Vyasatirtha: Tarkatandava
with Raghavendra's Nyayadipa (comm.),
Pariccheda 1


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










// tarkatāṇḍavam //

śrīrāghavendratīrthakṛtanyāyadīpākhyāvyākhyāsamalaṅkṛtam


mukhopanyāsaḥ

-------------

vyāsatrayanāmnā prathiteṣu candrikānyāyāmṛtatarkatāṇḍavākhyeṣu grantheṣu kṛtavimarṣānāṃ mahodayānāṃ vicāracāturī svasiddhāntavaikharī sutatvasādhurī ca sugamatayā bhavatīti nāviditamuddhoṣayāmo vayam / triṣvapyeṣu tarkatāṇḍavākhyoyaṃ vādagranthādirājaḥ nigamopakāratayā śiṣṭaprarigṛhītāsu tarkaśāstraparamparāsvāgantukānāṃ,"vedāḥ kenacit kṛtāḥ / na pramāṇam / api tu sahakārimahinmaiva pramāṇam / īśvaraḥ parimitaguṇaḥ / duḥkhadhvaṃso mokṣaḥ"ityādimaviṣayān nigamamahimāpakarṣakān pratipādayatāṃ prabandhānāṃ dūṣaṇīyatāṃ, nigamavirodhākūtānāmādaraṇīyatāṃ ca yuktyaiva samarpayati / yadasya nāmni; tarke tāṇḍavaṃ, tarkasya taṇḍavaṃ, tarke tāṇḍavamiti ca tridhā vigrahītavyamāste / tena hi saptamyā adhaḥkārasya, ṣaṣṭyā bhāvāviṣkaraṇaceṣṭāviśeṣarūpatāṇḍavānvayinaḥ sambandhasya, anumārtakatarkaśabdena yukteśca sulabho lābhaḥ /

kathamasminkalpanīvanāvanapathe niḥśaṅkasañcaraṇamādaraśceti śaṅkā paramavaśiṣyate / tatraitadvyānasya diśaṃ pratyaṅguli prasārayāmaḥ / vyākhyānasyāsya, tātparyacandrikāyāḥ prakaśasyeva, sudhāyāḥ parimalasyeva ca nartanopakārakavastunāmnā na nāmābhihitam / api tu mulanāmnopi svanāmnaiva vyācikhyāsayā, śuṣkanyāyaṃ dīpayati dahatīti, sannyāyaṃ prakāśayatīti, nyāyena yuktyā prakāśata iti ca sulabhatrivivāraṇaṃ nyāyadīpanāmaiva / naitavadeva santi ca vākyāni/ sampuṭesmin dvitīyapuṭe caturdaśatamapaṅkeḥ"atra nyāyacintāpare granthe"ityāramya"brahmatantroktaprameyanirṇayopayuktapramāṇanyāyacintāparatvāttadviṣayādinaivāsya viṣayādimattā"iti; tṛtīyasampuṭe navamāṅkau"tāṇḍavakaraṇasya prasañjakaṃ pūrvaraṅgaṃ nibadhnāti"iti ca / dvitīyasampuṭe upayuktacintāpadābhyāṃ brahmatantrā(vedāntānā)nukūlānanukūlanyāyoryuktāyuktatvāvimarśanasya tṛtīyapuṭapaṅktyā nartanārthavivakṣāyāḥ, sarvatra yuktyanudhāvanasya cāvagamaḥ sulabhaḥ//

idṛṅmahimnosya granthasya prathamaṃ sampuṭamidānīṃ prakāśayāmaḥ / tatra prathamataḥ granthaṃ

granthakartāraṃ cādhikṛtya kañcana mukhovanyāsamāracayema // āstāmanantaraṃ vipulā granthavicāraṇā / karturapi vicāraṇe saṅkucitaivāsmadīyā pravṛttiḥ/ yataḥ pracīnaḥ somanāthakavivareṇyaḥ vyāsavijayākhyakāvye suviśālamupāślokayat / upalabhamāhe

ca mudritaṃ kāvyamidamidānīm //

suvicāravicāraṇāvivekaśauṇḍasyāsya tarkatāṇaḍavasya; apareṣāṃ- 1. nyāyāmṛtam,

2. tātparyacandrikā, 3. tatvavivekaṭīkāmandāramañjarī, 4. upādhikaṇḍanaṭīkāmandāramañjarī, 5. māyāvādakhaṇḍanaṭīkāmandāramañjarī, 6. mithyātvānumānakhaṇḍanaṭīkāmandāramañjarī, 7. bhedojjīvanam, ityeṣāmapi granthāmanāṃ grathayitāraḥ padavākyapramāṇajñāḥ sampradāyārthakovidāḥ vyāsarājamunayaḥ /

