdçùñameva phalamityarthaþ / niùphalasyetyuktyà girirbhuktamagnimàndevadattenetyàdàvativyàpti÷ca nirastetyata àha -- nàpyanàsanneti // avyavahitatàtparyakamityàdinoktadoùaþ svapakùe netyàha -- ata eveti // tameva hetuü vyanakti -- ÷rutasyeti // kecitviti // kalpanàgauravamamasminpakùe 7 asvàrasya bãjaü dhyeyam / ---------------------------------------------------------------------------- 1.ktobhi -ga. 2.vavya -rà-ka. 3.ntarameve -rà.ja-ka. 4.ràbhà-naü. 5. mastã-u. 6. padà -u. 7. kùe bãjaü bodhyam -naü. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 32. ------------------------ ------------- ------- iyaü càsattirj¤àtaiva ÷àbdadhãhetuþ / àsattibhrameõa ÷àbda 1 bhramàt / nãlo ghañostãtyàdau nãlaghañapadayormadhye 'nuùaïgapadàntaroccàraõàvçtyadhyàhàràdisaüdehe ni÷caye và vàkyàrthàbodhàcca // paddhatau pramàõalakùaõañãkàyàü ca sannidhiravilambenoccàritatvamityatràvilamba÷abdenàsmaduktavyavadhànàbhàvaþ uccàraõa÷abdena ca vaktçvyàpàramàtraü vivakùitamiti j¤eyam // ityàsatti 2 niråpaõam . --------------------- ---------------------------------------------------------------------------- àsattibhrameõa 3 ÷abdabhrame vipratipannaü pratyàha -- nãla iti // anuùaïga÷ca padàntaroccàraõaü càvçtti÷càdhyàhàra÷cetyevamàdisandehe nãlaghañapadàrthànvayabodhàbhàvena svaråpasadàsatyà na hetutvaü kintu j¤àtàyà eva / anyathà tàdç÷asthalepyanvayabodhaþ syàdeva / svaråpasatyàstasyàstatra satvàdityarthaþ// etenàsattiþ svaråpasatã hetuþ / na tu j¤àtà / mànàbhàvàditi rucidatte 4 noktaü nirastam / àvçttirastipadasya / nãlosti ghañostãti nãlo bhavati ghañostã 5 ti kriyàntaràdhyàhàra ityàdi dhyeyam // uktalakùaõaü målaråóhaü dar÷ayati -- paddhatàviti // asmadukteti // niùphalasyetyàdinàsmaduktetyarthaþ -- vaktçvyàpàramàtramiti // lipyuccàraõàbhipràyasàdhàraõamityarthaþ // iti àsattiniråpaõam. ---------------------- --------------------------------------------------------------------------- - 1. dhã ityadhikam -naü. 2.niråpaõamiti nàsti - ca.ja-kà.rà. 3.÷à -u. 4.ttoktam -u. 5.bhavatã -u. ---------------------------------------------------------------------------- yogya-ni-paõam ) yogyatàvàdaþ pu - 33. ---------------- ---------- ------- atha yogyatàniråõam // 3 // ----------------------------- atha kà yogyatà -- na tàvatsajàtãye 'nvayadar÷anaü 1 yogyatà / payasà si¤catãtyanàptavàkye 'tivyàptiþ / ki¤ca yathàkatha¤citsàjàtyamayogyasàdhàraõam / padàrthatàvacchedakadharmeõa và tàtparyaviùayãbhåtànvayapratiyogitàvacchedakadharmeõa và sàjàtyaü tu adya jàtaþ payaþ pibatãtyàdàvavyàptam // nàpi samabhivyàhçtapadàrthasaüsargàbhàvavyàpyadharma÷ånyatvaü yogyatà / ---------------------------------------------------------------------------- atha yogyatàniråpaõam // 3 // --------------------------- "pratiyogànvayasya pramàõavirodhàbhàvo yogyate"ti pramàõapaddhatyuktiü samarthayamànaþ prasaktapakùànpårvavàdimukhena pratyàkhyàti -- athetyàdinà // sajàtãya iti // dçùñànvayasajàtãyatvaü yogyatetyarthaþ / maõyuktamapi doùamàha -- ki¤ceti // ayogyateti // agninà si¤cedityàdàvapi ÷abdàrthatvàdinà sàjàtya 2 sya satvàditi bhàvaþ / maõivyàkhyàtçbhiruktamàha -- tàtparyaviùayeti // adya jàta iti // adya jàtatvena råpeõa tadanvayasyetaþ pårvaü kvàpyadar÷anàditi bhàvaþ / samabhivyàhçteti // samabhivyàhçteti // samabhivyàhçtaü yatpadaü tadarthaniråpitasaüsargasya yo 'bhàvastavdyàpyadharma÷ånyatvam / yathà jalena si¤catãtyàdau samabhivyàhçsekaråpapapadàrthasaüsargàbhàvavyàpyo dharmo 'gnitvàdiþ, -- --------------------------------------------------------------------------- -1.yogyatàpadaü na -rà.ga. 2.tyasa - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 34. ------------------------ ----------- ----- prameyamabhidheyamityàdau saüsargàbhàvasyàprasiddhya nyàya 1 mate tatràvyàpteþ / samabhivyàhçtapadàrthasaüsargo yogyatetyetàvataiva pårõatvena ÷eùavaiyarthyàcca / anàptavàkye 'tivyàpte÷ca // etenaiva samabhivyàhçtapadàrthasaüsargavyàpyadharmavatvaü và, anvayapratiyogitàvacchedaka 2 dharmavatvaü và yogyateti 3 nirastam / uktarãtyà ÷eùavaiyarthyàt / anàptavàkye 'tivyàpte÷ca // ---------------------------------------------------------------------------- tathà samabhivyàhçtajalapadàrthasaüsargàbhàvavyàpyo dàhçtvàdistàdç÷adharma÷ånyatvamasti / agninà si¤catãti jalena dahatãtyàdau tu tàdç÷adharmavatvàdayogyatetyarthaþ // siddhànte dharmamàtrasya vyatirekitvàdghañaniùñhaprameyatvàdeþ / pañe tanniùñhaprameyatvàderghañe 'satvena prameyatvàdisaüsargàbhàvasyàpi prasiddhatvà 4 dàha -- nyàyamata iti // tanmate tasya kevalànvayayitvàditi bhàvaþ / siddhànte tu kathamityato doùàntaramàha -- samabhivyàhçteti // anàpteti // payasà si¤catãtyàdyanàptavàkya ityarthaþ / krameõa pakùadvaye doùamàha -- uktarãtyeti // samabhivyàhçtapadàrthasaüsarga ityeva pårteriti bhàvaþ // eketi padasya và padàrthasya và vi÷eùaõam / aparetyapyevaü bodhyam / tanniråpitasaüsarge 'parapadàrthaniùñhàtyàntàbhàvaü prati yatpratiyogitvaü tatprakàrikà yà pramà tadvi÷eùyatvàbhàva ityarthaþ / agninà si¤catãtyàdàvagnikaraõà 5 nvayaþ seke nàstãti và, agnikaraõà 6 nvayaþ sekaniùñhàtyàntàbhàvapratiyogãti vànubhavena tadvàkyaü tvayogyam / ---------------------------------------------------------------------------- 1.naye -ja-ka. 2. råpavatvaü và -rà-ga. 3. api ityadhikam -rà. 4. dityata -naü. 5 õakà -u. 6.õakà -u. ---------------------------------------------------------------------------- yogya-ni-paõam) yogyatàvàdaþ pu - 35. --------------- ------------ --------- nàpi maõyuktarãtyà ekapadàrthasaüsarge 'parapadàrthaniùñhàtyàntàbhàvapratiyogitvupramàvi÷eùyatvàbhàvo và, -- ---------------------------------------------------------------------------- payasà si¤catãtyàdau tu payaþkaraõatvaü seke nàstãtyàdipratãteþ kadàpyabhàvena tatra payaþpadàrthasaüsarge sekaniùñhàbhàvapratiyogi 1 tvaprakàrapramàvi÷eùyatvaü neti tadyogyamityucyate / atra ÷abdatvavadàkà÷asya ÷abdaniùñhàtyantàbhàvapratiyogitvàttatràvyàptiniràsàya saüsargeti // tàdç÷apramàviùayakatvàbhàva ityevoktau ghañasaüsargatvaü gehaniùñhàtyantàbhàvapratiyogãti pramàviùayo ghañasaüsargopi bhavatãti tatràvyàptiþ syàt / tanniràsàya tàdç÷apramàvi÷eùyatvàbhàva ityuktiriti pakùadharaþ // rucidattastu yatpadàrthasaüsargo bodhyaþ tadaü÷e tàdç÷apramàvi 2 ÷eùyatvàbhàvo vivakùitaþ / tena sekasaüsarga àkà÷a÷ca jalaniùñhàtyàntàbhàvapratiyogãti samåhàlambanakçtapramavi÷eùyatvakçtadoùo 'pàstaþ / evaü càü÷abhedapraptaye vi÷eùyatoktiþ 3 / viùayamàtre tàtparyamityavocat // yanmate tàdç÷apramàtvaparigrahaþ pratibandhakastanmatenaitallakùaõakaraõàttàdç÷àbhàvapratiyogitàbhàva ityevànuktvà tàdç÷apramàvi÷eùyatvàbhàva ityuktamiti rucidattaþ // naraharistu prametyàdyanuktvà tàdç÷apratiyogitvàbhàvo yogyatetyevoktau yogyatàyà vàkyàrthamàtraparyavasannatayà tadvãrvàkyàrthabodhàtpårvaü na 4 bhavatãti ÷àbdabodhe yogyatàj¤ànasyàhetutvàpatteþ tàdç÷apramàvi÷eùyatvàbhàva ityuktamityàha // ---------------------------------------------------------------------------- 1.katva- u. 2.ùayatvà -u. 3.kterviùa- ur. 4.vaü saübhavatãti - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 36. ------------------------ ------------- --------- ekapadàrthasaüsarge 'parapadàrthaniùñhàtyantàbhàvapratiyogitàvacchedakadharma÷ånyatvaü và yogyatà / ekatvàparatvayoþ padàrthavi÷eùaõatve 1 prameyatve prameyatvamityàdàvavyàpteþ / tatra padàrthabhedàbhàvàt / padavi÷eùaõatve ca pratyayàrthànvitasvàrthabodhakaü gàmityàdikamayogyaü syàt / tatra padaryaikatvàt / 2 pada÷abdasya ÷abdamàtraparatvepi 3 svàrthãbhåtavartamànatvànvitakçtyàdibodhako -- ---------------------------------------------------------------------------- yanmate 'pramàõya÷aïkà÷ånyaviparãtani÷cayasya pratibandhakatvaü tanmatenoktaü lakùaõàntaraü cànuvadati -- ekapadàrtheti // tàdç÷aü hi agninà si¤catãtyatràgnisaüsargatvamatastadayogyam / jalena si¤catãtyàdau jalasaüsargà 4 dikaü tathà na bhavatãti tadyogyamityucyata ityetadapi netyarthaþ // lakùaõadvayepyekapadàrthàparapadàrthetyatraikatvàparatve padàrthavi÷eùaõe ? 5 padavi÷eùaõe 6 và ? iti vikalpo hçdi kçtvà krameõa pakùadharàdyuktadoùànevàha -- ekatveti // padavi÷eùaõapakùoktadoùo nàsti tasya ÷abdamàtraparatvàdityata àha -- pada÷abdasyeti // gacchati caitra ityatràkhyàtasya kçtirvartamànatvaü ca dvayamarthaþ /"vartamàne lañ"ityukteþ /"laþ karmaõi ca bhàve càkarmakebhya"ityatra cakàreõa kartari lakàravidhàne 'pi nyàyamate làghavena kçtireva lakàràrtha iti svãkçtya tayoranyonyànvayasya ca svãkàràt / tathàca laóarthabhåtavartamànatvànvitakçtyàdibodhako laóàdipratyayo yogyo na syàdityarthaþ / ---------------------------------------------------------------------------- 1.prameyatve iti nàsti -rà-ga. 2.pada÷abdasyeti nàsti -naü. 3.api iti nàsti -ràr. 4.gatvà -u. 5.atha ityadhikam -u. 6.và iti nàsti -u. ---------------------------------------------------------------------------- yogya-ni-paõam) yogyatàvàdaþ pu - 37. ---------------- ---------- -------- -- laóàdipratyayo yogyo na syàt / tatra ÷abda 1 bhedasyàpyabhàvàt / tatràpi 2 tiïgatvalañtvàdinà bhedakalpane 'pi dravyaü saüyogãti vàkyamayogyaü syàt / saüyogasya dravyaniùñhàtyantàbhàvapratiyogitvàt // ---------------------------------------------------------------------------- kçtyàdãtyàdipadena rato gacchatãtyàdi 3 jaóasàdhàraõavyàpàragrahaþ / cirantanamate vyàpàramàtrasyàkhyàtàrthatvàt / tiïgatveti // tiïgatvena kçtirartho lañtvena vartamànatvamartha ityàkàrabhedàdbheda ityarthaþ / yadyapi lakàratvenaiva kçtirarthaþ / tathàpi tiïgo lakàràde÷atvàttiïgatvenetyuktam / saüyogasyeti // dravyaü saüyogãti vi÷iùñavai÷iùñyaü hi vàkyàrthaþ/ tathàca saüyogaråpaikapadàrthaniråpitasaüsarge 'parapadàrthadravyaniùñhàtyàntàbhàvapratiyogitvasyaiva satvena tatpramàvi÷eùyatvasya tatpratiyogitàvacchedakadharmasya ca satvenoktalakùaõàbhàvàdavyàptiriti bhàvaþ / saüyogasaüsarga÷ca 4 niråpitatvavi÷iùñasamavàyo và, vi÷eùamatàråpasvaråpasabandho và dhyeyaþ / tatroktalakùaõa 5 satvepi saüyogasyàvyàpyavçttitvamiti saüyogasyetyevoktam // ---------------------------------------------------------------------------- yattåktaü rucidattena -- ekatvàparatve padàrthavi÷eùaõe eva / na caivaü prameyatve prameyatvamityatràvyàptiþ / ekapadàrthasaüsarge svà÷rayaniùñhàtyàntàbhàvapratiyogitvapramàvi÷eùyatvàbhàvasya tadarthatvaditi / tadete 6 naiva nirastam / dravyaü saüyogãtyatra tathàpyavyàpterapirahàràt /. ---------------------------------------------------------------------------- 1.bdebhe - ja. 2.ïlañtvà -ja. - ïlaóà -ga-ka. 3.jaóapada na -u. 4.saüyogetyàdhikam - u. 5.õatvaü saüyo-u. 6.nenai -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 38. ------------------------- ----------- ------- atyantàbhàvasya pratiyogivirodhitvena vyàpyavçttitvena và vi÷eùaõe 'pi gandhapràgabhàvasamànakàlãno ghaño gandhavàniti vàkyamapi yogyaü syàt / gandhavati gandhapràgabhàvasya satve 'pi gandhàtyantàbhàvasyàsatvàt // ekapadàrthasaüsarge 'parapadàrthaniùñasaüsargànyonyàbhàvapratiyogitàvacchedakatva 1 pramàvi÷eùyatvàbhàvaråpàyàmanyonyàbhàvagarbhàyàü yogyatàyàmavyàpte÷ca / ---------------------------------------------------------------------------- uktàvyàptiparihàravi÷eùaõadàne 'tivyàptiràyàtãtyàha -- atyantàbhàvasyeti// yogyaü syàdityetavdyanakti -- gandhavatãti // ghaño hi gandhavàngandhapràgabhàvavàü÷ca bhavati / utpannaü dravyaü kùaõamaguõaü tiùñhatãti tairaïgãkàràt / kàlabhedena gandhatatpràgabhàvasatvepi tadatyantàbhàvo neti gandharåpaikapadàrthaniråpitasaüsarge ghañaråpàparapadàrthaniùñhàtyantàbhàvapratiyogitvàbhàvasya satvenoktapramàvi÷eùyatvàbhàvasyoktaråpapratiyogitàvacchadekadharma÷ånyatvàsyàpi satvàdativyàptirityarthaþ // yatvatyantàbhàvapadaü virodhyabhàvaparam / evaü coktasthale gandhavàniti ni÷iùñavai÷iùñyasaüsarge pràgabhàvo 'pi virodhãti tatpratiyogatvasyaiva satvànnàvyàptiriti tvagre nanvityàdinà ÷aïkitapakùadharamataniràsena nirasiùyate// yadvaitadanu÷ayàdàha -- 2 padàrtheti // apareti // aparapadàrthaniùñho yaþ padàrthàntaraniråpitasaüsargavadanyonyàbhàvastatatpratiyogitàvacchedako 3 vetyarthaþ / jalena si¤catãtyatra seko vahnisaüsargavànneti dhãvat, jalasaüsarganànneti -- ---------------------------------------------------------------------------- 1.kapra- rà. 2.'eka' ityadhikam - u. 3.katvetyarthaþ - u. ---------------------------------------------------------------------------- yogya-ni-paõam) yogyatàvàdaþ pu - 39. -------------- ----------- ------- na ca sà na yogyatà / tvayai 1 va làghavena vyàpteriva yogyatàyà api anyonyàbhàvagarbhàyà eva gràhyatvàt // na cai 2 vamanyonyàbhàvagarbhaiva yogatàstu / na tvatyantàbhàgarbheti vàcyam / ekapadàrthasaüsargo 3 'parapadàrthaniùñhàtyantàbhàvapratiyogã 4 tyatyantàbhàvagarbhàyogyatvaj¤àne 'pi ÷àbdaprasaïgàt /. ---------------------------------------------------------------------------- -- buddherabhàvàtsekaniùñhànyonyàbhàvapratiyogã vahnisaüsargàddà 5 hàdireva na tu 6 saüsargãti sahnisaüyogasyaiva sekaniùñhànyonyàbhàvagarbhapratiyogitàvacchedakatvaü na tu jasaüsargasyeti vahninà si¤catãti vàkyamayogyaü jaleneti yogyamityetàdç÷ayogyatàyàmatyantàbhàvagarbhayogyatàlakùamasyàbhàvàdavyàptiri 7 tyarthaþ // rucidattastu ekapadàrthasaüsargatve aparapadàrthasaüsarganiùñhànyonyàbhàvapratiyogitàvacchedakatvapramàvi÷eùyatvàbhàva ityavadat // vyàpteriveti 8 // pratiyogyasamànàdhikaraõayatsamànàdhikaraõàtyantàbhàvapratiyogi yanna bhavati tena samaü tasya sàmànàdhikaraõyaü vyàptirityatyàntàbhàvagarbhavyàptyapekùaõà yatsamànàdhikaraõànyonyàbhàvapratiyogitàvacchedakaü yanna bhavati tena samaü tasya sàmànàdhikaraõyaü vyàptiriti tvayà vyàptivàde 'nyonyàbhàvasya vyàpyavçttitvena pratiyogyasamànàdhikaraõeti vi÷eùaõanairapekùyàt làghavenànyonyàbhàvagarabhaiva vyàptiraïgamiti 9 yathaivànyonyàbhàvagarbhayogyatàyàü pratiyogivyadhikaraõeti vi÷eùaõanairapekùyeõa làghavàttasyà eva ÷àbdabodhàïgatvàditi bhàvaþ // ---------------------------------------------------------------------------- 1.evakàrà nàsti -rà-ja. tvayaiveti nàsti -naü - ja. 2.'eva' miti nàsti -narü. 3.ge -naü-ja. 4.gitvàtyantà -narü. 5.gãdà -u. 6.jaletyadhikam -u. 7.pterityarthaþ - u. 8. iveti nàsti -u. 9. yathocyate tathaivà -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 40. ------------------------ ------------ --------- nanu tarhyubhayadhãrna pratyekaü ÷àbda 1 bodhahetuþ / na cànanugamaþ / gràhyasaüsargavirodhiviùayakapramàvirahaj¤ànatvenànugamàt / tathàca na kopi doùaþ / saüsargya 2 nyonyàbhàvasyàpi saüsargavirodhitvàt / dravye saüyogàtyàntàbhàvasya saüyogàvirodhitvàt / ---------------------------------------------------------------------------- pakùadhareõàtra bråma ityàdinà siddhàntamà÷aïkate -- nanviti // dviråpayogyatàj¤ànasyàpyanugatadharmànàha -- gràhyeti // gràhyo yaþ saüsargaþ jalasekasaüsargaþ, tadvirodhi yadaparapadàrthaniùñhàtyànbhàvapratiyogitvaü, aparapadàrthaniùñhànyonyàbhàvapratiyogitàvacchedakatvam, virodhitvasya tajj¤ànapratibandhakaj¤ànaviùayakatvaråpatvasyàtràbhimatatvàt, tadviùayakapramàvirahaj¤ànatvaü dviråpasyàpi yogyatàj¤ànasyàstãtyànugàmàdityarthaþ // na kopi doùa ityuktaü vya¤jayannatyàntàbhàvasya saüsargavirodhitvaü vyaktamiti tatràvyaptyabhàvamapradar÷ya anyonyàbhàvagarbhayogyatàyàmavyàptidoùastàvannetyàha -- saüsargeti 3 / vahnisaüsargànyonyàbhàvavati vahnisaüsargasyàdar÷anàditi bhàvaþ / dravyaü saüyogãtyatràvyàptidoùo netyàha -- dravya iti // saüyogàvirodhitvàditi // saüyogasaüsargàvirodhitvàdityarthaþ / evaü ca tatra saüyogasyàvyàpyavçttitayà svàdhikaraõadravyaniùñhàtyàntàbhàvapratiyogitve 'pi tasya gràhyasaüyogasaüsargàvirodhitvena virodhyabhàvapratiyogitvapramàvi÷eùyatvàbhàvàdeþ satvànnàvyàptirityarthaþ // yadapi gandhapràgabhàvasamànakàlãna ityàdinàtivyàptikathanaü tadapi netyàha -- gandheti // ---------------------------------------------------------------------------- 1.dhãhe - rà-naü-jar. 2.gànyo -naü-ga. saüyogena -kar. 3.gãti -u. ---------------------------------------------------------------------------- yogya-ni-paõam) yogyatàvàdaþ pu - 41. -------------- ----------- ------- gandhapràgabhàvasyàpi bhinnakàlãnagandhena sahàvirodhepi tàtparyaviùayeõa samànakàlã 1 na gandhena virodhàditi cen maivam 2 // atra hyàdyapakùe tàtparyaviùayãbhåtànvayavirodhipramàviraho yogyatà / dvitãye tàtparyaviùayabhåtànvayavirodhidharma÷ånyatvaü yogyateti phalitorthaþ / tathàca samabhivyàhçta÷abdatàtparyaviùasyànvayasya satvaü và tadininàbhåta 3 pramàõavirodho và yogyatetye 4 vàstu / kimanayà kusçùñyà / tàvataiva 5 ni÷citàpràmàõyake 'gninà si 6 ¤cedityàdàvani÷citàpramàõyake jalena si¤catãtyàdau cà--- ---------------------------------------------------------------------------- virodhitvàditi // tathàca tatra gandhasya gràhyasaüsargavirodhyabhàvapratiyogitvameveti nàtivyàptirityarthaþ / atra hãti // ekapadàrthotyàdi maõyuktalakùaõadvaya ityarthaþ / phalitàrtha iti // tvaduktavivakùàrãtyeti bhàvaþ // taditi // uktaråpànvayasatvàvinàbhåta ityarthaþ / ityevàstviti // anyathànyonyàbhàvagarbhayogyatàsatve 'tyantàbhàvagarbhàyogyatàj¤ànàdanvayabodhàpatteþ / kàraõatàvacchedakàvacchinna yatki¤citkàraõasatve eva kàryotpatteþ / na ceùñàpattiþ / gràhyasaüsargavirodhyavagàhitvenàva÷yaü tasya tatpratibandhakatvàditi bhàvaþ / ani÷citeti // tatra vi 7 vàdasyàni÷cayàdani÷citetyuktam / ---------------------------------------------------------------------------- 1.lena -ga. agrepyevamasti. 2.cenna -rà. 3.taþpra-rà-ga. 4.evakàraþ nàsti -rà. 5.evakàro nàsti -rà. 6.¤caye -naü. 7.visaüvà -u. ---------------------------------------------------------------------------- nyàdãpayutatarkatàõóavam (dvi.paricchedaþ pu - 42. ----------------------- ------------- -------- --nàptavàkye 1 'nativyàpteþ / tvadãyalakùaõasya jalena si¤catãtyanàptavàkye 'tivyàpte÷ca /. iyaü hi viùayasatvaråpà yogyatà svaråpasatyevànàptavàkye lakùaõasyànativyàptyarthamuktà / na tu sattayà j¤àtatayà và ÷àbdapramàkàraõatvenoktà / ÷àbdapramàyàü tasyà và 2 tadviùayaj¤ànasya và hetutvàyogàt // uktaü caitatpramàõyasvatastve / bhramasàdhàraõe 3 --- ---------------------------------------------------------------------------- anativyàpteriti // anàptoktatvàdeva tadvàkye 'nvayasyàsa 4 tyatvàditi bhàvaþ / tvadãyeti // tvadãyetyàdinokte ityarthaþ / jalenetyàdau sekànvayavirodhivahnitvaråpadharma÷ånyatvasatvàditi bhàvaþ // nanvevaü ÷àbdapramàhetoryogyatàyà viùaya 5 satvaråpatve ÷àbdapramàyà guõajanyatvena 6 pramàyàþ paratastvàpattirityata àha -- iyaü hãti // svaråpasatyevetyuktaivakàravyàvartya 7 vyanakti -- na tviti // tasyà veti // yogyatàyà vetyarthaþ / kathaü na hetutvamityata àha -- uktaü caitaditi // ÷àbdapramàyàü 8 yogyatà tajj¤ànaü và na heturityetatpratyakùapramàdàvanugadaguõabhaïge ÷àbdapramànugagaguõakhaõóanaprastàve upapàditaü cetyarthaþ // nanvevaü ÷àbdaj¤ànamàtre 'pi yogyatà na hetuþ syàt / tathàca ni÷citàyogyatàkavàkyàdapi dhãprasaïgaþ / na càyogyatàni÷cayaviraho hetuþ / gu 9 rutvena yogyatàyàü eva hetutvaucityàdityata àha -- bhrametyàdi // ---------------------------------------------------------------------------- 1.nàtivyàptyà -rà. pyanati -ja. 2.'và' iti nàsti -rà. 3.õa÷à -rà-naü-ka. 4.satvà-u. 5.yatvarå -u. 6.pramàyàü iti nàsti -u. 7.vçtyarthaü vya -u. 8.yà yo -u. 9. õatve -u. ---------------------------------------------------------------------------- yogya-ni-paõam) yogyatàvàdaþ pu - 43. ---------------- ----------- --------- ÷àbdaj¤àne tvàkàïkùàsattau ayogyatàni÷cayaviraha÷ca hetava 1 ityasti / na tu yogyatà / na và tajj¤ànam // yadyapi yogyatàj¤ànàdayogyatàni÷cayaviraho guruþ / tathàpya 2 sàvasaüsargàgraharåpatvàtpratyakùàdivi÷iùñaj¤àne këpta àva÷yaka÷ca /. ki¤ca yogyatàyàþ saüsargàtmakatvena tajj¤ànasya ÷àbda 3 saüsargaj¤ànahetutva àtmà÷rayaþ syàt // vastutastu ayogyatàni÷cayaviraho 4 pi na ÷àbdadhãhetuþ / kiü tvàkàïkùàsattã eva / tathàtve hi -- ---------------------------------------------------------------------------- asàvati // ayogyatàni÷cayaviraha ityarthaþ // këpta iti // hetutveneti yojyam / àva÷yaka iti // tadabhàve ÷àbdaj¤ànànudayàditi bhàvaþ // yogyatàj¤ànahetutve vipakùe bàdhakaü càha -- ki¤ceti // nanu asaüsargàgraharåpatayà yadyayogyatàni÷cavirahaþ ÷àbdadhãhetuþ syàttarhi yatsàmànyavi÷eùanyàyenàvidyamànàsaüsargàgrahaþ, pramàmàtre 'vidyamànàyogyatà 5 ni÷cayaviraha÷ca ÷àbdapramàyàmanugato guõo hetuþ pràpnotãti pràmàõyasya parapastvàpattiþ / ÷àbdasàdhàraõyà 6 nàpattiþ / prativàdyàdivàkyàditor'thaj¤ànàbhàvàpatti÷cetyata àha -- vastutastviti // kuta ityato vipakùe bàdhakamàha -- tathàtve hãti // ayogyatàni÷cayavirahasya ÷àbdadhãhetutva ityarthaþ / ---------------------------------------------------------------------------- 1.'ityastu' iti nàsta -rà. naü-ga. 2.'asau' iti nàsti -rà.naü. 3.bdadhãhe -naü. saüsargadhã -ja. 4.'api' iti nàsti-rà. 5.ni÷cayapadaü na -u. 6.õyàpa-u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 44. ----------------------- ------------ ------- ayogyatvena ni÷catasya prativàdivàkyasyàbodhakatayà kathàbadhirakalahaþ syàt / agninà si¤catãtyadi 1 vàkyàdapi sàmagrãsatvàdapramàtvena ni÷citaü pravçttyajanakaü j¤ànaü jàyata eva / kathamanyathà tanniràkaõam / uktaü ca sudhàyàm"meruþ sarùapa ityà 2 divàkyànmero 3 rapi sarùapatvena pratibhàsà"diti // etena saü÷ayasàdhàraõaü yogyatàj¤ànaü ÷àbdadhãheturiti, yogyatàbhramaþ ÷àbdabhramaheturiti ca nirastam / ---------------------------------------------------------------------------- kathetyanuvàdaþ / badhirakalaha iti vidhiþ / prativàdivàkyàtpadàrthopasthitau 3 mànasaþ saüsargabodha iti tu ÷àbdakaraõatakatvànubhavaviruddham / anyathà àptavàkyasthalepyevaü suvacatvena ÷abdapràmàõyaü dattajalà¤jali syàditi bhàvaþ / tarhi agninetyàdivàkyàdapyarthadhãþ syàttata÷ca pravartetàpi puruùa ityata àha -- agnineti // sàmagrãti // àkàïkùàsattiråpasàmagrãsatvàjj¤ànaü jàyata ityanvayaþ / apràmàõyà 4 ni÷cayakabàdhàvatàraråpasàmagrãsatvànni÷cità / pràmàõyamiti nànvayaþ / ata eva pravçtyajanakamityarthaþ / uktaü ceti // 5 jij¤àsàdhiraõe -- "vij¤àtasyànyathà samyagvij¤ànaü hyeva tanmatam /" ityetavdyàkhyàyàmakhyàtipakùakhaõóanàvasare uktamityarthaþ / yogyatàj¤ànasya ÷àbdaj¤ànavyatirekavyabhicàramàha -- ayogyatveti // ---------------------------------------------------------------------------- 1.dàvapi -ja. 2.àdipadaü na - rà-ga. 3.tau nasaüsa-u. 4.õyani -u. 5.jij¤àsàdhirakaõa iti nàsti -u. ---------------------------------------------------------------------------- yogya -ni-paõam) yogyatàvàdaþ pu - 45. ---------------- ------------ -------- ayogyatvani÷caye 'pi ÷àbdadhãdar÷anàt / dç÷yate ca paroktayogyatàsaüderàbhàvepi gehe ghaña iti vàkyàjjhaóiti 1 saüsargadhãþ / paroktayogyatà và tatpramà và ÷àbdapramàyàü heturiti tu pràmàõyasvatastve nirastam // nanu -- prakçtapramàõavirodharåpapratiyogino 'pramàõikatvàttadabhàvaþ kathaü pràmàõikaþ syàditi cetkàtra 2 kathaü tà/ pratiyogyapramàõikatvasyàbhàvapràmàõikatvaü pratyeva prayojakatàyàþ ÷uktiråpyatàdàtmyàdau dar÷anàt // ---------------------------------------------------------------------------- yogyatàsaüdehasyàpi vyatirekavyàbhicàramàha -- dç÷yate ceti // parokteti // ekapadàrthasaüsarga ityàdinà paroktetyarthaþ // yadvà bhavaduktànvayasatvàdiråpayogyatàj¤ànasyà 3 hetutve 'pi paroktayogyatàj¤ànasya tatpramàyà÷ca ÷àbdabhramaj¤àne 4 tatpramayoþ syàdityata àha -- dç÷yate cetyàdinà // pramàõasvatastva iti // pratyakùàdipramà 5 svanugatahetutvabhaïga ityarthaþ // nanvastvevamanvayasatvaü yogyateti pakùaþ / pramàõàvirodho yogyateti pakùo na yuktaþ / yatki¤citpramàõàvirodhasyàtiprasaïgitayà prakçtagràhyasaüsargàbhàvàvagàhitapramàõavirodha eva yogyateti vàcyam / sa ca na yokta ityà÷aïkya samàdhatte -- nanvityàdinà // jalena si¤catãtyàdau prakçtajalasaüsargàbhàvàvagàhi pramàõetyarthaþ / tàdàtmyasyàsata eva saduparàgeõa bhràntau bhànasya svãkàràt ÷uktiråpyatàdàtmyàdàvityuktam // ---------------------------------------------------------------------------- 1.'jhaóati' iti nàsti -naü-ja sahajetyadhikam -ka. 2.tatra -naü. 3.syahe -u. 4.natatprama -u. 5.õasyà -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 46. ------------------------ ------------- ------- prapa¤citaü caitannyàyàmçte / etadevàbhipretyoktaü paddhatau"pratãtàrthasya pramàõavirodhàbhàvo yogyatà / tatpratipàdakatvàtpadànyapi yogyatàvantã"ti // yattu -- pramàõalakùaõañãkàyàmanyonyàbhàvayayogyatàvadarthàbhidhàyakatvaü yogyatvamityuktam / tanni÷citàpràmàõyakàdagninà si¤catãtyàdivàkyàvdyàvçttayogyatàniråpaõaparam / na tu jalena si¤catãtya 1 - ---------------------------------------------------------------------------- nanu kathamasayo niþsvaråpasyàtyantàbhàvapratiyogitvaü nàma dharma upapadyatàmityata àha -- prapa¤citaü caitaditi / dharmisattànarapekùadharmatvàdinà prapa¤citamàdyaparicchede 'satotyantàbhàvapratiyogitvasamarthanavàda ityarthaþ / granthàntaroktayogyatàlakùaõasyàsadarthake jalena si¤catãtyàdyanàptavàkye 'tivyàptimà÷aïkya tatsàdhàraõyamevàbhipretamato na doùa ityàha -- yatvityàdinà // evaü tarhi tadvàkyasyàpi pramàõa÷abdatvàpattirityato"nirdeùavàkya 2 màgama"iti nirdeùatvavi÷eùaõenaiva tannivàraõàdanyathà nirdeùeti vyarthamàpadyata iti bhàvaþ / evaü vedasyàporuùeyatve àptavàkyatvaråpalakùaõàbhàve 3 'pràmàõyamiti ÷aïkite nirdeùavàkyaråpalakùaõenaiva pràmàõyam / vàkyatvaü càkàïkùàyogyatà'sattimatpadakadambatvamityabhipretyàkàïkùàdisvaråpaü copapàdyottaraprasaïgamupakùitannusaüharati -- tasmàditi /. ---------------------------------------------------------------------------- 1.tyàdyanu -ga. 2.'kyamàha àgamaiti' ityasti-u. 3.vàdaprà - u. ---------------------------------------------------------------------------- lãlà-vakta-÷aktyapa-bhaïgaþ) ÷aktivàdaþ pu - 47. -------------------------- --------- ------- nàptavàkyavçttayogyatàniråpaõam / tavdyàvçtternidoùatvavi÷eùaõenaiva siddheriti j¤eyam // tasmàdvedasyàpauruùeyatvepi pràmàõyasaübhavàttasya viùõàveva ÷aktitàtparye yukte iti // iti yogyatà 1 // 3 // ---------------------------------------------------------------------------- uktarãtyà nirdeùavàkyatvàdiråpalakùaõàsaübhavàdityarthaþ / ÷aktãti // padànàü ÷aktireva tatsamudàyavedasyàpi ÷aktiriti bhàvaþ / tàtparyaü tatpramiti÷eùatvaü pràgvedàpauruùeyatvavàde vyaktam // evaü càdivarjitairàmnàyairà 2 khyàtetyuktaü yuktamiti bhàvaþ // iti yogyatàvàdaþ 3 // 3 // ---------------------------------------------------------------------------- atha ÷aktivàdaþ // 4 // ------------------------ nanu -- svaråpasahakàryàtiriktau mànaü neti cenna / ---------------------------------------------------------------------------- 4 atha ÷aktivàdaþ // 4 // ------------------------ viùõàvevi ÷aktitàtparye ityu 5 ktam / atãndriya÷aktàveva mànàbhàvàditi bhàvena liïgapàde"attàcaràcaragrahaõà' dityadhikaraõasudhàyàü"svaråpasahakàrisamavadhànàtirikta÷aktareva nàstãti kecidi"tyàdinà"àstàü prapa¤ca"ityantena saükùepeõa ÷aktisamarthanaü kçtaü, taspaùñaü vivçõvànaþ ÷aktimàkùipya samàdhatte -- svaråpetyàdinà // ÷abdàdisvaråpatatsahakàribhyàmanya÷aktàvityarthaþ// ---------------------------------------------------------------------------- 1.niråpaõamityadhikam-rà. 'vàda' ityadhikam -naü 2.ràdareõàkhyà -u. 3. 35. ityasti -u. 4.idaü nàsti- u. 5. ityayuktam - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 48. ------------------------ ------------ -------- yàdç÷àtkàratalànalasaüyogàddaho jàyate tàdç÷àdeva maõyàdisamavadhàne na jàyata iti maõyàdivighañanãya÷aktisiddheþ / tatra dçùñasàmagryàþ satvena tadvilambena và tatsaüpàdakàdçùñavilambena và dàhavipambàyogàt // ---------------------------------------------------------------------------- kvicide 1 va ÷aktisiddhau ÷abde 2 sà setsyatãti bhàvenopapàdanasaukaryàya prasiddhavahnau tàvatsàdhayati -- yàdç÷eti // dàhàbhàvasya kàraõavaikalyanimittakatva÷aïkàvyudàsàyoktaü yàdç÷àttàdç÷àdeveti // na jàyata iti // dàha ityanuùaïgaþ / etena maõyàderdàhàdipratibandhakatvaü pràptaü, tataþ / kimityata àha -- iti maõyàdãti // iti÷abdo hetvarthaþ / maõyàdeþ pratibandhakatvànyathànupapattireva vahnyàdigatàtãndriya ÷aktau mànam / kàryànukålaki¤ciddharmavighañakatvaråpatvàtpratibandhakatvasya kàryànukålaki¤ciddharma÷ca ÷akteranyo na yukta iti bhàvaþ/ etaccopalakùaõam / vakùyamàõàrtha 3 pa¤catenàpãtyapi dhyeyam // nanu -- maõyàdeþ pratibandhakatvamevàsiddham / maõyàdisannidhisthale dàhàbhàvasya dàhasàmagryabhàvena và dàha 4 sàmagrãsampàdakàdçùñàbhàvena vopapatterityàtastatàdç÷àdevetyuktikçtyaü vya¤cayanpratibandhakakatvaü tàvaddçóhayati -- tatreti // maõyàdisannidhisthala ityarthaþ // nanvastvevaü maõyàdeþ pratibandhakatvaü tathàpi sàkùàddàhajanakàdçùñanà÷akatvena và dàhapratikåladuraddçùñajanakatvena và svàbhàvaråpadàhakàraõavighañakatvena và -- ---------------------------------------------------------------------------- 1.datãndraya÷aktiþ - u. 2.tatse-ur. 3.thàpattipaü -u. 4.sàmagrãpadaü na -u. ---------------------------------------------------------------------------- lãlà-vakta-÷aktyapa-bhaïgaþ) ÷aktivàdaþ pu - 49. --------------------------- ---------- ------- na ca dçùñasàmagryàþ satvepi maõireva sàkùàddàhajanakamadçùñaü nà÷ayatãti vàcyam / tàdç÷àdçùñe mànàbhàvàt / anyathà 1 ntyatantusaüyogàdau satyapi kadàcitpañànutpattiþ syàt / vandhyapuüsaü 2 prayogàdàvapi sàkùàjjanakàdçùñavilambànna vilambaþ / kiü tu nàputrasya lokostãti ÷rutyàputrasya narakoktyà tajjanakasya durutasyàva÷yakatvena dàhaü prati maõeriva durutasyaiva putrotpatti 3 pratibandhakatvàt // na caivamadçùñasya kutracidapi sàkùàjjanakatvàbhàve paraüparayà janakatvamapi na syàditi vàcyam / ---------------------------------------------------------------------------- -- maõyàdeþ pratibandhakatvopapattau na tadanyathànupapattyàstãndriya÷aktisiddhirityataþ àdyaü tàvada÷aïkya niràha -- na ca dçùñeti // tàdç÷eti //sàkùàjjanaka 4 pratibandhakanà÷yàdçùña ityarthaþ / padàdãti // tatràpi 5 kadàcitvaduktàdçùñàbhàvasaübhavàditi bhàvaþ / etaccopalakùaõam / maõikçduktadi÷à maõyapasaraõànantaraü dàhà 6 bhàvaprasaïgàdanvayavyatirekàbhyàü këptatvena maõyàdyabhàvaråpapadàhakàraõàbhàvenaiva dàhàbhàvopapatte÷cetyàpi dhyeyam// nanu bandhyàsaüprayogàdau dçùñàvyabhicàràdadçùña 7 vilambo vàcya ityata àha -- vandhyeti // nanvadçùñaü kvacitsàkùàjjanakam / anyathà dçùñasàmagrãrahitasthale sàkùàdahetutve dçùñasàmagryàmapyahetutvàpattyà paraüparayà heturapi na syàdataþ kathaü tàdç÷àdçùñaü netyucyata ityata àha -- na caivamiti // ---------------------------------------------------------------------------- 1.antyapadaü na -naü.ja. 2.saü yo -rà.ka. 3.ttiü prati pratibandhakatvàt- rà.naü.ga. 4.ke-u. 5.kadàciditi nàsti -u. 6.haprabha -u. 7.vilambàdevetyadhikam-u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 50. ------------------------ ------------- ------- dçùñasàmagrarahite sargàdyakàlãne kàrye 'dçùñasya sàkùàjjanakatvasvãkàràt // astu và dàhàdàvapi sàkùàjjanakamadçùñaü, tathàpi na tanmaõyàdi 1 vinà÷yam / adçùña÷ñasyàdçùñanà÷akatvena vihitetaraphalamàtranà÷yatvàt / anyathà maõyàdinàdçùñanà÷a÷aïkyà vaidike karmaõi niùkampapravçttirna syàt // nàpi -- maõinà dàhapratipakùàdçùñajananàddàhavilambaþ, pratipakùàdçùñajanane ÷aucàdyanapekùàditi vàcyam / ---------------------------------------------------------------------------- na tanmaõyà 2 vinà÷yamiti / yena maõyàdeþ pratibandhakatve ÷aktiü vinàpyupapannaü syàditi doùaþ kuto netyata àha -- adçùñasyeti // prabaladuritàdçùñasya puõyàdçùñanà÷akatvena prabalapuõyàdçùñasya duritàdçùñanà÷akatvena maõyàderanà÷akatvàdityarthaþ / adçùñasya vihitàdijanyatvàdvihite 3 taranà÷yatvepi phalamàtranà÷yatvena maõyàdiråpeõa viritetareõànà÷yatvàdityarthaþ / kãrtanàderapyupalakùaõam /"dharmaþ kùarati kãrtanàt"ityàdeþ / yadvàdçùñasya nà÷yatvàdityanvayaþ / adçùñanà÷akatvena yadvihitaü pràya÷cittàdi taditareõa phalamàtreõa nà÷yatvàdityarthaþ / maõyàdi tvadçùñanà÷akatayà vihitetaradapi na phalaråpamiti na tannà÷akamiti bhàvaþ // dvitãyaü niràha -- nàpãti // pratipakùeti // pratikåletyarthaþ // ÷aucàcamanàderabhàve kathamadçùñajanmetyata àha -- pratipakùeti // ---------------------------------------------------------------------------- 1.dinà dçùñiü vinà÷yaü ityasti -rà. 2.õyàdivi -u. 3.taira -u. ---------------------------------------------------------------------------- làlà-vakta-÷aktyapa-bhaïgaþ) ÷aktivàdaþ pu - 51. ------------------------- ---------- --------- 1 pratipakùàdçùñasyàpi maõitulyatayà tadvidhañanãyatvenaiva ÷aktisiddheþ // nàpi -- maõyàdyabhàvaråpadçùñakàraõàbhàvàdeva dàhavilambaþ ; abhàvasyàpi 2 bhàvavadgràhakataulyena kàraõatvàt ; tvayàpi vi÷eùadar÷anena bhramasya, vihitàkaraõena pratyavàyasya, nirdeùatvàdinà vedapràmàõyàde÷ca svãkçtatvàditi vàcyam / uttejakasamaye maõisatvepi dàhadar÷anena maõyàdyabhàvasyàhetutvàt // tasmànmaõyàdinà pratibanadhada÷àyàü dàhajanakàdçùñasya -- ---------------------------------------------------------------------------- nanu -- pratikåvalàdçùñasya maõyàdijanyasya na ÷aktivighañakatvena dàhapratibandhakatà, kiü tu pratikålàdçùñàntarajanakatveneti cettarhyanavasthàpattiþ / evaü tarhi svàbhàvaråpadàhakàraõavighañanaråpatvena pratipakùàdçùñasya dàhapratibandhakatàstviti cenna / evaü hi maõyàdereva tathàtvopapattau kiü pratipakùàdçùñajanmakalpanayà // nanvastu tarhi tathaivetyatastçtãyaü pakùaü sayuktikamà÷aïkya niràha -- nàpãti // vàcyamityanvayaþ / bhàvavat bhàvasya kàraõatvavat / abhàvasya hetutà na kevalaü yuktisiddhà prativàdisiddhà cetyàha -- tvayàpãti // adar÷anàkaraõanirdeùapadairabhàvasyaiva pratãteriti bhàvaþ / ---------------------------------------------------------------------------- 1.pratipakùetyàrabhya nàsti -rà. 2.syàbhà - rà. ---------------------------------------------------------------------------- lãlà-vakta-÷aktyapa-bhaïgaþ) ÷aktivàdaþ pu - 52. -------------------------- ---------- -------- -- maõyàdinà nà÷àdvà maõyàdinà dàhapratikålàdçùñajananàdvà maõyàdyabhàvaråpadçùñakàraõavirahàdvà dàhànutpattiriti lãlàvalatyàdyuktaü vakùatrayamapyayuktam // lãlàvatyà 1 dyukta÷aktyapalàpaprakàrabhaïgaþ// 4 // ---------------------------------------------------------------------------- àdipadena kuóyasaüyogàbhàvasya gatàvanupalabdhe÷càbhàvaj¤àne hetutvadçùñeti gçhyate / tasmàdityuktameva hetutrayaü vyanakti -- maõyàdineti // lãlàvatyu 5 kta÷aktyapalàpabhaïgaþ // 4 // --------------------------------------------------------------------------- - atha ÷aktau ÷rutyàdiniråpaõam // 5 // ------------------------------------- atra naiyàyikàþ 2 -- uttejakàbhàvavi÷iùñamaõyàdya 3 bhàvaråpadçùñakàraõa 4 virahàdeva dàhànutpatyupapatterna ÷aktisiddhiþ // ---------------------------------------------------------------------------- atha ÷aktau ÷rutyàdiniråpaõam // 5 // ----------------------------------- yatvanumànakhaõóe maõàvã÷varavàdànantaraü lãlàvatyàdyabhimata÷aktyapalàpaprakàraü nirasya svayaü prakàràntareõàpalàpapradar÷anaü kçtaü tadapyucyata ityàdinà na yuktamiti vaktumanuvadati --"atra naiyyàyikà"ityàdinà --"tasmànna ÷akti"rityantena / uttejakaü pratibandhakapratibandhakaü, -- ---------------------------------------------------------------------------- 1.àdipadaü na -naü. 2.kaþ -ja. 3.etàdç÷asthale àdipadaü na -rà. 4.õàbhàvàde -naü-ja-ga. 5.tyàdyu -u. 3 6 - u. ---------------------------------------------------------------------------- ÷aktau-÷rudi-niråpaõam) ÷aktivàdaþ pu - 53. --------------------- ---------- ------- nanu maõyàdyabhàvànàü na tàvanmaõyàdyabhàvatvena kàraõatvam / ananugamàt / nàpi pratibandhakatvà 1 bhàvatvena anyonyà÷rayàt / kàraõãbhåtàbhàvapratiyogina eva pratibandhakatvàt / mantrasatvepi maõya 2 bhàvamàtreõa dàhàpatte÷ca / tasyàpi pratibandhakàbhàvatvàt / na hi yàvatkàraõa 3 samavadhàna eva kàryam / ekadaõóasamavadhànepi ghañotpatteriti cenmaivam / daõóacakràdikåñavatsakalànàü maõyàdã 4 nàü saüsargàbhàvakåñasya dàhajanakatvenànanugamànyonyà÷rayayorabhàvàt// etena -- dàhakàle sakalànàü maõyàdisaüsargàbhàvànàü kåño 'sambha 5 vã, 6 maõidhvaüsakàle tatpràgabhàvasyàsambhavàditi nirastam / ---------------------------------------------------------------------------- -- tadabhàvavi÷iùño yo maõyàdistadabhàvetyarthaþ / maõyàdyuktaü maõimantrauùadhàdyabhàvànàü kåñastha 7 kàraõatvaü ÷aïkottaràbhyàü vyanakti -- nanvityàdinà // ---------------------------------------------------------------------------- anyonyàbhàvavyàvçtyarthaü pràgabhàvàdisàdhàraõàbhàvalàbhaü 8 càha -- saüsargàbhàvakåñasyeti // sakalapadasya maõyàdervi÷eùaõatvenoktau kçtyaü vyanakti -- eteneti // etacchabdàrthaü sphuñãkaroti -- sàkalyasyeti // abhàvavi÷iùeõatve hi syàt tvaduktadoùaþ / na caivamityarthaþ / pratibandhakàbhàvenoktau kçtyaü vyanakti -- eteneti // 9 pratibandhakàbhàvatvena kàraõatvepi na pàguktadoùa iti bhàvena"yadvà pa3tibandhakatvàvacchinnapratiyogiko 'bhàvaþ kàraõa"mityàdinà maõyuktamevàha--ki¤ceti // ---------------------------------------------------------------------------- 1.kàbhà- naü-ja-ga-ka. 2.'õyàdya' rà-naü. 3.'jàtãya' ityadhikam- rà-naü-ja-ga. 4.dinà saü -rà. 5.bhàvã -naü. 6.maõipadaü na -rà. 7.ñasya -u. 8.bhàyàha -- u. 9.pratibandhaketyàdi nàsti - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 54. ------------------------ ------------ ------- sàkalyasya pratiyogivi÷eùaõatvenoktatayà sarveùàü maõyàdãnàmekaikasya saüsargàbhàvasya dàhakàle satvena tàdç÷àbhàvekåñasyàpi tatkàle satvàt // kiü ca kàryànutpattivyàpyatvaü pratibandhakatvamiti pakùe pratibandhakatvàvacchinnàbhàvaþ kàraõam / sa ca yatki¤citpratibandhakatvasatvada÷àyàü nàstãti na tadà dàhaprasaïgaþ / nàpyanyonyà÷rayànanugamau / prahaü mà daheti sàvadhimantrapàñhe mantrasya jhaóiti nà÷epi mantraprayoktçpuruùàbhipràyaviùayaþ kàlavi÷eùa eva pratibandhaka iti na kopi doùaþ // ---------------------------------------------------------------------------- kàryànutpattiþ kàyà 1 pràgabhàvo vyàpti÷ca kàlikãti bhàvaþ / pratibandhakatvepi // maõimantràdyanugatapratibandhakatvàvacchinnapratiyogitàkàbhàvatvena 2 na maõyàdyabhàvasya kàraõatvamityarthaþ // mantrasatvepi maõyàdyabhàvamàtreõa dàhàpattiråpapràguktadoùo netyàha -- na ceti // mantrasatvasthale maõitvàdyavacchannàbhàvasatvepi ekapratibandhakasatve pratibandhakatvàvacchinnàbhàvo neti na dàhaprasaïgadoùa iti bhàvaþ // nàpyanyonyà÷rayeti // kàraõãbhåtàbhàvapratiyogitvapakùa evàsya doùasyokteriti bhàvaþ // nanu -- vyabhicàràtkathaü mantràdyabhàvaþ kàraõamityato vyabhicàraü niràha -- praharamiti // niùedhàkchatamà÷abdoyam / na màï / tena"màïi luóiti"luïà bhàvyamiti na ÷aïkyam / ---------------------------------------------------------------------------- r1.yapràga- u. 2.'na' iti nàsti -u. ---------------------------------------------------------------------------- ÷aktau-÷rudi-nipaõam) ÷aktivàdaþ pu - 55. ------------------- --------- -------- tasmànna ÷akti 1 siddhiriti / ucyate -- "paràsya ÷aktirvividhaiva ÷råyate / svàbhàvikã"2 "vicitra÷aktiþ puruùaþ puràõo," "na cànyeùàü ÷aktayastàdç÷àþ syuþ" "sarvairyuktà ÷aktibhirdevatà sà" ---------------------------------------------------------------------------- maõyàdeþ pratibandhakatvànyathànupapattiråpàrthàpatternaiyàyikoktànyathopapattimagre nirasiùyan, ekatra ÷aktisiddhau 3 anyatra ÷abdàdàvapi tadanumànamiti bhàvena, parame÷vare ÷aktisatve tàvat -- "j¤ànaü nityaü kriyà nityà balaü ÷aktiþ paràtmanaþ / nityànandovyayaþ pårõo bhagavànviùõurucyate // iti paiïgi÷ruti÷càha ÷aktisadbhàva eva tu" itya 4 tràdhikaraõànuvyàkhyànàdyuktadi÷à ÷rutyàdiråpamanoktyà ÷aktau mànaü netye 5 tàvattàvanniràkaroti -- parasyeti // asya bhagavata ityarthaþ / j¤ànabalàbhyàü sahità kriyà j¤ànabalakriyà ceti vigrahaþ / vicitreti vàkyàntaram / tàdç÷àstàdç÷yaþ / sarvairyukteti vàkyàntaram / sarvaiþ sarvàbhiþ / liïgavyatyayàt// "pareti yàü pràhurajasra÷aktim"/ iti vàkyadoùaþ /"età àtmani caivaü vicitrà÷ca hi"ityàdi såtrabhàùyoktàþ / tàvatà na sarvavastuùu ÷aktilàbha ityato ràmànujabhàùyoktaviùõupuràõasmçtimàha -- ÷aktaya iti // ---------------------------------------------------------------------------- 1.siddhipadaü na -rà-naü. 2.'j¤ànabalakriyà ca' ityadhikam -rà.naü-ja-ga-ka. 3.dvàvapi tadanu-u. 4.ttçtvàdhika -u. 5.tattàvanniràha --u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 56. ------------------------ ------------- ------- "pareti yàü pràhu"ityàdi ÷rutyà "÷aktyaþ sarvabhàvànàmacintya 1 j¤ànagocaràþ / yato 'tau bràhmaõastàstu sargàdyà bhàva÷aktayaþ"// ityàdismçtyà ca ÷aktisiddheþ 2 // na ceyaü svaråpamàtraparà / asyetiùaùñhyà vicitra÷aktiriti bahuvrãhiõà ÷aktibhiryukteti yukta÷abdena sambandhatvena vividhaiveti vicitreti cabuhuvidhatvena ÷aktibhiþ ÷aktaya iti bahutvena cokteþ // nàpyagantukasahakàriparà /. nàpi pratibandhakàbhàvaparà / bhàvatvokteþ /"atintya 4 j¤ànagocarà"iti bãjàdiniùñha÷akterapyatãndriyatvokte÷ca // ---------------------------------------------------------------------------- sargàdyàþ sçùñyàdiviùayà bhàva÷aktayaþ bhàvaråpa 5 ÷aktaya iti và svabhàva÷aktaya iti vàr'thaþ / ÷rutyàderanyathopapattiü niràha -- na ceya 6 mityàdinà // vàkyadoùa iti // paràsya ÷aktirityasya pårvavàkye na tasya kàryaü 7 kàraõajanyakàraõaü na vidyata ityukterityarthaþ / ---------------------------------------------------------------------------- 1.ntyà -rà. 2.dviþ -naü-ja-ga-ka. 3.ubhayatra 'tva' iti nàsti-rà. naü. àdo nàsti -naü. ante nàsti - ga. 4.ntyà - rà. 5. pàþ ÷a-u. 6.caiva -u. 7.kàraõaü ca - u. ---------------------------------------------------------------------------- ÷aktà-yatti-pakam) ÷aktivàdaþ pu - 57. ----------------- --------- --------- "anyonyànantarabalàþ kramàdeva 1 prakãrtitàþ"// ityàdasmçtyà idamaha ÷aktaü, idaü ÷aktataraü, idaü tu ÷aktatamamiti lokavyavahàreõa gurutvàdàviva ÷aktau tàratamyapratãte÷ca // iti ÷aktau ÷rutyàdiniråpaõam 2 // 5 // ---------------------------------------------------------------------------- ityàdi 5 smçtyeti /. "bhãma÷ca balabhadra÷ca madraràja÷ca vãryavàn // caturthaþ kãcaka 6 stasmàtpa¤camaü nànu÷u÷ruma"iti // anyonyànantareti // viràñaparvagatasmçtyetyarthaþ / tàratamyapratãte÷ceyaü nàbhàvaparetyanvayaþ / abhàve tàratamyàbhàvàditi bhàvaþ // iti ÷aktau ÷rutyàdiniråpaõam // 5 // ---------------------------------------------------------------------------- atha ÷aktàvarthàpattipa¤cakam // 6 // ------------------------------------ ki¤ca daõóàderanvayavyàtirekàbhyàü 3 ghañàdikàraõatvaü tàvadanumãyate / tatra na tàvatpårva 4 vçttitvamàtraü liïgam / ràsabhàdàvapi satvàt // ---------------------------------------------------------------------------- atha ÷aktàvarthàpattipa¤cakam // 6 // ----------------------------------- ÷rutyàdyanugràhakàrthàpattirapi ÷aktau mànatvena vivakùuràdau kàraõatvasyànvayavyatirekagamyatvà 7 nyathànupapattiråpàrthàpattiü sudhoktàü tàvavdyanakti -- ki¤ca daõóàderiti // anumãyata iti // tasya pratyakùatve ghañàdipratyasyevànvayàdyapekùà na syàt / ---------------------------------------------------------------------------- 1.vaü-rà. 2.nàtra prakaraõavibhàgaþ - naü.ja.ka. 3.ghañapadaü na -rà. 4.vartitva-naü-ja -ga. 5.÷rutye-u. 6.steùàü ùaü- u. 3 7 -u. 7.nupapatti-u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 58. ------------------------ ------------- -------- nàpi niyamavi÷eùitam / anyathàsiddhe 'pi satvàt / tasmàtpratyakùasiddhaü kàraõatà 1 tvena tvadabhimatamananyathàsiddhaniyatapårvavçttitvameva liïgaü vàcyam / na ca tadeva 2 tenànumeyamiti tadanumeyàtãndriya÷aktisiddhiþ / na ca tatra svaråpayogyatàråpaü daõóatvamanumeyam / tasya pratyakùatvàt // ---------------------------------------------------------------------------- kàraõatvameva ÷aktipadàrtha iti kàraõatà 3 vàde maõi kçduktyàtãndriyatvàvagate÷ceti bhàvaþ / anvayavyatirekau 4 nàma ananyathàsiddhaniyatapårvavçttitvaråpo yasmin sati yanniyataü yadabhàve ca yadabhàvo niyata ityevaüråpatvàdanvayavyatirekayoþ / evaü ca tatra kàraõatvànumàpakaü kiü vi÷eùyamàtraü niyamivi÷eùitaü vi÷eùyaü và kçtsraü vi÷iùñaü và / àdyayoþ sàdhyàvi÷iùñatvadoùàbhàvepi vyabhicàrànna liïgatvamityàha -- tatra na tàvaditi // anyathàsiddhepãti // ghañàkàraõe tadgataråpakàraõe mçtpiõóaråpa ityarthaþ / kàraõa 5 tveneti // kàraõatvaråpatvenetyarthaþ // kàraõatvasyoktaråpaviïgànumeyànyathànupapattiråpàrthàpatteranyathopapattiü tredhà'÷aïkya niràha -- na cetyàdinà // kàraõatàvacchedakasyaiva svaråpayogyatàråpatvàddaõóatvamityuktam / tasyeti // uktaråpàvacchadekatvasyetyarthaþ /--------------------------------------------------------------------------- 1.õatvena-rà. naü.ja.ka. 2.tatrà-naü-ka-ja. 3.õavà-u. 4.konà-u. 5.tàtve-u. ---------------------------------------------------------------------------- ÷aktà-vatti-pakam) ÷aktivàdaþ pu - 59. ----------------- --------- ---------- nàpi -- sahakàrisamavadhànaråpaü phalopadhànamanumeyam / daõóe sahakàryasamavadhàne 'pi 1 tavdyavahàràt / ÷ilàdau tatsamavadhàne 'pi 2 kàraõatvàvyavahàràcca // nàpi -- daõóatvasyànanyathàsiddhivi÷iùñaniyamàvicchedakatvamanumeyam / tasya hetu÷arãra eva prave÷àt / etadevàbhipretyoktaü sudhàyàm --"tatonvayavyatirekasamadhigamyamatãndriyameva ki¤cinmçdàtãnàü ghañàdikàraõatvamabhyupagamanãyam / tadeva ca ÷akti"riti // vyàptigràhakapratyakùeõa tu niyamaråpà rasaråpàdisàdhàraõã vyàptireva gçhyate / na tu ÷aktiråpàkàraõatà / tasyà nityàtãndriyatvàt // ---------------------------------------------------------------------------- ananyathàsiddhaniyatapårvavçttitvànyånànadhikavçttitvasya hetutvena vàcyatvàttasyaivoktaråpàvacchedakatvàditi bhàvaþ / sudhàyàmiti //"attàcaràcaragrahaõà"dityadhikaraõe -- "iti paiïgi÷ruti÷càha ÷aktisadbhàva eva tu"/ ityàdi÷lokavyàkhyànàvasara iti dhyeyam // nanu -- vahnyàdau sati dàhàdistadabhàve tadabhàva iti dàhàdervahnyàdinà vyàptigràhakapratyakùeõàva dàhakàraõatvaü vahnyàdergçhyate / yadvà yatra dhåmastatràgnirityàdivyàptigràhakapratyakùeõa 3 kàraõatà gçhyata iti kathamanumeyatoktiþ / 4 etadanyathànupapatyà ÷aktisiddhirityata àha -- vyàptãti //-------------------------------------------------------------------------- 1.kàraõatvavya -rà. naü.ja.ga. 2.tadavya -rà. - tadavyavadhànepi tadavya -ga. 3. 'kàraõatvaü' -ityàrabhya nàsti- u. 4.yena ta -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 60. ------------------------- ---------- -------- na ca 1 vyabhicàritaü sahacàradar÷anaü niyamaråpavyàpterapi kathaü gràhakam, gràhakakoñau niyamaprave÷e càtmà÷raya iti vàcyam / tasyà¤janàdivadvyàptigràhakapratyakùasahakàritvenàvyabhicàrànapekùa 2 õàt // ki¤ca jalasya jalatvena pipàsopa÷àmakatvaü tàvadanumãyate / tatra ca na tàvatphalopadhànamanumeyam / bàdhàdvyabhicàràcca / kiü tu pipàsopa÷amanakàõatvamàtram / tacca na tàvadanyathàsiddhaniyatapårvavçttitvaråpam / tasya pårvamevaj¤àtatvàt / kathamanyathà jalatvasya vyàptigrahaþ // --------------------------------------------------------------------------- - nanu vyàptireva gçhyata ityayuktam / sahacàradar÷anasya và 3 niyatasahacàradar÷anasya và tadanirõàyakatvàdityà÷aïkya samàdhatte -- na ceti // tasya sahacàradar÷anasyetyarthaþ // jalasya pipàsopa÷àkatvànumityanyathànupapatti÷ca ÷aktau mànamiti bhàvenàha -- ki¤ceti // arthàpatteranyathopapattiü niràha -- tatra ceti // kiü tvityàdinà vakùyamàõapakùàpekùayà tàvacchabdaþ / bàdhàditi // tatrànumityantaraü pravçttasya jalapànànàntaramevodanyànivçttiråpaphalopalambhàtkvacidapravçttipànàbhàvayorapi saübhavàcceti bhàvaþ / vyabhicàràditi // jalatvopetasya sarvasyàpyuktaphalopadhàne mànàbhàvàtpratyagrotpannavinaùñajale phalopadhànàbhàvàcca vyabhicàra iti bhàvaþ// ---------------------------------------------------------------------------- 1.càvya -rà. 2.kùatvà-naü. 3.niyatetyàdi và ityantaü nàsti - u. ---------------------------------------------------------------------------- ÷aktà -vatti-pakam) ÷aktivàdaþ pu - 61. ------------------ ----------- --------- nàpi sahakàrivirahaprayuktakàryàbhàvavatvaråpam / sahakàri÷abdena svetarakàraõasyaiva vivakùaõãyatvenàtmà÷rayàt 1 / bhàvisahakàriviraha÷aïkyà phalàrthino niùkampapravçtyayogàt / tàvatà 2 tvaduktanirvacanasya sahakàrivirahaþ 3 kàryapràgabhàvasyottarakàlasaübandha 4 kàraõamityetadarthakatayà kàraõatvamaj¤àtvà kàryàbhàvasya sahakàrivirahaprayuktatvasya j¤àtuma÷akyatayà 6 lyasamavadhànada÷àyàü daõóàderahetutvàpàtàcca 7 / tasmàdatãndriyaü ÷aktiråpaü kàraõatva-- ---------------------------------------------------------------------------- 8 prakàràntareõa pipàsopa÷amakàraõatvasyaråpamà÷aïkya niràha -- nàpãti // sahakàrivirahaprayuktaþ sahakàriviraheõottarasamayasaübandhavi÷iùñatayà janyo yastçptiråpakàryasya pràgabhàvastadvatvaü pipàsopa÷amanakàraõatyamityarthaþ / tàvatà tvaduktanirvacana 9 / bhåtapràgabhàvasya pràgabhàvàntarabhàvàttatra sahakàrivirahaprayuktaghañapràgabhàvaråpakàryàbhàvavatvaråpatvaduktakàraõatvàbhàvàdghañàdipràgabhàve 'tivyàptirityarthaþ / daõóàderahetutveti // tadà pràgabhàvasatvepi tasya sahakàrivirahaprayuktatvàbhàvàt / na ceùñàpattiþ / sarvadai tatra hetutva 10 vyavahàràditi bhàvaþ / tasmàditi // pipàsopa÷amanakàraõatvasya ÷aktito 'nyasyàyogàdityarthaþ // ---------------------------------------------------------------------------- 1.sahakàri÷abdenetyàdi nàsti-naü.ga. 2.'tàvatà' iti nàsti-naü.ja.ka. 3.haprayuktakà -naü. 4.ndhaþkàraõamityaj¤àtvà -naü. ndhakàramamityaj¤àtvà -ja.ka. 5.kàraõatvamaj¤àtvetyàdi nàsti-ga. 6.lyetarasa -rà. itarasamava -ja. samavadhàneti nàsti-ga. 7.pràgabhàvetyàdi nàsti- naü. 8.àkà-u. 9.'syeti' / ityetadarthakatayetyanvayaþ / àtmà÷rayeti / kàraõatvaråpanirvacane kàraõapadaprave÷àdityarthaþ / pràgabhàva iti / ghañàdikàraõã' ityadhikam- u. 10.tulya - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 62. ------------------------ ------------ ------- --me 1 vànumeyamiti ÷aktisiddhiþ// ki¤cànanyathàsiddhaniyatapårvavçttitvameva kàraõatvaü cedràsabhàdau tadabhàvo na tàvadanyathàsiddhyà / niyatapadavaiyarthyàt // nàpi -- pårvavçttitvasyàniyatatvena / vyaktyapekùayà niyamasya daõóàdàvapyabhàvàt / jàtyapekùayàniyamasya ca ràsabhe 'pi prasaïgàt / saübhavati 2 hyanàdau saüsàre ghañàjàtãyàdràsabhajàtãyasya 3 kadàcidapi vyavahitapårvavçttitvàniyamaþ // nàpyavyavahitapårvavçttitvasyàniyatatvena / ---------------------------------------------------------------------------- ràsabhàderakàraõatvànyathànupapatyà ca ÷aktisiddhiriti bhàvenàha -- ki¤càna 4 nyatheti // cedityanantaraü rà÷abhàderghañàdikaü prati kàraõatvàbhàvo na syàdi 5 ti ÷eùaþ / kuto na vyàdityata àha -- ràsabhàdàvityàdi // pårvavçttitvasyàniyatatveneti // ràsabhàdau tadabhàva ityanuùaïgaþ / kiü vyàvahitapårvavçttitvasyànaiyatyena ràsabhàdau kàraõatvàbhàvo 'na 6 bhimata utàvyavahitapårvavçttitvasyànaiyatveneti // àdye ràsabhàdàvatiprasaïgaü vyànakti -- saübhavati hãti // antyaü niràha -- nàpãti // aniyatatvenetyanantaraü pårvavadanuùaïgaþ / ---------------------------------------------------------------------------- 1.'eva' iti nàsti -rà. õatvenànu -ja. 2.'nahyanaudau' ityasti -naü.ja. 3.kadàcidapi' nàsti- rà. 4.cànyathà-u. 5.tyarthaþ-u. 6.vo 'bhi -u. ---------------------------------------------------------------------------- ÷aktà-vatti-pakam) ÷aktivàdaþ pu - 63. ---------------- -------- ------- vyavahita 1 niyapårvavartino yàgàdeþ svargàdyahetutvàpàtàt / sàpårvasya yàgasyàvyavahitatvamastãti cenna / pårvaü pratãtena yàgasya svargahetutvena pa÷càdapårvasya kalpanãyatayà tadavyavahitatvasya kàraõatva÷arãte prave÷àyogàt / anyathàpårvaü vàcyaü syàt // tasyàdatãndriya÷aktireva kàraõatvam / tàü ca prati svà÷rayajàtãyasya phalàvyavadhànaü vyàpakam / yàgasya ca bhojanàdestçptiü pratãva svargaü prati svaråpeõàvyavadhànaü na sambhavatã 2 tyanubhavasya smçtiü pratãva vyàpàra 3 dvàràvyavadhànaü vaktavyamityapårvakalpanà yuktà // ---------------------------------------------------------------------------- sàpårvasyeti // apårvasahitasyetyarthaþ / taditi // apårvavyavahita 4 syetyarthaþ / vàcyaü 5 syàditi // tvanmata iùñasàdhanatvasyaiva liïgàdivàcyàtayà gurumata ivàpårvasya liïgàdivàcyatvàbhàvàt / sàpårvasya svargàvyàvahitapårvavçttitvaråpakàraõa 6 tvasya yàganiùñhasya vidhyarthatve 'pårvamapi liïgàdivàcyam syàt na tvarthàpattikalpyamityapasiddhànta iti bhàvaþ / ÷aktireveti // tathà ca ràsabhàdau tadabhàvàdeva kàraõatvàbhàva iti nàtiprasaïga iti bhàvaþ / nàpi yàgàdàvavyàptiprasaïgàdityata àha -- tàü ceti // ÷aktiü cetyarthaþ/ svà÷raya-- ---------------------------------------------------------------------------- 1.niyatapadaü na -naü. ja. 2.ti / ato- rà. 3.dvàrapadaü na -naü. 4.tatvasye -u. 5.cyatvaü syà -u. 6.õasya -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 64. ------------------------ ------------ --------- etadapyuktaü sådhàyàm-- atãndriyamevetyàdinà // nanvevaü ÷aktiþ kàraõatvaü cetsà kàraõaü na syàt / tathàca ÷aktirdàhànukålà na syàditi cenna 1 / kàraõatvasyàpi kàraõatvasyeva kàryapràgabhàvavyàpyapràgabhàvapratiyogitvaråpànukålatvà÷rayatvàt // kecittu -- pratibandhakàbhàvatvena kàraõatve 'nyonyà÷rayànmaõyàdyabhàvakåñasya kàraõatà tvayoktà / tathàcànanugatànàü tàvadabhàvànàü kàraõatà -- ---------------------------------------------------------------------------- --syetyevoktà 2 varaõyasthadaõóe vyabhicàraþ syàdataþ svà÷rayajàtãyasyetyuktuþ / etadapãti // ràsabhàde÷cà 3 kàraõatvànyathànupapatyàpyatãndriya÷akti 4 siddhirityetadapãtyarthaþ // ÷akteþ kàraõatvaråpatve bàdhakamà÷aïkya niràha -- nanvevamapi // vyàpye 5 ti // vyàptiþ kàlikã dhyeyà / daõóàdeþ kàraõasyeva tacchakterapi tàdç÷apràgabhàvapratiyogitvàditi bhàvaþ / prakàràntareõa ÷aktisiddhimanyàpade÷enàha -- 6 kecitviti // anyonyeti // maõyàdyabhàvànàü pratibandhakàbhàvatve 7 j¤àte tadabhàvànàü kàraõatvaj¤ànaü kàraõatvaj¤àne ca sati kàraõãbhåtàbhàvapratiyogitvaråpapratibandhakatvaj¤ànaü sati ca tasmin pratibandhakàbhàvatvena tadabhàvànàü kàraõatvaj¤ànamityanyonyà÷rayàddhetorabhàvakåñasya kàraõatà tvayoktetyarthaþ // tata÷ca kimityataþ svàbhimatasàdhyamàha -- tathàceti // ---------------------------------------------------------------------------- 1.'na' iti nàsti-rà. 2.ktau vanastha -u. 3.÷cakà -u. 4.ktiri -u. 5.ptyeti -u. 6.'kecittviti' iti nàsti -u. 7.tvaj¤ànaü kàra -u. ---------------------------------------------------------------------------- ÷aktà-vatti-pakam) ÷aktivàdaþ pu - 65. ----------------- -------- ---------- tattadanantaniùñhàna 1 ntadharmàõàü kàraõatàvacchedakatvamiti kalpanàdvàraü ÷aktikalpanam / anyathà tavàpi samavàyo na sidhyeti/ këptairanantaiþ svaråpasambanthaireva vi÷iùñapratãtyupapatterityàhuþ // ki¤caivamuttejakàbhàvavi÷iùña 2 maõyabhàvasya hetutvaü svãkçtya ÷aktyapalàpe pràya÷cittàbhàvasahakçtasandhyàvandanàdyakaraõasya narakahetutvasaübhavàtta 3 nnivatyemapi dåritàpårvaü na sidhyet // evaü jyotiùñomàdi 4 janyamapårvamapi na sidhyet / anvayavyatirekàbhyàü sàïgayàgapragabhàva 5 vi÷iùñàtmàbhàvasyaiva svargàdiphalahetutvopapatteþ / ---------------------------------------------------------------------------- abhàvakåñasya kàraõatve satãtyarthaþ / anyathà kalpanàgauravànàdara ityarthaþ / tavàpãti // jàtiguõakriyàvi÷iùñapratãyatayo vi÷eùaõa 6 saübandhanimittakà ityàdiråpeõa samavàyamanumimànasya tavetyarthaþ / atra pakùe 'rucibãjaü tu pratibandhakàbhàvànàü vakùyamàõadi÷à vi÷iùñavidhitvàdinànugatipakùe 'sya doùasyàbhàvàt anyathànupapatyà ÷aktikalpanànavakà÷a iti bodhyam / tathàpi tatpararãtyà parasyàpàdanasaübhavàdetatpakùàvatàra ityadoùaþ // apårvapratibandyàpi ÷aktiü sàdhayati -- ki¤caivamiti // pårvatra ÷rutyàdiniråpaõavàde atra naiyàyikà ityàdinoktarãtye 7 va÷abdàrthaþ / apårvamapãti // yàgajanyàpårvamapãtyarthaþ / kathaü tarhi cira 8 dhvastayàgàdeþ svargàdihetutetyata àha -- anvayeti // upapatterityetadvyanakti-- àtmana iti// ---------------------------------------------------------------------------- 1.nàü taddharma- rà. 2.pratibandhakàbhàvahe -rà. naü. vasya he-ja. ga. 3.t pràya÷cittena niva -rà. pràya÷cittanivartya -ja. ga. 4. sàdhyama -ga. 5.itaþ / saübhavàt' paryantaü nàsti -ga. 6.ùaõa -u. 7.tyetyevaü -u. 8. ntanayà -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 66. ----------------------- ------------ ------- àtmanaþ sthàyitvena vi÷eùyàbhàvàbhàvepi pràgabhàvaråpavi÷eùaõàbhàvena vi÷iùñàbhàvasaübhavàt // nacàsya 1 vi÷iùñàbhàsyànantatvena phalànantyaü 2 syàditi ÷aïkyam / sàvadhikaphalabodhaka÷rutibalàdapårvasyevoktasya vi÷iùñàbhàvasyàpi sàvadhikaphalajanakatvasvabhàvakalpanàt // api ca yatra devadattàdi÷arãraü pratyakùeõa gçhãtaü pratyakùàntareõànumànàdinà và punarnànubhåtaü tatràpi taccharãrasmçtistàvadutpadyate / ----------------------------------------------------------------------------iùñàpårtàdikàriõo yajamànàtmanaþ sthàyitve 'pi tasya kçtayàgàditvena tatra tatpràgabhàvàdvi÷eùaõàbhàvaprayukto vi÷iùñabhàvaþ sulabha eva, maõyàdisatvada÷àyàmuttejake satyuttejakàbhàvavi÷iùñamaõyàdyabhàvasatvavaditi bhàvaþ// nanu yàgasyaiva pràgabhà 3 vavirodhitayà'÷utaravinà÷iyàganà÷e pràgabhàvonmajjanàtra vi÷eùaõàbhàvasaübhava iti cenna / yàgasyeva taddhvaüsasyàpi tatpràgabhàvavirodhitvàt // pratibandhakàbhàvavaiùamyamà÷aïkya niràha -- na ceti // sàvadhiketi //"amçto và va somapo bhavati yàvadindro yàvanmanuryàvadàditya"ityàdi÷rutãtyarthaþ / yathà phalànantya÷aïkà nàsti tathà pratibandyantaramàha -- api ceti // anubhava 4 prasaïgàbhàvaråpavi÷eùaõasyàbhàvopapàdanàyoktaü pratyakùàntareõànumànàdinà và punarnànubhåtamiti / ---------------------------------------------------------------------------- 1.syàpi -naü. 2.'syàditi' iti nàsti- rà. 3.vàbhàvatàya - u. 4.pràgabhà-u. ---------------------------------------------------------------------------- ÷aktà-vatti-pakam) ÷aktivàdaþ pu - 67. ---------------- ------- --------- tàü ca smçtiü pratyanvayavyatirekàbhyàü tadanubhavapràgabhàvavi÷iùñàtma 1 virahaþ smçtiparyantasthàyã kàraõamastu / kçtamanubhavasya smçtihetutvamaïgãkçtya tannirvàhàya saüskàrakalpanayà // na càtra smçtiråpaphalasà 2 tatya÷aïkàvakà÷opyasti // saüskàrakalpanàpakùa iva sadç÷àdçùñacintàsahakàrivaikalpyàdeva phalobhàvopapatteþ // yadi ca 3 tatra svargasmaraõàdo kalpçptakàraõabhàvasya yàgànubhavàdereva laghavena bhàvaråpàpårvasaüskàra 4 dvàrà kàraõatvaü vyavasthàpya tadabhàvàtkàryàbhàvopapàdanaü ; tarhihàpi 5 dàhe këptakàraõà 6 bhàvasya vahnereva làghavàdbhàvaråpa÷aktyà kàraõatvaü nirvàhya tadabhàvàtkàryàbhàva upapàdyatàm / kutamutta 7 mbhakàbhàvavi÷iùñapratibandhakàbhàvasya hetutvakalpanayà // tasmàtpratibandhakàbhàvo na heturiti pratibandhakasamaye ÷aktyabhàvàdeva dàhàbhàvo vaktavya iti ÷akti siddhiþ // ---------------------------------------------------------------------------- kutamiti // avamityarthaþ / pràguktadoùo 'tra netyàha -- na càtreti // pratibandãdvaye paramukhenaiva samàdhiü vàcayitvàtràpi tathetyàha -- yadi ceti // ---------------------------------------------------------------------------- 1.tmàbhàvaþ- rà. 2.sàüta -rà.ga. 3.tatreti nàsti -rà. 4.ràdi -rà.naü.ga. 5.dàha iti nàsti -rà. 6.õabhà -rà, õasyà bhà -naü. 7. ttejakà -rà. --------------------------------------------------------------------------- - nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 68. ------------------------ ------------- ------- nanu -- ÷aktipakùe pårvasyàþ ÷akternà÷àtpratibandhakàpanaye vottejakasamavadhàne và kathaü punardàhaþ / yadi ca tàbhyàü ÷aktyantarotpàdastatànanugatasyàpi pratibandhakàbhàvasya hetutvaü tavàpisamànamiti cenna // satye 2 va kuñhàre 3 kadàcitkuõñhatvavatsàmagryàü saü÷ayottarapratyakùasthale 'numityabhàvavatsasatyevàpårve kadàcitavipàkavacca satyameva ÷aktau tasyàþ 4 kadàcitkaõñhãbhàvavalakùaõàvasthàvi÷eùasya kalpanàt // uktaü hi sudhàyàü"vyakti÷abdena ÷akterevàvasthàvi÷eùasya vivakùitatvà"diti // ki¤càstu tvayà vakùyamàõe 5 pakùacatuùñaye tvadanabhimate -- ---------------------------------------------------------------------------- ÷aktipakùe bàdhakamà÷aïkyànekadçùñàntapårvaü niràha -- nanvityàdinà // uktaü hãti // attà caràcaretyàdhikaraõasudhàyàm ÷akteravasthà vi÷eùa eva na tu ÷aktyantarityetaduktamityarthaþ / ÷aktirvavyaktyàtmanàstãtyuktau kànàmavyaktiriti pçùñasyottaraü vakti -- ÷abdenetyàdinà // maõyàdeþ pratibandhakatvànyathànupapatyà ca ÷aktisiddhirityàha -- ki¤ceti // vakùyamàõa iti // vi÷eùaõavi÷eùyatatsaübandhànàmabhàvatrayaü và -- ---------------------------------------------------------------------------- 1.kùepi -rà.na.ja.ka. 2.ta eva -rà. ja. 3.svata eva -naü. ka. ata e-ga. 3.rasya -rà.na.ja.ga.ka. 4.syàü -ga. 5.õapa -ja. ---------------------------------------------------------------------------- ÷aktà-vatti-pakam) ÷aktivàdaþ pu - 69. ----------------- -------- -------- -vi÷iùñaü padàrthàntaramiti pakùe ca katha¤cidvi÷iùñàbhàvasyànugamaþ kàraõatà ca / tathàpi maõyàder lokasiddhaü kàryànukålaki¤ciddharmavighañakatvaråpaü pratibandhakatvaü na syàditi maõyàdeþ pratibandhakatvànyathànupapatyà ÷aktisiddhiþ // na ca maõiþ kàryànukålavighañanaråpaþ pratibandha eva, na tu pratibandhakaþ, tatprayoktà puruùa eva tu pratibandhakaþ, maõau pratibandhakavyavahàrastu upacàràdvà syàrthe kapratyayà÷rayaõàdveti vàcyam / mukhye bàdhakàbhàvàt / maõinà pratibaddha iti vyavahàrànusàreõa pratibandhaka ityatràpi kartarthà 2 ka pratyasyaivaucityàcca / ---------------------------------------------------------------------------- vidyamànasyàpi pratibandhakaråpavi÷eùyasyaiva pratiyogitàvacchedakabhedenàbhàvo và de÷àntarasthànumuttambhakàbhàvavi÷iùñànàü maõyàdãnàmatratyàbhàvo và vi÷eùaõavi÷eùyayoryaþ saübandhastadabhàvo và kàraõamityuttarabhaïgeþ vakùyamàõa ityarthaþ / kartrerthakapratyayasyeti //"õvaltçcàviti"kartari vihitaõvulpratyayasyetyarthaþ // nanu -- kàraõãbhåtasvàbhàvapratiyogitvaråpapratibandhakatvameva maõyàderiti mate ÷aktisiddhirnetyataþ ÷aktiü vinà tadevàyuktamityàha --ki¤ceti // ---------------------------------------------------------------------------- 1.punaþ 'maõyàde' rityantaü nàsti - ràr. 2.thaka - narü-the 'ka -ja. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 70. ------------------------ ------------- ------- ki¤ca maõyàdyabhàvasya kàraõatve maõeþ pratibandhakatvamapi na syàt / loke kàraõàbhàvaråpe daõóàbhàvàdau pratyavàyakàraõãbhåtavihitakàraõasyàbhàvaråpe vihitakaraõe ca pratibandhakavyavahàràbhàvàt // tasmàddu 1 ùñànvayavyatirekàbhyàü kàraõatvànumityanyathànupapatyà ràsabhàderakàraõatvànyathànupapatyàpårvàdipratibandyà maõyàderlokasiddhapratibandhakatvànyathànupapatyà tvadabhimatapratibandhakatvànyathànupapatyà 2 ca ÷aktisiddhiþ // iti ÷aktàvarthàpattipa¤cakam // 6 // --------------------------------------------------------------------------- - tathà ca kàraõãbhåta÷aktivighañanaråpatvàdinaiva pratibandhakatvaü tvayàpi vàcya 3 m/ pràguktaü sarvaü niùkçùyànuvadannupasaüharati -- tasmàditi // apårvàdãtyàdipadena saü 4 grahaþ / kecitityànoktakalpanàlàghavasyàrucigrastatvànna tasya saügrahaþ kçtaþ// ÷aktàvarthàpattipa¤cakam ///6 // ---------------------------------------------------------------------------- 1.smàdanvaya -rà.naü.ga. 2.tvadabhimatetyàdi nàsti - ja. 3.'iti bhàva' ityadhikam - u. 4.skàragra-u./'3 8 ' -u. ---------------------------------------------------------------------------- prabhàsya-hetve-pracaïgaþ) ÷aktivàdaþ pu - 71. -------------------- ---------- -------- atha pratibandhakàbhàvasya hetutve prakàracatuùñayabhaïgaþ // 7 // ki¤ca -- tvanmate vi÷iùñaü vi÷eùaõavi÷eùyatatsambandhàtiriktaü nàstãtyuttambhakàbhàvavi÷iùñapratibandhakàbhàvo 'pi kvacidvi÷eùaõàbhàvaråpaþ kvacidvi÷eùyàbhàvaråpaþ 1 kvacitsambandhàbhàvaråpa ityananugamànna hetuþ / abhàvatrayasyaika÷aktimatvenànugame ca ÷aktisiddhiþ // ---------------------------------------------------------------------------- atha pratibandhakàbhàvasya hetutvabhaïgaþ // 7 // evamuttejakàbhàvavi÷iùñamaõyàdyabhàvaråpadçùñakàraõàbhàvàdeva dàhànutpatyupapatterna ÷aktisiddhirityàdinà kçtacodyasya ÷rutyàdivirodhàrthàpattipa¤cakavirodhàbhyàü dåùaõamuktvàdhunà tàdç÷àbhàvasya kàraõatvameva na yuktaü yena ÷aktyapalàpo dhañeteti bhàvenàha -- kiü ceti // maõau hi uttejakàbhàvasahakçtasyàbhàvo heturiti prà¤ca ityuktvà vi÷iùñaü 2 nàrthàntaraü 3 etadabhàvo 'nugataþ syàdityàdinà taddåùayitvà svayaü tatsarvaü niùkçùya vadan dåùaõamàha -- tvanmata ityàdinà // eka÷aktimatveneti // ekakàryànukåla÷aktimatvenetyarthaþ // ---------------------------------------------------------------------------- 1. ubhayatra råpapadaü na -rà. 2. vàrthà -u. 3.yena tada - u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 72. ------------------------ ------------- --------- na ca vi÷eùaõavi÷eùyatatsabandhàbhàvàþ vi÷iùñavirodhitvenànugatàþ, tatra vi÷eùaõaü và vi÷eùyaü và tatsasambandho và nàsti tatra vi÷iùñaü nàstãti pratãteriti vàcyam / vi÷iùñavirodhitvaü hi vi÷iùñavirahàtmakatvaü và tavdyàpyatvaü và vàcyam / tadubhayamapi pratiyogino vi÷iùñasyànanugame tadabhàvasyàpyananugamàdananugatameva / vi÷iùñasyevànugame tu tadabhàvo 'pi svata evànugata iti kimanayà kçsçùñyà // nanu - tarhi svaråpeõa vidyamànasyaiva maõeruttejakasamaye uttejakàbhàvàvacchinnatvenàbhàvo 'sti / pratiyogibhedeneva pratiyogitàvacchedakabhedenàpyabhàvabhedàt / ---------------------------------------------------------------------------- ÷a÷adhoktamevànugamakamà÷aïkya niràha -- na ceti // trayàõàü vi÷iùñavirodhitvaü vyanakti -- yatreti // anugata iti // vi÷eùaõavi÷eùyatatsambandharåpatritayàtmakatve tadabhàvasyàpi tritvàpatyànanugamàt / tadvirahàtmakatvaü và tadvirahavyà 1 pyatvaü vànanugatetyarthaþ / anugame tviti // vi÷eùaõàditritayànugataü vi÷iùñaü padàrthàntaramityupagame tvityarthaþ / kçsçùñyeti // vi÷iùñavirodhitvenànugamaþ virodhitvaü virahàtmatvà 2 diti kalpanayetyarthaþ // evaü ÷a÷adharàbhimatamabhàvatrayapakùaü maõyàdyuktadi÷à nirasyedànãmudayanàdyabhimatamatiriktàbhàvapakùamà÷aïkate -- nanu tarhiti // pratiyogibhede 3 naiveti // yadyapi pratiyogibhedasthale pratiyogitàvacchedakabhedasyàva÷yakatvàttadbhedàdeva bhedastathàpi yathà pratiyogibhedo 'bhàvabhedavyàptastathà pratiyogitàvacchedakabhedo 'pãtyarthaþ / --------------------------------------------------------------------------- - 1.ptatvaü -u. 2.tvàdiri -u. 3.na ve - u. ---------------------------------------------------------------------------- prabhàsya-hetve-pracaïgaþ) ÷aktivàdaþ pu - 73. --------------------- ------ -------- kathamanyathà daõóini puruùe satyeva kevala 1 puruùo nàstãti kaivalyàvacchinnatvena puruùàbhàvapramà / tathàcotta 2 mbhake satyasati ca maõyabhàvakàle uttambhakayuktamaõikàle cànugato maõyabhàva eva heturiti cenna / manmate padàrthàntarasya vi÷iùñasyaivàvacchinnàbhàvapratiyogitvena maõestadapratiyogitvàt / tvanmate ca vi÷iùye sati vi÷iùñàbhàvabuddheþ savi÷eùaõe hãti nyàyena vi÷eùaõàbhàvaviùa 3 tvenànanugatamatàdavasthyàt / ---------------------------------------------------------------------------- sa ca pratiyogini satyapi vartamàno 'bhàvaþ pràgabhàvàditritayànya eva dhvaüsa eva và këptàtyantàbhàva eva và maõyuktadi÷à 4 dhyeya iti bhàvaþ // astvevaü tata÷ca kimatyata àha -- tathà ceti // uttambhakada÷àyàü maõirna ce 5 ttadottambhakàbhàvaråpàvacchedakasya tadavacchedyavi÷eùyasya cobhayasyàbhàvàttatprayukto maõyabhàvaþ, uttambhake sati maõirna cettadà tu vi÷eùyàbhàva uttambhakayuktamaõida÷àyàü cottambhakàbhàvaråpàvacchedakàbhàvaprayukto vi÷eùyàbhàvo 'nugata ityarthaþ/ maõestadapratiyogitvàditi // tathà ca tvadabhimatàbhàva evàlãka iti kasya kàraõatayà ÷aktyapalàpaþ syàditi bhàvaþ/ maõyuktameva doùamàha -- tvanmate 6 ceti // ---------------------------------------------------------------------------- 1.laþ-rà.ga. 2.ttejake - rà. 3.tvenanu -rà. 4.j¤e -u. 5.'nacetyantaü nàsti -u. 6. veti -- u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 74. ------------------------ ------------- ---------- kathamanyathà 1 ÷ikhaiva naùñà na 2 tu puruùa ityavàdhitadhãþ / kathaü ca vi÷eùyasatvàvirodhinastadabhàvatvam / vi÷eùaõasatvamàtravirodhinastadabhàvatvàbhàva÷ca// ki¤càsyaiva maõeruttejakàtpårvamuttejakakàbhàvavi÷iùñatayà tadavacchedenàpyabhàvo 'sambhavã / na ca maõyàdeþ pårvamuttejakàbhàvavi÷iùñatvepãdànãmuttejakà 3 bhàvàbhàvenedànãmuttejatakàbhàvavi÷iùñatvenàbhàvostãti vàcyam / evaü hã 4 dànãntanottambhakàbhàvavai÷iùñyaü pratiyogitàvacchedakaü vàcyam / taccàyuktam / tasyottejakasamavahitamaõau kadàcidapyabhàvena -- ---------------------------------------------------------------------------- udayanamata ityarthaþ / kathamanyatheti // vi÷iùñàbhàvavabuddhervi÷eùyàbhàvaparatva ityarthaþ / vi÷eùaõàbhàvaviùayatvaü vi÷iùñàbhàvavabuddhervyanakti -- kathaü ceti // vi÷eùaõasattveti // kathaü cetyanuùaïgaþ // etàdç÷àbhàvavakalpanaü nyàyasiddhàntaviruddhaü cetyàha -- ki¤càsyaiveti // yasyàbhàva ucyate tasyaiva maõerityarthaþ / kumuttejakàtpårvaü tadabhàvaþ pratiyogitàvacchedako 'thottejakada÷àyàm / àdya àha -- uttejakàditi // dvitãyamà÷aïkya niràha -- na ceti /. idànãmiti // uttejakada÷àyàmityarthaþ / idànãntaneti // uttejakàlãnetyarthaþ / ---------------------------------------------------------------------------- 1.thà vi÷iùñasyaiva naùñà - ka. 2.tu ÷abdo nàsti -naü 3.kabhàvene -naü. kàbhàveno -ga. 4.hyuttejakàbhàva -naü. ---------------------------------------------------------------------------- prabhàsya-hetve-pracaïgaþ) ÷aktivàdaþ pu - 75. --------------------- ---------- -------- --vyadhikaraõadharmàvacchannàbhàvàpatyàpasiddhàntàt / tasya kevalànvayitayottejakàtpårvamapi satvena tadàpi dàhàpatte÷ca // ki¤ca vidyamànasyàpyavidyamànadharmàvacchedenàbhàve vyàsajyapratiyogi 1 kopyabhàvaþ syàt / sa ca neùñaþ // ---------------------------------------------------------------------------- vyadhikaraõeti // pratiyogità 2 vyadhikaraõetyarthaþ / apasiddhàntàditi // yathà ÷ruïge ÷a÷ãyatvasya kadàpyabhàvena ÷a÷ãyatvàvacchinna÷ruïgàbhàvo nopeyate tathàtve pañatvàvacchinne bhåtale ghaño neti pratãtyà vyadhikaraõadharmàvacchinnàdhikaraõatàkàbhàvasyàtiriktasyàïgãkartavyatàprasaïgabhayàt vyaktametadanumitilakùaõe taññãkàsu ; tathehàpyuttejakasahakçtamaõàvabhàvapratiyogitàvatãdànãntanotteja 3 kàbhàvaråpàvacchedakasyànyatraiva satveneha tadà kadàpyabhàvena pratiyogitàvyadhikaraõatvàvacchinnàbhàvàïgãkàre 'prasiddhàntàdityarthaþ // yadi ka÷citbråyàdastu tàdç÷opyabhàva iti tadàpi doùamàha -- tasyeti // uttejakakalãnottejakàbhàvaråpavyadhikaraõadharmàvacchinnapratiyogitàkàbhàvaråpe 4 tyarthaþ // atiprasaïgaü càha -- ki¤ceti // vyàvajyeti /. ghañasatvasthale ghañapañau na sta itidhãbalàddvitvàvacchinnapratiyogitàko vidyamànaghañhapañobhayapratiyogiko 5 ktàtiriktàbhàvo 'pi syàt / anyataràbhàvasyaiva pratãtyupapattàvapràmàõiko 'bhàvo na tatra naiyàyikaiþ svãkçta ityarthaþ // astu tàdç÷o 'pyabhàva iti vadantaü prati doùàntaramàha --api caivamiti // ---------------------------------------------------------------------------- 1.tàko -ka.ga.ja. 2.nà vya-u. 3.ttambhakà-u. 4.råpapadaü na-u. 5.atirikto 'bhàvopi -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam ÷aktivàdaþ pu - 76. ----------------------- --------- ------- api caivaü raktatàda÷àyàü ghañasya ÷yàmaråpàvacchinnatvenàbhàvà 1 patyà pratyabhij¤àvirodhaþ syàt /. na ca ghañasya ÷yàmatvenàsa 2 tve 'pi ghañatvena satvànna tadvirodha iti vàcyam / tathàtve 3 pratyabhij¤àyà ghañatvàvacchinnàbhedaviùatvenopapatyà ÷yàma 4 tvàvacchinnatvena bhedàpatyà tva 5 danabhimatabhedàbhedaprasaïgàt // evaü tattakùaõàvacchedenàpi bhedàpatyà kùaõabhaïgaþ 6 syàt/ evamekasminnapi kùaõe saüyogatadabhàvàvacchedena bhedàbhedau syàtàm // ---------------------------------------------------------------------------- api caivamiti // vidyamànasyaiva vastuno 'vacchedakàbhà 7 vanimittàbhàvasvãkàra ityarthaþ // pratyabhij¤eti // yaþ ÷yàmaþ sa evàyaü rakta iti pratyabhij¤etyarthaþ / bhedàbhedeti // ghañatvenàbhedaþ ÷yàmatvena bheda iti bhedàbhedetyarthaþ / tatkùaõeti // etatkùaõàvacchanno neti pratãtyà pratikùaõamavidyamànapårvottarakùaõàvacchede 8 na bhedasaübhavàt kùaõikatà syàdityarthaþ / bhedàbhedàviti // vçkùe ÷àkhàyàü 9 kapisaüyogasya måle tu tadabhàvasya satvena vçkùo måle kapisaüyogavànna bhavati agre kapisaüyogàbhàvavànneti và pratãtyà saüyogavadabhedaþ saüyogàbhàvavadbheda÷ca vçkùe saüyoga 10 tadabhàvàvacchedena syàtàm / tathà saüyogàbhàvasthale saüyogàbhàvavadabhedaþ saüyogavadbheda÷ca syàdityarthaþ // ---------------------------------------------------------------------------- 1.vatvàpa- naü.ga. 2.ttvàpa tadvi-naü. 3.pratyabhij¤à iti nàsti -rà. 4.màva -naü.ka.ja. 5.tvana-rà. 6.ïga prasaïgàt -rà. 7.bhàvasvã -u. 8.dabhedasaübhavena -u. 9.sarvatra 'pika' ityasti -u. 10. gàvacchedena -u. ---------------------------------------------------------------------------- prabhàsya-hetve-pracaïgaþ) ÷aktivàdaþ pu - 77. --------------------- -------- -------- ki¤ca pratiyogisatvakàle '1 pi sannayamabhàvo na tàvaddhvaüsaþ pràgabhàvo và / tayoþ pratiyogyasamànakàlãnatvàt / dhvaüsasyànantatvenottejakàpana 2 yanakàle 'pi satvena maõisatvepi dàhàpatte÷ca / ata eva nàtyantàbhàvaþ / tasyànàdyanantatvena pratibandhakakàle 'pi satvena tadàpi dàhàpatteþ // nanu - vi÷iùñàtyantàbhàvaü prati vi÷eùaõasya vi÷eùyasya và pràgabhàvo 3 dhvaüso và pratyàsattiþ / tathàca vi÷eùaõàdida÷àyàmatyantàbhàsyàpratyasannatvànna dàhotpàdakatvaü na và pratãtirita cenna / teùu pratyàsattitvàvacchedakaikaråpa 4 syàbhàvàt / ananugatànà 5 mapi pratyàsattitve 6 vàpa÷yakànàü teùàmeva dàhahetutàstu / kiü vi÷iùñà 7 bhàvakalpanayà // ---------------------------------------------------------------------------- nanu vi÷eùyasatvasthale 'vacchedakabhedenàïgãkriyamàõo 'bhàvaþ saüsargàbhàva eva na tvanyonyàbhàvaþ / yenoktadoùaþ syàdityata àha -- ki¤ceti // dàhàpatterityupakùaõam / tadàpyabhàvadhãprasaïgàccetyapi dhyeyam // atyantàbhàvapakùamupetya tatroktadoùodvàramà÷aïkate -- nanviti // teùviti // yadyapi dhvaüsapràgabhàvau dvàveva ÷aïkitau / tathàpi vi÷eùaõavi÷eùyaråpapratiyogibhedàccatuùñvamupetya teùvityuktam / ---------------------------------------------------------------------------- 1.'api' iti nàsti-naü.rà. 2.yanayana-naü. 3.pradhvaü-rà.ga. 4.pàbhà-naü.ga. 5.nàü teùàü pra- rà. nàmapi teùàü -ga. 6.càva -rà. tvenàva -ka.ga. 7.ùñàtyantàbhà-naü.rà.ga.ja. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 78. ------------------------ ----------- -------- etena kàlavi÷eùa eva pratyàsattiriti nirastam / ananugamàt / sarvatràpi tattatkàvalavi÷eùasyaiva hetutvàpatyà kàraõàntaràpalàpàpatte÷ca // nàpyayamutpàdavinà÷a÷ãlasturãyo 'bhàvaþ / 3 uttambhakopanaye uttambhakàbhàvavi÷iùñamaõyabhàvasyotpatterapanaye ca vinà÷àditi vàcyam / uktarãtyàva÷yakena vi÷eùaõàbhàvanaiva tavdyavahàropapattau turãyàbhàvakalpakàbhàvàt // na càyaü kàlavi÷eùàvacchedenàtyantàbhàva 2 eveti vàcyam / tathàtve pràgabhàvàderapi tathàtvàpàtàt / 3 iha 4 ghaño netyatràpi ghañabhåtalasaübandha eva pratiyogã na tu ghañaþ / vakùyate caitadabhàvaprastàve // ---------------------------------------------------------------------------- yadvà dhvaüsàdivyaktibàhulyàpekùayà teùvityuktiþ / evaü cànanugama eva kvacitkasyacideva pratyàsattitvasvãkàràditi bhàvaþ/ ananugamàditi // kvacitpràgabhàvakàlaþ kvacitpradhvaüsakàla ityananugamàdityarthaþ / turãya iti // pràgabhàvapradhvaüsàtyantàbhàvaråpe 5 saüsargàbhàvamadhye sàmayikopi 6 kvacidatyantàbhàvostvityarthaþ / kàlavi÷eùeti // uttambhaka7 kàlavi÷eùetyarthaþ// nanvevaü -- vi÷eùaõàbhàvàdinà vi÷iùñàbhàvàpalàpe ghañà 8 dyabhàvo 'pi na sidhyet / iha bhåtale ghaño netyatràpi ghañabhåtalasaübandhàbhàvànaiva tavdyavahàropapatterityata iùñàpattimàha -- iha ghañeti // vyaktame 9 tannyàyamçte asato 'bhàvapratiyogitvavàde prathamaparicchede // vakùyate iti// abhàvasya svaråpàdanyatra pratyàsattirityetadà÷rayàsiddherdeùatvabhaïge vakùyata ityarthaþ // ---------------------------------------------------------------------------- 1.ubhayatra 'uttejaka' ityasti-rà. àdàvasti-ga. 2.vostviti -naü. 3.na cetyàdi nàsti -ja. 4.'bhåtala' ityadhikam -naü. 5.pasaü-u. 6.ka÷cida-u. 7.'satva' ityadhikam -u. 8.ñàbhà-u. 9.vanyà-u. ---------------------------------------------------------------------------- prabhàsya-hetve-pracaïgaþ) ÷aktivàdaþ pu - 78. --------------------- --------- ------- nanu-- tarhi maõyuttambhakobhayasatvakàle tadànãmuttambhakàbhàvavi÷iùñànàü de÷àntarasthànàmanyeùàü maõyàdãnàmatratyà 1 bhàvaþ kàraõaü ; na tvatra vidyamànasyaiva maõyàderabhàvaþ / ata evodayano"na 2 hi daõóini satyadaõóànàmanyeùàü nàbhàva"ityàha / anyathànyeùàmiti vyarthaü syàditi cenna / evaü hi uttambhakakàlãnaü dàhaü prati vidyamàna 3 maõerabhàvaþ kàraõaü na syàt / tathà cottejakàgamanàt pràk maõikàle 'pi dàhaþ syàt / etanmaõyabhàvasya tadànãmasatve 'pi tasyàhetutvena tadvilambena dàhavilambànupapatteþ / hetubhåtasya ca tatràvidyamànànàmanyeùàü maõãnàmabhàvasyottejakàgamanàtpràgapi satvàt // ---------------------------------------------------------------------------- udayanoktaü pakùàntaramà÷aïkya niràha -- nanu tarhityàdinà // abhàvasya vidyamànamaõyàdipratiyogikatvàsaübhava ityarthaþ / ada 4 õóinàmapi na bahuvrãhiþ kintu daõóinàmeveti yojyam // ---------------------------------------------------------------------------- 1.tyobhà -rà.ga. 2.tarhi -ga. 3. naü ma -ka. 4.õóànàmiti na ba -u. ---------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 80. ------------------------ ------------- -------- athaü mataü -- vi÷eùaõavi÷eùyayoþ sambandha eva vi÷iùñaü, tathàca maõyuttambhakàbhàvaråpobhayasaübandhàbhàvo vi÷eùaõàdyabhàvavyàpako 'nugato 1 heturiti cet / maivam / ayamapyabhàvo hi maõyuttambhakàbhàvàråbapasaübandhyà 2 tmakavi÷eùaõadvayavi÷iùña 3 saübandharåpavi÷eùyasyàbhàvaþ / na tu saübandhamàtrasyàbhàvo 'tiprasaïgàt / tathà càyaü vi÷iùñàbhàvo 'hi yadi saübandhajhiråpivi÷eùaõadvayena saha saübandharåpavi÷eùyasya yatsaübandhàntaraü tadabhàvàtmakaþ tadànavasthà / yadi tu tatparihàràya vi÷eùaõàbhàvàdyàtmakastadà pårvavadanagamatàdavasthyam // ---------------------------------------------------------------------------- "atrocyate"ityàdinà ma 4 õyuktaü pakùamà÷aïkate -- atha matamitita // atiprasaïgàditi // ghañhapañasambandhàbhàvasyàpi dàhahetutvaprasaïgàdityarthaþ / ayamiti // vi÷eùaõavi÷eùyayoþ saübandharåpavi÷iùñasyàbhàvo 'pãtyarthaþ / vi÷eùaõadvayeneti // vi÷eùaõavi÷eùyaråpavi÷eùaõadvayenetyarthaþ / daõóãtyatra daõóacaitrasaübandhasya vi÷iùña÷abdàrthatve sati tulyanyàyatayà saübandhasya tatsaü 5 bandhãbhåtavi÷eùaõàbhyàü daõóacaitràbhyàü saha ka÷cana sambandha eva vi÷iùña÷abdàrtho vàcyaþ / tatràpi sambandhasya tatsaübandhibhåtasaübandhatatsaübdhibhyàmanya eva saübandho vi÷iùñapadàrtha iti vi÷iùñàbhàvavapakùe 6 pràcãnasaübandhasya saübandhàntàràbhàva eva vi÷iùñàbhàvo vàcyaþ / 7 tatràpyevaü tatràpyevamityanavasthetyarthaþ / tatparihàràyeti// anavasthàparihàràya vi÷eùyatatsambandhàbhàvàtmaka ityarthaþ // ---------------------------------------------------------------------------- 1.'api' ityadhikam -rà. 2.ndhàtma-naü. 3.ùñasya saü- naü.ga.ja. 4.õikçdu -u. 5.bandibhyàmanya eva sambandho vi÷i-u. 6.kùepi -u. 7.ekaü 'tatràpyeva' miti nàsti -u. ---------------------------------------------------------------------------- prabhàsya -hetva-pracaïgaþ) ÷aktivàdaþ pu - 81. --------------------- ---------- -------- nanu - bhavedidaü yadyuttambhakasahitamaõyàdikàle maõyàdiråpavi÷eùyasya satve 'pyanuttambhakàbhàva 1 vi÷eùaõàbhàvavatsambandharåpavi÷eùyasya satve 'pi kadàcitsambandhiråpavi÷eõàbhàvaþ syàt / na caivaü prakçte/ sambandhinorabhàve sambandhàbhàvasyàva÷yakatvàt / tathà ca sambandharåvi÷eùyàbhàva evànugata iti cet / maivam . anugamàya tadanapekùàyàmapi sambandhàbhàvamàtrasya hetutve 'tiprasaïgenànatiprasaktasya kàraõatvàya tadapekùaõàt / maõyuttambhakàbhàvasambandhasya tadubhayamàtravartitvena dàhye karatale dàhake vahnau ca tatsambandhàbhàvasya sadà satvena kevalamaõikàle 'pi dàhaprasaïgàcca // ----------------------------------------------------------------------------uktànavasthàdidoùa 2 niràsàya vai 3 ùamyàmà÷aïkate -- nanviti // idamiti // sambandhàntaramàdàyànavasthodbhavanamityarthaþ / prakçta iti // sambandhasambandhinoþ sambandhã viùaya ityarthaþ / sambandhàbhàvasyeti // vi÷eùyabhåtasambandhàbhàvasyetyarthaþ // tadanapekùàyàmiti // sambandhibhåtavi÷eùaõànapekùàyàmityarthaþ / tadupekùaõàditi // tathà ca vi÷eùyasambandhàbhàvàtmakatve 'nanugamatà 4 syàdeveti bhàvaþ // nanu tadapekùàyàmapi paricàyakatvenaiva tadapekùàstu tàvatàtiprasaïgàbhàvàdityato doùàntaramàha -- maõãti // maõeruttambhakakàbhàvena yaþ sambandhastasyetyarthaþ // ---------------------------------------------------------------------------- 1.råpetyadhikam -ka. rà.ga.ja. 2.parihàràya -u. 3.÷eùya -u. 4.davasthya -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 82. ----------------------- ------------- -------- kecuttu -- saü÷ayottarapratyakùaü vi÷eùadar÷anamiva pratibandhakakàlãnadàhaü pratyuttejakaü heturiti kalpanenaiva sarvasamàma¤jasye kiü vi÷iùñàbhàvasya hetutvakalpane 1 netyàhuþ // tasmàcchu÷adhararãtyà vi÷eùaõavi÷eùyatatsambandhàbhàvatrayaü vodayanàdirãtyà vidyamànasyapi pratibandhakaråpavi÷eùyasyaiva pratiyogitàvacchedakabhedenàbhàvo và de÷àntarasthànàmupattambhakàbhàvavi÷iùñànàü maõyàdãnàma 2 tyàntàbhàvo và maõikçdrãtyà vi÷eùaõavi÷eùyayoryaþ sambandhastadabhàvo và kàraõamiti vidyamànamaõeþ kàraõãbhåtàbhàvapratiyogitvaråpaü pratibandhatvamayuktamiti kàryànukålavighañakatvaråpaü pratibandhatvameva vàcyamiti maõyàdivighañanãya÷aktisiddhiþ // iti pratibandhakàbhàvasya hetutve 3 prakàracatuùñayabhaïgaþ // 7 // --------------------------------------------------------------------------- keci 4 tviti // asmin pakùe ÷aktisiddherabhàvo 'råcibãjaü dhyeyam // de÷àntarasthànàmiti // udayanàdirãtyetyanukarùaþ // pratibandhakàbhàvasya hetutvabhaïgaþ ///7 // 1.nayetyà- rà.ga.ja. 2. tratyàbhà - rà.ga. 3.tvapra-ka.ga. 4.diti -u. 5.ndhàbha-u. 3 9 -u. --------------------------------------------------------------------------- tçõir-õànà-me÷a-tvasà-nam) ÷aktivàdaþ pu - 83. ------------------------- --------- -------- atha tçõàraõimaõãnàmeka÷aktimatvasàdhanam // 8 // ki¤ca -÷aktyabhàve tçõàraõimaõãnàü vahnijàtãya råpakàrye 'nanugamena 1 hetutvaü na yuktamiti teùàmeka÷aktimatvenànugamàr 2 thaü ÷aktiþ svãkàryà // -------------------------------------------------------------------------- atha tçõàraõimaõãnàmeka÷aktimatvasàdhanam // 8 // yadyapyanumànakhaõóe maõau tçõàraõimaõãnàü vahnau kàraõatvenaika÷aktimatvamupeyamityàdinà ÷aktisiddhiü pårvapakùayitvà tanniràkaraõaü siddhàntitam / tadapi niràkçtya ÷aktiü sàdhayati -- kiü ceti // evaü 3 kcicchaktisiddhau pade 'pi tadanumànaü bhaviùyatãti pårvavadabhipràya åhyaþ // eka÷aktimatveneti // ekajàtãyakàryànukåla÷aktimatvenetyarthaþ / anyasyàbhàvàdanukålatvaü ca kàryàbhàvaprayojakàbhàvapratiyogitvaü kàraõatadavacchedakobhavasàdhàraõ / tena ÷akteravacchedakatve 'pi nànukålatvahàniþ / evaü ca ÷aktãnàü prativyakti nànàtvena tanniùñhànugatajàtyaivaikajàtãya÷aktimatvenànugatetàrava÷yakatvàcchaktau jàte÷ca tavdya¤cakasaüsthànavi÷oùàderabhàvenàyoga ityàdidåùaõànavakà÷aþ/ siddhànte jàterabhàvàcca // yadvà saüsargànugataikaivai'stu 4 / na caivamekatçõavyaktinà÷e 5 à÷rayanà÷aprayukta÷aktinà÷àtçõàntaràditaþ kàryàbhàvadoùa iti vàcyam / àdheya÷aktivàde vakùyamàõadi÷à samàdhànasambhavàdityà÷ayàdityàhuþ // -------------------------------------------------------------------------- 1.'tçõàraõimaõãõà' mityadhikam -ga. 2.màya-naü.rà.ga. 3.'ca' ityadhikam -u. 4.÷aktirityadhikam -u. 5.pyà÷ra. -------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 94. ------------------------ ------------ ----------- na càcàkùuùadravyatvamupàdhiþ / taijase 1 tryaõake càkùuùe 2 dàhànukå 3 làtãndriyoùõaspar÷avati sàdhyàvyàpakatvàt / pakùamàtravyàvartakavi÷eùamavatvena sàdhyavyàpakatàgràhakatarkàbhàvena pratibandhakasatve aindriyakasyàpi tàdç÷adharmaü vinà kàryajanakatva--- --------------------------------------------------------------------------- na càcàkùuùeti // àtmani tàdç÷àdçùñàdimatvamàdàya sàdhyavyàpakatvàtpakùe sàdhanàvyàpakatvàditi bhàvaþ / tryaõukagatoùõaspar÷e 'tãndiyatvavivàdinaü pratyàha -- pakùeti // tçtãyàntànàmupàdherevetyàdisàdhye 4 nànvayaþ / anukålatarkasadhrãcãnasya tàdç÷asyàpyupàdhitve doùàbhàvàdàha-- sàdhyavyàpakatàgràhaketi // nirupàdhisahacàra eva tàdç÷atarka ityato niråpàdhitvamasiddhamiti bhàvenàha -- pratibandhaketyàdi // prakçtahetorevoktatarkànugçhãtatvena ceti 5 dàhasyaitàdç÷adharmànyaindriyikatvaprayojyatvaü 6 pratibandhakàle 'pi dàhaþ syàt / na caivamataþ pratandhakada÷àyàü tàdç÷àtãndriyadharmavatva÷ånyatvavàdvahnerdàharåpakàryàjanakatvaü dçùñam / aindriyakatve tu satyapi dàhajanakatvaü na dçùñamityapratibandhada÷àyàmapi tàdç÷adharmavatvàbhàve càkùuùadravyàdapi vahnito dàhakàryànudayaþ syàt / tathà ca hetåcchittiråpavipakùabàdhakatarkasahitatvàddhetoþ -- "anukåleti tarkeõa sanàthe sati bàdhane / sàdhyavyàpakatàbhaïgàtpakùe nopàdhisaügrahaþ/ 7 // --------------------------------------------------------------------------- 1.satrya -na.rà.ga. 2.tàdç÷àdãndriyayoùõasya sàdhyavyàpakatvàt. ityasti-- rà. tàdç÷àtãndriyoùõa-gà. 3. lasthå -naü. 4.dhyenva-u. 5.pàñhasyai -u. 6.tve pra-u. 7.bhavaþ-u. --------------------------------------------------------------------------- tçõi-õãnà-me÷a-tvasà-nam ) ÷aktivàdaþ pu - 95. --------------------------- ---------- -------- lakùaõavipakùabàdhakenokta÷rutyàdibàdhakaprasaïgena 1 2 pratyuta hetore 3 voktatarkànugçhãtatvena copàdhereva sàdhyàvyàpakatvàt / ava eva nàprayojakatvam// na ca tçtãye àtmatvaü dravyatvaü 4 copàdhiþ / adçùñàdau sàdhyàvyàpakatvàt / na ca ghañàdau vyabhicàraþ / pakùasamatvàt // --------------------------------------------------------------------------- iti nyàyenopàdhereva sàdhyàvyàpakatvàdityarthaþ / 5 kecittu pratyuta hetorevoktatarkànugrahaþ// ukteti /"paràsya ÷akti"rityàdi÷rutismçtibàdhitatvaprasaïgenetyarthaþ / ata eveti // vipakùe bàdhakàdyupetatvàdevetyarthaþ / tathà ca maõikçduktamaprayojakatvadåùaõamaj¤ànamålamiti bhàvaþ / adçùñàdàvityàdipadena tàdç÷adaõóatvàdidharmavaddaõóàdiparigrahaþ / adçùñasyàpi pårvoktarãtyà kàryànulålàdçùñadharmavatvàditi bhàvaþ // ghañàdàviti // tasyàpi svagataråpàdikaü 6 prati paramate kàraõatvàjj¤eyatvàcca hetoþ satve 'pi sàdhyàbhàvàditi bhàvaþ / pakùeti // ÷aktayaþ sarvabhàvànà"miti smçtyà sarvavastuùvapi ÷akteraïgãkàràditi bhàvaþ // maõyuktamanavasthàråpapratikålatarkaparàhatilakùaõabàdhakamà÷aïkya niràha--nanvityàdinà // --------------------------------------------------------------------------- 1.'sàdhyavyàpakatàgràha' ityàdeþsthàne. 'upàdheranugràhakatarkàbhàvena' ityasti-naü.ja. 2.pratyutetyapi nàsti- ja.ka. 'upàdheranugràhakatarkàbhàve' netyadhikam -ka. itaþ copàdherityatra ' upàdhe' riti paryantaü nàsti - rà. 3.evakàro nàsti -ga. 4.vopà -ga.ja. 5.kvaci -u. dipra -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 96. ------------------------ ----------- --------- 1 nanu - tathà/óapi bãjàdàvaïkurànukåla÷aktivacchaktyanukålà ÷aktirapi svãkàryà / bãjaniùñhàmaïkurajanana÷aktiü prati bãjasya samàvàyikàraõatvàt / evaü tadanakålà tatpårvakàlãnà bàjàdàvanàdi÷aktiparaüparàïgãrakàryeti bãjàderanàditvaü syàditi cenna / manmate 'ïkure ÷aktiyuktasya 2 bãjasya 3 bãje ÷aktàtsvakàraõàdevopapatyà bãjagata÷aktiparaüparànapekùaõàt /. ki¤ca -- yathà pratabandhake satyaïkurànutpattiþ pràmàõikã tathà pratibandhàbhimataki¤citsatve yadi ÷aktyanutpattiþ pràmàõikã syàttadà ÷aktyanukålàpi ÷aktirbã 4 jàdau svãkàryà syàt / na ca tadasti/ -------------------------------------------------------------------------- svãkàryeti // anyathà pràguktahetostatra vyabhicàràpatteriti bhàvenàha -- bãjaniùñhàmiti // tadanukåleti // aïkurajanana÷aktijanana÷aktyanukåletyarthaþ// anavasthà'pàdanamevàyuktaü vaiùamyamiti bhàvenàha -- ki¤ceti // nanvevamapi -- yathàkàraõaü bãjàdikaü svakàryajanane ÷aktimapekùate / tathà ÷aktarapi svakàryajanane ÷aktyantaramapekùeta / sàpi tathetyanavasthàdi -- --------------------------------------------------------------------------- 1. itaþ ' nirvàhakatvàditi ' ityantobhàgaþ, 'tasmàt' ityàdeþ 'pramàõàni ityantasyànantaramasti -naü.rà.ka.ja. 2. ktabã -naü. 3.bãja÷akteþ sva -naü.ja. 4.'bãjàdau iti nàsti- rà. --------------------------------------------------------------------------- àdheya÷aktiþ) ÷aktivàdaþ pu - 97. ------------ --------- --------- nàpi ÷aktàvapi 1 svàkàryànuguõa÷aktiþ svãkàryetyanavasthà / samavàyavi÷eùàdivatsvanirvàhakatvàditi // 2 tasmàduktarãtyà 3 ÷rutyismçtã arthàpattipa¤cakaü paroktasya vi÷iùñàbhàvakàraõatvasyànupapattistçõàdervàhnijàtãyakàraõatvànupapattiranumànànàni ca pramàõàni // iti sahaja÷aktiþ4 // 9 // -------------------------------------------------------------------------- syàdityata àha-- 5 nàpãti // vi÷eùeti // nityadravyeùu vyàvartakatayà tàrkikàbhyupagatavi÷eùasyevetyarthaþ // sahaja÷aktivàdaþ // 9/// --------------------------------------------------------------------------- athàdheya÷aktiþ // 10 // evamàdheya÷aktarapi svãkàryà / anyathà -- --------------------------------------------------------------------------- athàdheya÷aktiþ // 10 // evamàdheyeti // sahaja÷aktivatkàraõavi÷eùo 6 tpàdyàpyupeyetyarthaþ / yadyapi sahaja÷akterabhàve viùõàveva vedasya ÷aktitàtparyaråpasamanvayàyogavadàdheya÷aktyabhàve kàcidapi hànirnàsti; --------------------------------------------------------------------------- 1.sva-naü.ga.ja. 2.' tasmàt' ityàdigrantho nàsti - ga. 3.'÷aktau' ityadhikam -naü. 4.vàda ityadhikam -rà. 5.sàpã -u. 4 1 -u. 6.ktyàdyàpyu -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 98. ------------------------ ----------- --------- vrãhãn prokùatãtyàdau prokùaõajanyasya vrãhãniùñhasyàtãndriyasye 1 psitasyàti÷ayasyàbhàvena vrãhinitãpsitakarmaõi dvitãyà na syàt // --------------------------------------------------------------------------- -- padàni padàntarasannidhànàhita÷aktyantaràõi vi÷eùato 'pyanvitàn svàrthànabhidadhatãti paddhativàkyasyànvatàbhidhànavàde 'gre gatervakùyamàõatvena vi÷eùànvayato 'pyàdheya÷akteranapekùitatvàt / tathàpi kàraõànàü pramàjananasvabhàvànàmapi doùeõàhita÷aktikànàmapramàjanakatvasvãkàràttathà pràmàõyagrahaõasvabhàvasyàpi sàkùiõo visaüvàdàdiråpaparãkùà 2 hita÷aktikasyàpràmàõyagràhakatvasvàkàràtsaüskàràhita÷aktikasya cakùuràdeþ pratyabhij¤à 3 janakatvasvãkàràttadupayogitayà 4 tatsàdhanamityavadheyam // vrãhãniti // yadi hi"caturo muùñãrnirvapati"iti puroóà÷àrthatayà niruptànàü vrãhãnàü prokùaõaü vidhãyate"vrãhãn prokùati"iti / àdipadena"apaþ praõayati"ityàdigrahaþ// ãpsitasyeti // àptumiùñasyetyarthaþ / àpaëvyàptavityasya(?) sanpratyaye"àpj¤apyçdhàmãt"itãkàrà 5 de÷e sati niùñhàyàmãpsitamiti råpasaüpatteþ // ãpsitakarmaõãti // karmakàrakaü tàvadvividham / ãpsitamanãpsitaü ca /"karturãpsitatamaü karma, tathàyuktaü cànãpsitam"iti pàõinyukteþ / tatràdyaü gràmaü gacchati vrãhãn prokùatãtyàdi / dvãtãyaü tu viùaü bhåïkta ityàdi/ atastadvyàvçtyarthamãpsatakarmaõãtyuktam / dvitãyeti //"karmaõi dvitãyà"iti såtroktà dvitãyàvibhaktirityarthaþ // --------------------------------------------------------------------------- 1.ãpsitapadaü nàsti- ga. sya tasya- ja. 2.kùàsahi- u. nàdija-u. 4. yà eva -u. 5. dãpsiteti saü-u. --------------------------------------------------------------------------- àdhoya÷aktiþ) ÷aktivàdaþ pu - 99. ------------- ------ ------- na ca prokùaõajanyalasaüyoga eva vrãhiniùñho 'ti÷ayaþ/ kùaõikasya tasya bhàvikàraõotpà 1 dyàpårvànupayogitvenànãpsitatvàt / saüyogàvacchinnakriyàyàþ prokùaõapadàrthatvena svasyaiva 2 svajanyatvavirodhàcca // na ca dhàtvarthe saüyogàdiråpalakùaõamàtramiti vàcyam / tyajàtigacchatyoþ paryàyatvàpatteþ / gràmasaüyogavibhàgayordhàtvarthàprave÷àt / kriyà 3 tvamàtrasya cobhayatra sàmyàt // --------------------------------------------------------------------------- ÷a÷adhare maõau coktamà÷aïkya niràha -- na ceti // bhàvikaraõeti// karaõaü yàgaþ ca tatkàraõotpatyapårvaü ca tadanupayogitvenetyarthaþ / prokùitavrãhayoþ hi avaghatàdidvàrà puroóà÷aü nirvartya tatsàdhakayàgakriyàjanyotpatyapårve upayujyante / sannipàtyaïgatvàttacca vyavahito 4 tatkàlabhavãti kathaü tadupayogaþ/ tadupayogàbhàve ãpsitaü na syàditi bhàvaþ / dhàtvartha iti // prokùaõàdiråpadhàtvartha ityarthaþ / saüyogàdireveti // vibhàga àdipadàrthaþ / gràmaü tyajatãtyatra gràmavibhàgastyajadhàtvarthe upalakùaõamityarthaþ / tyajatãti// tyaja visarge gaügatàviti dhàtvorityarthaþ / avacchedakãbhåtasaüyogavibhàgayorupalakùaõatve kriyà 5 màtrasyobhayatra dhàtvarthe satvàditi bhàvenàha -- gràmeti// evamityasya vyàkhyà vrãhãõàmityàdi/ gràmasya yathà tatheti bhàvaþ// --------------------------------------------------------------------------- 1.tpatya -naü.rà.ka.ga.ja. 2.svapadaü na -ja. 3. yàmà-naü.rà.ka.ga.ja. 4.ttarakàla-u. 5.tvamà-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 100. ------------------------- ------------- ----------- ki¤caivaü vrãhiõàmapi pràpyakarmatve saüskàryakarmatvàbhàvena-- "utpàdyaü ca vikàryaü ca pràpyaü saüskàryameva ce" ti loka 1 siddhaü karmaõa÷càturvidhyaü na syàt // yadi ca sthàyã 2 saüyogadhvaüso 'pårvopayaugã tarhi yàgadhvaüsa eva svargopayogã syàt/ --------------------------------------------------------------------------- utpàdyamiti // kulàlà ghañamutpàdayatãtyàdàvutpàdyakarma, kàùñhaü 3 takùyà karoti suvarõaü kuõóalaü karotãtyàdau vikàryakarma, gràmaü gacchatãtyàdau 4 vrãhãn prokùatãtyàdau saüskàryaü karmeti càturvidhyaü na syàdityarthaþ/ yadyapi prathame karturãpsitatamaü karmetyatra ma¤jàryàm --- "nivartyaü na vikàryaü na pràpyaü ceti tridhà matam /" ityuktvà -- yadasaüjàyate yadvà janmanà yatprakà÷yate/ tannivartyaü vikàryaü tu karma dvedhà vyavasthitam / prakçtyucchedasaübhåtaü ki¤citkàùñhàdi bhasmavat/ ki¤cidguõàntarotpatyà suvarõakañakàdivat/ ityàdinà tatsvaråpaü coktam / tathàpi 5 prabhàkarairàghàràgnihotràdyadhikaraõeùu tatra càturvidhyasyoktatvàt / piùñaü saü 6 yauti, àjyaü vilàpayati gàü gogdhi, vrãhãn prokùatãtyàderudàhçtatvàccaivamuktamiti bodhyam // nanu prokùità vrãhayo 'vaghatàya kalpyata iti vàkyabalenottaropayogitvenàvagataprokùaõasyopakùaõatayà saüyogadhvaüsadvàrottaropayogo 'stvityata àha -- yadi ceti // apårveti // yogotpatyapårvetyarthaþ// --------------------------------------------------------------------------- 1. prasi-rà.ga. 2.'san' ityadhikam-naü. yisa -rà. 3.bhasmaka -u. 4.pràpyaü vrãhãn -u. 5.tathàpi iti nàsti -u. 6.saüyojayati -u. --------------------------------------------------------------------------- àdheya÷aktiþ) ÷aktivàdaþ pu - 101. ------------ ---------- ---------- ki¤caivaü paramate 'pi prokùaõajanyamàtmaniùñhamapårvaü 1 kalpyaü syàt / na càtmaniùñhamevàdçùñaü vrãhisaüyuktàtmadvàrà vrãhisaübaddha 2 mati÷ayaþ/ sàkùàtsaübandhasyautsargikatvàt / prokùaõajanyàdçùñavadàtmasaüyogasyàprokùitavrãhãùvapi satvàcca // na càtmaniùñhadçùñaü svaråpasaündhena sàkùàdvrãhisaübaddhamiti vàcyam / adçùñasyàtmanà samavàyo vrãhibhiþ svaråpasaübandha iti saübandhadvaya kalpane gauravàt// --------------------------------------------------------------------------- nanvevaü yàgadhvaüsasyànantatvà 3 tkàlànantyaü syàdityato doùàntaramàha-- ki¤caivamiti// nanvastvevaü vrãhãõàü dvitãyàntànàmãpsitakarmatvànyathànupapatyà vihitakriyàråpaprokùaõajanyàti÷ayavatvaü 4 paraüparaivànyagatena sàkùàtsvaråpasaübandhena vopapannamiti kimarthamapràmàõikànekàpårvaü vrãhiùu kalpanãyamityà÷aïkyàha-- na ceti// 5 taccàtmanãti ca svaråpasaübandhena / sàkùàditi// àtmaniùñhaj¤ànàderbàhyaghañàdineveti bhàvaþ// gauravàditi// j¤ànàdestvananyagatà 6 tmaniùñhatvànubhavabalena ca saübandhadvayakalpanam / na caivaü prakçte/ vrãhigatatvenaiva kalpane bàdhakàbhàvàditi bhàvaþ// --------------------------------------------------------------------------- r1.vamaka-narü. vaüsyà -ràr. vaü ka -ga. 2.ddhoti- naü.ka.ja. 3.tphalà-u. 4.tacca ityadhikam -u. 5.nacàtmanã-u. 6.tyà àtma -u. 7.lpyeta- u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 102. ------------------------ ------------- ----------- na ca -- gràmaü gacchàmi, ghañaü jànàmi, atãtaü jànàmãtyàdau vyabhicàraþ, gràmaü saüyogàderanãpsitatvàt anyasye 1 psitasyàbhàvàt, ghañàdau 2 ca tvanmate j¤ànatàyà abhàvàditi vàcyam / gràmàdau ÷ayanàsanàderghañàdau ca vyavasàyajanyànuvyavasàyasmaraõàdiviùayatvasya vyavahàrayogya 3 tvasya ca kriyàjanyopsitasya satvatvàt // na ca ÷atruvadhamuddi÷ca vihite ÷yonàdau devatodde÷ena vihite yàgàdau ca vyabhicàraþ/ tatràpi ÷utruniùñhasya jvarasphoñàderdevatàpratãte÷ca satvàt // tasmàt prokùaõàdikaü vrãhiniùñhepsitajanakaü tadudde÷ena vihitatvàt/ pitràdyudde÷ena kriyamàõagayà÷ràddhàdivat // --------------------------------------------------------------------------- evaü dvitãyàvagatepsitakarmatvànyathànupapatyà vrãhiùvevàti÷ayaþ kalpyo 7 na tvàtmani paraüparàsaübandhàdinà gauravaprasaïgàdityuktam / tadayuktam / gràmaü gacchatãtyàdau kà gatirityàdinà maõàveva vyabhicàrokterityatastadà÷aïkya niràha -- nacetyàdinà / vyabhicàra iti // dvitãyàvagatepsitakarmatvabalena karmakàraka evàti÷ayaþ kalpya ityasya vyabhicàra ityarthaþ/ sarvatràpyuktakarmakàrake 'ti÷ayaråpasàdhya 4 satvàttatra vyabhicàramuddharati-- gràmàdàviti // ùaïgvàdyadhikàribhadàpekùayoktaü ÷ayanàsanàderiti // vakùyamàõaprayoge vyabhicàramuddharati -- na ca ÷atruvadhamiti // tasmàditi// anyathopapattivyabhicàrayorabhàvàdityarthaþ/ tadudde÷ena vrãhyàdyudde÷enetyarthaþ --------------------------------------------------------------------------- 1.sya ye -naü.rà.ka.ja. 2.ñe ca -naü. 3.gyasya -naü. 4.vatvoktyà vyabhi-u. --------------------------------------------------------------------------- àdheya÷aktiþ) ÷aktivàdaþ pu - 103. ------------ -------- --------- na ca saüskàràõàü prativrãhi nànàtve gauravam/ prokùitasarvavrãhiùvekatve tada÷rayatricaturàdi 1 vrãhinà÷anàmananugatatvena saüskàranà÷aü pratya 2 nà÷yatvenaiva prayojakatve ekavrãhinà÷e 'pi saüskàranà÷àdbhàvikàryaü na syàditi vàcyam/ uktarãtyà saüskàrasya vrãhyà÷ritatvena pramite 'nantaraü pratisandhãyamànasya nànàtvasya phalamukhatvenàdoùatvàt/ tvanmate 'pyanekayajamànakasatrayàgàdàvapårvanànàtvasyàva÷yakatvàcca// --------------------------------------------------------------------------- vihitatvamàtrasya vyabhicàràdvi÷eùaõoktiþ/ na ca vi÷eùaõàsiddhiþ ÷aïkyà/ dvitãyàvagatakarmatvenaiva tatsiddheruktatvàditi bhàvaþ// uktànumànasya maõyàdyuktatarkaparàhatimà÷aïkya niràha -- na ca saüskàràõàmiti// sarvavrãhiùvekatvamityàpàdakasyaikavrãhinà÷e 'pãtyàdinà'pàdye 'nvayaþ/ nanvekavrãhinà÷ànna sarvavrãhyanugataikasaüskàranà÷aþ/ kiü tu dvayostrayàõàü caturõàü pa¤càdãnàü và nà÷a evetyata uktaü tadà÷rayetyàdi// prayojaka 3 iti // vaktavye satãti ÷eùaþ// àtmaniùñhàpårvakalpane 'pi kvacidgauravamastyevetyàha ----tvanmata iti// ye yajamànasta çtvija iti yajàmànànàmeva satrayàge çtviktvena -- --------------------------------------------------------------------------- 1. àdipadaü na -naü.ja. 2. tyà÷rayanà÷akatve -naü.ga.ja. 3.tva i -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 104. ----------------------- ------------ --------- yadvà ekaiva ÷aktirastu prativyakti vçkùàõàü sihyanà÷rayatve 'pi vanatvàvacchinnasya tadà÷rayatvavatpratyekaü vrãhãõàü tadanà÷rayatve 'pi kàryopayogitvaråpadharmàvacchinnasya tadà÷rayatvopapatyaikavrãhinà÷e tadavacchinnànà÷ena saüskàrànà÷àt // yadvà yatki¤cidà÷ràyanà÷e 'pi kùipyamàõavàlupiõóàdau vegàkhyasaüskàrànà÷avàdihàpyanà÷o 'stu // yattu -- prokùaõamapårvajanakaü dçùñadvàràbhàve sati -- --------------------------------------------------------------------------- -- sarveùàmapi yàga 1 bhàktvàditi bhàvaþ // eka 2 pakùe 'pyadhikaraõatàvacchedakadvitranà÷e 'pyadhikaraõatàvacchedakàvacchinnasatvana 3 và÷ritasaüskàrànà÷a iti bhàvena dçùñànta pårvamàha -- prativyaktãti // vrãhitvàderadhikaraõatàvacchedakatve 'pi na doùa ityàha -- yadveti// nanu prokùitavrãhiùvavaghàtàdinaikaikàvayavàgame siti pãlupàkaprakriyayà dravyàntarotpatyà tatra saüskàràbhàvasyàbhàvenottarakàryànupayogàpatyà'tmaniùñhataivàpårvasya vàcyetyato vàha -- yadveti // idaü ca rãtitrayaü tçõàraõimaõãnàmeka÷aktimatvamityatrà 4 nusandheyamiti vadanti// apårvajanakamiti // dharmajanakamityarthaþ/ --------------------------------------------------------------------------- 1.phaletyadhikam -u. 2.÷aktãtyadhikam -u. 3.nà÷ri -u. 4.'api' ityadhikam -u. --------------------------------------------------------------------------- àdheya÷aktiþ) ÷aktivàdaþ pu - 105. ------------ --------- --------- kàlàntarabhàviphalajanaketvana vihitatvàt yàgavaditi maõyuktamanumànaü, tatra sàdhye 'pårvapadaü mànàntarà 1 gamyàti÷ayamàtraparaü cedvrãhiniùñhasyàpi tathàtvena siddhasàdhanam / àtmaniùñhatvena vi÷eùita 2 paraü ceduktahetorvi÷eùyamàtreõopapatyà vi÷iùñaü pratyaprayojakatvam 3 // ki¤ca tvanmate jãvanmuktàvanuùñhitaprokùaõàdinàdçùñàjananàtkathaü tasya bhàvyupayogaþ// api ca --dvitãyà÷rutyà ki¤citkàlagarbhite 4 na ÷eùitvena ÷rute hyàdau na ki¤citkàraþ ÷eùitvenà÷rute àtmani ca ki¤citkàra iti ÷rutahà 5 nya÷rutakalpane syàtàm / --------------------------------------------------------------------------- tathà ca niùiddhakarmaõyavyabhicàràya hetau vihitatvàdityuktam/ pràya÷citte vyabhicaràniràsàya kàlàntaretyàdi// "kçùivàõijyagorakùà vai÷yamyaiva vidhãyate"// ityadipratyekaü varõopàyavidhivihitakçùyàdàvavyabhicàràya dçùñetyàdisatyantam // hetorvyabhicàra càha -- ki¤ceti // àtmaniùñhatvenàpårvasya vi÷eùitatvapakùe tarkaparàhatiü càha -- api ceti // dvitãya÷rutyetyasya ÷ruta ityanenànvayaþ/ --------------------------------------------------------------------------- 1.raga-naü-rà. 2.màtretyadhikam-naü. 3.hetau ca dvàrapadaü adçùñetaradvàraparam/ alaukikàti÷ayetaradvàraparaü và / àdye ÷aktivàdinaü pratyasiddhiþ/ manmate ÷akterevàdçùñabhinnatvàt / nàntyaþ/ aprayojakatvàt / apårvàbhàvàve 'pi ÷aktyàkhyàlaukikavyàpàreõaiva hetorupapatteþ-- ga. 4.tatvena-naü.ka. 5.nà÷ru-rà.ga. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 106. ----------------------- ------------ ---------- anyathà saktån juhotãtyàdàviva vibhaktivipariõàmaþ syàt // ki¤caivaü yàgàdijanyasaüskàràõàmeva hariràdyàrambhakaparamàõuniùñhatvaü kiü na syàt// ki¤ca -- prokùaõàderapårvajanakatve dar÷àdivatpradhànakarmatvaü và prayàjàdivadàràdupakàrakatvaü và syànna tu sannipatyopakàrakatvam // --------------------------------------------------------------------------- ki¤citkàro nàmopakàryatva 1 vi÷eùaþ/ anyatheti // vrãhiùu kasyacidà÷ayasyàbhàvaþ kintvàtmanyeveti pakùaþ ityarthaþ/ ityàdàvivetyupalakùaõam /"vrãhibhairyajete"tyàdau dvitãyà ca syàt / prokùatãtyàdàviva tatràpyadçùñavadàtmasaübandhàdestvaduktaditãyàvibhaktihetoþ suvacatvàdityapi dhyeyam// sàdhyavikalo dçùñànta iti bhàvenàha -- ki¤cai 2 vamiti// dvitãyàvagatasya vrãhigataki¤citkàrasyàtmagatatve sati yàgadànahomàdijanyàpårva÷abditasaüskàràõàmeva paramàõugatatvaü syàt, àtmanastajjanyasukhabhoga÷càdçùña 8 vatparajanyasaüskàrasyàvagamàdityapi suvacatvàcca // pràguktànumànasya tarkaparàhatyantaràõyàha -- ki¤ca prokùaõàderirityàdinà // phalàpårve vyàpriyamàõamàtàràdupakàrakaü yàgasvaråpaniùpattàvupayujyamànaü sannipatyopakàrakamiti j¤eyam/ --------------------------------------------------------------------------- 1.tveti -u. 2.ceti--u. 3.ùñapara. 4.dyatàm/ nanu yajetetyàtmànepadabalàtsaüskàraþ kartçniùñha upagamyata iti cenna/ tajjanyasukhabhogaråpaphalàbhipràyeõàtmapadopapatteþ/ ÷eùitvabodhaka -u. --------------------------------------------------------------------------- àdheya÷aktiþ) ÷aktivàdaþ pu - 107. ------------ -------- --------- api càti÷ayasyàtmaniùñhatve vrãhãõàü caõóàlà 1 dispar÷ena tannà÷e na syàt vyadhikaraõatvàt/ putrànçtabhàùaõàdinà pitràdernarakàdikaü tu -- "sa viùñhàyàü kçmimàmle 2 na ÷udhyatãtyàdismçtivirodhaþ/ tayà 3 ÷uddhiråpasya tannivartyà 4 ÷uddhiråpasya càtãndriyàti÷ayasya tàmràdigatatvokteþ/ evaü devatàpratimàdàvapi pratiùñhàdi 5 janyàdheya 6 ÷aktiþ svãkàryà // 7 àdheya÷aktiþ // 10 // --------------------------------------------------------------------------- putrànçtavacanena pituþ kathaü doùa ityata àha -- putreti // ati÷ayasya vastuniùñhatvànaïgãkàre bàdhakàntaraü càha -- ki¤ceti -- rajasà ÷u 8ndhate nàrã vegena ÷udhyati/ bhasmanà ÷adhyate kàüsyaü tàmramàmreõa ÷udhyati// iti smçtivirodhaü spaùñayati 9 -- evamiti // evaü ca maõyàdyuktadi÷à pratimàgatapratiùñhàdhvaüsàdirvà pratiùñhàjanyadçùñavadàtmasaüyogàdirvà påjyatvaprayojakaþ pratimàgata ityàdyapràmàõàkiü na kalpanãyamiti bhàvaþ // àdheya÷aktiþ // 10 // --------------------------------------------------------------------------- 1.àdipadaü na -naü. rà.ka.ga. 2.mraõa-naü.rà. 3.tathà÷u -ja. 4.syàtãndriyàti-rà. 5.àdipadaü na -naü.ka.ja. 6.yà ÷a -naü. 7.ityàdheya÷aktivàdaþ -rà. ityàdheya÷aktisthànam -ka. 8.dhyate -u. 9.'tatheti' ityadhikam - u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 107. ----------------------- ------------ ---------- atha tamaso dravyatvasàdhanam // 11 // yathà ÷uktiþ padàrthàntaramevaü tamo dravyàntaram / tamo dravyaü råpi 1 tvàt kriyà'÷rayatvàt parimàõà 2 diyuktatvàcca ghañavaditya 3 numànàt// --------------------------------------------------------------------------- atha tamaso dravyatvasàdhanam // 11 // prasaïgàdàha -- yatheti // padàrthàntaramiti // 4 dravyaguõakarmasàmànyasamavàyaråpapadàrthàdanyaþ padàrthastathà 5 tadanyo 'pi pçthivyàdidravyanavakàdanyaddavyamityarthaþ// etena tamaso dravyatve pçthivyàdinavakàntarbhàvo vàcyaþ/ na ca na yuktaþ/ gandharasabhàsvararåpaspar÷a÷abdahãnatvena bhåtapa¤cakàntarbhàvàyogàt / anityatvena nityavastvantarbhàvàyogàditi nirastam / atiriktadravyatvopapatteþ// antarbhàvaþ ÷akya÷cedityàdyagretanavàkyaü tvanàstheyamiti dhyeyam / ityanuvàdamahimnaiva ÷akterapi ùañpadà 6 ntarbhàvànupapatti 7 bàdhakaü pratyuktaü dhyeyam/ maõau tamaso dravyatvàbhàvasyàcintyatve 'pi ÷a÷adharàdau cintitvàt / tatkhaõóanena navila÷raõatvàdhikaraõe 8 pràkçtendriyamanobhedàdityetavdyàkhyànasudhàyàü mano nityaü spar÷arahitadravyatvàdityatra tamasàsmàkamanaikàntyàdityuktahetusamarthanàrthoyaü prayatnaþ// --------------------------------------------------------------------------- 1. pavatvàt -rà.ga. 2.õavatvàcca-naü. 3.tyàdya-naü.ka.ja.ga. 4.yathà iti påritam -u. 5.tamopi -u. 6.dàrthà-u. 7.ttiþ bàdhakaü-ca ityasti-u. 8.pa¤cendriya -u. --------------------------------------------------------------------------- taso dratva-sànam) ÷aktivàdaþ pu - 109. ----------------- ----------- --------- na càsiddhiþ/ nãlaü tamaþ chàyà gacchatãtya 1 bàdhitapratyayàt/ ràmàyaõe"hanåmacchàyà 2 yàü vàyuputrànugàminã"tyanena kriyàyàþ,"da÷ayojanavistãrõe"tyàdinà parimàõasya"chàyàyàü saügçhãtàyàü"ityàdinà grahaõasya cokte÷ca// --------------------------------------------------------------------------- kriyà÷rayatvàdi 8 tyayaü ca hetudravyatvasàdhakaþ pararãtyaiva bodhyaþ/ tena mithyàtvànumànañãkàbhàvaprakà÷ikàyàü "guõàdvà lokavat"ityatra candrikàyàü ca guõàdàvapi kriyàvatvasàdhanànna vyabhicàraþ ÷aïkyaþ/ 4 påtyàdãtyàdipadena gçhyamàõatvapaïkabhåtatvapàñhyamànatvàdigrahaþ// chàyeti // tasyàstamastvasya sarvasaümateþ tatra kriyà pratyakùasiddhà/ chàyàhastacatuùñaparimitetyàdiparimàõapratãtiràdipadàrthaþ -- abàdhiteti// kadàpi na nãlaü tama ityàdiviparãtapratyàbhàvàdyauktikabàdhasya 5 pratyakùapratãtito durbalatvànnirasiùyamàõatvàcceti bhàvaþ// vacanenàpi kriyàvatvàdikaü vyanakti-- ràmàyaõa iti // vàyuputrapadena bhãmabhràntiniràsàyoktaü hanumacchàyàmiti/ sundarakàõóe prathamasarge -- ÷vetàbhraghanaràjãva vàyuputrànugàminã / tasya sà ÷u÷ubhe chàyà vitatàlavaõàmbhasi// iti // tathà -- chàyàyàü saügçhãtàyàü cintayàmàsa màrutiþ/ iti vàlmãkyukte÷cetyarthaþ/ saügçhãtàyàü chàyàgraheõeti yojyam /. --------------------------------------------------------------------------- 1.tyàdya -rà.ka.ja.ga. 2.yaiùà -ka. 3.pratãkavadidaü dhçtam-u. 4.parimàõàdãtyàdi -u. 5.'cà' ityadhikam -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 110. ------------------------ --------------- ---------- tvanmate àlokàbhàvatvameva tamastvamiti tamastvena pratãte 1 nailyà 2 ropàyogàcca/ doùàbhàvenàropàyogàcca // ki¤càndhakàro nàlokàbhàvaþ/ nàtràlokaþ kintu tama 3 iti pçthagvyavarahàràt/ àpnoktena tajo 'bhàvenàndhakàrànumànàcca / pratiyogitvenàbhimatàlokàpratãtàvapi pratãte÷ca/ viralanibióanibióataratvàdinotkarùàpàkarùàdipratãte 4 rabàdhàcca// tamaþsughoraü gaganacchade mahadvidàrayadbharitareõa rociùà / --------------------------------------------------------------------------- na kevalaü nailyàdidhiyo 5 'bàdhàdeva pramàtvaü vi÷eùadar÷anena kàraõàbhàvena ca bhramatvàyogàccetyà÷ayenàha -- tvanmata iti // na hi ÷uktitvena j¤àne rajatàropo yukta iti bhàvaþ// nanu tamasa àlokàbhàvà 6 nyathànupapatyà bhramatvàdikaü kathaü citkalpanãyamityatastadevàsiddhamityàha -- ki¤ceti // anumànàcceti // liïgaliïgibhàvasya 7 bhedàbhàve 'sambhavàditi bhàvaþ// pratiyogitveti // na ca doùava÷àt pratiyogino 8 bhànàbhàve 'pi tamaso bhànaü yuktamiti vàcyam / tàdç÷akëptadoùasya kasyacidàbhàvàt / tamasaþ svaråpameva doùa iti kalpanaü 9 tasyàbhàvatvasidhyuttarakàlãnatvenànyo÷rayàditi bhàvaþ-- viraleti // abhàve ca notkarùàdidhãrita bhàvaþ/ --------------------------------------------------------------------------- 1.ternai-naü. taunai-ka.ja. 2.lyàdyà-rà.ka.ga. 3.'eva' ityadhikam-rà. 4.te÷ca-naü. 5.dhiyà-u. 6.vatvànya-u. 7.vàsambha-u. 8.nobhànepi-u. 9.'tu' ityadhikam-u. --------------------------------------------------------------------------- taso-dratva-sànam)÷aktivàdaþpu - 111. manojavaü nirvivi÷e sudar÷anaü guõacyuto ràma÷aro yathàcamåm // iti bhàgavate, tataþ kadàcidduþkhena rathamåhustaraïgamàþ/ païkabhåtaü hi timira 1 ma÷vànàü jàyate 'nadha// atha parvatabhåtaü 2 tattimiraü samàjàyata/ tadàsàdya 3 hayà ràjan niùprayatnàstataþ tattamaþ// tata÷cakreõa govindaþ pàñayàmàsa tattamaþ // iti harivaü÷e ca tamasa÷cakravidàryatvapaïkatvaparvatatvàdyuktyà kàñhiõyàdipratãte÷ca/ tajo 'bhàva 4 bahutvàdinotkarùàdidhã÷cetsukhàdàvapi duþkhàbhàvàdibàhulyàdinotkarùàdidhãþ syàditi duþkhàbhàva 5 eva sukhaü 6 saüyogàbhàva eva vibhàgo 'ndhakàràbhàva eva cà 7 loka iti syàt // --------------------------------------------------------------------------- nirvivi÷e pravive÷a-- bhàgavata iti // da÷amaskandhe '÷vamedhaprakaraõe -- kàñhiõyà 8 dipratãte÷ceti // andhakàro nàlokàbhàva ityanvayaþ // pràguktotkarùàdipratãtiråpahetoranyathà 9 'nupapatyàprayojakatvamà÷aïkya niràha -- teja iti // etenetyuktaü vyanakti -- àloka iti // --------------------------------------------------------------------------- 1.saüspar÷ena j¤àya -ja. 2.tu timiraü samapadyata -ja. 3.màhàràca niùprayatnà hayàþ sthitàþ - ja. 4.bàhulyàdino -naü.rà.ka.ja.ga. 5.eva iti nàsti-- naü. evàlo -ka. 6 syàt ityadhikam -rà. 7. ca sati nàsti -rà. naü. 8.õyapra - u. 9. thopapatyà -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 112. ------------------------ ----------- --------- etena tamo dravyàntaramiti mate 'pyàlokàbhàvasyàva÷yakatvàtsa eva tama iti nirastam / àloko dravyàntaramiti mate 'pyandhakàràbhàvasyàva÷yakatvàt// nanu -- tamaso 1 råpitve àlokanirapekùacakùurgàhyatvaü na syàt / tasmàt prauóhaprakà÷akayàvattejaþsaüsargàbhàvo và, udbhåtaråpayogyayàvattejaþ saüsargàbhàvo và, --------------------------------------------------------------------------- na càvalokasya dravyatvamananyathàsiddha 2 tvaråpavatvàdipramàõasiddhamiti vàcyam/ tamodravyatvasyàpi pràguktaråpavatvàdipramàõasiddhatvàditi bhàvaþ// nanu tàni pramàõàni tarkaparàhatàni na dravyatvasàdhakànãti bhàvena ÷a÷adharàdyuktaü tarkavirodharåpavatvaü hetau tàvadà÷aïkya niràha -- nanvityàdinà navacchàyàyàü gaterityetatparyantena granthena // tasmàditi // àlokanirapekùacakùurgràhyatvena dravyatvàyogàdityarthaþ/ tàràditejasi satyapi tamo vyavaharàdyu 4 ktaü prauóheti / råpitvàdinà vivicya prakà÷anasàmarthyaü prauóhatvam / vidyamàne 'pi prauóhatejasi tejonyataràbhàvamàdàya tamovyavahàràpatteruktaü saüsargeti / saüsargàropapårvako 'bhàva ityarthaþ/ tena saüsargànyonyàbhàvavati na tamovyavahàràpattastatra saüsargatàdàtmyasyaivàyogàt / udbhåteti 5 // udbhåta 6 råpayogyaü yàvattejaþ tatsasarïgàbhàva ityarthaþ/ --------------------------------------------------------------------------- 1.so nirå -ka. 2.dvarå- u. 3.cacchà -u. 4. duktaü-u. 5.atra pratãko na dhçtaþ - u. 6.'taü råpaü yàvadyattejaþ' ityàdyasti-u. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 113. ----------------- -------- ----------- tamastejovirodhi dravyamiti mate yattejaþsaüsargà 1 virodhi 2 tadabhavo và, tama iti cenna 3 / ràtri¤caràõàmulåkàdãnàü j¤àtçõàmivàndhakàrasya j¤eyasyàpyàlokanirapekùacàkùusàkùàtkàrasaübhavàt/ àloke vyabhicàràcca/ --------------------------------------------------------------------------- yàvadàdipadakçtyaü pårvavat/ paramàõvàditejasi satyapi tamovyàvahàrà 4 dyogyamityuktam / grãùmoùmàdau satyapi tamo vyàvaharàdudbhåtetyuktam // virodhãti// tamo virodhãtyarthaþ// j¤àtçõàmiti // ràtrau råpavatpadàrthadraùñçbhiràlokanirapekùayaiva ghañàdipadàrthà upalambhanta và cakùå 6 rahità 7 iti kalpyate / kintålåkàgipràõicakùuùàmeva tàdç÷asvabhàva ityucyate / evaü keüùàcidråpavadvastånàmàlokasamàpakùacakùurgràhyatve 'pi tamoråpavastuno 'pi tannirapekùacargràhyatvamastvityarthaþ// yattu ràtri¤caràdãnàmapi 8 bàhyàlokanirapekùa 9 cakùurgràhakamityasiddhameva/ tatràpi tejontarasya satvàditi ÷a÷adharoktam / tanna/ tàdç÷atejontarasatve mànàbhàvàt / tathaiva tamaso 'pi tàdç÷atejaþsàpekùargràhyatvasaübhavàcceti bhàvaþ// pràguktatarkasyàprayojakatvamuktvà vyabhicàraü càha - àloka iti // àlokànyatve satãtyàpàdakavi÷eùaõe ca tamonyatve satãtyapi vi÷eùyatàm/ adyàpyàloka eva dravyaü tamastu netyasyàsiddheriti bhàvaþ/ àpàdyàbhipràyavyaktãkaraõena vyabhicàraü vyanakti--tatreti // àlokasàkùàtkàra ityarthaþ // --------------------------------------------------------------------------- r1.gavi-narü. govi-và.ka.ga.ja. 2.dhã- rà.ga.ja. 3.na iti nàsti-naü. 4.udbhåtaråpetyuktam -u. 5.te -u. 6.ràdira -u. 7.'na' ityadhikam-u. 8.pecakàdãnàmapi -- u. 9.kùaü ca -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 114. ------------------------ ------------- --------- tatra viùayãbhåtasyàlokasya satve ' 1 pi viùasaüskàrakasyàlokàntarasyàbhàvàt// nanu tatràbhyàü 2 lokàvayavagrahe mahata àlokàvayavinastadgrahe tu sauràloka evàstãti cet 4 / na tàvadàlokasaübandhasya sàkùàtparamparàsàdhàraõasaübandhatvena hetutvam / atiprasaïgàt // nàpi saüyogasamavàyasàdhàraõasàkùàtsaübdhatvenà / tadapekùayà saüyogatvajàterlaghutvàt/ avayavàvayavino÷ca saüyogàbhàvàt // --------------------------------------------------------------------------- kiü mahàloke vyabhicàrastryaõukaråpàloke và/ àdyepyavayavinyuta avayava iti vikalpa 5 krameõa vyabhicàroddhàramà÷aïkya niràha -- nanvityàdinà/ tryasareõvavayavasyàpratyakùàdàha -- sauràloka eveti // àlokasya viùayasaüskàrakatvaü saüyogasaübandhenaiva vàcyam / evaü ca råpitve saüyogasaübandhena viùayasaüskàrakàlokanirapekùacakùurgràhyatvaü na syàdityàpàdyàrthaþ syàt/ tathà ca tryasareõau vyabhicàràbhàve 'pi mahàloke vyabhàcàrastadavastha eveti bhàvena prasaktapakùapratiùedhapårvamàha -- na tàvadityàdinà // atiprasaïgàditi// àlokasaübandhakuóyasaübandha 6 ndhakàrasya sàkùàtkàrodayaprasaïgàdityarthaþ// saüyogàbhàvàditi // tathà ca tatràvyabhicàràlokànyatve sati -- --------------------------------------------------------------------------- 1.'api' iti nàsti-naü. 2.àlokapadaü na- rà. 3.taijasatryasare -ityasti-naü.ka. jàlasya tejastryasa-rà.ga. jalasthapadaü na -ja. 4.nna na -ja.. 5.plya krameõa vyabhicà - u. 6.dve andhakàrasthe -u. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 115. ---------------- ---------- -------- ki¤ca - tamasa àlokàbhàvatve 'pi nãlaü tama iti dhãrna syàditi bàdhakaü samameva / råpasàkùàtkàrasyàloka 1 sàpekùacakùurnajanyatvaniyamàt / na ca pramàråpavi÷eùa evàyaü niyamaþ/ sàmànye bàdhakàbhàvàt / ÷ukla 2 pañàdau càkùuùasya nãla iti bhramasyàpyàlokaü vinànutpatte÷ca// yattu -- 3 vardhamànoktaü vastuto råpavato vi÷eùyasya càkùuùatve àlokàpekùà, -- --------------------------------------------------------------------------- -- råpitvameva tàdç÷àlokasàpekùacakùurgràhyatve prayojakamityetyoktàpàdakasyàloke 'bhàvànnoktakarkastatra vyabhicàrãti vàcyam / evaü sati tamonyatve sati råpitvamevàlokàpekùacakùurgràhyatve prayojakamityupeyatàm/ evaü 4 tamaso råpitve 'pi noktatarkàbhàvaþ/ àlokasyeva tamasopyanyananyathàsiddhoktapramàõasiddhadravyatvavatvàditi bhàvaþ// astvevaü kathaü ciduktanyàyenàloke vyabhicàràbhàvastathàpi tamonyaråpitvamevàlokasàpekùacukùurgràhyatvaprayojakamiti tvayàpi vàcyam / anyathà tava mate tamasi råpadhãrna syàditi bhàvena parapakùe 'pi bàdhakhamupapàdayati -- ki¤cetyàdinaivaü na tvayàpãtyantena granthena // niyamàditi // àlokaråpasàkùàtkàre 5 tvaduktadi÷à vyabhicàrà 6 ditibhàvaþ// råpabhrame 'pi råpapramàyàmiva na sarvatràlokàpekùà, yena ÷uklapañàdau nãlaråpabhrame tadapekùàyàü tamasi råpabhrame 'pi tadapekùà syàt / dharmiõo råpitvàråpitvàbhyàü tanniyamopapatteriti bhàvenoktamanådya niràcaùñe -- yatvityàdinà // --------------------------------------------------------------------------- 1.kàpekùeta ÷odhitam -naü. 2.klepa -na.ka.ja. 2.klegha-rà.ga. 3.baddhamà no-rà. dharmamàno-ga. 4.'ca' ityadhikam-u. 5.ra iva-u. 6.ràbhàvàditi -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 116. ------------------------ ------------- --------- bhramàdhiùñhànabhåtaþ pañàdi÷ca vastuto råpãti ta 1 tra vi÷eùya 2 sya grahàrthamevàlokàpekùà na tu råpagrahaõàrthaü, manmate càlokàbhàvaråpaü tamo vastuto 3 nãråpamiti nãlaü tama iti sàkùàtkàre nàlokàpekùà, tvanmate 4 tu tamo vastuto råpãti tatràlokàpekùà syàdeveti/ tanna / dadhi dhavalamàkà÷aü nãla 5 màkà÷amityàdau nã 6 råpàkà÷avi÷eùyakabhrame, àkà÷e 7 dhavalimà àkà÷e nãlimetyàdau råpavi÷eùyakabhrame càlokàpekùàdar÷anàt // nanvàkà÷e dhàvalyàdi 8 dhãrgçhyamàõàroparåpà, grahaõàtmakaü càropyaj¤ànaü råpavaddavyaviùayakamityaropakàraõasya råpavaddravyaj¤ànasyaivàlokàpekùà, --------------------------------------------------------------------------- nãråpe vastuni råpabhrame àlokàpekùà neti kiü 9 niråpavastuvi÷eùyakaråpaviùeùaõakabhrame và råpavi÷eùyavastuvi÷eùaõakabhrame và / 10 ubhayamapyayuktam vyabhicàràdityàha -- dadhi dhavalamiti // ÷ubhràbhàvada÷àpanno 'yaü bhramaþ/ dar÷anàditi // tathà ca tamasyàpi råpabhrame tadapekùà syàdeveti bhàvaþ// àkà÷aråpabhrama 11 tamoråpabhramasya gçhyamàõatvasmaryamàõatvakçtavaiùamyamà÷aïkya niràha -- nanviti // --------------------------------------------------------------------------- 1.tadvi-rà. 2.ùyagra-na. 3.na råpãti -naü.rà.ga.ka.ja. 4.'tu tamo' iti nàsti-na. 5.àkà÷apadaü na -ja. 6.nãla -- rà. 7.dhàvalya-rà. 8.àdi iti nàsti-rà. 9.nã-u. 10. nobhayamapi yuktam -u. 11.màttamo-u. --------------------------------------------------------------------------- taso-dratva-sànam ) ÷aktivàdaþ pu -- 117. ------------------ --------- ------------ na tu sàkùà 1 dàropasyeti cenna / tatrànubhåyamànàropo 'ndhakàre tu smaryamàõàropa ityatra niyàmakàbhàvàt // ki¤ca gçhyamàõaråpasya saüsargàpàrthameva råpagrahasyàpekùitatvàt råpagrahe àlokàpekùeti madiùñasiddhiþ/ na ca tatra råpavadabhedasyaivàropaþ na tu råpasaüsargasyetyatra mànamasti // na ca råpagraho tadà÷rayagrahaü vinetyà÷rayagrahàrthamevàlokàpekùeti / --------------------------------------------------------------------------- yadvà nãråpe råpabhrame nàlokàpekùetyatràkà÷aråpàrope vyabhicàroktirayuktà, tatràpyàlokàpekùàyàü råpàropakàraõaü yadråpavaddravyàntaraj¤ànaü tatropayogàditi bhàvenà÷aïkya tamoråpàropoùa'pi tathaiva tadapekùà durvàretyàha -- nanvityàdinà// na tu sàkùàditi // dravyaü vinà kçtakevakaråpàropalakùaõe smaryamàõàropetyarthaþ/ tamo råpàropa÷ca smaryamàõàropa iti bhàvaþ// aïgãkçtyàpi smaryamàõàropatvamàlokasàpekùatvamàva÷yakamityàha -- ki¤ceti// madiùñeti // tamoråpàropepyàlokàpekùayà syàdityàpàdanasiddhirityarthaþ/ iùñàsiddhimà÷aïkya 2 pariharati -- na ca tatre 8 ti // gçhyamàõàropasthala ityarthaþ/ abhyupetyàpi råpasarïgàropamàlokàpekùayà anyathàsiddhimà÷aïkya niràha -- na ca råpeti // --------------------------------------------------------------------------- 1. dråpesyeti -rà. 2.niràha -u. 3.itaþ 'niràha' iti paryantaü nàsti -u. --------------------------------------------------------------------------- nyàyadãpuyatarkatàõóavam (dvi.paricchedaþ pu - 118. ---------------------- ------------- ----------- tvanmate nayanagatapittapãtimàdà÷rayagrahaü vinàpi grahàt / tasmàddråpaj¤ànasya råvadvi÷eùyakatve 1 råpavi÷eùyakatve bhramatve pramàtve 2 ca råpa 3 bhànaprayuktaivàlokàpekùeti tamaso 'bhàvatve 'pi nãlaü tama iti tamasi nailyamiti và j¤àne àlokàpekùà duùpariharà // evaü ca tvayàpi tamoniùñhatvena råpasàkùàtkàrabhinnaråpasàkùàkatkàre tejopekùeti vàcyam / tato varaü tamobhinnaråpavatsàkùàtkàre tadapekùeti tamo dravyamevàstu // ki¤ca råpiõo ghañàderiva råpighañàdyabhàvasya graho 'pyàlokasàpekùo draùña ityabhàvavatpakùe ' 4 pi tadapekùà'va÷yakã // nanu -- tajo 'bhàvagrahe na tejo 'pekùà / anyathà ghañàbhàvagrahe 'pi ghañàpekùà syàditi cet / --------------------------------------------------------------------------- tamo 'nyaråpitvamevàlokasàpekùacakùurgràhyatvaprayojakamityupapàdya tamaso dravyatve pràguktatarkabàdho 5 nirastaþ/ adhunà tejovirodhipratyakùatvamevàlokanirapekùatve prayojakaü, taccàsti tamaþpratyakùatvepãtyupapàdayaüstarkabàdhaü prakàrantareõoddharati--ki¤cetyàdinà // etenetyantena // abhàvatve 6 ti // tama 7 stejobhàvavatvapakùe 'pãtyarthaþ// --------------------------------------------------------------------------- 1.råpavi÷eùyakatve iti nàsti -- rà. 2.tvevà-naü 3.pabhrama -ka. pàbhàva-ga. 4.'api' iti nàsti -rà. 5.dhe niraste-u. 6.pãti -u. 7.saste-u. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 119. ---------------- ---------- ---------- tejo 'napekùà hi na tejo 'bhàvapratyakùatvena / tajo 'bhàvavyàpakabhàsvararåpavirahapratyakùasyàpi tejo 'napekùatvadar÷anàt / nàpi tejovirodhyabhàvapratyakùatvena / gauravàt / kiü tu tejovirodhipratyakùatvenaiva/ tathà ca tamastejovirodhi dravyamevàstu / tejo ' 1 pekùàprasaïgasya virodhenaiva sàmàdhànàt / evaü ca råpitvàdipratãtirapyanukålità bhavati// etena -- tamogràhakaü tejo 'napekùaü cakùurbhinnamindriyàntaramevàstu, adhiùñhànaü tu tasyàpi nayanagolakameva, sarpàõàü cakùuþ÷rotrayorivaikàdhiùñhànatvasaübhavàditi nirastam / uktarãtyà cakùurgràhyatvenaivopapattàvindriyàntaralpakàbhàvàt / dharmigràhakamànena cakùuùa eva råpagràhakatvena siddhe÷ca// --------------------------------------------------------------------------- eteneti // tamobhinnaråpavatsàkùàtkàra evàlokàpekùeti kathanena/ tathà tejovirodhipratyakùatvenaiva tejonapekùeti kathanenetyarthaþ/ tadeva vyanakti -- uktarãtyeti// råpagrahaõànyathànupapattireva kalpiketyata àha-- dharmãti // råpaj¤ànaü karaõasàdhyaü kàryatvàditi mànenetyarthaþ// evaü tarkaparàhatyàdidoùaniràsena råpavatvàdityuktahetuü samarthyedànãü kriyà÷rayatvàdityuktahetumapi ÷a÷adharàdyuktabàdhakoktimukhenàsiddhimà÷aïkya sàdhayati --- na ca chàyàmiti // --------------------------------------------------------------------------- 1.nape - naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 120. ------------------------ --------------- ---------- na ca chàyà 1 yàü gateþ svabhàvàvakatve àvarakachatràdidravyànuvidhànànupapattiþ/ sthàõàvacale 'pi 2 tacchàyàyàü gatidar÷anàt / maõyàdyanuvidhàyimaõyàdiprabhàvadupapatte÷ca/ råpàdidhãsti prabhàyàmiva tamasyapyabàdhità // na ca tamasaþ kriyàvatve kriyàvataþ pratyakùasya spar÷avatvaniyamàtspar÷avatvaü syàditi vàcyam / vipakùe bàdhakàbhàvena spar÷avato 'pi vàyornãråpatvavatkriyàvato ' 4 pyasya niþspar÷atvopapatteþ / àlokàdàviva spar÷asyànudbhåtatvenànupalambhasambhaveneùñàpatte÷ca// --------------------------------------------------------------------------- gatidar÷anàditi // såryàdigatyanurodheneti bhàvaþ/ 5 pràmàõyàdibhàvàditi // prabhàva 6 ttanmate dravyameveti bhàvaþ// nanu ÷a÷adharàdau kuóyàdyapasaraõàva÷àdanyatràpi prabhàcalanopalambhàttadanuvidhàyitvaü tatràsiddhamutyuktamiti cenna / chàyàyàmapi tadanuvidhànàbhàvasyoktatvàditi bhàvaþ// nanu -- prabhàyàmanyànuvidhàyigatitve 'pi tatra råpatvàdyanyathàsiddhamànàvagagataü dravyatvamityata àha -- råpàditi // abàdhiteti // na nãlaü 7 tama iti kadàpyapratãteryauktibàdhakasya ca nirasya 8 tvàditi bhàvaþ/ bàdhakàntaragamà÷aïkya dvedhà niràha -- na ca tama 9 ityàdinà// --------------------------------------------------------------------------- 1.yàga -- naü. vàyà ga -ka. 2.tat iti nàsti-naü. 3.kùaspar÷a-naü.ka.ja. 4.pyaspar÷avatvo ka. pyasyàspar÷a-ja. 5.'maõyàdiprabhàvaditi' ityasti -u. 6.ca tvanma -u. 7.'nanu' ityàrabhya etàvannàsti-u. 8.statvà-u. 9.masa-i-u. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 121. ----------------- ------------ ----------- na ca spar÷asamànàdhikaraõadravyatvasàkùàdvayyàpyajàterudbhådaspar÷asàmànàdhikaraõyaniyamànnaivam iti vàcyam / vipakùe bàdhakàbhàvàt // bhogavi÷eùasaüpàdanàrthaü hi spar÷odbhavaþ, na càsmadàdibhiþ prakçte bhogàvi÷eùasaüpàdana 1 prayojanakatvaü nirõãtuü ÷akyayam / puràõeùu tamasaþ kàñhinyoktyodbhåtaspar÷asyàpãùñatvàcca// yattu chàyàyàþ tejovirodhidravyatve prabhà'÷raye ratnavi÷eùe 2 chàyà nopalabhyeteti codyaü, tadàlokàbhàvatve 'pi samam / tatràloka 3 sya viralatvàdvà'varaõãyatejo 'nyataràbhàvasya chàyàtvàdvà chàyà 4 tvopapattiriti samàdhànaü ca bhàvavatve 'pi samam// --------------------------------------------------------------------------- iùñàpatte÷cetyayuktamityà÷aïkya dvedhà samàdhimàha -- na ca spar÷etyàdinà // niyamàditi // pçthivãtvajalatvàdijàtestathàdar÷anàttamaso dravyatvapakùe tamastvasya pçthivãtvàderiva dravyatvasàkùàvdyàpyajàtitvàpatyodbhåtaspar÷asàmànàdhikaraõyaü syàdevetyarthaþ/ prabhàdàvavyabhicàràya sàkùàvdyàpyàpyajàterityuktam / prabhàtvàderdratvavyàpyatejastvavyàpyatvàt / vipakùa iti // uktaråpajàterapi tàdç÷aspar÷asàmànàdhikaraõyàbhàva ityarthaþ// tameva vyanakti -- bhogeti // spar÷odbhavaþ spar÷asyodbhåtatvamityarthaþ/ prayojakatvamiti // tamaþspar÷asyetyarthaþ/ puràùeùviti // tamassughoramityàdipràguktavacaneùvityarthaþ// tamaþ tejovirodhidravyamevàstu iti pakùe bàdhakamà÷aïkya niràha-- yatviti // --------------------------------------------------------------------------- 1. nena prayojanavatvaü -rà. 2.ùacchàyà-naü. 3.syàvi-naü. 4.yopa-rà.ka.ga.ja. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 122. ------------------------ ------------ ---------- yattu - 1 vardhamànàdibhiruktaü prauóhàlokamadhye sarvato ghanataràvaraõe chàyà na syàt, tejovirodhena tatra tamo 'vayavànàü pårvamanavasthànàt / sarvata 2 stejaþsaükule 'nyato 'pi tadàgamanà 3 saübhavàditi / tanna/ pihita 4 pradãpapàgamanàntaraü pràsàdavyàpyàlokamaõóaladàraõànantaraü chàyà dãpanà÷ànantaramandhakàrasya càrambhasaübhavàt // nanu -- tama àlokàbhàvo na cedàlokàbhàvàviùayabuddhyaviùayo na syàditi cenna/ àlokàbhàvagrahe pratiyogismaraõàderadhikasyàpekùititveneùñàpatteþ// etena -- tamo dravyaü cettadavayavànàü tamo 'vayavyàrambhakatvaü vàcyam / na ca tadyuktam/ àrambhakatve spar÷avatvasya prayojakatvena niþspar÷asya tamaso 'nàrambhakatvàt/ na ca mårtatvamevàrambhakatvetantram/ manaso 'pyàrambhakatvà 5 pàtàditi ÷a÷adharàdyuktaü nirastam / niþspar÷atvamasiddhamityuktatvàt // --------------------------------------------------------------------------- yatviti// tamasastejovirodhidravyatve bàdhakàntaramanådya niràha-- yattu vardhamànàdibhiriti// ÷a÷adharàdyuktabàdhakamà÷aïkya niràha -- nanvityàdinà // apekùitatveneti // tamaso grahe tadanapekùitatvenetyapi j¤eyam // bàdhakàntaraü ca niràha -- eteneti // spar÷akathanenetyarthaþ/ --------------------------------------------------------------------------- 1.baddhamàna-rà. vardhamàna--ga. ityastir 2.vatejaþ-naü. 3.bhàvàditi -naü. 4.'pra' iti nàsti-naü. 5.tvaprasaïgàt -- rà. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 123. ---------------- -------- --------- tama àrambhakaü antyàvayavibhinnatve sati råpavatvàdityanena satpratipakùatvàcca/ aspar÷atvaråpasàdhanàvacchinnasàdhyavyàpakasya nãråpa 1 tvasyopàdhitvàcca / aspar÷asyàpi puruùàrthasàdha 2 katve nàrambhakatvasaübhavenàprayojakatvàcca // mànastu nàrambhakaü prayojanàbhàvàt / anàrambha 3 eva ca prayojanàbhàve pramàõam/ anyathà'rambhakatve råpavatvameva tantram, --------------------------------------------------------------------------- tadeva vyanakti-- niþspar÷atvamiti // satpratipakùatvàcceti // avayavàkhyaü tamo 'vayavaråpatamonàrambhakaü niþspar÷atvàditi paroktasyànumànasyeti bhàvaþ/ antyàvayavini ghañàdàvavyabhicàràya hetau satyantam // na ca tasyàpi svagataguõakarmàrambhakatvànna vyabhicàra iti ÷aïkyam / àrambhakà 4 nànekapadàbhyàü dravyopàdànatvatadabhàvayorabhimatatvàt / ata eva pañàdàvantyàvayavini sàdhya 5 vyàpakatvavàraõàyà sàdhanàvacchinne sàdhyavyàpakasya nãråpatvasyopàdhitvàccetyujyate / aspar÷atvàt tamoråpadravyàntarànàrambhakaü tama ityasya doùàntaramàha -- aspar÷asyàpãti // puruùàrtheti // chàyàyàþ sukhahetutvena puruùàrthasàdhanatvaü dhyeyam // manaso dravyàrambhakatvama syàdityata àha -- manastviti // hetorasiddhimà÷aïkyàha -- anàrambha iti // kuta eùà kalpanetyata àha -- anyatheti // 6 spar÷avatvàdimànasiddhà 7 ntato råpavatvamàtraü na ---- -------------------------------------------------------------------------- 1.parasyo-rà. 2.natvenàrambhakatvàsaübhavena -na. 3.mbhaka-na. 4.nàrambhaka-u. 5.dhyàvyà -u. 6.'spar÷avatvasyaivàrambhakatve prayojakatvamupetya tamaso 'nàrambhakatvasya dravyatvàbhàvasya và àpàdàna ityarthaþ/ vàyoþ pçthigdravyatvàdikam ityadhikam -u. 7.ddham tato-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 124. ------------------------ ------------- ------------ vàyustvanudbhåta 1 råpà pçthivã và syàdanàrambhako và syàt, adravyaü và syàt// etenàloka 2 j¤ànàbhàva eva tamaþ/ tatkàle tadde÷e àlokasàkùàtkàràbhàvasya sarvasammatatvàt / àlokavadgarbhagçhaü pravi÷ataþ prathamamàlokàj¤àne tamaþpratyayàcca/ àlokavirodhidravyàntarasyàlokabhàvasya và tamastve 3 tadànãü dvayorapyabhàvàttamaþ pratyayo bhramaþ syàdityapàstam / nãlaü 4 tama ityabàdhitapratãtivirodhàt / tamaþ 5 sàkùàtkàrasya cakùuranvayavyatirekànuvidhàna 6 virodhàcca / na hi j¤ànàbhàvo nãlaþ / na và càkùuùaþ / pradãpàdimatyapi garbhagçhe tamodhãrbhràntirbàdhitatvàt // ki¤ca -- råpàj¤ànà 7 dgauõaü vyavahàramàtraü và/ --------------------------------------------------------------------------- -- prayojakaü cettamaso 'pi tathàtvaü siddhamiti na spar÷avatvamàrambhakatve prayojakaü kintu prayojanavatvameveti samamiti bhàvaþ// kasya cinmatamapàkaroti -- eteneti // àlokasmçtimataþ tamaþ pratyayadar÷anàtkathametadityato j¤ànaü sàkùàtkàra iti bhàvenàha -- tatkàla iti // asiddhaü nirasya yuktiü càha -- àlokavaditi // såkùmapradãpàlokayuktetyarthaþ/ pakùàntare bàdhakaü càha-- àloketi // virodhadvayaü vyanakti-- na hãti // paroktayuktiü niràha -- pradãpeti// --------------------------------------------------------------------------- 1.råpapadaü na-naü. 2.kàj¤à-naü. 3.idà-rà. 4.lãnaü-rà. 5.sàsà-rà. 6.punaþ 'vidhàne' tyadhikam -rà. 7.navadgau -naü.rà.ja. --------------------------------------------------------------------------- taso-dratva-sànam) ÷aktivàdaþ pu - 125. ----------------- ------- --------- etenaivàropitaü nãlaråpameva tama iti nirastam / nãlaü 1 råpaü tama ityananubhavàt/ 2 nãlaråpavadityevànubhavàcca / àlokamadhyasthe ÷rukle vastuni nailyàrope tamovyavahàràpàtàcca // ki¤càropasyopalakùaõatve 'nàropada÷àyàmapi tamovyavahàraþsyàt / vi÷eùa 3 õatve àropasyàpi tamaþ÷arãrapraviùñànà 4 càkùuùatvaü 5 syàt // tasmàttama àlokàbhàva iti, 6 àlokàj¤ànamàtramiti, àropitaü nãlaråpameveti ca pakùatrayamapyayuktam // evaü ca tamaso dravyatve siddhe prasiddhadravyàntarbhàva÷÷akya÷cettathaivàstu na ceddravyàntaramastu / na tatràsmàkamàgraha iti // iti tamaso dravyatva 7 sàdhanam // 11 // --------------------------------------------------------------------------- etenaivetyetavdyanakti -- nãlaråpamiti// anubhavavivàdinaü pratyàha-- àloketi// tàdç÷abhrame 'pi vipratipannaü pratyàha -- ki¤ceti// evaü tarhi navaiva dravyàõãti niyamàt kkàntarbhàva ityata àha-- evaü ceti // na tatreti // 8 na caivaü bhànàbhàvàditi bhàvaþ// iti tamaso dravyatvasamarthanam // 11 // --------------------------------------------------------------------------- 1.larå-rà.ka.ja. 2.ayaü heturnàsti-ga. 3.ùatve-rà. 4.na-rà. 5.'na' ityadhikam-rà. 6.'råpaj¤àna' ityasti-naü. 'råpàj¤à' -rà.ka.ga.ja. 7.samarthanam-rà.ga.ja. 8.'iti' ityadhikamapi -ka. 8.navaivetyatra mànàbhà-u. --------------------------------------------------------------------------- nyàyadãpayutarkatàõóavam (dvi.paricchedaþ pu - 126. ----------------------- ------------- ----------- ata paramate suvarõasya yogyànupalabdhibàdhaþ // 12 // suvarõasya tu na dravyàntaraü, nàpi taijasaü, kintu pàrthivameva / pãtatvàt/ ajalatve 1 sati gurutvàt / naimittikadravatvàdhikaraõatvàcca/ 2 ghçtàdivadityà 3 dyunumànàt/ 'divyaü pàrthivaü vastvi 4' ityàdi 5 ÷rute÷ca// jambånadãrodhaso 6 mçttikà jambåpharasànu-- --------------------------------------------------------------------------- atha paramate suvarõasya yogyànupalabdhibàdhaþ// 12 // tamovatsuvarõamapi navabhyo dravyàntaraü kimityata àha -- suvarõaü tviti// nyàyamata iva tejasyantarbhàvaþ kinnetyàha -- nàpãti// 7 taijasamiti// payasyavyabhicàràyaiva jalànyatve satãti naimittiketi coktiþ/ anumànànugràhaka÷rutyàdyàha -- divyamiti// yatsomacitramukthyaü divyaü pàrthivaü vasu/ tannaþ punàna àbhareti-- bahu÷àkhàyàü ÷ravaõàdityarthaþ // pa¤jamaskandhavàkyànyàha -- jàmbånadãti // merusamãpasthà kàcinnadã 8 tãrayormçtiketyarthaþ/ pårvavàkyoktasyà 6 nuvàdo jàmbånadãti/ --------------------------------------------------------------------------- 1.jalànyatve-rà.ga. 2.ghañàdi-na.rà.ka. 3.tyanu-naü.ga. 4.vasvi-naü.ka.ga.ja. 5.de÷ca-naü. 6.soryà-naü. sormya-ga. 7.taijasamiti iti nàsti-u. 8.tattã -u. 9.sthànu-u. --------------------------------------------------------------------------- pate-su-yonubghi-bàdhaþ) ÷aktivàdaþ pu - 127. --------------------- --------- ------------ 1 vidhyamànà vàyvarkasaüyogavipàkena jàmbånadaü nàma suvarõaü bhavatãti, tàvatã bhåmiþ kà¤canyàdar÷analopametyàdibhàgavatàdivacanàcca // "agneþ 2 prajàtaü prathamaü 3 hiraõyaü"miti ÷rutistvagneràpa ityàdi÷rutivadagnerhiraõyamittatvamàha/ na tu hiraõyasyàgnyàtmakatàm// nanu -- pãtaråpagurutvà÷rayà 4 vinirbhàgavarti taijasaü 5 bhàgàntarameva suvarõam/ tatraca pãtatvàdikamasiddhami 6 ti cenna / tàdç÷abhàgàntarasyànanubhavàt/ tatkalpakasya càbhàvàt / --------------------------------------------------------------------------- anya7 samaü dyàvanmànasottaramevervorantaraü tàvatãti ùaõõavatilakùayojanaparimità kà¤canã suvarõamayã darpaõatalavadati÷lakùõatameti svàdådakasamudràtparato lokàlokaparvatàdarvàgbhàgabhåmirityarthaþ/ parokta÷rutigatimàha -- agneriti// suvarõa 9 dvibhàgam/ tatra pàrthivabhàgapakùåkàre siddhasàdhanam / bhàgàntarapakùãkàre hetånàmasiddhiriti bhàvena ÷aïkyate --nanviti//naimittikadravyatvà÷rayetyapi j¤eyam/ avani 10 bhàgavartãti // saü÷liùñatayà vartamànetyarthaþ// ÷uklabhàsvareùõaspar÷avaddravyànanubhave 'pyanumãyata ityata àha-- tatkalpa 11 kasyeti // tathàcaika eva bhàga iti tasyaiva ca pakùatvànnàsiddhiþ/ anyathà ghañàdàvapi bhàgàntarakalpanena taijasatvàdikalpanaü tatràpi syàditi bhàvaþ// --------------------------------------------------------------------------- 1.ùicyamànà-naü. 2.rapatya¤jàtaü -ga. 3.'pariyat' ityadhikam-ja. 4.vanibhàga-naü.ga. vanibhàvagarbhita -rà. 5.sabhà-rà. 6.itthaü' ityadhikam-rà. 7.nyatsa -u. 8.yà-ur. õaü dvi-u. r10.bhàgavatãti-u. 11.nasya-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 128. ------------------------ ------------- -------- na cànudbhåta 1 spar÷a 2 vatvànnànubhavaþ/ tvanmate suvarõaråpasyodbhåtatvenàpasiddhàntàt // na ca -- sopi bhàga÷ruùà suvarõatvenànubhåyate, tasya ÷uklabhàsvaråpaü tåpaùñambhakapãtaråpàbhibhåtatvànnànubhåyata iti vàcyam / pàrthivaråpeõa tejoråpàbhive ghañàdiråpeõa tatprakà÷akàlokaråpàbhibhavàpàtàt// na ca -- pàrthivaü råpaü svà÷rayà 3 vinirbhàgavartina eva tejaso råpàbhibhàvakamiti vàcyam / maõyàdimadhyavçttitejoråpasya maõiråpeõàbhibhavàt / tathà ca suvarõamupaùñambhakapãtadravyasaüyuktamapyanàbhi-- --------------------------------------------------------------------------- ananubhavasyànyathàsiddhimà÷aïkya niràha-- naceti // kiü råpànubhavo netyucyate atha dravyànubhavaþ/ àdya àha-- tvanmata iti// råpaü 4 suvarõasyodbhåtameveti maõyuktateriti bhàvaþ/ dvitãyamà÷aïkyate -- na ceti // maõyàdimadhya iti // tatràpi tejobhàgasya tava saümatatvàttatràpyabhibhave 5 parapra kà÷akatvàbhàvaprasaïgàditi bhàvaþ/ saüyuktamapãtyapipadenàbhyugamaü såcayati// --------------------------------------------------------------------------- 1.'råpa' ityadhikam-rà.ga. apica 'spar÷a' iti nàsti-ka.råpa-spar÷a-jar. 2.÷atvà-rà.naü. 3.vanibhàga-naü. yàvibhàga-rà. vanirbhà- ga. 4.tutasyedbhå -u. 5.'sva' ityadhikam -u. --------------------------------------------------------------------------- pata-su-yonubdhi-bàdhaþ) ÷aktivàdaþ pu - 129. --------------------- ---------- ----------- --bhåtodbhåtaråpavattejastvàdaïgàravahnirivàndhakàre svaparaprakà÷akaü syàt/ na càïgàràdàvanabhibhåtaråpaü prabhàntaramanubhåyate yena tadeva prakà÷akaü na tvaïgàravahniravahniriti syàt// atroktaü maõau-- maõiprabhàyàmaïgàravahnau ca råpagata 1 ÷uklatvamevàbhibhåtaü, na tu råpaü, na và tadgataü bhàsvaratvaü, ata evàïgàravahnyàdikaü nãlàruõàdiråpava 2 tvenaiva bhàsate, evaü ca svaparaprakà÷a 3 katvopayuktabhàsvaratvasyànabhibhavàdaïgàravahniþ svaparaprakà÷akaþ, suvarõe tu råpamudbhåtaü, tadgate ÷uklabhàsvaratve càbhåbhåte iti na tatsvaparaprakà÷akamiti /tanna / ratnàtprabhàyà iva kàùñhàdvahnerivi suvarõasya kadàpyananubhavena kalpakàbhàvàt / anyathà -- abhibhavakalpanenànupalabdhivirodhe parihçte tejobhàgàsiddhiþ --- sarvasyàpi pàrthivatvasyaivàbhimatatvàdatroktamiti ca tathàcetyàdinoktaprameye samàdhànaü pratyakùakhaõóe suvarõataijasatva 5 vàde uktamityarthaþ/ anyatheti// kalpakàbhàvepyevaü kalpana ityarthaþ/ --------------------------------------------------------------------------- 1.taü ÷u-naü.rà.ka.ja. 2.patve-naü.ga. 3.'÷ayuktabhàsvarasyànabhi' ityasti-naü. 4.nnatvasya-naü. 5.sa và -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 130. ------------------------ ------------- --------- - siddhe ca tasmin phalabalàdabhibhavakalpanamityanyonyà÷rayaþ syàt // kiü càstu suvarõaråpamabhibhåtaü tathàpi mahatve satyudbhåtaråpa 1 vattejastvasyaiva vya¤jakatve tantratvena suvarõamapi vya¤jakaü syàt/ yadi hyudbhåtaråpamapyabhibhåtaråpatvenànabhivya¤jakaü ki¤citteja ubhayasiddhaü syàt / tadà tatrànatiprasaïgàyànabhibhåtatvavi÷eùaõamarthavadbhavet/ na ca tadasti/ anabhivya¤jakànàü grãùmoùmàdãnàmanudbhåtaråpavatvàt// ki¤caiva suvarõa(anu)uùõaspar÷opyudbhåta evàbhibhåtaþ kalpyatàm/ --------------------------------------------------------------------------- tasminniti// tejaubhàga ityarthaþ/ phaleti// anupalabdhiråpakàrya balenetyarthaþ// astu và råpamabhi 2 mataü tathàpi dãpàdivatparaprakà÷akaü syàdeva prayojakasya 3 samatvàditi bhàvenàha -- ki¤ceti// nanu mahatve satyanabhibhåtodbhåtaråpavattejastvameva prayojakamataþ suvarõe tàdç÷atejastvàbhàvànna doùa ityata àha-- yadi hãti// grãùma åùmàdyeva tàdç÷aü teja ityata àha-- anabhivya¤jakànàmiti// astu vànabhibhåtodbhåtaråpavattejastvameva vya¤jakatve prayojakaü, athàpi suvarõaü teja÷cedupeyate tarhi syàdeva tatparaprakà÷akaü tadråpàbhibhabhyàyuktàdita bhàvena spar÷apratibandãmàha- ki¤ceti// yadvà tejaþ spar÷avattejoråpasyàpyabhibhavàyogàtpràguktaprayojakenàbhibhåtatvà 4 vi÷eùaõamasaübhavaduktikam/ --------------------------------------------------------------------------- 1.pate-naü.rà.ga.ja. 2.bhåta--u. 3.satvàdi-u. 4.tvavi-u. --------------------------------------------------------------------------- pata-su-yonulabdhi-bàdhaþ) ÷aktivàdaþ pu - 131. --------------------- -------- --------- na caivaü spar÷odbhave suvarõamandhakàre tvacà gçhyeta, tathà ca suvarõaü na veti saü÷ayo na syàditi vàcyam / tava 1 suvarõatvajàterupaùñambhakà 2 bhimataråpavi÷eùagrahavyaïgyatvena bràhmaõavyaktigrahe 'pi bràhmaõatvajàtisaüdehavadupapatteriti 3 suvacatvàt / tejaþspar÷onabhibhàvya iti tu råpe 'pi tulyam/ tasmàtvacà cakùuùà và pãtagurudravyàdiriktasya 4 bhàgàntarasyàgrahe 5 õa dharmiõa eva buddhyanàrohànna tadråpe 'bhibhavàdikalpanaü yuktam// paràbhi 6 suvarõasya yogyànupalabdhibàdhaþ// 12 // --------------------------------------------------------------------------- saübhavavyabhicàràbhyàmeva vi÷eùaõasyàrthavatvàditi bhàvenàha-- ki¤ceti// naiva kalpanà yuktetyà÷aïkya niràha-- nacaivamiti// taveti// upaùñambhakamastãti vadata ityarthaþ/ tejaþspar÷a eva sarvàbhibhàvako na svayamanyenàbhibhavituü ÷akya ityata àha -- teja iti// tasmàdityasya vivaraõaü tvacetyàdipa¤camyantaparyantam// paràbhipretasuvarõasyànupalabdhibàdhaþ// 12// --------------------------------------------------------------------------- 1.naveti nàsti-naü.rà.ga.ja. 2.katvàbhi-rà.ga. 3.'tava' ityadhikam-ga. 4.bhàgantarasyeti nàsti-rà. 5.hçõe-naü.ka.ja. haõàt-rà. 6.pretasuvarõasyànupalabdhi -rà.ga. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 132. ------------------------- ---------- --------- atha suvarõasyodayanàdyuktàrthàpatteþ pa¤cadhànyathopapattisamarthanam // 13 // atra maõàvudayanoktaü tamamuktaü-- ava÷yaü bhàgàntaraü svãkàryam / atyantànalasaüyogi 1 råpàdhikaraõaü pàrthivaü pårvaråpavijàtãyaråpapratibandhaka 2 dravadravyasaüyuktaü atyantànalasaüyuktatve sati pårvaråvijàtãyaråpànadhikaraõapàrthivatvàt/ --------------------------------------------------------------------------- atha suvarõasyodayanàdyuktàrthàpatteþ pa¤cadhànyathopapattisamarthanam // 13// evaü suvarõasya pàrthivatve prayuktahetånàmasiddhisiddhasàdhanatayorniràsàya tatra paràbhimatabhàgàntare 'nupalabdhibàdhamuktvà tatsàdhakatayà paràbhimatànumànamapyanådya niràha-- atretyàdinà// maõàvudayanoktamatamuktamiti// pratyakùakhaõóe suvarõataijasavàde etatprayogoktyanantaramityàcàryo 3 kteriti maõàvukteriti bhàvaþ/ bhàgàntaramiti// suvarõaü 4 pàrthivabhàgasaüpçktaü bhàgàntaramityarthaþ/ tathà ca tatra pràguktahetavo 'siddhà iti bhàvaþ/ atyanteti// pàrthivamityantaü 5 pakùaþ/ pàrthivamityevokte ghañàdau bàdhaþ/ tanniràsàyàtyantetyàdivi÷eùaõam/ tàdç÷à 6 ghañàdau bàdhàsiddhyorniràsàya pãtaråpàdhikaraõamiti/ --------------------------------------------------------------------------- 1.ge pã-rà.su. gipàrthivaü-ga. 2.dravapadaü nàsti-kà.ga.ja.narü. 3.yà iti màõà-ur. 4.õepà -u. 5.ntaþ pa-u. 6. ÷asyà- u. --------------------------------------------------------------------------- susyo-dadyu-ktàteþ-padhà-thotti-sanam) ÷aktivàdaþ pu - 133. --------------------------------- ------- ------- 1 kvàthyamànajalamadhya 2 sthapañavadityanumànàt / na càprayojakam/ dravadravyasaübandhaü vinà pàrthive 'tyantànalasaüyogasya pårvaråpavijàtãyaråpajanakatvaniyamàt/ tacca dravadravyaü na jalam naimittikadravatvavatvàt sneha÷ånyatvàcca, snehavatve tadadhãnasaïgrahaprasaïgàt, nàpi pàrthivam dàhavirodhitvàt, --------------------------------------------------------------------------- àpàdakada÷àyàmabàdhàyàtyantàlasaüyogãti/ pàrthivamiti svaråpoktiþ/ jalaparamàõvàdisaüyuktatvenàrthàntaraniràsàya sàdhye pratibandhakàntaroktiþ/ svàvayavàvayava eva pårvaråpaparàvçttipratibandhakostu / tathà ca tatsaüyuktatvenàrthàntaravàraõàya dravadravyetyuktiþ/ svàvayavàvayavsatu na dravadravyamityàhuþ/ staübhàdàvavyabhicàràya hetau satyantam / pacyamànaghañàdàvavyabhicàràya pårvaråpavijàtãyaråpànadhikaraõeti vi÷eùaõam/ jale vyabhicàravàraõàya pàrthivatvàdityuktiþ/ dçùñànte 'tyantanaletyàdihetvaü÷opapàdanàya kathyamànetyuktiþ/ sàdhyopapàdanàya jalamadhyasthetyuktiþ/ jalamadhyasthetyuktyaiva pårvaråpavijàtãyaråpànadhikaraõasya sphañatvàtpàrthivatvalàbhàyà ghañavadityuktiþ/ aprayojakamiti // anumànamityanvayaþ// nanvetàvatà 3 dravadravyaü taijasamiti kuta ityataþ pari÷eùàditi bhàvenàha- tacceti// saïgraheti// yathà jalaü pàrthivarajàüsi piõóãbhåtatayà saïgrahõàti, evaü dravãbhåtaü suvarõaü na saügçhõàti ki¤ciditi 4 na sneharåpacikkaõatàlakùaõajalàsàdhàraõadharmàbhàvànna jalamityarthaþ/ nàpãti// tacca drava 5 dravyaü pàrthivaü na bhavati/ --------------------------------------------------------------------------- 1.kvasya-rà.ka.ga.ja.naü.su. 2.'stha' iti nàsti-su. 3.taddrava-u. 4.na iti nàsti-u. 5.pràyaþ 'vaddç' ityevàsti- u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (÷aktivàdaþ pu - 134. ------------------------- ----------- ----------- taddravyaü råpavacca dravatvavatvàdeva, taijasaü ca pçthivãjanànyatve sati råpavatvàditi dharmigrahakamànasiddhaü 1 tejastvamiti // tanna / tvaduktaü råpàparàvçttiråpaü liïgaü hi 2 råpapàravçtti pratibandhakaki¤cidvatvenaivopapannaü 3 sanna pratibandhakasya dravatvaparyantaü dhàvati/ yena dravatvavatoråpitvamityàditvaduktarãtyà dejastvaü sidhyet/ saübhavati ceha këptaü pratibandhakàntaram / --------------------------------------------------------------------------- pàrthivasya svasaüyuktopaùñambhakabhàge yo bhasmãbhàvalakùaõo dàhastadavirodhitvàdasya ca dravadravyasya tadvirodhitvàdityarthaþ// tarhi taddravyaü vàyvàdiråpaü kuto netyata àha -- råpavacceti// tatra hetumàha-- dravatvavatvàditi// jalavaditi bhàvaþ/ taijasaü ceti// dravyamityanuùaïgaþ// nanu -- tejontare naimittikadravatvavijàtãyaråpe 4 pratibandhakatvayoradçùñeratra kathaü tadadhikaraõasya taijasatvakalpanamityata àha-- iti dharmigràhaketi// dàhavirodhitvanaimittikadravatvaråpatvahetubhiþ sahakçtapràcãnena dravadravyasaüyuktatvasàdhakenànumànena siddhamityarthaþ// àdyànumàne hetoruktasàdhyena vinànyathopapatyàprayojakatvena dharmigràhakamànaü niràha-- tvaduktamityàdinà // nanu-- dravatvahãnamanyattàdç÷apratibandhakaü vastu nàstyevetyata àha-- saübhavati ceti// kiü tadadçùñaü cetakthaü ca pratibandhakatà kvàpyadçùñerityato dçùñàntapårvaü vyanakti-- karaketi// --------------------------------------------------------------------------- 1.tasyetyadhikam -rà.ga.naü.su. tatte-ka.ja. 2.hi ÷abdo nàsti-rà.su. 3.nnaprati-rà.su. 4.papra -u. --------------------------------------------------------------------------- susya-dadyu-ktàtteþ-padhà-thotti-sanam ) ÷aktivàdaþ pu - 135. ---------------------------------- ---------- -------- karakàdau sàüsiddhikadravatvasyevàtyantànalasaüyukte pàrthive vajre pårvaråpavijàtãyaråpasyeva 1 suvarõe 'pi vijàtãyaråpasya bhojakàdçùñavi÷eùàdeva pratibandhopapatteþ// anyathà karakàdau dravatvapratibandhakaü kañhinaü bhàgàntaraü vajre 'pi råpapaparàvçttipratibandhakaü drutaü bhàgàntaraü kalpyaü syàt/ tatra vajràdyatiriktaü bhàgantaramanupalabdhibàdhitaü cedihàpi pãtimà÷rayàtiriktaü drutamanupalabdhibàdhitaü cedihàpi pãtimà÷rayàtiriktaü drutamanupalabdhibàdhitamiti samam/ svãkçtaü ca tvayàpi tejo 'ntare 'dçùñamapyagnisaüyogàddravatvamadçùñavi÷eùopabandhàttejoråpe suvarõe// kiü càstu dravatvameva pratibandhakam/ tattu dravatvaü pãtapàrthivadravàstu/ këptatvàt/ samànàdhikaraõatvàcca/ --------------------------------------------------------------------------- nanvadçùñaü dçùñasàmagrãsaüpattàvevopayuktamupalabdham na tu ki¤citkaramityata àha-- svãkçtaü ceti// dravatvadvàraiva 3 dçùñasya råpaparàvçttipratibandhakatà 4 na sàkùàtkkathyamànajalàntarasthaghañàdau tathaiva dçùñeþ/ anyathàdçùñakalpanà'patteþ/ karakàdàvananyagatyaiva tathà'÷rayàõamityata àha-- kiü càstviti 5 // pãtapàrthiveti// tvayopaùñambhakatvenopàttapàrthivetyarthaþ/ këptatvàditi// dharmiõo dharmasya cobhayorapi pramitatvàtpratibaddhyaråpeõa saha pratibandhakatvàbhimadravatvasyaikàdhikaõatvàccetyarthaþ/ --------------------------------------------------------------------------- 1.ca ityadhikam-ka.ja.naü. 2.vyagatamevàstu-rà.ga.su. vabhàgàntaramevàstu-ka.ja. 3.vàdç-u. 4.na syàt kkathya-u. 5.stvapàti-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 136. ----------------------- ------------- ---------- na tåpaùña 1 bhyagataü dharmiõà saha kalpyatvàvdyadhikaraõatvàcca / anyathà kvà 2 thyamànajale 3 råpà 4 paràvçtyarthaü dravadravyàntarasaüyogaþ kaplyaþ syàt // nanu -- pàrthivadravatvasya svasamànàdhikaraõaråpaparàvçttipratibandhakatve là 5 kùàdidravatvamapi tathà syàditi cenna 6 / tvadabhimatadrutatejasaþ svasaüyukte pãtadravye råpaparàvçttipratibandhakatve svasaüyukte pañàdàvapi tathà syàditi 7 sàmyàt / svabhàvavi÷eùakalpanena samàdhànaü tu prakçte 'pi samam // --------------------------------------------------------------------------- na tåpaùñabhyeti // tvadabhimatatejo 8 matamityarthaþ/ dharmiõeti// tadanupalambhasya pràgupapàditatvàditi bhàvaþ/ vyadhikaraõatvàcceti// pratibandhena pàrthivaråpeõa 9 bhinnàdhikaraõameva dravatvaü dravyàntaragataråpaparàvçttipratibandhika÷cedihàpi tathaivànupalabdheruktatvàt / këptenaivopapattau nàkëptakalpanetyasyàpi sàmyàditi bhàvaþ/ kusumà¤jalyàdyabhimatamà÷aïkate-- nanviti // kvacivdyabhaicàradçùñamàtreõàpratibandhakatve tvadabhimatopaùña 10 mbhakasyàpi tathàtvamastviti bhàvenàha -- tvaditi// nanu tasyopaùñambhaka eva pratibandhakatvaü svabhàva ityata àha-- svabhàveti// evaü dravadravyasaüyuktamiti sàdhye dravatvaü và tàdç÷adravyasaüyuktatvaü -- --------------------------------------------------------------------------- 1.ùñambha-rà. mbhaka-ka.ja.naü.su. 2.kvathya-rà.ga.ja.naü.su. 3.pañetyadhikam-ka. 4.papa-rà.su. 5.làlà-ka. 6.na iti nàsti-rà. su. 7.syàt-ka.ja.naü. 8.gata-u. 9.'bhinnàdhikaraõavçttitvàccetyarthaþ/ nanu--'ityadhikam-u. 10ùñambhasyà-u. --------------------------------------------------------------------------- susya-dadyu-ktàtteþ-padà-thotti-sanam) ÷aktivàdaþ pu - 137. --------------------------------- ----------- ---------- kiü càstu drutaü dravyàntarameva pratibandhakam / tathàpi kathaü tasya tejastvam / pçthivyanyatvasàdhakena dàhavirodhitvenaiva tejonyatvasya sutaràü siddheþ/ na hi dravadravyasàdhakaü dharmigràhakaü mànaü tasya 1 dravatvasamànàdhikaraõaü pàrthivatvaü vihàya niyameva 2 dravatvavyadhikaraõaü tejastvaü spç÷ati/ yena dàhavirodhitvena tejonyatvasàdhanaü dharmisiddhyasiddhibhyàü vyàhataü syàt/ drutatejasoprasiddhyà vyàptyagrahàt / --------------------------------------------------------------------------- -- 3 vinà và heturupapanna ityà 4 dinà heturaprayojaka ityuktamidànãü tadupetyapi pari÷eùatastejastvoktirayuktetyàha-- ki¤ceti// pratibandhakamiti// pårvaråpavijàtãyaråpapratibandhakamityarthaþ/ tejonyatvasyeti // upaùñambhatayà tvadabhimataü drava 5 dravyàntaraü na tejo bhavitumarhati dàhavirodhitvàt jalavaditi prayogasaübhavàttejasa÷ca dàhànukålatvena tadvirodhitvàbhàvàditi bhàvaþ// nanvevaü pràguktadravadravyasaüyukta 6 sàdhakadharmigràhakamànabàdha ityata àha-- na hãti// spç÷ati-- anumàpayatãtyarthaþ/ siddhyasiddhibhyàü 7 tàdç÷adravyasiddhau tejastvenaiva siddhyà tadabhàvasàdhanaü vyàhatam/ tadasiddhau cà÷rayasyaivàsiddhyà tasya tejonyatvasàdhanaü vyàhatamityarthaþ/ kuto na spç÷atãtyata àha-- druteti// dàravirodhitvenaivopaùñambhadrutabhàgasya -- --------------------------------------------------------------------------- 1.dravadravyatva-ka.ja. 2.dravetyadhikaü-ka. 3.và vinà-u. 4.iti/ atyantetyàdinà ityàdyasti -u. 6.ktatvasà-u. 7.bhyàmiti/ ityasti-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 138. ------------------------ -------------- ---------- anyathà pçthivyàtmaka eva sa bhàgostu / dharmigràhamàna 1 màdàya virodha÷aïkàsamàdhànasyobhayatra sàmyàt // --------------------------------------------------------------------------- -- tejonyatvànaïgãkàre bàdhaþ 2 / anyatheti // virodheti // drutabhàgasya dàhavirodhitvàtkathaü pçthivãtvamiti ÷aïkàyàü tatsamàdhànasya yathà tejastvaü kathamiti ÷aïkà dharmigràhakamànena tathaiva siddheriti 3 tathaiva samàdhãyate tathaiva dharmagràhakamàdàyaivaivanitvaü siddhamityapi kartuü ÷akyatvàdityarthaþ/ ubhayatreti // avanitve tejastve cetyarthaþ// ayaü bhàvaþ/ dàhavirodhitvena kalpitadrutabhàgasya dharmigràhakamànasiddhatvena tejastvà 4 vagama÷cettarhi sa bhàgaþ pçthivyàtmaka evàstu / na ca pçthivyàþ dàhàvirodhitvàdasya ca upaùñambhakadravyavirodhatvàtkathaü pçthivãtvaü tasyeti vàcyam / evaü sati tejasopi dàhapratibandhakatvàdasya ca bhàgasya dàhapratibandhakatvàtkathaü tejastvamiti sàmyàt // nanu -- atyantànaletyàdipràguktànumànaråpadharmigràhakabhànenaiva drutabhàgasya tejastvaü siddhamiti tejontarenupalabdhamapi dàhavirodhi 5 tvamatraivopeyata iti cet/ tarhi tenaiva dharmimànenàvanitvaü siddhamiti pçthivyantare 'dçùñamapi dàhavirodhitvamatraivopeyata iti sàmyàt / tenai 6 vàvanitvaü na siddhaü cettejastvaü na siddhamiti// drutabhàgasya pçthivãtvasàdhanaü tejonyatvasàdhanaü và dharmigràhakamànabàdhitamiti bhàvenà÷aïkate -- nanviti// --------------------------------------------------------------------------- 1.mànamiti dvirasti-rà.su. 2.kamàha-- u. 3.tathaiva iti nàsti- u. 4.stvopa -u. 5.dhi a-u. 6.evakàronàsti -u. --------------------------------------------------------------------------- susyo-dadyu-ktàtteþ-padhà-thotti-sanam) ÷aktivàdaþ pu - 139. ---------------------------------- ----------- ------- nanu-- dharmigràhakamàne 1 naiva taijasatvasiddhiþ/ uktarãtyà drutabhàge siddhe sa bhàgaþ pçthivã tejoveti sandehe pçthivãdravatvatvasya làkùàdravatvàdàvatiprasaktatvena suvarõarajatatàmràdyupaùñambhakàvani 2 bhàgavarti tattatpçthivãdravatva 3 tvaü dàhapratibandhakatàvacchedakaü kalpyamiti gauravam / tejodravatva 4 tvamàtraü tu laghviti làghavatarkasahakàreõa dharmigràhakasyaiva taijasatvaparyantaü vyàpàràditi cenna/ tejodravatvasya prakçtapramàõapravçtteþ pràgasiddhatvena làghavànupasthiteþ// kiü ca suvarõasya taijasatve smçtiùu -- --------------------------------------------------------------------------- 1.nena na tejasatva-rà.su. 2.vinirbhàga-rà.ka.ga.ja.su. 3.vatvaü-rà.ka.su. 4.vatvamà- ka. 5.hàpra-u. 6.tvasyànu-u. 7.ntavyà-u. 8.õene-u. 9.tvasahasrapalaparimita -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 140. ----------------------- ------------ --------- "kçùõalaüsrapaye"di 1 ti, ÷rutiùu ca tulàpuruùàdidàneùu ÷arãraparimitatvasahasrapalaparimitatvàdyuktiþ ÷ravaõàdyukti÷ca na syàt / --------------------------------------------------------------------------- ÷ravaõàdyuktirityanvayaþ // suvarõaü rajataü vàtha vastraü vànyadabhãpsitam / yàvatsàmyaü bhavedràjannàtmanobhyadhikaü tu và// tàvattulàyàmàropya sarvaü tadyàdvijàtaye// iti skànde // tatraikatra tulàbhàge sustràte dhautavàsasi/ tatoparaü 3 tulàbhàge nyaseyurdvijapuïgavàþ/ samamabhyadhikaü yàvatkà¤canaü càbhinirmalam // iti màtsye smaraõàt // tathà màtsya eva svarõakàmadhenvàdidànaprastàve -- kà¤janasyàpi 4 ÷uddhasya dhenuü vatsaü ca kàrayet / uttamà palasàhasraistadardhena tu madhyamà // kanãyasã tadardhena kàmadhenuþ prakãrtità // iti smaraõàditi bhàvaþ/ kçùõalamiti // svarõamàsiþ/ prajàpatyaü ghçte caruü nirvapecchatakçùõalamàyuùkàma iti ÷ruterarthàtpràptasya và codanakapràpta÷ravaõasya vànuvàdaþ/"kçùõalaü÷raye"diti ÷àkhàntaravàkyaü và/ ata eva da÷ame dvitãye pàde"kçùõaleùvarthalopàdapàka"-- --------------------------------------------------------------------------- 1.tyàdi÷ru-rà.ga.ja.naü.su. tyàdaùucaka-ka. 2.khaógakheñadhare bhåpe -u. 3.re-u. 4.ti÷u - u. --------------------------------------------------------------------------- susyo-dadyu-ktàtteþ-padhà-thottiþ-sanam ) ÷aktivàdaþ pu - 141. ------------------------------------- --------- --------- na ca tatropaùñambhakaparameva suvarõapadam / a÷akyaparatve lakùaõà'patteþ/ tasyàpi ÷akyatve nànàrthakatvàt // etena -- pãtimà ca gurutvaü ca dàhe yatra ca raktatà / tasya lokaprasiddhasya svarõatvaü kena vàryate // avicchinnadravatvaü ca vastu 1 yatviha bhàsate / suvarõavyavahàro 'yaü 2 yatra ÷àstre pravartate // --------------------------------------------------------------------------- -- ityadhikaraõe kçùõaleùvavayavanikëptàdikàryàbhàvàdapàka iti pràpte ÷ravaõavacanà 4 pathànupapatyà åùmãkaraõamàtraråpaþ pàko 'va÷yaü kartatva iti siddhàntitamiti bhàvaþ/ tatreti // ÷arãraparimitatvàdyuktisthala ityarthaþ/ upaùñambhake 'pi suvarõapadasya ÷aktirnàsti utàsti / àdya àha- a÷akyaparatva iti // antya àha -- tasyàpi ÷akyatveti // nànàrthatveti // tasya 5 nyàya÷yànekàrthatvamitinyàyenànyàyyatvàditi bhàvaþ/ eteneti // suvarõe dravyàntaràbhàvatvakathanenetyarthaþ/ nirastamityanvayaþ/ atra vastuni pãtimà gurutvaü ca dàhanimittaraktatà copalabhyate tasyetyarthaþ/ tasmin pãtimàdyadhikaraõe kasya suvarõatvavyavahàro mukhyaþ kasyàmukhya ityata àha-- avicchinneti // avacchinnadravatvamiti bahuvrãhiþ/ vastuvi÷eùaõaü dàha ityanuùaïgaþ/ ÷abdasàmyaü suvarõa÷abdasàmyamuùñambhake 'pi pravartate/ madhura÷abdaþ rase mukhyo 'pi vãõàdhvanirmadhuraþ veõudhvanirmadhura iti yathà tathetyarthaþ// dar÷itatvàditi// --------------------------------------------------------------------------- 1.vatviha-rà.su. 2.ta-ja.naü.su. 3.tyàdya-u. 4.nyathà-u. 5.và nyàyai÷cà-u. -------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 142. ------------------------ ------------- --------- vastubhede prasiddhe 'pi ÷abdasàmyaü pravartate / rasasvabhàvo madhuro dhvani÷ca madhuro yathà // iti lãlàvatyuktaü nirastam / vastubhedasyaivàsiddheþ/ pàrthiva eva ÷àstrãyavyavahàrasya dar÷itatvàcca / saübhavatyekàrthatve nànàrthatvàyogàcca// kiü ca sidhyatu dàhapratibandhakasya drutabhàgasya taijasatvam / tathàpi sa bhàga àva÷yakavahnigata evàstu / na tu 1 svarõarajatatàmràdiråpopaùñambhakabhàgagataþ/ gauravàt // yadyapi drutatejo 'dhikaraõãbhåtavyaktibahutvamadhikaraõatàvacchedakadharmaikyaü cobhayatra samam / -------------------------------------------------------------------------- ÷arãraparimitatvàditakathanenetyarthaþ/ nànàrthatveti // upaùñambhakasyà÷akyatvena lakùaõàpatya 2 ÷akyatve 'va÷yambhàvini nànàrthatvàpàta iti bhàvaþ/ àva÷yaketi// dravatvàrthaü vahnisaüyogasyàpekùitatvàdita bhàvaþ/ vahnigata iti // upaùñambhakapàrthivasaübaddho yo vahnistadgata ityarthaþ/ vyaktimàdàya gaurava 3 davacchedakaikyena làghavasyàpi sàmyàt ko 'tra pakùe vi÷eùa ityàkùipati-- yatyapãtyàdinà // drutatejolakùaõabhàgasyàdhikaraõãbhåtavyaktayo yàstàsàü bahutvamityarthaþ/ adhikaraõateti // drutatejobhàgàdhikaraõetyarthaþ/ ubhayatreti// drutabhàgaþ vahnigata ita pakùe upaùñambhakagatapakùe cetyarthaþ/ samamityuktaü vyanakti-- upaùñambhaketi // upaùñambhakasuvarõarajatatàmràdivyaktãnàmivetyarthaþ/ --------------------------------------------------------------------------- 1. svarõapadaü nàsti- ja. 2. tyà÷a- u. 3.vavada -u. --------------------------------------------------------------------------- susyo-dadyu-ktàtteþ-padhà-thottiþ- sanam ) ÷aktivàdaþ pu - 143. ------------------------------------- --------- -------- upaùñambhakasuvarõàdivyaktãnàmiva vahnivyaktãnàmapi bahutvàt / bahuùu 1 vahniùu vahnatvasyaivopaùñambhakeùu suvarõàdiùvapyadhathikaraõatàvacchedakasya pårvaråpavijàtãyaråpànadhikaraõapàrthivatvasyaikatvàt / tathàpyupaùñambhake 2 ùvadhikaraõatàvacchedaka 3 maupàdhikadharmatvàdguru vahnatvaü tu jàtitvàllaghu/ vahnigatasyàpi tasyopaùñambhakasaüyuktatvàttatra råpa 4 paràvçtti 5 pratibandhakatà ca yuktà / na càvini 6 rbhàgavartina 7 eva saüyoga pratibandhakaþ/ --------------------------------------------------------------------------- tajjanyatayà 8 rajatàdàvapi rajatàdipadavàcyatayà drutabhàgasya tejastvopakagamàt rajatàdorapyupàdànam / anyathà tatrevàtràpyupaùñabhyabhàgàntaraü vinopaùñambhakadravatvàdinaiva pårvoktadi÷opapattau tatsaüyuktadravyàntarakalpanàbhàvaprasaïgàditi bhàvaþ// vahnãti // upaùñambhakasaübaddhasuvarõàdipadavàcyavahnivyaktãnàmityarthaþ// vahniùviti // upaùñambhakasaübaddhadrutatejodhikaraõavahnivyaktiùvityarthaþ/ avacchedakalàghavevi÷eùa itisamàdhatte-- tathàpãti // upaùñambhakeùviti // upaùñambhakatvenatvadaïgãkçteùu suvarõàdipatavàcyadrutatejobhàgàdhikaraõeùvityarthaþ// --------------------------------------------------------------------------- 1.bahuùviti nàsti-rà.ka.ga.ja.naü.su. 2. ùu suvarõàdiùvapi adhi-rà.su. 3.kaü sopà-naü. 4.pàpa- ka.ga.naü. 5.hetutà ca yuktà- rà.ga.naü.su. 6.nibhàga -ga.naü. 7.naiva- su. 8.tulyanyàyatayà -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 144. ----------------------- ----------- --------- jalasaü 1 bandhena jalamadhyasthapañàdau råpa 2 paràvçttipratibandhakadar÷anàt / vahnau tàdç÷abhàgasyànupalabdhibàdhaståpaùñambhake 'pi samaþ/ vahnigatatve tatsaüba 3 ddhapañàdiråpasyàpi pratibandhaþ syàditi codyaü svabhàvàdupaùñambhakasyaiva råpaü pratibadhnàtãti samàdhànaü copaùñambhakagatatve ca samam // ki¤càståpaùñambhakàvinir 4 bhàvagavartyeva sa bhàgaþ/ tathàpi tasya suvarõatvàdijàtimatve na mànam / lokasiddhajhasuvarõarajatàdau vijàtãyaråpa 5 pratibandhakatvena lidhyatastasya nànàjàtãyatve gauravàdekajàtãyatvenaiva siddheþ/ --------------------------------------------------------------------------- tatra hetånàha-- jaleti // 6 upaùñambhaketi// upaùñambhakagata eva tàdç÷o drutabhàga ityatràpi pårvoktadi÷ànupalambhabàdha evetyarthaþ // nanvastve 7 tàvatà na suvarõasya pàrthivatvaü bhavadajabhimataü pràptamiti cenna/ paramatàsiddherevebhàlaùitatvàditi bhàvaþ // nanu drutatvamupaùñambhakasthamevopalabhyata iti taddruta eva ka÷cidbhàgaþ kalpyata ityata àha -- kiü càstviti// na mànamiti padavibhàgaþ/ nàneti // suvarõarajatatàmràdijãtãyatva ityarthaþ// pràguktaü sarvaü buddhyàrohàyopasaühàravyàjena dar÷ayati -- tasmàditi // --------------------------------------------------------------------------- 1.yogena-ga. 2. paràvçttãtinàsti-rà.ka.ga.ja.naü.su. 3.ndhaghañà-rà. dvadha-su. 4.nibhàga-ga.naü. 5.tasyetyàrabhya etadantaünàsti-rà.su. 6.tarhi pràguktànupalabdhibàdhaþ kuto netyata àha-- vahnàviti// tàdç÷eti // pårvaråpaparàvçttihetubhåtabhàgasyetyarthaþ/ ityadhikam -u. 7. vaü tà -u. --------------------------------------------------------------------------- susya-dadyu-ktàtteþ-padhà-thotti-sanam) ÷aktivàdaþ pu - 145. --------------------------------- ----------- -------- tasmàllokasiddhasuvarõa 1 råpaparàvçttipratibandhasya këptenàva÷yakena bhojakàdçùñenaiva và dravatvasya pratibandhakatve 'pi këptena samànàdhikaraõadravatvenaiva và vyadhikaraõasya 2 dravatvasya pratibandhakatvepi dravatvàdhikaraõàntarasya këptena pàrthivatvenaiva và taijasatve 'pi làghavàttasya dàhakavahnigatatvenaiva vopaùñambhakasuvarõàdyavi 3 nirbhàgavartitve 'pi tasyàsuvarõatvenaiva vopapatterna suvarõasya taijasatvasiddhiþ // suvarõasyodayanàdyuktàrthàpatteþ pa¤cadhànyatho 1 papattisamarthanam// 13 // ---------------------------------------------------------------------------tasya vivaraõaü loketyàdinopapatterityantena / kiü càstu 5 dravadravyatvamityàdinokta 6 màha-- dravatvasyeti // ki¤càstu drutamityàdinoktamàha-- vyadhikaraõasyeti // 7 kiü càstvityàdinoktamàha-- upaùñambhaketi// suvarõasyodayanàdyuktàrthapatteþ pa¤cadhà 8 nyathopapattisamarthanam // 13 // --------------------------------------------------------------------------- 1.naveti nàsti--naü.rà.ga.ja. 2.katvàbhi-rà.ga. 3.'tava' ityadhikam-ga. 4.bhàgantarasyeti nàsti--rà. 5.haõe--naü.ka.ja. haõàt-rà. 6.pretasuvarõasyànupalabdhi -rà.ga. -------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 132. ------------------------ -------------- ---------- atha suvarõasyodayanàdyuktàrthàpatteþ pa¤cadhànyathopapattisamarthanam// 14// yadapi maõau lãlàvatyu 1 ktaü 2 matamuktamatyantàgnisaüyoge 3 nànuvicchamànadravatvàdhikaraõaü råpavat bahirindriyapratyakùadravyatvàt, pçthivyàditrayàntargataü ca råpatvàt, tatràpi na jalam pårvoktahetudvayàt, nàpi pàrthivam asati dravadravyasaübandhe 'tyantàgnisaüyoge 'pyanucchidyamànadravatvàdhikaraõatvàt, --------------------------------------------------------------------------- atha suvarõasya taijasatve maõyàdyuktaprakàradvayabhaïgaþ// 14// matamuktamiti// navãnàstvityàdinoktamityarthaþ/ tadarthaü niùkçùyànuvadati -- atyanteti// adhikaraõamityantaü pakùaþ / suvarõarajatatàmràdikaü vi÷eùyaü dhyeyam/ råpavaditi sàdhyam/ à÷rayàsiddhiniràsàya satyantam / jãvàtmani gagane råpàdau càvyabhicàràya --bahirindreyati pratyekùeti dravyatvàditi ca hetàvuktiþ// asminneva pakùanirde÷e sàdhyahetvantare àha-- pçthivyàdãti // råpitvahetorasiddhiniràsàya pårvaprayogaþ/ tatràpãti// pçthivyàditrayàntargatatvepãtyarthaþ/ pårvokteti// naimittikadravatvavatvàt, sneha÷ånyatvàcca, snehavatve tadadhãnasaügrahaprasaïgàditi pårvabhaïgoktahetudvayàdityarthaþ/ làkùàvaditi bhàvaþ/ nàpi pàrthivamiti// uktaråpadravatvàdhikaraõaü vastvityanuùaïgaþ/ atrà 4 sati dravadravyasaübandha iti pakùo vi÷eùaõãyaþ/ tena 5 kathyamànajalamadhya-- --------------------------------------------------------------------------- 1.tyàdyuktaü-rà. 2.matamuktamiti nàsti-ka.ja. 3.ge satya-ga. 4.trasati-naü. 5.kvathyamàjanajalamadhyasthaghçtàdau na bàdhaþ ityadhikam -mu. --------------------------------------------------------------------------- susya-taitve-makta-pradva-yaïgaþ)÷aktivàdaþpu - 147. jalavaditi pari÷eùàttejastvasiddhiriti// tanna/ suvarõe drutadrutataratvàdeþ krama÷aþ pratãtyà dravatvànucchedasyàsiddheþ// na ca dravatvapràgabhàvàsamànàdhikaraõadhvaüsàpratiyogidravatvàdhikaraõatvaü hetuþ, sa ca nàsiddha iti vàcyam / prabalàna 1 lasaüyogena dravyasya naùñatayà dravatvadhvaüsasya dravatvapràgabhàvasamànàdhikaraõatvena 2 hetvasiddheþ// atha suvarõadravatvamà÷rayanà÷ànna÷yati na tvagnisaüyogàt / --------------------------------------------------------------------------- -stha 3 ghañàdàvavyabhicàràya hetàvasati dravadravyasambandha ityuktiþ/ asiddhiniràsàyàtyantàgnisaüyoge 'pãtyuktiþ/ aprayojakatvaniràsàyànucchidyamàneti/ yadvà làkùà 4 ghçtàdàvavyabhicàràyànucchidyamànetyuktiþ// asiddhyuddhàraü maõyuktamà÷aïkya niràha -- na ca dravatveti // ekasya dravatvasya nà÷e pårvapårvasmàdutkçùñotkçùñatarotkçùñatamadravatvapràgabhàvasamànàdhikaraõatvena tadasamànàdhikaraõa 5 dhvaüsapratiyogitvàddravatvànàü tàdç÷adravatvàdhikaraõatvaü nàsiddhamityarthaþ/ naùñatayeti // pãlupàkaprakriyàvayavakriyayà tatsaüyoganà÷ena paramàõudravyanà÷e sati punarbhojakàdçùñena paramàõukriyayà tatsaüyogadvàrà dravyàntaràõàmutpattestatropagamàditi bhàvaþ// maõyuktamevàsiddhi÷ånyahetvantaramà÷aïkate -- athetyàdinà // --------------------------------------------------------------------------- 1.làgnisaü-su. 2.tvàsiddhyà he-rà.su. 3.ghçtà-mu. 4.kùàdya-jàdau -u. 5.ghañàdi ityadhikam -mu. --------------------------------------------------------------------------- tathàtve ghçta 1 iva dravatvàntaraü notpadyeta / evaü càgnisaüyoge satyapi taddhetukanà÷àpratiyogidravatvàdhikaraõatvaü hetuþ sa ca nàsiddha iti cenna 2 / tathàpyupaùñambhake pãte pàrthive uktaråpasya dravatvànucchedasya dar÷anena 3 vyabhicàràt// nanu -- pàrthivadra 4 vatva 5 tvamevà 6 gnisaüyoganà÷yatve tantram / na tu janyadravatva 7 tvam / suvarõàdidravatvetiprasakteþ/ nàpi ghçtalàkùàdidravatva 8 m/ ananugamàt / evaü ca pãte pàrthive dravatvàïgãkàre tasyocchadàpatyà pãtaü 9 drutamiti pratãtirbhràntiriti cenna/ --------------------------------------------------------------------------- agnisaüyoga iti // à÷rayànà÷àdyatra ghçte dravatvà 10 nà÷astatràvyabhicàràya satyantam / tathàpãti// asiddhyabhàve 'pãtyarthaþ/ pàrthivatvopapàdanàya 11 pãtetyuktiþ/ sàdhyàbhàvopapàdanàya pàrthiva ityuktiþ/ tatroktaråpahetorevàbhàvànna vyabhicàra iti bhàvena bàdhoktipårvaü pãtaü drutamiti buddherbhramatvamà÷aïkate-- nanviti// dravatvasyàgnisaüyogasà÷yatvena dravatvamàtraü tantram / jalagatadravatve vyabhicàràt / kiü tu pàrthivadrava 12 và làkùàdravatvaü ghçtadravatvamityàdikaü vàcyam / tatràdyameva yuktaü na tvanyaditi niràha-- pàrthiveti// astu kiü tata ityata àha-- evaü ceti // --------------------------------------------------------------------------- 1.ghaña iva-ka.ja.naü. 2.na iti nàsti-rà.su. 3.tatretyadhikam-rà.ga.naü.su. 4.vatvamavàgni-ka. 5.tvame-rà.ja.naü.su. 6.tyantà-rà.su. 7.vatvaü-rà.ka.ja.su. janyapadamapi nàsti-naü. 8.tvavam-ga. 9.vaddruta-naü. 10 ghçtatvànà-u. 11.'pàrthivetyuktiþ' ityantaü nàsti- u. 12. vatvavatvaü và - u. --------------------------------------------------------------------------- susya-tautve-makta-pradva-yaïgaþ) ÷aktivàdaþ pu - 149. --------------------------- --------- ---------- anubhavasiddhaü 1 pãte dravatvamapalapya tadasiddha 2 sya tvadabhimatatejasi dravatvasya svãkàre dçùñahànyadçùñakalpanàprasaïgàt // anyathà -- pàrthivadravatvasyàgnisaüyoganà÷yatàyàü tantratve siddhe pãte pàrthive 'nucchidyamànadravatvà 3 bhàvasiddhiþ tatsiddhau càtivyàptyabhàvena pàrthivadravatva 4 tvasyàgnisaüyoganà÷yatve tantratvasiddhirityanyonyà÷rayaþ syàt / dçùñànusàriõã hi kalpanà // ki¤ca pãtabhàgo na drute÷cettatra kàñhinyadhãþ syàt // --------------------------------------------------------------------------- tvadabhimata iti// upaùñambhatvenàïgãkçta ityarthaþ/ anyatheti// anubhavasiddhasyàpi pàrthivadravatvasya bàdhakenàpalàpa pàdhakenàpalàpa ityarthaþ// nanu làkùàdidravatvaü tantramityuktàvananugamaþ pràpnotãtyataþ pràmàõikatvànna doùa iti bhàvenàha-- dçùñeti// pãtapàrthivabhàge drutatvasya dçùñatvena tadanusàreõa pàrthivadrava 5 tvàdanyadeva kiü cidagnisaüyoganà÷yatàyàü prayojakaü kalpyamityarthaþ// nanu dçùñirbhràntirityuktamiti cenna/ tasyà bhramatve tadviparãta pratyayaråpabàdhàvatàraþ syàditi bhàvenàha-- kiü ceti// yadà 6 dravatvà 7 nucchedaråpahetorabhàvànnopaùñambhakapàrthivabhàge vyabhicàrastadà na kevalaü dçùñahànyàdyàpàta 8 iti bhàvenàha-- kiü ceti// kàñhiõyabuddhyabhàvo 'nyanimittaka eva na tu tadabhàvahetuka iti bhàvena maõyuktamevàïkya niràha -- na ceti/ --------------------------------------------------------------------------- 1.ddhe-naü. 2.ddhe-naü. 3.tvàdhikaraõatvàsi-rà.su. 4.tvàdhikaraõatvàbhàva-naü. 4.tvasyà-rà.ka.ja.naü.su. 5.vatvàtvàda-u. 6.yadvàdra-naü. 7.dravatveti nàsti-u. 8.kintvaniùñàntara¤càpadyata iti bhà -- mu. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 150. ------------------------ ------------- -------- na ca jalasthamaùãkùodàdàviva pra÷ithilàvayavasaüyoga 1 vatvànna taddhãriti vàcyam / evaü hi ghçtàdàvapi dravatvaü na sidhyet / tva 2 nmate ghçte snehapratãtyarthagha 3 màva÷yakàpyadravyasaüyogakçtàvayavasamayogà÷aithilyenaiva kàñhiõyàpratãtiriti suvacatvàt/ evaü jale 'pi sàüsiddhikadravatvaü na sidhyet/ àva÷yakenàvayavasaüyoga÷aithilyava÷eùaõaiva dravatvadhãriti suvacatvàt// anyathà pàrthivàntare dravatvànucchedàdar÷anàt suvarõamapàrthivaü cettejontare dravatvàdar÷anàtsuvarõaü 4 taijasaü na syàt/ tejo vi÷eùasvabhàvàt tadupapattau ca pàrthivavi÷eùasvabhàvàdidamapyupapadyatàm/ kçtaü pãtimagurutvà÷rayàtiriktabhàgàntaraü kalpayitvà tatra svabhàvavi÷eùakalpanena pãtatvapratãterbhramatvakalpanena ca// --------------------------------------------------------------------------- 5 apàü netrà¤jananyàyamate ghçtasya pàrthivatvena svataþ snehàbhàvàdàha -- 6 tvanmata iti// nanu kàñhiõyabuddherabhàve 'pi làkùàdau pàrthivàntare 'tyantàgnisaüyoge dravatvànucchedàdar÷anàdiha ca taddar÷anàtsvarõàdau pratãtadravatvaü nopaùñambhakapàrthivagataü kiü tu tadupaùñabhyabhàgàntaragatamiti kalpanãyaþ/ ava eva maõau ghçtàdau dravatve bàdhakàbhàvàdityuktamityata àha-- anyatheti// tasyaiva vivaraõaü cedityantam// idamapãti// dravatvànucchedadar÷anamapãtyarthaþ/ --------------------------------------------------------------------------- 1.gatvà-rà.ga.su. gavatvanaiva-naü. 2.tanma -rà.sur. 3.the à-rà.su. 4.ataijasaü kiü na syàt -rà.ga.su. 5.maùãnetrà¤janam/ nyà-u. 6.tanma -naü.u. --------------------------------------------------------------------------- susva-taitve-makta-pradva-yaïgaþ) ÷aktivàdaþ pu - 151. -------------------------- ------------ ----------- anye tu-- atyantàgnisaüyoge 'pyanucchidyamànadravatvàdhikaraõaü pãtaü pàrthivaü dravatvocchedapratibandhakadravadravyasaüyuktaü atyantànalasaüyoge 'pyanucchidyamànadravatvàdhikaraõapàrthivatvàtkvà 1 thyamànajalamadhyastha 2 ghçtavadityanumànena 3 dravadravyaü sidhyajjalatve pçthivãtve coktatarkabàdhàttaijasaü sidhyati// --------------------------------------------------------------------------- kçtaü alamityarthaþ/ kalpanena kalpanena cetyàbhyàmanvayaþ/ kalpanàdvayaü vyarthamiti phalitor'thaþ// evaü maõàvuktaü lãlàvatyabhimatamupaùñambhakabhàge dravatvaü nàstyevetyupetya pravçttaü suvarõasyàpàrthivatvasàdhakahetumasiddhivyabhicaràbhyàü nirasyopaùñambhake dravatvamupetya pravçttamanyetvityàdinà maõyuktamevànyadapi matatrayaü tàvadanådya niràha-- anyatvityàdinà // etadapi 4 nirastamityanena// anyetvityasyàhurityanenànvayaþ/ etanmataü 5 pàrthivagataü bhavatyeva pãta 6 drutamiti pratãterdurapahvavatvàt, pràguktabàdhasya coktatadi÷àprayojakatvena kàñhiõyapratãtyàpàtena ca dravatvapratãterbhramatvàyogàccànucchidyamànadravatvàdhikaraõaü pãtaü pàrthivamiti pakùanirde÷aþ/ upaùñambhakatvenopagatamityarathaþ/ jale bàdhaniràsàya pàrthimityuktiþ/ tàvatyukte 7 bàdhaþ/ ataþ pãtamiti// ghañàdàvabàdhàya dravatvàdhikaraõamiti// làkùàdàvabàdhàyànucchidyamàneti/ --------------------------------------------------------------------------- 1.kvatha-ka. kkathya-ga.ja.naü.su. 2.ghañavat-ka.ja. 3.drutetyadhikam-rà.ka.su. drutadravyaü-ga.ja. 4.pràgevetyadhikam-mu, 5.te dravatvaü -u.mu. 6.taü-u. 7.ghçtàdàvityadhikam - u.mu. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 152. ------------------------ ------------ -------- yadvà pratibandhakatayà siddhaü drutadravyaü taijasaü asati dravadravyasaübandhe 'tyantàgnisaüyogenànucchidyamànànityadravatvàdhikaraõatvàt yannaivaü yathà ghçtamiti vyatirekyantaràttaijasatvasiddhiþ// na cà 1 tràsàdhàraõyam / tasya vipakùe bàdhakàdar÷anada÷àyàmeva doùatvàt/ prakate ca pçthivãtvàdau bàdhakasyoktatvàt // --------------------------------------------------------------------------- à÷rayasiddhaniràsàyàtyantàgnisaüyo 2 geti/ apratibaü 3 ndhàgnãtyarthaþ/ jalaparamàõusaüyogenàrthàntara vàraõàya sàdhye pratibandhakàntaü vi÷eùaõam / 4 svàvayavàvayavasaüyogenàrthàntaravàraõàya pratibandhakàntam / hetà 5 vavyabhicàràya pàrthivatvàdityuktiþ/ ghañàdàvavyabhicàràya dravatvàdhikaraõeti/ làkùàdàvavyabhicàràyànucchidyamàneti/ asiddhiniràsàyàtyantetyàdi/ 6 uktatarketi// jalatve naimittakadravatvaü na syàt/ snehavatvaü na syàt/ pçthivãtve ca làkùàdàviva dravatvocchedaþ syàt iti tarketyarthaþ// paryavasànagatyà taijasatvaü prasàdhya sàkùàdeva taijasatvapathavetyàdinà maõyuktaprakàreõànvàha-- yadveti// jalaparamàõvàdàvavyabhicàràya hetàvanityeti dravatvavi÷eùaõam/ làkùàdàvavyabhicàràyànucchidyamàneti/ asiddhiniràsàyàtyantetyàti/ kkathyamànajalasthaghçtàdàvavyabhicàràya 7 satãtyàdi // asàdhàraõyamiti// tejontare satyapi taijasatve hetorabhàvàditi bhàvaþ/ asàdhàraõyasya doùatve saü÷aya satpratipakùo 8 và dvàram/ sa ca vi÷eùàdar÷anasthale saübhavati na tvihetyàha-- tasyeti// --------------------------------------------------------------------------- 1.atreti nàsti-ka.naü. ca tatrà-ga. 2.ge pãti-u.mu. 3.ddhà-u. 4.'yadvà' ityadhikaü-u.mu. 5.tau payasyavya-u. 6.svaråpoktir và / ityadhikam- mu. 7.'yàsa' iti ÷odhitaü-u.mu. 8.kùavadvàcyaþ - u. --------------------------------------------------------------------------- susya-taitve-makta-pradva-yaïgaþ) ÷aktivàdaþ pu - 153. -------------------------- ----------- --------- yadvà drutatejastvameva sàdhyam / idaü ca sàdhyaü vi÷iùñaü 1 kvàpi na prasiddhamiti nàsàdhàraõyam / na caivamaprasiddhavi÷eùaõatvam/ tejastvaü nàdravaråpavanmàtravçtti dravyatvasàkùàvdyàpyajàtitvàt drutavçtti và råpavadvçttidravyatvasàkùàdvyàpyajàtitvàt jalatvavaditi sàmànyato drutatejasmiddhirityàhuþ// --------------------------------------------------------------------------- bàdhakasyeti// sàkùàdàviva dravatvocchedaþ syàdikatyàdibàdhakasyetyarthaþ// nanu drutatejastvameva sàdhyam/ tathà ca 2 pakùàbhàvànna 3 sàdhàraõyamapi/ kiü taddoùatàniràsàya vipakùe bàdhakatarkànusàraõàyàsenetyato 'nyatvetimaõyuktameva prakàràntaramàha-- yadveti// pratibandhakatayà siddhadrutadravyasyetyanuùaïgaþ/ nàdraveti// adravaü yadråpavattanmàtràvçtti råpavaddçtavçttãti phalitorthaþ/ ghañatvàdàvavyabhicàràya hetau sàkùàvdyàpyetyuktiþ/ tasya dravya 4 tvavyàpyapçthivãtvavyàpyatvàt/ atma 5 no 'nyataratvàdàvavyabhicàràya jàtipadam / maõau råpa 6 vçttidravyatvasàkùàdvyàpyàpyetyuktàvapyeti 7 hetvanubàdasyu råpavaddçtavçttãtiparyavasitasàdhye manastve vyabhicàreõa tanniràsàya råpavatpadasàrthakye 'pi yathà÷rutasàdhye vyabhicàràbhàvena vyarthatvamabhipretyeti// dhyeyam/ råpavadityaü÷asya sàdhye gurutvàdàha -- drutavçttitveti// manastvàdàvavyabhicàràya hetau 8 råpavçttãti dravyavi÷eùaõam / ghaña 9 soràlokànyataratvàdàvavyabhicàràya jàtipadam/ pràgeva pårvabhaïgaþ evetyarthaþ/ --------------------------------------------------------------------------- 1ùyakvà-rà.naü.su. 2.sapa-u. 3.nàsà-u. 4.vatva-u. 5.tma mano-u. 6.vaddç-u. 7.pyehaü he-u. 8.'vaddçttãti dravyatvavi÷e ityasti-mu. 9.tejonya-mu. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 154. ------------------------ ------------ ----------- etadapi pràgeva nirastam / karakàdàvivàdçùñavi÷eùasyaiva pratibandhakatvopapatteranupalabdhibàdhitabhàgàntarakalpanàyogàt/ taijasatvasàdhakavyatirekiõi tu pakùa evàsiddhaþ/ ava eva tarko 'pi niràlambanaþ/ yaccàprasiddhavi÷eùaõatvaniràsàyànumànadvayamuktam / tadapi 1 na / tejastvaü nàgururåpavanmàtravçtti dravyatvasàkùàvdyàpyajàtitvàt guruvçtti và råpavaddçttidravyatvasàkùàdvyàpyajàtitvàt jalatvavadityàdinà tejastvasya guruvçttitvasyà 2 pyàpatyàprayojakatvàt// --------------------------------------------------------------------------- tadvyanakti-- 3 kàraõàdàviti// etadapi yagyànupalabdhibàdhenànyathaivopapattipa¤cakena ca pràgeva nirastamiti kvacitpàñhaþ/ ekùa evàsiddha iti//suvarõe drutadrutataratvàdeþ krama÷aþ pratãtyà dravatvànucchadasyàsiddherityuktadi÷ànucchidyamàna 4 dravatvàdhikaraõasyàsiddhyà pakùa evàsiddhaþ/ kiü doùàntareõetyarthaþùa/ ata evà5 nucchidyamànadravatvàdhikaraõatvàsiddhyà pakùàsiddhereva/ drutadravyasaüyuktatvaråpasàdhyasyàsiddhatvàt yadi tàdç÷adrutadravyaü pàrthivaü syàddçtatvocchedaþ syàt iti tarko niràlambana ityarthaþ/ nàgururåpavanmàtravçttãti// gurutvahãnaråpavanmàtravçtti netyarthaþ// atha và ghañe 6 drutatvocchadasamaya 7 samànàdhikaraõadravatva 8 sàmagrãsamavadhànaü nàsti -- --------------------------------------------------------------------------- 1.na iti nàsti-ka.rà.ja.naü.su. 2.pyupapatyà-rà.su. 3.karakàdà-u. 4.'suvarõe' ityàdi nàsti-mu. 5.anucchidyamàneti nàsti-mu. 6.ñadru-u. ghçte-mu. 7.ye sa -u. 8.tve sà-u. --------------------------------------------------------------------------- susya-taitva-makta-pradva-yaïgaþ) ÷aktivàdaþ pu - 155. -------------------------- --------- -------- etena suvarõaü taijasaü samànàdhikaramadravatvasàmagryasamavahitàgnisaüyogajanyadhvaüsapratiyogyavçttidrava 1 tvatvavyàpyajàtimaddravatvavatvàt vyatirekeõa ghçtavat/ savurõàrambhakàþ paramàõavo na pàrthivàþ atyantàgni saüyoge 'pyanucchidyamànadravatvàdhikaraõatvàt/ jalaparamàõuvat/ taijasà và uktahetoþ/ vyatireõeõa ghçtaparamàõuvadityàdãnyapi nirastàni / --------------------------------------------------------------------------- -- suvarõaü 2 tvamastãtyàdinà maõyuktànyeva prayogàntaràõyanådya niràha-- eteneti// suvarõamityà 3 dinopaùñambhadruta bhàgo gçhyate --samàneti// samànàdhikaraõaü yaddravatvaü tatsàmagryasamavahito tadavçttirjàtiþ suvarõadravatva eveti nàsiddhiþ/ atra na¤dvayàprave÷ena tàdç÷asamàmagrãsamavahitàgnisaüyogajanyadhvaüsapratiyogivçttãtyuktàvagnisaüyogaprayojyanaimittikadravatvamàtraniùñhajàtivi÷eùamàdàya ghçte vyabhicàràpàtàt/ ityàdãnãtyàdipadena suvarõamapàrthivàrabdhaü taijasàrabdhaü và apàrthivaü taisajaü và atyantàgnasaüyoge satyanucchidyamànadravatvàdhikaraõaparamàõvàrabdhatvàdityàdisaügrahaþ/ pãta iti// upaùñambhakapàrthivabhàga ityarthaþ/ tatràpi dravatvasyopapàditatvàditi bhàvaþ/ tejastvena vinàpi hetånàmupapatteþ pràguktarãtyàsaübhavàdàha-- aprayojakatvàcceti// --------------------------------------------------------------------------- 1.vyatvavyà-ka.ja.su. vatvavyà--ga.narü. 2.õe tvastã-u. 3.tyane-no-u. 4.yo dhvaüsaþ tatpratiyogyavçttiryà dravyatvavyàpyajàtistadyuktadravatvavatvàdityarthaþ/ suvarõe agnisaüyogena dravatvavyaktiparaüparàyà jàyamànatvena tatràgnisaüyogasya samànàdhikaraõadravatvasàmagrãsamavahitatvàttàdç÷asàmagryasamavahitàgnisaüyogajanya -ityadhikam -mu. -------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 156. ------------------------ ------------- ------- pãte vyabhicàràdaprayojakatvàcca 1 // suvarõasya taijasatve maõyà 2 dyuktaprakàradvayabhaïgaþ// 14// --------------------------------------------------------------------------- prakàradvayeti// upaùñambhake 6 dravatvavanàstitvàstitvaprakàradvayabhaïga ityarthaþ// suvarõasya maõyàdyuktaprakàradvayabhaïgaþ// 14 // --------------------------------------------------------------------------- atha suvarõasya pàrthivatvasamarthanam // 15 // anyastvàha-- suvarõaü 3 dravyàntarameva / tathà hi dravatvàdhikaraõaü na tejaþ pãtatvàt/ na ca pãtatvàtpàrthivamevàstviti vàcyam/ pçthivyàü 4 ÷uklaråpavatve 'pi ÷uklaråpasya jalasya 5 sàüsiddhikadravatvàdineva suvarõasya pãtatve 'pyanucchidyamànadravatvàdhikaraõatvena pçthivã-- --------------------------------------------------------------------------- atha suvarõasya pàrthivatvasamarthanam // 15 // dravyàntarameveti// navadravyàtiriktamityarthaþ/ pçthivyà ityàderayamarthaþ/ 7 yathà pçthivãjalayordvayoþ ÷uklaråpatve 8 nàvi÷eùepi -- --------------------------------------------------------------------------- 1.'suvarõasya dravyàntaratvameva niràkaraõam' ityadhikam-rà.su. 2.õyukta-ka. 3.tu ityadhikam -mu.rà.naü.ga. 5.saüsi-surà. 6.prakaràdvayaü nàstãtyetatprakàra -u. 7.yathà iti nàsti-u.naü. 8.tve yathà naimi-u.naü. --------------------------------------------------------------------------- susye-pàtva-sanam) ÷aktavàdaþ pu - 157. ------------------- ------ ----------- to 1 vailakùaõyasaübhàvat / na ca pçthivãjalànyatve sati råpavatvàttejaþ/ aprayojakatvàt / anyathà jalatejonyatve sati spar÷avatvena vàyuriti pçthivã syàt/ na ca pçthivyevàstu dharmikalpanàto dharmakalpanà 2 yà laghutvàditi vàcyam / dravyàntaratvapakùe 'pi dharmiõaþ suvarõasya siddhatvenàtiriktatvamàtrasya kalpanàditi// etadapi pràgeva nirastam / dravatvocchedapratibandha 3 kasya karakàdàvivàdçùñavi÷eùà 4 devopapatyàpãtasya pçthivãbhedàyogàt / anyathà karako 5 'pi dravyàntaraü syàt// yadi ca jalatvavyàpyadharmadar÷anàtkarako 6 jalaü, tarhi svarõamapi pçthivã 7 tvavyàpyapãtatvadar÷anàtpçthivyevàstu / --------------------------------------------------------------------------- -- naimittikasàüsiddhikadravatvavatvabhedena vailakùaõyaü yathà pãtatvàvi÷eùo 'pi dravatvocchityanucchittibhedàdvailakùaõyamiti pràguktamaõyàdimataü niràha-- naceti// teja iti // suvarõamityanukarùaþ/ evaü pçthivyevàstu ityatràpi / dharmãti// dravyàntararåpadharmikalpanàpekùayà këptapçthivãtvamevopàdàyà tasyaiva dravatvànucchedaråpadharmakalpanàyà laghutvàdityarthaþ/ itipadasyàheti pårveõànvayaþ// pràgeveti// udayanàdyuktabhaïgaþ evetyarthaþ// pçthivãbhedeti// pçthivãto bhedetyarthaþ/ jalatvavyàpyeti// ÷uklaråpavadvçvatvàdikamityarthaþ/ --------------------------------------------------------------------------- 1.vãvai-su.rà.ga. 2.nàla-su.rà. 3.ndhasya-su.rà.ga.ja. 4.ùopapatyà-su.rà. 5.kàdyapi-su.rà.ga.ga.ja. 6.kà ja-ga.ja.ka. 7.vã vyà-su.rà. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 158. ------------------------- ----------- ---------- anyathà pãtatvànna teja ityapi na yuktam / pãtatvasya tejotvasya tejonyatveneva pçthivãtvenàpi vyàptigrahàt// tasmàdupaùñambhakadravyagatapãtaråpaparàvçttipratibandhakatvena drutatejaþ siddhiriti và, upaùñambhake dravatvànaïgãkàreõànucchidyamànadra 1 vatvàdhikaraõasya dravyàntarasyànucchidyamànadravatvàdhikaraõatvàdeva tai2 jasatvasiddhirita và, upaùñambhake dravatvàïgãkàreõa taducchedapratibandhakatvena drutatejassiddhariti veti suvarõasya tejasatve pakùatrayaü suvarõaü dravyàntaramiti 3 caturthapakùa÷càyukta 4 iti suvarõaü pàrthivameva // --------------------------------------------------------------------------- anyatheti// pãtatvasya pçthivãtvàpyàpyatva ityarthaþ 6 // atra maõàvudayanoktaü matamityàdinoktabhaïgatrayàrthaü saükùepeõa 7 dar÷ayannupasaüharati-- tasmàditi// sarveùvapyapàrthivatvapakùeùu doùasadbhàvàtsàdhakàbhàvàccetyarthaþ/ udayanàdimatamàha-- upaùñambhaka iti // anye tvityàdinoktamatàntaramàha-- upaùñambhake dravatveti// anyastvàhetyàdinoktamàha-- suvarõamiti// pràsaïgikamupasaühçtya pårvaprakçtaprameyamuttaraprasaïgo 8 pakùepàyopasaüharati-- tasmàcchakteriti// --------------------------------------------------------------------------- 1.'vatvàdeva tejasatvasiddhiritivà' ityasti-su. 2.tejasatvasi-naü.ja. 3.caturthapadaü nàsti-su.rà. 4.ktam-su.rà. etàvànpranthaþ/ pralupaþ pratãyate-naü. mityarthaþ/ pràgu-u. 6.'anyatheti' ityàdi nàsti-u. 7.õànuvadannu-naü. 8.ïgàkùepà-naü. ïgàpekùayo- u. --------------------------------------------------------------------------- anvi-sà-ùañkam) ÷aktivàdaþ pu - 159. ----------------- ---------- -------- tasmàcchaktiþ padàrthàntaraü cetsuvarõamapi dravyàntaraü syàditi pratibandyà 1 asaübhavàdanantaguõànvite viùõau vedànàü ÷aktitàtparye yukte iti// suvarõasya pàrthivatvasamarthanam // 15 // --------------------------------------------------------------------------- vaidikapadànàü viùõau ÷aktatvàdvedànàü ÷aktitàtparyetyuktam / yadyapi tamodravyaü suvarõaü pàrthivamiti ca na målagranthàdau kaõñhataþ kvàpyuktamathàpi vàstavaniråpaõametaditidhyeyam // suvarõapàrthivatva 2 samarthanam // 15 // --------------------------------------------------------------------------- atha anvitàbhidhàne sàdhanaùañkam // 16 // nanu kathamanvite ÷aktiþ/ paunaråktyàdidauùàt/ --------------------------------------------------------------------------- atha anvitàbhidhàne sàdhanaùañkam // 16 // evaü nanu svaråpasahakàryatirikta÷aktau mànaü netyupakramya prakaraõasaptakena ÷aktirastãti samarthya prasaïgàtaü tamaso dravyatvaü suvarõasya pàrthivatvaü ca prakaraõapa¤cakena samarthyedànãmanvaye ÷aktirityarthaþ prakaraõasaptakena sàdhayitukàma àkùipati-- nanviti// ÷aktiriti// padànàmiti ÷eùaþ/ paunaruktyeti// gàmànàyetyàdau gopadena bodhitasya gavànayanànvaya 3 yasyànayapadenàpi bodhanàt punaruktatvam/ àdipedanottarabhaïge ÷aïkiùyamàõada÷avidhabàdhakànàü grahaþ/ sàmànyànvaye ÷aktirna tu vi÷eùyànvaya iti siddhàntyàbhimatatvàttaddçùñàntenàlabhyatvàcchaktakalpanàmayuktaü ceti bhàvena --------------------------------------------------------------------------- 1.ndyàdya -ja. ndhàdya -ka. 2.vàdaþ-naü. vatvavàdaþ-u. 3. nvitasyà-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 160. ------------------------ ------------- --------- padàrtheùu ÷aktaireva padaiþ padàrthasmçtyavàntaravyàpàrairàkàïkùàdisahakàriva÷àdanvayavi÷eùavadanvasàmànyasyàpi làbhena tatra ÷aktikalpanàyogàcca / ata eva na pramàõàntaràpattiþ/ ÷abdasyaivànvaye pramàõatvàt/ etena 1 tadanvabodhajanakaü 2 tatrà÷aktaü ceti vyà 3 hatamiti nirastam/ na hyatrà÷aktata÷abdenàjanakatvaü vivakùitam/ kintvabhidhàråpavçttiràhitya 4 màtramiti cet// ucyate/ na tàvadanye ÷aktivareva nàstãti yuktam / pràthamikavyutpattihetunànvitaviùayake 5 õa -- --------------------------------------------------------------------------- - padaü karaõaü padàrthasmaraõaü vyàpàraþ àkàïkùàdisahakàriva÷àt smàritàrthànvayànubhavaþ phalaü iti maõyuktamàha-- padàrtheùviti// nanvanyatra ÷aktànàü kathama÷akyànvayabodhakatvamityata uktaü padàrthe 6 tyàdi/ bahuvrãhiþ/ anvayavi÷eùavadanvayavi÷eùasyaiva/ làbhena bodhasambhavetyarthaþ/ tatra sàmànyànvaye/ anyathànvayavi÷eùe 'pi ÷aktikalpanàprasaïga 7 iti bhàvaþ// nanvayasya pada÷aktyaviùayatve tadbodhakaü ÷abdàdanyatpramàõaü syàdityata àha-- ata eveti// padàrthamàtra÷aktapadapramàõakatvàdevànvayasyetyarthaþ/ tadevàba-- ÷abdasyaiveti// doùostãtyetannirasiùyata iti bhàvenàha- na tàvaditi // pràthamiketi// prathamaü tàvaddçddhavyavahàra eva ÷aktigrahahetuþ/ --------------------------------------------------------------------------- 1.yada-su.rà.naü. padamanva-ga. 2.tattatrà-su.rà. 3.ghàta i-naü. 4.bhànnamiti nàsti-su.rà.ga. 5.kavya-su.rà. 6.ti bahuvrãhiþ-naü. 7.'iti bhàva iti nàsti-u. --------------------------------------------------------------------------- a-nvi-sà-ùañkam ) ÷aktivàdaþ pu - 161. ------------------- -------- ---------- vyavahàreõa sàmànyato yogyetarànvita eva ÷aktigrahàt/ anantarabhàvina÷ca vyàkaraõopamànako÷àptavàkyavàkya÷eùavivaraõaprasiddhapadasamabhivyàhàraråpa 1 - --------------------------------------------------------------------------- sa ca vyàvahàro na padàrthamàtre, kintvanvita eveti tenànvita eva ÷aktigrahàdityarthaþ/ ànayanàdyanvayànàü vyabhicàràtkathamanvaye ÷aktirityata uktaü sàmànyato yogyetarànvita iti / ànayanabandhanàdivi÷eùamapahàya kriyànvitaü kàrakaü kàrakànvità kriyetveva råpeõa gavàdipadànàü ÷aktivagraha ityarthaþ// vyàkaraõeti//"÷rotriyaü ÷chando 'dhãta"ityàdisåtraiþ ÷rotriyàdi÷abdànàü chandoghàyayanakartràdyarthe ÷aktigràhakaü vyàkaraõam atide÷avàkyàrthasmaraõasahakçta 2 gosàdç÷yàdivi÷iùñapiõóaj¤àna 3 mupamànaü gavayàdipada÷aktigràhakam / ko÷o 'maràdinighaõñuþ prasiddhaþ/ iyaü gaurityàdyàptavàkyaü gavàdipada÷aktigràhakam// "yanna duþkhena saübhinnaü na ca grastamanantaram / abhilàùopanãtaü ca sukhaü svargapadàspadam//" iti vàkya÷eùaþ svargapadasya su 4 khavi÷eùe ÷aktigràhakaþ/ tathà yavamaya÷carurbhavatãtyàdau yava÷abdasya -- "vasante sarvasasyànàü jàyate patra 5 ÷àtanam/ modamànà÷ca dç÷yante yavàþ kaõi÷a÷àlinaþ//" iti vàkya÷eùo dãrgha÷åke ÷aktigràhakaþ/"uktaü vaco 'pàvadhãü svàheti"--- --------------------------------------------------------------------------- 1.pàvyu-su.rà.naü.ga.ja.ka. 2.gopadaü nàsti-u. 3.råpamityadhikaü-u. 4.duþkha -u. 5.tri÷à-u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 162. ----------------------- ------------- ---------- - pyutpattihetavastadanusàritayà këpte 'nvita eva ÷aktigràhakàþ/ anyathàkalpane gauravàt/ taduktaü bhagavatpàdaiþ -- ÷akti÷caivànvite svàrthe ÷abdànàmanubhåyate / ato 'nvitàbhidhàyitvaü gauravaü kalpane 'nyathe"iti// --------------------------------------------------------------------------- ÷rutasyograü vaca iti ÷abdasyà"÷anàyà pipàse ha và ugraü vaca"ityàdivivaraõama÷anàpipàsayoþ ÷aktigràhakam/"sahakàratarau madhuraü rautipika"ityàdau pikapadasya kokile sahakàràdiprasiddhapadasamabhivyàhàraþ ÷aktigràhakaþ// yadyapyasàdhàraõadharmaråpalakùaõaj¤ànamapi ÷aktigràhakam/ tathàpi tasyàpi tasya dharmamàtropamànaråpamànaråpatvàdupamànapadenaiva tasya grahaõaü pràptamiti na pçthaglakùaõasya grahaþ// "÷aktigrahaü vyàkaraõopamànako÷àptavàkyàdvyavahàrata÷ca/ vàkyasya ÷eùàdvivçtervadanti sànnidhyataþ siddhapadasya vçddhàþ//" iti pràcãnoktiriti bhàvaþ// vyutpattãti// vàcyavàcakabhàvasambandhaj¤ànahetava ityarthaþ/ anyatheti// këptatyàgonàkëptasya padàrthamàtra÷aktigràhakatva 1 sya kalpana ityarthaþ/ taduktamiti// jij¤ànàsàdhikaraõànuvyàkhyàne ityarthaþ/ ÷akti÷ceti// upalakùaõametat/ tacca nàbhihitànvaya ityàdi ÷abdà 2 anvitavàcakàþ ityantaþ bhaktipàdãyànuvyàkhyànasudhayoruktam/ --------------------------------------------------------------------------- 1.tvaka-naü.u. 2.hyanvi-naü.dyanvi-u. --------------------------------------------------------------------------- anvi-sà-ùañkam) ÷aktivàdaþ pu - 163. ------------------ --------- ------------ kiü ce÷varasaïketaråpàyàþ 1 svàbhàvikasambandharåpàyà và ÷akterabhàvena vçtyantaràviùaya 2 syànvayasya ÷àbdadhãviùayatvaü na syàt // --------------------------------------------------------------------------- tadvivaraõamagre yathàyogaü dhyeyam/ vyavahàràdinà ÷abda÷aktimavadhàrayatà puruùeõa ÷abdànàü ÷akti÷cànvita eva syàrthe 'nubhåyate / ato 'nubhavabalàcchabdànàmanvitasvàrthàbhidhàyitvamabhyupeyam/ ÷aktigrahànusàritvàdabhidhànsayànubhavànàdareõa svàrthamàtra÷aktikalpane gauravamityarthaþ/ na kevalaü padànàü kintu prakçtipratyayànàmapãti dyotanàya ÷abdànàmityuktiþ// nanvanyalabhyepyanvaya÷aktikalpana eva gauravamityato"na cà÷akyàbhidhàyitva"mityanuvyàkhyànàü÷asya ÷abdànàma÷akyànvayabodhajanakatvaü na cetyarthamupetyàha -- ki¤cetyàdinà / paramatenàha-- ã÷varasaïketeti// svamatenàha-- svàbhàviketi// ÷akterabhàva iti// vàkyàrtharåpànvaya iti yojyam/ vçttimàtramanvaye nàstãti ma 3 tenoktaü vçtyantarãviùayasyateti / lakùaõàvçttiranvaye 'stãti pakùasyàgre 'nvaya 4 lakùyatvabhaïge nirasiùyamàõatvàcca / tathà ca nà 5 nyalabhyatvamiti bhàvaþ// yadvànvite ÷aktirityatra pràthamikavyutpattiråpamekaü mànamuktvànvayaþ ÷abda÷aktiviùayaþ vçtyantaràviùayatve sati ÷àbdadhãvaùayatvàt ÷aktiviùayapadàrthavat ityanumànaü ca mànamupetya tasyàprayojakatvaniràsàya vipakùe hetåcchittiråpabàdhakatarkamàha -- kiü ce÷varetyàdinà// arthastu pràgvat/ etena padaü karaõaü, padàrthasmaraõaü vyàpàraþ, anvayànubhavaþ phalaü, iti maõyuktaü nirastaü dhyeyam/ vçtterabhàve padajanyànubhava 6 viùayatvàditi // --------------------------------------------------------------------------- 1.yà và -su.rà. 2.sya ÷àbda-su.rà. 3.toktaü-u. 4.sya la -naü. 5.nànanya-u. 6.vaviùayatvàyoga -naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 164. ------------------------- ------ -------- kiü tu ÷abdasyàpi karaõatvena cakùuràderiva viùayapratyàsannasyaiva kriyàjanakatvena padàrthenevànvayenàpi ÷aktiråpapratyàsatti 1 raïgãkàryà/ anyathàkalpane gauravàt// na ca cakùuùo råpeõa saüyuktasamavàya iva ÷abdasyà 2 nvayena ÷akyapadàrthasaübandha eva pratyàsattiriti vàcyam/ --------------------------------------------------------------------------- ÷abdor'thapratyàsanno bhavitumarhati bodharåpakriyàjanakatvàt, janakatvaü ca karaõatvàccakùuràdivaditi sàmànyator' 3 thena ÷abdasya saübandhasya siddhàvanyasyàyogàcchaktireva pratyàsattiþ sàmànyapari÷eùàbhyàü sidhyatãti bhàvena-- "pratyakùavacca pràmàõyaü svata evàgamasya" 4 cetyatra"svata eva svàbhàvikasaübandhenaiva"ityàdisudhoktadi÷à'ha-- kiü ca ÷abdasyeti// hetoraprayojakatvaü niràha-- anyatheti// saübaddhasyaiva kriyàjanakatvamiti këptatyàga ityarthaþ/ yadvà ÷abdàrthayoþ saüyogasamavàyatàdàtmyaråpa saübandhàntarakalpana ityarthaþ/ dravyatvàyutasiddhatvàderapi ÷abdàrthayoraïgãkàraprasaïgàdgaravamiti bhàvaþ/ kriyàjanakatvaheto 5 ra÷akyànvayasya svaråpasato niyàmakatvàdityàdimaõyuktànyathopapattimà÷aïkya niràha-- na cetyàdinà// ÷akyeti// ÷aktiviùayetyarthaþ/ --------------------------------------------------------------------------- 1.riti vàcyam-ityasti madhye lopaþ-ga. riti vàcyam-ca.ka. 3.'api' ityadhikam -su.rà. 3.tonvayena-naü. 4.syetyatra-naü.u. 5.toþ ÷akyà-u.naü. --------------------------------------------------------------------------- anvi-sà-ùañkam) ÷aktivàdaþ pu - 165. ------------------ --------- -------- sàkùàtsaübandhasaübhave 'pi 1 paramparayà sabandhà÷rayaõe gauravàt/ anyathà cakùuþsaüyuktakapàlasamavete ghañe saüyogaþ patyàsattirna syàt// ki¤caivaü ÷akya 2 ghañasambandhigurutvàderapi ghañapadàtpratãtiprasaïgaþ/ na ca gurutvàdikaü pratyakùasyeva ÷abdasyàpyayogàt/ nàpi ÷akyasaübandhyanvayatvaü pratyàsattiþ/ anvayatvavi÷eùaõasyànvayà÷akyatvani÷cayottarakàlaü kalpyatvena 3 tatkalpane gauravàt/ ÷akyasaübandhena 4 ca pratãtàvanvayasya làkùaõikatvaprasaïgàcca/ vyakterapi ÷akyajàtisaübandhenaiva pratãtyupapatyà jàtivi÷iùñavyaktàvapi ÷aktyasiddhiprasaïgàcca // --------------------------------------------------------------------------- pàdarthasaübandhaþ padàrthakarmatvàdirityarthaþ/ anyatheti// paramparàsaübandhena sàkùàtsaübandhàpalà ityarthaþ // saüyoga iti// cakùuùa iti ÷eùaþ/ tatràpi ghañopalambharåpakàryasyaiva paramparàsaübandhenopapatteþ suvacatvàditi bhàvaþ/ ÷akyasaübandhasya ÷àbdabodhahetutve 'tiprasaïgaü càha--ki¤caivamiti// ayogyamiti// tathà 5 tve ÷abdàdatãndriyadhãrnasyàditi bhàvaþ/ ÷akyasaübandhyanvayatvamiti// tathà ca gurutve pràguktadoùo neti bhàvaþ/ na càkùuùa ityàdinoktarthe doùàntara 6 màha -- ÷akyeti// vyakterapãti ca// làkùaõikatveti// ga 7 ïgàpada÷akyapravàhasaübandhena padàtpratãtirastyeveti bhàvaþ/ --------------------------------------------------------------------------- 1.api padaü nàsti-su.rà. 2.ghañapadaü nàsti-su.rà. 3.tvena gora-su.rà. tatpadaü nàsti-ga.ka. 4.ndhàtpratã-su.rà. 5.thàsati-naü. 6.raü càha-naü. 7.ïgàpadàtpratã-naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 166. ------------------------ ------------ -------- etena prathamaü gçhãtàpya 1 nvaye ÷aktiþ kàryànvite ÷aktiriva 2 pa÷càdbàdhakàtyajyatàm / bàdhakaü càtrànyalabhyameveti nirastam/ anyalabhyatvenvayasya ÷àbdatvaü na syàdityuktatvàt // na ca vçtyaviùayasyàpyanvayasyàkàïkùàdisahakàri÷àcchabdajanyadhãviùaya 3 tvena ÷àbdatvamiti vàcyam / indriyàsannikçùñasyàpi vahnerdhåmaj¤ànàdi sahakàriva÷àdindriyajanyadhãviùayatvenaindriyakatvàpàtàt / tatrendriyasannikarùa evaindriyakatvamaryàdàheturityasannikçùño vahnirnaindriyaka iti cettarhi ÷abdavçttireva ÷àbdatvamaryàdàheturitivçtyaviùayonvayo na ÷àbda iti samam // --------------------------------------------------------------------------- kàryànvate ÷aktirityetparamatena dhyeyam/ svamate ca siddhàrtha eva prathamaü vyutpatterupagamàt / anyalabhyatvameveti// padàrtheùvityàdinà pràguktadi÷eti bhàvaþ/ uktatvàditi // kiü ce÷varetyàdinetyarthaþ/ pràguktamayuktamityà÷àïkya pratibandyà 4 niràha-- na ca vçttãti// paramukhena samàdhiü vàcayati--- tatrendiyeti// "gauravaü kalpane 'nyathe"tyetadanvayamukhenànuvadanmålàråóhamevaitaditi dar÷ayati-- anyathà kalpana iti// maryàdàmullaïghya kaplana ityarthaþ/ --------------------------------------------------------------------------- 1.nvite-naü. 2.ktiriti bàdha-ga. 3.yatvamiti vàcyam-ga. 4.ndyàha -naü. --------------------------------------------------------------------------- anvi-sà-ùañkam) ÷aktivàdaþ pu - 167. ----------------- --------- --------- anyathàkalpane gauravàt // kiü caivaü jàtàveva ÷aktiþ vyaktesttvakàïkùàdiva÷àddhãriti syàt // kiü ca ghañamityanena kriyàsàmànyànvitasvàrthànabhidhàne sàmànyaj¤ànasàdhyà kriyàvi÷eùa 1 jij¤àsà na syàt // na ca jambãràdau råpavi÷eùàkùipte 2 rasasàmànye 3 rasavi÷eùasyeva ghaña 4 niùñhakarmatvàkùipte kriyàsàmànye tadvi÷eùe 5 sya jij¤asà yukteti 6 vàcyam/ vyabhicàràdar÷anasahacàradar÷anà 7 diråpabhinnasàmagrãvedyàyà vyàpterghañamiti padoccàraõakàle upasthitiniyamàbhàvenàkùepasambhavàt // --------------------------------------------------------------------------- anvayasyànvayalabhyatve vyakterapi tathàtvavàpatyà ÷abda÷akyatà na syàdityàha-- kiü ceti// vivahiùyate caitat ùañkà 8 ntargatavyaktipratibandã na yuktetyàdinà/ kriyàvi÷eùajij¤àsànyathànupapattiü cànvite ÷aktau màna 9 mityàha-- ki¤ceti// kriyàvi÷eùeti// dar÷anaspar÷anà 10 dikriyàvi÷eùetyarthaþ / sàmànyànvayasya ÷abda÷aktyaviùayatve 'pi tajj¤ànasaübhavàdvi÷eùajij¤àsà yukteti bhàvena dçùñaphalàdau rasavi÷eùa 11 jij¤àsàvadityàdinà maõyuktamà÷aïkyàha -- na cetyàdinà // tejovyàvçttatàdiråpasya rasavyàptatvàdråpavi÷eùàkùiptetyuktam// --------------------------------------------------------------------------- 1.ùeji-su.rà.naü.ja.ka. 2.ptara-su.rà. 3.nyena-su.rà. 4.ñàdi- su.rà. 5.ùaji -ja.ka. 6.vàcyamiti nàsti-su.rà. 7.àdipadaü nàsti-su.rà. 8.ùñha-u.naü. 9.na màha-naü. 10. àdipadaü na -u.naü. 11.ùe. ji -naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 168. ------------------------ ------------ ----------- ananubhåtasyà 1 pyupasthitiniyamasya kalpane gauravàt// kiü ca tvàyàpi ghañamiti dvitãyà 2 vibhaktyarthakarmatvànvitasyaiva pràtipadikàrthasya kriyànvaye pratiyogità khaõóavàkyàrthabhåtasyànvitasya ca mahàvàkyàr 3 thabhåtànvaye pratiyogità vàcyà/ vçtyaviùaya÷ca nànvayapratiyogã 4 karmatvànvite pràtipadikàrthe -- --------------------------------------------------------------------------- etadapi målàråóhaü dar÷ayati --ana 5 bhåtasyàpãti // ekatrarànvite ÷akteþ këptatvàtsarvatràpi tathetyaha -- kiü ceti// dvitãyeti//"karmaõi dvitãyeti" pàõinyukterdvitãyàvibhaktyarthakarmatvetyuktam/ pratiyogiteti// ghañamànayetyàdàviti yojyam/ vàcyetyanvayaþ/ anyathà'nayanàdikriyànanvayàpàtàditi bhàvaþ/ kriyànvaya iti// padàrthàntareõànvitapadàrthasyaiva vàkyàrthatvàditi bhàvaþ/ 6 khaõóeti// parvato 'gnimànityàdihetvàdiråpàvànvaravàntaravàkyàrthabhåtasyànyonyapadàrthenànvitasyetyarthaþ/ 7 màhàvàkyàrtheti// vahnyàdiniråpitavyàptipakùadharmatayorliïganiùñhatàråpamahàvàkyàrthabhåtànvaya ityarthaþ/ tàvatà ÷abdavçttiviùayatvamanva 8 yasya kutaþ, tathàtve và ÷aktiviùayatvaü kuta ityata àha-- vçttãti// kumàryàdipradar÷itakalamabãjàtarenva 9 yàpratiyogitvàditi bhàvaþ/ --------------------------------------------------------------------------- 1.apipadaü nàsti-su.rà. 2.yavi-su.rà. 3.bhåta ityàrabhya etatparyantaü nàsti-su.rà. 4.gi- su.rà. 5.anubhåta-naü. 6.kriyànvaya iti ityàrabhya nàsti -u.naü. 7.padàrthàntareõetyàdi, diti bhàvaþ ityantaü atràsti -naü. bhàva iti nàsti -u. 8.nyasya -u.naü. 9.ya -u.naü. --------------------------------------------------------------------------- anvi-sà-ùañkam) ÷aktivàdaþ pu - 169. ----------------- --------- ----------- khaõóavàkyàrtharåpe 'nvite ca na lakùaõetyanvite ÷aktiþ këptetyanyatrà 1 nvite ÷aktisiddhiþ/ anyathà kalpane gauravàt// na ca khaõóavàkyàrthasya na mahàvàkyàrthe 'nvayaþ, kiü tu mahàvàkyasthasarvapadagocarasamåhàlambanasmçtiråpaü karaõaü ÷uddhatàvatpradàrthagocarasamåhàlambanasmçtiråpàntaravyàpàrasahitame 2 kadaiva mahàvàkyasthàn sarvàn padàrthànvitatayà bodhayatãti vàcyam / anubhavaviruddhasyà 3 prakàrasya kalpane gauravàt/ tathàtve hi dinedine ÷rutena ÷àstraråpamahàvàkyaikade÷aråpakhaõóavàkyena tattadarthabodhodayo na syàt / kulakàdàvityuvàcetyàdau khaõóavàkyàrthakarma 4 kriyànvayabodha÷ca na syàt/ --------------------------------------------------------------------------- na lakùaõeti// tatpakùasyàgre nirasiùyamàõatvàditi bhàvaþ/ anyatreti// kriyàkàrakabhàvàdisthale 'pãtyarthaþ/ anvaye ÷aktiü vinaiva mahàvàkyàrthabodhaprakàramà÷aïkya niràha-- na ceti// ÷uddheti// anvaya 5 vinàkçtetyarthaþ/ dine dina iti// ekasminneva dine sarva÷àstta÷ravaõàyogena pratyahaü yàvadavadhàraõaü 6 ÷akyaü tàvata eva ÷iùyaiþ ÷råyamàõatvàttàvanmàtra÷ravaõasyàrthàbodhakatve ÷àstrameva vyarthamàpadyeteti bhàvaþ/ ityuvàcetyàdàviti/ màghe caturthe sarge --"utkàraü dàruka ityuvàce"tyatratyasya"ityuvàce"tyasya àsargasamàpti prati÷lokamanvayena tattacchalokàrthaviùakriyànvayabodha÷ca na syàdityarthaþ// --------------------------------------------------------------------------- 1.api ityadhikam-su.rà.naü.ga. 2.mekameka-su.rà. 3.pyasya- su.rà. 4.ka ÷àbdabo-su.rà. kakriyà-naü.ga.ja. 5.yaü vi-u.naü. 6.õa÷a-u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 170. ------------------------ -------------- -------- pratij¤àvàkyena vi÷iùñasvàrthabodhane kuta ityàkàïkùànudayena hetuvàkyasyànvaya÷ca 1 na syàt// tasmàdanvite pràthamikã vyutpattiþ, anvayasyànabhidhàne tasya ÷àbdatvànupapattiþ, anvayàü÷a ÷aktyabhàve 'nvayasya ÷abdena saha pratyàsatyanupapattiþ, vyaktipratibandã, anvayasàmànye ÷aktyabhàve vi÷eùe jij¤àsànupapattiþ, anyatrànvite ÷akteþ këptatvamiti yuktiùañkenànvitàbhidhànaü siddham // anvitàbhidhàne sàdhanaùañkam // 16 // --------------------------------------------------------------------------- 2 vi÷iùñeti// dharmavi÷iùñà dharmiråpasvàrthetyarthaþ// pràguktaü sarvaü buddhyàrohàya saügraheõànuvadannupasaüharati -- tasmàditi// tasyàrthonvita ityàdinà yuktiùañkenetyantena 3 vivçtaþ/ pràthamika ityàdinoktàrthoktiranvita ityàdi / kiü ce÷varetyàdinoktàrthoktiþ anvayasyetyàdi/ kiü ca ÷abdasyotyàdinoktàrthoktiþ vyaktãti/ kiü ca ghañamityàdinoktàrthoktiranvayeti/ kiü ca tvayàpãtyàdinoktarthoktiranyatreti / anvatàbhidhànaü padànàmiti ÷eùaþ// anvitàbhidhàne sàdhaka 4 ùañkam // 16 // --------------------------------------------------------------------------- 1.na iti nàsti-su.rà. 2.màghe ityàrabhya nàsti-naü.u. 3.vivçta iti nàsti- naü. u. 4. na -u.naü. --------------------------------------------------------------------------- anvi-dhàne-unàkta-bà-dakoraþ) ÷aktivàdaþ pu - 171. ----------------------------- --------- ---------- atha anvitàbhidhàne udayanàdyuktabàdhaka da÷akoddhàraþ // 17 // nanvanvitàbhidhàne ghañamànayatãtyàdau kàrakapade 1 nànvayapratiyogitayà kriyàyàþ kriyàpadenàpi tatpratiyogità kàrakasyàbhidhànàtparyàyatà syàditi cenna 2 / kàrakapade kriyànvitakàrakatvasya kriyàpade ca 3 kàrakànvitakriyàtvasya pravçttinimittasya bhedena putrapitç÷abdayorivàparyàyatvàt/ --------------------------------------------------------------------------- atha anvitàbhidhàne udayanàdyuktabàdhakada÷akoddhàraþ // 17 // evaü sàdhakhànyuktvànvitàbhidhànaü bàdhakà 4 nyàpyà÷aïkya niràha-- nanvityàdinà // vi÷iùyànvitàbhidhànaü bhrà 5 ntyàha-- kàrakapadenàpãti// paryàyatà kriyàkàrakapadayoriti ÷eùaþ/ syàdayaü doùo 6 yadi ghañaþ karãra ityàdàvivi padapravçttinimittaikyaü 7 bhavet/ na caivamastãtyàha -- kàrakapada iti// putreti// putràdi÷abdasya saübandhi÷abdatvena pitràdyupasthàpakatve 'pi putratvàdinimittabhedàdyathà na paryàyatvaü tathetyarthaþ// nanu kriyàtvakàrakatvàdeþ parasparàvinàbhàvàttadvàcinorapi paryàyatvamityàha àha-- na hãti // --------------------------------------------------------------------------- 1.nàpyanvaya-rà.su.ga. 3.'na' iti nàsti -su.rà.naü. 3.'ca' iti nàsti-su.rà. 4.nyà÷a-naü.u. 5.ntyà-naü.u. dhànamàha-e. 6.yadi iti nàsti-naü.u.e. 7.kyebha-e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 172. ------------------------ --------------- -------- na hi pravçttinimittayorbhede 'pi tayossam 1 niyatatàmàtreõa paryayatvam // nanvevamapi padàntaravaiyarthyàt / ekenaivetarànvitasvàrthopasthàpanàdvi÷eùaõavi÷eùaõavi÷eùyaviparivçttimàtreõàvaiyarthye daõóã puruùaþ puruùasya daõóa ityatràpyekasya vaiyarthyaü na syàditi cenna 2 / mãmàüsakamate dhavakhadiràviti dvandve dhava÷abdalakùitasàhityaniråpakadvitãyasya 3 vi÷eùasamarpaõena khadira÷abdasyevehàpi - --------------------------------------------------------------------------- putràdi÷abde 'pi tathàtvàpatteriti bhàvaþ/ evamapãti// aparyàyatve 'pãtyarthaþ/ kàrakànvità 4 kriyà kriyànvitaü kàrakamiti kriyàkàrakayor 5 bhànàrthaü padadvayamarthavadityata àha-- vi÷eùaõeti// viparivçttirvyatyàsaþ / ekasyeti // và 6 syetyarthaþ/ vi÷eùànvayapratipatya 7 ïgatayopayogàcceti dçùñàntoktipårvaka 8 màha -- mãmàüsakamata iti// tanmate hi dhavakhadiràvitidvandve dhavàdà vaivaikakasminvibhaktyarthadvitvasyàna 10 nvayena hi sahitayordvayoreva tadanvayena dvitvànvayàrthaü dhavapadameva sahito 11 bhayalakùakamityabhyupagamàttadà khadirapadàvaiyarthyàya dhavapadalakùitadhavasàhityà÷rayasàmànyasya khadiratvaråpavi÷eùasamarpakatvasvãkàràdityasyàgre dvandvasamànaprastàve vakùyamàõatvàditi bhàvaþ/ sudhoktamàha-- tattadvi÷eùeti// --------------------------------------------------------------------------- 1.yamamàtre-su.rà.ga.ka. 2.na itinàsti-su.rà. 3.ya vi-su.rà. yàvi-ka. 4.tamànayanamànayanànvitakàramiti. ityasti-naü.u. 5.ttirnànàrthapada -naü.u. 6.tasyetya -narü. 7.thaü padàntarasamabhivyàhàropayoga iti iùñà-e. r8.vamà-naü. 9.evakàro nàsti-naü.u.e. 10. syànanvaye sahitayo-naü.e. ye sati tayo-u. 11. topala -naü.u. -------------------------------------------------------------------------- anvi-dhàne-unàkta-bà-dakoraþ) ÷aktivàdaþ pu - 173. ----------------------------- -------- --- padàpe 1 kùyata 2 ttadvi÷eùopasthàpanena sàrthakyàt/ janàntareõa sàrthake 'pi 3 pade sàmagrãva 4 ÷àgatàrthikapunurukteradoùatvàt// na caivamapi kriyàpadenànayanaråpe kriyàve÷eùe 'bhihite ghañapadena tadanvitaghañàbhidhànaü, evaü ghañapadena ghañaråpe kàrakavi÷eùe 'bhihite kriyàpadena tadanvitakriyàbhidhànamityanyonyà÷raya iti vàcyam / --------------------------------------------------------------------------- nanvevamapi punaruktiråpavàdhakamaparihàryamityataþ"àrthikã tu punaruktiradåùaõam/ ya÷càrthàdartho na sa codanàrtha"iti nyàyàditi sudhoktameva vya¤jayannàha -- prayojaneti// 5 samabhivyàhàraråpasàmagrãva÷àdityarthaþ/ bàdhakàntaramà÷aïkate-- nacaivamiti// anyonyeti// yàvatpårvapadaü svàrthaü nàbhidhatte tàvaduttarapadasya pårvapadàrthànvitasyàrthàbhidhànaü nàsti/ yàvaccottarapadaü svàrthaü nàbhidhatte tàvatpårvapadasyottarapadàrthànvitasvàrthapratipàdanaü na bhavatãti svasvàrthàbhidhàne 'nyonyà 6 bhidhànàpekùàva÷yaübhàvenànyonyà÷rayànna kimapi padaü kamapyarthamabhidadhyàdityarthaþ/"vayaü tu bråmaþ syàdidaü vi÷eùànvitàbhidhànavàdinàü, dåùaõa"mityàdinà-- --------------------------------------------------------------------------- 1.ntaropi tatta-su.rà. ntare ca -ka. 2.mãmàüsaketyàrabhya nàsti-naü.ja. 3.ke ca -su.rà.naü. kyepi-ka. 4.÷àdàrthi-su.rà. 5.sàmagrãti ityadhikam-e. 6.nyàpe-naü. nyàrthàbhidhànà-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 174. ------------------------ ------------- --------- vi÷eùànvitàbhidhànamate 1 'syànyonyà÷rayasya 2 saübhave 'pi sàmànya 3 to 'nvitàbhidhànamiti manmate padànàü pratyekameva yogyetarasàmànyànvitasvàrthàbhidhàne sàmarthyena padà 4 ntaranirapekùatayànyonyà÷rayàbhàvàt// anyonyà÷rayàrthamananabhåya 5 mànavi÷eùànvitàbhidhànakalpane gauravàt// na caivamapi kàrakapadajanyà kriyàsàmànyànvitaråpavi÷iùñadhãþ kriyàsàmànyànvayaråpavi÷eùaõadhãsàdhyà iha 6 taddhãheturanyo nàstãti - --------------------------------------------------------------------------- sudhokta 7 màha-- vi÷eùeti// 8 yogyaü yaditaratsàmànyaü tadanvitetyarthaþ/ padàntareti// tasya vi÷eùopasthitàvevopayogokteriti bhàvaþ // "gauravaü kalpane 'nyathà"iti pràguktamålàråóhametaditi dar÷ayitumàha-- anyonyeti// anyonyà÷rayamasmànprativaktumabhihitànvayavàdinà naiyàyikena vi÷eùànvitàbhidhànakalpana ityarthaþ/ gauravàdityupalakùaõam / chalottaratvàpàtàdityapi dhyeyam/ sàmànyànvitasvàrthàbhidhànapakùe 'pyudayanàdyuktamanyonyàkùayamà÷aïkate-- na caivamapãti// kàrakapadajanyeti dhãrityasya vi÷eùaõam/ vi÷iùñeti// anvayavi÷eùaõaka 9 kàrakavi÷eùya 10 kadhãrityarthaþ/ tataþ kimityata àha-- iha ceti// kriyàkàrakàdiprayogasthala ityarthaþ/ taddhãti// vi÷eùaõadhãheturityarthaþ/ --------------------------------------------------------------------------- 1.asyeti nàsti-su.rà.ga. 2.yasa-su.rà. 3.nyanvità-su.rà.naü.ga. 4.dàrthànta- rà. 5.ya vi÷e-su.rà. 6.ca ityadhikam-ga. 7.ktamevà-e. 8.yogyetarasàmànyeti - ityadhikam-e. 9.õa kàra-naü. 10. ùyadhã-naü. --------------------------------------------------------------------------- anvi-dhàne-unàkta-bà-dakoraþ) ÷aktivàdaþ pu - 175. ---------------------------- --------- ----------- padena 1 taddhãþ, evaü kriyàpadajanyà kàrakasàmànyànvitaråpavi÷iùñadhãrapi kàrakasàmànyànvayaråpavi÷eùaõadhãsàdhyà taddhã÷ca kàrakapadenaiveti punarapyanyonyà÷raya iti vàcyam/ manmate 2 pratyakùàyà api vi÷iùñadhiyo vi÷eùaõaj¤ànàsàdhyatvàt/ tvanmate 'pi// tri÷uklaþ kç÷avçtti÷ca ghçõàlussakalendriyaþ // viyukto yonidoùebhyo 3 bràhmaõaþ pàtramucyate // ityàdivacanairvi÷iùñàbhidhàyaka 4 pàtra÷rotriyasvargakàraõàdipadairiva jàtyàkçtivi÷iùñàbhidhàyi-- --------------------------------------------------------------------------- anyonyà÷rayeti// kriyàkàrakapadayoþ svasvàrthabodhane 'nyonyàrthàbhidhànasàpekùatvàdanyonyà÷raya ityarthaþ/ pratyakùàyà apãti// kimuta 5 ÷àbdàdisthale ityaperarthaþ/ yathà caitattathoktaü nirvikalpakabhaïga iti bhàvaþ/ tri÷ukla iti// yàja 6 nàdhyàpanàvi÷iùñapratigraharåpa÷uklatrayavànityarthaþ/ sakalendriya iti// na tvandhapaïgvàdirityarthaþ/ yonidoùebhyo vimukta ityanena bãjakùetra÷uddhirucyate / ityàdãtyàdipadena"÷rotriyaü chando 'dhã(ya)"iti, yanna duþkhena saübhinnaü na ca grastamanantaram / abhilàùopanãtaü ca sukhaü svargapadàspadam"7 / iti, ananyathàsiddhaniyatapårvavçttikàraõàmityàdivacanagrahaþ/ vi÷iùñeti// tri÷uklatvàdivi÷iùñàbhidhàyi pàtrapadaü , chandodhyayanakartçtvavi÷iùñàbhidhàyi ÷rotriyapadaü, --------------------------------------------------------------------------- 1.evetyadhikam-ga. 2.api ityadhikam-naü. 3.bhyàü -naü. 4.yipà-naü.ga.ka. yibhiþ- ja. 5.÷a-naü. 6.kàdhyayanavi-naü.u. 7.na cetyàrabhyanàsti-naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 176. ----------------------- ------------- -------- ghañàdipadairiva ca vi÷eùaõopasthitiü vinai kàrakàdipadaiþ kriyàsàmànyàdyanvitàbhidhànànubhavàt// anubhavaviriddhasya 1 kalpane gauravàt/ 2 anvayavi÷eùasiddhistu padàntarasamabhivyàhàràt// nanvevaü cetkimanayà sàmànyànvite ÷aktyà, svàrthamàtre 3 ÷aktaiþ padairàkàïkùàdimatpadàntarasamabhivyàhàràdeva vi÷eùànvayasiddheriti cenna 4 / --------------------------------------------------------------------------- duþkhàsaübhinnatvàdivi÷iùñasukhàbhidhàyi svargapadamanyathàsiddhatvàdivi÷iùñàbhidhàyi kàraõapadamityàvaü dhyeyam/ tatra hi vi÷eùaõopasthàpaka 5 padàntarasyàbhàvàtpadasmàritasyaiva padàrthai'nvayapratiyogitvàttatra vi÷eùopasthiterabhàve 'pi yathà vi÷iùña 6 bodhastathehàpãtyarthaþ/ vyaktyàkçtijàtayaþ padàrtha 7 ita nyàyamatatvàjjàtyàkçtivi÷iùñetyuktiþ// "gauravaü kalpane 'nyathe"ti målàråóhatàü dar÷ayati-- anubhaveti//"sàmànyànvite ÷aktàvupetàyàü vi÷eùànvayabodhàyoga 8 ityato vi÷eùànvayapratipatyarthaü ca padàntarasamabhivyàhàropayoga"iti sudhoktamàha-- anvayavi÷eùeti// etena vi÷eùapratipattiriti ÷a÷idharàdyuktaü pratyuktam/. maõyàdyuktamà÷aïkate -- nanviti// --------------------------------------------------------------------------- 1.'ca' ityadhikam-naü.ga. 2.'na caivamapi ityàrabhya ityatparyantaü nàsti-su.rà. 3.màtrapadaü nàsti-su.rà. 4.na iti nàsti-su.rà. 5.ka padàrthàntaràbhàvà-naü. padàrthàntarasyà-u. 6.ùñasta-naü. 7.'iti' iti nàsti-naü. 8.gàdityato-naü. --------------------------------------------------------------------------- anvi-dhàne-unàkta-yà-dakoraþ) ÷aktivàdaþ pu - 177. ----------------------------- ------- --------- saïgatigrahaõakàle sàmànyànvite ÷a 1 ktergçhãtatvena govyakti 2 vatvanmate jàtyàkçtivi÷iùñagovyaktivacca sàmànyànvita 3 syàpi padàntarasamabhivyàharàkàïkùàdinirapekùeõaiva gopràtipadikenokttayà sàmànyànvite ÷akterastyàgàyogàt/ anyathà jàtàveva ÷aktirvyakte 4 stvàkàïkùà 5 diva÷àddhãriti syàt/ pratyuta padàntaràrthe kriyàvi÷eùe àkàïkùàrthameva kàrakapadasya kriyàsàmànyànvite ÷aktiràva÷yakã/ ata eva vi÷eùànvaye ÷aktyabhàvàttasya ÷àbdatvaü na syàditi nirastam/ yà ÷aktiþ padàntarasamabhivyàhàràkàïkùàdinirapekùà-- --------------------------------------------------------------------------- anvayanyànvayataþ pràpteranyathànupapattitaþ/ ananyalabhyamàtràrthe ÷aktànyeva padàni naþ// iti pràcãnokteriti bhàvaþ/ anvite ÷aktergçhãtatveneti// etacca pårvartraivopapàditamiti bhàvaþ/ vyaktau ÷aktirita matenàha-- 6 ÷aktivaditi// vyakterityarthaþ/ jàtyàdivi÷iùñavyaktau 7 seti matenàha-- jàtyàkçtãti// samabhivyàhàra÷càkàïkùàdi ca tannirapekùeõetyarthaþ/ tatsàpekùatve satyevànvayasyà 8 syànnacaivamityarthaþ/ na kevalaü 9 pratibandãmàtramityàha-- pratyuteti// etadapi pårvabhaïga eva"ki¤ca ghañamityanene"ityàdinopapàditamiti bhàvaþ/ ata eveti// --------------------------------------------------------------------------- 1.kte gçhã-su.rà. 2.ktitvava-ka. 3.nvayasyà-su.rà. 4.ktyàde-su.rà.naü.ga. 5. àdipadaü na -su.rà. 6.vyaktivaditi--u.e. 7.÷aktiritimate-e. 8.syàla-naü. 9.vyaktarityadhikam -u.e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 178. ------------------------ ------------ ---------- --nyànvayabo 1 dhikà tasyà evànya 2 sàpekùàyà vi÷eùànvayabodhakatvàt// etadevàbhipretyoktaü paddhatau"pratyekaü sàmànyato yogyetarànvitasvàrthàbhidhàna÷aktã 3 ni padàni padàntarasannidhànàhita÷aktyantaràõi vi÷eùato 'pyanvitàn svàrthànabhidadhatã"ti/ padàntarasannidhànamevàhita÷aktyantaraü labdhasahakàryantaraü yeùàmityarthaþ/ na tu padàntarasannidhànenàhita÷aktyantaramàdheya 4 ÷aktiryeùàmityarthaþ/ ÷aktidvayàïgãkàre gauravàt/ padàntarasamabhivyàhàro hi sàmànyasya vi÷eùaparyavasàna eva hetuþ/ na punaravidyamàna÷aktyà 5 dhàna iti sudhàvirodhàcca// --------------------------------------------------------------------------- sàmànyànvaye ÷aktisvãkàràdevetyarthaþ/ etadeveti// sàmànyànvaya÷aktirevànvayava÷eùabodhaketyetadevetyarthaþ/ kathamidamuktàrthasaüvàdãtyatorthamàha-- padàntareti// kuta evamarthàntarakalpanetyata àha --÷aktidvayetyàdi// yadyapi sudhàyàü jij¤àsàdhikaraõe"÷akti÷caivànvita"iti ÷lokavyàkhyàvasare padànàmautsargikã sàmànyànvaye ÷aktiþ, padà 6 ntarasannidhànàccàgantukã vi÷eùaviùayà ÷aktiþ, padàntare ca padàdhàna÷aktiriti ÷aktitrayaü kalpyamityuktam/ tathàpi sahaja÷aktyàdheya÷aktyapekùayà ÷aktidvayetyuktamityadoùaþ/ pràmàõikatvàdgauravaü na doùàyetyata àha-- padàntareti// sudheti//"÷akti÷caivànvite"iti ÷vokavyàkhyànasudhetyarthaþ/ --------------------------------------------------------------------------- 1.dhajanikà-rà.su. 2.anyapadaü nàsti-su.rà. 3.ktàni padàni-naü.su.rà. 4.yà÷akti-su.rà 5.ktyadhãna -su.rà. 6.dàrthànta-naü.e. --------------------------------------------------------------------------- anvi-dhàne-unàkta-bà-dakoraþ) ÷aktivàdaþ pu - 179. ---------------------------- --------- ---------- 1 kecittu--"na punaravidyamàna÷aktyà 2 dhàna"iti sudhaiva padàntara 3 samabhivyàhàràtpårvamanvayasàmànye 4 ÷aktirnetyetanniùedhapareti na virodha ityàhuþ// nanvevamapyànayanànvito ghaño ghañànvitamànayanamityanvayaråpasya vi÷eùyaråpasyàrthasya ca bhedena tadbhedanibandhano vàkyabhedaþ syàditi ce 5 nna/ 6 tathàpi caitro ghañamànayatãtyatra ghañapràtipadikasya jàtyàdivi÷iùñavyaktivàcitvàjjàtyàkçtyanvito ghañaþ prakçtipratyayàrthayoþ pårvamanvayàdghañànvitaü karmatvaü, karmànvitaü cànayanaü, ànayanànvità ca vartamànà kçtiþ, kçtyanvita÷caitra ityanvayaråpa vi÷eùyaråpasya càrthasya bhedena vàkyabhedaþ syàt // --------------------------------------------------------------------------- bàdhakàntaramà÷aïkate-- nanvevamapãti// tadbhedeti// arthabhedanibandhanaþ/ arthaikatvàdekaü vàkyamiti jaiminyukteriti bhàvaþ/ paramukhena samàdhiü vàcayituü pratibandãmàha-- tavàpãti// jàtyàkçtyanvito ghaña ityàdi prathamàntasya ityanvayaråpasyetyanenànvayaþ/ pårvamiti// kriyànvayàtpårvamityarthaþ/ pårvamanvaya siddhamarthamàha-- ghañànvitaü karmatvamiti// ànayatãtyatra prakçtipratyayoranvayàha-- ànayanànvitàceti// pratyayasyaiva lañtvàkhyàtatvaråpeõa pratipàdyàrthayoranvayamàha-- vartamàneti// kçtiriti// caitrapadasamabhivyàhàralabdhàrthamàha-- kçtãti// --------------------------------------------------------------------------- 1.kecitviti nàsti-su.rà. 2.ktatyadhãna-su.rà. 3.ràtpårvamanva-su.rà. 4.apãtyadhikam-su.rà. 5.na iti nàsti-naü.su.rà.ja.ga. 6. tavàpi-naü.su.rà.ja.ga. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 180. ------------------------ ------------ -------- iyàüstu bhedaþ/ manmate prakçtipratyayàrthayoranvayaþ/ ÷akyaþ, tava tva÷aktyo 1 'pi màhàvàkyàrtha 2 bhåtànvayavatsahakàriva÷àcchàbda iti// nanu padàrthasthànãyànàmuktànàmanvayànàü bhede 'pi tadbodhamàtreõa nairàkàïkùyàbhàvena ghañakarmakànayanànukåla 8 vartamànayatnavàü÷caitra iti 4 vàkyàrthabhåtànvasyàbhedenaikavàkyatvamiti cetsamaü mamàpi // --------------------------------------------------------------------------- nanu nyàyamate anvayasyà÷akyatvàdvàkyabhedo na doùestava tu ÷a 5 kyatvàddoùa ityata etadvaiùamyamaprayojakam/ ÷àbdatvasya tvayàpyaïgãkàràdityàha-- iyàüstviti // pareõaiva samàdhiü vàcayati-- nanviti// samaü mamàpãti// vàkyàrthãbhåtasya pañànayanànvayasyaikatvenaikavàkyatvasaübhavàdityarthaþ// etena kriyàkàrapadayoþ pratyekamitarànvitasvàrthabodhakatve vàkyàrthadvayadhãprasaïgàditi maõyuktaü, kàrakànvità kriyà kriyànvitaü ca kàrakamiti dhãprasaïgeta vàkyabhedaþ syàditi ÷a÷adharoktaü ca pratyuktam/ kriyàkàrakànvayaråpavàkyàrthaghasyaikatvenaikavàkyatvopapatteþ/ kriyànvito ghaño ghañànvità kriyeti bodhasya sarvasàkùitvenàdoùàpatteriti// --------------------------------------------------------------------------- 1.ktopi-su.ràr. 2.thabhåta-naü.ga.ka. 3.vartamànapadaü nàsti-rà. 4.mahà ityadhikam -su.rà. 5.vàkya-naü.e. --------------------------------------------------------------------------- anvi-dhàne-unàkta-và-dakoraþ) ÷aktivàdaþ pu- 181. ---------------------------- ------ ------- nanvanvitasya ghañasya ghañapadàrthatve ghañamànayetyukte 'nvitasyaiva ghañasya punarànayanàdyanvayadhãþ syàditi cenna/ tava jàtyàkçtibhyàmiva mama yogyena 1 karmatvàdinà dharmeõànvitasyaiva ghañasyànayanàdyanvayapratãtà 2 viùñàpatteþ/ ghañapràtipadikàrthasya pratyayàrthãbhåtakarmatvànvayàtpårvaü kriyàsàmànyànvayayogyatve pårvaü kriyàsàmànyànvayadhã 3 riùñaiva, ayogyatve tu tata eva na pårva 4 mànvayadhãþ/ anvayàü÷e anayanàdya 5 nanvayastu tava jàtyàkçtyaü÷a iva ekapadopàttatve 6 na prathamànvitakarmatvàü÷a iva càkàïkùàdyabhàvàdyuktaþ// --------------------------------------------------------------------------- anvitàbhidhànavàde ghañamànayetyàdau anvitànvayàpattiråpabàdhakamà÷aïkate -- nanviti// kimatra karmatvàdiråpayatki¤cidyogyetarànvitasya kriyànvaya÷codyate 'tha karmatvàdyanvayàtpårvameva kriyàsàmànyànvayaþ, karmatvànvayàtpa÷càdànayanàdikriyàvi÷eùà 7 nvita iti/ àdya àha-- taveti// jatyàdyanvitasya yathà kriyànvayaþ ekapadopàttatvàta, jàtyàdivyaktãnàü tathà karmatvànvitasyaiva kriyànvaya ityarthaþ/ dvitãyaü àha-- ghañeti// nanvanvitànvaya 8 ityasya lambakarõamànayetyàdàviva vi÷eùaõãbhåtànvayaråpavi÷eùaõe 9 pyànayanànvayaþ syàdityarthaþ/ vi÷eùaõànvayino 'nvitaråpavi÷iùñànvayayogàt/ vi÷iùñasya ca padàrthatvàdityata àha-- anvayàü÷a iti // yathà jàtyàkçtivi÷iùñavyaktiråpe padàrthe ànayanàdikriyànvaye 'pi na jàtyàdyaü÷e tadanvayaþ, yathà va karmatvavi÷iùñasyànayanànvaye 'pi na karmatvàü÷e 'nvayastathaivetyarthaþ/ --------------------------------------------------------------------------- 1.ghañatvàdinàdha-naü.ja. didha-su.rà. 2.tyeùñàpatteþ-naü.su.rà.ga. 3.rapãùñaiva-naü.ja.ga.ka. r4.vantadanvaya-su.rà.ga. 5.dyanvaya-su.rà.ga. 6.tve ca -naü. tvenaiva-su.rà. 7.ùànvaya iti-u.e. 8.iti iti nàsti-naü.e. 9.õasyàpyà-u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 182. ------------------------ -------------- ---------- nanu nathàpi ghañapadajanite janaka j¤àne ànayanànvito ghaña iti ghañaü pratyupasarjanatayà bhàtasyànayanasya kathaü janyaj¤àne ghañakarmakànayanamiti pràdhànyena ghañaü prati bhànam/ guõapradhànabhàvaviparivçttau 2 virodhena janyajanakabhàvasyaivàyogàt/ mama tu ghañaþ karmatvamànayanaü kçtiriti janakaj¤àne 'pi ghañasyànayanaü prati pràdhànyenàbhànànna viparivçttiriti cenna/ --------------------------------------------------------------------------- janyajanakaj¤ànayorguõapradhànaviparivçttiråpabàdhakamà÷aïkate--nanu tathàpãti// ànayanànvi 3 to ghaña iti j¤àne satyeva ghañànvitamànayanamiti j¤ànaü 4 (ghaña)mànayetyàdivàkye jàyata iti vàcyam/ ghañapadasya pårvaü 5 ayogàt/ tatra ca pårvaj¤àna janakamuttaraj¤ànaü janyamityapi vàcyam/ 6 uttaraj¤àne 'sya vi÷eùaõatvena tajj¤ànasya vi÷eùaõaj¤ànatvàt/ evaü ca janakaj¤àne 'nvayapratiyogitayà vi÷eùaõatvena bhàdamànayanaü ghaña÷ca vi÷eùyatvena bhàtaþ tatkathamuttaraj¤àne ghaño 'nvayapratiyogitayà vi÷eùaõatvenànayanaü vi÷eùyatvena bhàyàdityarthaþ/ viparivçttau viniyame satãtyarthaþ// mama tviti// abhihitànvayavàdinastvityarthaþ/ guõapradhànaviparivçttau janyajanakabhàvo netyetatparàmar÷avàdànte maõyuktarãtyà vyabhicàrãtyàha -- puruùasyeti// ---------------------------------------------------------------------------1.ke j¤àne -naü.ja.ka. 2.virodheneti nàsti-su.rà. 3. nvitagha-naü.u.e. 4.ghañapadaü na -naü. 5.prayo -naü.u.e. 6.ghañasya vi÷eùaõatvena j¤àtasya vi÷eùaõe j¤ànatvàt-naü. j¤ànasya vi÷eùaõe j¤ànatvàt-u.e. ityasti. --------------------------------------------------------------------------- anvi-dhàne-unàkta-và-dakoraþ) ÷aktivàdaþ pu - 183. ----------------------------- -------- ---------- puruùasya daõóa iti j¤ànasya vi÷eùaõaj¤ànatayà janakatve 'pi tajjanye daõóã puruùa iti j¤àne 'pi viparivçttidar÷anàt// nanu j¤ànasya yadviùayatvena janakatvaü tanmadhye yadyasya vi÷eùaõaü 1 tattatra phalãbhåte j¤àne tasya vi÷eùyaü neti niyamaþ, puruùasya daõóa iti j¤ànaü 2 ca na puruùaviùayatayà janakaü, kiü tu daõóaviùayatayà, tatra ca daõóaü prati daõóatvaü vi÷eùaõaü, tasya ca na viparivçttiriti cenna 3 / bhåtale ghañàbhàva iti j¤ànena ghañàbhàvavadbhåtalamiti j¤ànadar÷anàt/ --------------------------------------------------------------------------- vyabhicàroddhàraü vivakùàmukhenà÷aïkate --nanviti// tasya ca na parivçttiriti// daõóãtyatra puruùaü prati daõóasya vi÷eùaõatve 'pi da 4 õóàpekùayà daõóatvasya vi÷eùaõatvà 5 napàyàditi bhàvaþ/ ayamipa niyamo netyàha-- bhåtala iti// abhàvanirvikalpakànabhyupagamenàbhàvavadbhåtakamiti vi÷iùñaj¤ànaü pratyabhàvaråpavi÷eùaõaj¤ànasya hetvutvàttadarthaü bhåtale 'bhàva iti vi÷eùyatayàbhàvaj¤ànànantaramevàbhàvavi÷iùñaj¤ànamiti pràmàõyavàdàdau tatra tatra maõyàdàvuktatvàditi bhàvaþ/ astvevaü tàvatoktasya kathaü vyabhicàra ityata àha--tatreti// --------------------------------------------------------------------------- 1.tatphalãbhå-su.rà.ga. 2.ne ca -su.rà. 3.na iti nàsti-su.rà. 4.piõóàpe-u. 5.tvasyàna-u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 184. ----------------------- ------------ ---------- tatràdhikaraõaj¤ànasàdhyàbhàvaj¤àne bhåtalaj¤ànasyàpi hetutvàt/ na ca parokùaj¤àne ayaü niyamaþ/ aprayojakatvàt/ parvate vahnivyàpyo 1 dhåma iti paràmar÷enàpi parvato vahnimànityanumitidar÷anàcca // --------------------------------------------------------------------------- tasyaiva vivaraõamadhikaraõetyàdi// abhàvaj¤àna iti// pañàbhàvavadbhåtalamityevaüråpe 'bhàvavi÷iùñaj¤àna ityarthaþ/ adhikaraõaj¤ànasàdhyeti vi÷eùaõaü pràguktaniyamabhaïgopapàdanàyoktam/ bhåtale ghañàbhàvaj¤ànaü janakaü tacca bhåtalaghañàbhàvobhayaviùayakatvenaivàbhàvavadbhåtalamiti j¤àne heturiti vàcyam/ vi÷eùaõaj¤ànatvena hetutvàrthamabhàvaviùayakatvasyàdhikaraõaj¤ànatvena hetutvàrthaü bhåtalaviùayakatvasyàva÷yakatvàt/ evaü ca janakaj¤ànasya yadviùayatvena hetutvaü tanmadhye eva vi÷eùaõavi÷eùyatayà pratãtayorbhåtalàbhàvaryorjanyaj¤àne vi÷eùyavi÷eùaõabhàvadar÷anamastãti bhàvaþ kathaü na niyabhaïga iti// na ca parokùeti// idaü càparokùaj¤ànamiti bhàvaþ/ aprayojakatvàditi// etena abhàvavabuddhyanyabuddhàvevàyaü niyama ityapi pratyuktam/ parokùàdàviva sarvatropapattau guõapradhànabhàvaviparivçttau na janyajanakabhàva iti niyamagràhakapramàõàbhàvàditi bhàvaþ/ ata eva ÷àbdabodha evàyaü niyama ityapi pratyuktam/ aprayojakatvàditi// parvata iti// janakaj¤àne vi÷eùaõatvena bhàtasyàpi parvatasya janyànumitau vi÷eùyatvadar÷anena parokùaj¤àne 'yaü niyama ityapi netyarthaþ// upapàditaü sarvaü buddhyàrohàya saügraheõànuvadannupasaüharati-- tasmàditi// bàdhakànàü samàhitatvàdityarthaþ/ --------------------------------------------------------------------------- 1. vyàpto dhå - naü.ka. --------------------------------------------------------------------------- anvi-dhàne-unàkta-bà-dakoraþ) ÷aktivàdaþ pu - 185. ---------------------------- -------- ---------- tasmàt paryàyatvàpattiþ, vaiyarthàpattiþ, punaruktyàpattiþ, anyonyà÷rayadvayàpattiþ, vi÷eùànvayapratibandã, vàkyabhedàpattiþ, anvitasyaiva punaranvayàpàtaþ, anvayàü÷asyàpyànayanàdyanvayàpattiþ, janyajanakaj¤ànayorguõapradhànabhàvasya viparivçttiriti bàdhakada÷akamapi na yuktamiti // tasmàtpadànyanvite ÷aktànyeva // anvitàbhidhàne udayanàdyuktabàdhakada÷akoddhàraþ // 17 // --------------------------------------------------------------------------- nanvevamapãtyàdinoktamàha-- vaiyarthyeti// àrthikapunarukteradoùatvapàdityuktamàha-- punariti// na caivamapi kriyàpadeneti, na caivamapi kàrakapadeti coktamàha-- anyonyà÷rayadvayeti// nanvevaü cetyàdinoktamàha-- vi÷eùànvayeti// nanvemapãtyàdinoktamàha-- vàkyabhedeti// nanvanvitasyetyàdinoktamàha-- anvitasyaiveti// anvayàü÷a ityàdinoktamàha-- anvayàü÷asyeti// nanu tathàpãtyàdinoktamàha-- janyeti// bhaïgadvayàrthamupasaüharati -- tasmàditi// sàdhakàbhàvàdbàdhakàbhàvàccetyarthaþ// anvitàbhidhàne bàdhakada÷akoddhàraþ// 17 // vi vi nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 186. ------------------------ ------------- ---------- atha anvitàbhidhàne yuktida÷akam // 18// atha matam-- astyevànvaye ÷aktiþ, kiü tu sà svaråpasatyeva hetuþ, na tu j¤àtà/ padàrthe ÷aktij¤ànàdevànvaya bodhopapatteþ/ na ca vaiparãtyaü ÷aïkyam/ anvayasya padàrthaniråpyatvena nàgçhãtavi÷eùaõànyàyena tatraiva ÷aktigrahasya hututvàt/ vyavahareõa liïge 1 nànvite - -------------------------------------------------------------------------- atha anvitàbhidhàne yuktida÷akam // 18 // yattu maõau pada÷aktivàdapårvapakùe pràbhàkaramatànuvàdaprastàve jàtivyaktij¤ànajanakatvàdubhayatràpi hetuþ làghavamiti kubja÷aktivàdastvayànaiyàyikenàpyanvaye kubja÷aktisvãkàràditi dçùñàntamukhenànvaye kubja÷aktirupakùiptà tàü tanmatàbhimatopapàdanapårvamanuvadati -- atha matamityàdinà// kuta ityato 'yato 2 labhyatvànna tatra j¤àtopayujyata ityàha -- padàrtha iti// vaiparãtyamiti// anvaye j¤àtà padàrthe svaråpasatãti vaiparãtyamityarthaþ/ nàgçhãteti//"nàgçhãtavi÷eùaõà vi÷eùya buddharutpadyate"iti nyàyena prathamopasthitapadàrtharåpavi÷eùaõàü÷a eva ÷aktigrahasya hetutvàdityarthaþ/ vyavahàraliïgakànvita÷aktigrahavirodha ityata àha-- vyavahàreõeti// -------------------------------------------------------------------------- 1.liïgeti nàsti- su.rà. 2.nyalabhya-naü.u. -------------------------------------------------------------------------- anvi-dhàne-yudakam) ÷aktivàdaþ pu - 187. ------------------ ----------- ---------- ÷aktigrahe 'pi gauravànyalabhyatvàbhyàmanvayàü÷amapahàya padàrthamàtraviùayatvenaiva ÷aktigrahasya ÷àbdabodha 1 hetutvakalpanàt// na caivaü padarthe j¤àtà ÷aktirupayoginyanvaye tvaj¤àteti ÷aktidvitve gauravamiti vàcyam/ gurumate jàtivi÷iùñavyaktiviùayàyàþ ÷akterekatve 'pi jàtyaü÷amàtre j¤àtopayogitvavadihàpyanvitavi÷aùayàyàþ ÷akterekatve 'pi padàrthàü÷amàtre 2 j¤ànatopayogitvasyopapatteþ/ ata eva kubja÷aktivàda iti// ucyate // asminnapi pakùe 'nvite pràthamikã vyutpattirityàdi siddhàntasàdhakaü yuktiùañkaü susthirameva // --------------------------------------------------------------------------- nanåbhayatra ÷akterekatve j¤àtatvàj¤àtatvayorvirodhena ÷aktibhede gauravamiti ÷aïkate -- na ceti// ÷aktyaikye 'pyavacchedaka bhedàdàvirodha iti sadçùñàntamàha-- guramata 3 iti// jàtyaü÷a iti// nàgçhãtavi÷eùaõànyàyeneti bhàvaþ/ j¤àtopayogitvavaditi // jàtivi÷iùñavyaktij¤ànahetutvaü yathàtathetyarthaþ/ j¤àtàyà uyogitvaü j¤àtopayogitvaü tadvat,"tada÷iùya 4 pramàõatvà"ditivadayaü nirde÷aþ sàdhuþ/ evamagre 'pi / ata eveti// aü÷abhedenàj¤ànatvàdevetyarthaþ/ siddhàntasàdhakamiti// pràganvite ÷aktirityatroktasàdhakaùañkamevànvaye 'pi ÷aktigraho heturiti pakùe 'pi samànamityarthaþ// --------------------------------------------------------------------------- 1.dhehe-- su.rà. 2.cet ityadhikam-rà.su. 'ucyate' iti paryantaü nàsti-su.rà. 3.tamiti-naü.e. 4.saüj¤à ityadhikam-e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 188. ------------------------ ------------- --------- na cànvaye ÷akteþ satvamàtreõa tasya ÷àbdatvaü tasyàþ pratyàsattitvaü ca yuktamiti vàcyam/ ÷aktibhrameõàpi ÷àbdayorbhramapramayordar÷anena ÷aktij¤ànasyaiva ÷àbdatve tantratvàt/ pratyàsattitvàt// kiü ca dhåmostãti 1 vàkye dhåma÷a÷abdasya vahnau lakùaõàråpavçttij¤àne satyeva ÷àbdadhãranyathànumitirityanvayàü÷e vatyaj¤àne kathamanvayasya ÷àbdatvam // --------------------------------------------------------------------------- nanu 2 tat pràganvayasyà÷akyatve taddhiyo÷àbdatvamuktaü, yacca ÷abdaråpakaraõasyànvayàü÷e pratyàsannatvaü syàdityuktaü taddvayamapyanvayàü÷e ÷aktigrahasya na hetutvasàdhakaü, anyathaiva tatsiddherite ÷aïkate-- na cànvaya iti// 3 bhrameõàpãti// svaråpasatyà eva ÷akteþ ÷àbdadhãhetutve pratyàsattitve ca tadbhrameõa ÷a 4 bdabhramo na syàt/ dç÷yate càyamataþ tajj¤ànameva tatra hetuþ/ j¤àtaiva ca sà tatra pratyàsattirityarthaþ/ kvacicchàbdapramàbhramayordar÷aneneti pàñhaþ, sa tu gàvyàdyasàdhu÷abda÷aktigrahe pramàyà api dçùñestadabhipràyaþ/ kecittu/ yàdçcchikapramàgraha ityàhuþ// evaü pràguktasàdhakaùañkamadhye 5 yuktatvena 6 bhràntaü sàdhakadvayamupapàdyedànãü yuktiü ca catuùñayamadhikaü vivakùuþ anyatra këptatvàcchaktisthale 'pi tajj¤àna 7 manvayàü÷epyàva÷yakamityàha -- ki¤ceti// ÷àbdadhãviùayaþ svaviùaya÷aktij¤ànaviùayaþ tajjanyaj¤ànaviùayatvàt/ na càsiddhiþ/ padàrthàü÷e ÷aktij¤ànasya pareõàpi hetutvopagamàt/ na ca dçùñàntàbhàvaþ/ 8 parokùànumànasthale janyaj¤ànaviùayasaübandhasya janakaj¤ànepi viùayatvaniyamàditi yuktyantaramàha -- api ceti// --------------------------------------------------------------------------- 1.tyàdi -su.rà. 2.yat iti nàsti-naü.u.e. 3.÷akti ityadhikam-u.e. 4.÷àbda-naü.u.e. 5.dhyepyukta-naü.u. 6.bhàtaü-naü.u. 'bhràntaü' ityetat rekhayàtàóitam-e. 7.dbhànaü-naü. 8.na cetyàdi nàsti-naü.u.e. --------------------------------------------------------------------------- anvi-dhàne-yudakam) ÷aktivàdaþ pu - 189. ------------------ --------- ---------- api ca 1 parokùaj¤àne phalãbhåtaj¤ànaviùayasya saübandhasya janakãbhåtaj¤ànaviùayatvaniyameva ÷àbdaphalãbhåtaj¤ànaviùayasyànvayasya tajja 2 naka÷aktij¤ànaviùayatvamàva÷yakam/ bhavati hi pakùataditarasàdhàraõyena pravçttasya vahnidhåmasàmànàdhikaraõyavi÷eùaråpavyàptij¤ànasya parvatavahnisaübandho ''ùi sàmànyena viùayaþ // kiü ca yadyanvayàü÷e ÷aktij¤ànaü na hetustarhi ghañamànayatãtyàdipadajàtàdiva, ghañaþ karmatvamànayanaü kçtirityàdipadajàtàdapi kathaü nànvayadhãþ/ padasya padàrthe ÷aktestatsmçtestatsàdhyàyà ananvitapadàrthasmçteþ padàrtheùu yogyatàde÷ca satvàt// --------------------------------------------------------------------------- savikalpakaviùayasaübandhasya nirvikalpakàviùayatvàtparokùetyuktam/ niyamenetyetadasiddhamityato vyanakti-- bhavati hãti// sàmànàdhikaraõyavi÷eùeti// avyabhicaritasàmànàdhikaraõyetyarthaþ/ sàmànyena viùaya iti// anyathà parvatãyadhåmadar÷anàtparvatãyavahnij¤ànànudayàpatteriti bhàvaþ/ ghañaþ karmatvamityàdàvanyayàpratãtirapyanvayàü÷e 'pi ÷aktij¤ànasya hetutve mànamityàha-- kiü ca yadãti// sàmagryabhàvànnànvayadhãrityata àha-- padasyeti// tatsàdhyàyàþ ÷aktismçtisàdhyàyà ityarthaþ/ ananviteti// anvayàviùayakapadàrthasmçterityarthaþ/ --------------------------------------------------------------------------- 1.càpa -naü. 2.tadaj¤àta ÷akti-naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 190. ------------------------ ---------- -------- na ca tatràkàïkùà nàstãti vàcyam / anvayavi÷eùàkàïkùàdàvahetubhåtaü sàmànyàj¤ànaü pratyanvayasàmànya÷aktyaj¤ànasyaiva tantratvàt // 1 na ca tàdç÷aü padajàtaü ÷ilà÷akalamaïkura iva kriyàkàrakabhàvenànvayabodhe svaråpàyogyaü, tena kadàpyanvayabodhàdar÷anàditi vàcyam/ evaü hi ghañaþ karmatvamityàdivàkyaü ÷rutavato 'bhij¤asya nàma vibhaktidhàtvàkhyàtasmaraõàdutpannànvayabodhasya prayojyavçddhasya vyavahàraü pa÷yato bàlasya ghañaþ karmatvamityàdàveva vyutpannasya tato 'nvayabodho na syàt // --------------------------------------------------------------------------- yogyatàderityàdipadenàkàïkùàsatyohgrahaþ/ sàmànyàj¤ànaü anvayasàmànyaj¤ànaü pratãtyarthaþ/ ÷aktyaj¤ànasyeti / tathà ca ÷aktij¤ànamàkàïkùàsadbhàvàrthamava÷yamupetyamiti bhàvaþ/ yogyatà neti ÷aïkate -- na ceti// ÷ileti// ÷ilà÷akalamaïkure yathà na yogyaü tathetyarthaþ/ evaü hiti// svaråpàyogyatva ityarthaþ/ nàmeti// ghañeti nàma, dvitãyà vibhaktiþ, ànayetyànayanadhàtuþ, luptàkhyàtàkhyatiïpratyayaråpahi ÷abdaþ eteùàü smaraõàdityarthaþ/ anvayeti// ghañakarmakànayanaråpànvayabodhasyetyarthaþ/ ityàdàveveti// smàritanàmavibhaktyà 2 vyavahàrahetutvamajànato ghañaþ karmatvamityetadghañakarmetyarthe, ànayanaü kçtirityetadàyanaü kurvityarthaþ, ÷aktamiti j¤ànavata ityarthaþ/ tataþ ghañaþ karmatvamityàdivàkyàdityarthaþ/ etenaivàkàïkùàbhàvo 'pi pratyuktaþ/ --------------------------------------------------------------------------- anvi-dhàne-yudakam) ÷aktivàdaþ pu - 191. ------------------ -------- ---------- na ca ÷aktibhramaråpasahakàriva÷àdanvayadhãþ/ svaråpayogyasya sahakàri÷atasamavadhàne 'pi kàryàjanakatvàt/ tasmàtsvaråpayogyameva tat bàlaü pratyanvayàü÷e ÷aktij¤ànaråpasahakàrisahitatvàdanvayabodhakam/ anyaü tu prati tadrahitatvànnetyanvayàü÷e ÷aktij¤àna 1 sahakàrità siddhà// kiü ca padàrthàü÷e ÷aktij¤ànamapi padàrthasmçtidvàrà ÷akti 2 dhãheturiti te matam/ na ca tatsmçtau ÷aktiråpasaübandhasya ÷aktitvena j¤ànamapekùitaü, tadabhàve 'pi hastiråpasaübandhidar÷anajanyaü hastipakasmaraõaü prati saübandhàü÷e j¤ànasya saübandhatvaprakàrakasyaiva hetutvadar÷anàt / kiü tu saübandhatvenaiva j¤ànamapekùitam/ evaü càkà÷amastãtivàkyàdàkà÷a 3 ÷abdasamàvàyitvenàkà÷asmçtimata àkà÷a÷abde-- --------------------------------------------------------------------------- 4 ayogyepi vàkye 'nvayadhãranyahetuketyà÷aïkyàha-- na ceti// taditi// ghañaþ karmatvamityàdivàkyamityarthaþ/ tata÷ca kiü prakçta ityata àha-- bàlaü pratãti// ÷aktitvena ÷aktij¤ànasyà 5 nanyathàsiddhatvaü cànvayadhãhetutve mànàmityàhu -- kiü ceti// te matamiti// siddhànte ÷aktij¤ànavàkyàrthaj¤ànayormadhye padàrthasmçteranabhyupagamàditi bhàvaþ/ astvevaü tataþ kimityata àha-- evaü ceti// sambandhatvena ÷aktij¤ànasya padàrthasmçtihetutve satãtyarthaþ/ --------------------------------------------------------------------------- 1.nasya saha-naü.su.rà.ga. 2.÷abdadhã-naü.su.rà.ga.ka. 3.÷asya-su.rà. 4.ayogyeti / ityasti-naü.u. 5.syànyathà-naü.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 192. ------------------------ ------------- -------- -vyutpattihãnasyàpi puüsa àkà÷àstitvabodhaþ syàt/ na càtra nàmavibhaktyàkhyàtayukte svaråpàyogyatvaü ÷aïkàrham// atha saübandhatvaprakàrakaj¤ànenaivàkà÷asya smaraõe siddhe 'nubhavàrthaü ÷aktitvena j¤ànamapekùyata 1 iti cettarhyanvayànubhavàrthaü tatraiva ÷aktij¤ànàpekùeti madiùñasiddhiþ// evaü cànvitàbhidhàne na kevalaü pårvoktaü ùañkam/ kiü tu vçttij¤àne satyeva ÷àbdadhãþ, parokùaj¤àne phalãbhåtaj¤ànaviùayasya saübandhasya janakãbhåtaj¤ànaviùayatvaniyamo ghañaþ karmatvamityàdàvanvayàpratãtiþ, padàrthasmçteranyathàpi siddhyànvayànu-- --------------------------------------------------------------------------- àkà÷àstitvabodhaþ syàditi// ÷aktitvena ÷aktij¤ànaråpakàraõaü vinà 2 nyasya padàrthasmçtyàdiråpakàraõasya sarvasya satvàditi bhàvaþ/ yogyatàvirahadanvayayabuddhyabhàva ityata àha-- nacàtreti// àkà÷amastãti vàkya 3 mityarthaþ/ tarhãti// anubhavàr 4 thakatvapakùe kevalapadàrthe tadayogenànvayasahita evànubhavasya vàcyatvena tadarthamevànvaye ÷aktij¤ànamapekùitamityuktaü bhavatãtyarthaþ/ evamupapàditaü saïgraheõànuvadannupasaüharati -- evaü ceti// anviteti// --------------------------------------------------------------------------- 1.iti cet iti nàsti-su.rà.ja.ga. 2.nàsyapadà-naü.u. 3.kya itya-er. 4.thatvapa -naü.u.e. --------------------------------------------------------------------------- vyakti-prandyà-duri-hatvam) ÷aktivàdaþ pu - 193. ----------------------- ---------- -------- bhavàrthaü tatraiva ÷aktij¤ànàpekùeti yukticatuùñayamapi // anvitàbhidhàne yuktida÷akam // 18 // --------------------------------------------------------------------------- aü÷advaye 'pi ÷aktij¤ànenaiva padàrthatadanvayàbhidhàna ityarthaþ/ spaùño 'yaü granthaþ// anvitàbhidhàne 1 pràguktena saha yuktida÷akam// 18 // --------------------------------------------------------------------------- atha vyaktipratibandyà duùpariharatvam // 19 // nanu -- ùañkàntargatà vyaktipratibandã na yuktà/ vyaktau ÷aktij¤ànasyàhetutve jàtàviva vyaktàvapi -- --------------------------------------------------------------------------- atha vyaktipratibandã duùpariharatvàt // 19 // nanu -- yaduktaü ÷aktiþ padàrthe j¤àtopayujyate, anvaye tu svaråpasatãti kubja÷aktipakùe sàdhakaùñakaü sthirameveti tatrànvayasya ÷àbdatvaü kàraõaråpa÷abdasya pratyàsannatvaü ca ÷aktij¤ànaü vinà na yuktamiti sàdhakadvayasyopapàdane 'pi ÷aktirjàtàviva vyaktàvapi tadvi÷iùñavyaktibodhe j¤àtopayujyate na tu vyaktyaü÷e aj¤àteti yathocyate tathànvayàü÷e 'pãti yatsàdhakamabhihitaü tadayuktam/ yena jàtivyaktipratibandyànvayàü÷e 'pi ÷aktirj¤àtopayuktà ÷àbdabodhe syàditi bhàvena ÷aïkate -- nanviti// pada÷aktivàdasiddhànte maõyuktamàha-- vyaktàviti// vyaktyaü÷e yà -- --------------------------------------------------------------------------- 1. ÷aktij¤ànapårvakamevànvitàbhidhànamityatra pràgu -naü.u.e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 194. ------------------------ ------------- -------- ÷aktatvena j¤àtasyaiva prayojakatvasambhave ÷akyatvena j¤àtajàtisaübandhivyaktitvaråpaprayojakàntarakalpane gauravamiti cet samanvaye 'pi projakàntaralpane 'nuvyàkhyànoktaü gauravam// nanu gotve gaupadaü ÷aktamiti j¤àtaü prati viùatayà jàteravacchedakatvaü nàgçhãtavi÷eùaõànyàyena vi÷eùaõãbhåtavyaktimàdàyaiva yuktam/ vyaktiü vinà jàteranupasthiteþ/ --------------------------------------------------------------------------- - ÷aktistajj¤ànasya jitivi÷iùñavyaktij¤àna 2 hetutve vyaktyaü÷e ÷akteþ svaråpasatyà eva hetutve gauravamityanvayaþ/ kathamityata uktaü jàtive÷atyàdi/ ga 3 vàdi÷abdena gotvàdij¤àne janayitavye jàtergopada÷akyatvena j¤ànatatvaü yathà prayojakaü tathà govyaktij¤àne janayitavye 'pa gopada÷akyatvena j¤ànatatvasyaiva prayojakatvasaübhave tatyàgena gopadàdi÷akyatvena j¤àtà yà gotvàdijàtistatsaübhabandhivyaktitvàdiråpaprayojakàntarasya kalpanãyatvàdityarthaþ// prayojakàntareti// padàrtha ivànye 'pi ÷abda÷akyatvena j¤àtatvaråpakëptaprayojakatyàgena ÷akyatvena j¤àtapadàrthànvayatvaråprayojakàntaralpane"gauravaü kalpane 'nyathe"ti sàdhakaùañkavàdodàhçtànuvyakhyànoktagauravamiti målàråóhatàpradar÷anàyànuvyàkhyànetyuktam // pada÷aktivàdasiddhànte maõyuktadi÷à ÷aïkate-- nanviti// gotve gopadaü ÷aktamitij¤àte gotvaü vi÷eùyatvena viùayaþ/ ata eva j¤àne vyàvartakàparaparyàyamavacchedakaü jàtau ca govyakti 4 rvi÷eùaõam/ tayà vinà jàterapratãteþ/ --------------------------------------------------------------------------- 1.