ebhyaḥ pāravrājyapradātāraḥ -

"kaṃsadhvaṃsipadāmbhoja saṃsakto haṃsapuṅgavaḥ /
brahmaṇyagururājākhyo vartatāṃ mama mānase"//

iti tātparyacandrikādāvādṛtā brahmaṇyatīrthamunivareṇyāḥ / vidyāguravastu sarvaśāstraviśāradāḥ jñānabhaktivairāgyādiguṇagumbhitāḥ śrīpādarājāḥ iti viśrutā lakṣmīnārāyaṇamunayaḥ / imamapyabhiprayantigranthakārā eva

nyāyāmute -

"jñānavairāgyabhaktyādi kalyāṇaguṇaśālinaḥ /

lakṣmīnārāyaṇamunīn vande vidyāgūrūn mama"// iti //

eteṣāmantevāsina aneke avartanta / teṣu caturadhikaśatānāṃ granthānāṃ nirmātaro vijayīndrasaṃyamīndrāḥ, gurvarthadīpikāyuktimāllikādyanekagranthakatāro vādirājasvāminaśca suprasiddhāḥ //

kristaśakaṣoḍaśaśatamāne bhāratabhūmimime mūrtitopyalamakurvanniti śāsanasaṃpādito nirṇayaḥ /"vijayanagarādhīśakṛṣṇadevarājena gaurapurābhido grāmaḥ vyāsarājasvāmibhyaḥ

navacatvāriṃśatadadhikacatuḥśatottaraikasahasratame śakābde dattaḥ"iti hi śāsane pa

ṭhanti / granthairebhirakhilānupakurvatāmeṣāṃ viśeṣataḥ sarve madhvamatāvalambina adhamarṇā eva //

ayamapi tu kathāsaṃgrahaḥ paṇḍitaratnabirudāṅkitavidvadvaragauḍagori veṅkaṭapamaṇāryaracitacandrikāprakāśaprasarākhyagranthasya bhūmikāta uddhṛtaḥ //

vyasatīrthā ete ganaśāstre karṇāṭakakavikarmaṇi ca sukṛtaparicayā iti ebhiḥkṛtagānagāthāpariśīlanena niścinumaḥ/ ata eṣāṃ śiṣyaparaṃpare dve / gīrvāṇabhāṣayā dvaitasiddhāntapracārakāṇāmekā / karṇāṭakabhāṣayā dvaitasiddhāntapracārakāṇāmaparā / prathamaparamparāṃ vijayīndrādayāḥ paṇḍitaprakāṇḍā prathamaparigaṇanāḥ / dvitīyāyāṃ prasiddhatamapurandaradāsādayaḥ / yaiḥ kṛtagītikāmeva sarve gānābhyāsinaḥ prathamamavalambante / purandaradāsādayopi nānādhītagīrvāṇaprabandhāḥ / abhyastavedāntaśāstrā eva / paraṃlokopakārāya karṇāṭakabhāṣayā prabandhānabandhayan //

tataḥ prakṛtagranthamimamadhikṛtya vicārayiṣyāmaḥ / tarkatāṇḍavasyetthaṃ nāmakareṇa tadanuguṇatve ca pūrvameva kiñcidalikhāma / idānīmatra prakaraṇavibhāga, pratipādanīyaṃ,

pratipādanāpāripāṭāṃ ca nirūpaṇāyāneṣyāmaḥ //

vibhāgaḥ - ādau pratyakṣaparicchedaḥ śabdaparicchedaḥ anumānaparicchedaḥ iti tridhā paricchedanāmnā vibhāgaḥ kṛtaḥ / 487 puṭe 7 paṅktyau, 490 - 12 paṅktyau 505 - 5 paṅktyau ca vyākhyāne prathamadvitīyatṛtīyaśabdaiḥ paricchedaśabdottarāṇyeva nāmāni vyaktībhavanti hārdaṃ kiñcidasti eva suvyaktamidam //

pariśīlitesmin granthe prātho viṣṇutatvanirṇayasya pramāṇanirūpaṇavākyānāṃ nānāvivaraṇānyupalabhyante / tatra"sadāgamaika"iti ślokena hariṃ stutvā tatroktaviśeṣaṇānāṃ tatkoṭipraviṣṭānāṃ ca samarthanāyottarodyogaḥ, paricchedanāmnaiva vibhāgaḥ, tepi traya eva hi vartante / atrāpi prathamataḥ"svatapramāṇaiḥ"riti ślokaḥ, tatra śrīramaṇaviśeṣaṇakoṭipraviṣṭānāṃ samarthanārthāmbhasca vartate / paricchedatrayakṛtirapi tadvabhāgakaraṇamanuruṇaddhīti vayamutprekṣāmahe / etatsampuṭāntimagranthaparyālocanayā"svataḥ"ityādiślokapūrvordhoktasthāpanāyaitāvānprabandha iti suvyaktaṃ bhaviṣyati /"tadevaṃ varṇasya guṇatve uktarītyā grahaṇāsambhavāt nityavibhudravyātmakavarṇasamudāyātmakasya

vedasyāpaurūṣeyatvaṃ yuktamiti"iti mūle /"yuktamiti / tathācāmnāyairādivarjitairityuktaṃ sādhviti bhāvaḥ"iti vyākhyāyāṃ cāsti //

paricchedeṣvapyeṣvāntarālikān ṣaḍvibhāgān tattadviṣayavivecanānuguṇairvādaśabdottarairnāmabhirupalabhāmahe / ta ime -