÷akyatve-rà.su.ga. 2.nàha-e. 3.gakàradi ÷a naü.u. 4.ktivi÷eùaõatayà-naü.e. --------------------------------------------------------------------------- vyakti-prandyà-duri-hatvam) ÷aktivàdaþ pu - 195. ----------------------- -------- --------- anvaye tu naivam/ taü vinàpi padàrthopasthiteriti cenmaivam/ anvitaviùayakavyavahàraråpaliïgajanye ÷aktigrahe j¤àne niyamopasthiteranvaye 'pi satvàt/ anyatra niyamena pratãtestu nityàdipadanyaj¤àne gotvapratãtàvapi gavàdi 1 vyakterapratãtyà vyaktàvapyasatvàt/ evaü vyaktyanvayayossàmye 'pi vairåpyakalpane gauravam// --------------------------------------------------------------------------- tathà ca nàgçhãtavi÷eùaõà vi÷eùye buddhirita nyàyena gotve gopadaü ÷aktamiti j¤ànaü govyaktiü gotvaü ca viùayãkarotãti tàdç÷aj¤ànaü prati jàtivyaktyordvayorapi viùayatayàvacchedakatvaü nyàyyamiti jàtyaü÷a iva vyaktyaü÷e 'pi ÷aktij¤ànaü jàtivi÷iùñvyaktij¤àne heturiti yuktam/ anvaye tu naivam/ tadvyanakti-- 2 tamiti // j¤àna iti// itarànvite ÷aktamityevaüråpaj¤ànasyaiva vçddhavyavahàrajanyatvasya pràgupàdà 3 nàt/ tàdç÷aj¤àne ca padàrthasyevànvayasyàpi niyamenopasthityà taü vinà padàrthopasthiterityasyàsiddhiritibhàvaþ// nanu vyavahàraråpaliïgajanyapràdhamika÷aktij¤àne 'nvayasya niyamenopasthitàvapi vyàkaraõopamànako÷àdijanyapà÷càtya÷aktij¤àne anvayapratãterasatvamevetyato vyaktàvapi tathetyàha-- anyatreti// gaurnityetyadau vyakterbàdhena jàtereva pratãtyà vyaktipratãterasatvàdityarthaþ// "gauravaü kalpane 'nyathà"iti målàråóhatàü dar÷ayati-- evamiti// api ca yaddharmavattayà j¤àta eva yatra yasya j¤ànaü sa tatràvacchedaka ityàdimaõyuktaü hçdi kçtvà vaiùamyàntaramanådya niràha -- eteneti// --------------------------------------------------------------------------- 1.gavàdi iti nàsti- su.rà. 2.taü vinàpãti/ anviteti// itarà-u. 3.papàditvàt-u. danàt -e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 196. ------------------------ -------------- --------- etena jàtivyaktyossamànasaüvitsaüvedyatayà vyaktij¤ànatvena j¤àta eva jàtij¤àne ÷aktigrahàdvyakterapyavacchedaka 1 tayà ÷akyatvaü, na tvanyayasyeti nirastam/ ÷aktigràhake j¤àne samànasaüvitsaüvedyatvasyànvaye 'pi satvàt/ anyatra tadasatvasyàki¤citkaratvàdi 2 tyuktatvàt/ jàtivyaktyoþ samànasaüvitsaüvedyatve 'pi tajj¤ànatvayostadabhàvàcca// --------------------------------------------------------------------------- gotvàdyarthe gavàdipadaü ÷aktamityekaü matam/ gotvàdij¤àne ÷aktamityaparaü matam/ tanmatàvaùñambhena vyaktij¤ànatvena j¤àta eva, jàtij¤àna ityanuvàdaþ/ jàtivyaktyubhayiùayaj¤ànsyaikatvàt/ asmin pakùe ÷aktipadaü kàraõatvam/ arthe ÷aktamiti pakùe ce÷varasaïketaparamiti dhyeyam/ paramate 3 indriya÷akterabhàvàt// uktatvàdita// 4 pràdhamikavyutpattito 'nyatra vyàkàraõàdivyutpattisthale samànavittivedya 5 tvàsatvasyànyatra niyamena pratãte 6 stvityàdipårvavàkye jàtivyaktyorapi tadasatvasyoktyàki¤citkaratvàdityuktapràyatvàdityarthaþ/ tajj¤ànatvayoriti// jàtij¤ànatvavyaktij¤ànatvayorityarthaþ/ tathàca vyaktij¤ànatve 7 na j¤àna eva jàtij¤àna ityayuktamiti bhàvaþ// --------------------------------------------------------------------------- 1.kàyàþ-su.rà. 2.'ityuktatvàta' iti nàsti-su.rà. 3.tetãndriya-e. 4.anvayepi satvàdityanenoktatvàdityarthaþ/ ityadhikam-e. 5.dyatvasyà-naü. 6.terastvi-u. 7. tve j¤à -naü --------------------------------------------------------------------------- vyakti-prandyà-duri-hatvam) ÷aktivàdaþ pu - 197. ----------------------- -------- ---------- na ca jàtivi÷iùñavyaktau ÷aktyabhàve tayorvi 1 ÷iùñà dhãrna syàditi vàcyam/ tvanmate padàrthayoriva jàtivyaktyorapi prathamaü padàdananvitayorevopasthitàvapi pa÷càdàkàïkùàdisahakàreõa vai÷iùñyaråpànvayadhãsaübhavàt// na caikapadopasthàpya 2 yoþ parasparamanvayoþ na vyutpanna iti vàcyam/ jãrõanaiyàyikamate eka liïpratyayopàttayorapi kçtãùñasàdhanatvayoþ sarveùàü mate ekalañpratyayopàttayoþ kçtivartamànatvayoranvayadhãdar÷anàt// -------------------------------------------------------------------------- nanu -- jàtaveva ÷aktiritipakùe jàtivi÷iùñavyaktibuddhyanupapatyà tatra vi÷iùñe ÷aktirastu/ na tvinvite// anvayadhiyo 'nyalabhyatvàdita bhàvenà÷aïkyàha-- na ceti// jàtivi÷iùñavyaktibuddherapi tathaivànyalabhyatvàtanna vi÷iùñe ÷aktirastvityàha-- tvanmata iti// gàmànayetyàdau gavànayanàdiråpapadàrthayorivetyarthaþ/ ananvitayoranvayavinàkçtayorityarthaþ/ vàkye padadvayopasthàpyapadàrthayostathànvayabodhayoge 'pi na jàtivyaktyoreka÷abdopasthàpyatvàditi ÷aïkate -- na ceti // ekaliïiti// nanu 3 tatra vàcakaikyepi 4 liïàkhyàtatvaråpavàcakatàvacchedakabhedostãti cenna/ tasyàprayojakatvàditi bhàvaþ// --------------------------------------------------------------------------- 1.vai÷iùñya- ga.ja.ka. 2.pitayoþ-naü. 3.yatra-naü. ekatra-e. 4.pulliïàkhyàtatva-naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 198. ------------------------ ------------- --------- na ca vyakeranya 1 labhyatvasaübhave 'pi vibhaktyarthãbhåtasaïkhyàkarmatvàdyanvayàrthaü vyakteþ padàrthatvamupeyam, subdhibhaktãnàü prakçtyarthànvitasvàrthabodhakatvasya vyutpannatvàditi vàcyam/ anvayasya ÷abdavçtyaviùayatve 'pi ÷àbdatvavadvyakterapi prakçtivçtyaviùayatve 'pi prakçtyarthatvasya saübhavena vibhaktarthànvayopapatteþ// anyathà daõóinamànayetyàdau daõói÷abdapratipàdye daõóavi÷iùñapuruùe karmatvàdyanvayo na syàt/ 2 tanmate daõói÷abdasya tatra vçtyabhàvàt// nanu j¤àtakaraõe saübandho yàvatpratiyogikatvena j¤àta eva j¤àtahetuþ, vyàptihetuþ saübandhe tathàdar÷anàditi -- --------------------------------------------------------------------------- nanu vyaktera÷abdàrthatve ÷abdàrthabhåtaikatvà 3 disaükhyàdyanvayo na syàdatastatra ÷akttayaivopasthitirapekùitetyà÷aïkate -- na ceti// anyayapratibandãmàha-- anvayasyeti// prakçti 4 vçttãti// pràtipadikaniùñha÷aktyàdiråpavçttyaviùayatve 'pi ÷akya 5 padàrthànvayatvenànvayasyeva ÷akya jàtisambandhavyaktitvenopasthitasya pràtipadikaråpaprakçti÷abdàrtha 6 tvaü syàdevetyarthaþ/ prakàràntareõa vyaktyaü÷a÷aktij¤ànaü jàtivi÷iùñavyaktidhãheturiti ÷aïkate -- nanviti// j¤àtaü yatkaraõaü go÷abdàdiråpaü tatsaübandho jàtivyaktyàdiråpayàvatpratiyogitvenetyarthaþ/ tatheti// vyàpyavyàpakaråpayàvatpratiyogikatvena j¤àne satyevànumitihetutvadar÷anàdityarthaþ/ --------------------------------------------------------------------------- 1.rala -ga.su.ga. 2.tvanma-su.rà.ga.ja.ka. 3.tvasaü-u. tvàtsaü-naü. 4.vçttipadaü na -u. 5.ktapa-u. ktipa-narü. 6.thaþ- u.naü. --------------------------------------------------------------------------- vyakti-prandyà-duri-hatvam) ÷aktivàdaþ pu - 199. ------------------------ --------- -------- vyaktyaü÷e 'pi ÷aktiråpasaübandhaj¤ànaü heturiti cetta 1 ttulyamanvayàü÷e 'pi/ anyathà goravàt// tasmàllàghavaü, nàgçhãtavi÷eùaõanyàyaþ, eka 2 vittivedyatvaü, vçtyabhàve 'pi ÷àbdatsiddhiþ, saübandhaj¤ànasya yàvatsaübandhiviùayatvaniyamaþ, iti yuktipa¤cakaü vyaktyanvayayoþ samam// vyaktipratibandyà duùpariharatvam// 19 // --------------------------------------------------------------------------- anyatheti// prakàrantareõa yatki¤citpratiyogikatvena j¤àta iti kalpana ityarthaþ// pràgupapàditaü saügraheõànuvadannupasaüharati-- tasmàditi// làghavamiti// ÷akta 3 tvena jàtatvaråpaikaprayojakakalpanàkhyàmityarthaþ/ nanu gotva ityàdinoktamàha-- nàgçhãteti// etenetyàdinoktamàha-- eketi// na ca vyakterityàdinoktamàha -- vçttãti// nanu j¤ànetyàdinoktamàha-- sambandheti// samamiti// ÷aktiviùayatve tadaü÷epi ÷aktij¤ànaü prayojakamityatràpãti yojyam // vyaktipratibandyà duùpariharatvam // 19 // --------------------------------------------------------------------------- 1.tat iti nàsti- naü.su.ga. tatkalpyamanvayàü -ja.ka. 2.vçtti-naü. vibhakti- ja. 3.ktyatve -naü.e. 4.j¤à-e. ---------------------------------------------------------------------------nyàyadãpayutatarkatàõóavam (dvi.paricchetaþ pu - 200. ----------------------- ------------ --------- atha maõyàdyabhimatakubja÷aktibhaïgaþ // 2.0 // nanu tathàpi j¤àtakaraõe saübandhaþ saüsargipratiyogikatayaiva j¤àto hetuþ/ na tu saüsargapratiyogi 1 tayàpi, vyàptau tathà dar÷anàt/ na hi vahnivyàptirvahnipratiyogikatayeva vahnisaüsargapratiyogikatayà vij¤àyate/ evaü ca ÷aktiþ saüsargãbhåtapadàrthapratiyogikatayaiva j¤àtà hetuþ/ na tvanvayapratiyogikatayeti cenmaivam/ vyàptigràhakamànena vahninaiva saha vyàptigrahaþ, --------------------------------------------------------------------------- atha maõyàdyabhimatakubja÷aktibhaïgaþ // 2.0 // prakàràntareõànvayàü÷e ÷aktij¤ànaü na ÷àbdadhãheturityà 2 kùipya samàdhatte-- nanu tathàpãti// vyàptipratibandyà duùpariharatvepãtyarthaþ/ tathà dar÷anàdityuktaü vyanakti-- nahãti// tataþ kimityata pakùe yojayati-- evaü ceti// j¤àtakaraõasambandhasya saüsargapratiyogikatayaiva j¤àtasya hetutve satãtyarthaþ/ hetuþ, ÷àbdadhãheturityarthaþ/ ÷abda÷akterapi j¤àtakaraõasambandhatvàditi bhàvaþ/ etaduktaübhavati-- ÷abda÷aktiþ saüsargapratiyogikatayaiva j¤àtà j¤ànahetuþ/ j¤àta 3 karaõasambandhatvàt/ liïgasambandharåpavyàptivaditi// jàtivyàptyorubhayorapi saüsargikayobhayàü÷e j¤àtà ÷abda÷aktiþ jitivi÷iùñavyaktij¤ànahetu÷cedapi na tatra vyabhicàra iti bhàvaþ/ j¤àtakaraõasambandhatvàvi÷eùe 'pi yathàpramàõaü hetutvaü kalpyamiti bhàvena samàdhimàha-- vyàptãti// vyavahàraråpeõeti// mànenetyanvayaþ/ --------------------------------------------------------------------------- 1.gikata-su.rà.ga.ja. 2.ti ÷aïkate-u.naü. 3.naka- u. --------------------------------------------------------------------------- madya-bhita-ku÷a-kiïgaþ) ÷aktivàdaþ pu - 201. ---------------------- --------- -------- anvitaviùakavyavahàraråpeõa ÷aktigràhakamànena tvanvayenàpi saha ÷aktigraha iti vaiùamyàt// anyathà saüsargeõa saha vyàptiþ svaråpeõaiva nàstãti anvayepi ÷aktiþ svaråpeõaiva na syàt/ vyàptirvyàpakatàvacchedaka 1 pratiyogikatayàpi na j¤àyata iti ÷aktirapi ÷akyatàvacchedakajàtipratiyigikatayàpi na j¤àtavyà, gauravàdityapi syàt // --------------------------------------------------------------------------- saüsargapratiyogikatayà vyàptigràhakamànàbhàvàdeva tena råpeõà 2 j¤àtàyà api tasyà anumitihetutvepãha ÷aktau saüsargipratiyogikatayàpi pràguktadi÷à gràhakamàna 3 bhàvena tena råpeõa j¤atàyà eva ÷àbdadhãhetutvopapatterityarthaþ// etena saüsargapratiyogikatayà gràhakamànavaidhuryamupàdhiþ pràguktànumànasyokto bhavati// svaråpeõaiva nàstãti// tena saha vyàptigràhakamànàbhàvàditi bhàvaþ// nanu tatràpi yatra dhåmastatra vahnisaüsarga ityastyeva vyàptãriti vadantaü prati vyàpti÷arãrapraviùñasambandhena vyàptyabhàvaråpadoùe satyapi jàtipratibandãmapyàha -- vyàptiriti// anyathetyanuùaïgaþ/ ityapi syàditi // tathà ca pada÷aktivàdasiddhànte jàtivyaktyubhayapratiyogikatayà j¤àtaiva heturiti tvadupapàdanavirodha iti bhàvaþ/ anvayapratiyogikatayàpi ÷akterj¤ànasya ÷àbdadhãhetutve bàdhakàntaramà÷aïkya niràha -- na ceti// --------------------------------------------------------------------------- 1.vahnitvetyadhikam-naü.su.rà.ga.ja.ka. 2.õaj¤à-e.naü. 3.nàbhà-e.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 202. ------------------------ ------------- --------- na cànvayasyàpi pràgupasthitau padàrthasyevànyasyàpi saüsargaþ ÷àbdabodhe bhàseteti vàcyam/ manmate ÷abdasya ÷aktij¤ànasãmakatvena tadaviùayasyànvayapratiyogikasaüsargasyàbhànasaübhavàt// na ca tvanmate 'vyayaü niyamaþ yaþ kàraõãbhåtadhãviùayaþ tatsaüsargaþ kàryabhåtaj¤àne bhàsata iti // --------------------------------------------------------------------------- pràgiti// ÷àbdabodhàtpårvaü pårvagçhãta÷aktismçtida÷àyàmevànvayasyàpi smçtau satyamityarthaþ/ ubhayapratiyogikatayà ÷aktervyutpattida÷àyàü grahaõe sati ÷àbdabodhàtpårvaü ÷aktismçtida÷àyàmapyubhayapratiyogika 1 tvena smçteràva÷yakatvenànvayasyàpyupasthityànvayaniråpitasaüsargo 'pi ÷àbdabodhe bhàyàt/ 2 padàtpadàrthasya pràgupasthityà ÷àbdabodhe tanniråpitasaüsargavatpràgupasthiteþ kàraõatayà tajjanyaj¤àne kàraõãbhåtaj¤ànaviùayaniråpitasaüsargasyàpi bhànaniyamàt/ tathà cànayanànvayavàn ghaña iti dhãprasaïga iti bhàvaþ/ ÷aktij¤ànasåmakatveneti// ÷aktij¤ànamaryàdàkatvenetyarthaþ/ yadviùaye ÷aktij¤ànaü tadviùaya eva j¤ànajanakatvaü ÷abdasya svabhàvaþ/ ÷aktij¤ànaü ca padàrthe 3 tadanvaye ca pràgàsãdãti tayoreva ÷àbdabodhe bhànaü, na tu 4 saüsargasyàpi/ hetvabhàvàditi bhàvaþ// nyàyamate j¤ànayoþ kàryakàraõabhàva eva pårvaj¤ànaviùayasaüsargabhàne hetuþ/ ghañatvanirvikalpajanye tatsavikalpake tathà dar÷anàt/ daõóaj¤ànajye daõóãti vi÷iùñaj¤àne ca dar÷anàccetyata àha-- na ca tvanmate 'pãti // ayamiti// vakùyamàõaþ kimayaü niyamoparokùaj¤àne 'tha - --------------------------------------------------------------------------- 1.tve smç-u. 2.padàdàti nàsti-u. 3.tat iti nàsti-u. 4.tatsaü-naü-e. --------------------------------------------------------------------------- madya-bhiti-ku÷a-ktiïgaþ) ÷aktivàdaþ pu - 203. ----------------------- -------- -------- vi÷eùaõaj¤ànatayà hetubhåtàyà dhàràvàhikaprathamàdibuddherviùayo yaþ saüsargaþ tatpratiyogisaüsargasya dvitãyàdibuddhàvabhànàt// na ca parokùaj¤àne 'yaü niyamaþ/ anumitihetubhåtavyàptij¤ànasya yo viùayaþ/ parvatavahnisaüyogastatsamavàyasyànumitàvabhànàt// nàpi ÷àbdaj¤àne 'yaü niyamaþ/ hetubhåtasya padàrthaj¤ànasya viùa 1 yo jàtivyaktyorvai÷iùñyaråpo yaþ saübandhaþ tatsaüsargasya ÷àbdapramàyàmabhànàt// --------------------------------------------------------------------------- - parokùaj¤àna 2 sthale / àdya àha-- vi÷eùaõeti// hetubhåtasya heturvi÷eùaõaj¤ànatayeti/ yaþ saüsarga iti// ayaü ghaña ityàdidhàràvàhikasthale ghañapañatva 3 saüsarga ityarthaþ/ abhàvàditi// anyathà j¤ànànàmavi÷eùànubhavavirodha iti bàvaþ/ antyamà÷aïkate-- na ceti// tatràpi kimanumitisthale 'tha ÷àbdabodhasthale / àdya àha-- anumitãti// parvatavahnisaüyoga iti// 4 yo yo dhåmavànasàvasàvagnimàniti mahànasàdau vyàptigrahada÷àyàü sàmànyalakùaõapratyàsatyopasthitasamastadhåmavahnivyaktãnàü vyàptigrahaniyamena parvatãyadhåmasyàpi parvatãyavahninà pyàptigrahaõe parvatavahnisaüyogasyàpi sàmànyàkàreõa j¤ànaviùayatvàditi bhàvaþ/ abhànàditi// anyathà parvato vahnisaüyogavànityeva dhãþ syànna tu vahnimànitãti bhàvaþ/ antye dvitãyamà÷aïkya niràha -- nàpãti// hetviti// --------------------------------------------------------------------------- 1.yayorjàti-su.rà. yajàti-ga. 2.sthalapadaü na -u. 3.àdipadamadhikam-u. 4.yacchabdàdaþ÷abdayorvãpsà nàsti- u.e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 204. ------------------------ ------------ ----------- etena yathà pratyakùe vi÷iùñaj¤àne vi÷eùyendriyasannikarùo vi÷eùyabhà 1 nasàmagrã, vi÷eùaõaj¤ànaü tu vi÷eùaõabhà 2 nasàmagrã, 3 iti sàmagrãdvayasanniviùñàdasaüsargàgrahàdeva saüsargabhànamevaü ÷àbde 'pi vi÷iùñaj¤àne prathamàntàdipadajanyapadàrthadhãrvi÷eùyabhànasàmagrã, taditarà tu dhãrvi÷eùaõabhà 4 nasàmagrã 5 ti sàmagrãdvayasanniviùñàdasaüsargàgrahàdeva saüsargabhàna, tato nànvayàü÷e ÷aktij¤ànàpekùeti nirastam/ --------------------------------------------------------------------------- vàkyàrthaj¤ànahetubhåtasyetyarthaþ/ vi÷eùyabhàneti// ghañàdiråpavi÷eùyabhàvanasàmagrãtyarthaþ/ nirvikalpakàdiråpaü ghañatvàdivi÷eùaõaj¤ànaü tu ghañatvàdivi÷eùaõabhànasàmagrã vai÷iùñyabhàvanasàmagrã tu 6 sàmagrãdvayasahità 7 tadubhayasaüsargàgraharåpaiva, na tvanyàsti yathà tathà ÷àbdavi÷iùñaj¤ànepãtyarthaþ/ tadupapàdayati -- prathamàntàdãti// ghañosti ghañamànaya ghañena jalamàhàra bràhmaõàya gàü dehãtyàdau prathamàntàdipadajanyetyarthaþ// vi÷eùyeti// vàkyàrthabhåtasaüsarga 68 pratiyogiråpavi÷eùyetyarthaþ/ taditi// 9 vi÷eùyabhåtapadàrthadhãbhinnà 10 kriyàdipadàrtharåvi÷eùaõabhànasàmagrãtyarthaþ/ sanniviùñàt, sa 11 hitàt/ ghañànayanàdipadàrthàsaüsargàgrahaõàdityarthaþ/ --------------------------------------------------------------------------- 1.j¤àna-naü. 2.vi÷iùñabhàna-ga.rà. õaj¤àna-naü. 3.tenasà-naü.ja.ka. iti sàmagrã iti nàsti-su.rà.ga. 4.j¤àna-naü. 5.grãtena-naü. iti itinàsti-rà.ga.ja. 6.grãbhåtasà-u.naü. 7.tattadu-u.naü. 8.pratiyogipadaü na-u.naü.e. 9.vi÷eùyabhåta iti nàsti-u.naü. 10.nnà padàvalã j¤àna÷aktismaraõàdiråpàdhãþ padàrtharåpa ityevàsti -u.naü.e. 1.sannihità-u.naü. --------------------------------------------------------------------------- madya-bhita-ku÷a-ktiïgaþ) ÷aktivàdaþ pu - 205. ----------------------- ------- --------- anvaye ÷aktij¤ànàbhàve bàdhakànàmuktatvàt // manmate pratyakùe 'pi vi÷eùaõavi÷eùyàbhyàmiva tatsaüsargeõàpãndriyapratyàsatterhetutvenehàpi pratyàsattisthànãyasya ÷aktij¤ànsayà 1 pyanvayàü÷e 'pyapekùitatvàcca// kiü ca pramàõàntare 'pi pratyakùamaryàdànusaraõasyàva÷akatve 'numitàvapi pakùaråpavi÷eùyaj¤ànaü kàraõaü na syàt/ pratyakùe vi÷iùñaj¤àne vi÷eùyaj¤ànasyàhetutvàt/ anumiti÷àbdaj¤àne prati liïga÷abdayorj¤ànaü vyàpti÷aktyoj¤ànaü ca heturna syàt/ pratyakùaü pratãndriyatatsannikarùayorj¤ànasyàhetutvàt/ --------------------------------------------------------------------------- etenetyuktaü vyanakti-- anvaya iti// uktatvàditi// atha matamityàdinànvayàü÷epi ÷aktij¤ànasyàhetutvamà÷aïkya bàdhakànàmuktatvàdityarthaþ/ tatsaüsargeõàpãti// yadyapi siddhànte ghañàdau taddharmàõàü ghañàdinà na saüsargaþ/ abhedopagamàt/ tathàpi daõóãtyàdau daõóadevadattasaüyogopagamena daõóadevadattàbhyàmiva tadubhayasaüyogenàpãndriyasya saüyogaråpapratyàsatteraïgãkàràditi bhàvaþ/ pratyàsattãti ÷àbdasyànvayena saha pratyàsattãtyarthaþ// nanu nyàyamate pràguktasàmagrãdvayasahitàdasaüsargàgrahàdeva pratyakùasthala iva saüsargàgrahopapattau nàdhikakalpanàvasara ityata àha-- kiü ceti// --------------------------------------------------------------------------- 1.api iti nàsti- naü.su.rà.ga.ja.ka. --------------------------------------------------------------------------- nyàyadãpayutarkatàõóavam (dvi.pariccheþ pu - 206. ---------------------- --------- ------------ tasmàdanvayaþ pada÷aktyo vçtyantaraü vinà ÷àbdatvàtpadàrthavaditi // maõyàdyabhimatakubja÷aktibhaïgaþ // 2.0 // --------------------------------------------------------------------------- ÷abdàdiråpapramàõàntare 'pãtyarthaþ// tasmàditi// anekasahakàrisàdhakabhàvàdvipakùe bàdhakàbhàvàccetyarthaþ/ anvaya iti// ÷abdàrthaniråpitonvayaþ/ 1 ÷abda÷aktiviùaya ityarthaþ/ tena prakçtipratyayàrthànvayasyàpi ÷akyatàsiddhiþ/ gaïgàyàü ghoùa ityàdau ghoùatãràdyanvaye vyabhicàraniràsàya hetau vinetyantoktiþ// maõyàdyabhimatakubja÷aktibhaïgaþ // 2.0 // --------------------------------------------------------------------------- atha bhaññàbhimatàbhihitànvayabhaïgaþ // 2.1 // etena padaü padàrthasmçtimàtropakùãõaü nànvitabodhakaü -- --------------------------------------------------------------------------- atha bhaññàbhimatàbhihitànvayabhaïga // 2.1 // nanu yaduktaü anvayaþ pada÷akyaþ vçtyantaraü vinà ÷àbdatvàtpadàrthavaditi/ tanna/ ananyalabhyatvasyopàdhitvàt/ pada÷aktiü vinàpyanvayabodhasaübhavàt/ na ca padànvayavyatirekànuvidhànàyogaþ/ tasyànyatropakùayàdityata àha-- eteneti// yadvà ÷àbdatvàdityasiddhaü anvayabodhasya padàrthakaraõakatvàt ÷abdànuvidhànasyànyatropakùayàditi matàntaraü cànådya niràha-- eteneti// padàrtha evetyekavacanaü jàtyabhipràyam/ --------------------------------------------------------------------------- 1.ya÷aktiviùaya- u.naü --------------------------------------------------------------------------- bhabhità-bhità-nvaïgaþ) ÷aktivàdaþ pu - 207. -------------------- ---------- --------- bodhakaü smçta 1 padàrtha eva tu tadbodhaka iti bhàññamatamapàstam/ evaü hi ÷abdasya smàrakamàtratvàtpadàrthasyaivànvayapramàkaraõatvamiti vàcyam/ na ca tadyuktam// prasiddhaü ÷abdaü tyaktvàprasiddhasya 2 padàrthàkhyapramàõàntarasya kalpane 'nuvyàkhyànoktagauravàt/ tasyàtãtànàgatàdiråpatvena phalabhåtamanvayànubhavaü vyàpàrà 3 bhimatàü padàrthasmçtiü ca prati kàraõatvasyaivàsaübhavena tadvi÷eùasya karaõatvasya dåràpàstatvàcca/ na ca padajanyà padàrthasmçtireva karaõaü 4-- --------------------------------------------------------------------------- "padàrthastanmatirvà syàditi"bhàññokternivyàpàrasya kathaü karaõatetyata uktaü smçta iti/ smçti 5 revàntaravyàpàra iti bhàvaþ/ tairapi padàrthànàmanvayabodhakatvaü kvàpyanupalabdhaü tàvatkalpanãyameveti sudhorkti hçdi kçtvà'ha -- evaü hãti// padamabhyadhikàbhàvàtsmàrakànna vi÷iùyata/ ityukteþ smàrakamàtratvàdityuktam/ anuvyàkhyàneti//"goravaü kalpana'nyathe"ityanuvyàkhyànoktetyarthaþ/ doùàntaraü càha-- tasyeti// padàrthasyetyarthaþ/ vçùñirasãdvçùñirbhaviùyatãtyatãtyatãtàdiråpatvenetyarthaþ/ kàraõatvasaübhavadoùaparihàramà÷aïkyàha -- na ceti// karaõamiti// anvayabodhaü pratãtyarthaþ/ evamagre 'pi / padànuvidhànànubhavàvirodhàyoktaü -- padajanyeti// --------------------------------------------------------------------------- 1.taþ pa-ja. teþ-ka. 2.dvapa-naü.su. 3.ratvà-naü.su.rà.ja.ka. 4.kàra-naü.su.rà.ga. 5.ravàntara -e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 208. ------------------------ ---------- -------- - prasiddhatyàgàdidoùa 1 dvayàt/ nirvyàpàratvàcca/ karaõasya 2 ca savyàpàratvaniyamàt / na ca ÷aktiþ 3 smçtirevà 4 ntaravyàpàraþ/ tasyàþ padàrthasmçtyajanyatvàt/ vyutpattikàle ÷abdasyaiva karaõatvagrahaõàcca/ ÷abdenàyamartho j¤àta ityanubhave bàdhakàbhàvàcca/ kàraõatvasaübandhenàkà÷apadajanitàkà÷asmçtitaþ- --------------------------------------------------------------------------- prasiddheti// prasiddha÷abdatyàgà 5 prasiddhapadàrthasmçtiråpasaptapramàõakalpanàråpadoùadvayàdityarthaþ/ maõyuktaü doùamàha-- nirvyàpàratvàcceti// tasyà iti// ÷aktismçtirityarthaþ/ tajjanyatve sati tajjanyajanakasyaivendriyasannikarùàdau vyàpàratvadar÷anàdiha ca ÷aktismçteþ padàrthasmçtipårvabhàvanitvena tadajanyatvàditi bhàvaþ// nanu kriyàyà ayogavyavacchedena saübandhitvaü karaõatvamastu/ evaü ca nirvyàpàramapi smaraõaü karaõaü syàt/ smaraõavyàpàrakaü mana evavàstu karaõamityato doùàntaramàha -- vyutpattãti// ÷abdasyaiva kàraõatvagrahaõàcca na padàrthasmçtiranvayabodhaü prati kàraõamityanuùaïgaþ/ prathamagçhãtamapi ÷abdakàraõatvaü tyajyatàm/ na ca ÷abdenàyamartho j¤àyata ityanubhavavirodhànna tyàgo yukta iti vàcyam/ tasya bhramatvopapatterityata àha-- ÷abdeneti// padàrthasmçtereva smçtapadàrthànvayabodhahetutve 'tiprasaïgaü càha-- kàraõatveti// ÷abdaguõakamàkà÷amityàdàvàkà÷e àkà÷apada÷aktigrahahãnasyàpyàkà÷asya ÷abdamàtraü prati kàraõatvàdàkà÷amiti padaü 6 pa3ti kàraõatvasaübandhenàkà÷asmçtimato àkà÷a÷abdaguõakatvàdyanvayabodhaþ syàdityarthaþ/ --------------------------------------------------------------------------- 1.ùoda -naü. 2.ca iti nàsti-naü.su.rà.ga. 3.ktisma-naü.su.rà.ga. 4.vàvànta-naü.ja.ka. 5.go 'pra -u. 6.÷abdaü prati-u. --------------------------------------------------------------------------- bhàbhità-bhità-nvaïgaþ) ÷aktivàdaþ pu - 209. ---------------------- ----------- ------- - àkà÷ànvayabodhaprasaïgàcca 1 / ghañaþ karmatvamànayanaü kçtirityàdipadajanitapadàrthasmçtitopyanyavayabodhaprasaïgàcca// na ca padavi÷eùajanità padàrthasmçtiranvayabodhàïgam/ tathàtve prathamopasthitapadavi÷eùasyaiva hetatvàva÷yaübhàvàt// na ca -- padaü vinàpi padàrthaj¤ànamàtràt kàvyàdimålànvayabodhadar÷anàdveùàdi÷ravaõànantaraü ÷vetà÷vo 2 dhàvatãti dhãdar÷anàcca, padàrthaj¤ànameva kàraõamiti vàcyam/ yogajasàkùàtkàre yogajadharmasahakçtasya -- --------------------------------------------------------------------------- padàrthasmçteþ karaõatve maõyuktaü doùàntaraü càha-- ghaña iti padavi÷eùeti// ghañamànayetyàdidvitãyàvibhaktyantapadavi÷eùetyarthaþ/ cintàva÷opanãtapadàrthànàmanvayavabodhàtkàvyàdirita maõyuktaü codyamanuvaditi-- na ca padamiti// pa÷yataþ ÷vetamàråpaü heùà÷abdaü ca ÷ruõvataþ/ kharaniùpeùa÷abdaü ca ÷veto÷vo dhàvatãti dhãþ// ityuktanyàyenàstyeva padàrthànàmanvayabodhakatvamiti sudhoktacodyaü saükùipyàha -- heùeti// karaõamanvayabodhaü pratãtyarthaþ/ padaü vinàpãti kçtacodyasya maõyuktameva samàdhiü spaùñhamàha -- yogajeti// utprekùànàmohajastarkajaü j¤ànamityàhuþ// --------------------------------------------------------------------------- 1.kàraõatvasaübandhenetyàrabhya nàsti- su.rà. 2.to '÷vo -naü.ja. ÷vetodhà -ga.ka. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.pariccedaþ pu - 210. ------------------------ ---------- ------- manasa eva kàvyàdimålasaüsargànubhave utprekùàsahakçtasya tattadarthasmçtivyàpàrakasya manasa eva kàraõatvàt// anyathà gauravàt // ata eva notprekùàdermànàntaratvàpattiþ/ tasyà loka 1 vanmanaþsahakàritvàt/ ÷veto 2 dhàvatãti dhãstu, tavàrthàpatyà, mama tu ayaü kàlàgaruvahnimàn nãlasurabhidhåmavatvàditivadayaü ÷veto dhàvada÷vo heùàkhuraniùpeùavatvàdityanumànena / anyathànumànamàtrocchedaþ syàt// --------------------------------------------------------------------------- gauravàditi// prasiddhatyàgàdidoùadvayagauravàditi målàråóhatoktiþ/ ata evetyuktaü vyanakti-- tasyeti// anyathà'lokasyàpi pçthaómyànatvàpattiriti bhàvaþ/ heùàdãtyàdicodyasyànumànadarthàpattervà tatrànvayapratãteriti sudhoktasamàdhiü smaùñayati -- taveti// pakùadharàdyuktadi÷à prayogaü 3 vyanakti- ÷veta iti // ÷veta iti pakùaþ dhàvada÷va iti sàdhyam/ anyatheti// tatràpi padàrthànàmevànvayabodhakatve sarvatrànumànasthale smçtavyàptyàdipadàrthasyaiva sàdhyànvayànubhàvakatvasaübhavàditi bhàvaþ/ uktaü ca maõikçtàpi ÷veto÷vo dhàvatãti dhãstu liïgajeti// nanvevaü vàkye padàrthasmaraõamabhyupetya tasyoktadi÷à nirvyàpàratvàdinànvayabodhaü pratyakaraõatvoktau nyàyamata iva 4 vàkye padàrthe smçtiraïgãkçtà syàt/ --------------------------------------------------------------------------- 1.kàdi-su.rà.ga.ja.ka. 2.a÷va iti påritam- naü.su.rà. 3.janaü-u. 4.padàrthe vàkyasmçti -u.naü. --------------------------------------------------------------------------- bhàbhità-bhità-nvaïgaþ) ÷aktivàdaþ pu - 211. --------------------- -------- --------- vastutastu manmate vàkyasthapadaj¤à 1 nànvayànubhavayormadhye padàrthasmçtireva nàsti/ kadàpi smaràmãtyanuvyavasàyàbhàvàt// 2 kalpane ca gauravàt/ avàkyastha 3 padaü tàvatsmarakameveticetkiü tàvatà/ na hyasahàyasya yatkàrthaü tadeva sasahàyasyàpi / tathàtve hãndriyasahitasaüskàrajanyà pratyabhij¤à smçtiþ syàt/ --------------------------------------------------------------------------- tathàca padanica÷ravaõetyàdivakùyamàõasudhàvàkyavirodha ityata àha-- vastutastviti// yadvà padakamba÷ravaõasamanantaraü kuta÷cinmànasàparàdhàdanupajàtapadàrthasmçtervàkyàrthabodhànudayàdupajàtatapadàrthastamçtestatududayàdanvayavavyatirekàbhyàü padasmàritapadàrthànàü vàkyàrthabodhakatvamupeyamityataþ ÷aktismaraõabhàvàbhàvàbhyàmanyathopapatteriti bhàve nàha-- vastutastviti// anyatheti// ananuvyavasãyamànapadàrthasmçtikalpane"gauravaü kalpane 'nyathe"ityanuvyàkhyànoktagauravàdityarthaþ// nanu vàkye padàrthànsmaràmãtyanuvyavasàyàbhàve 'pi vàkyatvaü padaü padàrthasmàrakaü padatvàdekaika÷aþ/ ÷råyamàõavàkyasthapadavadityanumànàtsmàrakatvasiddhiriti ÷aïkate -- avàkyasthapãti/. asahàyapadatvamupàdhãriti bhàvena sudhoktameva samàdhimàha-- kiü tàvatetyàdinà // astu ko doùa ityata àha-- tathàtva iti// asàhayasya yatkàryaü 4 tatsahàyasyàpyaïgãkàra ityarthaþ// nanu pratyabhij¤àyàþ saüskàrajanyatve 'pãndriyapratyàsattitvenaiva saüskàrajanyatà -- --------------------------------------------------------------------------- 1.tànva-naü. 2.anyathà gaura-su.rà.ga. 3.kyapa-su.rà. 4.tsahà - naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 212. ------------------------ ---------- ------- indriyaliïgàbhyàü sannikarùavyàptyoriva ÷abedanàpi ÷akteranubhavaråpe 1 svaphale janayitavya eva svaviùayeõa saha saübandhatvenàna 2 pekùitatvàcca// anyathà vyàptirapi vahneþ smàrikà syàt/ vyutpattikàle 'nubhavahetutvena gçhãtayà ÷aktyedànãmapyanubhava 3 syaiva janayitavyatvàcc/ hastinà hastipakasmçteriva padena padàrthasmçterapi vyutpattikàle -- --------------------------------------------------------------------------- - na tu saüskàratvena tathàtvena tajjanyasyaiva smçtitvaü ÷abdetvavàkyasthala iva vàkyasthale 'pi ÷aktitvena ÷akteþ padàrthopasthitihetutvàtsmçtitvameva yuktamityata àha-- indriyeti// indriyaliïgàbhyasvaviùaye j¤àne janayitavye tathàkramaü sannikarùavyàptyoryathà saübandhatvenàpekùitatvaü tathà vàkya 4 smçta÷abdenàpi svàrthagocarànubhave janayitavye ÷akteþ saübandhatvenaivàpekùitatvena smçtitvànàpatterityarthaþ// nanu ÷abda eva ÷akteþ smàrakatvaniyamo nànyatreti manvànaü pratyàha vyutpattãti// vçddhavyavahàràdinà ÷aktigrahaõakàla ityarthaþ/ na caivaü kevalapadasyàpi smàrakatvaü na syàditi vàcyam/ vyutpattikàle 5 sasahàyatvenaiva ÷rutasya ÷abdasyànubhàvaka÷aktimatvena grahaõena vàkya evànubhavajanakatvopapàdanasyàbhimatatvenàsahàye anubhavasàmagryabhàvàdeva smàrakatvopapatteþ// nanu tu smàrakatvenàgçhãtàyàþ ÷akteravàkyasthale kathaü smàrakatvàmityatastatra ÷akterna smàrakatvaü kiü tu ÷abdaj¤ànameva ÷abdàrthasmàrakamiti sadçùñàntamàha -- hastineti// smçterapãti// saübhavenetyanvayaþ/ padàrthasmaraõàrthaü ÷akteranapekùitatvàdityarthaþ/ --------------------------------------------------------------------------- 1.pesya-naü. 2.nàpe-ga.ka. 3.vena j¤àne-ja.ka. 4.sya ÷abde-e. 5.lesa-naü.e.u. --------------------------------------------------------------------------- bhàbhità-bhità-nvaïgaþ) ÷aktivàdaþ pu - 213. -------------------- ---------- --------- sahànubhåtatvaråpasaübandhàdena 1 saübhavena smaraõàrthaü ÷akteranapekùitatvàcca/ saübandhaj¤ànasya saübandhij¤ànapårvakatvaniya 2 tistu pratyakùa eva/ na tu ÷abde/ saüyogostãtyàdi 3 ÷abdàtsaüyogij¤ànaü vinàpi saüyogànubhavàt// na caivaü 4 padàrthasmçtiråpàvànvavyàpàràbhàvàcchabdasya kathaü pramàkaraõatvamiti vàcyam/ 5 ÷akti smçtereva vyàpàratvàt/ --------------------------------------------------------------------------- smàrakatvena sàhacaryaniyamo nàva÷yaka iti såcanàya hastineti dçùñantoktiþ/ tathà cànanyathàsiddhatvàdanubhava eva ÷akterupayogaþ svãkàrya iti bhàvaþ// nanvanvayaråpapadàrthasaübandhasya ghañamànayetyàdivàkyàrtharåpànvayasya padàrthasaünabandharåpatvàttatra ca padàrthayoþ saübandhitvàtsaübandhaj¤ànasya ca saübandhij¤ànapårvakatvasya ghañapañasaüyogàdipratyakùe dar÷anàtpårvaü padàrthaj¤ànaü pa÷càdanvayaråpasaübandhaj¤ànaü vàcyam/ tathà ca kathaü madhye padàrthasmçtireva netyuktirityata àha-- saübandheti// etena vi÷eùaõaj¤ànajyatvàdvi÷iùñaj¤ànasyeti padàrthasmçtiràva÷yakãti nirastam/ vi÷eùaõaj¤ànahetutàyà niràsàt// yattu maõau 6 padàrthasmaraõaü vyàpàraþ, àkàïkùàdisahakàriva÷àtsmàritàrthànvayànubhavaþ/ phalamityuktaü taddhçdi kçtvà ÷aïkate -- na caivamiti// madhye padàrthasmçterabhàva ityarthaþ/ 7 saïgatismçtereveti// --------------------------------------------------------------------------- 1.smaraõetyadhikam-ja.ga.ka.rà.su. 2.yama-ja.ga.ka.rà.su. 3.ti÷a-ja. 4.vamartha-ja.ga.ka.rà.su. 5.saïgatismçtere-ga.rà.su. 6.padaü karaõamityadhikam -naü.e.u. 7.÷aktismç -naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 214. ----------------------- -------------- ---------- svãkçtàhi tvayàpi ÷abda 1 j¤ànàrthasmçtyormadhye ÷aktismçtiþ// uktaü hi sudhàyàm/ padanicaya÷ravaõavàkyàrthabodhà 2 vantarà padàrthasmçtãnàmevànabhyupagamàditi// tasmàdananyalabhyatvalàtsiddhaü ÷abdsyànvitàbhidhàyitvam// --------------------------------------------------------------------------- ÷abdaj¤ànasya karaõatvà 3 tsaïgatismçte÷ca ÷abdaj¤ànajanyatvàcchabdaj¤ànajanyànvayànubhavajanakatvàcca vyàpàratvamiti bhàvaþ// nanu ÷aktiranvayàü÷e svaråpasatã padàrthàü÷e tu j¤àtopayujyata iti kubja÷aktipakùe padaj¤ànànvabodhayormadhye ÷aktij¤ànaü nàstyeveti kathaü tasya vyàpàratetyata àha-- svãkçtà hãti// padàrthasmçtyarthaü tvayàpyaïgãkçtatvàdasmàbhi÷cànvayàü÷e 'pi ÷aktij¤ànamàva÷yakamiti sàdhitatvàcca bhavati ÷aktij¤ànamavàntaravyàpàra iti bhàvaþ// uktaü hãti// padaj¤ànavàkyàrthabodhayermadhye padàrthasmçtirnetyetat"gauravaü kalpane 'nyathe"tyetadvyàkhyàvasare jij¤àsàdhikaraõasudhàyàmuktamityarthaþ/ bodhàviti dvitãyà dvivacanam/"antaràntareõayukta"ityantarà÷abdayoge dvitãyà vidhànàt// bhaïgàrthaü sàdhyoktipårvamupasaüharati-- tasmàditi// tasyàrthaþ ananyalabhyatvàditi/ upapàditadoùànbuddhyàrohàrtham saïgraheõànuvadati-- tasmàditi// --------------------------------------------------------------------------- 1.÷àbda -naü. dãrgho màrjitaþ-mu. 2.dhàvàntarapadà -rà.su. 3.cchaktismç-naü. --------------------------------------------------------------------------- bhàbhità-bhità-nvaïgaþ) ÷aktivàdaþ pu - 215. --------------------- --------- --------- tasmàtpadàrthasmçteþ 1 kàraõatve prasiddhatyàgaþ, aprasiddhasvãkàraþ, avàntaravyàpàràbhàvaþ, pràthamika 2 vyutpattivirodhaþ, anubhavavirodhaþ, 3 kàraõatvena saübandhenàkà÷asmçtitopyanvayadhãprasaïgaþ, ghañaþ karmatvamityàdipadajanitasmçtitopyanvayadhãprasaïgaþ, padàrthasmçtau pramàõàbhàva÷ceti, doùà 4 ùñakam // bhàññàbhimatàbhihitànvayabhaïgaþ // 2.1 // --------------------------------------------------------------------------- tasmàditi// padàrthasya tatsmaraõasyànvayabodhakaraõatvasvãkàràddoùà 5 ùñakamityanvayaþ/ yadvoktamadhye kasyàpyaparihàryatvàdityarthaþ/ yadvà ÷abdasyànvitàbhidhàyitvàttatadanabhyupagame doùàùñakamityarthaþ/ prasiddhatyàgàdidoùadvayàdityuktamàha-- prasiddheti// nirvyàpàra 6 tvàccetyuktamàha -- avàntaravyàpàreti// vyutpattãtyanenoktamàha -- pràthamiti// ÷abde(ne)tyanenoktamàha-- anubhaveti// kàraõatve 7 tyanenoktamàha-- kàraõatveti// ghañaþ karmatvamityàdinoktamàha -- ghaña iti// vastutastvityàdinoktamàha-- padàrtheti// bhàññàbhimatàbhihetànvayabhaïgaþ // 2.1 // --------------------------------------------------------------------------- 1.kàra-naü. dãrgho lopitaþ-ja.mu. 2.kevyu-naü. ekàro nà÷itaþ-mu. 3.idamàpàdànaü nàsti-ga. 4.doùàþ saptakam-ga. 5.ùasapta-naü. aùñakamiti ÷odhitaü -u. 6.ràcce -naü.e. 7. tvenetyata -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 216. ------------------------ ----------- --------- atha anvasya lakùyatvabhaïgaþ // 2.2 // etena -- padàrthamàtre ÷aktasya padasya padàrtha saübandhinyasya 1 ye lakùaõaiveti nirastam/ uktarãtyàtvaye 'pi ÷akteþ kvçptau paramparàsaübandharålakùaõàïgãkàre 3 nuvyàkhyànoktagauravàt// --------------------------------------------------------------------------- atha anvasya lakùyatvabhaïgaþ // 2.2 // nanvanyalabhyatvàdityasiddham / lakùaõayàpi tadbodhasaübhavàdityata àha -- eteneti// gauravadoùeõetyarthaþ/ yathà pravàhe ÷aktasya gaïgàpadasya tatsaübandhini tãre lakùaõà tatheti bhàvaþ// ukteti// nanu kathamanvite ÷aktirityàdinoktarãtyetyarthaþ/ parampareti// ÷akyàrthasaüba 4 ndhatvaråpaparamparetyarthaþ/ ekayaiva ÷aktyaiva 5 padàrthatadanvayayorabhidhànasambhavàllàghavaü ÷aktipakùa iti bhàvaþ// nanu lakùaõàpakùe hastinà hastipaparasmçteri 6 vetyàdinà pårvoktidi÷à ÷aktiü vinàpi padàrthasmçtisambhavena padàrtheùvapi ÷aktirnopayeti làghavamiti cenna/ tathàtve kvàpyabhidhànavçtterabhàvena lakùaõàmàtrocchedàpatteþ/ vàcyàrthasambandhapårvakatvàtsarvatra lakùaõàyàþ/ ata eva pràkpadàrthamàtre ÷aktasyetyuktatam/ yà tu sudhàyà"manvayo 7 lakùyata iti cettarhi padàrtheùu sàhacaryàtsmàrakatvamàtram/ --------------------------------------------------------------------------- 1.nvite-naü.ja.ka. 2.këptàviti nàsti-naü. saübhave-ga.rà.su. 3. re gaura-naü. 4.ndhirå-naü.u. 5.evakàro nàsti-u. 6.revetyà-naü.u. 7.yopila-naü.u. --------------------------------------------------------------------------- anvasya-latvaïgaþ) ÷aktivàdaþ pu - 217. ----------------- ----------- --------- kiü caivaü"vailà tattãranãrayo"ityànu÷àsanàtkevala 1 tãre ÷aktasya velàpadasya kevalamàtsarve ÷aktasya matsarapadasya 2 vi÷iùñe lakùaõasaübhavena, tatra ÷aktirna syàt/ evaü jàtimàtre ÷aktasya gavàdipadasya jàtyàkçtivi÷iùñavyaktau 3 ca lakùaõàsaübhavena jàtyàkçtivi÷iùñavyaktau ÷akti÷ca na syàt/ yadi ca velàdipadasya nãràdau tadvi÷iùñatãràdau ca prayogapràcuryànnãràdyanupapattya 4 nusaüdhànaü vinaiva vi÷iùñapratãte÷ca na tatra lakùaõà ; tarhi tata evànvasya vi÷aùñepi na lakùaõà // kiü ca vàcyàrthasaübandhitayà dhãstha evàrthe lakùaõà// --------------------------------------------------------------------------- anvaye tu lakùaõeti padànàü na kutràpyabhidhà 5 vçttiriti syà"dityuktiþ svàrthàn smàrayantyanya 6 paràõi padànãti pårvaprakçtamatàntaràbhipràyeti 7 j¤àtavyam// atiprasaïgaü càha-- kiü caivamiti// ekaikatra ÷aktasyànyatra tatsambandhini prayogapràcuryasatve lakùaõàmupetya ÷aktyapalàpe satãtyarthaþ/ tattãreti// nãravi÷iùñatãretyarthaþ/ vi÷iùñeti// nãravi÷iùñe 8 màtsaryavi÷iùñe cetyarthaþ/ paramukhenaiva hetudvayoktipårvaü samàdhiü vàcayati-- yadi ceti// tata eveti// tvaduktahetudvayàdevetyarthaþ/ dvividhaü hi lakùamàbãjam/ vàcyàrthasambandhitvena dhãsthatvaü, anvayànupapatti÷cetyetadvividhalakùaõàbãjàbhàvànna lakùaõà yuktetyàha -- kiü ceti// api ceti ca 9 // --------------------------------------------------------------------------- 1.nãre-ja.ga.ka.rà.su. 2.sya civa-naü.ga. càvi÷iùñena-rà.su. 3.ktyàla-su. 4.ttipratisaü-naü.rà.su. 5.na vçttiþ syà-naü. 6.nvayapa-naü.u. 7.j¤eyam -e.naü. 8.matsa-u. 9.ca iti nàsti-e.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 218. ----------------------- ------------- ---------- na cànvayavi÷eùo vàcyàrthasaübandhitayà dhãsthaþ/ api ca pratãtànvayànupapatyaiva lakùaõeti lakùaõàtaþ pràganvaye dhãþ svãkàryeti kathaü lakùaõayànvayadhãþ// tasmàdanvayasya lakùyatve -- vçthaiva këpta÷aktityàgo 'tiprasaïgo 1 vàcyàrthasaübandhitayopasthitiråpalakùaõàhetvabhàvaþ pratãtànvayànupapattirålakùaõàbãjàbhàva÷ceti doùacatuùñayam // anvayasya lakùyatvabhaïgaþ // 2.2 // --------------------------------------------------------------------------- na cànvayavi÷eùa iti// tasyàpårvatvena vàkyaikabo 2 dhasya pràganupasthiteriti bhàvaþ/ ÷eùastu spaùñaþ// anvayasya lakùyatvabhaïgaþ // 2.2 // 3 iti prakaraõasaptakàtmakànvitàbhidhànavàdaþ // --------------------------------------------------------------------------- atha pràbhàkàroktapada÷aktibhaïgaþ // 2.3 // padàrthastu vyaktireva/ ÷aktigràhakasyànayanàdi vyavahàrasya tatraiva saübhavàt/ anyathà ÷abdàttatpratãterasaübhavàcca // --------------------------------------------------------------------------- atha pràbhàkaroktapada÷aktibhaïgaþ // 2.3 // nanvanvite padàrthe pàdanàü ÷aktirityuktam/ tatra kaþ padàrthaþ kiü jàtiruta vyaktirita tatràha-- padàrthastvityàdinà -- prakaraõapa¤cakena / --------------------------------------------------------------------------- 1.padàrthasaü-ja.ka. 2.dhvasya-e.u. 3.evaü prakaraõasaptàtmako anvitàbhidhànavàdaþ samàptaþ -e. u. --------------------------------------------------------------------------- pràrokta-paktiïgaþ) ÷aktivàdaþ pu - 219. ----------------- --------- --------- atra pràbhàkaràþ-- anirdhàritayatki¤cidvyakteþ ÷akyatve kà vyakti÷÷akyetyanadhyavasàyena gàndadyàdityàdi vàkyàtpravçttirna syàt/ sarvasyàþ pratyekaü ÷akyatve yatra ÷aktigrahastatraiva ÷àbdadhãþ syàt/ anyatra tutadagrahàdaparvavyaktidhãrna syàt 1 / sarvatvena ÷akyatve 2 gàndadyàdityàdi÷àstrama÷akyànuùñhànàrthopade÷akaü syàt/ --------------------------------------------------------------------------- padasya ÷akyànvayapratiyogyarthastvityarthaþ/ vyaktya eva vàcyà iti paddhatyukteriti bhàvaþ/ atraivakàraþ paràbhyupagatànugatajàtivyàvartako na tu ghañatvàditattadasàdhàraõadharmaniràsakaþ/ tasyàpi vàcyatvàt/ yadvà ghaña 2 tvàdervàcyatve 'pi vàcyatàvacchedakatvenaiva vyaktam/ anyatheti// vyaktau ÷akterabhàva ityarthaþ/ atreti// vyakteþ ÷akyatvapakùe doùamàhuþ pràbhàkarà ityarthaþ/ pada÷aktivàdapårvapakùe/ maõyuktaü niùkçùyàha -- anirdhàritetyàdinà ucyata ityantena // vyaktau ÷aktiriti vadatà vaktavyam kimekasyàü vyaktàvatha sarvàsu vyaktiùviti/ antyepi kiü pratyekaü tattadvyaktiùu pçthakpçthak÷aktiruta sarvatvena råpeõa sarvàsvapi vyaktiùvekaiva / àdye doùonirdhàriteti/ dvitàya àha-- sarvasyà iti// ekadà sarvàsàmupasthityayogena pratyekaü sarvàsu ÷aktigrahàyogena kvacideveti vàcyatvàditi bhàvaþ/ tçtãya àha-- sarvatveneti// gàmiti padena sarvagovyaktyupasthityà sarvàsàmapi dànakarmatvapratãteriti bhàvaþ// --------------------------------------------------------------------------- 1.anyatra tvityàrabhya nàsti-rà.su. 2.tvena ca gàü-rà.su 3.ñàde-naü.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 220. ------------------------ ------------ ----------- tasmàcchakyavyaktyanugamàyà÷akyavyaktivyàvçttaye ca sarvaikodàsãnyena vi÷eùaõena vopakùaõena và gotvenàvacchinnà vyaktiþ ÷akyati ÷aktigraho vàcyaþ/ tathà ca svata evànyavyàvçttagotvasya prathamopasthitatvàllaghutvàcca nàgçhãtavi÷eùaõanyàyena jàtireva ÷akyà// nanu vyaktau ÷aktyabhàvena kathaü ÷abdàttadvãriti cet/ satyam/ padena jàtivi÷iùñavyaktij¤ànajananàdvi÷iùñe ÷aktirastyeva/ --------------------------------------------------------------------------- evaü vyaktipakùe bàdhakamuktvà svapakùamupasaühàramukhena sayuktimàha -- tasmàditi// kevalavyaktau ÷aktipakùasyogàdityarthaþ/ ÷akyeti// ÷akyànàü vyaktãnàmanugamàya saïgrahàya, a÷akyànàma÷vàdãnàü vyavacchedàyà cetyarthaþ/ vi÷iùñaü ÷akyamiti pakùa àha-- vi÷eùaõenaveti// gotvenetyanvayaþ/ vyaktimàtrameva ÷akyamiti pakùa àha-- upalakùaõenaveti// kiü tata ityata àha-- tathàceti// gotvaråpadharmeõaiva govyaktãnàmanugatatvànyavyàvçttatvayoþ sapàdyatve satãtyarthaþ/ svata eveti// vyaktivadanugatadharmamukhàpekùàü vinaivetyarthaþ/ anya÷aktàtpadàdanyaj¤ànàyogàdgopadàdgovyaktidhãranubhavasiddhà na syàditi bhàvena ÷aïkate -- nanviti// yattu maõau pràbhàkaramatànuvàdaprastàve kustatarhi vyaktidhãrityà÷aïkya gopadaü hi niyamato jàtivyaktã bodhayatãtyàdinà pràbhàkaramatamåhitaü tanniùkçùyàha-- satyamityàdinà// ÷aktij¤ànasya sahakàritve yakturagçhãtetyàdi/ --------------------------------------------------------------------------- pràrokta-paktiïgaþ) ÷aktivàdaþ pu - 221. ------------------ --------- ---------- kiü tvagçhãta÷aktikasya 1 bàlasyàrthàbodhàtkutra cicchaktij¤ànaü sahakàri kalpanãyam/ tatra jàtyaü÷e ÷aktij¤ànasyaiva jàti÷aktij¤ànatvena kàraõatà kalpyate / kàryatà tu jàtivi÷iùña 2 ÷àbdaj¤ànatvena / na tu jàtiva÷iùña÷aktij¤ànatvena kàraõatà/ jàtyaü÷e ÷aktij¤àne sati jàtivi÷iùñe ÷aktij¤ànavyatirekeõa jàtivi÷iùñavyaktiviùayaka÷àbdabodhavyatirekàdar÷anàt// yadvà 3 jàti÷aktij¤ànatvenaiva kàraõatà/ jàti÷abdàj¤ànatvenaiva kàryatà ca / jàtibhànasàmagrã tu -- --------------------------------------------------------------------------- pakùadharoktaü niùkar 4 ùamàha-- tatreti// jàtyaü÷e ÷aktij¤ànasyaiva / na tu vyaktyam÷e ÷aktij¤ànasyàpãtyeva kàràrthaþ// nanvanyaj¤ànenànyotpattàvatiprasaïga ityastadvi÷iùñatvaü niyàmakamiti bhàvenàha-- jàtivi÷iùñeti// kuta ityato vi÷iùña÷aktij¤ànatvena kàraõatàgràhakakamànàbhàvàdityàha-- jàtyaü÷a iti// anyaj¤ànenànyaj¤ànotpattàvapiprasaïganiràsàyà tadvi÷iùñatvaü niyàmakamekamuktam/ samànasaüvitsaüvedyatvaråpaniyàkamàntaraü ca / atha và jàti÷aktij¤ànàjjàtidhãrbhavantã vyaktimapi bodhayatãtyàdinà maõyukta 5 màha-yadveti// --------------------------------------------------------------------------- 1.vàkyasyàrthà-naü. 2."÷aktij¤ànatvena"iti tataþ 'jàtyaü÷e ityàdicàsti- naü.ka. 3.÷àbda-naü.su.rà. 4.kçùyà-naü.u. 5.ktaü niyàmakàntaramà-naü.e.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 222. ------------------------ ------------ --------- -jàtervyaktighañitamårtitvena vyaktimanàdàya jàtibodhanà 1 ÷aktà tàmàdàyaiva jàtiü bodhayati/ 2 yathà buddhimaddhetukànumititvena kàryatve 3 buddhimaddhetukavyàpya 4 tvena ca 5 kàraõatve siddhe kùityàdau kàryatvena hetunà jàyamànànumitirbuddhinityatvamàdàya paryavasyati/ etadeva hi samànasaüvitsaüvedyatvam, yadanyabuddhitvàvacchinnakàryatàpratiyogikakàraõàdanyatra buddhirbhavatãti// --------------------------------------------------------------------------- vyaktighañiteti// gotvàdergavàdivyaktiniùñhadharmavi÷eùaråpatvàditi vànekavyaktivçttitvaråpatvàditi và tàtparyam/ svayaü dçùñàntamàha -- yatheti// kùityàdikaü buddhimaddhetukaü kàryatvàt ghañavaditã÷varànumàne kùityàdiniùñhakàryatvahetunà kùityàdeþ 6 siddhyadbuddhimajjanyatvaü nityabuddhimajjanyatvaü sidhyati/ buddhernityatvaü vinà kùityàdiniùñhakàya 7 tvasyàyogàt/ loke ghañàdikàrye ca buddhimaddhetukatvagocarànumititvena buddhimajjanyatvavyàpyakàryatvavatvena kàryakàraõabhàvagraho na nityatvagarbhitabuddhimaddhetukatvànumititvenàpi/ tathàpi yathà kùityàdau vi÷eùasiddhistathetyarthaþ// kimanena niyàmakamuktaü syàdityata àha -- etadeva hãti// etadityukaü vyanakti -- yaditi// jàti÷àbdaj¤ànatvàvacchinnakàryatàpratiyogikakàraõatàjjàti÷aktij¤ànàjjàti÷aktij¤ànàjjàtivi÷iùñe buddhirityarthaþ/ --------------------------------------------------------------------------- 1.÷aktatvàttà-naü. ÷aktestà-ja. ÷akyatvàttà-rà.su. 2.tathà-ga.ka. 3.tvena- bu- rà.su. 4.pyavatve-ga.naü. 5.kàraõatve iti nàsti-rà.su. 6.÷uddhabuddhimajjanyatvaü siddhyati-naü. siddha -u. r7.yasyà -naü.u. --------------------------------------------------------------------------- pràrokta-pattiïgaþ) ÷aktivàdaþ pu - 223. ----------------- ---------- -------- ucyate -- yena råpeõopasthite saübandhini yasya saübandho gçhyate tena råpeõaikasaübandhipratãtiraparasaübandhinaü j¤àpayatãtyanumityàdau këpta 1 kàryakàraõabhàvasàmànyamatikramya sàpagryantakalpanà na yuktà/ --------------------------------------------------------------------------- ã÷varànumàne 'pi buddhimajjanyatvànu 2 mitiü vi÷iùñavyaktau ÷abda÷aktimupetyàpi ÷aktij¤ànasya jàti÷aktij¤ànatvenaiva jàtivi÷iùñavyaktij¤ànaü prati kàraõatvaü tatra ca tadvi÷iùñatvaü và tadekavavittivedyatvaü vàtiprasaïgabha¤jakaü niyàmakadvayam, tadubhayamapi niràha-- yena råpeõeti// dhåmatvàdinà råpeõopasthite dhåmàdau saübandhini yasya saübandhaþ yanniråpitaþ saübandho vahniniråpito vyàptilakùaõaþ saübandho gçhyate, tena råpeõa dhåmaråpaikasaübandhapratãtiþ vahnilakùaõamaparasaübandhinaü j¤àpayatãtyanumitisthale hasti hastipàdismçtyàdisthale ca këptam/ tathaiva ÷abdasthale 'pi govadatvena råpeõa gopadaråpe saübandhinyupasthite gotvavi÷iùñagovyaktiniråpitaþ ÷aktilakùaõaþ saübandhogçhãta iti gopadatvena råpeõa gopadaråpaikasaübandhipratãtiraparaü goråpaü jàtivi÷iùñamarthaü j¤àpayatãtyupapadyate, tathà ca gopadaj¤ànatvenaiva goråpàrthaj¤ànatvena ca kàryakàraõabhàvasaübhave jàtivi÷iùñavyaktij¤àne jàti÷aktij¤ànatvena kàraõabhåtajàti÷aktij¤ànaråpasàmagryantarakalpane gauravamityarthaþ// svàrthe vyaktàvityuktyà -- ÷akti÷caivànvite svàrthe ÷abdànàmanubhåyate/ ato 'nvitàbhidhàyitvaü gauravaü kalpane 'nyathà/. --------------------------------------------------------------------------- 1.ptaïkà -naü.ga.ka.rà.su. 2.titvàvacchinnakàryatàpratiyogikakàraõàdbuddhimaddhetukatvavyàpyakatvànnityabuddhimaddhetukatvenànumitirbhavatãti yadetadevetyarthaþ/ yaduktaü jàtivi÷iùñaü -naü.e.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 224. ------------------------ ------------- ---------- sàmànye bàdhakàbhàve 'pi svàrthe vyaktau sàmagryantarakalpane 'nuvyàkhyànoktagauravàt// kiü caivaü vyaktyaü÷e ÷aktij¤ànatvena kàraõatà, jàtivi÷iùñapyaktiviùayaka÷àbdaj¤ànatvena kàryateti viparãtaü kiü na syàt/ --------------------------------------------------------------------------- iti ÷vokasya jàtyanvite svàrthe vyaktau ÷aktiranubhåyate ÷abdànàü ato jàtyanvitavya 1 ktyabhidhàyitvaü, jàtyanvitavyaktipratyàyakatvam/ anyathà sàmagryantakalpana ityartho 'bhipretaþ// nanvanyalabhyepi vyaktij¤àne vyakti÷aktij¤ànatvenàpi kàraõatvakalpane gauravaü tulyamevetyata àha-- kiü caivamiti// làghavàdanyataràü÷a÷aktij¤ànasyaiva hetutva ityevaü÷abdàrthaþ// nanu jàtervyaktighañimårtitvàjjàtibhànaü vyaktibhànaü vinà na yuktam/ na tu vyakti bhànaü jàtiü vineti/ vaiùamyamiti cettarhi jàtivyaktyorekavittivedyatvabhaïgaþ syàt/ anyabuddhitvàvacchinnakàryatàpratiyogikàkàraõàdanyatra buddhirbhavatãtyasyaikavittivedyatva÷abdàrthatvàt// nanu vyaktau jàtervi÷eùaõatvànnàgçhãvi÷eùaõanyàyena jàti÷aktij¤ànatvenaiva hetutvamiti cenna/ vyakterapi jàtau vi÷eùaõatvàtkramikopastathitisthala eva nàgçhãtetinyàyàvatàreõa tulyavittivedyajàtivyaktisthale tadanavatàràcca/. doùàntaramàha-- evamiti// anvayàü÷epi ÷aktij¤ànahetutvasya pràbhàkaraiþ svãkàràdbhavatãdamaniùñhamitibhàvaþ/ nàgçhãteti nyàyamabhyupetyàpabi doùàntaramàha-- kiü ca muõóita iti// --------------------------------------------------------------------------- 1.÷aktya -e. vyaktipratyayakatvam-naü.u. 2.÷aktya-e. --------------------------------------------------------------------------- pràrokta-paktiþïgaþ) ÷aktivàdaþ pu - 225. ------------------ --------- ---------- evaü padàrtha÷aktij¤ànatvena kàraõatà, yogyetarànvitapadàrthaviùayaka÷àbdaj¤ànatvena kàryatetyàpatyànvite ÷aktij¤ànasya kàraõatà na syàt// kiü ca muõóite gotve na ÷aktigrahaþ, yatkiü cicchakyamiti j¤ànenà÷vatvàdivyàvçttagotvasya ÷akyatvàsiddheþ/ ki tu vyaktyà vi÷eùite gotve ÷aktigraha iti nàgçhãtavi÷eùaõanyàyo viparãtaþ// na ca gotvasya svata eva 1 vilakùaõatvàtsvataþ siddhenetaravyàvçttatvena j¤àte gotve ÷aktigraha iti vàcyam/ gotvaü ÷akyamiti j¤ànepãtaravyàvçtteranullekhàt/ óallekhe và saiva pravçttinimittaü syàt/ na ca gotvatvena j¤àne gotve ÷aktigrahaþ/ gavetaràvçttitve sati gotvavçttitvàdanyasya 2 gotvatvasyàbhàvena gotvatve vyakterdviranuprave÷àt// --------------------------------------------------------------------------- vyaktyavi÷eùite 3 gotve ityarthaþ/ svata evànyavyàvçtteti pràguktamà÷aïkya niràha-- na ceti// anullekhàditi// a÷vatvàdivyàvçttaü gotvamityàkàràbhàvàditi bhàvaþ/ saiveti// itaravyàvçttireva gopadapravçttinimittaü syàdityarthaþ/ nàgçhãtavi÷eùaõanyàyàt / natvitaravyàvçttatvavi÷iùñaü gotvamiti bhàvaþ // --------------------------------------------------------------------------- 1.vi÷vetyadhikam-ga.rà.su. 2.syàbhàvenç-ja. 3.tago- naü.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 226. ------------------------ ------------- ---------- kiü caivaü tvadabhimatà 1 gaïgà÷abdàdestãràdau lakùaõà maõóapaü maõóapa÷abdasya gçhavi÷eùasaübandhini puruùe råóhipårvikà lakùaõà ca na syàt/ tatràpi tãratvapuruùatve eva lakùye, tãrapuruùau tu lakùaõàü vinà nàgçhãtavi÷eùaõanyàyena và ekavittivedyatayà và pratãyete ityeva syàt// kiü ca vyaktera÷akyatve tatra vibhaktyar 2 thànvayo na syàt// na ca vyaktera÷akyatvepyekavittivedyatayà prakçtipratipàdyatvàdvibhaktyarthànvaya iti vàcyam/ tathàtve hi pårvàtvàpàratvàderapyekavittivedyatayaivànyonyaü -- --------------------------------------------------------------------------- tvadabhimateti// lakùaõetyanvayaþ/ råóhipårvaketi// maõóapa÷abdasya gçhavi÷eõe råóhatvàttattapårviketyarthaþ/ paroktaü niyàmakadvayaü lakùaõàsthela'pyàha-- nàgçhãteti// vibhaktyartheti// ghañamànayetyàdau karmatvàdiråpavibhaktyarthànvaya ityarthaþ/ subvibhaktãnàü prakçtyarthànvitasvàrthabodhakatvàdvyakte÷cà÷akyatvena ghañàdipràtipadikàrthatvàbhàvàt// nanu prakçtitàtparyaviùayer'the vibhaktyarthànvaya iti cenna/ lakùaõocchedàpatteþ/ gauravàcceti bhàvaþ/ yadyapi pràgvivi÷iùñe ÷aktirastyevetyuktyà vyakterapi ÷akyatvamasti / tathàpi tadaü÷e ÷aktij¤ànasyàhetutve '÷akyatvapràyayatvàditi 3 và, jàtàveva ÷aktiþ vyaktidhãstvekavittivedyatvena bhaviùyatãti matena và 4 syàvatàràdadoùaþ/ tathàtve hãti// --------------------------------------------------------------------------- 1.tagaü -rà.su.naü. 2.ktyanvayo- ja.ka. 3.tinajà-naü-'na' iti rekhayà dåùitam -e. 4.vàsya doùasyà -u. naü. --------------------------------------------------------------------------- pràrokta-paktiïgaþ) ÷aktivàdaþ pu - 227. ----------------- --------- --------- vibhaktùathànvayasaübhavena pårvàparapràtipadikayoraparapårvapràtipadikàrthaviùayà viparãtalakùaõà na syàt// api ca pårvamànayeti mukhyaprayoge 'parasyàpi vibhaktyarthànvayaþ tadadhãnaþ kriyànvaya÷ca 1 na syàt// api ca jàtimàtrasya padàrthatve gopadàjjàtivi÷iùñavyaktidhãrna syàt/ na ca samànasaüvitsaüvedyatayaiva taddhãþ/ 2 tadvai÷iùñyàü÷e tadabhàvàt/ --------------------------------------------------------------------------- ekavittivedyatvamàtreõa vibhaktyarthànvaye sati yatra viparãtalakùaõayàparàbhipràyeõa pårvamànayeti pårvapadaü prayuïta tatra pårvapràtipadikasyàparapadàrthalakùaõà na syàt/ lakùaõàü vinaiva dvitãyàvibhaktyarthakarmatvasya pårvapadàrthenaikavittivedye parapadàrthe anvayasaübhavenàparamànayetyarthopapatteþ/ evamevàparamànayetyatràpyuktadi÷à pårvamànayetyarthopapatteþ/ parvàpara÷abdàrthayo÷cànyonyasàpekùetvenaikavitthivedyatvàdityarthaþ/ na ceùñàpattiþ/ sarvatàntrikalaukikavirodhàt/ abhyupetyàpi bàdhakamàha-- api ceti// lakùyàbhipràyaü vinaiva yatra pårvamànayeti mukhyàrthaprayogastatra sthale pårvapràtipadikàtparatra ÷rutivibhaktyarthakarmatvànvayo 'parapadàrthe syàt/ pårvapadàrthenaikavittivedyatvasya tvaduktavibhaktyarthànvayaprayojakasya satvàt // astu ko doùa ityata àha -- tadadhãna iti// tathà ca pårvamànayetyukte aparasyànayanaprasaïgoparamànetyuktaü pårvasyànayanaprasaïga ityarthaþ/ --------------------------------------------------------------------------- 1.na iti nàsti-ga.ka.rà.su. 2.taditi nàsti-naü.ja.ka. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 228. ------------------------ -------- ---------- 1 tatràpi tathàtve nirvikalpakocchedaþ syàt// ki¤coktanyàyena vyaktivi÷eùaõakagotve ÷aktirj¤àneti tajjanyà ÷àbda 2 dhãrapi vyaktivi÷eùita gotvavi÷eùaõakavyaktiviùayà syàt/ na ca tatànubhavaþ/ gaurityanena gotvavi÷eùaõakavyaktereva pratãteþ // tasmàjjàtyaü÷a eva 3 ÷aktij¤ànasya hetutve sàmagryantarakalpanàpattiþ, vyaktyaü÷a eva ÷aktij¤ànaü heturiti vaiparã 4 tyàpattiþ, anvayapratibandã, gotve ÷aktigrahada÷àyàü vyakterdviranuprave÷àpattiþ, gavàdipadànàü jàtàvena ÷aktau gaïgàdi÷abdànàü tãratvàdàvena lakùaõàprasaïgaþ, ekavittivedyatvamàtreõa vibhaktyarthànvaye pårvamànetyàdau paràderapi tatprasaïgaþ, --------------------------------------------------------------------------- nirvikalpaketi// jàtivi÷iùayakanirvikalpakaj¤ànasyaikavittivedyatayà vyaktiviùayakatvamiva vai÷iùñyasyàpi jàtivettivedyatve vai÷iùñyaviùayakatvasyàpyàpatyà vai÷iùñyàviùayakanirvikalpakocchedaþ syàdityarthaþ/ etacca nirvikalpakàstitvamatenoktam // tadabhàvamate tu doùàntaramàha -- kiü cokteti// muõóite gotve na ÷aktigraha ityàdinoktanyàyenetyarthaþ/ tajjanyà ÷aktijanyetyarthaþ/ astvityata àha-- na ca tatheti// pràguktaü saïgraheõànuvadannupasaharati -- tasmàditi// --------------------------------------------------------------------------- tasyàpi-ja.ka. 2.÷àbdãdhã-ja.ga.ka. 3.vyakti-ja.ka. 4.tyaprasaïgaþ-naü.ga.rà.su. --------------------------------------------------------------------------- bhàkta-vyakti-laõàïgaþ) ÷aktivàdaþ pu - 229. ---------------------- --------- --------- jàtivai÷iùñyàü÷apratãtyanupapattiþ, go÷abdena vyaktivi÷eùigotvavi÷eùaõakavyaktidhãprasaïga÷cetyaùñau doùàþ // pràbhàkaroktapada÷aktibhaïgaþ // 2.3 // --------------------------------------------------------------------------- spaùño granthaþ // pràbhàkaroktapada÷aktibhaïgaþ // 2.3 // --------------------------------------------------------------------------- atha bhàññoktavyaktilakùaõàbhaïgaþ 24 // bhàññàstu -- ànantyavyabhicàràbhyàü vyaktau ÷aktigrahàsaübhavàjjàtireva ÷akyà, jàtivi÷iùñà vyaktistu lakùyà / --------------------------------------------------------------------------- atha bhàññoktavyaktilakùaõàbhaïgaþ // 2.3 // lakùaõàyà àkùepato và vyaktidhãsaübhavàdananyalabhyajàtàveva ÷aktiriti matamapyanådya niràha -- bhàññàstviti// ànantyeti// vyaktau ÷aktiriti pakùe prativyakti ÷aktigrahau na saübhavati/ tàsàmànantyàt/ ekasyàü vyaktau ÷aktigrahe ca ÷abda÷ravaõato vyaktanyantarasyàpyupasthitidar÷anena tatra ÷aktigraho vyabhicàri/ tena vinàpi tadupasthiteþ/ atovyaktau ÷aktigrahàyogàtsarvànugatàyàmekasyàmeva gotvàdijàtau gopadàdi÷aktigraha ityarthaþ/ kathaü tarhi vyaktidhãþ ÷abdàjjàyetetyataþ pakùadvayamàha -- lakùyeti // àkùepalabhyeti ca // àkùepaj¤eyetyarthaþ// --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 230. ----------------------- ------------- --------- evaü ca vyàktestãravatprakçtivçttiviùayatvàdvibhaktyarthànvayo yuktaþ/ yadvà vyakti 1 stvàkùepalabhyeti na tatra vçttiþ kalpyetyàhuþ/ tadapi na / uktarãtyà 2 svàrthe vyaktau ÷aktisaübhaveparamparàsaübandharåpalakùaõàïgãkàre 'nuvyàkhyànoktagauravàt / --------------------------------------------------------------------------- yadyapi maõau bhaññamate tu vyaktistvapekùepalabhyetyuktvà'kùepapakùa eva doùànuktvà-- jàtàvastvanàstitve na hi ka÷cidvivakùyati/ nityatvàllakùaõãyàyà vyakteste hi vi÷eùaõe// iti maõóana÷lokaü saümatitvenoktvà lakùamaõàpakùaü maõóanamatatvenopanyasya khaõóitavàn/ tathàpi maõóanasya bhañña÷iùyatvàdbhàññàstu lakùyetyàhurityuktam/ àkçtyadhikaraõe ca vàrtikamate vyaktilakùaõàpakùasya sphuñatvàcca// uktaü ca ÷àstradãpikàyàmapi -- la 3 kùaõà vàbhyupetavyà jàtestenàbhidheyatà / iti/ lakùyeti pakùe pràguktadoùo netyàha -- evaü ceti// prakçtivçttãti// pràtipadikaniùñhalakùaõàråpapravçttiviùayatvàdityarthaþ/ àkùepeti// vyakterjàtyavinàbhåtatvàcchabdàjjàtibuddhyanantaraü krameõa vyàptyàdyanusandhànena vyaktibuddhirityarthaþ/ jàtivyaktyerekavittivedyatvaü tvasiddhamiti bhàvaþ/ anavyàkhyànasthatripàdyàstàtparyàrthamàha -- svàrtha iti// uktarãtyeti pàñhe pårvabhaïgoktarãtyetyarthaþ// "gauravaü kalpane 'nyathà"iti caturthapàdasthànyathà÷abdasyàrthamàha-- parampareti// --------------------------------------------------------------------------- 1.ktirà-naü.ga.rà.sa. 2.uktarãtyeti nàsti-ga. 3.kùyatà và -u. --------------------------------------------------------------------------- bhàkta-vyakti-laõàïgaþ) ÷aktivàdaþ pu - 231. --------------------- ----------- --------- vàkyasthaparvapadànàü lakùakatvena lakùakasyànanubhàvakatvapakùe vyakteranubhavàyogàcca// kiü ca gaïgàtvàdiråpàtsvàrthàdanyena tãratvàdinà råpeõopasthita eva tãràdau gaïgàdipadasya lakùaõà dçùñà/ na càtrara vyaktirjàtiü vinà råpàntareõopasthità/ gauriti pratãtyà jàtivyaktyorevollekhàt/ kàkebhyo dadhi rakùyatàmityàdàvapi kàkatvàdanyena dadhyupaghàtatvàdinopasthita eva lakùaõà // kiü ca gàü pa÷ya gaustiùñhatãtyadau satyapi -- --------------------------------------------------------------------------- ÷abdasambandhijàtisaübandharåpaparamparàsambandharåpetyarthaþ/ målàråóhatàdyotanàyànuvyàkhyànoktetyuktam/ sudhàyàmevamàdyarthàvyutpàdanaü ÷iùyairevohyatàmitibhàvane granthagauravabhayàdeva/ na tu grandhakçtànabhimatvàt/"grantho 'yamapi bahvartha"iti målakàrairevokterato na virodhaþ ÷aïkyaþ/ lakùyakatvenetyasya vyakteranubhavàyogàccetyanvayaþ/ kuta ityato làkùaõikaü padaü nànubhàvakamiti yanmataü tatpakùa iti // lakùaõàbãjàbhàvànna lakùaõetibhàvena maõyuktadoùaü càha-- ki¤ceti// anyena råpeõopasthita eva lakùaõetyasya vyabhicàramà÷aïkyà 1 ha kàkebhya iti// na kevalamanyena råpeõopasthitiråpa 2 bãjàbhàvo mukhyàrthànupapattipratisandhànaråpamapi lakùaõàbãjaü nàstãtyàha -- kiü ca gàmiti// pramitatyàgàpramitasvãkàraråpadoùau càha -- kiü ca yasyàmiti // --------------------------------------------------------------------------- 1.ïkya niràha -- u. 2.lakùaõà ityadhikam -naü.u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàmóavam (dvi.paricchedaþ pu - 232. ----------------------- ---------- ------ jàteranvayayogyatve 'nupapatyanusandhànaü vinaiva jàtili÷iùñyaktipratãtirna tatra lakùaõà, pratyuta gaurnityà gaurjàtirityàdau vyaktyanvayànupapattyaiva jàtidhãriti tatraiva lakùaõà // kiü ca yasyàü vyaktànànayanàdivyavahàreõa ÷aktigrahaþ evaü gaurnaùñà gaurdãrghà gauþ ÷uklà gauþ sàsnàdimatã gauranekà gaurgacchati gàmànaya gàü badhànetyàdau prayogapratãtyayoþ pràcuryaü ca, tasyàü vyaktau lakùaõà tadviparãtàyàü jàtau ÷aktiriti sàdhvãyaü vyavasthà/ na hi jàtau nà÷àdyasti// kiü cànityatvanityatvànumànayorghañe dçùñàntite ghaña÷abdamukhyàrthasya ghañatvasya nityatvàtkrameõa sàdhyavaikalyatadabhàvau syàtàm / --------------------------------------------------------------------------- tasyàmityanenànvayaþ/ gavànayanàdivçddhavyavahàreõa hi pràthamika÷aktigraha ityuktaü pràk/ sa ca vyavahàra ànayanàdiyogyavyaktàvevaitasyàü lakùaõà cet kathaü na pramitatyàgaþ/ tadrahite jàtau ÷aktigraha÷cet kathaü nàpramitasvãkàra ityarthaþ/ evamiti// yathà vyaktau ÷aktigrahastathà prayogapratãtyoþ pràcuryaü ca yasyàü vyaktau tasyàü lakùaõeti yojanà/ sàdhvãyamiti// kàkusvareõàsàdhutvamucyate / gaurnaùñetyàdidhãrjãtiviùayàstvityata àha-- na hãti// kiü cànityatveti// ÷abdo 'nityaþ kçtakatvàt ghañavadityanumàne ghañapadamukhyàrthasya ghañatvasyaiva dçùñàntatvàpatyà sadhyavaikalya 1 doùaþ syàt/ tathà pçthivã nityà gandhavatvàdityanumàne ca sàdhyavaikalyàbhàvaþ syàt/ --------------------------------------------------------------------------- 1. lyaü syà - u. naü. --------------------------------------------------------------------------- bhàkta-vyaktyà-païgaþ) ÷aktivàdaþ pu - 233. --------------------- --------- --------- tasmàdvyaktau mukhyavçttisaübhave 'pi lakùaõà÷rayaõaü, vyakteranubhavànupapattiþ, mukhyàrthàdanyena råpeõopasthitiråpalakùaõàbãjàbhàvaþ, jàtàvanupapatyanusandhànaü vinaiva vyaktidhãþ, pratyuta vyaktàvanupapatyanusandhàne satyena jàtidhãþ, pramitatyàgàpramitasvãkàrau, anityatvà 1 numàne ghañavaditi dçùñàntoktyanupapattiþ/ nityatvànumàna eva dçùñàntoktiprasaïga÷ceti doùanavakam// bhàññoktavyaktilakùaõàbhaïgaþ // 2.4 // --------------------------------------------------------------------------- na ceùñàpattiþ/ sarvatàntrikavirodhàditi bhàvaþ/ pràguktadoùàn buddhyàrohàya saükùipyànuvadannupasaüharati -- tasmàditi /. bhàññoktavyaktilakùaõàbhaïgaþ // 2.4 // --------------------------------------------------------------------------- atha bhàññoktavyaktyàkùepabhaïgaþ // 2.5 // àkùepapakùe 'pi vyavahàràdinà gçhãta÷aktervyakteþ -- --------------------------------------------------------------------------- atha bhàññoktavyaktyàkùepabhaïgaþ // 2.5 // yadvetyàdinoktàkùepapakùaü ca niràha -- àkùepeti// vyavahàravyàkaraõopamànako÷àdinetyarthaþ/ gçhãta÷akteriti bahuvrãhiþ / --------------------------------------------------------------------------- 1.àdipadamadhikam -naü.ja.ka. haridrayà dåùitam -mu. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 234. ------------------------ ------------ --------- -- ÷abdàtsàkùàddhãsaübhavena ÷abdabodhitajàtyà vyaktyàkùepe 'nuvyàkhyànokta 1 tadavasthameva/ kiü ca dhåmàkùiptavahneriva vyaktera÷àbdatvena vibhaktyarthànvayo na syàt // --------------------------------------------------------------------------- ÷akti÷cevotyàditripàdãtàtparyàrthoktiþ saübhava ityantena / gauravaü kalpane 'nyathetyatratyànyathà÷abdoktiþ ÷abdabodhitetyàdi / maõyuktaü doùamàha -- kiü ceti// na syàditi/. vibhaktãnàü prakçtiråpa÷abdàrthànvitasvàrthabàdhakatvàt/ vyakteràkùepyatve ÷abdàrthatvàbhàvàt 2 / tathà 3 cànayanàdikriyànvayo 4 pi na syàt/ anyathà pårvamànayetyàdau pårvapadàdinà'kùiptàparapadàrthe 'pi vibhaktyarthanvayaþ syàt/ tathà ca gàmànayetyàdàvàkùiptagovyakterivàparapadàrthasyànayanaprasaïgaþ/ na ca pårvàdipadàrthasthale samànavittivedyatvameva na tvàkùepyàkùapakabhàva iti ÷aïkyam/ jàtivyaktyorapi tathàtvàditi // nanu-- jàterànayanànupapattervyakterànayanabalàcca ÷abdàdàkùiptasyàpi kathaü cicchàpda 5 mupetya vibhaktyarthànvayo vàcya iti cenna/ ÷abda÷akyatvena vyakterapi ÷abdàrthatvenaiva vibhaktyarthànvayopapatteþ/ ÷àbdatàtparyaviùayatvamàtreõa ÷àbdatve lakùaõoccheda iti bhàvaþ/ astu và ÷àbdatvaü katha¤cit tathàpi vyaktera÷akyatvapakùe gotvàdijàtirvyaktyà÷rità jàtitvàdityevaü råpeõa hi jàtyà vyaktyàkùepo vàcyaþ/ tatra ca kriyànvayo vyakterdurlabha ityàha -- kiü ca jàtiriti// --------------------------------------------------------------------------- 1.ktaü gau-naü.su.rà. 2.vyakterityàdi nàsti-naü.u. 3.thà à--naü.u. 4.api iti nàsti-naü.u. 5.bdatvamu -e.u. --------------------------------------------------------------------------- bhàkta-vyaktyà-païgaþ) ÷aktivàdaþ pu - 235. -------------------- ------ ------------ kiü ca jàtirvyaktyà÷ritetyàkùepe jàtiråpa pakùavi÷eùaõãbhåtà÷ritatvopasarjanãbhåtayà vyakteþ ÷àbdatve 'pyusarjanatvàdràjapuruùamànayetyatra ràj¤aivànayanà 1 nvayo na syàt// api ca bahnyavivakùayà prayuktena dhåmapadena vahneriva gaurastãtyàdau vyaktyavivakùayà prayuktena gau 2 padena vyaktidhãrna / àkùepe bãjasyànupapatterabhàvàt// --------------------------------------------------------------------------- ityàkùepe // evaü prakàreõa vyakti 3 pratãtau satyàm/ gotvàdijàtiråpapakùe vi÷eùaõãbhåtaü yadà÷ritatvaü tatra niråpakatayà upasarjanãbhåtàyà ityarthaþ/ pårvatra hyàkùepàvdyaktibuddhimupetya subardhànvayastathà kriyànvaya÷ca na yukta ityuktam/ adhunà vyaktidhãrevàkùepapakùe na yuktetyàha -- api ceti// vahnirivakùayà dhåmamàtraviùayokte yathà na vahnidhãstathà gaurasti gàü pa÷yetyàdau jàtimàtravivakùayà prayuktena vyaktidhãrna syàt/ vyaktatitàtparyànupapatyà và anvayànupapatyà và àkùepo vyaktervàcyaþ/ sà tu nàsti/ jàtimatra eva tàtparyàt/ astitvàdiyogyakriyànvayasaübhavàcceti bhàvaþ/ na kevalaü vyaktipratãtyanupapattiþ/ api tvàkùepyànupapatti÷ca/ tatkiü gotvàdinà dharmeõa vi÷iùñàkùipyate vyaktiþ, uta dharmàntareõa, atha sarvadharmarahitavyaktisvaråpamàtraü gotvàdijàtyàkùepyam/ na trayamapi yuktam/ --------------------------------------------------------------------------- 1.nàdyanva- naü.ja.ka.rà.su. 2.