1. prāmāṇyavādaḥ

2.vedāpauruṣeyatvavādaḥ

3. īśvaravādaḥ

4.varṇavādaḥ

5. samavāyavādaḥ

6. nirvikalpavādaḥ / iti /

ṣaṭsvapyeṣu dvātrindvibhāgāḥ santi / teṣāṃ"svamate jñāptau svatastvaniruktiḥ"itirītyā viṣayānuguṇānyeva nāmāni tattadante likhitānyavalokyante / viṣayānukramaṇikāyāṃ tāni spaṣṭāni / yathā mahāvibhāgānāṃ nāmasu samānaḥ paricchegaśabdaḥ. yathā ca tadalpānāṃ madhyavibhāgānāṃ nāmasu vādaśabdaḥ, evamevāntimavibhāgānāṃ nāmasvapi

samāno 'pratikūlārthadaḥ kaścana śabdo bhavedeva / tena prathamādvitīyādisaṃkhyāśabdānyojayitvāhvayāmetyaparamapyanukūlam /

bhagavān bādarāyaṇaḥ mahābhārateparvāntaiḥ paulomāstikādiśabdairalpavibhāgān, tādṛśaiḥ ādisabhādiśabdairanalpavibhāgāṃścorarīcakāra, ime

vyālamunayopyalpobhayagaṇaghaṭitānāṃ nāmasvantamapratikūlārthaṃ vādaśabdamevānumanyata ityasmān pratibhāti nāyamadhvāsmadupajñaḥ / nyāyadīvakartraiva kṛtapadāṅkaḥ / tatra caturthapuṭe aṣṭamāṅkau"atra svataḥ pramāṇyajñaptivādaparyantaṃ"iti; 108 tamapuṭe 11 paṅktau"atītavadoktadiśā niḥśaṅkapravṛttyarthaṃ, atra vāde uktadiśā"iti; 378 tamapuṭe 6 paṅktau"vyaktaṃ caitadvā (1) dānte granthe eva"iti ca paśyāmaḥ /

svatantravādagranthe nyayāmṛtepyeṣaiva rītiriti, 459 tamapuṭe 8 mapaṅktau"nyāyāmṛte asato niṣedapratiyogitvasamarthanavāde"iti vyākhyānasyāsya vākyavimarśakā abhyupagaccheyuḥ / mūlepi keṣicitpustakeṣu 184 tamapuṭe 9 mapaṅktau"ityutpatti svatastvavāde"ityasti //

āstāmayaṃ vicāraḥ / itthamasti mahāvādeṣu vinyastānāmaṇuvādānāmiyattānirṇayaḥ//

prathame prāmāṇyavāde ..... aṣṭādaśa ..... 18

dvitīye ........ uttarāstrayaḥ ... 3

tṛtīye .......... anantara eka eva 1

caturthe ......... tataḥ ṣaṭ .... 6

pañcame ......... upari dvau ..... 2

ṣaṣṭe ......... avaśiṣṭau ...... 2 iti /

pratipādanīyaḥ.

ādāveva nāmānirvacanāvyājena pratipādanīyo viṣayaḥ sāmānyataḥ pradarśitaprāya eva/ kevalanaiyāyikābhidhānānāmanṛsṛtavedānāṃ ca jñānajñānasādhanaviṣaye yatrayatra visaṃvādastatsamīkaraṇa eva granthakarturmukhyobhiprāyaḥ / teṣāṃsteṣāṃ saṃpuṭānāṃ prakāśanavelāyāṃ viśeṣatastāṃstānviṣayān pratarśayiṣyāmaḥ //

prakṛtasaṃpuṭe ayaṃ viṣayaviśeṣaḥ .

pratyakṣakhaṇḍapratyakṣaparicchedaśabdābhyāmapi saṃketitesminsaṃpuṭe pratyakṣajñānānāṃ, tatsādhanānāṃ, tatprāmāṇyānāṃ, jñeyānāṃ ca nirūpaṇaṃ nyāyataḥ saṃprāptam / jñānājñeyasādhanāni pramāṇalakṣaṇapaddhatyādibhireva sukhāvabodhanīti prāmāṇyamevorvaritam / tatrāpi prāmāṇyasvarūpaviṣaye na tādṛśo vivādaḥ / api tu

kathamasyotpattiḥ jñaptiścetyatraiva / ataḥ sa eva viṣayaḥ sāmānyarūpeṇa vicārapathapāntha iti suṣṭhu paśyāmaḥ nahi sāmānyākāreṇa carcitaṃ pratyakṣaprāmāṇyatvādirūpaviśeṣākāreṇa na sidhyati //

pratyakṣaparicchede pratyakṣapramāṇyavicāra evānurūpaḥ / na tu śābdapramāṇyādeḥ / satyam / tattatparicchede tattatpramāṇyameva yadi nyarūpayiṣyan tadā, pramāṇyasāmānyasya na svatastvam kathaṃ pramāṇyaviśeṣasyeti śaṅkāvaśiṣṭābhaviṣyat / ataḥ prathamyātsāmānyavicāreṇaivaviśeṣaśaṅkāyā api śānteratraiva pramāṇyasāmānyanirūpaṇaṃ nānupapanna mityutpaśyāmaḥ -

tatrāpi ---

(ka) pāmāṇyaṃ svata iti vedāntinaḥ

,, parata iti naiyāyikāḥ

(kha) vedāḥ apauruṣeyā nityāśceti vedāntinaḥ

īśvaroccaritā anityā iti naiyāyikāḥ

(ga) īśvarasya sārvajñyādikaṃ vedenaiva siddhyatīti vedāntinaḥ

dharmāgrāhakānumānairiti naiyāyikāḥ

(gha) varṇāḥ nityavibhudravyāṇīti vedāntinaḥ

anityā guṇā iti naiyāyikāḥ

(ṅa) varṇaḥ saṃyogena jñeya iti vedāntinaḥ

samavāyeneti naiyāyikāḥ

(ca) nirvikalpajñānaṃ nāstīti vedāntinaḥ

astīti naiyāyikāḥ

iti ṣoḍā vipratipattayaḥ santi / tatra nirṇayāyaiva vādānāmaṅgīkāraḥ //

pramāṇyaviṣayoyaṃ pariccheda ityuktvā vedeśvarādīnāṃ vicāraṇe kaḥ prasaṅgaḥ iti paraṃ śaṅkonmīlati / tāmevaṃ pratibrūmaḥ //

prakrānte pramāṇyasvatastve yāyā bādhakāśaṅkāḥ samāpatanti tāsāmasamīkaraṇe siddhāntasya na susthāpanā bhaviṣyatīti vādapañcakānāṃ samāśrayaṇamiti / tataścaivaṃ pūrvapūrvavādānāmuttarottaravādānuṣaṅgitā //

jñānajñānasādhanānāṃ prāmāṇyasvatastve nirūpaṇīye vedepi tadanuvartamānaṃ vedanityatvāpauruṣeyatvābhyāṃ suvyavasthāpitam / vedasya pauruṣeyatvādidamasaṃgatamiti śaṅkāpanodāya dvitīyasya vedāpauruṣeyatvavādasya racanā / pauruṣeyatve yānupapattistāmevaṃ pariharāmīti prativādinaḥ pratyavasthāne tṛtīyasya vādasyārambhaḥ/

varṇānāmanityatvattatsamudāyarūpavedānāmapyanityatvamiti praśne; śabdonityavibhudravyaṃ, dhvanirākāśaguṇaḥ, iti pratipādayataścaturthasya / yadi śabdo nākāśaguṇaḥ tarhi śrotreṇākāśena na samavāyasaṃbandha iti kastaṃ śrotreṇa jānīyāditi kolāhalapraśamanāya samavāyaniṣedhayituḥ pañcamasya / samavāyābhāve nirvikalpaka savikalpakabhedena pratyakṣapramādvaividhyamunmūlitaṃ bhavatītyuddhoṣasya sveṣṭatāṃ prathamataḥ ṣaṣṭhasya ceti //

pratipādanaparipāṭī.

viṣayācalanarītimekadeśe pramāṇyavāde dikpradarśanena pradarśayiṣyāmaḥ //

"svataḥpramāṇaiḥ"itiśloke pramāṇyasya svatastvaṃ prakāntam / pramāṇaśabdaḥ yadi bhāvasādhanastadā pramāṇyaṃ jñanadharmaḥ / atha karaṇasādhanastarhi jñānasādhanadharmaḥ / dvividhepyasmin prāmāṇye jñptau svatastvaṃ, utpattau svatastvaṃ ceti dvayīritirasti /

antato jñanagatasya jñaptau svatastvaṃ utpattau svatastvaṃ karaṇagatasya jñaptau svatastvaṃ, utpattau svatastvaṃ ceti cīturvidhyamāgatam / kramaśa eṣāṃ nirūmaṇamāracyate //

tacca ---

kiṃ tatsvatastvaṃ nāma ?

prakārāntare kānupapattiḥ ?

kiṃ pramāṇam ?

anupapattīnāṃ kathaṃ parihāraḥ ?