÷abdena -ja.ka. 3.kteþ pra-e.u. --------------------------------------------------------------------------- bhàkta-vyaktyà-païgaþ) ÷aktivàdaþ pu - 236. --------------------- ----------- ----------- kiü ca gotvena na tàvadgotvà 1 divi÷iùñà vyaktiràkùepyà/ gotvasyàpekùapya÷arãre prave÷àyogàt/ nàpyanyavi÷iùñà vyaktiràkùepyà/ gauriti j¤àne jàtivyaktyore 2 vollekhàt/ ata eva na muõóitama÷vàdisàdhàraõavyaktimàtramàkùepyam/ gaurityullekhàyogàt// kiü ca gotvamapi na svaråpamàtreõa buddhamàkùepakam/ --------------------------------------------------------------------------- àdye àpakùepakatvàyogaþ antyayoranubhavavirodha iti bhàvenàha-- kiü ca gotveneti// prave÷àyogàditi// nanu -- liïgopahitalaiïgibhàvapakùe liïgasyànumitiviùayatvavadàkùepakasyàpyastvàkùepya÷arãrapraviùñatvamiticenna/ tasyaiva pràmàõyavàde dåùitatvàt/ vaiùamyàcca/ liïgena vinàpi vahnitvàdinà dharmeõa tatra laiïgikasyopasthitisaübhave 'pi sàmagrãbalàlliïgasyàpi tatra bhànam/ nahyevaü prakçte/ gotvàdiråpaliïgena vinà vyàpakatàvacchedakadharmàbhàvàt/ ata evàkùepya÷arãra ityuktamitibhàvaþ// anyeti// gotvànyasàsnàdimatvàdiråpadharmavi÷iùñetyarthaþ/ muõóitaü 3 sàsnàdimatvàdidharmarahitamityarthaþ/ gaurityullekheti// a÷vàdivyàvartakagotvavi÷iùñatvenaiva gopadàdinà govyaktipratãteþ muõóitavyaktipratãtiranubhavaviruddhetibhàvaþ/ etena vyaktitvenàkùapyadhãrityapi pratyuktam/ àkùepa 4 katvànupapattiü càha-- kiü ca gotvamapãti// svaråpa 5 -- --------------------------------------------------------------------------- 1.tvavi-ga.ja.ka.rà.su. 2.revàkùepàt-ja.ka. 3.'gotva' ityadhikam -e.u. 4.pakànu-e.u. 5.peõa vyà-e.naü. --------------------------------------------------------------------------- bhàkta-vyaktyà-païgaþ) ÷aktivàdaþ pu - 237. -------------------- --------- --------- atiprasaïgàt/ kiü tu vyàpyatàvacchedakàvacchinnatvena buddham/ na ca vyaktiü vinà tadavacchedakamastãti vyakteþ pràgeva buddhatayà kathamàkùepyatvam/ anyathà gauriti 1 pratyakùaj¤ànasyàpi jàtireva viùayo vyaktistvàkùepyeti syàt/ tasmàdvyakteþ ÷acabdàdeva dhãsaübhave àkùepa 2 kalpanam, à 3 kùiptasya vibhaktyarthànvayànupapattiþ, upasarjanãbhåtàyà vyakteþ kriyànvayànupapattiþ, gaurastãtyàdàvàkùepabãjàbhàvena vyaktipratãtyanupapattiþ, àkùepyànupapattiþ, àkùepakànupapatti÷ceti doùañkam // bhàññoktavyaktyàkùebhaïgaþ // 2.5 // --------------------------------------------------------------------------- -- màtreõa vyàpyatàvacchedaka 4 vinà kçtaråpeõa// atiprasaïgàditi// prameyatvàdiråpeõa j¤àne 'pi gavàdivyaktivi÷eùàkùepaprasaïgàdityarthaþ// vyaktiü vineti// gavetaràvçttitve sati kalalagotvavyaktivçttitvaråpatvàdgotvatvaråpavyàpyatàvacchedakasyeti kathamàkùepyatvaü siddhasàdhanàpatteriti bhàvaþ/ pràguktasarvapakùeùu vipakùe bàdhakamàha -- anyatheti// ÷abda÷aktyaiva vyaktidhãsaübhave 'pi àkùepàdeva vyaktibuddhyàdyaïgãkàra ityarthaþ/ uktaü saükùipyànuvadannupasaüharati --tasmàditi// pareõa jàtereva ÷abdàrthatvena svãkàràddoùaùañkamityarthaþ// bhà 5 ññoktavyaktyàkùepabhaïgaþ // 2.5 // --------------------------------------------------------------------------- 1.pratyakùapadaü na -naü. 2.pakaka-naü. 3.kùepaka-naü. 4.kaü vi -e.naü. 5.bha -e.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 238. ------------------------ ------------- ---------- atha naiyàdhikoktapada÷aktibhaïgaþ // 2.3 // nayàyikàstu -- jàtyàkçtivi÷iùñà vyaktiþ padàrathaþ jàtyàkçtivyaktyaþ padàrtha iti såtre eka cànàt/ yatra gaurnityatyàdau jàtimàtra paratvaü, tatraikade÷e lakùaõà/ piùña 2 mayyo gàva ityàdau tu gavàkçtisadç÷àkçtau gauõã/ akçti÷càvayasaüyogavi÷eùa ityàhuþ // --------------------------------------------------------------------------- atha maõyàdyuktapada÷aktibhaïgaþ // 2.6 // evaü padarthastu vyaktereti pratij¤àtàrthasiddhaye pràbhàkarabhàññamataü nirasya nyàyamatamapi nirasituü pada÷aktivàdànte jàtirvi÷eùavadavayavasaüyogaråpàkçtirapi pada÷akyà, gopadàjjàtyàkçtivi÷iùñsayaivànubhavàdityàdinà maõyàdyuktamanuvadati -- naiyàyikàstviti// vai÷iùñyasyàpi ÷akyatvasåcanàyoktaü, vi÷iùñà vyaktiriti/ maõyuktàmeva sammatimàha -- iti såtra iti// gautamasåtra ityarthaþ/ anyathà jàtyàdeþ pratyekaü ÷akyatve padàrthà iti bahuvacanoktiþ syàt/ tena j¤àyate vi÷iùñavyaktàvekaiva ÷aktiritãti bhàvaþ// tatreti// jàtiråpaikade÷a ityarthaþ/ yadyapi maõau jàtyàkçtivyaktãnàü pratyekamàtraparatve lakùaõaivetyuktam/ tathàpi gau 2 råpapannetyàdau vyakteþ svàtantryeõopasthiteþ gotvasyàvacchedakatayàpyanvayena lakùaõànàpatteþ jàtimàtraparatvamityevànuvàdau na 3 tu jàtyàdimàtraparatvamityanuvàdaþ kutaþ/ àkçterapi 4 ÷akyatve piùñamayyo gàva ityàdau amukhyatvaü gopadàderna ityàdityata àha-- piùñeti// --------------------------------------------------------------------------- 1.ùñakama-ja.ka. 2.rutpanne -e.naü.u. 3.na syàt -u.naü. 4.vàcyatve -e.u. --------------------------------------------------------------------------- naiyikta-pada÷aktiïgaþ) ÷aktivàdaþ pu - 239. -------------------- --------- ---------- tanna/ guõakarmàdipadeùu tadviùeùaspar÷aråpotkùepaõà 1 pakùepaõàdipadeùu dravyavi÷eùàtmàdipadeùu càvayavasaüyogavi÷eùa 3 råpàkçtere 3 vàbhàvàt/ dravyàdipadeùu pçthivyabàdipadeùu bràhmaõakùatriyàdipadeùacànugatàkçterabhàvàcca// --------------------------------------------------------------------------- avayaveti// kapàlàdyavayavànàü yaþ saüyogavi÷eùaþ sa ityarthaþ/ pçthubuddhanodaràkàratvàdiråpasaüsthànavi÷eùa iti yàvat/ kiü sarvatràpyàkçtirapi ÷abdàrtha uta yatràsti sà tadvàcakapadeùu / àdya àha -- guõakarmàdãti// jàtisamavàyàdiràdipadàrthaþ// råpeti// spar÷a÷ca råpaü ceti vigrahaþ/ vakùyamàõàdipadasyàtràpyanvayaþ/ rasagandhàdistadarthaþ/ utkùepaõàpakùepaõàku¤canaprasàraõagamanaråpakarmavi÷eùavàcipadeùvityarthaþ/ àtmàdãti// àtmàkà÷adigàdipadeùvityarthaþ/ àtmàdestanmate nityatvena niravayavatvàditi bhàvaþ/ dvitãyapakùe doùamàha -- dravyeti// àkçtimadvastuvà cakakadravyàdisàmànyapadeùu tadvi÷eùapçthivyàdipadeùu ca vàcyabhåtàrthagatàkçtiùvanugatajàterapràmàõikatvenànyatarakarmaja 4 tvàdinà sàïkaryàpàtena cànugatopàdhepyaniruktyà cànugamakàbhàvena tàsàü vyaktivadananugatatayà'nantyena ÷akyatvagrahaõànupapatteràkçtera÷akyatvameva vàcyamityarthaþ// yattu -- gavàdàvavayavasaüyogatvàdikamevànugamakamiti/ tanna/ tathàtve tatprakàrakapratãterapyàpàtenànubhavavirodhàt// --------------------------------------------------------------------------1.õàdipade -naü. 2.'spar÷aùaråpo' ityàrabhya nàsti--ja.ka. 3.evakàro nàsti -naü.surà. 4.janyatvà -u.naü.ña --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 240. ------------------------ --------------- ------ kiü ca gavàdipadairjàtyàkçtivatsarùapàdipadaiþ parimàõàderdravyàdipadairdravyatvasamaniyataguõàdeþ pçthivyàdi÷abdaiþ pçthivãtvasamaniyatagandhàderapi pratãtyà tattajjàtyàkçtibhyàmiva parimàõaguõagandhàdinàpi vi÷iùñà vyaktiþ 1 sarùapadravyapçthivyàdipadàrthaþ syàt/ evamakà÷àdipadena ÷abdà÷rayatvàderapari pratãtyà tadvi÷iùñà vyaktiràkà÷àdipadàrthaþ syàt/ tacca tvayà neùyate/ sarùapàdi÷abdaiþ parimàõàderàkùepa÷cedàkçterapi sa evàstu / anyalabhyàkçtau ÷aktyaïgãkàre 'nuvyàkhyànoktagauravàt// --------------------------------------------------------------------------- nanu -- jàtivyaktyorivàkçtepyekavittivedyatvàjjàtivadàkçtirapi vàcyaiva/ uktaü ca maõau"ekavittivedyatvaniyamàjjàtivi÷iùñaü ÷akyamiti"/ anyathà gopadàdàkçterapi vyaktyaikavittivedyatvaü na syàditya àha-- ki¤ceti// yadvà àkçteþ ÷akyatvamasàdhàraõyena nirasya paràbhimatànugatajàterapi na ÷akyatvamiti bhàvena taduktayuktervyabhicàramàha -- kiü ceti// ÷abdà÷rayatveti// àkà÷yaikavyaktitvenàkà÷akyajàterayogena tasya ÷abdà÷rayaråpatvàditibhàvaþ/ iùñàpattimà÷aïkyàha -- tacca tvayeti// neùyata iti// anyato labhye 'pi ÷akyatvopagame gauravàpàtàt/ anyathà padànàmanvaye 'pi ÷aktisvãkàràpatte÷càniùñaümetaditi bhàvaþ// etadapi"gauravaü kalpane 'nyathà"iti målàråóhamiti dar÷ayati-- anyalabhyeti// etenànvite svàrtha vyaktimàtraråpe svàrthe iti pårvatripàdisthasvàrtha÷abdàrtha iti dar÷itam/ --------------------------------------------------------------------------- 1.evetyadhikam sarùapapadaü na -naü. 2.nyala -u.naü. --------------------------------------------------------------------------- naiyikta-padaktiïgaþ) ÷aktivàdaþ pu - 241. ------------------ --------- ---------- kiü càkçtera 1 pi go÷abdàrthatve gauþ sàsnàdimatãtyatra sàsnàdimatpadaü punaruktam syàt// kiü ca vi÷iùñà vyaktiþ padàrtha iti kor'thaþ/ anekà vyaktaya ekena gotveneva jàtyàdi 2 trayamekena kroóãkçtamekapadàrtha iti và, yadvà jàtyàdivi÷iùñamekameva ÷akyaü pravçttinimittaü vi÷iùñatvamiti, -- --------------------------------------------------------------------------- atra sarvatràkçtavityupalakùaõam/ anugatajàtàvityapi dhyeyam/ yadvà anugatajàteþ svaråpeõaivàgre nirasyatvàdàkçtimàtràpàdànam// nanvàkçteràkùepalabhyatve tatra vibhaktyarthànvayenànayanàdikriyànvayo 'pi na syàditi cet/ tarhi parimàõàderapi tathàtvà 8 pattiþ/ vyaktyànayanàdinà parimàõàderapyànuùaïgikatayà'nayanàdisiddhàkçterapi tathàstu/ amårtasya parimàõàderànayàdikriyànvaya eva neti cet/ saüyogavi÷a 4 ùàkçterapi tathàstviti bhàvaþ // saha prayogànupapattidoùaü càha -- kiü càkçte 5 rapãti// sàsnàdi 6 matpadenàkçterevokteriti bhàvaþ/ vyaktimàtrasya ÷akyatvaü sunirvàhaü na tu vi÷iùñasya vikalpàsahatvàditi bhàvena tredhà vikalpya krameõa niràha -- kiü ca vi÷iùñeti // vyaktya iti// govyaktaya ityarthaþ/ --------------------------------------------------------------------------- 1.tergo -ja.ga.ka.rà.su 2.diråpame-naü. ditritaya -ga. 3.tteþ -- unaü. 4.ùaråpà -u.naü. 5.teriti -e.naü. 6.àdipadaü na -u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam(dvi.paricchedaþpu - 242. kiü và vyaktireva ÷akyà jàtyàkçtau tu pravçttinimitte iti/ nàdyaþ triùvanugatasyaikasya kroóãkàrakasyàbhàdabhànàcca/ dvitãye vyaktidvi÷iùñasyàpyanantyàdvi÷iùñatvasya càjàtitvenànanugatatvàdanugatasya ca gotvasyànanugata÷akya÷arãra eva prave÷àdananugamatàdavasthyam// kiü caivaü ÷àbdadhãrvi÷iùñavi 1 ùayakà vi÷iùñatvaprakàrikà ca syàt/ --------------------------------------------------------------------------- pårvoktasåtrànurodhàdayaü 2 kalpyaü/ gopadàjjàtyàkçtivi÷iùñasyaivànubhavàdityàdimaõyukterdvedhàpyabhipràyasaübhavàttadanurodhena yadvetyàdyuttarakalpadvayam/ pravçttinimitte ÷akyatàvacchedaka ityarthaþ// pratãtireva kroóãkàradharmasatve mànamityata àha-- abhànàcceti// yadvà - ekavittivedyatvameva trayàõàü kroóãkàrako dharma iti cenna/ parimàõàdàvapi sarùapàdipadajanyaikavittivedyatvasyoktatvenàtiprasa¤jakatvàt/ astu và yatki¤cit/ tathàpi tasya padàrthatàvacchedakatve ÷abdàcchakyatàvacchedakaprakàreõa ÷akyabhànaniyamena tena råpeõa jàtyàderbhànaü syàt/ na ca tadastãtyàha -- abhànàcceti// nanu vi÷iùñapadarthe vi÷eùaõasyànugatatvamàtraõàstuvi÷iùñamapyanugatamityato 'bhyupetyà pyàha -- kiü caivamiti// ÷àbdabuddheþ ÷akyatàvacchedakaprakàreõa ÷akyavi÷eùyakatvaniyamàdvi÷iùñasya ÷akyatàvacchedakatve tatprakàrikà vi÷iùñavi÷eùyakà dhãþ syàdityarthaþ/ astvityata àha -- na ceti// --------------------------------------------------------------------------- 1.÷eùyaka -naü.ja.ka.rà.su. 2.yaü vika- naü.e. 3.apipadaü na - naü.u. --------------------------------------------------------------------------- naiyikta-padaktiïgaþ) ÷aktivàdaþ pu - 243. ------------------- --------- ----------- na ceùñàpattiþ/ govyaktivi÷eùyakagotvaprakàrakabuddherevànubhavàt/ na tçtãyaþ/ tvanmate àkhyàte kçtitvajàterivàtràpi làghavàdgotvajàtereva pravçttinimittatvaucityàt// kiü ca 1 jàtyàkçtyormadhye eka 2 vi÷eùitamaparaü pravçttinimittaü, kiü và svatantre ubhe api pravçttinimitte/ nàdyaþ/ dvayorapi vyaktyaiva saübandhasya pratãtyànyonyaü vi÷eùaõavi÷eùyabhàvasyàpratãteþ/ dvitãye samuditayoþ pravçttinimittatve jàtivàdàkçterapi pravçttinimittatvena go÷abdottaratvapratya-- --------------------------------------------------------------------------- àkhyàta iti// àkhyàta÷abditatiïgvàcyatàvacchedakaü kçtitvaü na tu kçtyakçtisàdhàraõavyàpàratvaü kçtimatvàdikaü và yathà tathàtràpi jàtirevacchedikà na tåbhayam/ gauravàdanatiprasaïgàccetibhàvaþ/ na kevalagamaucityapràptaü yuktaü caivamevànyathà 3 nupapatterityaha -- kiü ceti// yadvà jàtyàkçtyorghañaü prati daõóacakrayorivàvadhçtamevamato na doùa ityata àha-- kiü ceti// dvayornimittatvaü vadan praùñavyaþ kiü viùõave ÷ipiùñàyetyàdau vi÷iùñaniùñhadevatàtvamiva jàtyàkçtyoranyonyaü vi÷eùaõavi÷eùyabhàvàpatyà vi÷iùñatàpannatvàttanniùñhaü nimittatvamityucyate iti prathamakalpasyàrthaþ dvitãye 'pi kimagniùomayormilitayordevatàtvamiva militayor và nimittatvaü uta daõóacakràdiriva pratyekamevayeti hçdi vikalpyàdya àha -- samuditayoriti// go÷abdottareti// --------------------------------------------------------------------------- 1.kimityadhikam-rà.su. 2.kena vi-naü. kayà vi÷eùità aparà pra-ga.rà.su 3.thàhyanu -naü.u.e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 244. ------------------------ ------------- --------- --syobhayavàcakatvàdgotvaü nityaü gotvaü jàtirityàdikobhayaviùayà dhãrvàdhità syàt/ àkçtyaü÷e nityatvàderabhàvàt// api cobhayornimittatve 'nugatàbhyàü jàtyàkçtibhyàü kçùyamàõà vyaktiþ tri÷aïkuvannànugatà nàpyananugateti syàt/ àkçterapi kataü cidanugame ekayaiva vyaktyanugamasiddheritaravaiyarthyam/ ubhayadhãstvekasyàkùepàdapi yukte 1 tyuktam/ --------------------------------------------------------------------------- go÷abdàduttaraþ parataþ ÷råyamàõo yaþ tvapratyayaþ tasyetyarthaþ/"tasya bhàvastvatalà"viti pàõinisåtreõa pravçttinimittaparyàyabhàva÷abdàrthebhidheye tvatalorvidhànàt/ tvayà ca dvayornimittatvopagamena dvayorapi tvapratyayabdàrthatvàditi bhàvaþ// ubhayoriti// samuditayorityarthaþ/ tri÷aïkuvaditi// tri÷aïkurnàma ràjà vi÷vàmitreõa svargaü pràpitopi devaiþ pàtyamàno vi÷vàmitreõa pratirudhyàmàno na patati devairniùkàsyamàno na svargaü ca pràpnoti yathà tathaiva vyaktirapyananugatatvàdanugatatvabahirbhåtà syàt/ tathà ca vyaktau ÷aktigraho duþ÷aka àpàdyeta ityananugatàyà àkçternimittatvaü vihàya kevalajàtereva tadupeyamiti bhàvaþ/ avayavasaüyogatvàdinà råpeõàkçterapyanugamo 'stu evaü ca noktadoùa ityata àha-- akçterapãti// padàdubhayapratãtiranyatarà÷rayanimittatvena yuktetyata àha-- ubhayadhãstviti// padàjjàyàmànà jàtyàkçtyubhayadhãrityarthaþ/ dvitãye 'pi dvitãyaü pratyekaü nimittatvapakùaü niràha -- ubhayoriti// --------------------------------------------------------------------------- 1.ti vàcyam/ api gotva÷abdayorubhayàrthakatve jàtàvàkçtau cànugatasyaikasya pravçttinimittatvàbhàvàdgo÷abdo nànàrthakaþ syàditi/ ityadhikam -- rà.su. --------------------------------------------------------------------------- naiyika-padaktiïgaþ) ÷aktivàdaþ pu - 245. ----------------- --------- ---------- ubhayoþ pratyekaü nimittatve piùña 1 mayyo gàva ityatra gauõatvaü na syàt/ àkçteþ satvàt// a 2 pi ca gotvamanityamityàdyapi pramàõaü syàt / àkçteranityatvàt// apica go÷abdasya 3 gotva÷abdasya 4 càkùa÷abdavadakùatva÷abdàvacca nànàrthatvaü syàt/ ubhayordhãstu ÷liùña÷abda iva syàt// tasmàjjàtyàkçtivi÷iùñavyakteþ padàrthatve guõakarmàdipadeùvananugamaþ, sarùapàdi÷abdànàü parimàõavi÷eùavi÷iùñe ÷aktyàpattiþ, --------------------------------------------------------------------------- nanvàkçti÷abdena mukhyà 5 kçtirevàvayavasaüyogavi÷eùasya ityata àha-- api ceti// jàtyàkçtyoþ padàrthatvapakùe cobhayatràpi doùamàha-- api ca go÷abdasyeti// akùatvasyàpi videvanàkùatvavibhãtikàkùatvàdiråpeõa nànàtvàdakùatvadi÷abdavaccetyuktam/ astu ko doùa ityata àha -- ubha 6 yoriti// ÷liùñeti ca // akùàõyàneyetyàdàvanekavajàtãyà 7 kùàbhipràyeõa prayuktasthale yathà yugatadubhayadhã tathàtràpi jàtyàkçtyo 'rapi dhãþ/ sà cànubhavabàdhiteti bhàvaþ/ upapàditaü ca sarvaü saïgraheõànuvadannupasaüharati-- tasmàditi// trayàõàü vàcyatvopagamàdekasyàpi doùasyàparihàryatvàdvà doùanavakamityanvayaþ/ punaruktaü syàdityasya saïgrahaþ -- --------------------------------------------------------------------------- 1.ùñakama-ja.ka. 2.ki¤ca-ja.ka. 3.sya và-naü. 4.sya và kùa.naü. 5.khyàrthàkç -naü.u. 6.yeti -uü.naü. 7.akùapadaü na -naü.e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 246. ------------------------- ------------- -------- sahaprayogànupapattiþ, goravaü, ekavi÷iùñàyà anyasyàþ pravçttinimittatve 'nubhavavirodhaþ, svantrayorubhayoþ pravçttinimittatvepi samuditayoþ pravçtti timittatve gotvaü nityamityàderapràmàõyàpattiþ, tri÷aïkuvadubhayataþ pà÷àrajjuþ, pratyekaü nimittatve doùatrayamiti doùanavakam // naiyyàyiko 1 ktapada÷aktibhaïgaþ // 2.6 // --------------------------------------------------------------------------- sahaprayogànupapattiriti// jàtyàkçtã 2 ti tu pravçttinimitte iti pakùe jàtireva pravçttinimittatvaucityàdityabhipretamàha -- gauravamiti// dvayornimittatvapakùasyaiva paràbhimatatvàdetaddoùasya 3 saügraho na pårvakalpadvayasyeti j¤eyam// yadvà gauravamiti pakùitrayadoùasyàpi saügrahaþ/ jàtinimittena vyaktàveva ÷akterlaghutvàditi bhàvaþ/ doùada÷akamiti pàñhaþ sàdhuþ/ navakamiti tu lekhakadoùamålamityàhuþ// doùatrayamiti // goõatvànupapattiþ, gotvamanityamityasyàpràmàõyàpattiþ, nànàrthatvàpatti÷ceti doùatrayam // maõyàdyuktapada÷aktibhaïgaþ // 2.6 // --------------------------------------------------------------------------- 1.maõyàdyukta-naü.gà.rà.su yikàdyukta -ja.ka. 2.'iti' iti nàsti-e.u. 3.eva padamadhikam -na.e. --------------------------------------------------------------------------- svate-pakti-niyaþ)÷aktivàdaþpu - 247. atha svamate pada÷aktinirõayaþ // 2.7 // tasmàdvyaktasya eva vàcyàþ/ jàtyàdikaü tu pratyekaü teùu teùu ÷abdeùu pravçttinimittam/ uktaü hi sudhàyàm/ te te vyàvçttàkàrà eva taistairvyàvçttairdravyakarmasàmànyairnimittaiþ tattacchabdavàcyà iti/ --------------------------------------------------------------------------- athaü svamate pada÷aktinirõayaþ // 2.7 // nanvevaü vàdyantarairuktapakùacatuùñayasyàpyayoge kastarhi padasyàrtha ityataþ pràkpratij¤ànatameva sapramàõakaü smàrayati -- tasmàditi// pràbhàkaràdyuktapakùàõàmayuktatayà pari÷eùapramàõàdityarthaþ// nanvevaü bràhmaõa ityàdayo jàti÷abdàþ, gauraþ÷ukla ityàdayo guõabdàþ, gacchatãtyàdayaþ kriyà÷abdà, iti vyavasthà na syàt/ sarvatra vyaktãnàmeva vàcyatvàdityata àha-- jàtyàdikaü tvitipratyekamiti// jàti÷abde 1 jàtiþ guõa÷abdena guõa ityevaü pratyekamityarthaþ/ jàtyàdinimittà 2 vyaktaya eva vàcyà ityatra saümatimàha -- uktaü hãti// vai÷eùikàdhikaraõe -- tàdç÷o 'yaü ca tacchabda iti j¤àpayati sphuñam // iti ÷lokavyàkhyàvasara uktamityarthaþ/ te 3 te ghañapañàdaya ityarthaþ/ vyàvçttaiþ -- prativastu bhinnabhinnaiþ na tu sarvatrànugatairityarthaþ/ dravyeti// --------------------------------------------------------------------------- 1.bdena jà-u.naü. 2.tte vya- naü.e.u. 3.te gha -u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 248. ------------------------ ------------- ------------ na ca gotvasya pravçttinimittatve ÷akyatàvacchedakatvena pçthivã÷abde 1 na gandhavatvasyevà÷akyatvaü syàt/ tata÷ca go÷abdajanyadhãviùayatvaü na syàditi ÷aïkyam / avacchedakaü hi dvividhim/ ekaü sattayà/ yathà pçthivãtvajàtinimittake pçthivã÷abde gandhavatvaü tasya pçthivã÷abda÷akyatayà 2 samanãyatatve 'pi gandhavattayàj¤àta eva pçthivã÷abda÷akter 3 grahàt/ aparaü j¤àtatayà/ yathà gotvajàtinimittake go÷abde gotvam / gotvavattayà j¤àta eva go÷abda÷aktigrahàt / --------------------------------------------------------------------------- daõóã kuõóalãtyevamàdayaþ ÷abdàþ daõóàdiråpadravyanimittakà iti tadabhipràyeõa dravyetyuktiþ/ asmin pakùe go÷abdàdgotvavi÷iùñapratãtyabhàvaråpabàdhakamà÷aïkate --na ceti// avacchedakatveneti// 4 anyånànadhikade÷atayà ÷akyatàyàü niyàmakatvenetyarthaþ/ na syàditi// na ceùñàpattiþ/ go÷abdàdgotvavi÷iùñagovyaktibuddheþ sàkùisiddhatvàditi bhàvaþ// gandhavatvasyaivetyuktadçùñàntavaiùamyaü vaktumàha -- avacchedakaü hi dvividhamiti// ÷abda÷akyatvasya kàraõaråpamekaü j¤àpakaråpamekamityarthaþ// nanu gandhavatvasyàpi pçthivã÷abdavàcyatvasamaniyatatvenàvyabhicàràtkuto na nimittatvamityata àha -- tasyeti// gandhavatvasya gurutvena tajj¤ànaü vinaiva laghubhåtapçthivãtvaj¤ànenaiva tacchabda÷aktigrahàditi bhàvaþ// gotvamiti// na tu sàsnàdimatvàdikamiti bhàvaþ// --------------------------------------------------------------------------- 1.bdega -ja.ga.ka.rà.su. 2.saha ityadhikam -ja.ga.ka.rà.su. 3.kte ragra- ja.ga.ka.rà.su. 4.anyathà gotvànàdhika ityevàsti -e. --------------------------------------------------------------------------- svate-pakti-niyaþ) ÷aktivàdaþ pu - 249. ----------------- ---------- ---------- tatràdyaü na pravçttinimittam/ kiü tu dvitãyam/ tacca ÷akyameva / yo hyetacchabdaniùñha÷akterayaü bhàsate sa eva ÷akyaþ/ ÷aktiü prati viùayatayà bhànaü ca vi÷eùyaråpàyàü vyaktàvina vi÷eùaõabhåte gotve 'pyastyeva / tathà ca kathaü ÷akyatvavyàpyena pravçttinimittatvenà÷akyatvàpàdanam/ tatràdyaü na pravçttinimittamiti//"gandhavatvaü hi na pçthivã÷abdavàcyaü, nàpi tatpravçttinimitta"miti sudhokteþ ÷aktigrahe tajj¤ànasyànapekùitatvàdgurutvàcceti bhàvaþ/ yadvà navilakùaõatvàdhikaraõaü yàthàrthyameva mànatvamityetavdyàkhyànasudhàyàü, gandhavatvàdikaü lakùyasvaråpapratipattikàraõaü bhavattasyànyovyavaccheda 1 tattacchabdavyavahàrakartavyatve ca pratipàdayati pçthivãtyàdikaü ca pravçttinimittaü bhavattavdyavahàramàtrakàraõaü bhavãtyuktadi÷à ÷abdavyavahàràsàdhàraõyàbhàvànna nimittamà 2 tram/ dvitãyaü tu vyavahàràsàdhàraõyànnimittamiti bhàvaþ// yadvà àdyadvitãyayorvakùyamàõanimittalakùaõàyuktatvayuktatvàbhyàü animittatvanimittatve iti bhàvaþ/ kathaü ÷akyatvamityato vyanakti-- yohãti// bhàsata ityanvayaþ/ etacchabdeti/. buddhistho gavàdi÷abdaþ/ ayaü gopiõóàdiþ // nanu -- ÷akyatàvacchedakasya ÷akyatvamayuktam/ tadbhàvàvacchedakasyàpi tadbhàva ityasya kvàpyadçùñeþ/ dvayoþ ÷akyatve ÷akyamidaü idaü tu ÷aktau nimittamiti vyavasthànupapatte÷cetya àdyaü tàvanniràha -- yuktaü ceti// ÷akyatvamityanvayaþ/ --------------------------------------------------------------------------- 1. dakata u-naü. 2.màdyaü iti ÷odhitam -u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 250. ------------------------ ------- -------- yukta ca ghañàdi 1 sàkùàtkàrajanakatàvacchedakasyàpyudbhåtaråpa 2 sya tajjanakatvavadghaño 'yamiti j¤ànaü prati ghañaniùñhaviùayatàvacchedakasyàpi ghañatvasya tadviùayakatvavacca ÷akyatàvacchedakasyàpi ÷akyatvam/ ÷akyatvàvi÷eùepãdaü pravçttinimittamidaü neti vyavasthà tu vi÷eùaõatvavi÷eùyatvàbhyàm// ata eva ÷akyatve ÷akyavçttitve ca sati svabhinna÷akyaü pratyanadhikaraõatvaü pravçttinimittatvamityàhuþ// mahatvasamànàdhikaraõodbhåtaråpavatvaü hi bahirdravyapratyakùatàyàü tantramiti svãkàreõodbhåtaråpasya sàkùàtkàrajanakatàvacchedakasyàpi pratyakùe janakatvena svasyàpi janakatvàdar÷anàditi bhàvaþ// jàtàvedatadbhàvo na dçùña ityata àha -- ghañoya'miti // vyasthànupapattiü niràha -- ÷akyatvàvi÷eùe 'pãte // vi÷eùaõatvavi÷eùyatvàbhyàü yukteti viparãõàmenànukarùaþ/ kuta eva kalpyaü, ÷akyatvameva nàsti pravçttinimittatvàt, ÷abdàttadhãstu vyakti÷aktàdevàkùepata ityupeyatàmityata àha-- eta eveti// jàtaþ ÷akyatvàdevetyarthaþ/ pçthivyàdi÷abdapravçttinimittatve gandhavatvàdau pçthivyàdi÷abda÷akyapçthivyàdikaü pratyanidhikaraõe pçthivyàdivçttimatyativyàptiniràsàya ÷akyatve satãtyuktiþ/ yatpadapravçttiü prati nimittatvamucyate tatpada÷akyatve satãti sambandhi÷abdatvavavàdevànuktisiddhamiti yatki¤citpada÷akyatvàdgandhavatvàdau punarativyàptiriti ÷aïkànavakà÷aþ/ --------------------------------------------------------------------------- 1.niùñhetyadhikam -ja.ga.ka.rà.su. 2.pavatvasya-naü.rà.su. --------------------------------------------------------------------------- svate-pakti-niyaþ) ÷aktivàdaþ pu - 251. ---------------- ---------- ---------- yadvà pårvokta 1 j¤àne ÷aktiü prati viùayatayà bhàsamànatve sati yadvi÷eùyaü tadeva ÷akyam/ tathà ca gotvama÷akyameva ÷akyatàvacchedakam/ ÷abdàttaddhãstu ÷akyatvavacchakyatàvacchedakatvasyàpi ÷àbdadhãviùayatve tantratvàdyuktà/ kathamanyathà paramate pàribhàùikàkà÷àdipadàda÷akya 2 ÷abdàkùayatvasya dhãþ/ --------------------------------------------------------------------------- vyaktàvativyàptiniràsàya ÷akyavçttitve ca satãtyuktam/ tàvatyevokte prameyatva÷abdapravçttinimittaü pràpnoti/ prameyatvasya kevalànvayitvena svavçttitayà ÷akyatve sati ÷akya 3 vçttitvàdataþ svabhinnaü ÷akyaü pratyanadhikaraõatva 4 mityuktam/ tasya prameyatvaråpasvabhinna÷akyaü pratyadhikaraõatvàditi vadanti// vyaktireva vàcyeti paddhatigataivakàrasvàrasyamanuruddhya pakùàntaramàha -- yadvetitha// pårvokteti// etacchabdaniùñha÷akterayaü viùaya iti pårvoktaj¤àne ityarthaþ/ satyantamàtrasya vi÷eùaõe gotvàdàvapi gatatvàdyadvi÷eùyamityuktam/ vi÷eùyatayà bhàsamànatvamityevoktàvasiddhiþ/ viùayatvenaiva ÷aktiü prati bhà 5 samànatvàt/ ÷abda÷aktyaviùayatve go÷abdàdgauriti vi÷iùñadhãrna syàdityata àha-- ÷abdàditi// ÷akyatvavaditi// ÷aktiviùayatvasyevetyarthaþ/ kutocachedakatvasya ÷abdadhãviùayatve tantratvamityata àha -- kathamanyatheti// pàribhàùiketi// yathà óitthàdi÷abdaþ kasmiü÷citsaïketo lakùaõàdimàn mukhyavçttimànvà yathà na bhavati, tathàkà÷a÷abdopyàkà÷e ÷aktyàdivçtti÷ånyaþ kevalaü sàïketikaityabhyupagamàditi bhàvaþ// --------------------------------------------------------------------------- 1.kte j¤à -na.ja.ka.rà.su. 2.kyasya -naü.ja.ka.ga. 3.kyatvavç -naü.u. 4.tvàdityuktam ÷a -naü.u. 5.bhànàt -u.naü. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 252. ------------------------ ------------- --------- kathaü ca gaïgàpadàcchakyasaübandharåpalakùaõàvçtyaviùayatvasya tãratvasya dhãþ/ na ca tãrasya saüyogena tãratvasya tu saüyuktasamavàyena dhãriti vàcyam/ yugapadvçttidvayavirodhàt // kiü ca gaïgàpadena tãratatãratvayorbhinnasaübandhe 1 na nànàrthàkùàdipadena tadarthànàmiva tãratãtvayorapi svatantrayoreva bodhàpatyà tãratvavi÷iùñatãradhãrna syàt // --------------------------------------------------------------------------- nanu tatràkà÷a bodhe 'pi vçtteravyàpàratvàdvyaktibodha iva ÷abdà÷rayatvaråpadharmabodhopi setsyati / vyaktyaü÷e vçttidvàrà bodhakasya gotvàdidharmàü÷e vçttiü vinà kathaü bodhakatvaü ÷abdasyetyata àha -- kathaü ceti// vçttidvayeti// lakùaõà lakùitalakùaõà ceti vçttidvayetyarthaþ/ ÷akyasaübandhasya lakùaõàtve lakùyasaübandhasya lakùitalakùaõàtvàditi bhàvaþ/ astu gaïgàyàü mãnaghoùàvityatreva vçttidvayamityata àha -- kiü ceti// yadvà -- pårvaü ÷akyasaüyogena tãrabodhe pa÷càcchakyasaüyuktasamavàyena tãratvabodhostu / evaü ca na yugapadvçttidvayàpattirityata àha -- kiü ceti// nànàrtheti// nanvakùàõyànayetyàdau videvanavibhãtakarathacakràdiråpanànàrthabodhe 'nyonyànapekùavçtti 2 dvàrakatvena tatra ÷abdàtteùàü svatantràõàmevàrthànàmupasthitàvapi gaïgàyàü ghoùa ityàdau ÷akyasaübandhaghañitasamavàyasaübandhenaiva tãratvabodhanàttãrànvitatvenaiva tãratvadhãrbhaviùyatãti// cenna/ ÷abdasya viramyavyàpàràpatteþ/ ÷abdàttãragocaranirvivakalpakadhãprasaïgàcca // pårvaü tãrabodhepi tasya vi÷eùyatvena pa÷càjj¤àyamànavi÷eùaõaråpatãratvasya -- --------------------------------------------------------------------------- 1.ndhavatvena -ja.ka. ndhena bodhane-rà.su ndhena bodhane nànàrthanàmiva tãra -ga. 2.tvadvàcakatve -e. --------------------------------------------------------------------------- svate-pakti-niyaþ)÷aktivàdaþpu - 253. na ca prathamaü 1 smçta svatantrapadàrthaviùayiõyevànàntaraü vi÷iùñànubhava iti vàcyam/ tvanmate làkùaõikasyànanubhàvakatvàt/ nirvikalpakasya sàkùàtvaniyamena smçternirvivakalpakatvàyogàcca // --------------------------------------------------------------------------- --- tãravi÷iùñena bodhàpa 2 tte÷ca/ saüyogasaüyuktasamavàyàbhyàü ghañaghañatvayoriva gaïgàyàü ghoùa ityatràpi ÷akyasaüyoga÷akyasaüyuktasamavàyaråpasaübandhadvayenàpi tãratãtaratvayoryugapadbodhasyaiva vàcyatayà yugapadvçttidvayavirodhàparihàràcceti bhàvaþ// nanu -- pårvaü svàtantryeõa tãratãtvayoþ ÷abdàccha÷akyasaüyogàdisaübandhadvayenopasthitàvapi pa÷càdvi÷iùñabodhaþ/ syàdeva ko doùaþ/ ghañaghañatvanirvikalpakabodhànantaraü ghañatvavi÷iùñadhãvadityà÷aïkya niràha -- na ceti// svatantrapadàrtheti// gaïgàpadalakùyarthabhåtatãratvaviùayiõyava gaïgàyàü ghoùa ityatra gaïgàpadàdanyonyànanvitatãratãratvasmçtirjàyata ityarthaþ/ pa÷càttu ghoùànvayada÷àyàü tãratvavi÷iùñànubhavo jàyate gaïgàpadàdevetyarthaþ/ anantaraü vi÷iùñànubhava ityaü÷aü tàvaddarùayati -- tvanmata iti// nanu -- gaïgàpadasyànanubhàvakatve 'pi ghoùapadameva ghoùànvayaü tãratãratvavai÷iùñyaü cànubhàvayatviti cenna/ tãratãratvayorghoùapadàrthatvàbhàvena tadvai÷iùñyabodhe tasyàsàmarthyàt/ svatantrapadàrthaviùayiõyevetyà÷aïkàü niràha -- nirvikalpakasyeti// anyonyànanvitatatãratãratãratvaviùayatve smçtinirvikalpakatvà 3 pàtàt/ tasya tvanmate pratyakùatvaniyamenàsàkùàtkàratvena --------------------------------------------------------------------------- 1.masmç naü.ka. 2.ptàpte- e. dhàpravçtte- u.naü. 3.tvàyogàdityarthaþ- u. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 254. ----------------------- ------------- --------- tvanmate virodhivibhaktyabhàve nàmàrthayorabhedànvayasya vyutpattisiddhatvena saüsargànubhavavirodhàcca/ manmate madhye smçterabhàvàcca/ utra càdye pakùe sudhàyàü"dravyaguõakarmasàmànyairnimittai"riti, tçtãyà sahayoge, dvitãye 1 hetàviti draùñavyam/ tasmàcchaktij¤ànaü prati vi÷eùyatvena viùayatvàdvyaktya eva vàcyàþ jàtyàdikaü tu pravçttinimittamiti // svamate pada÷aktinirõayaþ // 2.7 // --------------------------------------------------------------------------- tvadaïgãkçtasmaternirvikalpakatvà 2 yogàdityarthaþ// asta và sà nirvikalpakaråpà smçtiþ/ athàpyanantaraü tayorabhedànvaya eva syàt/ na tu tãratvavattãramiti vi÷iùñadhãþ ràj¤aþ puruùa ityàdàvivàbhedavirodhivibhaktya 3 bhàvasthale 'bhedànvayasya vyatpattibalasiddhatvopagamena tãratãtvayornãlotpalamityàdàvivàbhedànvaya eva syàt/ na tu tãratãratvasamavàyaråpasaüsarga 4 dhãrityàha -- tanmata iti// prathamaü smçtirityetanniràcaùñe -- manmata iti// padopasthityanvayànubhavayormadhya ityarthaþ/ yathà caitattathoktaü pràk bhaññàbhimatànvitàbhidhànabhaïge/ gotvàdikaü ÷akyamiti pakùe '÷akyamiti pakùe ca pràguktasudhàvàkyameva saüvàdayati - atra ceti// pakùadvaya ityarthaþ// svamate pada÷aktinirõayaþ // 2.7 // --------------------------------------------------------------------------- 1.tu ityadhikam -ja.ka.ga.rà.su. 2.tvàpàtàdityarthaþ-u. 3.vatyantasthale bhedà iti ÷odhitam -u. r4.gàdityarthaþ prathamaü smç-ityasti -naü. 'ditya' iti varõayormadhye 'ri' iti påritam -u. --------------------------------------------------------------------------- saïketa-sandhaïgaþ) ÷aktivàdaþ pu -- 255. ------------------ ------- ---------- atha saïketasaübandhabhaïgaþ // 2.8 // yattåktaü maõàvasmàcchabdàdayamartho boddhavya itãcchàråpaþ saïketa eva ÷aktirna tvautpattikaþ saübandha iti/ --------------------------------------------------------------------------- atha saïketasambandhabhaïgaþ // 2.8 // evaü kathamanvite ÷aktirityupakramya prakaraõasaptakena padàrthastvityupakramya prakaraõapa¤cakena cànvayavyaktiråpeõa pada÷aktiviùayasvaråpanirõayaü kçtvedànãmavasarapraptaü pada÷aktirasvaråpanirõayaü cikãrùuþ -- "nityayo 1 rapi ÷abdànàmarthe 2 naiva niùidhyate"/ ityànumànikapàdãyavyàkhyàne"autpattikasyu ÷abdasyàrthena saübandha"iti jaimityuktàr 3 thaiþ ÷abdànàü nityayogopi naivàsmàbhistyàjya iti sudhàkçdabhihitàü ÷abdàrthena saha svàbhàvikasambandharåpàü pada÷aktiü -- "patyakùavacca pràmàõyaü svata evàgamasya hi"/ iti jij¤àsàsåtrànuvyàkhyànasudhàyàü samyakppa¤citaü manasi nidhàya paràbhimatasaïketapakùe bàdhakamàtramàha -- yatviti// ÷abdakhaõóe lakùaõà vàdàtpårvaü ÷abdasàdhutvoktiprastàve uktamityarthaþ// autpattikaþ svàbhàvikaþ/ icchàråpa ityatra kimasmadàdãcchàsàdhàraõecchàråpothe÷varamàtrecchàråpaþ/ --------------------------------------------------------------------------- 1.gopi -e.u. 2.marthainaiva -e. 3.kterarthe -e. --------------------------------------------------------------------------- tanna/ gaïgà 1 padàttãraü pratyetvitãcchayaiva 2 gaïgà÷abdasya 3 prayogena tãre 'pi ÷aktiprasaïgàt// na càsmàcchabdàdàyaü sàkùàtpratyetvitãcchà ÷aktiþ tãre ca paparayà pratyetviccheti vàcyam / sàkùàtvasya smçtyanubhavayorantratvena pratyetviticchàyà eva ÷aktatvàt// na ca tàdç÷ã÷varecchà ÷aktiþ, sà ca na tãra iti vàcyam / ---------------------------------------------------------------------------àdyepi kiü sàkùàtparaüparàsàdhàraõyena pratyetvitãcchàråpa uta sàkùàtpratyetviti/ tatràdye doùamàha -- gaïgeti// antyamà÷aïkyàha -- na ceti// paramparayeti// mukhyàrthabhåtapravàhaü pratãtyetatsaübandhitayà tãraü pratyetvitãcchaivetyarthaþ/ atantratveneti// padàdvyavahita tãràdau smçteranubhavasya và jàyàmànatvena padasyapadàrthasmçtyanubhavayorjanmani kàrye sàkùàtvasyàprayojakatvanetyarthaþ/ yadvà smçteranubhavadvàraiva pajanyatvàdanubhavasya sàkùàttajjanyatvàtsàkùàtvasyasmçtau vyabhicàreõàtantratvàt/ smçtyanubhavasàdhàraõyena padàrtha 4 pratyetvitãcchàmàtrasyaiva ÷aktitvàdityarthaþ// uktadoùaparijihãrùayà dvitãyamà÷aïkate -na ceti// àdhunikasaïketitadevadattàdi÷abde ÷aktyabhàvaþ syàditi doùe satyeva doùàntaramàha -- ã÷varecchàyà iti// --------------------------------------------------------------------------- 1.÷àbdà -ja.ka.ga.rà.su. 2.vaktrà ityadhikam -ga. 3.bdapra -rà. 4.dàdarthaü-e.u. --------------------------------------------------------------------------- saïketa-sandhaïgaþ) ÷aktivàdaþ pu - 257. ------------------ -------- --------- ã÷varecchàyàþ sanmàtraviùayatvena tasyà api tatra satvàt/ na hi gaïgà÷abdàttãrabuddhau satyàmapi tàdç÷ã÷varecchà neti yuktam/ tasyàþ kàryonneyatvàt// na càsmàtpadàdamumarthamanubhavatvitã÷varecchà ÷aktiþ sà ca tãre neti vàcyam/ jànàtviti sàmànyecchàyà evàdhunikasaïketitadevadattàdi÷abdeùviva saïketatvopapattau vi÷eùakalpakàbhàvàt/ làkùaõikasyànubhàvakatvapakùe tasyà api tatra satvàcca// na ca tàdç÷ecchaye÷varoccaritatvaü ÷aktiþ sà ca na tãrestãti vàcyam/ uccàraõatajj¤ànayorabhàvepãcchàj¤ànamàtreõa padàrthaj¤ànadar÷anenoccàraõàü÷asya vyarthatvàt/ àdhinikasaïketitadevadattàdipade 1 tàdç÷ecchaye÷varoccaritatvàbhàvena ÷aktyabhàvàpatte÷ca/ tvayà ca tatràpi ÷aktyaïgãkàràt// --------------------------------------------------------------------------- sà ca na tãra iti// làkùaõikasyànanubhàvakatvàditi bhàvaþ/ tasyà apãti// anubhavatvi 2 tã÷varecchàyà api// tatra tãràdàvityarthaþ/ sà ca na tãrestãti// làkùaõikapadaprayoktçccàritatvàditi bhàvaþ/ tàdç÷e÷varacchayoccaritatvaü ÷aktiriti hi tadà kalpanãyam yadi tàdç÷e÷varacchayoccaritatvaü vinà và tajj¤ànaü vinà và padàtpadàrthaj¤ànaü syàt/ na hyevamastãtyàha - uccàraõeti// asmàcchabdàdamumarthamayaü jànàtvitã÷varecchàj¤ànamàtreõetyarthaþ/ iùñàpattirityata àha -- tvayà ceti// --------------------------------------------------------------------------- 1.tadiccha-naü.ja.ga.rà.su 2.tãcchà -e. --------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 258. ------------------------- ---------- --------- na ca dvàda÷e 'hani pità nàma kuryàditi sàmànyene÷varoccàritatvaü tatràpyastãti vàcyam/ sàdhubhirbhàùitavyamiti sàmànyene÷varoccàritatvasya làkùaõike 'pi satvàt/ ghañotpattiriva gaïgà÷abdotaccàraõasyàpi dvikartçkatvene÷varoccaritatvasyàpi satvàcca/ tasmàtsvàbhàvikaþ saübandhaþ ÷aktirityasvãkàre làkùaõikepi ÷aktirduvàrà // kiü caivaü cakùuùà ghañaü pratyetu, dhåmena vahniü pratyetvitã÷varecchaiva cakùurdhåmayorghañavahnibhyàü saübandho na tu saüyogavyàptã iti syàt// saïketasaübandhabhaïgaþ // 2.8 // --------------------------------------------------------------------------- devadattàdipadàrthabuddhau saïketaj¤ànasya kàraõatvàvadhàraõà 1 dityatràpi tatkalpanàt ityàdinà maõau tathaiva spaùñaü pratãteriti bhàvaþ/ àdhunikasaïketasthale 'pyàptyuddhàramà÷aïkya niràha -- na ca dvàda÷a iti// putrajanmàdinamàrabhya dvàda÷e 'hanãtyarthaþ/ tarhyativyàptiþ syàdityàha -- sàdhvati// vi÷iùyàpã÷varoccàritatvamastvityàha -- ghañotpatteriti// ã÷varecchayà këpta÷aktityàge 'tiprasaïgaü càha -- kiü ceti// saïketasaübandhabhaïgaþ // 2.8 // --------------------------------------------------------------------------- 1. danya - naü. --------------------------------------- tarkatàõóavam - 2. 18-11-2000. ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 259. ------------------------- ---------- -------- atha anugatajàtyabhàvepi ÷aktivyàptyàdigrahaõasamarthanam // 2.9 // nanu ucyate -- sarvagovyaktisaïgràhakasya ÷akyatàvacchedakasyaikasya gotvasyàbhàvena ÷aktigrakàle sarvagovyaktyupasthityasaübhavàtkathaïgo÷abdasya sarvagovyaktyupasaühàreõa ÷aktigrahaþ / tadagrahe ca kathaü go÷abdàdapårvagovyaktidhãþ / evaü sarvadhåmàgnisaïgràkayorvyàpyatvavyàpakatàvacchedakayordhåmatvàgnitvayoþ -- ------------------------------------------------------------------------- atha anugatajàtyabhàvepi ÷aktivyàptyàdigrahaõasamarthanam // 2.9 // -------------- evaü ÷aktisvaråpaü niråpyàvasarapràptaü tadgraprakàraü --- "iti vyutpattirapi hi sàdç÷yenaiva gamyate"/ ityàdivi÷eùikàdhikàdhikaraõànuvyàkhyànasudhayoþ"samayapravçttau tu sàdç÷yamupadhàna"miti paddhatau coktaü samarthayamànaþ sudhoktaü pårvapakùaü saükùipyànuvadati -- nanu tvanmata iti // abhàveneti // àgàmibhaïge vakùyamàõadi÷eti bhàvaþ / anugatajàtipakùe tu purovarticakùuþ saüyuktaghañàdau pratyakùàvagataü ghañatvaü pratyàsattãbhåya svà÷rayabhåtasamastaghañavyaktãþ pratyakùa 1 j¤àne bhasayatãti yugapadupasthitànantavyaktiùu ÷aktigrahaþ su÷aka iti bhàvaþ / tulyanyàyaviùayatvàdàha -- evamiti // vyàpyatvàvacchedakavyàpakatvàvacchedakayorityarthaþ / 2 agnitvayorityanantaraü evamityanuùaïgaþ / ------------------------------------------------------------------------- 1.tyabhij¤à - u. naü. 2.dhåmatvàgni - u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 260. ----------------------- ------------- --------- kàryatvakàraõatvàvacchedakayoranugatayorghañatvadaõóatvayo÷càbhàve kathaü sarvopasaühàre 1 õa vyàpteþ kàryakàraõabhàvasya ca grahaþ / kathaü ca kàraõakàraõavibhàgaþ / vyaktyapekùayà niyata 2 tvasya ràsabhe 'pi satvàjjàtyapekùayà niyamasya tvanmate daõóàdàvapyabhàvàt // ------------------------------------------------------------------------- sarvopasaühàreõeti // sarveùàü yugapadekabuddhisthatvaü sarvopasaühàraþ / tena ca dhåmavahnighañadaõóaråpasarvavyaktiniùñhavyàpyavyàpakabhàvagrahaþ kàryakàraõabhàvagraho bhavati sa kathamityarthaþ / màstu ko doùaþ purovartinoreva vyàpyàdibhàvagrahostvityata àha -- kathaü ceti // upalakùaõametat / vyàpyàvyàpyavibhàga 3 ÷ca kathamityapi dhyeyam / kàryakàraõa 4 vibhàgàyogaü vyanakti-- vyaktãti // niyatapårvavçttitvàdi 5 hi kàraõatvàdikaü vàcyam / tatra niyama÷ca daõóe sati ghañaþ tadabhàve tadabhàva iti vàcyaþ / sa ca daõóaghañaråpavyaktimàdàya cettadà kasmiü÷cit ghañe jàyamàne yatra ràsabho 'pi sannihitastatra ràsabhe sati ghaña ityasti niyama iti ràsabhasyàpi kàraõatvagrahaþ syàt / atha -- daõóatvàvacchinne sati ghañatvàvacchinnamityevaü niyamastu siddhàntino mate na yuktaþ / anugatadaõóatvàderabhàvàt / evaü vyàpyatvàdigrahe 'pi j¤eyam / tathà ca daõóàntaràdau kàraõatvàgyagrahe 'pi kàraõatvàdisvãkàre ràsabhàderapi svãkàràpatteþ kàraõàkàraõàdivibhàgo na syàdityarthaþ / ------------------------------------------------------------------------- 1.ramàtre -naü-ja. 2.yamasya-naü-ja-ga-rà-su. 3.gàdi ka -u.naü. 4.õàvibhàgaü vya -u. 5.dinà kà - u. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam ) jàtivàdaþ pu - 261. -------------------------- ---------- -------- kiü ca kriyàvatvaü na dravyalakùaõam avyàpteþ, na satvà÷rayatvaü ativyàpterityàdivyavasthà na syàt / tattavdyaktimàtravi÷ràntadravyatvàvacchinnasyaiva lakùyàsaïgraharåpatayà avyàpterdravyàdivyaktiùu pratyekaü vi÷ràntàyàþ sattàyà guõakarmàdyavçttitvena lakùyàtiriktasaïgraharåpàyà ativyàpte÷càbhàvàt // tasmàdanugatajàtyanaïgãkàre sarvavyavahàravilopaþ syàditi // ucyate -- anugatajàterabhàve kiü ÷akyavyàpyàdiråpasarvavyaktyupasthitireva na saübhavatãtyucyate, kiü và tatsaübhave 'pi kroóãkàra 1 kasyaikasya gotvadhåmatvàderabhàve sarvagovyaktyàdyupasaühàreõa ÷aktivyàptyàdigraho na saübhavatãti // ------------------------------------------------------------------------- anugatajàtyabhàve doùàntaramàha pårva 1 vàdi -- kiü ceti // gaganàdàvabhàvàdàha -- avyàpteriti // guõakarmàdàvapi bhàvàdàha -- ativyàpteriti // ityàdãtyàdipadena -- dravyatvapçthivãtvàdeþ sàmànyavi÷eùavyavasthà na syàditi, kecicchabdàþ ekaikàrthàþ kecitvakùàdi÷abdà nànàrthà ityàdivyavasthà na syàditi gçhyate / ekànekapravçttinimittakatvàdekàrthakatvàderiti bhàvaþ / kuto na syàdityataþ krameõa vyanakti -- tattaditi // avyàpteriti // abhàvàdityanvayaþ / ------------------------------------------------------------------------- 1. pakùã - u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 262. ----------------------- ------------ -------- nàdyaþ / tvanmate sàmànyapratyàsattibhåtena ÷akyatvavyàpyatvàva 2 cchedakenaivakena go 3 tveneva manmatepyupade÷avyavahàrabhåyodar÷anàdinà ÷aktivyàpyàdigrahakàle upasthitagavàdivyaktivi÷eùadharmikeõàtãtànàgatasakalavyaktipratiyogikenaikena sàdç÷yenàtãtànàgatasakala÷akyavyàpyàdivyaktãnàmupasthitisaübhavàt // iyàüstu bhedaþ / tvanmate jàtiratãtàdyà÷rità, manmate tu sàdç÷yaü dhvaüsàdiva 4 tpratiyogitvena tattatsaübaddhamiti // ------------------------------------------------------------------------- vyaptyàdãti // kàraõamàdipadàrthaþ / bhåyo dar÷anàdinetyàdipadaü pårveõàpyanveti / iyaü gauriti vyaktivi÷eùa upade÷ena gàmànayetyàdivçddhavyavahàreõa tatrànvitatàdipadopapattàvupamànako÷àdinà kàraõatvagrahakàle bhåyor÷anena vyàptigrahakàle anvayavyatirekadar÷anena kàraõatvagrahakàla ityarthaþ / sàdç÷yeneti // sàdç÷yaü ca padàrthàntaram / na tvanugatajàtighañitamårtikamiti bhàvaþ / vyàptyàdãtyàdipadena kàraõavyaktigrahaþ / upasthàpakatàyàmavi÷eùadyotanàyàha -- iyàüstu bheda iti // iyàneva bheda ityarthaþ / atãtàdeþ kathaü pratiyogitvaü nàma dharmaþ / à÷rayàbhàvàdityata uktaü -- dhvaüsàdivaditi // pràgabhàva àdipadàrthaþ / tathàtve dhvaüsàderapi tatpratiyogitvaü na syàditi bhàvaþ // ------------------------------------------------------------------------- 1.rakasyai-rà-su. 2.tvàdyava-naü.ja-rà.su. 3.tvàdine-naü.ja. ga.rà.su. 4.vatsapra -naü. ja. ttatpra -ga. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 263. ------------------------- --------- --------- yuktaü ca tadanà÷ritatve 'pi saüskàravatpratyàsattitvena tadupasthàpakatvam / pratyuta tvanmata evàtãtàderasatvàjjàtyà÷rayatvamayuktam // nanu tvanmate sàdç÷yanàtãtàdeþ pratiyogitvaråpasaübandho nàneti cetkiü tàvatà / na hyekasmin j¤àne eka eva saübandho heturiti niyamaþ / samåhàlambanaj¤àne råpã ghaña ityàdau ca tadabhàvàt / ------------------------------------------------------------------------- nanvatãtàdyanà÷ritaü purovartimàtrà÷ritaü sàdç÷yaü kathamatãtàdyupasthàpayedityata àha -- yuktaü ceti // saüskàravaditi / pratyabhij¤àyàü jandanakhaõóa ityàdyupanãtamànàdau ca saüskàrasyàntaþ karaõàdyà÷ritasyàpi yathà cakùuràdipratyàsattitvaü tathetyarthaþ / etacca svamatàvaùñambhenoktam / paramate tu j¤ànavaditi bodhyam / àtmasamavetasyàpi tattàdismçtiråpaj¤ànasya pratyabhij¤àdau cakùuràdipratyàsattitvaü tatheti dhyeyam / sàmànyapratyàsattipakùa evopasthitirdughañetyàha -- pratyuteti // nanu - purovartidharminiùñhasàdç÷yapratiyogitvamatãtàdiùu sarvatra nànugatamekamasti / tathàtve gotvàdereva tathàtvopapattau kimetatkalpanayà / vakùyamàõànugatapakùadoùagràsàcca / ato yàvanti pratiyogãni tàvatsu pratiyogitvànyapi tàvantyeveti bhinnabhinnàni / tathà cà 2 nantapratiyogyanuyogitàbhàvaråpasaübandhairanantapratiyogivaståni yugapatkathamupasthàpayediti bhàveva ÷aïkate -- nanviti // saübandhànekatvaü yugapadupasthitau na pratibandhakaü vyabhicàràdityàha -- kintàvatetyàdinà // ------------------------------------------------------------------------- 1.dij¤àne-ga.rà.su. 2.ca na tatra prati -u.naü. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 264. ------------------------ ----------- ------- ghañasvaråpatvaiþ saha sannikarùàõàü bhedàt / kiü ca samavàyàbhedavàdinaþ tavàpi mate gotvàdisamavàyasyà÷vàdàvapi satvàdàdhàràdheyatvamàtrasya 1 sarvàdhàre kàlàdàvapi satvàtsvaråpasambandharåpavi÷aùaõatà vi÷eùa eva gaurityàdidhãniyàmaka ita vàcyam/ ------------------------------------------------------------------------- samåhàlambanaj¤ànasthale ghañapañàdisaünikarùàõàmanyànyatvaü spaùñamityupetya råpãtyàdij¤àne tadvyanakti -- ghañeti // saüyogasaüyuktasamavàyasaüyuktasamavetasamavàyaråpasannikarùàõàmityarthaþ / idaü ca saübandhanànàtvaü sàmànyapratyàsattipakùe 'pi samavetyàha -- kiü ceti // purovartiniùñhasya gotvasyàtãtàdivyaktibhiþ samavàya àdhàràdheyabhàvo và jàtau vyaktervyàvartakatayà vi÷eùaõatvena svavi÷eùaõatvaråpo và saübandho vàcyaþ / tatràdya àha -- samavàyeti // eka eva samavàyo na tu saüyogavannàneti pakùe sarvavyaktibhirjàtereka eva saübandha iti yugapatsarvopasthitiþ saübhavati / tathàpi gotvena sarvagovyaktyupasthitivada÷vàdivyaktyupasthitirapi syàt / gotvasamavàyasyaikatvenà÷vàdàvapi gotvasamavàyasya samavàyabhaïgoktarãtyà satvàdityarthaþ / 2 dvitãya àha -- àdhàreti // kàlàdàviti // tathà ca gotvena de÷akàlayorapyupasthitiþ syàditi bhàvaþ / tçtãyaþ pari÷iùyata iti bhàvenàha -- svaråpeti // gaurityàdãti // atãtànàgatasarvagoviùayakadhãniyàmakamiti vàcyamityarthaþ // nanu - pratiyoginàmupasthitàveva pratiyogibhàvaråpasambandhaj¤ànaü saübandhaj¤àne ca pratiyoginàmupasthitiriti pratiyoginàü j¤àne pratiyoginàü j¤ànaü kàraõamityàpannam, ------------------------------------------------------------------------- 1.sya ca sa -ga.rà.su. 2.dvitãya àha iti nàsti - u.naü. ------------------------------------------------------------------------- ata-jàva-÷avyàdi-grasanam) jàtivàdaþ pu - 265. ------------------------ --------- ---------- sa ya tattadvyaktiråponanta eveti samam / sa ca saübandhaþ svaråpasanneva pratyàsattir 1 na tu j¤àta ityàtmà÷rayaparihàropyàvayoþ samànaþ // nanu purovartigovyaktau manmate gotvamiva tvanmate tasyàþ svagatasàdç÷yapratiyogitvaü neti kathaü tasmàdupasthitiri cenna / tasyàþ pratyabhij¤àyàmidamaü÷asyevendriyasaüyogàdinaivopasthiteþ // ------------------------------------------------------------------------- saübandhasya svaråpatvàdityataþ svaråpasanneva saübandhaþ pratiyogyupasthitihetuþ, na j¤àtaþ, yenàtmà÷rayaþ syàt, anyathà tavàpyayaü doùaþ syàditi bhàvenàha -- sa ceti // vi÷eùaõa 2 tàvi÷eùaråpaþ pratiyogyanuyogibhàvaråpa÷cetyarthaþ/ sàmànyapratyàsattyà sàmyaü sàdç÷yapratyàsatterayuktam / gotvasya purovartivyaktyàpratãtàdivyaktibhi÷ca vi÷eùaõatàråpa eva saübandha iti yuktam / tatra gotvaü purovartinaþ yena rupeõa saübaddhaü 3 tenaiva råpeõàtãtàdibhirapi saübaddha 4 miti purovartivyaktamatãtàdivyaktiü yugapadupasthàpayatãti, sàdç÷yaü tu purovartinà dharmitvena saübandhamatãtàdibhiþ pratiyogitveneti vairåpàtkathaü yugapatsarvamupasthàpayediti bhàvena ÷aïkate -- nanviti // manmate tàrkikamata ityarthaþ / svagateti // purovartivyaktiniùñhaü yatsàdç÷yaü tatpratiyogitvaü nàsti / kiü tu dharmitvameva / pratiyogitvaü tvapratãtàdàvevetyarthaþ / tasyà iti // purovartinyà ityarthaþ / idamaü÷asyeveti // ------------------------------------------------------------------------- 1.tve tantra na tu -naü. ja. 2.õavi÷eùyarå - u.naü. 3.ndhaþ tenai -u.naü. 4.ndha iti -u.naü. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 266. ----------------------- --------- -------- api ca-- trivakrama ekena pàdenordhvalokamanyenàdharalokamiva sàdç÷yaü pratiyogitvaråpasaübandhenàtãtàdikaü dharmitvaråpasaübandhena purovartinamapi spç÷ati / na caivaü vairåpyam / ubhayànugatasya niråpakatvasyaikaråpatvàt // api ca sàdç÷ye¤janàdivatsahakàritvamàtreõa pratyàsatti÷abdaþ / ata eva paddhatàvatãtàdi j¤ànaübhåyotar÷anàdi sahakàrisàmarthyenetyuktam / ------------------------------------------------------------------------- tattàü÷a eva cakùuùaþ saüskàrasya j¤ànasya và pratyàsattitvenedamaü÷e saüyogàdereva laukikannikarùasya pratyàsattitvena sabandhadvayenàpyubhayaviùayakamekaü pratyabhij¤ànaü yathà jàyate tathaiva saüyogasàdç÷yaråpasaübandhàbhyàü purovartitadanyasarvaviùakamekaü j¤ànaü bhavatyeveti bhàvaþ // nanvathàpyekaråpasaübandho na labhyata ityata àha -- api ceti // ubhayeti // purovartinyatãtàdau ca gatasya niråpakatvasyetyarthaþ / sàdç÷yasya dharmipratiyogyubhayaniråpyatvàditi bhàvaþ / atãtàdau purovartini ca niråpakatvamastãtyetàvataivànugatasyetyuktam / na tvekaü vyàsajyavçttitayàstãti bhramitavyam / tathàtve 'nugatajàtyapàkaraõàyogàt // nanu -- niråpakatvamapi naikaråpam / kvaciddharmitvena kvacitpratiyogitveneti nànaiva / ÷abdànugatimàtrasyàtiprasaïgàdityata àha -- api ceti // vartamànasannikçùñamàtragràhipratyakùaü kathamatãtàdyàspadàü vyàptiü gçhõãyàditi cenna / sahakàrisàmarthyena karaõànàü÷aktyantaràvirbhàvasya bahulamupalambhàditi vàkyamarthato niùkçùyàha -- paddhatàvityàdinà // asya vàkyasya vakùyamàõadi÷à sàdç÷yaparyantatvàdbhavatyupaùñambhakamiti bhàvaþ / ------------------------------------------------------------------------- ato-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 267. ------------------------- --------- --------- na hi nyàyamate 'pyanugatajàtau saüskàre vyavasàye yogajadharme bhràntihetau doùe ca mukhyaü pratyàsattitvamasti / na và yogajadharmàderatãtàdi 1 nà saübandhosti / paddhatàvapi bhåyodar÷anàdijanitasaüskàrasacivamindriyaü svasannikçùñavyaktiniùñhasàdç÷yapratiyogyatãtàdigràhakamityeva vivakùitatvànnànuvyàkhyànoktasàdç÷yatyàgaþ / anyathà visadç÷asyàpi grahaõàpàtàt / sàdç÷yamupadhànamitisvavacanavirodhàcca // ------------------------------------------------------------------------- kuta evaü sàmànyapratyàsattirevopeyatàmityata àha -- na hãti // saüskàra iti // saüskàrapadaü j¤ànaparam / j¤ànasyaiva pratyabhij¤àdau pratyàsattitvopagamàt / pràbhàkaràdimatena và saüskàra ityuktiþ / anupyavasàyena bàhyàrthaviùayãkaraõe vyavasàyasya pratyasattitvàdvyavasàya ityuktam / yogajadharma iti // nityànumeyàdij¤àne tasya pratyàsattitvàt / mukhyamiti // saüyogàdiråpalaukikasannikarùasyevobhayasaübandhatvaråpamityarthaþ / paddhativàkyaü kathamuktàrthopaùñambhakamityata àha -- paddhatàvapãti // "iti vyutpattirapi hi sàdç÷yenaiva gamyate / ityàdyanuvyàkhyànokta 2 syetyarthaþ-- anyatheti // sàdç÷yavivakùàbhàva ityarthaþ / svavacaneti // anyathetyanuùaïgaþ /"vyaktaya eva vàcyàþ / samayapratipattau tu sàdç÷yamupadhàna"miti paddhatyukta÷abdaparicchedagatavacanavirodhàdityarthaþ / na ca ÷aktigraha eva sàdç÷yamupadhànamityuktam na tu vyàptigraha iti vàcyam / ------------------------------------------------------------------------- 1. disaü - naü. ja. ga. rà. su. 2.ktetya - u. naü. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 268. ---------------------- ------------ ---------- nanu tathàpi gavayopi gosàdç÷yapratiyogãti tasyàpyupasthitiþ syàditi cettavàpyupamitau gausadç÷apa÷vàntarasya gavaya÷abdavàcyatàdhãþ syàt / ayaü gaurityupade÷e 1 ca gogatadravyatvàdijàtyantarasya dhãþ syàt // yadi ca tatràvàpoddhàpàbhyàmantaraïgasya sàdç÷yasya -- ------------------------------------------------------------------------- tulyanyàyatvàditi bhàvaþ / sàdç÷yasya sahakàritvena pratyàsattitvena và yathàkatha¤citsvaniråpakasarvopasthàpakatvenàtãtàdisarvopasthitàvupetàyàü"na ca vàcyaü gosàdç÷yama÷vepyastãti tatràpi go÷abdavàcyatànumànaprasaïga"ityàdinà sudhoktàtiprasaïgottare vyanakti --nanvityàdinà // goniùñhasàdç÷yetyarthaþ 2 / upamitàviti // gosadç÷o gavaya ityatide÷avàkyaü ÷rutavato vanaü gatasya gausàdç÷yavi÷iùñapiõóadar÷anàttasmin piõóe gavaya÷abdavàcyatvaviùayakopamitirjàyata iti mate gosadç÷e gavayabhinne pa÷vantare yatki¤cidgosàdç÷yavi÷iùñadar÷anena tasmin gavaya÷abdavàcyatvopamitiþ yojanà / pratyakùopade÷e 'pi parasyàtiprasaïgamàpàdayati -- ayamatiti // purasthite gopiõóe gaurityupade÷e gotvàvacchedena go÷abdavàcyatvaü gçhõàti // tanna syàt / kiü tu gotvàdivyàpakabahiraïgadravyatvaü pçthivãtvàdinaiva vàcya 3 dhãþ syàdityarthaþ / tenaiva samàdhiü vàcayati -- yadi ceti // avàpaþ prakùepaþ / udvàpaþ uddhàraþ / yatki¤citsadç÷o mahiùyàdau gavayapadapyutpattigrahe sati mahiõamànayetyàdivyàvahàre gavayapadasyodvàpo mahiùapadasyàvàposti sa na syàt / ------------------------------------------------------------------------- 1.tena ca -naü. ja. 2.÷yasye-naü-u. 3. cyatvadhãþ - naü.e. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 269. ------------------------ ---------- ---------- gotvàdijàte÷ca grahastarhãhàpi gavayàdivyàvçttamantaraïgaü sàsnàdimatvagotvàdiprayuktasàdç÷yaü pratyàsattiþ / tasmàjjàtivatsàdç÷asyàpi purovartirpiõóaniùñhasyendriyasannikçùñasyoktasaübandhenàtãtàdyupasthàpakatvaü yuktameva // etadevàbhipretyoktaü sudhàyàü sàdç÷yasya vyàvçttatve 'pi pratiyogi 1 niråpyatvenànugataphalasàdhakatvànubhavàditi / anugataphalaü sarvavyaktyupasthitiþ // nàpi ÷akti 2 vyaptyàdigraho na saübhavatãti dvitãyaþ / tvanmata eka 3 jàtyeva manmatepyuktarãtyà sarvavyaktisambandhinaikena sàdç÷yena kroóãkçtàsu vyaktiùu ÷aktivyàptyàdigrahasaübhavàt // ------------------------------------------------------------------------- tathà gavayànayanàdau gavayamànayetyucyate tatra gavayapadasyàvàposti padàntarasyodvàpaþ sa na syàt / ataþ padàntaràvàpodvàpadar÷anenàntaraïgameva sàdç÷yamupamitau niyàmakam / ayamityàdyupade÷e 'pi ghañàdyànayane gàmànayetyàdiprayo 4 gàdar÷anàdantaraïgaü gotvamevàvacchedakaü gçhõàtãti yadyucyata ityarthaþ / sudhàyàmiti // vai÷eùikàdhikaraõasudhàyàm / uktarãtyà // vyàptyàdigrahaõakàla ityàdinoktarãtyetyarthaþ / saübandhineti 5 // niråpakatvena råpeõa purovartyatãtàdiråpasarvavyaktisambandhinetyarthaþ // ------------------------------------------------------------------------- 1.givyàvçttatvenà -naü.ja. 2.ktigraho-naü.ja.ga. ktivyàptigra -rà.su. 3.kayà jà - rà.su.ga. 4.ga da -naü.e. 5.'saübandhinà' iti nàsti -u.naü. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 270. ---------------------- ------------- ---------- iyàüstu vi÷eùaþ / tvanmate gotvaü j¤ànataü satpratyàsattiþ, manmate tu gotvaü sàdç÷yaj¤ànameva pratyàsattiþ / evaü tvanmate gotvaü ÷aktigrahe vi÷eùaõatvàcchàbdaj¤àne viùayatvena pravi÷ati / manmate tu sàdç÷yaü pratyasattimàtratvànna tatra pravi÷atãti go÷abdàdgosadç÷a iti dhãrna bhavatãti / guõa eva càj¤àtakaraõe pratyàsatteraj¤à 1 tàyà eva pratyàsattitvàt svasàdhyaj¤àne viùayatvenànanuprave÷a÷ca / pratyàsattau saüyogàdau tathà dar÷anàt // ------------------------------------------------------------------------- nanvevaü jàteriva sàdç÷yasyàpi ÷àbdadhãvaùayatvaprasaïgena go÷abdàdgosadç÷a iti dhãþ syàdãtyata àha -- iyàüstviti // vi÷eùaõatvàditi // vi÷eùaõatayà viùayatvàdityarthaþ / 2 tvanmate tvityanantaraü ÷aktigraha ityanuùaïgaþ / pratyàsattimàtratvàditi // vi÷eùaõatayà viùayatvàbhàvàditi màtrapadàrthaþ // nanu kathamaj¤àtasya pratyàsattitvaü, anumàna÷abdasthale vyàpti÷aktyorj¤àtayorevànumeyavàkyàrthayorupasthitau pratyàsattitvadar÷anàdityato j¤àtakaraõe tathàtve 'pyaj¤àtakaraõapratyakùe 'j¤àtasyaiva tadyuktamityàha -- guõa eva ceti // ananuprave÷a÷ca guõa evetyanvayaþ // nanvalaukikasannikarùe j¤àtasyaiva pratyàsattitvamiti niyama iti cenna / hetvabhàvàt/ ------------------------------------------------------------------------- 1.yamànàyà eva-rà.su. 2.tanma -naü.u. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 271. ------------------------ -------- --------- na caivaü sàdç÷yena muõóitavyaktãnàmevopasthàpanàcchaktigrahakàle gotvaprakàrikopasthitirneti ÷àbdabodho 'pi gotvaprakàrako na syàditi ÷aïkyam / tvanmate 1 tàdç÷yà api pratyàsatteþ svaprakàrakadhãjanakatvasvabhàvasyaiva manmate 'pi sàdç÷yaråpapratyàsatteþ svaprayojakagotvàdiprakàrakadhãjanakatvasvabhàvasya phalabalena kalpanàt // yadvà taveva mamàpi purovartigovartigotvaü j¤àtameva pratyàsattiþ / ------------------------------------------------------------------------- pratyabhij¤àyàü surabhicandamityàdyupanãtabhànàdau j¤ànasyaj¤àtasyaiva vi÷eùaõãbhåtatattàdyaü÷e pratyàsattitvopagamàcca / rajatatvàdyàropàü÷e doùasyàj¤àtasyaiva pratyàsattitvàcceti bhàvaþ // gopadàdgosadç÷a iti dhãþ syàditi doùàbhàvepi gotvavi÷iùñagodhãrna syàdityà÷aïkya niràha -- na caivamiti // jàterapratyàsattitvamityarthaþ / muõóiteti // gotvàdijàtivinàkçtetyarthaþ / anyatreti // saüyogàdilaukikasannikarùasthale vyàpti÷aktij¤ànayogajadharmaråpapratyàsattisthale cetyarthaþ / pratyàsatteriti // sàmànyalakùaõapratyàsatterityarthaþ / gotvaråpasàmànyapratyàsattyopasthitànàü govyaktãnàü gotvenaivopasthitestvayàïgãkàràditi bhàvaþ / sàdç÷yaü hi padàrthàntaramapi gotvaghañatvàdi prayuktamityupagamàtsvaprayojaketyuktam // phaletã // sàdç÷yaniyàmakatayopasthitànàmapi gotvenaivopasthitiråpaphalabalenetyarthaþ / anyatràkëptasvabhàvàntarakalpane 2 gauravaü manvàna àha -- yadveti // 3 tarhi giü sàdç÷yenetyata àha -- kiü tviti // ------------------------------------------------------------------------- 1.te anyatràdçùñasyàpi -rà. su. 2.naü -naü . u. e. 3.tarhi kiü -naü. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 272. ----------------------- ------------- --------- kiü tu tava tadekamiti svavi÷iùñavyaktyupasthàpakam / mama tu nàneti svaniùñasàdç÷yapratiyogigotvàntaravi÷iùñopasthàpakamiti bhedaþ // etadevàbhipretyoktaü sudhàyàm --"taistairvyàvçttairdravyaguõakarmasàmànyairnimittairi"ti / anena pravçttinimittànàü dravyaguõàdãnàmananugame 'pi daõói÷uklàdi÷abdànàmiva gotvàdijàterananugame 'pi gavàdi÷abdànàü vyutpattirastu // ------------------------------------------------------------------------- svaniùñheti // purovartigotvaniùñhetyarthaþ / sudhàyàmiti // tete vyàvçttàkàràþ taistair 1 dravyaguõa kàrmasàmànyairnimittaiþ tattacchabdavàcyà iti sudhàyàmityarthaþ // atràyamartho 'bhimataþ / purovartiniùñhadaõóàdiråpadravyaguõakarmasàmànyaniùñhasàdç÷yapratiyogi 2 tayopasthitairdravyaguõakarmasàmànyairnimittairyuktàþ daõóyantaraguõyantaràdipadàrthàþ daõóã guõã ÷akla ityàdi÷abdavàcyatayà gràhyà iti // nanvasmin pakùe - sudhàvàkye sàmànyairnimittairityeva vàcyam tàvatàpi muõóitagovyaktidhãrgopadàtsyàditi prastutadoùaparihàràt dravyaguõakarmetyuktirvyarthetyata àha -- aneneti // dravyatvàdipadopàdànenetyarthaþ / iti såcitamityanvayaþ / pravçttãti // daõóã ÷uklaþ paña÷calati gauriti daõói 1 ÷uklacala ityàdi÷abdapravçttinimittànàmityarthaþ / ------------------------------------------------------------------------- 1.vyàvçktairityadhikam - e. 2.kopa -naü. u. 3.õóa÷ukla ityà - naü. u. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 273. ------------------------- --------- --------- na ca tatràpi daõóatvàdikamanugatamiti vàcyam / tathàpi nimittadaõóàderananugamàt/ na hi pituþ pàõóityena putraþ paõóito bhavatãti sucitam // nanvevaü sàdç÷yasyaikatve 'pi tasya ÷aktagrahe viùayatvenànanuprave÷àdanupraviùñànàü ca gotvà 1 dãnàü vyaktivadanekatvenaikasya ÷aktigrahaviùayatà 2 niyàmakasyàbhàvàdaniyamaþ syàditi cenna / ÷aktigrahasya viùayàniyamo hi na tàvada÷vàderapi ÷akyatvam / ------------------------------------------------------------------------- tatràpãti // daõóyàdi÷abda÷aktigrahasthale 'pãtyarthaþ / nimittasya daõóyàdi÷abda 3 nimittasyetyarthaþ / daõóatvàderanugamena daõóàderanugakirnetyetadvyanakti -- na hãti // ÷aktigrahasya sàdç÷yanimittakatve -- "tathàpi pràptitastvekavacanàcca vi÷eùataþ / 4 abhãùñàvagati÷ca syàt"// ityanuvyàkhyànasudhayoruktabàdhakatatparihàrau vivçõvànaþ ÷aktigrahàvyavasthà syàditi ÷aïkate -- nanviti // ekatvepãti // sarvapratiyogikapurovartiniùñhasàdç÷yasyaikatvepãtyarthaþ / paramate saüyogasamavàyàderiva pratogibhede 'pi sàdç÷yànekatvàbhàvàditi bhàvaþ / ananuprave÷àditi // manmate sàdç÷yaü pratyàsattimàtratvànna tatrànupravi÷atãti pårvamuktatvàt / sudhàyàü ca"na hi sàdç÷yaü ÷abda÷aktiviùayatayà pravçttinimittatayà vàbhyupagamyate"ityukteriti bhàvaþ/ saübhàvitapakùacatuùñayamapi kramànniràha -- na tàvadityàdinà // ------------------------------------------------------------------------- 1.