paratastvaṃ kuto na ?

iti śaṅkottarābhyāṃ suruciraṃ bhaviṣyatīti tathaivānudhāvati vicāraṇāpravāhaḥ //

sarvatrāpi svatastvaṃ nāma sahajatvaṃ, autsargikatvaṃ vā, na tvitarāpekṣaṇenāhitatvamitisāram / ata eva dvādaśatame puṭe"sahajatvāt pramāṇyagrahaṇasyautsargikatvarūpasvatastvāsiddhi"riti, 203 tamapuṭe,"pramājanakaśaktiḥ sahajā natu bhramajananaśaktivadādheye"ti cāsti //

1. jñānapramāṇyasya jñaptau svatastvam ---

etacca tridhā niravak /"yāthārthyarūpasya tattajjñānapramāṇyasya grāhyapramāṇyavirodhyupasthāpakasāmagryasamavahitagrāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvanaiyatyam"ityekam /"tattajjñānapramāṇyasya grāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvayogyatvam"ityaparam /

naiyāyikā yadākāraṃ jñānamanuvyavasāyaṃ manyante tadevātra sākṣiśabditam / sa sākṣī yadi jñānaṃ gṛhṇīyāt tarhi tatprāmāṇyamapi gṛhṇātyeva / yathā svayaṃ ganturgajasya kaṇṭakāpasaraṇaṃ prayojakameva na tu karaṇaṃ tathā

prāmāṇyavirodhyupasthāpakanivāraṇamapi / iti prathamaniruktyā paryavasitorthaḥ / dvitīyayā tu agnerdāhakaśaktivat sākṣiṇī prāmāṇyagrahaṇaśaktirasti / agneḥ pratibandhakādadāhakatvavat asyāpi prāmāṇyāviṣayatā / tathāpi karatalādau dāhyatavat prāmāṇyepi sākṣigrāhyatā / iti sākṣiviṣayatāyogyatvaṃ svatastvamiti phalitam / tṛtīyā niruktistu na svamatāsādharaṇetyāstām //

2. prakārāntare anupapattiḥ ---

"tadaprāmāṇyagrāhakayāvajjñānagrāhakasāmagrīgrāhyatvaṃ svatastvam / tadabhāvaśca paratastvam / iti maṇau pūrvapakṣe mīmāṃsakānāṃ svatastvaṃ niruktam / tasyātrāntato dūṣaṇamidabhihitamasti /"tat"iti śabdena prakaraṇaprāptaghaṭajñānaṃ yatra jāyate tatra tatprāmāṇyaṃ

na bhāsate, jñānaṃ paraṃ pratīyata iti bādha iti //

tajjñānaviṣayakajñānājanyajanyajñānaviṣayatvamiti pariṣkāropi kenāpyajanyeśvarajñānena sveṣṭasyānuvyavasāyasyāpi janyatvānupapannārthakaḥ//

ataḥ tajjñānaviṣayaka janyajñānetyādyuktau, ubhayajña janyapadatyāgena ajanyatvasya svānukūlatayā nirvacane vā bādhādidoṣa evoktaḥ / sarvaṃ jñānaṃ guṇa iti vākye prayukte tādṛśameva śabdajñānaṃ jāyate / tadanuvyavasāyena tatprāmāṇyamavagāhyata iti sthitiḥ / ayamanuvyavasāyaḥ atra yadviśeṣaṇamuktaṃ tādṛśo na bhavatīti sāram //

3. svatastve pramāṇam ---

"jñānapramāṇyaṃ svato grāhyaṃ parato 'gṛhyamāṇatve sati gṛhyamāṇatvāt yadyadanyenāgṛhyamāṇatve sati grāhyaṃ tattena grāhyaṃ yathā cakṣuranyenāgṛhyamāṇaṃ rūpaṃ cakṣurgrāhyam"ityādi prathamasvatastvaniruktyanurodhena;"vimato 'nuvyavasāyaḥ svagrāhyajñānaprāmāṇyaviṣayakiraṇayogyaḥ anuvyavasāyatvāt gṛhītapramāṇyasamānaviṣayakajñānāntarānuvyavasāyavat"ityādi dvitīyānurodhena coktam //

kevasatarkasaraṇyā pratipādikānāṃ viṣayāṇāṃ lalitavacanānuvādo na sukaraḥ sūpayukteśceti tāṃstathaiva parityajāmaḥ //

4. prāmāṇyasvatastve anupapattiparihāraḥ ----

idaṃ rajataṃ jānīmetyeko 'nuvyavasāyaḥ / etadanantaraṃ rajataṃ jñāne prakāro vā na veti na saṃdehaḥ / ataḥ rajatatvaprakārakatvaṃ na bahirarthaḥ / anuvyavasāyasya viṣayaścaitat / rajatatvaviśiṣṭaṃ na vā saṃdeha udeti / ato rajatatvavaiśiṣṭyaṃ bahirarthaḥ / nānuvyavasāyaviṣayaḥ / rajatatvavaiśiṣṭyādikaṃ pramāṇye praviṣṭamāste / ataḥ kathaṃ pramāṇyasvatastvasādhakānumānaiḥ pramāṇyamanuvyavasāyaviṣaya iti sādhanam? evaṃ bādhāditi śaṅkāyām; vyavasāye rajatatvavaiśiṣṭyagrāhyahitvaṃ kena pramāṇena siddhyati anuvyavasāyeneti brūyāt / yadyanuvyavasāyaḥ tadaviṣayaḥ tasya siddhireva ? na syāditi diśā parihāraḥ //

5. jñāne jāte prathamataḥ pramāṇaṃ na veti saṃśayo bhavati / sa nodiyāt / jñānagrahaṇavelāyāmeva pramāṇyasthāparityāgāt / ityanyānupapattiḥ / pratibandhakābhāva eva prāmāṇyagrahaṇaniyama uktaḥ / na tu pratibandhakasatve / pramāṇyasaṃśayasthale virodhī vartata iti na pramāṇyaṃ viṣayo bhavati, ataḥ saṃśayaḥ ityādidiśā parahāraḥ //

6. prāmāṇyasvatastve ye hetava uktāste santu, sādhyāmābhūvan ityaprayojakaśaṅkāyā itthaṃ parihāraḥ // mahati kārye yāgādau niṣkampaṃ pravartituṃ vedādau prāmāṇyamavaśyavedyam / tathācaikasmin prāmāṇyamitareṇa, tatrānyena, tatrāpareṇetyanavasthā syāditi paratastvaṃ pramāṇyasya parityajya svatastvamevābhyupeyamiti //

paratastvaṃ kuto na ?

7. pramāṇyaparatastve aprāmāṇyaśaṅkāparihāraṇāya pramāṇyaniścayāvaśyakatayā uktarītyānavasthā eko doṣaḥ //

8. prāmāṇyamanumeyaṃ cet kathaṃ prathamataḥ prāmāṇyajñānaṃ, sādhyāprasiddherityaparo doṣaḥ //

9. "svāśrayaviṣayakaniścayāvadhikatṛtīyakṣaṇavṛttisamānādhikaraṇyasaṃśayaviṣayī-

bhataṃ jñānapramāṇyaṃ, grāhyajñānaprakāraprakāratayā tadvadviśeṣyatakatayā ca svāśrayagrāhakatayāvajjñānāgrāhyaṃ, svāśrayaviṣayāvadhikatṛtīyakṣaṇavṛttisamānādhikaraṇasaṃśayakoṭitvāt, aprāmāṇyavat"

ityasya aprāmāṇyaṃ svato na gṛhyate / jñanānantaraṃ tṛtīyakṣaṇe aprāmāṇyasaṃśayodayāt / tathā pramānantaraṃ tṛtīyakṣaṇe kkactprāmāṇyasaṃśayodayātprāmāṇyamapi na svataḥ iti sāram / ityaparaḥ pratyudgamaḥ / tasyetthaṃ parāvartanam / atra

sādhye svāśrayagrāhakayāvajjñānapadaṃ sveṣṭāmanumitimapi saṅgṛhṇātīti tadagrāhyatvasādhanamapasiddhāntadoṣakabalitam /

bādho vyāghātaśceti / rītyānavainayaivānumānāntarāṇyapi duṣṭanīti jñānapramāṇyasya jñaptau paratastvaśaṅkā na susthirā //

utpattau jñānapramāṇyasvatastvam.

asmin svatastvanirvacane na tādṛśaḥ prayāsaḥ / pūrvapakṣānumānenaiva sādhyaviparītasya tasya sukhāvabodho bhaviṣyatītyatra tadanirucya 154 tamapuṭe aṣṭamapaṅktau"jñānajanakamātrādhīnajanmatvaṃ svatastva"mityuktam //

pūrvasmin svatastvanirūpaṇe anukūlānyuktvā pratikūlānāṃ pariharaṇamityanuloma ādṛtaḥ / idīnīṃ pratikūlāni parihṛtyānukūlānāṃ nirūpaṇamiti pratiloma ādriyate //

tathācādau paratastvanirāsaḥ.