àdipadaü na -naü. ja. ga. rà. su. 2.yani -naü. ja. ga. rà. su. 3.pravçttãtyadhikam -e. 4. vi÷eùàvagatãtyapi pradar÷itam - e. ------------------------------------------------------------------------- nyàyadipayutatarkatàõóavam (dvi.paricchedaþ pu - 274. ----------------------- ------------ --------- anekairapi ÷aktigrahe prakàrabhåtairanyonyaü sadç÷airgotvaistannivàraõàt / na hyanekaniyatamaniyataü bhavati // nàpi samåhàdi÷abdeùviva gavàmeva samudàyatvena ÷akyatvàt / pratyekamànayanàdivyavahàradar÷anena tattanniùñhagotvàvacchedena pratyekaü ÷aktigrahàt // nàpi goùveva keùàü cityàgena ÷akyatvam / ÷aktigrahakàle upasthitasarvamadhye keùàü cityàge hetvabhàvàt // nàpi goùveva 1 keùàü cityàgenànabhimatagavàntarasyàpi ÷akyatvam / sarvagovyaktiùu ÷aktigrahe 'nabhimatavyakterevàbhàvàt / ÷àbdabodhe 'nabhimatavyaktiviùayatvasya tu prakaraõàderasatve iùñatvàt / tatsatve tenaiva niyamàt // ata evànuvyàkhyàne -- "sarveùu yugapacchabdaþ sadç÷eùu pravartate"/ ityanena prakaraõàderasatve sàdhàraõyamuktvà -- "tathàpi pràptitastvekavacanàcca vi÷eùataþ / ------------------------------------------------------------------------- ekasyàniyàmakatve kathaü ÷akyatvaü niyataü syàdityata àha -- na hãti // samåhàdãti // samåhacamåsenàvanamityàdi÷abdoùvivetyarthaþ / ata eveti / iùñatvàdihetorevetyarthaþ / ------------------------------------------------------------------------- 1. vànabhimata ityevamasti -naü. ja. ga. rà. su. 2. syà÷a - naü. ja. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 275. ------------------------ ------- -------- vi÷eùàvagati÷ca syàcchaktiþ sàdç÷yagà yataþ"// ityanena 1 tatsatve niyama uktaþ / atra ca yogyatvavàcinà pràptita ityanena gàmànayetyetyàdàvànayanàdya 2 yogyànàmatãtànàgataviprakçùñànàm, ekavacànanàdityanena sannihitànàmeva 3 vahnãnàü, ÷abalatvàdivi÷eùaõavàcinà vi÷eùata ityanenà÷abalànàü vyavaccheda uktaþ // etadapyuktaü sudhàyàmugataphalasàdhakatvànubhavàditi / anugataphalaü sarvatra ÷aktigrahaþ / tasmàstvaråpasàdç÷yopasthàpitaparasparasadç÷anànàgotvàvacchinnavyaktiùu pratyekaü ÷aktyàdiprahànna kopi doùaþ // ------------------------------------------------------------------------- svoktapakùatrayàpàkaraõa målàråóhatayà dar÷ayati -- atra ceti // na tàvadityàdinoktaniràkaraõaü tu -- 4 "vyutpattirapi hi sàdç÷yenaiva gamyate"/ iti pårvakçtavyutpàdanarãtyà spaùñaü pratãyata iti bhàvaþ / etadapãti // nàpi ÷aktigraho na saübhavatãti dvitãya ityàdinoktadvitãyapakùàpàkaraõamapãtyarthaþ / tadvyanakti -- anugatamiti // yadvetyàdinoktapakùamupasaüharati -- tasmàditi // svaråpasa 5 dyatsàdç÷yaü purovartigotvaniùñhaü sàdç÷yaü tadupasthitàni yàni paraspara 6 sàdç÷yàni gotvàni tadavacchinnagovyaktiùvityarthaþ / ------------------------------------------------------------------------- 1.÷akyatve-naü-ja. 2.dyanvayayogyànàü -su.rà. 3.vyaktãnàü-naü.ja. 4. iti ityadhikam -u. 5.satsà -e. 6.sadç÷àni ityasti -naü.e. tathàpi dar÷itam-u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 276. ----------------------- ------------ --------- taduktamanuvyàkhyàne -- "iti vyatpattirapi hi sadç÷yenaiva 1 gamyate /"iti / sàdç÷yena svaråpasatà / paddhatau ca"vyaktya eva vàcyàþ, samayapra 2 tipattau tu sàdç÷yamupadhàna"miti / atraivakàraõe vyàvçttajàtyàdeþ pravçttinimittatà na niùidhyate / kiü tvanugajàteþ ÷kyataiva / anyathoktasudhàdivirodhàt / gotvàdeþ prakàratvenàpratãtau ÷àbdapratãtirvanivikalpakatvàpàtàcca / ------------------------------------------------------------------------- pràcãnapakùasyàpyupasaühàrapakùe tu purovartivyàktiniùñhasàdç÷yopasathàpitàþ parasparasadç÷aþ yà nànàvyaktayaþ parasparasadç÷anànàgotvairavacchinnàstàsvityarthaþ / taduktamiti // vai÷eùikàdhikaraõe uktamityarthaþ / apipadaü kàryakàraõabhàvavyàptyavàdhàraõasamuccaryàrtham / sudhàyàmasphuñatvàdàha -- sàdç÷yena svaråpasateti // nanu pada÷aktivàde sudhàsammatyà jàtyàderapi nimittatayà ÷akyatvoktiþ paddhativàkyaviruddhetyata àha -- atraivakàraõeti // uktasudheti // taistairvyàvçttairdravyaguõakarmasàmànyairnimittairityuktasudhetyarthaþ / vipakùe bàdhakaü càha -- gotveti // anyatetyanukarùaþ jàtyàdeþ pravçttinimittatàniùedha ityarthaþ / na hi sàdç÷yaü ÷abda÷aktiviùayatayà pravçttinimittayà vàbhyupagamyata iti sudhànurodhenàrthamàha -- atropadhàmityuktyeti // ------------------------------------------------------------------------- 1.nàva -rà. su. 2.grahe tu-naü.ja. ga.rà.su. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 277. ------------------------ -------- -------- atropadhànamityuktyà - sàdç÷yaü na govyaktivadvàcyam / nàpi gotvavatpravçttinimittam / kiü tåktaprakàreõàj¤àtameva pratyàsattitvena gotvavi÷iùñavyaktyupasthàpakamiti såcitam // yadvà yathà pràbhàkaramate dhenu÷abdasya j¤àtena gotvenopahite dhànakarmaõi ÷aktigraho yathà ca nyàyamata ekaviü÷atiprabhedabhinnànàü dukhànàü madhye caramasya mukhyaduþkhasya janyatvàditareùàü ca ÷arãràdãnàü gauõaduþkhànàü janakatvàdubhayaniråpya 1 tayà j¤àtaü janyajanakabhàvasaübandhamupadhànãkçtya ÷arãratvàdyanekaprakàràvacchinneùvenekeùu ÷arãràdiùu-- ------------------------------------------------------------------------- ukteti // iyàüstu vi÷eùa ityàdinoktaprakàreõetyarthaþ // sàdç÷yaü tu vyàvçttamapi tattacchabdavàcyatvabodhe liïgatayopayujyata ityàdisudhoktyanurodhena pakùàntaraü tathetyàdinà vaktaü dçùñàntatrayamàha -- yadvà yatheti // dhànakarmaõãti // gheñ pàna iti dhàtordhànaü pànaü tatprati karmakàrakabhåta ityarthaþ / vatsena goþ payimànatvàddheñaþ karmaõi 2 lyuñpratyayavidhànàditi bhàvaþ / tarhi mihiùyàdàvapi dhenu÷abdaprayogàpattirityà÷aïkya 3 gotvasya prayogopàdhitvopagamàditi bhàvenoktaü -- gotvenopahite iti // tasyàj¤àtatvetiprasaïgatàdavasthyàjj¤àtenetyuktam / ekaviü÷atãti // ÷arãraü, ùaóindriyàõi. ùaóviùayàþ, ùaóbuddhayaþ, sukhaü, dukhaü, cetyekaviü÷atiprabhedetyarthaþ / ubhayeti // janyajakobhayetyarthaþ / ------------------------------------------------------------------------- pyaü -j¤a-naü.jaü.ga.rà.su. 2. nupra -naü. e. 3.ti na ÷aïkyam / go - e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi. paricchedaþ pu - 278. ----------------------- -------------- --------- - dukha÷abdasya 1 ÷aktigraho, yathà ca vaktuniùñàü devadattàdiviùayàü j¤àtàmekàü buddhimupadhànãkçtya vaktçniùñhabuddhiviùayeùu devadattatvàdyanekaprakàràvacchinneùvanekeùu 2 devadattàdiùu sarvanàmnaþ tacchabdasya ÷aktigrahaþ; tathopade÷avyavahàràdipårvaka÷aktigrahaviùayavyaktiniùñhaü j¤àtamubhayasaübaddhamekaü sàdç÷yamupadhànãkçtyànekagotvàliïgatàsvanekagovyaktiùu go÷abdasya ÷aktigrahostu // uktaü hi bàdhanàlakùaõaü duþkhamiti nyàyasåtratatvabodhe vardhamànena duþkhasabandhaniråpakatvaü duþkhatvamiti // ------------------------------------------------------------------------- vaktriti //caitràdiråpavaktçniùñhàü devadattayaj¤adattaviùõumitràdiviùayàm / tacchabdasyeti / te gatà àgatà ityàdivyàvahàràrthaü hi tacchabdasya ÷aktigrahaþ, sa ca sarvanàmasarvaj¤aka÷abdatvàdbuddhisthavàcakaþ, buddhi÷ca j¤àtaiva satyupayujyata iti bhàvaþ / dçùñàntànuktvà dàrùñàntikamàha -- tatheti // ayaü gaurityupade÷aþ / gàmànayetyàdivçddhavyàvahàraþ upamànako÷àdiràdipadàrthaþ / ubhayeti // purovartitaditararåpobhayetyarthaþ / dharmitvena purovartinà / pratiyogitvena taditareþ saübaddhatvàditi bhàvaþ / pratiyoginàmanetve 'pi tanniråpitapurovartiniùñhasyaikatvàditi bhàvaþ / pratiyoginàmanekatve 'pi tanniråpitapurovartiniùñhasyaikatvàditi bhàvaþ / upadhànãkçtya tañasthena nimittãkçtya / vyaktya eveti paddhatyavirodhàyoktam -- aneketi // ekatvaniràsàrthatvokterevakàrasyeti bhàvaþ /"yathà na nyàyamata"ityatra sammatimàha--uktaü hãti // tatvabodhe granthavi÷eùe / ------------------------------------------------------------------------- 1.saüketagra-ga. rà. su. 2.'÷arãràdiùu' ityàrabhya nàsti- naü. ja. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 279. ------------------------ --------- --------- na ca sarvanàmni vaktçgatabu 1 ddherivàtãtàdij¤ànàtpràktanpratiyogikasàdç÷yaj¤ànaü na saübhavatãti vàcyam / bhåyo vyavavahàràdidar÷anada÷àyàü pratiyogibhåta 2 vartamànapiõóàntarasya j¤àtatvena tatsaübhavàt / tasyaiva càtãtàdipratiyogikatvàt / atãtàdipratiyogika 3 tvena j¤ànasya cànapekùaitatvàt // yadvà'dau svaråpasatsàdç÷yamuktarãtyàtãtàdikamupasthàpya pa÷càtsàmagrãsatvenàtãtàdipratiyogikatvenàpi j¤àtamupalakùaõaü bhaviùyati // ------------------------------------------------------------------------- duþkhasambandheti // janyatvena và janakatvena và yathàkatha¤cidduþkhasaübandhaniråpakatvamityarthaþ / tacca duþkhe tajjanake càstãti bhàvaþ / vaktrityuktadçùñàntavaiùamyamà÷aïkya niràha -- na ceti // buddheryathà j¤ànaü saübhavati na tathà sàdç÷yaj¤ànaü saübhavatãtyarthaþ / atãtàderaj¤àne 'pi purovartyekapiõóe cakùuþsannikçùñe piõóàntarapratiyogikasàdç÷yaj¤àne sati sarvapratiyogikasàdç÷yaü j¤àtameva, tasyaiva sarvapratiyogitvàditi bhàvenàha -- bhåya iti // àdipadena bhåya upade÷o gràhyaþ // nanu tatpratiyogikatvenàj¤àne satyetatsàdç÷yapratiyoginaþ sarve gopadavàcyà iti j¤ànaü kathamityata àha -- yadveti // ukteti // ------------------------------------------------------------------------- 1.ddhiravà -naü.ja. 2.vartamànapadaü na -naü.ja. 3.katvaj¤à -naü.ja. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 280. ----------------------- ------------ --------- etadapyuktaü --- "iti vyatpattarapi hi sàdç÷yenai 1 gamyate"/ iti // sàdç÷yena j¤àtena / paddhatau ca sàdç÷yamupadhànamityuktam / atropadhànamityuktyà sàdç÷yaü sarvanàmni tatpade vaktçgatabuddhiriva j¤ànamapyupalakùaõatvànna ÷aktigrahaviùa iti såcitam / atra ca sàdç÷yaü svaråpasade 2 vopasthàpakamitimate tadupasthàpitaiþ 3 parasparaü sadç÷airanekairgotvaiþ 4 ÷aktigrahaniyamaþ, purovartipiõóagataü j¤àtaü gotvamupasthàpakiti mate tadupasthàpitaiþ tatsadç÷airanekairgotvaistanniyamaþ,5 j¤àtaü sàdç÷yamevopasthàpakamiti mate -- ------------------------------------------------------------------------- 6 àdyapakùoktarãtyarthaþ / sudhàyàmasphuñatvàdàha -- etadapãti // yadvà yathetyàdi 7 noktapakùàntaramapãtyarthaþ / buddhisthaparàmar÷itvopapàdanàyàha -- sarvanàmnãti // sarvàdãni sarvanàmànãtyanena sarvanàmasaüj¤ake ta 8 ditipade vaktçgatabuddhisthasya viùayatve 'pi na buddhirviùayo yathà tathà sàdç÷yamapi na ÷aktiviùayatayà gçhyata ityarthaþ / pràguktapakùadvayaü niùkçùya dar÷ayati -- atra ceti // tasyaiva vivaraõaü iti mata iti // mata iti 9 ca // yadvà ÷aktigrahaviùa ityarthaþ / upasthàpakamiti // svapratiyoginàmatãtàdisarvapadàrthànàmiti yojyam // 1.nàva -rà.su. 2.vaj¤àtaü vo-naü.rà.su. càj¤àtaü vo- ga. 3.taiþ satsaha-naü tatsa -ja. 4.tvaistanni-naü-ja. 5.ma iti bhedaþ -evaü ca -ga.rà.su. 6.yadvà yathetyàdipakùàtpårvapakùarãtyetyarthaþ - u.naü.e. 7.dipakùàntara -u. naü.e. 8.tattaditi -u.naü. 9.ti÷aktigra-u. ti và ÷a -naü. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 271. ------------------------ ------- ---------- -- sàkùàtsaübandhavatà tenaikenaiva sàdç÷yenopasthàpitairgotvaistanniyama iti bhedaþ 1 / evaü ca taveva mamàpimate dhåmajàtãyasya vahnijàtãyaràhite 'vçttirdhåmasyavahnivyàptiþ, ghañajàtãyasyotpattau daõóajàtãyasya niyamo daõóasya ghañakàraõatvaü, lakùaõajàtãyasya lakùyajàtãye 'vçttiravyàptiþ, alakùyajàtãye vçttirativyàptirityàdivyavasthà yuktà // iyàüstu bhedaþ / tava sàjàtyamekajàtyà÷rayatvaü mama tu sàjàtyamekajàtisadç÷ajàtyà÷rayatvaü và, ekasyà eva vyaktervyaktnyariùñhasàdç÷ya 2 pratiyogatvaråpo vyaktyantarasaübandho và, dharmitvena -- ------------------------------------------------------------------------- evamanugata jàterabhàvepi sarvatra ÷aktigrahaü sàdç÷yenaivopapàdyadànãyamevaü sarvadhåmàgnisaügràhakayorityàdinà pårvamàkùiptaü vyàptigrahàdikaü ca samàdhatte-- evaü ceti // sàdç÷yenaiva sarvopasthitisaübhave satãtyarthaþ/ jàtãyatvaü ca paramate tadbhinnatve sati tanniùñhajàtimatvam / siddhànte tu tadabhàvàtkathaü taveva mamàpãtyuktirityata àha -- iyàüstu bheda iti // ekasyà eveti // ekagopiõóaniråpitasàdç÷yàni tatprayojakatvaråpaþ gopiõóasaübandhaþ sàjàtyam / evaü patyekaü gopiõóeùvastãti sarveùàmanyonyasàjàtyamityarthaþ / dharmitveneti // anyonyasadç÷atvamevànyonyajàtãyatvamityarthaþ / nacaivaü gavayasyàpi gojàtãyatvaprasaïgaþ ÷aïkyaþ / antaraïgasadç÷yasya vivakùitatvàditi bhàvaþ / ------------------------------------------------------------------------- 1.'purovarti' ityàrabhya na -naü.ja. 2.prayojakatvaråpo -ga.rà.su. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu- 282. ----------------------- ------------ -------- - pratiyogitvena và niråpitayaikasàdç÷yasaübandho veti / kecittu sàdç÷yajanyaikadhãviùatvaü sàjàtyamityàhuþ / caturõàmapi pakùàõàmanuvyàkhyànoktaü sàdç÷yameva 1 jãvàtuþ / evaü taveva mamàpi dravyatvasya -- ------------------------------------------------------------------------- sàdç÷yajanyaivadhãti // tacca gopiõóàdimàtra evàstãti bhàvaþ / ekadhãviùayatvàj¤àne 'pi sàjàtyaj¤ànàtpràguktameva sàjàtyaü yuktamityatra pakùe 'rucibãjaü dhyeyam / pakùàõàmiti // sàjàtyanirvacanapakùàõàmityarthaþ // yadvà dharmipratiyogitayà purovartyatãtàdisakalagovyaktisaübaddhaü purovartiniùñhaü sàdç÷yaü svaråpasadeva svaprayojakanànà 2 gotvavi÷iùñasarvagotvameva pratyàsattãbhåya dharmipratiyogitayà svasvetaranànàgotvasaübandhena sàdç÷yena hetunànekagotvàvacchinnasarvagovyaktyupasthàpakaü satsarvatra ÷aktigràhatamiti; tathà dharmipratiyogitayà sarvagovyaktisaübandhaü sàdç÷yaü j¤àtameva sarvagovyaktyupasthàpakamiti; tathoktaråpavyaktisàdç÷yaü svaråpasadevàkhilavyaktãrupasthàpya pa÷càdatãtàdipratiyogikatvena j¤àtaü satsvayamupalakùaõãbhåya nànàgotvàvacchinnaü sarvagovyaktiùu ÷aktigràhakamiti ca; pràguktacaturõàmapi pakùàõàmityarthaþ // jã 3 vàturiti // jãvanauùadhamityarthaþ /"jãvàturjãvanauùadhami"tyabhidhànàt / pràgàdipadopàttasàmànyavi÷eùavyavasthàü ca samàdhatte -- evamiti // ------------------------------------------------------------------------- 1.jãvanaü -naü. vopajãvanaü -rà. su. 2.kaü na gotva -naü. kaü nànyonyatvavi÷i -e. 3. vanamiti - naü. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 283. ----------------------- --------- --------- -- sarvapçthivãjàtãyasaübandhatve sati tadadhikàbàdisaübandhitvaråpaü sàmànyatvaü, pçthivãtvasya dravyajàtãyasaübandhitve sati ki¤cidravyajàtãyàvàdyasaübandhitvaråpaü vi÷eùatvaü ca yuktamita, na sàmànyavi÷eùanyàyabhaïgo 'pi / kiü tu dravyatvasya sarvapçthivyàdinà saübandhastava samavàyaþ mama tåktarãtyà 1 pçthivyàdipratiyogikasàdç÷yaü 2 prati prayojakatvam, evaü pçthivãtvasya ki¤cidra 3 vyàsaübandhastàvàvàdyasamavàyo mama tvavàdipratiyogikasàdç÷yà 4 prayojakatvamiti bhedaþ / ukta÷ca samàvàyapakùe 'tiprasaïgaþ/ ghañàdi÷abdaþ ekàrtho 'kùàdi÷abdastu -- ------------------------------------------------------------------------- nyàyabhaïgo 'pãti // etena"na hiüsyàtsarvàbhåtàni, agniùomãyaü pa÷umàlabheta"ityàdau utsargàpavàdanyàyabhaïgo 'pi netyapi samàhitaü bodhyam / kathaü tarhyanugatajàtipakùàdbheda iti pçcchati -- kiü tviti // samàdhatte -- dravyatvasyeti // ukteti // dharmitvena pratiyogitvenetyàdinoktarãtyarthaþ / sarveti // sarvapçthivãpratiyogikasàdç÷yamabàdavabàdipratiyogikasàdç÷yaü pçthivyàmityevaürupeõa sàdç÷yaprayojakatvaü dravyatvàdeþ sarvapçthivyàbàdisaübandhitvamityarthaþ / pçthivyabàderanyonyasàdç÷yasya svasvaniùñhadravyatvaprayuktatvàditi bhàvaþ / yuktà càsmaduktarãtireveti bhàvenàha -- ukta÷ceti //"kiü ca samavàyàbhedavàdinastavàpi mata"ityàdinà pårvasminneva vàde ukta ityarthaþ / ekànekàrthakatvavyavasthàü ca samàdhatte-- ghañàdãti // ------------------------------------------------------------------------- 1.sarvetyadhikam-naü.ja.ga.rà.su. 2.÷yaprayo -naü.ga.rà.su. 3.vyasaü -naü.ja. 4.÷yapra - naü .ja. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 284. ----------------------- ------------ -------- nànàrtha iti vyavasthà påpasthàpitànàü pravçttinimittànàü sàdç÷yavaisàdç÷yàbhyàü và upasthàpakànàü sàdç÷yànàü jàtãnàü sàdç÷yavesàdç÷yàbhyàü và yuktà/ na cànavasthà/ kvaciddharmiõa eva -- ------------------------------------------------------------------------- upasthàpi 1 tànàmiti // ÷abdeneti ÷eùaþ / ghañàdi÷abdenopasthàpitànàü ghañatvànàmanekatve 'pi sarveùàü sadç÷atvàdghañàdi÷abdasyaikàrthatvam; akùàdi÷abdopasthàpitinàü tu videvanàkùatvavibhãtakàkùatvarathacakràkùatvàdinàü vikadç÷atvàdanekatvamityarthaþ/ sàdç÷yaü và gotvàdãkaü và tãràdipadàrthopasthàpaka mitipårvoktamatadvayànurodhenàha -- sàdç÷yànàü jàtãnàü veti // nanvidamayuktam / sàdç÷yànàmapi sàdç÷yàntaropagame sati sàdç÷yànàü tanniùñhasàdç÷yasya ca sàdç÷yàntaramupeyaü ubhayaniùñhasàdç÷yasyacàdhikaraõabhåtàbhyàü sàdç÷yàntaramupetyanavasthà'patterityà÷aïkya niràha -- naceti // kvaciditi // prameyatvàbhidheyatvàdau prameyatvàde kevalànvayitvena svaniùñhaprameyatvàdikaü prati dharmiõi eva ghañàdidharmatvavanmçdghañayoþ samavàya ityatra saübandhitvena pratãtasyàpi samavàyasya mçdghañàbhyàü svasya ca vi÷iùaõavi÷eùyabhàvena jàyamànavi÷iùñapratyayaü pratiniyàmakasaübandhasyànyasyàbhàvena tatràpi samavàyasyaiva saübandhatvavadghañaniùñhapañabhedasya 2 ghañabhedasya ca ghañena bhede satyanavasthà'patyà svasya svenaiva tadbhinnasya ghañaniùñhabhedatvavatsàdç÷yànàü svenaivànyonyasàdç÷yo 3 papatterityarthaþ/ prameyatvàdàvapi prameyatvàntaraü samavàye samavàyàntaraü bheda bhedàntaramiti tatràpyanavasthà syàdeveti bhàvaþ / ------------------------------------------------------------------------- 1.piteti-u.naü.e. 2.ghañabhedasya ceti nàsti-u.e.naü. 3.÷yavatvopa -naü.e. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 285. ------------------------ ---------- --------- -- dharmitvavatsaübandhina eva saübandhatvavadbhinnasyaiva bhedatvavacca sadç÷asyaiva sàdç÷yatvopapatteþ / na ca sàmànyànyeveti nyàyena jàtireva sàdç÷yam / sàdç÷yasya sapratiyogikatvàdutkarùàpakarùavatvàjjàtyàdau vartamànàcca / jàtestu tadabhàvàt // tasmàdanugatajàtyabhàve 'pi sàdç÷yenaiva ÷aktivyàptyàdigrahaõaü yuktam // ------------------------------------------------------------------------- nanvathàpi jàtànàü sàdç÷yavaisàdç÷yabhyàmityayuktamiti bhàvena ÷aïkate -- na ceti// sàmànyànyeva bhåyàüsi guõàvayavakarmaõàm / bhinnapradhànasàmànyavyaktisàdç÷yamucyate // ityukteriti bhàvaþ / na ca sàmànyaü pratiyoginiråpaü tanniråpyaü ca sàdç÷yamiti sphuñamanayorbheda iti sudhoktamàha -- sapratiyogikatvàditi // tadupalakùaõaü matvà'ha -- utkarùeti // ayamanenàtyantasàdç÷aþ ayaü ca kiü citsadç÷a iti pratãteriva satvànna jàtireva sàdç÷yamityarthaþ / asti ca gotvaghañatvàdirjà 1 titvanityatvàdinà sadç÷a ityàdi vyavahàra iti bhàvaþ / taditi // sapratiyogikatvotkarùàdimatvajàtyàdivartamànà 2 nàmabhàvàdityarthaþ / svoktavyutpattigrahopàyacatuùñaye sudhàvirodhamà÷aïkya tatspaùñaü niùkçùyànuvadan pakùàntaratvena samàdhimàha -- sudhàyàü tviti // ------------------------------------------------------------------------- 1.dijàti -u. naü. e. 2.nàbhà-naü.natvà- u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 286. ---------------------- ------------ --------- sudhàyàü tvayaü gaurityupade÷o vyàptigrahakaþ, tasya 1 càyaü caitatsadç÷à÷ca sarve go÷abdavàcyà ityevaü paratvàdavagatavyàpti÷ca piõóàntaraü dçùñvànumimãte ayaü do÷abdavàcyaþ tatsadç÷atvàditi // na ca dçùñàntàbhàvaþ, purovartigopiõóe svapratiyogikasàdç÷yàbhàvàditi ÷aïkyam/ àptavàkyena vyàptyavagamedçùñàntànapekùaõàt / tathà ca pçthivyàþ pçthivà÷abdavàcyatve gandhavatvamiva gorgo÷abdavàcyatve 'nuvyàkhyànoktaü sàdç÷yaü liïgamiti pakùàntaramuktam // ata eva paddhatau --"vartamànasannikçùñamàtragràhipratyakùaü kathamatãtàdyàspadàü vyàptiü gçhõãyàditi cenna / sahakàrisàmarthyena kàraõànàü ÷aktyantaràvirbhàvasya bahulamupalambhà"dityanenàsmaduktaü pakùamuktvà kiü ca pratãtasya dhåmasyàgninà saübandhe svàbhàvikatayà -- ------------------------------------------------------------------------- iti vyutpattarityàdi÷lokavyàkhyàvasare sudhàyàmityarthaþ / tarhi svoktapakùe kiü j¤àpakamityata àha -- ata eveti // asmaduktamiti // sàdç÷yaü cakùuþsahakàritayà svaniråpakasarvoparthàpakaü sarvakroóãkàrakaü cetyuktapakùamityarthaþ /pakùàntaramuktamityanena paddhativàkyayoþ parasparaü sudhàvàkyena ca virodhaþ parihçto j¤eyaþ // nanu - na bhavaduktapakùaþ paddhativàkyànuguõaþ / tatra vartamànasannikçùñamàtragràhipratyakùamityuktapratyakùapadasya sàkùipratyakùaparatvàt // ------------------------------------------------------------------------- 1.tasya ca iti nàsti -naü. ja. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam) jàtivàdaþ pu - 287. ------------------------ ---------- --------- -- ni÷cite yadyantatràpi dhåmaþ syàttarhi tasyàpye 1 vamityevaü vyàptigraho bhavatãtya nena sudhoktaü pakùàntaramuktam / atra ca vartamànasannikçùñamàtragràhãti sarakàrisàmarthyeneti coktatvàt, bhåyodar÷anàdihetur 2 dhåmatvàdinà vi÷iùñavyaktigrahaka÷cakùuràdivàbhipretaþ / na tu sàkùã / uktaü ca -- "atãtavartamànatvagràhiõã sà ca dç÷yate"/ ityanuvyàkhyàne càkùuùàdipratyabhij¤àyà api sahakàrisàmarthyenàtãtàdiviùayatvam / granthantare vyàptigrahe sàkùyukti÷ca sàmànyena sàkùij¤ànasyàpi satvàt / ------------------------------------------------------------------------- ataþ sarvapadàrthà÷ca samànyàtsàkùigocaràþ / sarvamityeva vij¤ànaü sarveùàü kathamanyathà // iti bhaktipàdãyànuvyàkhyàna÷lokavyàkhyànasudhàyàmatãtànàgatavartamànaü sarvamapi liïgapadena sàdhyena vyàptamitij¤ànapekùaü khalvanumànam / na caitajj¤ànaü 3 sàkùiõà vinà saübhavatãtyàdinà vyàptigrahe sàkùiõa evopàyatvokteþ / bhavadbhi÷ca càkùuùapratyakùasyopàyatvokterityataþ paddhativàkyàrthaü tàvadàha -- atreti // uktaü ceti //"ataþ sarvapadàrthà÷ce"tyetasmàduparitana÷lokavyàkhyàvasare --"atãtavartamànatvavi÷iùñàrthaviùayà sà pratyabhij¤etyarthaþ / dç÷yate sàkùiõà soyamiti pratyabhij¤àkàronubhåyate / cakùuràdinaiva jàyata iti bhàva iti"granthenoktamityarthaþ / sàkùyuktergatimàha -- granthàntareti // sudhàyàmeva"atar sarvapadàrtha÷ca"ityàdi pårva÷lokavyàkhyànaprade÷a ityarthaþ / ------------------------------------------------------------------------- 1.pyevaü -naü.ja.rà.su. 2.dhåmatvagotvà -naü.ja.ga.rà.su. 3.vatàd sàkùi- e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 288. ----------------------- ------------ ---------- sudhàyàü paddhatyuktaprathamapakùànukti÷ca paddhatàvevoktatvàt / na ca sudhà ÷aktigrahamàtraviùayà / paddhatistu vyàptigrahamàtraviùayeti ÷aïkyam / paddhatyuktasya prakàradvayasya nyàyasàmyena ÷aktigrahe 'pi saübhavàt / sudhàyàm"pyetena kàryakàraõabhàvàdhàraõàdikamapi samàhitami"tyanena vàkyena ÷aktigrahe uktasya prakàrasya vyàptyàdigrahe 'tide÷àcca // ata eva -- "àgamopi hi sàmànyadçùñe pratyakùataþ punaþ / vi÷eùaü gamayedeva kathaü ÷aktigraho 'nyathà // ------------------------------------------------------------------------- ata eveti // paddhatyuktaprakàradvayasya ÷aktigrahe saübhavàdevetyarthaþ / àgamopãtyàdi÷lokaþ atãtavartamànatvagràhiõãti ÷lokàtki¤civdyavahitapårvanagranthasthaþ / sannyàyaratnàvalãnàmànuvyàkhyànasya cirantanañãkà // yadyapi tatràtãtànàgàtapadàrtheùu sàmànyàkàreõa sàkùipratãteùu padànàü vàcakatva÷aktirgçhãtetyeva pàñhàt sà 1 kùyevàtãtàdyupa 2 sthiteriti bhàti / tathàpi sàmànyena sàkùij¤ànasyàpi satvàtsàkùãtyuktiþ / tàvatà sahakàrisàmarthyena càkùuùopasthiter 3 na niràsaþ / ata eva tatràpi sàmànyàkàreõetyuktirita bhàvena sàmànyàkàreõa sàkùipratãteùvatyaü÷aprahàõenàva÷iùñavàkyodàharaõamityadoùaþ // ------------------------------------------------------------------------- 1.kùiõyevàtã -e. 2.sthàpaka -naü. 3.ternirà -e. naü. ------------------------------------------------------------------------- ata-jàve-÷avyàdi-grasanam ) jàtivàdaþ pu - 289. -------------------------- --------- -------- atãtànàgatàrtheùu"-- ityanuvyàkhyànavyàkhyàvasare sannyàyaratnàvalyà matãtànàgatapadàrtheùu vàcakatva÷aktirgçhãtetyàdyuktam // yattu -- sudhàyàmatãtànàgatàrtheùvityanuvyàkhyànasyànàgatàdiviùayàdi÷abdaviùayatvena vyàkhyànaü, tatpaddhatyuktadvitãyapakùà÷rayeõa gavàdi÷abdeùvanyathopapatti÷aïkàyàmapi na ëóàdi÷abdeùviti dar÷ayitum // anugatajàtyabhàve 'pi ÷aktivyàptyàdigrahaõasamarthanam // 2.9 // ---------------- ------------------------------------------------------------------------- nanu - sudhàyàmatãte luóantasyànàgate ëóantasya ÷aktigrahoktiparatvenaivàtãteti÷loko vyàkhyàtaþ, na sarva÷abda÷aktigrahoktiparatvenà ataþ kathaü tatsaümatirucyata ityata àha -- yatviti // dvitãyapakùe sàdç÷yaniråpakatvena sarvopasthiterabhàvàtsàkùiõaivàtãtàdyupasthitervaktavyatvàlluïëóàdi÷abdavyutpatyarthamatãtàdiviùayopasthàpakatayà sàkùã svãkàrya ityabhipràyeõetyarthaþ / àdyapakùe tu sannyàyaratnàvalyuktadi÷à bhavatyevoktàrthe saümatiriti bhàvaþ / kimarthamevaü tatra sudhàyàü vyàkhyàtamityata àha -- gavàdãti // gotvàdisàmànyapratyàsatyàdinàpyatãtàdigopiõóopasthitaye sàkùãsvãkàrya ityanyathopapatti÷aïkàyàmapi laïëóàdi÷abdavyatpattàvatãtàdyupasthiteràva÷yakatvenàva÷yaü sàkùã svãkàrya iti dar÷ayitumityarthaþ // ityanugatajàtyabhàve 'pi ÷aktivyàptyàdigrahasamarthanam // 2.9 // ------------ ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 290. ----------------------- --------- ------ atha svarõaghañatvàdipratibandã // 30 // ------------------------ kiü ca tvanmate 'pi ghañatvàdajàtiþ pçthivãtvàdivyàpyà nànaiva / tàratvàdijàtirapi katvà 1 dijàtyà caitrajatvajàtyà saïkaràpatyà gatvàdivyàpyà nànaiva / udbhåtatvajàtirapi nãlatvàdinà saïkaràpatyà ÷uklatvàdivyàpyà nànaiva / ------------------------------------------------------------------------- atha svarõaghañatvàdipratibandã // 30 // ----------------------------- parammatyàpyananugadharmeõa ÷aktigrahamupapàdayutumupoddhàtamàha -- kiü ca tvanmata iti // nàvaive 2 tyenairanvayaþ // saïkareti // parasparihàreõa vartamànayorekatra samàve÷aþ saïkaraþ / iha ca tejastejastvasya mçdghañe sato ghañatvasya ghañatvaparihàreõàlokàdau satastejastvasya svarõaghañe samàve÷àtsvarõasya ca paramate tejastvàdataþ sàïkaryadoùaniràsàya nànaivopeyà / tathà ca tejastvàdivyàpyasya ghañatvasya tejastvàdiparihàreõànyatràvartamànatvànna sàïkyaryam / svarõaghañàdau ghañatvàdijàtirneti matenàha -- tàratveti // caitrajatveti // caitrajanyatàvacchedakajàtyetyarthaþ / tàratvacaitrajanyatàvacchedakajàtyoþ maitrãyatàrakakàre caitrakçtakañàdau ca sato÷caitrajanyatàrakakàre samàve÷àtsàïkaryaü syàttanniràsàya nànaiva vàcyà / evamudbhåtatvànãlatvayoþ ÷uklaråpànudbhåtanãlaråpayoþ satorudbhåtanãlaråpe ghañàdiniùñhe samàve÷ena sàïkaryaniràsàya nànaiva vàcyetyarthaþ / ------------------------------------------------------------------------- 1.tva caitratvàdijàtyàsaü-naü.ja. katvacaitrajatvàdijàtyàsaü-ga.rà.su. 2.tyantai-e. ------------------------------------------------------------------------- svarõa-ghatvàdi-prandã) jàtivàdaþ pu - 291. ------------------- -------- --------- evaü ca yathà -- tatra ghañatvàdãnàü nànàtve 'pi ghañàdi÷abdavyutpattiþ, ghañasya kapàlaü prativyàpyatà, jalàharaõàdikàraõatà, ghañàkàrànugatapratyaya÷ca; tathà gotvànàü nànàtve 'pi vyutpatyàdikaü kiü na syàt /. na ca ghañatvaü saüsthanaråpàvayavasaüyogavçttãti na saïkara iti vàcyam / anyatarakarmàdiprayojyajàtyà saïkaràpàtàt / ------------------------------------------------------------------------- nanu - ghañatvaü pçthivyàtmakeùu ghañeùvekameva / svarõaghañeùvapi sarvatraikameva / gotvàdi tu tvanmate bahu / evaü na ghañatvabahutvàbhàvànna doùa iti cenna / ananugatve samàne 'sya vaiùamyasyàprayojakatvàt / tàratvàdãnàü bahutvena tàràdi÷abdavyutpatyàdyabhàvàpàtasyàparihàràcca / ekade÷imatena ÷aïkate -- na ca ghañatvamiti // na saïkara iti // tejastvàdinaikatràdhikaraõe samàve÷àbhàvàditi bhàvaþ / anyatareti // saüyogo hi nyàyamate 'nyatarakarmajobhayakarmasaüyogajabhedena trividha iti kàraõatvatraya anyatàvacchedakajàtayo 'pi saüyoge tçõàraõimaõinyàyena tisro 'ïgãkàryàþ / tathà cànyatarakarmaprayojyà jàtirghañatvaprahàõena ÷yenasthàõusaüyogesti / ghañatvamapi tatprahàõena kapàladvayakarmajanyasamayogosti / ubhayamapyanyatarakapàlakarmajanyakapàlàntarasaüyogestãti sàïkaryam / evamubhayakarmaprayojya jàtyàdinàpi sàïkaryaü dhyeyam / ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 292. ----------------------- ---------- ------- sthålo ghaña÷calatãti ghañatvasya parimàõakarmàdisamànàdhikaraõyapratãte÷ca // yadi ca tàratvàdãnàü sajàtãyasàkùàtkàrapratibandhakatàvacchedakavçttitvenànugamastarhãhàpi gotvànàmugatasàdç÷yasaübandhitvenànugamostu // api ca tvanmate yathà j¤eyatvàbhidheyatvamårtatvakàryatvasvaråpatvajàtitvàdãnàmananugamepi j¤eyàbhideyàdisapabdapyutpattistattaducitavyàptyàdi 1 ÷ca, tathàtràpi kiü na syàt/ na ca j¤eyatvàdãnyapyanugatàni / jàtitvàpatteþ / na ceùñàpattiþ / sàmànyàdàvapi vçtteþ // ------------------------------------------------------------------------- dravyaniùñhatvàvagàhipratyakùabàdhaü càha -- sthåla iti // yadapi tàratvaü nàneti tàràdi÷abdapyutpatyàdirna syàdityàdipadaprayogenàbhimataü 2 tatrànugatimà÷aïkyàha -- yadi ceti // sajàtãyeti // vyàkhyàtametacchabdanityatvavàde / anugateti // pràguktadi÷ànugataü dharmipratiyogitayà sarvatra vidyamànaü sàdç÷yasaübandhitvamityarthaþ // nanu sàdç÷yànyapi nànàsaübandhitvànyapi tathaiva ÷abdànugamamàtrasyàtiprasa¤jakatvàditi bhàvenàha -- api ceti // mårtatvamiyattàvacchinnaparimàõavatvam / kàryatvam kçtiviùayatvam // tattaduciteti // yajj¤eyaü tatsat, yadibhidheyaü tatprameyamityàdi tattaducitetyarthaþ / atràpãti // gotvànàmanugame 'pi gavàdi÷abdavyutpatyàdãtyarthaþ / kevalànvayigranthe maõyàdyuktadi÷à ÷aïkate -- nanviti // ------------------------------------------------------------------------- 1. digraha÷ca - rà. su. 2. tà - naü.u. ------------------------------------------------------------------------- svarõaü-ghatvàdi-prandã) jàtivàdaþ pu - 293. ------------------- ---------- nanu ca -- j¤eyatvàdãni j¤ànatvàbhidhàyatvaparimàõatvakçtitvàdijàtiråpàõyeva, aupàdhikadharmàõàmupàdhyanatirekàn, tàni ca pamparàsaübandhena ghañàdàvanugatànãte cet / tarhihàpi sàdç÷yadvàra 1 kaparamparàsaübandhenaikamàtravçttigotvaü và nànàvyaktisaübandhi sàdç÷yaü và yacchabde vaktçniùñhabuddhiriva gomàtrànugatamastu // aupàdhiketi // j¤eyatvàdãnàü j¤ànàdyanatirekàjj¤ànatvàdireva j¤eyatvàdãti bhàvaþ / parampareti // svasamavàyiviùayatvaråpasaübandhenetyarthaþ / ekamàtravçttitvamiti // purovartiyatki¤cidgopiõóaniùñhaü gotvaü svapratiyogikasàdç÷yàdhàrabhåtagotvà÷rayatvaråpaparamparàsaübandhena sarvagosaübandhitayànugatamiti go÷abdavyatpatyàdirastu / sàdç÷yaü va svasaübandhyanantagovyaktiùu svasaübandhitvasaübandhenànugatamitivyatpatyàdyupapattiþ / vaktçniùñhabuddhirvaktçbuddhiviùayànekàrtheùu svasaübandhitvena sarvànugatà satã sarvanàmasaüj¤akatatpadasya vyutpattau nimittaü bhavati // sarvanàmnàü buddhisthavàcakatvaprasiddheþ / tathàpãtyarthaþ / tàrkikàbhimatanityadravyagatavi÷eùapratibandyàpyananugatadharmapakùe vyutpatyàdyupapàdayitumàha -- kiü càtyanteti // vyàvartakàntarabhàve 'pi vyàvçttetyarthaþ // ------------------------------------------------------------------------- 1. ràpara - naü. ja. 2. sya và au - naü. ga. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 294. ----------------------- ----------- -------- na hi sàkùàtsaübandhena dharmeõànugame vyàvçttaikasvabhàvahànirna tu paramparàsaübandhenànugama iti saübhavati // tasmàttatrànugatena sàdç÷yenaiva vyutpatyàdikaü vàcyamityatràpi 1 tathaivàstu // kiü ca tvatpakùe jàtivadàkçterapi pravçttinimitta 2 tvàdàkçtirapyanugataivàstu // tasmàtsuvarõaghañatvàdivajj¤eyatvàdyaupàdhikadharmavadantyavi÷eùavadàkçtivaccànanugatajàterapi pravçttinimittaü yuktam // svarõaghañatvàdipratibandã // 30 // ------------------------------------------------------------------------- nanvaupàdhikarmaråpasyopàdhyanatirekàdityuktyà paramparàsaübandhenaupàdhikadharmaghañakopàdhiniùñhajàtivi÷eùeõa vi÷eùàõàmanugame svaråpahànirnàstyeva anugataupàdhikadharmasvãkàre svaråpahàniþ syàdityayuktamityata àha -- nahãti / niyàkàbhàvàditi bhàvaþ / màstu tatrànugato dharmaþ kiü tata ityata àha -- tasmàditi // anugatadharmasatve råpahàniprasaïgàdityarthaþ// àkçterapãti // avayasaüsthànavi÷eùasyetyarthaþ / vyaktyàkçtijàtayaþ padàrtha 3 iti gautamasåtrànmaõyàdyuktapada÷akti 4 vàdesya vyaktatvàcceti bhàvaþ / pårvoktapratibandãcatuùñayaü saügraheõànuvadannupasaüharati -- tasmàditi // svarõaghañatvàdipratibandã // 30 // --------------------------------------------------------------------------------- 1.tyanyatrà - naü ga. rà. su. 2.vajjàtirapyananugatai - naü. ga. rà. sur. 3.thàü -naü.e. 4.grahasyavya -naü. u. ------------------------------------------------------------------------- ata-jàtau-bàkam) jàtivàdaþ pu - 295. ----------------- ----------- --------- atha anugatajàtau bàdhakam // 31 // kiü ca sthålamutpannaü, sthålaü naùñaü, 1 nilamutpannaü nilaü niùñamitivadghaña utpanno 2 ghaño naùña ityanubhavàtpratyakùà 3 deva jàtyutpattivinà÷au // ------------------------------------------------------------------------- atha anugatajàtau bàdhakam // 31 // nanvastvevaü svarõaghañàdyuktasthalacatuùñaye 'nugatadharmàbhàvenànyagatyànanugatadharmaireva ÷aktyàdigraho 'nyatra gavàdàvanugatagotvàdisaübhave tenaiva ÷aktyàdigraho 'stu / tatrànanyagatikatvàbhàvàdityatastatràpi tvadabhimatanityaikànugatadharma nàstyaiva / pramàõàbhàvàt, sàdhakamànàbhàvàcceti bhàvena -- kuto bhasmatvamàptasya naratvaü punariùyate / ekatve nàsti mànaü ca . . . // ityàdivai÷eùikanayànuvyàkhyàne sudhàvàkyàni hçdi kçtvà jàtivi÷iùñavaståtpattinà÷agocarapratya 4 kùeõa samavàyyutpattinà÷àdiyuktyà jàterutpattinà÷abodhakàgamena jàtimàtrotpatyàdigràhipratyakùeõa ÷rutyà ca jàternityatvàdikamapàkurvannàdau tàvadvi÷iùñapratyakùeõa jàteranityatvamàha -- kiü cetyàdinà // parimàõasya nãlaråpasya cotpattivinà÷apratyayàkàràbhinayo 'yaü sthåla 5 mityàdi // ityanubhavàditi // asya ca ghañapañatvàdijàtivyaktyubhayaviùayakatvàtpratyakùàveva jàtyutpattivinà÷àvityuktam// ------------------------------------------------------------------------- 1.nãlamutpannamiti nàsti - naü.ja. 2.paña utpannaþ ghaño naùñaþ paño naùñaþ -ga. 3.veva-naü.ja.rà.su. 4.tyayena -naü.u. 5.lamutpannami -u.e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 296. ----------------------- ------------ ------- na ca vi÷iùñotpatyà 1 diviùayeyaü dhãtirvi÷eùyavyaktimàtrotpatyàdinàpi yukteti vàcyam / vaiparãtyasyàpi suvacatvàt / sthålamutpannamityàdibuddherapi tathàtvàpàtàcca // kiü ca yathà dravye pàkena nãlaraktaråpayornà÷otpàdau tathà dravye satyevauùadhàdinà tàmratvarajatatvayorapi tau dç÷yete / ------------------------------------------------------------------------- nanu - jàtivi÷iùñavyaktiviùayako 'yamanubhavo na ghañaghañatvobhayaviùayakaþ / ghañaghañatve utpanne ityubhayotpattinà÷aviùayãkaraõàt / tathà càna 2 nyathàsiddhostviti ÷aïkate -- na ceti // kimanyataramàtraviùayatvenopapattau ubhayaviùa÷ayakatve kalpanàgauravàdevaü kalpyate, atha daõóã nàstãtyàdàviva vi÷eùaõe bàdhàt / àdya àha -- vaiparãtyasyàpãti // jàtimàtrotpatyàdinetyasyàpãtyarthaþ / làghavasyaivamapi saübhavàt / pratyuta etadeva yuktam / vi÷eùyaü nàbhigacchet kùãõa÷aktirvi÷iùeõe iti nyàyàditi bhàvenoktam -- suvacatvàditi // nanu pràdhànyàdvi÷eùyaviùayatvamevotpatyàdibuddheryuktam / na tu guõabhåtadharmaparatvamityata àha -- sthålamiti // tathàtveti // vi÷eùyotpattiparatvetyarthaþ // nanu satyeva dravye nãlàdiguõasya nivçttidar÷anànna tatra tathàtvàpàto yukta ityata àha -- kiü ceti // pãlupàkaprakriyàyà apramàõakatvàdvakùyamàõapratyabhij¤àpramàõaviruddhatvàt, sudhàyàü jàtiniràsaprastàva eva dåùitatvàcca, piñharapàkaprakriyaivopeyeti bhàvenoktam -- dravye satyeveti // dvitãyepi kiü vyaktinà÷asthalãyajàtyanubhavo và bàdhaka uta vyaktyantare tadanubhavo và / ------------------------------------------------------------------------- 1. àdipadaü na -naü.ja. 2.cànyathà -u.e. ------------------------------------------------------------------------- ata-jàtau-bàkam) jàtivàdaþ pu - 297. ----------------- --------- --------- na ca puruùe naùñe 'pi daõóavavdyaktau naùñàyàmapi tatraiva prade÷e jàtiranubhåyate / yenotpatyàdidhãrvi÷eùyotpatyàdimàtraviùayà syàt / vyaktyàntare 'nubhavastu parimàõàdàvapyasti / vya¤jakavyakterabhàvàttatra jàterananubhavakalpanaü tu parimàõàdàvapi samam / na càdyàpi jàternityatvaü siddham / yena parimàõàdito vaiùamyaü syàt / tadevedaü gotvamiti pratyabhij¤àyà abhàvàt / ayaü gorayamapi ca gauriti dhãstvayaü sthålo 'yamapi ca sthåla iti dhãvatsàdç÷yaviùayà // kiü ca tatsamavetasya tadutpatteþ pårvaü tannà÷ànantaraü --- ------------------------------------------------------------------------- àdyaü niràha -- na ceti // dvitãyaü niràha -- vyaktyantara iti // nanu -- vyaktinà÷aprave÷e jàteþ satvepi vya¤jakàbhàvàdananubhavostvityata àha -- vya¤jaketi // nanu -- parimàõàdau nityatvàsiddhyànupalambhasya vya¤jakàbhàvaprayuktatvakalpanaü nirbãjam / jàtau tu naivamityata àhaþ-- na càdyàpãti // nanu 1 -- pratyabhij¤ayà anugatamatyà và jàternityatvaü siddhamityataþ pratyabhij¤ànasya svaråpataþ pramàõatvena na saüdigdhatvàdityàsudhoktaü vya¤jayannàha -- tadevedamiva // nanvanàdijàteþ kathaü na nityatvam / jàtirnityà anàdibhàvatvàdgaganavadityanumànavirodhàdityata àha -- kiü ceti // yadvà jàteranityatve pratyakùamuktvà adhunà vimataü vinà÷avat vinà÷avadà÷rayasamavetatvàdråpàdivadityàdisudhoktayuktãmàha -- ki¤cetyàdinà asmanmatàpattirityantena granthena // niyamàditi // avayaviguõakarmasu tathàdar÷anàditi bhàvaþ // ------------------------------------------------------------------------- 1. na ca -naü .u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 298. ------------------- ------------- ----------- càsatvaniyamàtkathaü ghañatvà 1 deranàditvaü nityatvaü ca // api ca jàterdvitvàdivadyvyàsajyajvçttitve tadvadeva yàvatsvà÷rayapratãtiü vinàpratãtiþ syàt / agnimàtrodde÷ena dravyatyàge 'gnãùomãya÷àstràrtha ivaikagovyaktidàne gàü dadyàdi÷àstràrtho 'nanuùñhita÷ca syàt / ------------------------------------------------------------------------- nanvanugatvameva jàteranityatve bàdhakamato naùño ghaña ityàdibuddhervyaktiviùayatvameva yuktamityataþ"yo 'nekà÷rito dharmo nàsàvekaikapratãtau pratãyate yathà dvitvàdiþ/ pratãyate ca naratvàdikamekaikapratãtàvato nànugatami"tyàdisudhoktiü vya¤jayannanugatatvamapi niràha -- api ceti // jàtiþ prativyaktyaparimàsamàpya vartate atha parisamàpya / àdya àha -- jàterityàdi // apratãtiþ syàditi padacchedaþ/ pratãtirna syàdityarthaþ/ agnimàtreti // paurõamàsyàü hi agneyopàü÷uyàgàgnãùomãyàkhyakarmatrayamanuùñhãyate / tatra yadàgneyo 'ùñàkapàlo 'màvàsyàü 2 ca paurõamàsyàü càcyuto bhavatãtivàkyoktasyàùñasu kapàleùu saüskçtapuroóà÷aråpadravyasya haviùa iti yàvat agnaya idaü na mametyagnamàtrodde÷ena tyàgaråpe àgneye yàge anuùñhite 'pi "agniùomãyamekàdakapàlaü paurõamàse pràyacchadi"ti vàkyoktàgniùomãyayàgaråpaþ ÷àstràrtho yathà nànuùñhitaþ tathàtve àgneyena kçtàrthatvàdagnãùomãyànuùñhànàbhàvaprasaïgàditi bhàvaþ // ------------------------------------------------------------------------- 1. dijàterana - ga. rà. su. 2. syàyàü pau - u. e. ------------------------------------------------------------------------- ata-jàtau-bàkam) jàtivàdaþ pu - 299. ----------------- -------- ------ devatàtvavadgotvasyàpi vyàsajyavçttitvàt / pratyekaü parisamàpyatve ca prativyaktivçttitàkàreõa pratyekaparisamàpterabhàvàdasmanmatàpattiþ // api ca -- mahàpàtakàdinà bràhmaõatvàdijàtinà÷ena -- ------------------------------------------------------------------------- nanu -- samarthaþ padavidhiriti paribhàùayà samarthàdeva padàttaddhitapratyayànàü vidhànàdagnerasahàyasya devatàtva evàgneróhagiti taddhitavirodhànena tatràdagnimàtrodde÷ena dravyatyàge 'nuùñhite 'pyagnãùomãyo nànuùñhita ityuktam / tatràgneþ somasya ca dvayoritaretarayogenobhayaniùñhaikadevatàtve vivakùita eva"dyàvàpçthivã÷unàsãnamarutvadagnãùomavàstoùpatigçhimedhàccha"iti taddhitotpattiprasaïgàditya àha -- devatàtvavaditi // àdyapakùe sudhàvàkyaü vivçtya dvitãyapakùaü svayaü niràha -- pratyeketi //"tathà jàtivi÷eùayoþ"ityàdivàkyavyàkhyàvasàre"bràhmaõatvapiõóayorbhedàbhedau mahàpàtakena jàterapàyàdi"ti tatvavivekañãkoktarãtyà, àgamena ca jàternityatvaü niràha -- api ca màhàpàtakàdineti // "màsena ÷ådro bhavati bràhmaõaþ kùãravikrayã"/ ityàdyàgamasiddhà ÷ådratvàdijàtyutpattiþ / vi÷vàmitra 1 bràhmaõatvajàtyutpattistu-- "gàdherabhånmahàtejàþ samiddha iva pàvakaþ / tapasà kùàtramutsçjya yo lebhe brahmavarcasam // ------------------------------------------------------------------------- 1.trasya brà - u. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 300. ----------------------- ------------ ---------- -- ÷ådratvàdijàtyutpattirvi÷vàmitri÷aïkàdãnàü vara÷àpàdinà kùatriyatvàdijàtinà÷ena bràhmaõatvàdijàtayutpa÷càgamasiddhà / spar÷a 1 vedhyàdi saübandhenàyasopyayastvàdinà÷ena kà¤canatvàdijàtyutpatti÷ca pratyakùasiddheti kathaü jàternityatvaniyamaþ/ ki¤ca -- "bhinnà÷ca bhinnadharmà÷ca padàrthà akhilà api ityàdi÷rutisiddhaþ prativyakti dharmabhedaþ /------------------------------------------------------------------------ ityàdyàgamasiddhà / tri÷aïkunàmakùatriyasya caõóàlatvajàtyutpattiþ -- tasya satyavrataþ putrastri÷aïkuriti vi÷rutaþ / pràpta÷caõóàlatàü ÷àpàdguroþ. . .// ityàdinavamaskandhasaptamàdhyàyastàgamasiddhà / kalmàùapàdasya brahmarakùastvajàtyutpattiþ -- "àhurmitrasahaü yaü vai kalmaùàïghimataþ kvacit / vasiùñha÷àpàdrakùo 'bhåt . . . // ityàdamasiddhetyarthaþ / spar÷avedhã nàmauùadhivi÷eùaþ / vai÷eùikanayànuvyàkhyànokta÷rutimàha -- bhinnà÷ceti // na ca bhinnadharmà ityasya svàsmàdbhinnadharmavanta ityartha iti ÷aïkyam /"svaiþ svairdharmairabhinnà÷ca"iti ÷rutivi÷eùavirodhàditi bhàvaþ // nanu màsena ÷ådra ityàdiràgamaþ kùãravikraya 2 nindàparo varõatrayakarmahànipratipàdanàrtho vàstvityata àha -- na ceti // upalakùaõametat/ ------------------------------------------------------------------------- r1.÷àdisaü - naü. ja. 2.karme -tyadhikam - u. e. ------------------------------------------------------------------------- ata-jatau-bàkam) jàtivàdaþ pu - 301. ---------------- --------- ---------- na càsati bàdhake àgamasya gauõàrthatvam ayaþ piõóameva svarõaü jàtamiti pratyabhij¤àbhràntitvaü ca yuktam // kiü ca dharmadharmiõorabhedasyànyatra samarthitatvàtkathaü vyaktyabhinnayà jàteranugatiþ // ------------------------------------------------------------------------- karmanindàparatve tasmàt"bràhmaõaü nà 1 vagururedityavagoraõàdiniùedha 2 ÷eùabhåtànàü"yovagurettaü ÷atena yàtayàdi"ti ÷atayàtanàdivàkyànàmapi karmanindàparatvena phalaparatvàbhàvaprasaïgena"÷aüyo ca sarvaparidànàdi"ti tçtãyàdhyàyacaturthapàdãyàvagoraõàdhikaraõavirodhàpattiþ / varõatrayakarõahànipratipàdananàrthatve ca vasante bràhmaõo 'gnãnàdadhãtetyàdàvapi bràhmaõa÷abdasya kùatriyavai÷yakarmarahitaparatvasya vaktuü ÷akyatvena ÷ådrasyàpyagnividyàsaübhavena vaidikakarmàdhikàràpatyà ùaùñhàdyapàdasthàpa÷ådràdhikaraõavirodhàpatti÷cetyàpi dhyeyam // yadapi -- gàdherabhådityàdyàgamo 'pi vi÷vàmitrasya bràhmaõakarmayogyatvapara eveti / tadapi na / asati bàdhake mukhyàrthatyàgàyogàt / jàtinityatvasyàdyàpyasiddhe÷ceti bhàvaþ// nanu yaduktaü spar÷avedhãtyàdi tanna / tàdç÷apratyakùasyaivàsiddheþ / siddhau và bhràntitvamastvityata àha -- ayaþ piõóamiti // na càsati bàdhaka ityanuùa¤janãyam / pãlupàkaprakriyà tvapràmàõikã pramàõabàdhità ceti bhàvaþ / etena dravye satyevetyàdi pràguktaü ca samarthitaü dhyeyam / anyatreti // vai÷eùikanayànuvyàkhyànàdau tatvavivekàdigranthe ceti bhàvaþ // ------------------------------------------------------------------------- 1. sarvatra pakàra -naü. u. e. 2.dhadoùam -naü. u. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 302. ----------------------- ------------ --------- etena làghavàjjàtirekaiveti nirastam / uktaü cànuvyàkhyàne -- "naratvàdikamapyevaü tattaddharmatayeyate" iti / tasmàdråpàdivajjàtirnànaiva sàmànyaü tu samànanàü bhàvaþ sàmànyamiti vyutpatyà sàdç÷yameva / taccoktarãtyànugatam / tasmàjjàtivi÷iùñavyaktinà÷àdarghaño naùña ityàdipratyakùeõa jàtinà÷àdessamavàyinà÷apratyekaparisamàptyàdiyukttyà vyaktau satyàmeva tàmratvàyastvàdi 1 nà÷àdeþ pratyakùeõa bràhmaõatvàdijàtinà÷àderàgamena prativyaktidharmabhedasya -- ------------------------------------------------------------------------- evaü jàternityatvamanugatatvaü ca nirasyaikatvamapi niràha -- eteneti // nityatvànugatatvakhaõóanenetyarthaþ / uktaü ceti // jàterananugatatvaü vai÷eùikàdhikaraõe uktamityarthaþ / ãyate pratãyate ityarthaþ // nanvevaü sàmànyavi÷eùàdivyavahàrasya kà gatirityata àha -- sàmànyaü tviti // samànànàü sadç÷ànàmityarthaþ / uktarãtyeti // ÷aktivyàptyàdigrahasamarthanavàdoktarãtyetyarthaþ / ghaño naùña ityàdipratyakùeõeti // vi÷iùñanà÷aviùayapratyakùeõetyarthaþ / kiü ca yathà dravyesatyevetyàdinoktasya spar÷avedhyàdãtyàdinoktasya caikàrthatayà sakçdubhayasaïgraharåpatvàdàgamasiddhetyataþ pa÷càduktasyàpi pårvasaïgrahànuvàdaþ / kiü ca yathà dravye satyevetyàdinoktasyaivodàharaõàntareõa punarvyaktãpakaraõamàtraü, tadapi pratyabhij¤àråpapratyakùapradar÷anena tasyàbhràntitvoktyarthaü pãlupàkaprakriyàniràkaraõàrthaü càto na punaruktidoùaþ ityàhuþ // ------------------------------------------------------------------------- 1. dijàtinà -ga. rà. su. ------------------------------------------------------------------------- àptàyasya-lirthatveþ-bàdhakam) vidhivàdaþpu - 303. -------------------------- --------- ---------- cokta÷rutyà siddhatvànna jàteranugamaþ / tadevaü jàtyabhàve 'pyanvite ÷aktigraho yuktaþ// evaü liïgàdirapyanviteùñasàdhanatvaråpavidhau ÷akta itãùñasàdhanatva 1 j¤ànameva pravartakam // anugatajàtau bàdhakam // 31 // ------------------------------------------------------------------------- nanu tvanmate sarvagovyaktisaïgràhakasyetyàdinoktavàdatrayàrthamupasaüharati -- tadevamiti // uttaravàdopakùepàr 2 thamàha -- evamiti //"j¤àtvaivehãùñasàdhanatàü pravartata"ityàcàryokteràha -- iùñasàdhanatvaj¤ànameva pravartakamiti // nanu -- vidhij¤ànaü pravartakaü vidhi÷ca liïgarghathaþ"vidhinimantraõàmantraõàdhãùñasaüpra÷napràrthaneùu liï, loñce"tyàdipàõinismaraõàt/ kathamevamityata uktaü -- iùñasàdhanatvaråpavidhàviti // nyàyamatàdvailakùyaõyaj¤àpanàyoktaü -- anviteti // yàgàdiyogyetarànvitetyarthaþ// anugatajàtau bàdhakam // 31 // ------------------------------------------------------------------------- atha àtpàbhipràyasya liïgàdyarthatve bàdhakam // 32 // nanviùñasàdhanatvaü na vidhiþ / tathàtve karaõatvasya vidhyarthena -- ------------------------------------------------------------------------- atha àptàbhipràyasya liïgàdyarthatve bàdhakam // 32 // pràguktamàkùipati -- nanvati // vidhinimantraõetyàdipàõinisåtre liïgàdyarthatvenokto vidhiriùñasàdhanatvaü na bhavatãtyarthaþ / ------------------------------------------------------------------------- 1. tvameva - naü. ja. 2. pàyàha -naü. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 304. ----------------------- ------------ --------- liïgàbhihitatvena"udbhidà yajete"tyàdàvanabhihitàdhikàravihitatçtãyànupapatteriti cenna / sàdhatanatve 'bhihite 'pi tadvi÷eùasya karaõatvasyànabhidhanàt / liïgàntaraïgasvaprakçti-- ------------------------------------------------------------------------- yena tajj¤ànaü pravartakamiti bhàvaþ / vidhyartheneti bahuvrãhiþ/ abhihitatvena kathitatvenetyarthaþ / anabhihitàdhikaroti / dvitãyasya tçtãyapade"nabhihita"ityadhikàrasåtram / tiïkçttadvitasamàsairakathita ityarthakà 1 nabhihitàdhikàre 'nabhihita ityanuvçttiprakaraõe"kartçkaraõayostçtãyeti"såtreõa tiïgàdyanabhihitakartari karaõe ca tçtãyà bhavatãti vihiti tçtãyà na syàt / udbhidà yajeta pa÷ukàma iti pa÷uråpeùñasàdhanatvasya yàganiùñhatvena tasya yàgànvitasya yajeteti tiïgàbhihitatvàt / udbhidetyupapadasya càdyàdhyàyacaturthapàdãyodbhidadhikaraõanyàyena yàgànàmatvena yàganiùñhakaraõatvasyaivodbhitpadagatatçtãyàr'thatvàditi bhàvaþ// tadvi÷eùasyeti //"sàdhakatamaü karaõa"miti pàõinismçtyàti÷ayitasàdhanatvaråpasàdhanatvavi÷eùasya karaõatvàttasyaiva ca tçtãyàrthatvàdasmàbhi÷ceùñasàdhanatvasyaiva vidhitvàïgãkàreõeùñakaraõatvasya vidhitvànaïgãkàràt / tathà codbhidyàgaþ iùñasàdhanaü karaõakàrakaü ceti 2 liïtçtãyàvibhaktibhyàmartho labhyata iti bhàvaþ // nanu -- kàraõatvenodbhidàdiyàgasya liïgànabhidhàne 'pi sàdhanatvenàpyabhihitatvàkathaü tçtãyetyataþ sàdhanatvenàpyabhidhànamudbhidàdervi÷eùasya netyàha -- liïgeti // yadvà liïgà kàraõatvàbhidhànepi tçtãyàlabhyakaraõatvasyàbhidhànaü nàstyevetyàha -- liïgeti // upapadà 3 nvayàtpårvameva liïgàrthànvaye heturantaraïgeti / ------------------------------------------------------------------------- r1.thakam / ana - u.e. 2. tiïtçtãyà -e 3.dàtpå -naü.e. ------------------------------------------------------------------------- àptàyasya-lirthatve-bàkam) vidhivàdaþ pu - 305. ------------------------- --------- --------- --yajyarthamàtragateùñasàdhanatve 'bhihite 'pi yàgavi÷eùarupodbhitpràtipadikàrthagatasya tasyànabhidhànenodbhitpràtipadikàtparasyàþ tçtãyàyàþ saübhavàcca // ------------------------------------------------------------------------- tatra hetuþ 1 svaprakçtãti // anvitàbhidhànavàdepi sàmànyata evetarànvitasyàrthabodhakatvena vi÷eùyetarànvitasvàrthàbhidhànasya padàntarasamabhivyàhàrakçtatvàditi bhàvaþ // etena liïgaiva sàdhanabodhanà 2 udbhideti tçtãyà vyarthà ÷abdasàdhutvamàtràrthà veti nirastam / liïganuktakaraõatvàrthakatvena vodbhitpràtipàdikàrthagatakaraõtavàrthakatvena và tçtãyàyàþ sàrthakyasaübhavàt // yattu sàdhanatvasàmànyamukhena yàgasàdhanatvasàmànyamukhena vodbhidråpayàgavi÷eùasya karaõakàrakasyàbhidhànàt anabhihitàdhikaroktatçtãyà na yukteti rucidattàdyuktaü / tanna / yathàkatha¤cidabhihitatvena tçtãyàyà ayoge kañaü kuryàdityàdàvi÷ñasàdhanatvasya liïgarthatve iùñatvena ka 3 ñasyàpyabhihitatvena dvitãyànupapatyàpatteþ / tena råpeõàbhihitatatvasyaiva dvitãyàdibha¤jakatve prakçte 'pi sàmyàt // yattu -- kartçkaraõagatasaükhyàyàþ tiïgàdinànabhidhàne tçtãyà bhavati / abhidhàne tu na bhavatãti pàõinãyasåtràrthaþ / iha ca karaõagatasaükhyàyà abhidhànàdbhavati tçtãyeti pakùadha 4 ràdimatam / tanna / kartçkarmaõoràkhyàtàrthatvasamarthanavàde kartràdigatasaükhyàmàtràbhidhàyitvasya nirasiùyamàõatvàditi // ------------------------------------------------------------------------- 1.svapadaü na- naü. u. e. 2.nàt u -e. 3.ghaña -naü.u. kakàreõa ÷odhitaþ -e. 4.ràbhima - naü. u. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 306. ----------------------- ------------- -------- kecuttu - yàgagateùñasàdhanatvàmapi saüsargamaryàdayaiva labhyate / na tvabhidhãyata ityàhuþ// nanu tathàpi -- neùñasàdhanatvaü vidhiþ / kuta idaü kartatvamiti pra÷ne iùñasàdhanatvàditãùñasàdhanatvasya kartavyatve hetåkaraõàt /"tarati 1 mçtyuü tarati brahmahatyàü yo '÷vamedhena yajeta"ityarthavàdeneùñasàdhanatve buddhe 'pi vidhipratyayànumànàcca / ------------------------------------------------------------------------- yattu maõau vidhivàdàntyabhàge navyàstvityataþ pårvaü vastutastvabhihitànvayalabhyaü yàgeùñasàdhanatvaü iùñasàdhanatvamàtrasya liïgarthatvàditi samàdhànamuktaü tadàha -- kecitvati // iha ca yàgasya dhàtulabhyatvàdyàgeùñasàdhanatvayoràdhàràdheyabhàvasya ca prakçtipratyayasya samabhivyàhàravabalena saüsargamaryàdayà bhànopapatyà tatràbhidhànavçttergoraveõa kevaleùñasàdhanatvasyaiva liïgàbhidhànamiti bhàvaþ // atràrucibãjaü tu yagevànvitàbhidhànasyànvaya÷akyatve '÷àbdatvàdyapatterupapàditatvena tatràbhidhàvçttereva vàcyatvàtvanmate 'pi vàkyàrtharåpasaüsargasyà÷akyatve 'pi tatpratipàdanaü liïgàderastyeveti dhyeyam / vaktrabhipràya eva liïgàdyartha ityujayanamatamàcàryàstvityàdinà vidhivàdànte maõikçdanåditamà÷ahkate - nanviti // hetutvàdityàdivakùyamàõa÷lokasthapa¤cahetån kusumà¤javalivardhamànàbhyàmuktarãtyà niùkçùñàrthoktyà vivçõoti -- kuta idamityàdinà // liïloñtavyàdinaiveùñopàyatvàvagatau hetåktirvyartheti / àptàbhipràyasya liïgàdyarthatvenedaü kartavyamityasya mamaitatkaraõànukålecchà vakturastãtyarthaþ syàt / ------------------------------------------------------------------------- 1. tiü tarati brahma - ga. ja. ekaü taratãtyetaddrekhayà dåùitam - ka. ------------------------------------------------------------------------- àptàyasya -liïgarthatve -bàkam) vidhivàdaþ pu - 307. ------------------------------ ------- ------- iùñasàdhanatvabodhànantaraü karmakàle prayuktàbhyàü kuryàþ kuryàmiti madhyamottamapuruùàphabhyàü saübodhyakartçka 1 svàtmakartçka kriyàviùayorabhipràyayoreva pratãte÷ca / i 2 cchàvi÷eùaråpàmantraõàdyarthake liïgàdàvicchàvàcitvasya këptatvàcca / ------------------------------------------------------------------------- tatra ca kuta ityàkàïkùàyàü ma 3 diùñasàdhanatvàditi heturthavàniti bhàvaþ / iùñàsàdhanatva iti // a÷vedhayàgamasya brahmaityàtaraõe 4 ùñasàdhanatve 'vagatepyarthavàdàdhikaraõe vidhyarthavàdayoravinàbhàvasya siddhatayàtràrthavàdena liïgàdividhaipratyayànumànàditi và iùñopàyatvasya vidhivyà 5 pyatvàttena tadanumànàditi vàr'thaþ / liïgàdineùñasàdhanatvabodhane brahmahatyàtaraõakàmo '÷vamedhena yajeteti vidhyanumànaü vyarthaü syàt / àptàbhipràyatve tva÷vamedhàdermadiùñasàdhanatvànmatpratyanukålecchà'ptasyàstãtyanumànabhedàdadoùa iti bhàvaþ // madhyametyàditçtãhetuü vyanakti -- iùñeti // tavedamiùñasàdhanavataþ kuryàþ mamedamiùñasàdhanamataþ kuryàmiti madhya 6 mottamapuruùasaüj¤ikàbhyàü liïgàde÷apratyayàbhyàü kartçdvayaniùñhakriyàviùayayoþ saükalpàparaparyàyàmipràyayoravagame tatreùñasàdhanatvàrthakatvavirahàdanyatràpi liïgloóàderàptàbhipràya evàrtho vàcya iti bhàvaþ // anyatra këptasàmarthàdite hetuü vyanakti -- iccheti //"vidhinimantraõàmantraõàdhãùñasaüpra÷naprarthaneùu liï, loñca, à÷iùi liïloñàviti"-- ------------------------------------------------------------------------- 1 ka kriyàvi -ja.ga. kartçketyapi nàsti naü. dhvasvàtmakartçka -ka. dhyasvakartçkasvakartçkakri- su. dhyasvakartçkakri-rà. 2.ùñavi÷e -naü.ja.ka. 3.maditi nàsti -e. 4.õaråpeùña -u.e. 5.ptatvà-u.e. 6.mapuruùottam -naü.e. ------------------------------------------------------------------------- àptàyasya-lirthatve-bàkam) vidhivàdaþ pu - 308. ------------------------ -------- --------- iùñasàdhanatvàrthatve mànàntaravirodhena"na kala¤jaü bhakùaye"dityàdau tanniùedhànupapatteùu // taduktaü kusumà¤jalau -- hetvàdanumànàcca madhyamàdau 1 prayogataþ / anyatra këptasàmarthyànniùedhànupapattiþ // iti / tasmàduktabàdhakagapa¤cakeneùñasàdhanatvàrthakatvasyàyogàdvaktrabhipràyaråpavidhyarthaka eva liïgàdiriti // ------------------------------------------------------------------------- -- pàõinisåtroktadi÷à icchàvi÷eùaråpo ya àmantraõàdhyeùaõàdistadarthavàcitvasya këptatvàt / tadanyatràpi vaktrabhipràya eva liïgadyartho neùñasàdhanatvamiti bhàvaþ/ apaunaruktyàyecchàvi÷eùetyuktam / vidhyàdeþ sarvatrecchàråpatve 'pyavàntarabhedaþ kusumà¤jalàveva vyaktaþ // antimahetuü vyanakti -- iùñeti // liïgàderiti yojyam / mànàntareti // kala¤janàmaktamålavi÷eùabhakùaõamiùñasàdhanaü netyarthaþ / àptàbhipràyàrthatve tu mama kala¤jabhakùaõakaraõecchàptasya nàstãtyarthakatvàdadoùaþ / sa càpto vede bhagavànã÷vara eveti bhàvaþ / taduktamiti // pa¤camastabakantyabhàge hetutvàt kartavyatve 'numànàcceti / vidheriti ÷eùaþ / madhyameti // madhyamottamapuruùaliïgaþ iùñasàdhanatàviyogàdityarthaþ // anyatreti // icchàvi÷eùaråpe àmantraõàdhyeùaõàdau liïgaþ këpta÷aktitvàdityarthaþ /"na kala¤jaü bhakùaye"dityàdau niùedhànupapattita ityarthaþ // ------------------------------------------------------------------------- 1. dau ni -ja. ga.ka. 2. dau vi -naü. rà. su. ------------------------------------------------------------------------- àptàyasya-lirthatve-bàkam) vidhivàdaþ pu - 309. ------------------------- -------- -------- ucyate -- abhipràyo hãcchà / evaü ca tasyà vidhitve 1 saviùamannaü kala¤jaü và bhakùayatvitã÷varecchàyà abhàve tadbakùaõe pravçtyayogena tasyàstatràpi satvena viùayabhakùaõàdikamapi vidheyaü syàt // kiü ca bàlasyàdyastanyapànàdisvapravçttau hetutveneùñasàdhanatvaj¤ànameva këptam / na hi bàlasyàdyapravçttau jàtibadhirapravçttau và vaktàsti / yena tatràpi vaktrabhipràyaj¤ànameva hetuþ syàt / evaü ca --- ------------------------------------------------------------------------- paroktabàdhakapa¤cakaü pa÷càdudbhariùyan àdau tàvadiùñasàdhanatvasya liïarthatve sàdhakatrayamabhipràyasya liïarthatve bàdhakaråpaü krameõàha -- abhiprayàyo hãtyàdinà // vakturecchà abhidhãyata ityàditaduktaprasiddhidyotako hi ÷abdaþ / icchàviùayasàdhanatvàpekùayà icchàmàtrasya viïarthatve làghavayuktisåcako và / pravçtyayogeneti // ã÷varecchàyàþ kàryamàtrahetutvàditi bhàvaþ / kiü vaktrabhipràye j¤ànaü pravartakamityupetya tasya liïàdyarthatvamucyate, atha tadabhàve 'pi / àdye doùamàha -- kiü ceti // yadvà parapakùe bàdhakaü siddhàntasàdhakàntaramàha -- kiü ceti // àdyastanyapàneti // pràthamikastanyapànetyarthaþ / tatràpi saüdihànaü pratyàha -- na hãti // heturiti// pravçttàvityanuùaïgaþ // nanvastu bàlabadhirayoþ ÷abdaj¤àna÷ånyayorevam / tadanyapravçttirabhipràyaj¤ànapårvikàstu / tatràbhipràyaj¤ànasaübhavàdityata àha -- evaü ceti // caitra jalamàharasvetyuttamavçddhavàkyàjjàyamànà prayojyabhåtamadhyamavçddhapravçttiryà -- ------------------------------------------------------------------------- 1. ayaü savi - ka. rà. su. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 310. ----------------------- ------------ ------- evaü madhyamavçddhapravçttidar÷anena bàlena kalpyamànà liïgàdeþ ÷aktiþ tatpravçttau këpteùñasàdhanatvaviùayaiva kalpyà / 1 tasyà 2 këptatvàt // kiü ca vaktrabhipràye j¤àte 'pa cetasyecchàü vinà kathaü pravçttiþ / kathaü ceùcasàdhanatvaj¤ànaü vinecchà // ------------------------------------------------------------------------- -- taddar÷anenaitatpravçttiþ j¤ànapårvikà svatantrapravçttitvàt madãyastanyapànàdipravçttivaditi j¤ànapårvakatvànumànàntaraü matpravçttihetuj¤ànaü yatheùñopàyatvaviùayamevamasyàpi pravçttihetuj¤ànaü tadviùayameveti ni÷citya tajj¤ànaü ca liïgàdiyuktottamavçddhavàkyenàsyotpannaü tadanuvidhànàditi nirõãyàvàpodvàpàbhyàü liïgàderiùñasàdhanatvaviùayàmeva ÷aktiü manyate bàla ityeva yuktamityarthaþ / tasyà iti // iùñasàdhanatvaviùakatvasya svasminnavadhçtatvàditi bhàvaþ / tasya akëtpatvàditi pàñhe tu vaktrabhipràyaj¤ànasya pravartakatvena svasminnanirõãtatvàdityarthaþ // àptàbhipràyaj¤ànamapi vàyustçõamiva balàtpravartayataki uta pitàputràdikamivecchàmutpàdya / nàdyaþ anubhavavirodhàt / cetanapravçttericchàpårvakatvànubhavàt / dvitãye tviùñopàyatvaj¤ànamàva÷yakamityàha -- ki¤ceti kathaü pravçttiriti // vaktrabhipràyaü jànato 'pyanicchataþ pravçtyabhàvasyaiva loke dar÷anàdita bhàvaþ / kathaü ceti // pravçttihetvicchàjanakeùñopàyatvaj¤ànàrthaü liïgàderiùñopàyatvàrthakatvameva vàcyamiti bhàvaþ // àptabhipràyasyoktavidhayà svayaü sàkùàdapravartakatveneùñopàyatva-- ------------------------------------------------------------------------- àptàyasya-lirthatve-bàkam) vidhivàdaþ pu - 311. ------------------------ -------- -------- na ceda 1 miùñasàdhanaü matkçtisàdhyatvenàptàbhipretatvàt madbhojanavadityàptàbhipràyeõeùñasàdhanatvànumànàtpravçttiriti vàcyam / tathàtve liïgàdi÷akteràva÷yakeùñasàdhanatvaviùayatvenaiva kalpyatvàt / arthàpattirhi sàkùàdupapàdakaviùayà / na tåpapàdakavyàpyaviùayà / anumànaü càyuktam / uktarãtyà viùabhakùaõàdau vyabhicàràt / ------------------------------------------------------------------------- -- j¤ànasyaivecchàdvàrà pravartakatve 'pi tajj¤ànàrthaü na tasya liïgàrthatvaü kalpyam / iùñopàyatvaj¤ànasyànyathàpi saübhavàditi bhàvenàcàryàstvityàdigranthe maõyuktànumànànumànànuvàdapårvaü pràguktadvitãyapakùamà÷aïkya niràha -- na cedamiti // tçptikàme 2 nànyeva kriyamàõaviùayabhakùaõàdàvavyabhicàràya matkçtisàdhyatveneti hetuvi÷eùaõam // iùñasàdhanatvaviùayakatvenaivàptàbhipràyaviùayatvenetyatràva÷yakatvahetureka uktaþ / kalpakàbhàvaü càha --arthàpattirhãti // icchàpårvakapravçtteranupapadyamànàrthasya dar÷anaråpàrthàpattiþ svopapàdamiùñopàyatvaj¤ànameva svãkaroti / na tu iùñopàyatvavyàkhyaü puruùasàdhana 3 mityuktànumànaü cetyarthaþ / ukteti // ayaü saviùamannamityàdinoktarityetyarthaþ // nanu 4 tatràpi tàtkàlikeùñasàdhanatvamastyeva tçtpijanakatvàdato na vyabhicàra iti cenna / tvanmate balavadaniùñànanubandhãùñopàyatvaj¤ànasyaiva tatra sàdhyàrthatvàdanyathà nivçttisthale kala¤ja bhakùaõàdàvaniùñhàsàdhanatàj¤ànaü na syàt / na ca tatràvyabhicàràya balavadiùña 5 janakatve satãti heturvi÷eùyata iti vàcyam / ------------------------------------------------------------------------- 1.'mat' ityadhikam -ga. rà.su. 2.makri-u.e. meva ki-na. 3.namityanu- naü.e.u. 4.na ca ta -naü.u.e. 5.ùñàja-naü.u.e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 312. ----------------------- ------------ ---------- kala¤jabhakùaõaü mamàniùñaü matkçtisàdhyatvenàptenàniùyamàõatvàdityasyàsiddhe÷ca // tasmànniùiddhe 'pi satvàdbàlavadhiràdipravçttàvasatvàtparàbhipràye j¤àte 'pi cetanasyeùñasàdhanatvàj¤àne pravçtyayogàcca nà 1 bhipràyo vidhiþ / kintviùñasàdhanatvameva // 2 àptàbhipràyasya liïgàdyarthatve bàdhakam // 32 // udayanamatànuvàdaprastàve maõyuktaü nivçttisthalãyamaniùñopàyatànumànamapyayuktamityàha -- kala¤jeti // aniùñaü aniùñasàdhanatvamityarthaþ / yadvà tatreùñasàdhanatve satyapi balavadaniùñànanubandhitvaü neti bhàvenàniùñamityeva làdhyanirde÷aþ kçtaþ / viùayasaüpçktànnabhojanavaditi dçùñànto dhyeyaþ/ asiddhe÷ceti // uktarãtyetyanuùaïgaþ / uktasàdhakàni trãõyapyanuvadannupasaüharati -- tasmàditi // satvàditi // àptàbhipràyasyeti yojyam // àptàbhipràyasya liïgàdyarthatve bàdhakam // 32 // ------------------------------------------------------------------------- 1.ptàbhi -ja.ka.rà.su. 2.atra prakaraõavibhàgo nàsti -naü.ja.ga.ka.rà.su. haüsapàdena påritaþ -ca. 3.dya÷a -u.e. ------------------------------------------------------------------------- unokta-vabhiya-vitvaïgaþ) vidhivàdaþ pu - 313. ---------------------- -------- ------- atha udayonoktavaktrabhipràyavidhitvabhaïgaþ // 33 // bàdhakapa¤cake 'pyàdyaü tàvanna yuktam / tvanmate idaü kartavyamàptàbhipretatvàditi hetåkaraõavadupapatteþ // nàpi dvitãyam / arthavàdàdeveùñasàdhanatve buddhe vidhipratyayasya và tadarthasya vànumityanabhyupagamàt / tvatpakùe 'pi tatra vidhipratyayàdyanumànaü vyarthameva/ tadbodhyasya pravartakartasyeùñasàdhanatvasyarthavàdàdeva siddheþ / asiddhau ca kalpakàbhàvàt / ------------------------------------------------------------------------- atha udayanoktavaktrabhipràyavidhatvabhaïgaþ // 33 // iùñopàyasya liïgàrthatve pràguktapa¤cabàdhakàni krameõa niràha -- bàdhaketyàdinà // iti hetåkaraõavaditi // idaü tvayà kartavyamityuktena kuta iti pratyukto bråte àptàbhipretatvàditi / tatra tvanmate idaü tvayà kartavyamityasya tvatkçtiviùayatvenàptàbhipretamityarthaþ / tatra kuta ityàkàïkùàyàmàptàbhipretatvàditi heturayuktaþ syàt / tatra yadi kartavyamityasya kçtiviùaya ityetàvanmàtraü vivakùitvà hetorupapattiü manyase tarhi mamàpi tathaivàstviti bhàvaþ / vidhyanumànàcceti bàdhakaü niràha -- nàpi dvitãyamiti // iùñasàdhanatve iti // tathà 1 cànumànàcceti hetorasiddhiriti bhàvaþ / astådayanamate 'yaü doùa ityata àha -- tvatpakùe 'pãti // asiddhau ceti // iùñàsàdhanatvasyàrthavàdàdasiddhau vidhyanumàpakàbhàvàdityarthaþ/ ------------------------------------------------------------------------- 1. thànu - naü. u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 314. ----------------------- ----------- --------- vyàpakànupalabdhiråpabàdhakaniràsena sàrthakyaü tu manmate 'pi samam // nàpi tçtãyam / uktarãtyeùñasàdhanatvavàcino liïaþ ekade÷abhåtàyàmicchàyàü lakùaõàsaübhavàt / kuryàþ kuryàmityatràpi saübodhyaü svàtmànaü ca pratãùñasàdhanatvasyaiva liïarthatve bàdhakàbhàvàcca // nàpi caturtham / tvanmate këptecchàü÷àtyàgenàptatvàü÷a iva -- ------------------------------------------------------------------------- a÷vamedhàde 1 riùñasàdhanatvàdihetunà hya÷vamedhàdikaü kçtiviùatayàptàbhipretamityarthako"÷vamedhena yajeta brahmahatyàtaraõakàma"iti vidhiranumàtavyaþ / iùñasàdhanatvasyaivàj¤àte vidhyanumitireva nodãyàditi bhàvaþ // nanvarthavàdànni÷citamapãùñasàdhanatvaü kartavyatvaråpavidhivyàptatvàdiha ca tasyànupalambhena kuõñhita÷aktikaü na pravartayitumãùñe iùñàsadhatàråpàrthaviyogàditi bàdhakaü niràha -- nàpi tçtãyamiti // ukteti // abhipràyo hãcchetyàdinoktarãtyetyarthaþ / etade÷eti // iùñàsadhanetyatra sàdhyaviùayakatvenànupraviùñecchàyà ekade÷atvàt / tadvi 2 ÷iùñàrthanupapattàvekade÷asya lakùaõayà 3 grahaõasaübhavàdityarthaþ / lakùaõaiva doùa ityanu÷ayàdàha -- kuryà iti // taveùñasàdhanaü mameùñasàdhamityarthakatvopapatterityarthaþ/ anyatra këptasàmarthyàdityuktabàdhakaü niràha -- nàpi caturthamiti // këpteti // 4 icchàvi÷eùaråpàmantraõàdau liï 5 ÷akteþ këptatvenàmantraõàdyarthakaliïgàdau -- ------------------------------------------------------------------------- 1.rapãùña -e. 2.tatra vi -e. 3.õàgra -e. 4.yathà ityadhikam -e. 5.ïaþ ÷a-naü.u.e. ------------------------------------------------------------------------- unokta-vabhiya-vitvaïgaþ) vidhivàdaþ pu - 315. ---------------------- -------- -------- manmate 'pi tadatyàgena sàdhanatvàü÷e ÷aktikalpanàt / kathaü ca liïgàre 'nyortha iti vidhyartha liïo'pi sa evàrthaþ // nàpi pa¤camam / na¤o 'surà ityàdàviva tvadrãtyà lakùaõayà madrãtyàbhidhayeùñasàdhanatvaviruddhàniùñasàdhanatvàrthakatvàt /1 dçùñaü ca na¤aþ kriyà- ------------------------------------------------------------------------- -- këptecchàrthakatvàü÷àtyàgenàptatvàü÷amadhikamapi nive÷yapteùñatvaü vidhiliïo'rtha iti kalpyate / tathà manmatepi këptecchàrthakatvàtyàgenecchàviùayasàdhanatvàü÷epi liïgàdeþ ÷aktiþ kalpyate / ato 'dhikàü÷e ÷aktikalpanasya tulyatvànnedaü bàdhakamiti bhàvaþ / àptatvàü÷a ityupalakùaõam / kçtisàdhatvàü÷a ityapi dhyeyam / manmate tu na tadaü÷epi liïgàdeþ ÷aktirityagre vyaktam // nanvàmantraõàdàvàptatvàü÷e 'pi ÷aktiþ këpteti vàdinaü pratyàha -- kathaü ceti // niyàmàkàbhàvàditi bhàvaþ / ekatra nirõãtàrtho 'nyatràpãti nyàyastvasati bàdhake / prakçte càptecchàyà vidhyarthatve bàdhakatrayasya pràgevoktatvàditi bhàvaþ / niùedhànupapattita iti bàdhakaü niràha -- nàpi pa¤camamiti // tvadrãtyàpadrãtyetyetanna¤arthanirõayavàde 'gre vyaktam / aniùñasàdhanatvàrthakatvàditi // tathà ca tatra mànàntaravirodhàbhàvànniùedhànupapattirneùñasàdhanatvasya liïgàdyarthatve bàdhakamiti bhàvaþ // nanvasuràdipadaü paryudàse 'pi kriyàyoge na¤aþ paryudàsàrthatvamadçùñacaram / tathà ca na bhakùayoditi prasajyapratiùedha evetyata àha -- dçùñaü ceti // ------------------------------------------------------------------------- 1. iùñaü ca -ja.ga.ka. ------------------------------------------------------------------------- nyàyadipayutatarkatàõóavam (dvi.paricchedaþ pu - 316. ----------------------- ----------- ---------- yàge 'pi nànuyàjeùu eyajàmahaü karotãtyàdau paryudàsàrthakatvam // ------------------------------------------------------------------------- nànu yàjeùviti / na¤aþ kriyànvayo na tåttarapadena samàsena nirde÷aþ / anuyàcànàma trayonuyàjà ityukteþ trayo yàgavi÷eùàþ / anåyàjanàmakayàgabhinneùu 1 e yajàmaha iti pa¤càkùaraü mantraü karoti uccàrayatãtyarthaþ / pratiùedhaþ 3 prade÷e 'nàrabhya vidhàne ca pràptapratiùiddhatvà dvikalpyaþ syàditi da÷amàùñapapàdãyàdyàdhikaraõe"yajatiùu e yajàmahaü karoti nànuyàjeùu ye yajàmahaü karoti"ti vàkyadvayamudàhçtya na¤atra prasajyapratiùedhàrtha uta paryudàsàrtha iti saüdihya àdye anàrabhyàdhãtena yajatiùviti mantreõànuyàjeùvapi yajatitvàtpràpto ye yajàmaha iti mantro na karotãti pratiùidhyata iti na¤o 'nu 3 yàja iti ÷abdasya ca mukhyàrthalàbhaþ / paryudàsapakùe tu na¤anuyàja÷abdàbhyàü tadanyàyàgàntaragrahaõamiti padadvayalakùaõàdoùaþ / na¤onuyàjapadenànvaye 'na÷va ityàdàviva nityasamàsenànanuyàjeùviti pràptyàtra pratãyamànakriyànvayàyogato 'vihitapratiùiddhatvàdvayanadvayapràmàõyàtsàmànyavi÷eùabhàve satyapi niùedhasya svàpekùitaniùedhyapràpakatayà samànyavacasopekùyatvena tulyavacchravaõavirodhena càyuktatvànna¤onuyàjasaübandhajhe vyàkaraõe 'pi dvitãyàdhyàyaprathamapàde vibhàùeti mahàvibhàùàdhikaraõà 4 samàsopapatteþ kriyànvitana¤o 'pi paryadàsàrthatvameveti anuyàjànyayàgeùu ya yajàmahaü karotãtyevàrtha iti siddhànti 5 tvàditi bhàvaþ // ------------------------------------------------------------------------- 1.'ye' ityeva sarvatràsti -naü.u.e. 2.dhe pra-u.e. 3.'nå' iti pràya asti -u.e. 4.õasa -naü.e. ------------------------------------------------------------------------- unokta-vabhiya-vitvaïgaþ) vidhivàdaþ pu - 317. ---------------------- --------- --------- yadvà prathamaü na¤arthadhatvarthayoranvayo 'nantaraü tadanvitena liïgà mànàntaràviruddhakala¤jalabhakùaõàbhàvasyeùñasàdhanatvamevocyate // ------------------------------------------------------------------------- ete virodhiparatvaü samastasyaiva na¤o na tu vyastasyeti rucidattoktaü nirastam / paryudà÷rayaõe mãmàüsànyàyasiddhe sati yathoyogaü virodhitvasya vànyatvasya vàrthasya grahaõe bàdhakàbhàvàt // maõau 1 tu -- iùñasàdhanatvasya liïarthatve na kala¤jaü bhakùayedityatra vidhyarthaniùedhànupapattiþ / tadbhakùaõsya tçptiråpeùñasàdhanatvàt / nacàsurà ityàdivatparyudàsalakùaõayà virodhyaniùñasàdhanatvabodhanaü na¤osamastvàtkriyàsaügatatvena pratiùedhavàcakatvavyatpatte÷ceti cenna / vi÷eùyavati vi÷iùñaniùedhasya savi÷eùaõehãtinyàyena vi÷eùaõaniùedhaparyavasàyitayà kala¤jabhakùaõamiùñotpattinàntarãyakaduþkhasàdhanamiti na kala¤jaü bhakùayedityena bodhitatvàditi granthena na¤aþ pratiùedhàrthatvamupetyaiva niùedhànupapattisamàdhanamuktam / taduttarabhaïge nirasiùyata iti bhàvaþ / àdipadena nàrùeyaü vçõãte, nekùetodyantamàdityamityàdergrahaþ / nekùetetyasyàpi caturthàdyapàde 2 tçtãyàdhikaraõe paryudàsatvokteþ // astu tatra nityavacchravaõavirodhàdibàdhakena lakùaõayàpi paryudàsàkùayaõam / prakçte ca bàdhakàbhàvànmukhyàrtha eva prasajyapratiùedhostviti vàdinaü pratyàha -- yadveti // bhakùaõaråpadhàtvarthetyarthaþ / na ca mãmàüsakavannyarthamàdàyàkhyàtànvayaþ, tena kala¤jabhakùaõàbhàva iùñàsàdhanamityanvaya iti vàcyamityàdinà pakùadharàdyuktamà÷aïkya niràha -- neceti // na tu na¤artheneti // tasya bhinnapadopàttatvena bahiraïgatvàditi bhàvaþ / subantepyàha -- gambhãràyàmiti // ------------------------------------------------------------------------- 1.'õau na kala¤ja' itthamasti-naü.u. 2.'tçtãyàdhikarame' iti nàsti-u.e.naü. påritam -mu. -------------------------------------------------------------------------nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 318. ----------------------- ------------ --------- na ña prakçtibhåtadhàtvarthasya prathamamantaraïgeõa pratyayàrthenaivànvayo na tu na¤artheneti vàcyam / taõóulàn pacatãtyatra taõóulaviùayakapàkànukålakçtimànityartha 1 pratãtyà taõóulànvitapàkasyàkasyàkhyàtàrtha 2 bhåtayà kçtyànvayasya gambhãràyàü nadyàü ghoùa ityàdau gambhãrà3 nvitàyà eva nadyàþ saptamyarthe nàdhikaraõatvenànvayasya 4 dar÷anàt // kiü ca na¤arthasya pratiyoginyàkàïkùotthiteti tasyaiva prathamaü dhàtvarthenànvayaþ / sannidhànàdapyà-- ------------------------------------------------------------------------- nanu - tatràpyaråõai 5 kahàyanãnyàyena khalekapotanyàyena copapadàrthaprakçtyarthayoþ yugapadena kriyànvaye pa÷càtpà 6 rùñikànvayabalenaiva taõóulavalaviùakapàkànukålakçtimànityàdipratãtirityastu / yadvà sannidherbalavatvàtpårvaü prakçtyarthasya pratyàrthenaivànvayo nopapàdàrtheneti vadantaü pratyàha -- kiü ceti // utthiteti // svarasà / dhàtvartheneti // tasyaiva pratiyogitvàditi bhàvaþ / sannidhànàdapãti // dhàtvarthasyaikapadopàttatvàtpratyayàrthasannidhànamasti / na¤arthena tvàkàïkùàsti / tatra sannidhànàtpårvaü pratyayàrthena dhàtvarthasyànvayo và 7 thàkàïkùàva÷ànna¤artheneti saüdehe dvitãya eva yuktaþ / ------------------------------------------------------------------------- 1. rthasya pra-naü.ga.rà.sur. 2.thenànvayasya -ja.kar. thakçtya -rà.su. 3. ratvànvi-naü.ja.ga.ka. 4.sya ca da-naü.ja.ka. 5.õayaika-u.e. 6.tpàrùõikà -u. tpàrthikà -e. 7. atheti nàsti -e.u. ------------------------------------------------------------------------- unokta-vabhiya-vitvaïgaþ) vidhivàdaþ pu - 319. -------------------- -------------- ----------- -- kàïkùàyà 1 eva balavatvàt // etadeva parihàradvayamabhipretya viùõutatvanirõaye"j¤àtvaiva hãùñasàdhanatàü pravartate ca viparyayeõe"ti viparyaya÷abdaþ prayuktaþ / kala¤jabhakùaõasyàniùñasàdhanatvaü kala¤jabhakùaõasyàniùñasàdhanatvaü kala¤jabhaõàbhàvasyeùñàsàdhanatvaü ceti dvayamapi hi kala¤jabhakùaõeùñasàdhanatvasya viparyaya eva // keci 2 t -- yathà gatinivçtyarthasyàpi sthàdhàtoþ pratiùñhata ityatra pro 3 pasandànena gamanàrthatà / tatheùñasàdhanatvàrthasyàpi liïgo na¤upasaüdànenàniùñasàdhanatvàrthatvamityàhuþ // ------------------------------------------------------------------------- sannidhànaü hi pàñhasàde÷yaråpaü sthànapramàõam / àkàïkùà hi prakaraõam / tatra"÷rutiliïgavàkyaprakaraõasthànasamàkhyànàü samavàye 4 paradaurbalyamarthaviprakarùàditi"tçtãyàdhikaraõoktadi÷à prakaraõasya sthànàdapi balavatvàt // ata eva tçtãyasya tçtãyapàde da÷amàdhikaraõe 5 ràjasåyaprakaraõe ÷rutàbhiùecanãyàgasannidhàvàmnàtànàmapyakùairdàvyatãtyàdyuktivadevanàdãnàü prakaraõàt ràjasåyà 6 ïgatvamuktamiti bhàvaþ / etadeva parihàradvayamityetadvya¤jayanmålàråóhatàü spaùñayati -- kala¤jabhakùaõasyeti // maõikàràdimatamàha -- ktecitviti // sthàdhàtoriti // yadyapi ùñhà gatinivçttàvitipañhanàt ùñhà dhàtoritivàcyam / tathàpi "dhàtvàdeþ ùaþ ÷a"iti kçtasakàrasyàyamanuvàda ityadoùaþ / propasaüdàneneti // upasaüdànaü nàma dhàtugata÷aktatàvacchedakatvàparaparyàyam dyotakatvàt / tàdç÷a 7 pretyupasaüsargasaünidhànenetyarthaþ / gamanàrthateti // ------------------------------------------------------------------------- 1.eva iti nàsti-naü.ga.ka.rà.su. 2.ttu ya -naü.ja.ga.ka.rà.su. 3.pretyupa -ja.ka. 4.pàra-naü. 5. da÷amàdhikaraõe iti nàsti -u.e.naü. haüsapàdenapåritam -mu. 6.viùayetyadhikam -e. 7. ÷apratyupa -naü.e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 320. ----------------------- ------------- -------- anye tu - na bhakùayedityàdiniùedhasthale bhakùayediti na liï / vihitasya pratiùedhàyàgàt / kiü tu balavadaniùñànanubandhitvaniùedhyasamarpakaü liïpratiråpakamavyayameva /"vyàtena kiraõàvalãmudayanaþ""cakre subandhuþ sujanaikabandhurityàdau"2 tiï pratiråpakàvyayavat / ------------------------------------------------------------------------- "apetarayuddhàbhinivo÷asaumyo / harirhariprasthamatha pratasthe"// ityàdi màghàdau prayogàditi bhàvaþ // atràrucibãjaü tåpasargàõàü maõyabhimatadyotakatvaniràsenàgre vàcakatvasamarthanenedaü pratyuktaü bhaviùyatãti / 2 tiïpratiråpakaü 3 kiïgantasadç÷amityarthaþ // arthànàü pravivecanàya jagatàmantastamaþ ÷àntaye sanmàrgasya vilokanàya gataye lokasya yàtràrthinaþ / tattattàsamasabhåtabhãtaya imàü vidyàvatàü prãtaye vyàtene kiraõàvalãmudayanaþ sattarkatejomayãm // iti kiraõàvalyàü tçtãyo granthakaraõapratij¤à÷lokaþ / cakre subandhuriti // pratyakùara÷leùamayaprabandhavinyàsavaidagdhyanidhirnibandham / sarasvatãdatattavaraprasàda÷cakresubandhuþ. . . . ------------------------------------------------------------------------- 1.liñpra-naü.ja.ga.ka.rà.su. 2.liïpra-naü.e.u. 3.liïsadç-u.naü. 4.liïntasadç-e. ------------------------------------------------------------------------- unokta-vabhiya-vitvaïgaþ) vidhivàdaþ pu - 321. ----------------------- -------- --------- balavadaniùñànanubandhitvavi÷iùñasàdhanatvaü liïartha iti mate 'pi hi na¤à balavadaniùñànanubandhitvaråpavi÷eùaõe niùiddhe draviñamaõóakanyàyenàniùñànubandhitva 1 eva paryavasyatãtyàhuþ // tasmàdvidhipratyayasyeùñasàdhanatvàrthakatve na ki¤cidbàdhikam // ------------------------------------------------------------------------- iti vàsavadattàkhyagrandhasya ÷lokaþ / subandhuriti vàsavadattàkhyagranthakarturnàmadheyam / àdadipadena -- ujjahàrapadama¤jarãmasau ÷abda÷àstrasahakàrapàdapàt / iti padama¤jaryàdiprayogagrahaþ / liïantaprayoge ta"parokùe lióiti"parokùe bhåte ca liñonu÷ànasanàtsvakçteþ parokùatvabhåtàrthayorayorabhàvàvdyàtena ityàdiprayogocha'sàdhureva syàt // ata eva kiraõàvalã vyàkhyàne -- vyàtene vyàtanodityarthamuktvà,"à÷aüsàyàü bhåtavacce"ti lióiti matamayuktaü, tatra bhåtasàmànyapratyayasyàtide÷àdbhåtavi÷eùavihitayorlaïliñoranatide÷àditi matàntaraü dåùayitvà, tiïantapratiråpapako 'ya nipàtaþ cakre subandhuþ sujanaikabandhuritivadityuktamiti bhàvaþ // dravióeti // maõóàkàkhyabhakùyavi÷eùabhakùaõàku÷alo dravióo dràvióajàtimàn hastena maõóakaü gçhãtvà ÷iroveùñanenàpi vadane nikùipya yathà bhakùayati evameva vi÷iùña 3 niùedhenàpyaniùñànubandhitvameva pràptamityarthaþ /. atràpyarucibãjaü tu pårvoktadi÷à dvedhà niùedhasthale samàdhànopapattàvavyayatvàdikalpanàkleùo nànusartavya iti // ------------------------------------------------------------------------1 1.tvameva -naü. ja.ka.ga. 2.laóiti-naü.e. 3. vidhipadamadhikam - u. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.piricchedaþ pu - 322. ----------------------- ----------- ------- etadapyukta"miùñasàdhanatà"meveti / na tu vaktrabhipràyamityarthaþ // yadyapi svàbhipràyo 'pi svapravçttihetuþ / tathàpi sa svaråpasanneva hetuþ / na tu j¤àtaþ / j¤àtaü sadyatpravartakam tadeva liïvàcyam / tàdç÷aü ceùñasàdhanatvameva / na ta tu svàbhipràyaþ / 1 etadapyàha"iùñàsàdhanatàü j¤àtvai"veti / na tu svàbhipràyamivàj¤àtvetyarthaþ // udayanoktavaktrabhipràyavidhitvabhaïgaþ // 33 // ------------------------------------------------------------------------- ñãkoktadi÷à evakàrasya bhinnakramapetya pratipàditamarthaü målàråóhaü dar÷ayati - etadapyuktamiti // na kevalaü pràcãnaparihàradvayamityaperarthaþ / yathà÷rutànvaye 'pyevakàravyàvartyaü dar÷ayati -- yadyapãtyàdinà // nanu j¤àtaü satpravartakamiùñasàdhanatvameva na tu svàbhipràya ityayuktam / iùñasàdhanatvaj¤àne tadvi÷eùaõecchà api j¤àtavyatvàt / abhipràyasya cecchàvi÷eùatvàdityata àha -- atra ceti // udayanoktavaktrabhipràyavidhitvabhaïgaþ // 33 // 1.sa ca preùñhatvaü necchàviùatvaü yenecchàpi j¤àtà pravçttihetuþ syàt / kiü tu svaråpaü sadicchàviùayatvaü prati prayojakaü sukhaduþkhàbhàvànyataratvameveti j¤eyam / ityadhikam - ga. 'atra ceùñatva' mityàdinà ÷iùñamitthameva - rà. su. ------------------------------------------------------------------------- baùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 323. ----------------------------- --------- ---------- halavadaniùñhànanubandhitvàdivi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ // 34 // atroktaü maõau -- neùñasàdhanatvamàtraü vidhiþ / a÷akye takùakacåóàmaõyàharaõàdau tàtkàlikeùñasàdhane viùasaüpçktamadhubhakùaõe niùiddhakarmaõi ca pravçttiprasaïgàt / kiü tu kçtisàdhyatve sati balavadaniùñànanubandhitvena và iùñotpattinànantarãyakaduþkhàdhikaduþkhàjanakatvena và- ------------------------------------------------------------------------- balavadaniùñànanubandhitvàdi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ // 34 // atreti // iùñasàdhanatvameva viïagàdyartha iti prameyaviùaye vi÷iùñameveùñasàdhanatvaü vidhipratyàrtha ityuktamiti vakùyamàõenànvayaþ / niùiddhakarmaõi kala¤jabhakùaõàdau / tàtkàlikeùñasàdhana ityanuùaïgaþ / balavadityàdi // yadyapi maõàviùñotpattinàntarãyaketyàdi dvitãyakalpa eva kaõñhoktastathàpi ÷yenàdau vidhipravçttivyutpàdanasthale balavadaniùñànanubandhitvamapi nànvetãtyàdivyavahàràttadanurodhenàdyaþ pakùaþ / 1 pakùadharàdivikùàyurodhena tçtãyaþ pakùa ukta ityadoùaþ // ------------------------------------------------------------------------- 1.na¤ vyatyàsenetyadhikam - naü. u. ------------------------------------------------------------------------- nyàyadiyapayutatarkatàõóavam (dvi.paricchedaþ pu -0 324. iùñotpatyanàntarãyakaduþkhàjanakatvena và vi÷iùñameveùñasàdhanatvaü vidhiþ // yadyapyàdye bavavatvamanugatamekaü nàstãti ÷aïkà / dvitãye 'pyakle÷aråpe 1 ràmasmaraõàdau tatsàdhyeùñotpattinàntarãyakaü duþkhamaprasiddhamiti ÷aïkà/ tathàpi tçtãye na kàpi ÷aïkà / evaü ca niùedhavàkyasthena na¤à - ------------------------------------------------------------------------- kçtisàdhyatve satãtyetaduttarakalpadvaye 'pyanveti / àdyavi÷eùaõena takùakacåóàmaõyàharaõàdau na pravçttiprasaïgaþ / dvitãyena tu viùasaüpçktamadhubhakùaõe niùiddhe ca na pravçttiþ / bhojanàdinà tçptyàdiråpeùñotpattau satyàü yannàntarãyakaü duþkhaü ÷ramàdi tadadhikanarakàdiduþkhàjanatveneti dvitãyapakùasyàrthaþ / iùñotpatyanantara 2 bhàviduþkhàjanakatveneti tçtãya 3 pakùasyàrthaþ / àdyapakùe bavadaniùñànanubandhitvaü ca na vi÷eùaõam / anugatasya tasyàbhàvàditi maõikçduktameva doùaü dvitãyapakùe pakùadharàdyuktaü doùamarucibãjaü dar÷ayati -- yadyapãti // iùñàpekùayà aniùñasyàdhikatvaü balavatvamityàdiråpeõa kathaü cidanugateþ iùñotpattinàntarãyakaduþkhàdhikaduþthajanakatvaü prasiddham / tadanyatvena vivakùitatvasya ca sambhavàcchaïketyevoktam // tçtãye nakàpi ÷aïketi // yadyapyajanakatvaü janakatvàtyantàbhàvajanakànyonyàbhàvaråpatayà bhinnam / tathà ca militaj¤ànahetutàyàü gauravamanubhava÷ca / pratyekaj¤àne 'pi phalasiddhe÷ca pratyekahetutàyàmananugama iti ÷aïkàsti / tathàpi pratyekahetutve 'pi tàdç÷aduþkhajanakatvaj¤ànavirodhitvenànugamasambhavàditi bhàvaþ // niùedhasthaloktanirvàhamanuvadati -- evaü ceti // vi÷iùñasya vidhyarthatva ityarthaþ / ------------------------------------------------------------------------- 1.nàma-ga.rà.su. 2.raübhà -u.naü 3. pakùapadaü na -naü.u. ------------------------------------------------------------------------- baùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 325. ------------------------------ -------- --------- balavadaniùñànanubandhitvàdi 1 råpaü vi÷eùaõameva niùidhyate / na tu vi÷eùyam / tathà ca na mànàntaravirodhaþ // na ca na¤o vidhyarthaikade÷ena vi÷eùaõenànvaye eka÷abdàrthasyàpara÷abdàrthaikade÷enànvaya 2 vyutpattivirodha iti vàcyam / caitramàtetyàdi caitrasya janakastrãvàcakamàtçpadàrthaikade÷ena, putreõa caitraputrasya putra ityevamanvayasya ca dar÷anàt // kiü ca -- kumudaü ÷vetameva pàrtha eva dhanurdharo 5 nãlaü sarojaü bhavetyevetyatra vi÷eùaõavi÷eùyakriyà 6 nvità nàmavadhàraõànàü yathàkramamayogànyayogàtyantàyogavyavacchedà arthàþ / evaü ca ÷vetadãnàmavadhàraõàrthaikade÷enàyogàdinànvayo dç÷yate / evamaghañaþ paña ityàdau manmate sàmànàdhikaraõyàya --- ------------------------------------------------------------------------- na mànàntareti // tàtkàlikeùñasàdhanatvagràhimànàntaretyarthaþ / pakùadharàdyukta÷aïkottare vyanakti-- na ca na¤a iti // avadhàraõàrthaikade÷eneti // ayogavyavacchedàditrayasyàpyavadhàraõàrthatvenaikaikaprakramàtsthitãyogànyayogàtyantàyogànàü vyavacchedapratiyoginàmavadhàraõàrthaikade÷atvàditi bhàvaþ / ------------------------------------------------------------------------- 1.àdipadaü na -ja.ka. 2. yevyu -ja.ka.su. nànanvayavirodha iti -rà. 3. tranaptà -naü.ja.ga.rà.su. 4.putraputra-naü.ja.ga.ka sya naptçvà -rà.su. 5.sarojaü nãlaü -naü.ja.ga.ka.rà.su. 6.yà÷rità - ja.ka. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 326. ----------------------- ------------ --------- anyonyàbhàvavati làkùiõikatvena padàrthaikade÷enànyonyàbhàvena 1 ghañasya pratiyogitvenànvayo dç÷yate / tathà 2 caikade÷enànvayavyutpattireva siddhà // api ca -- na kala¤jaü bhakùayedityàdau na¤arthasya vidhyarthena vi÷iùñenànvayepi ÷àbdena vi÷iùñàbhàvena vi÷eùyasatvaj¤ànasahakçtena vi÷eùaõàbhàvasyànumànàt / vidhyarthaikade÷ena vi÷eùaõena na¤arthasyànvaya eva nàsti // kecittu -- kçtisàdhyatveùñasàdhanatvàniùñàsàdhanatvàni pratyekaü vidhipratyayàrthàþ / tathà ca niùedhasya na vidhyarthaikade÷enànvaya ityàhuþ / tanna / trayàõàü pratyekamarthatve 'kùàdi÷abdeùvivaikaikasmin prayoge ekaitasyaiva pratãtiprasaïgàt / ------------------------------------------------------------------------- manmate -- nyàyamate / làkùiõikatveneti // vyaktametadagre na¤arthanirõayavàde / atiriktavi÷iùñàbhàvànabhyupagamapakùe samàdhiü dçùñàntairupapàdyàtiriktàbhàvamatenàha -- api ceti // vidhyartheneti // vidhipratyayaråpaliïgàdyarthenetyarthaþ / vi÷iùñeneti // kçtisàdhyatvesatãtyàdivi÷eùaõavi÷iùñasàdhanatvenetyarthaþ / vi÷iùñàbhàvena vi÷iùñàbhàvaj¤ànena // ekade÷imataü pårvapakùimukhenaivànådya pakùadharàdyuktadoùeõa niràha -- kecitviti // vi÷iùñasya liïagàdyarthatvakalpane kiü yàgàdau pravçtyarthamuta niùedhopapatyarthaü yadvà bàdhakada÷àyàmapi viùayasaüpçktamadhubhakùaõadàvapravçtyartham / ------------------------------------------------------------------------- 1. sahetyadhikam -naü.ja.ga.ka.su. 2. tasmàdeka - naü.ja.ka. ------------------------------------------------------------------------- vaùñhà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 327. ----------------------------- --------- ---------- sati gatyantare ÷aktitrayakalpanasyànyàyyatvàcca / tasmàdvi÷iùñameveùñasàdhanatvaü vidhipratyayàrtha iti // ucyate -- vi÷iùñàrthakatvakalpanaü hi natàvadyàgàdau pravçtyartham / iùñasàdhanatvaj¤ànenaiva tadupapatteþ / na hi yàge balavadaniùñànubandhitvaü prasaktam / yena tadabhàvo yajetetyanena bodhyeta // nàpi kala¤jaü na bhakùayedityàdiniùedhopapatyartham / anyathàpi 1 tadupapatteruktatvàt // nàpi saüjàtabàdhasya viùasaüpçktamadhubhakùaõàdau niùiddhe kala¤jabhakùaõàdau càpravçtyartham / pravartakatvenàbhimatamiùñasàdhanatvaj¤ànaü hi 3 neùñasàdhanamiti j¤ànam / pareùñasàdhanamiti j¤ànepyapravçtteþ // ------------------------------------------------------------------------- àdyaü niràha -- na tàvaditi // dvitãyaü niràha -- nàpãti // caturdheti // svamatena parihàradvayasya"kecittu anye tvi"tyàbhyàü ca parihàradvayasyokteriti bhàvaþ / tçtãyaü niràha -- nàpi sa¤jàtabàdhasyeti // bahuvrãhiþ // viùasaüpçktamadhubhakùaõàdikamanarthaheturiti jànatopi puruùasyetyarthaþ / iùñopàyatvamàtrasya pravartakatvepi tasya tatràpi satvena pravçtyàpatteriti bhàvaþ / pravartakatvenàbhimatamiùñopàyatvaü tatra nàstãti vaktuü prasaktakalpadvayaniràsapårvamupodghàtamàha -- pravartakatvenetyàdinà pravçttiparatvàhànerityantena / pårvoktapakùadvaye 'pi doùamàha -- icchàyà iti // ------------------------------------------------------------------------- 1.pi cacurthopa -- ga. pi caturartho -rà.su. 2.syàpi -naü.ja.rà.su. 3.nasve-naü.ja.ka. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 328. ----------------------- ------------- ---------- nàpi sveùñasàdhanaj¤ànam / 1 iùñasàmànyasàdhanatvaj¤àneneùñavi÷eùasvargàdisàdhanayàgàdàvapravçtteþ / icchàyàþ svaråpasatyà eva pravartakatvena tajj¤ànànapekùaõàcca // kiü tu svargo me 'stvitãcchàprakàrãbhåtasvargatvavi÷iùñaü prati sàdhanatvena j¤ànam / na caivaü pravartakaj¤ànasyànanugamaþ / svaråpasadicchàviùayasàdhanatva 2 j¤ànatvenànugamàt / 3 etadapi na phalecchàrahitaü pravçttiü janayati / kiü tu svargaü sàdhayiùyàmãti phalecchàsahitameva / ------------------------------------------------------------------------- iùñasàdhanamiti j¤ànaü sveùñàsadhanamiti j¤ànamiti pakùadvaye 'pãcchàyà j¤ànaviùayatayànuprave÷àt / tasyà÷ca svaråpasatyà eva pravartakatvànna kalpadvayamapi yuktamiti bhàvaþ / iccheti // svaråpasadicchàyàþ prakàrãbhåtaü 4 svargavi÷eùaõatayà viùayãbhåtaü yatsvargatvaü tadvi÷iùñaü pratãtyarthaþ / asmin pakùe bàdhakamà÷aïkya niràha -- na caivamiti // svargapa÷uputràdiråpeõeùñavi÷eùaõàmanekatvàttattadicchàprakàrãbhåtavi÷iùñaü prati sàdhanatvasyàpyanekatvena tajj¤ànànàmapi tathàtvàdananugama ityarthaþ / svaråpasadiccheti // sukhàdivadicchàyàþ j¤àtaikasatve 'pi tajj¤ànavarjanãyasannidhyeva / na tu pravartakakoñipraviùñamiti bhàvaþ // nanvevaü phalecchàhãnasyàpi pravçtyàpattirityata àha -- etadapãti // ------------------------------------------------------------------------- 1.pareùña ityàdi nàsti -naü.ja.ka. 2.naj¤à-ja.ka. 3.tadapi-naü. ja.ka.rà.su. ekàraþ påritaþ -ca. 4. tasva -e.naü. ------------------------------------------------------------------------- vaùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 329. ----------------------------- ---------- --------- uktàyàmicchàyàü svaråpeõa satyàmidaü svargasàdhanamiti j¤ànenaiva pravçtterdar÷anàt / na hi phalaràge idaü phalasàdhanamiti j¤àna ca sati aniùñànanubandhitvàj¤ànena 1 pravçttivilambaþ / 2 kriyàü 3 phalasàdhanatayàvagamya phalaràge sati tàü cikãrùatyanantaraü karotãti hi sthitiþ // na caivaü yatpravartakamiùñavi÷eùasàdhanatvena j¤ànaü tanna vidhipratyayajanyam / yacca vidhipratyayajanyamiùñasàdhanatvena j¤ànaü tanna pravartakamiti kathaü vidhipratyayasya pravçttiparatvamiti vàcyam / vidhipratyayeneùñasàdhanamityeva bodhite 'pi svargakàmo yajeteti vàkyajanyasya svargasàdhanamiti j¤ànasya pravartakatvena vidhipratyayasya pravçttiparatvàhàneþ // ------------------------------------------------------------------------- svargome 'stvitãtyàdinoktamapãtyarthaþ / asyaiva pravartakatve pramàõamàha -- uktàyàmiti // nanvevaü maõyuktavi÷eùaõaj¤ànamapyastu pravartakamityata àha -- na hãti // kathametadubhayamityato vyanakti -- kriyàmiti // yajanabhajanàdikriyàmityarthaþ /"anudàttopade÷avanatitanotyàdãnàmanunàsikalopo jhaliïki¤iti, vàlyapã"ttyuktatvàdavagamyeti sàdhu / iti hãti // hi÷abdena sarvànubhavasiddhatvaü såcayati -- vidhipratyayeneti // sàmànyànvitàbhidhànavàde sàmànyànvayabodhako 'pi ÷abdaþ padàntarasamabhivyàhàreõa vi÷eùànvayabodhakama eva bhavatãtyanvitàbhidhàne vyutpàditatvàlliïgàdividhipratyayasya ceùñasàdhanatvasàmànyabodhakasyàpi -- ------------------------------------------------------------------------- 1.nàpravçttiþ -ja.ka. 2.phaletyadhikam-ja.ka. 3.pravçttãtyadhikam -naü.ja.ka. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 330. ----------------------- ----------- ---------- evaü ca viùasaüpçktamadhubhojanàdiphale duþkhe utkañadveùada÷àyàü tatphale sukhe icchaiva 1 neti na tatra pravçttiþ / sukhatvaprayuktàyà api autsargikaphalecchàyà duþkhaviùayakatkañadveùeõàpoditatvàt / anyathà sàdhane balavadaniùñànubandhitve j¤àtepi sukhasàdhanatvaprayuktecchà syàt / ------------------------------------------------------------------------- - svarga 2 yàgi÷abdàntarasamabhivyàhàreõa vi÷eùa eva paryavasànànna pravçttiparatvabhaïga ityarthaþ // evamupodghàtamuktvà kala¤jabhakùaõàdàvapratyarthaü vidhipratyayasya vi÷iùñàrthatvakalpanamapi netyetadupapàdayati -- evaü ceti // icchaiva netãti // tathà ca tatreùñasàdhanatvaj¤ànameva neti kàraõàbhàvànna pravçttirityarthaþ // nanvaivaü viùasaüpçktamadhubhojanàdiphale sukhatvasyàpi bhàvàt sukhatvaprayuktecchàyà pravçttirapi àha -- sukhatveti // 3 viùasaüpçktamadhubhojanàdijanye tàtkàlikatçptisukharåpa iti yojyam / utkañeti // utkañatvaü ca jàtirvà ka÷ciddharmo veti bhàvaþ / anyatheti // prabalabàdhakena ràgasyànapavàde tàtkàlikeùñàsadhane baladaniùñànubandhitvàdinàj¤àte 'pãtyarthaþ / icchàsyàditi // tathà ca tatprayukteùñasàdhanatvaj¤ànanimittà pravçttirapi syàditi bhàvaþ / uktàrthasya saügraheõànuvàdapårvakaü phalitamàha -- evaü ceti // svaråpasadicchàviùayasàdhanatvaj¤ànasya phalecchàsahitasya pravçttihetutve satãtyarthaþ / ------------------------------------------------------------------------- 1.evakàro nàsti- naü.ja.ka. 2.svargapadaü na -u.naü. 3.tatphale ityadhikam -u. ------------------------------------------------------------------------- vaùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 331. ----------------------------- --------- ----------- evaü ca balavadaniùñànanubandhitvàdivi÷eùaõaphalasyàtiprasaïganivàraõasyeùñasàdhanatàghañakatvena pravçttàvava÷yàpekùitàyàþ phalecchàyà abhàvenaiva siddheriùñàsàdhanatvaü tredhà na vi÷eùaõãyam / uktàyàü phalecchàyàmasatyàü tvaduktavi÷eùaõavi÷iùñasvargasàdhanatvaj¤àne satyapyalasasyànyatràsaktasya ca puruùasya yàgàdau pravçtyadar÷anenànvayavyabhicàràt // na ca tatra sàdhanaviùayakacikãrùàbhàvàdevàpravçttiriti vàcyam / sàmagrãsatvena cikãrùàya evàpàdyamànatvàt / balavadaniùñànubandhitvà 1 dij¤àne satyapi niùiddhakarmajanye duþkhe utkañadveùaråpàpavàdakàbhàvada÷àyàü tajjanyasukhaviùayakaràgautkañyena niùiddhakarmaõi pravçttidar÷anena vyatirekavyàbhicàràcca // ------------------------------------------------------------------------- atiprasaïgeti // saüjàtabàdhasyàpãtyàdinoktàtiprasaïganivaraõasyetyarthaþ / ghañakatvaneti // icchàyà abhàve iùñasàdhanatoktyasaübhavàditi bhàvaþ // nanu phalecchàviraheõe 2 voktavi÷eùaõatrayànyatamaj¤ànaviraheõàpi pravçtyabhàvàttadapyàva÷yakamityato 'nvayavyatirekavyabhicàrànna pravçttihetutvaü tasyeti bhàvenàha -- 3 uktàyàmiti // vyabhicàrasyànyaprayuktatvamà÷aïkyaniràha -- na ceti // sàmagrãti // uktavi÷eùaõavi÷i 4 ùñeùñasàdhanatvaj¤ànasyaiva sàmagrãtvàditi bhàvaþ / atràpyanyaprayuktatvaü vyabhicàrasyà÷aïkya niràha -- na ca sàdhana iti // ------------------------------------------------------------------------- 1.tvàj¤àne -ja.ga. tvaj¤à-ka.rà.su. ùñànanubandhitvàj¤à -naü. 2.õaivo u.naü. 3.yu-naü.u. 4.ùñasà-naü.e.u. iùñeti påritam -mu. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.piricchedaþ pu - 332. ----------------------- ------------- ---------- na ca sàdhanacikãrùayà tatra pravçttiþ / sàmagryabhàvena cikãrùàbhàvasyaivàpàdyamànatvàt // ki¤ca vi÷iùñamiùñasàdhanatvaü vidhyartha÷cecchayenenàbhicaranyajetetyatra 1 vidhipratyayasya vi÷eùyamàtre làkùaõikatvaü syàt // paroktavi÷eùaõavi÷iùñeùñasàdhanatvaü liïgadyartha ityatra kalpakaü nàstãtyupapàdya bàdhakaü càstãtyàha -- kiü ca vi÷iùñamiti // ÷yenenàbhijaranyajetetyasya ÷yenanàmako yàgaþ ÷atru vadhasàdhanamityarthaþ / abhicarannityasya"lakùaõahetvoþ kriyàyà"miti hetau ÷atrantatayàbhicarituü ÷atruü hantumityarthàtphalabhåtaþ ÷atruvadha÷ca"nahiüsyàditi"vacanena niùiddha iti niùiddhaphalakatvàt tàtkàlikeùñopàyo 2 pi ÷yenayàgo balavadaniùñànubandhãùñotpattinàntarãyakaduþkhàdhikaduþkhajanakàdi÷ca bhavatãti tatra vi÷eùaõatrayasya bàdhàdvi÷eùyamàtraparatvaü vàcyam / liïgadervi÷iùñàrtha÷aktasya vi÷eùyamàtre làkùaõikatvamiti doùaþ syàt / iùñasàdhanatvasyaiva vidhipratyayàrthatve tu na doùa iti bhàvaþ // nanu - gordravyaü ghaño 'nitya ityàdau vi÷eùyamàtrepyanvayadar÷anena vi÷e÷eùyamàtropasthitau na lakùaõà / vi÷eùyabàdhena vi÷eùaõamàtrànvayasthala eva vi÷eùyànvitavi÷eùaõasya svàtanatryeõopasthityarthameva lakùaõà÷rayaõamiti cenna / vi÷eùaõavi÷eùyayoranyonyànvitatve 'vi÷iùñepyekatraiva lakùaõetyatra niyàmakàbhàvàt// ------------------------------------------------------------------------- 1.vidhipratyayasyeti nàsti- ka.ja. 2.yepi-naü.u.e. 3.ge-naü.e.u. ------------------------------------------------------------------------- vaùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 333. ----------------------------- --------- ------- kiü caivaü nivartakamaniùñasàdhanatvamapi balavadiùñànanubandhitvena vi÷eùaõãyaü syàt // imàmeva pratibandãü dar÷ayituü viùõutatvanirõaye"nivartate ca viparyayeõa"ityuktam // nanu tatra balavadiùñànubandhitvaj¤ànaü pratibandhakamiti balavadiùñànubandhitvàj¤ànameva nivçttiheturna tu balavadiùñànanubandhitvena j¤ànamapi, ananubhavàditi cedihàpi balavadiniùñànubandhitvaj¤ànaü pratibandhakamiti balavadiniùñànubandhitvàj¤ànameva pravçttihetuþ na tu balavadaniùñànanubandhitvena j¤ànamapi ananubhavàditi samam // ------------------------------------------------------------------------- tuùyatu durjana iti doùàntaramàha -- kiü caivamiti //"na kala¤jaü bhakùayedityàdau niùedhànvitaliïgàdinà bodhyamànamaniùñasàdhanatvaü nivartakamanubhavasiddham / tatràpi vidhisthala iva tàvanmàtraü na nivartakam / kiü tu balavadiùñànanubandhitvàdivi÷iùñàniùñopàyatvaj¤ànamevanivçttiheturiti niùedhànvitavidhipratyayasyàpyuktaråpavi÷eùaõavi÷iùñàniùñopàyatvamevàrtho bhavet / tathà ca niùedhavàkyasthena na cetyàdipårvoktavirodha iti bhàvaþ // pratipàditaü målàråóhaü dar÷ayati -- imàmiti // viparyayeõa, iùñasàdhanatvaviparyayàniùñasàdhanatvaj¤ànenetyarthaþ / pratibandãkathanasya vi÷eùaõatyàga eva phalamiti paramukhena samàdhiü vàcayitvà samamityàha -- nanviti // tatra -- nivçttisthale // pratibandhakaü nivçtteriti yojyam / samamiti // pravçttisthalepi balavadaniùñànubandhitvaj¤ànaü pravçttipratibandhakamiti balavadaniùñànubandhitvaj¤ànameva pravçttiheturna tu balavadaniùñànanubandhitvaj¤ànamapyananubhavàditi samamityarthaþ / ------------------------------------------------------------------------- r1. vaüvàkyavi -naü.u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 334. ----------------------- ---------- -------- na caivaü janakãbhåtaj¤ànaü vighañayata eva pratibandhakatvàttadvighañanãyamananubandhitvena 1 j¤ànaü hetuþ syàditi vàcyama / pravçttijanakãbhåtaphalecchàvighañanenàpi tadupapatteþ / iùñànubandhitvàniùñànubandhitvaj¤ànayoþ pravçttinivçttiråpaviruddhakàryasamàmagrãtvena satpratipakùavatsàkùàdeva pratibandhakatvàcca // ------------------------------------------------------------------------- kva cittu evameva måle pàñhaþ / maõau pårvapakùe kçtisàdhyatvaj¤ànasya hetutve kathitayuktiü tulyanyàyatayàtràpyà÷aïkya niràha -- na caivamiti // balavadaniùñànubandhitvaj¤ànasya pravçttipratibandhakatva ityarthaþ / janakaj¤ànamiti // sàkùàdavirodhino j¤ànasya yatki¤cijjanakaj¤ànaü vighañayata eva kàryapratibandhakatvam /vyabhicàraj¤ànasya vyàptij¤ànaü vighañayata evànumitipratibandhakatvadar÷anàtprakçte ca balavadaniùñànubandhitvaj¤ànasya pratibandhakatvànyathànupapatyaiva tadananubandhitvàdij¤ànaü kàraõamityàyàtamiti na ca vàcyamityarthaþ / sàkùàdavirodhino j¤ànasya yatki¤cijjanakavighañakatvenaiva pratibandhakatvopapattau kiü janakaj¤ànavighañakatveneti j¤ànavi÷eùaõeneti bhàvenàha -- pravçttãti // astu và tavàyaü niyastathàpi na prakçte cajj¤ànasya hetutvamàyàti sàkùàdena virodhatvasaübhavàdityàha -- iùñànubandhitveti // satpratipakùavaditi // anyathà tatràpyasatpratipakùatvaj¤ànasyànumitihetutàpatteriti bhàvaþ / svaråpasadbalavadveùaviùayaduþkhàjanakatve sati tàdç÷ecchàviùayasàdhanamiti j¤ànaü pravartakamiti nirgalitortha iti pakùadharoktamà÷aïkate -- nanu tarhãti // ------------------------------------------------------------------------- 1. tvaj¤à -naü.ja.ga.ka.rà.su. ------------------------------------------------------------------------- vaùñà-natvà-diùña-sàsya-viïgaþ)vidhivàdaþpu - 335. nanu tarhi balavadveùaviùayadaþkhajanakatvaü vi÷eùaõamastu, evaü ca nokta 1 vyabhicàraþ, niùiddhakarmajanye sukha utkañaràgavato niùiddhakarmaõi balavadaniùñànubandhitvaj¤àne satyapi tajjanye duþkhe balavadveùàbhàvena balavadveùaviùayaduþkhàjanakatvaj¤ànasya satvàditi cenna / kasya cidalasàderyàgàdyanuùñhànajanyaduþkhepi balavadveùasya satvena bavadveùa 2 viùayaduþkhànanundhitvena 3 vi÷iùñasya vidhipratyayàrthasya bàdhitatayà vidhànànupapatteþ // ------------------------------------------------------------------------- balavadaniùñànanubandhitvàdervi÷eùaõasya vyabhicàratayà duùñatva ityarthaþ / vyabhicàra iti // vyatirekavyabhicàra ityarthaþ // vidhànànupapatteriti // nanu -- taü prati vidhyayoge 'pi puruùàntaraü prati kàlàntare taü pratyeva và vidhànopapattiriti cenna / vidheþ sarvadà sarvapuruùasàdhàraõyasya vàcyatvàditi bhàvaþ / vidheyatvàpàtàdityupalakùaõam / balavadveùetyatra balavatvasyànugatasyàbhàvàditi maõàmeva niràsàt / na ca balavatvamutkañatvaü tacca jàtivi÷eùa iti yuktam / utkañànutkañànànàduþkhaviùayakasamåhàlambanàdyatra tadubhayagocarà dveùa ekàü÷e utkañaþ aparàü÷e anutkañaþ kathaü tatra jàtiþ / avyàpyavçttitvàt / na ca tatra dveùadvayam / j¤ànàderapi tathàpàtena samåhàlambanocchedàpatteþ/ sàmagrãyaugapadyàt / krame vinigamanàbhàvàcca / j¤ànasyaikatve dveùe 'pi sàmyam // ------------------------------------------------------------------------- 1.ktovyà-naü.rà.su. 2.ùàvi-ja.ka. 3.tvavi-ja.ka. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 336. ----------------------- ------------ ------- na ca pravartamànasya balavadveùo vivakùita iti vàcyam / niùiddhepi karmaõyutkañaràgeõa pravartamànasya tajjanyaduþkhe balavadveùàbhàvena niùiddhasyàpi vidheyatvàpàtàt / tasmà 1 cchudvameveùñasàdhanatvaü pravartakam // etadapyuktaü"miùñasàdhanatàmeve"ti / ÷uddhàmiùñasàdhanatàmeva na tu balavadaniùñànanubandhitvàdivi÷iùñàmityarthaþ // ------------------------------------------------------------------------- yadi ca tasya tatropàdhitvaü tarhyananugama eva / tadvadevànyatràpi tasyopàdhità'patti÷ca / ata evotkañakoñikasaüdehe utkañatvaü na jàtirityeva nyàyamatam / astu và jàtirutkañatvam / tathàpi ÷abdavaddevadattàdikàraõavi÷eùaprayojyadveùavaijàtyamàva÷yakamiti tatsaïkaràpatyà dveùaniùñhamutkañatvamanekamiti vàcyam / tadananugamena j¤ànànanugamàt / pravçtyananugama eva liïgàdipada÷aktigrahànupapatti÷cetyàdyapi dhyeyam // uktadoùàn saükùipyànuvadannupasaüharati --tasmàditi // tacchabdaparàmçùñameva hetucatuùñayaü krameõa vyanakti --ava÷yaketyàdinà // atiprasaïgeti // sajjàtabadhasyàpãtyàdinoktàtiprasaïgetyarthaþ / ubhayata iti // uktàyàü phalecchàyàmityàdinoktàdanvayato vyatirekato vyabhicàràdityarthaþ/ kiü ca vi÷iùñamityàdinoktamàha -- ÷yeneti // ki¤caivamityàdinoktamàha -- nivartaka iti // caturdhetyuktighañanàyoktaü maõyàdãtyàdipadam / ------------------------------------------------------------------------- 1.tasmàdàva÷yakyà yatnena phalaü sàdhayiùyàmãti phalecchayaivàtiprasaïganivàraõàdubhayato vyabhicàràt ÷yenàdau lakùaõàprasaïgàt nivartake aniùñasàdhanatvepi vi÷eùeõaprasaïgàcca iùñàsàdhanatvaü maõyàdyuktarãtyà caturdhà na vi÷eùaõãyamiti' ityadhikam -ga.rà.su. ------------------------------------------------------------------------- vaùñà-natvà-diùña-sàsya-viïgaþ) vidhivàdaþ pu - 337. ----------------------------- -------- --------- nanu tarhi sàdhanatvameva vidhyarthostu / pravartakasya svargasàdhanatvaj¤ànasya phalapadasamabhivyàhàràdeva siddheþ / tvayàpi vidhipratyayàrthatvena svãkçtasyeùñasàmànyasàdhanatvaj¤ànasya càpravartakatvàditi cenna / phalapadasamabhivyàhàràtpràgena vidhipratyayenaineùñasàmànyasàdhanatvasya pratãteþ / anyathà sàdhanatvamapyartho na syàt / ------------------------------------------------------------------------- tena tavdyàkhyànàbhimataü nanu tarhi balavadityàdinoktaü cuturthavi÷eùaõaü dhyeyam // yattu - niùiddhakarmàdàpravçtyarthamuktamiùñasàdhanatvaj¤ànamàtraü na pravartakam / kiü tu svargomestvityevamàdiråpatattadiccàprakàrãbhåtasvargatvàdivi÷iùñaü prati sàdhanatvena j¤ànameva / svaråpasadicchàviùayasàdhanatvaj¤ànatvaü tvanugamamàtramiti / tatra maõyàdyuktavi÷eùaõacatuùñayavadiùñetivi÷eùaõamapi vyarthamiti ÷aïkate -- nanu tarhãti // tattadvi÷eùasàdhanatvaj¤ànasyaiva pravartakatva ityarthaþ / vidhyarthaþ liïgàtividhipratyayàrthaþ / pravartakaj¤ànalàbhaþ kenetyata àha -- pravartakasyeti // svargapa÷vàditattatphalavi÷eùasadhanatvaj¤ànasya svargapa÷vàdiphalasamarpakasvargakàmapa÷ukàmàdipadasahoccàraõenaiva siddhe rityarthaþ / tvayeti // siddhàntinà // yena tasyàpi liïgàdyarthatà kalpyeteti bhàvaþ / satyamevaü tathàpi prayogapratyayàbhyàmeva ÷abdàrthavyavasthà vàcyà / prakçte ceùñasàdhanatvasya liïàdinà pratãyamànatvàttadarthakatvakalpanameva tasya yuktamitibhàvenàha -- phalapadeti // anyatheti // pratãtasyàpi tyàga ityarthaþ / tarhi nairarthakyameva liïgàdeþ syàdityata àha -- àkhyàteti // ------------------------------------------------------------------------- nyàyadãpayutatarkataõóavam (dvi.paricchedaþ pu - 338. ----------------------- ------------- -------- àkhyàtàntaravatkçtyàdirevàrthaþ syàt / vi÷vajidàdàviùñavi÷eùakalpanaü ca na syàt / tasmàtsàdhana-- ------------------------------------------------------------------------- bàdhakàntaramàha -- vi÷vajiditi // anyathetyanuùaïgaþ / iùñasàmànyasya liïgàdinà pratãtyabhàva iti tasyàrthaþ / caturthe tçtãyapàde"codanàyàü phalà÷ruteþ karmamàtraü pratãyeta na hya÷abdaü pratãyate"iti pa¤camedhikaraõe vi÷vajità yajetetyàdi vi÷vajidàdinàmakayàgeùu a÷rutaphaleùu phalamastyuta neti saüdehe svargàdiråpàdçùñaphalasya ÷abdapramàõakatvàdiha ca svargàdibodhaka÷abdàbhàvàt yàgaü kuryàdityanvayena yajetetyasya niràkàïkùatayà'kàïkùàmålakasya svargàdividhipratyayaniùñhapravartanàparaparyàya÷abdabhàvanà÷abditapuruùapravartakaråpavidhiviùayabhåtà bhàvyatvena na svãkarotãti tadàkàïkùàpåraõàya phalapadàdhyàhàrasyàva÷yakatvàdasti phalavatvamiti siddhàntayitvà tatkiü sarvaphalàrthatvamutaikaphalàrthatvamiti punaþ saü÷aye vi÷eùàbhàvàtsarvaphalàrthatve pràpte etaphalenaiva bhàvyàkàïkùàpårternànekakalpanà yukteti"tatsàrvàrthamànàde÷àditi"ùaùñhàdhikaraõe vicàrya"sa svargaþ syàt sarvàn pratyavi÷iùñatvàditi"saptamanaye tadekaü phalamevaü 1 råpamiti vi÷iùyànirõayàt punaþ sarvàrthatvameveti pràpta svargasya duþkhàsaübhinnasukharåpatayà sarvàbhilaùitatvàt svarge evàdhyàhàreõa kalpya iti siddhàntitaü pårvatantre / tathà ca tatra bhàvyatayeùñasàmànyàkàïkùàyàü satyàmeva svargaråpeùñavi÷eùakalpanaü yatkçtaü tacca na syàdityarthaþ / ------------------------------------------------------------------------- kçsàtvà-diùñesà-tvavitvaïgaþ) vidhivàdaþ pu - 339. ---------------------------- -------- --------- - 1 miùñatvena vi÷eùaõãyameva /. etadapyuktamiùñasàdhanatàmeveti / na tu sàdhanatvamàtramityarthaþ // balavadaniùñànanubandhitvàdivi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ // 34 // ------------------------------------------------------------------------- iùñatveneti // iùñetivi÷eùaõeneùñasàdhatvamityevaüråpeõa vi÷eùaõãyamityarthaþ // balavadiùñànanubandhitvàdivi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ // 34 // ------------------------------------------------------------------------- kçtisàdhyatvàdivi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ // 35 // nanu tathàpãùñasàdhanatvaü takùakacåóàmaõyàharaõàdàvapravçtyarthaü kçtisàdhyatvenàva÷yaü vi÷eùaõãyamiti cenna / ------------------------------------------------------------------------- kçtisàdhyatvavi÷iùñesàdhanatvasya vidhitvabhaïgaþ // 35 // tathàpãti / maõyàdyuktarãtyà caturdhàvi÷eùaõãyatvàbhàvepãtyarthaþ / kçtisàdhyatvenàva÷yaü vi÷eùaõãyamiti // kçtisàdhyaü yadiùñasàdhanaü tatvaj¤ànaü pravartakamiti vàcyamityarthaþ/ takùakacåóàmaõyàharaõàdikaü ca takùakadaü÷ana 3 bhãtyà kçtyasàdhyamiti bhàvaþ / ------------------------------------------------------------------------- 1.natvami - naü.ga.rà.su. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 340. ----------------------- ------------- ---------- kçtisàdhyatva 1 j¤ànada÷àyàü pravçtyàpàdane iùñàpatteþ / tadasàdhyatvaj¤ànada÷àyàü tu 2 kçtyà phalaü sàdhayiùyàmãti kçtisàdhyatvaprakàrikàyàþ phalecchàyà abhàvàdevàpravçtteþ / na hi sàdhane kçtyasàdhyatvena j¤àte phale kçtisàdhyatvaü j¤àtuü ÷akyam / na ca phalasya kçtisàdhyatvàj¤àne phale tatprakàrikecchàyuktà / kçtisàdhyatvavi÷iùñeùñasàdhanatàj¤ànaü và kàryatàj¤ànaü và pravartakamiti mate 'pi hi uktà phalecchà'va÷yakã / ------------------------------------------------------------------------- asàdhyatvàj¤ànada÷àyàü vi÷eùaõãyaü uta tatvena j¤ànakàle / àdya àha -- kçtãti // antye tvanyathaivàpravçtyupapattau kiü vi÷eùaõenetyàha -- tadasàdhyatveti // sàdhanasya kçtyasàdhyatvaj¤ànakàle phalecchàyà abhàva eva kuta iti cet / kçtisàdhyatvaprakàrakaphalagocarecchàyàþ kçtisàdhyatvaprakàrakaphalavi÷eùyakaj¤ànajanyatvàt tàdç÷aj¤ànasya ca kçtisàdhyatvaprakàrasàdhanagocaraj¤ànajanyatvàtkàraõàbhàvàdeva phalecchàråpakàryàbhàva ityetadvyatirekamukhenopapàdayati -- na hãti // astvevaü tathàpi phalecchàyà àva÷yakatvameva kuta ityataþ pratij¤àpårvaü hetumàha -- kçtisàdhyatveti // àdyaü tàrkikarãtyoktam / antyaü pràbhàkararãtyà / kuta ityata àha -- ukta iti // j¤ànadvaye // kàryatvaj¤ànaüvetyantenoktaj¤ànadvaya ityarthaþ / ------------------------------------------------------------------------- 1.tvena -j¤à - ja.ka. 2.kçtyasàdhyatvàj¤ànada -rà.su. 2.àva÷yakyà ityadhikam - rà.su. 3.nàdibhã -e. ------------------------------------------------------------------------- kçsàtvà-diùñesà- tvavitvaïgaþ) vidhivàdaþ pu - 341. ----------------------------- -------- -------- ukte j¤ànadvaye satyapyuktaphalecchàrahitasya cetanasyàpravçtteþ / dç÷yate hi phalaü daivàdanyakçtito 'pi và mama sidhyatvitãcchàyàü tvaduktavi÷iùñeùñasàdhanatvaj¤àne kçtisàdhyatvaj¤àne ca satyapi phalaü kçtyàsàdhayiùyàmãtãcchàbhàvena pravçtyabhàvaþ // nanvevaü kriyàyàþ kçtisàdhyatvaj¤ànamapi tvayàpi pravartakatvena svãkçtamiti cet / satyam / ------------------------------------------------------------------------- uktaphaleccheti // kçtyà phalaü sàdhayiùyàmãtyuktakçtisàdhyatvaprakàrecchetyarthaþ / cetanasyeti // spaùñàrthaü j¤ànadvaye satãtyasya ghañanàrthaü veti dhyeyam / kathametadityayo vyanakti -- dç÷yate hãti // pravçtyabhàva ityanvayaþ / daivàdityatràpi và÷abdonveti / daivàdvànyakçtito vetyarthaþ / uktavi÷iùñeti // kçtisàdhyatvavi÷iùñetyarthaþ / kàryatvaj¤ànaü vetyasya vivaraõena nirde÷aþ -- kçtisàdhyatvaj¤àneceti // icchàbhàveneti // icchàyà abhàvenetyarthaþ // gåóhàbhipràyeõa ÷aïkate -- nanvevamiti // kçtisàdhyatvaprakàrakaphalecchàyàþ pravçttihetutvopagama ityarthaþ / pravartakatveneti // uktaråpaphalecchàü prati hetutvena phale kçtisàdhyatvaj¤ànasyàïgãkçtatvàditi bhàvaþ / tathàca tajj¤ànasya liïgàdividhipratyayajanyatvàtkçtisàdhyatvasyàpi liïgàdyarthatvaü pràptamiti hçdayam / viditàbhipràyaþ"liïgàdyarthastu iùñàsàdhanatvameve"ti karmanirõayavàkyaü hçdi kçtvà pariharati --satyamityàdinà // kena tarhi kçtisàdhyatvaj¤ànaü kuto liïgàdijanyaü netyata àha -- kriyàyà iti // yàgàdiråpàyà ityarthaþ // ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 342. ----------------------- ------------ --------- na tu talliï÷abdajanyam / kriyàyàþ kçtisàdhyatvasya kçtyanvayavyatirekagamyatvena tatra liï 1 ÷akte rakalpanàt / na hi yajeteti÷abdaþ svargakàmasya yàgaþ ÷akya ityàha / kintviùñasàdhanamityeva 2 / tatra ÷aktaþ pravartate / a÷aktastu na / kiü ca kçtisàdhyatve satãùñasàdhanatvaü na liïarthaþ / sàdhyatvasàdhanayatvayoþ pratiyogibhedena kàlabhedena 3 càvirodhepi -- ------------------------------------------------------------------------- nanu --yathà sàdhanatvamàtrasya liïarthatvasaübhave 'pi pratãtibalàdiùñasàdhanatvaü liïàradyartha ityucyate tathaiva pratãtibalàtkçtisàdhyatvamapi liïgàdyartha ityucyatàmityata àha -- nahãti // ÷akya iti // kçtisàdhya ityàhetyarthaþ / iùñasàdhanamityeveti // yàga iti yojyam / evaü tarhi sarvepi kuto na pravartante kuto và sarve 'pi na nivartante ityata àha -- tatra ÷akta iti // kriyàü kçtyà sàdhayituü samartha ityarthaþ / pratãtyabhàve vipratipannaü pratyàha -- kiü ceti // atrocyata ityàdinà vidhivàdasiddhàntamaõigranthoktadi÷à tayoravirodhamanuvadati -- sàdhyatvetyàdi // pratiyogãti // yadyapi - ekasya pàkàderyaü prati sàdhyatvaü taü prati sàdhanatvaü viruddham / kàùñhàdiråpasvakàraõaü prati sàdhyatvamodanàdi 4 kàryaü prati sàdhanatvamaviruddham/ niråpakabhedàt/ tathà yadà sàdhyatvaü tadaiva sàdhanatvam / ------------------------------------------------------------------------- 1.÷abda ityadhikam - ga.rà.su. 2.vam -ka.ga.naü. 3.na và vi-ga.ka. 4.svàrtha ityadhikam -naü.u. ------------------------------------------------------------------------- kçsàtvà-diùñesà-tvaditvaïgaþ) vidhivàdaþ pu - 343. ----------------------------- --------- --------- sakçtprayoktena liï÷abdenàvçttiü vinopasthityasaübhavàt / anyathà vàjipeyàdhikaraõe 'pi pårvapakùarãtyà yajinà tayoryugapadupasthitisaübhavena tadasaübhavanibandhanaþ siddhànto na sidhyet // ------------------------------------------------------------------------- tatprayojakayorasiddhatvayorekadaikasminvirodhàt / kàlabhadena tu 1 na viruddham / asiddhatàkàle sàdhyatvasya siddhatvada÷àyàü sàdhanatvasya ca saübhavàt / tathàpãtyarthaþ / upasthityasaübhavàditi /tha sàdhyatvasàdhanatvayorityanuùaïgaþ // anyatheti // àvçttiü vinàpi yugapadupasthitàvityarthaþ / àdyasya caturthapàde"nàmadheye guõa÷ruteþ syàdvidhànamiti cedi"ti pa¤came 'dhikaraõe --"vàjapeyena svàràjyakàmo dravaråpadravyàkhyàguõavidhiparo 'tha karmanàmadheyamiti saü÷aye 3 yajeteti ÷rutyà 4 khyàtopàttaprayatnàparaparyàyabhàvanayà yàgasya prakçtipratyasamabhivyàhàrabalenakarmatva 5 kàraõatvasàdhàraõasaübandhasàmànye 'vagame sati karmatvàü÷amàdàya vàjapeyapadoktaguõasya peyaråpavàjena yàgaü kuryàdityanvayasya yugapadeva saübhavàdguõavidhipara iti pràpte karmatvakàraõatvaudàsãnyena saübandhamàtràvagatau guõaphalayoranyatarasyàpi yàgenànvayàpàtàt vi÷iùya karmatvakàraõatvayorupasthiteràvçttimantareõà saübhavàt yàgasya kàraõatvenaiva bodhamupetya phalànvaya eva vàcyaþ vàjapeyapadaü tu nàmadheyamiti siddhàntitam / ------------------------------------------------------------------------- 1.tu vi-naü.u. 2.tra kiü và-naü.u. 3.ye yàya -u. e 4.tyàkhyà naü.u. 5.sthala catuùñaye karaõa ityevàsti - naü. u. e. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam(dvi.paricchedaþpu - 344. api ca na kçtisàdhyatvena j¤ànamàtraü pravartakam / anyakçtisàdhyatve 'pi svakçtyasàdhyatve pravçtyadar÷anàt / kiü tu svakçtasàdhyatvena / na ca ÷abdena svakçtisàdhyatvaü bodhyate / kiü tvayaü yàgo matkçtisàdhyo matkçtiü vinàsatvàt ityanumànena 1 / tathà ca pravartakaü j¤ànamànumànikaü syàt / na tu ÷àbdàt // na ca pravartakaj¤ànajanakasya liïgasya ÷abdenopasthàpanàcchàbdatvamiti vàcyam / ayaü yàgaþ svargakàmena mayà kartavyaþ svargakàmapadasamabhivyàhçtapramàõavàkyasthaliï÷iraskàdhàtvarthatvàt yadevaü tadevaü yathaudanakàmapadasamabhivyàhçtàptavàkyasthaviï÷iraskapacidhàtvartha ityanumànenaiva sarvasya siddhyà liïa àkhyàtàntaravatkçtirevàrtho na tviùñasàdhanatvamapãtyàpatteþ //----------------------------------------------------------------------- tatsiddhàntabhaïgaprasaïga 2 iti bhàvaþ // kçtisàdhyatveùñasàdhanatvayorupasthàpakatvàyogàt na vi÷iùñaü viïàdividhipratyayàrthopi tu tadupasthiteranyataþ siddhatvànna liïgàdestadarthakatvamityàha -- api ceti // ityanumànenaiveti // tathaiva vidhivàde tvayokteriti bhàvaþ / ------------------------------------------------------------------------- 1.naiva / evaü ca liïà kçtisàdhye yàge svargasàdhanatvenoktemànàntareõa ca svakçtacisàdhyatve buddhe svargaü kçtyà sàdhayiùyàmãti phalecchàyàü ca satyàü yàge cikãrùàkçtã bhavataþ / tasmàdàva÷yakyà yatnena phalaü sàdhayiùyàmãti phalecchayaivàtiprasaïganivàraõàt, svakçtisàdhyatvasyànvayavyatirekagamyatvena ÷abdàbodhyatvàt, viruddha(trika) vçttidvayàpàtàcca, kçtisàdhyatvamapi na liïarthaþ / itaþ"etadevàbhipretya"itivaparyantasya sthàne ityamasti - ga.rà.su. 2.tyarthaþ-naü.u. ------------------------------------------------------------------------- kçsàtva-diùñesà-tvavitvaïgaþ) vidhivàdaþ pu - 345. --------------------------- --------- --------- manmate tu svakçtisàdhyatvaj¤ànaü na pravartakamiti nànumànàpekùà / yàge svargasàdhanatvena j¤àte svasyoktàyàü svargecchàyàü ca satyàü pravçttàvavatilambàt / tasmàtkçtisàdhyatvamapi na liïarthaþ // etadevàbhipretya sudhàyàü"kçtisàdhyatvavi÷eõasya vyarthatvàdityuktam / ------------------------------------------------------------------------- pravçttikàraõàni niùkçùyàha -- evaü ceti // svakçtisàdhyatvaj¤ànasyànumànikatve satãtyarthaþ/ pravçtti÷abdàrthavivaraõaü cikãrùàkçtã bhavata iti / upasaüharati -- tasmàditi // tasmàditi paràmçùñaü hetutrayaü vyanakti -- àva÷yaketyàdinà // iti phalecchayeti // kçtisàdhyatvaprakàrakaphalavi÷eùyakecchayaiva pravçttihetusàmagrãkoñipravaviùñayà niùiddhakarmaõi pravçttiråpàtiprasaïganivàraõàdityarthaþ/ viruddhatriketi //"vàjapeyena svàràjyakàmo yajete"tyàdau yaji 1 noktayàgasya udde÷yatvànuvàdyatvapràdhànyaråpa dharmatrayaü, sàdhanatatvasamànàdhikaraõaü yatrikaü upàdeyatva vidheyatva guõatvaråpadharmatrayaü, parasparaviruddhamudde÷yatvàdidharmatrayasya yathàkramupàdeyatvàdidharmatrayapratidvandvitvàdviruddhaü yatrikadvayaü tasya yàge àpàtàcceti kiü cetyàdinoktahetvuvàdaþ / api cetyàdinoktasya kçtyanvayavyatirekagamyatvenetyuktasya caikaprameyatvàtpårvamanuvàdaþ kutaþ / nanu tathàpãtyàdinopapàditamarthaü målàråóhaü karoti -- etadeveti // jij¤àsàdhikaraõe"kàryatà ca na kàcitsyà"dityàdiparakãyakàryatàkhaõóanaprakaraõe"tadiùñaü sàdhanaü tathà"ityupasaühàravàkyavyàkhyàvasare sudhàyàmuktamityarthaþ / kçtisàdhyateti // kçtisàdhyatayaikasminnarthe samavatà yà iùñasàdhanatà tajj¤ànàdityarthaþ/ ------------------------------------------------------------------------- 1. jinà yà -naü. u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 346. ----------------------- ------------ ---------- na caivaü sudhàyàþ, kçtisàdhyataikàrthasamaveteùñasàdhanatàj¤ànàdeva pravçtyupapattariti karmanirõayañãkàyà, kçtisàdhyeùñasàdhanatàyàþ kàryatà 1 paryàyatvàditi niùõutatvanirõayañãkàyà ca saha virodha iti vàcyam / sudhayà nirõayañãkàyabhyàmuktàü mànàntarajasya kçtisàdhyatvaj¤ànasya pravçttihetutàü svãkçtyaiva kçtisàdhyatvasya liïarthatvamàtraniùedhàt / ata eva karmanirõaye liïàdyarthastviùñasàdhanatvameveti liïàdesttviùñasàdhanatàrthatvenaiva kçtàrthatvamiti coktam / taññãkàyàmapi kçtisàdhyatàyàþ -- ------------------------------------------------------------------------- j¤ànàditi // liïgàdi÷abdajanyàditi ÷eùaþ / iti karmanirùayañãkayeti // na ca siddher'thache vàkyasya pràmàõyàbhàvàdityàdiprakaraõena 2 càrthàpattiþ anupapattyabhàvàdityetavdyàkhyànaråpayetyarthaþ / tatvanirõayañãkayeti /"j¤àtvaiva hãùñasàdhanatàü pravartate / nivartate ca viparyayeõe"tyetavdyàkhyànaråpetyarthaþ / sudhayeti // tçtãyàntasya niùethàdityanvayaþ / nirõayañãkàbhyàmiti // pràguktakarmanirõayatatvanirõayañàkàvàkyàbhyàmityarthaþ / liïarthatvamàtraniùedhaparatve j¤ànapakamàha -- ata eveti // kçtisàdhyatvasya liïàdyarthatvàbhàvàdavetyarthaþ / taññãkàyamapãti / ata evetyanuùaïgaþ/ ------------------------------------------------------------------------- 1.tàparaparyà -ga.naü.rà.su. 2.vàrthàü -naü.u. ------------------------------------------------------------------------- kçsàtva-diùñesà-tvavitvaïgaþ) vidhivàdaþ pu - 347. --------------------------- --------- ---------- --svaråpataþ kriyàsamayavàya 1 muktveùñasàdhanatàyà j¤ànamuktam // etadapyuktamiùñasàdhanatàmeveti / na tu kçtisàdhyatvavi÷eùitàmityarthaþ/ ÷abdàdita ÷eùaþ // ------------------------------------------------------------------------- kçtisàdhyatvasya liïàdyarthatvàbhàvena tajj¤ànajanakasya kasya cidapi ÷abdasyàbhàvàdeva karmanirõayañãkàyàü kçtisàdhyataikàrthasamaveteti pårvavàkye kçtisàdhyatàvi÷iùñeùñasàdhanatàj¤ànàdityevaüråpavàkyavinyàsena viïàdijanyaj¤ànaviùayakoñau kçtisàdhyatvasya prave÷amakçtvà kçtisàdhyataikàrthetyàdiråpeõeùñàsàdhanatayà liïàdivàcyayà sàkaü yàgàdikriyàniùñhatvamàtraü kçtisàdhyatvasyoktam / na tu tasyàpi liïàdijanyaj¤ànaviùayatvamapãtyarthaþ / karmanirõayataññãkàbhyàmekàrthatvaü tatvanirõayavàkyasyàha -- etadapãti / liïàdinà pravçttikàraõamiùñasàdhanatàj¤ànameva jàyate na tu kçtisàdhyatàj¤ànapãtyetadapãtyarthaþ / pårvoktàrthasamuccaye 'pipadam / aikàrthyaghañanàya tatvanirõayavàkye 'dhyàhàramàha - ÷abdàditi ÷eùa iti // liïàdi÷abdàdiùñasàdhanatàmeva j¤àtvà pravartata iti tatvanirõayavàkyàrtha iti bhàvaþ // etena -- karmanirõayañãkàyàü kçtisàdhyatvaü pravartakaj¤ànakoñau na prave÷itam / tatvanirõayañãkàyàü tu pravartakaj¤ànaviùayatàbhimatakàryatàkoñau kçtisàdhyatvasya prave÷àttasyàpi pravartakaj¤ànaviùayakauñau prave÷aþ kçtaþ / iti nirõayañãkayorvirodha ityapi nirastam / ubhayatra liïgàdijanyaj¤ànaviùayakoñàvaprave÷àbhipràyasyoktatvàt // ------------------------------------------------------------------------- 1. màtramityadhikam -ja.ka.naü.rà.su. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 348. ----------------------- ------------ ------------ yadvà ÷abdajanyamiùñasàdhanatvaj¤ànameva pravartakaü mànàntarajanyaü yàgàdeþ kçtisàdhyatvaj¤ànaü tu phalaü kçtyà sàdhayiùyàmãti kçtisàdhyatvaprakàrikà yàva÷yakã phalecchà tadutpàdanopakùãõam / na tu pravartakam / tathà ca sudhà kçtisàdhyatvaj¤ànasya sàkùàdupayoganiùedhikà nirõayañãke tu paraüparopayogapare itina virodhaþ // kecittu - ÷abdajanyamiùñasàdhanatvaj¤ànameva pravartakam / takùakacaóåmaõyàharaõàdau tu mànàntarajanyaü kçtyasàdhyatvaj¤ànaü pratibandhakamiti kçtisàdhyatvaj¤ànaü pratabandhakaniràsàpekùaõim / ------------------------------------------------------------------------- evaü kçtisàdhyatvaj¤ànasya pravçttihetutvaü sarvagranthàbhimatam, liïàdijanyaü tadityeva nàbhimatamityupetya virodhaþ parihçtaþ / adhunà kçtisàdhyatvaj¤ànasya sàkùàtpravçttihetutvaü na kvàpyabhimatamityupetya virodhaü prakàràntareõa niràha -- yadveti // mànàntareti // pràguktànumànaråpeõetyarthaþ / j¤ànantvityasthopakùãõamityanvayaþ / ÷abdanyamiti // liïgàdi÷abdajanyamityarthaþ // atràrucibãjaü tu -- kçtyasàdhyatvaj¤ànàpekùayà kçtisàdhyatvaj¤ànasyaivoktàdi÷opayogakalpanaü laghu / ki¤ca kçtyasàdhyatvaj¤ànasya pratibandhakatvaü kàraõãbhåtaki¤cidvighañakatvenaivopeyamiti kçtisàdhyatvaj¤ànasya và kçtisàdhyatvaprakàrakaphalecchàya và vidhañaneneti vàcyamiti pårvoktadi÷à phalecchàdvàrà pravçtyupayoga eva yuktaþ / evaü sati nirõayadvayañãkàsthapravçttipadaprayogasvàrasyaü ceti dhyeyam // ------------------------------------------------------------------------- kçsàtvà-diùñesà-tvavitvaïgaþ) vidhivàdaþ pu - 349. ---------------------------- ------- ---------- pratibindhakàbhàva÷ca sarvakàryàpekùitaþ / evaü ca sudhà kçtisàdhyatvaj¤ànasyànanyathà siddhiniùedhikà / nirõayañãke tu upayogamàtràstitvapare iti na virodha ityàhuþ// tasmàdvidhipratyaya iùñasàdhanatvabodhanenaiva pravçttihetuþ / phalecchà tvàtmamanaþsaüyogàdivatsvaråpasatãùñasàdhanaviùayakakçtiråpapapravçttihetuþ / sà ca sàdhanaviùayaka 1 kçtiü prati ki¤cidantaritàùa'pi svavirodhivyàpàrànantarità pravçttiheturiti tvayàpi svãkàryam // tadevaü pravçttinivçttayorliïàgagyarthabhåteùñàniùñasàdhanatve -- ------------------------------------------------------------------------ nanu -- yaduktaü pràkphalecchàyàü sàdhane cikàrùàkçtã bhavata iti, tadayuktam / sàdhanacikãrùayà vyavahità satã phaleccha kathaü sàdhanagocarakçtiü pratihetuþ syàdityà÷aïkàü pariharan ñãkàdyavirodhokterupayogaü ca vivakùuþ pravçttihetuü viùkçùya dar÷ayati -- tasmàditi // målagrankhathànànekàrthatàtparyakatvàdityarthaþ / heturityanenànvayaþ / yadvà kçtisàdhyatvaj¤ànasya sàkùàtpravçttihetutvàbhàvàdityarthaþ // nanviùñàniùñasàdhanatàj¤àna eva pravçttinivçttihetå 2 ityayuktam / ràgadveùayorapi kàminãsaübhogasarpadaü÷anàdau pravçttinivçttihetutopalabdheþ / bàvasya stanyapànàdàviùñasàdhanatàbodhaka÷abdàbhàvàccetyà÷àïkàü nivàrayanneva bhaïgàrthamupasaüharati -- tadevamiti // ------------------------------------------------------------------------- 1.kà- ja.ka. 2.turitya-naü.u. ------------------------------------------------------------------------- nyàyadãpayutatarkatàõóavam (dvi.paricchedaþ pu - 350. ----------------------- ----------- ---------- -- j¤àte ràgadveùau tu svaråpasantau hetå bàlasyàdyapravçttàviùñasàdhanatàj¤ànaü tu jãvanàdçùñabalena janmàntarãyasaüskàràditi sarvaü sustham // kçtisàdhyatvàdivi÷iùñeùñasàdhanatvasya vidhitvabhaïgaþ// 35 // j¤àtaü sadyatpravçtyàdikàraõaü tadiùñasàdhanatvàdiråpamevetyuktau doùàbhàvàditi bhàvaþ// kçtisàdhyatvavi÷iùñasàdhanatvasya vidhitvabhaïgaþ // 35 -------------------------------------------------------------------------