10. anityapramā jñānahetvatiriktahetujanyā kāryatve sati tadviśeṣatvāt aprāmāṇyavat / ityādīnyanumānāni paratastvasādhakāni vartante / yathā apramā kāryaṃ jñānaviśeṣopīti sā jñānasāmānyakāraṇātiriktadoṣajanyā tadvadanityapramāpi guṇādijanyeti tadarthaḥ / iti śaṅkā //

pramā jñānaṃ hi / tasyāṃ heturjñānaheturiti nirvivādam / evamapi tadatiriktahetujanyatvaṃ yadi sādhyate tarhi bhavadanumāneṣu virodho bādhaśca / pramāyāḥ kāryatāṃ nirvahan kaścanaguṇopi nāsti / evamevetarāṇyanumanānyapītīdaṃ dakpradarśanamātram / iti parihāraḥ //

11. yadyapi pramāmātre guṇaḥ sāmānyo mā bhūt / anityapramāmātre avidyamānāsaṃsargrahādikaṃ guṇaḥ / iti cāru darśayate // tathāpi kevalāsaṃsargāgrahasya bhramepi sulabhatayā avidyamānaviśeṣaṇena viṣayasatvamevābhipreti brūyāt / viṣayasatvaṃ tu jñanasādhāraṇakāraṇam / ataḥ na tatsvatastvavirodhi //

12. māstveko 'nugato guṇa anityapramāsu / ananugatairanekaireva pramotpadyatām /"anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti svāśrayamātravṛttidharmāvacchinnakāryatāpratiyogikakāraṇatvāśrayamātrānutpādyakāryamātravṛtt idharmatvāt apramātvavadityanumānaṃ tatra balamasti / apramātvaṃ anityajñānasāmānyakāraṇāpekṣayā adhikaṃ kāraṇamapekṣate yatkāryaṃ tanmātrasthitikam / atastat ; svāśrayajanyabhramavṛttayaḥ yeye dharmāḥ janyapratyakṣabhramatvādayaḥ tattadavacchinnakāryatāśrayāḥ janyapratyakṣabhramādayaḥ / tanmātre vartate / evaṃ ca -- anityabhrama iti naikajātīyaṃ kāryam / apitu pratyakṣānumityādibhedena nānā / tadanurodhena kāraṇānyapyanekānyeveti phalitam / tathaivānityapramā api nānā kāryāṇi / tattkāraṇānyapi nānaiva / tattadanurūpā guṇāstatratatra kāraṇānīti paryavasitam //

iyaṃ yajñapatyuktapañcamātrapadānumānataḥ śaṅkā / asyā itthaṃ pariharaḥ //

santu nāmānityapramākāraṇāni nānā / na tāni guṇāḥ / apitu asmadanumatāstattatpramāprāgabhāvā eva/ tathāpyuktānumāne sādhyahetusaṃgateḥ / ataḥ siddhasādhanaṃ doṣaḥ / iti //

13. anityapratyakṣapramātvaṃ kāryatāvacchegakam bādhakaṃ vinā kāryamātravṛttitvāt ghaṭatvavat / ghaṭatvaṃ kāryamātre vartate / atastat kāryatāvacchedakam / evamānityapratyakṣapramātvamapi syāt / anityānumitipramātve śābdapramātve cāyameva kramaḥ / ityaparā śaṅkā //

pratyakṣapramāmātre indriyasaṃnikarṣor'thaśca na hetū / yadā śuktiṃ dṛṣṭvā rajatamiti bhramyati tadā sannikarṣasya śuktirūpārthasya ca tatra satvena śuktiriyāmiti pramodayāpatteḥ/ doṣaḥ śuktiṃ na bhāsayatīti yadi, tarhi doṣābhāva eva pramāyāmupayogī bhavatu / aparaṃ kāraṇaṃ māstu / ityuttaram //

14. anityapramātvaṃ, anityajñānatvaprayojakaṃ yāvat tadadhikaprayojakāpekṣaṃ adhikaprayojakasatve utpatteḥ adhikaprayokāsatve anutpatteḥ apramātvavat / ityanumānena sthūlāvayavato vastunaḥ pratyakṣapramāyāṃ bhūyo 'vayavendrisannikarṣaḥ kāraṇam / saṃśayaviparyayottarasmin tasmin viśeṣapramā kāraṇam / niyamena pramārūpāyāmanumitau liṅgaparāmarśaḥ kāraṇam / tādṛśāyāṃ śābdapratītau vākyārthajñānaṃ kāsaṇam"iti phalati iti pūrvapakṣe //

kāmilārogiṇaḥ śaṅke śaṅkatvaśuklatvajñānaṃ bhūyo 'vayavendriyasannikarṣaśca vartate / tathāpi śaṅkaṃ pītaṃ bhrāmyati / na tu śuklaṃ praminoti / ataḥ kāraṇamasti kāryaṃ naivetyanvayavyabhacāro doṣaḥ / purovartini sthāṇurvā puruṣoveti saṃśayaḥ / tataḥ

karādikaṃ caraṇādikaṃ matvā puruṣa eveti niścayo bhavati / sā pramaiva / saṃśayottarasminnasminpramājñāne bhavadabhimatasya viśeṣapramārūpasya kāraṇasya kva prasaktiḥ ? nāsti / ataḥ kāraṇaṃ nāsti kāryamutpannamiti vyatirekavyabhacāropi /

iti samādhānam //

15. doṣābhāva eva kāraṇamāstām / tathāpi prāmāṇyasvatastvahānoriti na susthāyi / daṇḍatvadaṇḍagatadārḍhya pramukhānāṃ kāryopayogitvepi kāraṇatvābhāvavadihāpi nirvāhāt //

iyatā pramāṇyasyotpattausvatastve anupapattayopi parihṛtā eva //

prāmāṇyasyotpattau svatastve kiṃ pramāṇam

16. anityayathārthajñānatvaṃ anityajñānatvānavacchinna kāryatānavacchedakam anityajñānāvṛttitvarāhitvāt jñānatvavat / ityādyanumānaṃ mānam / jñanatvaṃ anityajñānāvṛtti na / atastadavṛttitvarahitam / tasmādanityajñānatvaviśiṣṭe sarvatra vartate yā

kāryatā tasyāmanavacchedakam / jñānatvena rūpeṇa jñānamutpannamiti na bhāṣyata ityarthaḥ / evameva anityayathārthajñānatvamapi anityajñāne na vartata iti nahi / tataḥ anityajñānasāmānye vartate yā kāryatā tasyāmanavacchedakam / anityayathārthajñānatvādinā rūpeṇa jñānaṃ jāyata iti nāhvāyayate / itīdamasyopapādanam / evaṃ ca jñānajanane yāvadapekṣitaṃ tadadhikaṃ kāraṇaṃ pramā nāpekṣata iti phalitam / tathā ca 154 tama puṭe aṣṭamaṅktau"jñānajanakamātrādhīnajanmatvaṃ"ityuktasvatastvasiddhiḥ //

17. apramātvaṃ ( bhramatvaṃ ) mapi svata eva syāt / doṣastu pramāyāṃ guṇa eva bhavatu / iti pratibandītthaṃ pariharaṇīyā / doṣasatve bhramaḥ, doṣābhāve na bhramaḥ; ityanvayavyatirekayorna kathaṃ kathamapi parityājyateti doṣo 'pramākāraṇamityavarjanīyameva /

karaṇaprāmāṇyasvatastvam.

jñānaprāmāṇyasvatastve vādaprativādābhyāmeva karaṇaprāmāṇyasvatastvepi pratibhaṭaparāvartanaṃ suśakamiti tadarthamatra pṛthaṅnāyāsaḥ //

18. yathārthajñānasādhanatvameva karaṇaprāmāṇyam / tasya jñānajanakatvagrāhakamātragrāhyatvam jñaptau svatastvam // karaṇeṣu jñānajananaśaktiryathā sahajā yathā yathārthajñānajananaśakterapi sahajatvam, tadabhinnatvaṃ vā utpattau //

etatsarvaṃ"prāmāṇyaṃ svata eva anyathānavasthānāt" "parato 'pramāṇyam"iti tatvanirṇayasya vivaraṇarūpameva //

ādita etāvatprabandhena --

"svataḥ pramāṇairāmnāyai rādareṇādivarjitaiḥ /

ākhyādanantakalyāṇa guṇa śrīramaṇaṃ bhaje"/

iti devatāgurunamanottaramatroktaprastāvanāślokena ādivarjitasvataḥ pramāṇavedoditānantakalyāṇaguṇaḥ śrīramaṇa iti yadupadarśitaṃ tannānupapannam / apairuṣeyatvepi vedasya sahajaprāmāṇyānapāyāt / iti paryavasitam //

ataḥ pramāṇyavādānte tasmātprāmāṇyasya svatastvādapauruṣeyopi vedaḥ pramāṇameva"ityupasaṃhāramadarśayat //

vyākhyāvicāraḥ.

asya granthasya dve vyākhye hastagate ---

1. yuktiratnākarākhyā ekā

2. nyāyadīpākhyā iyamaparā

yuktiratnākarakārā vijayīndrāḥ / mūlakāraṇāmantevāsino nyāyadīpakāriṇāṃ vidyāguravaḥ āśramataḥ paramaguravaśca / ayaṃ vyākhyā śabdatepi viśālā / nyādīpe caturthapuṭe"atra svataḥpāmāṇyajñaptivādaparyantaṃ vistarastu gurupādakṛtayuktiratnākare draṣṭavyaḥ"ityasti / iyaṃ sampurṇā uta iyatyeveti sandihāmahe / pūrṇoyaṃ vistarastu

etāvatyevetyanenāpi nyāyadīpoktisaṃgītarbhavati hi / nopalabhāmahe ca sampūrṇām / ato 'pūrṇetyatraiva pakṣapāto nyāyyaḥ //

atra ----

"gurupādakṛtāpyasti vyākhyā sātyantavistarā /

vyākhyeyaṃ mandabodhāya kriyate 'śeṣagocarā"//

iti / nyāyadīpādisthitadvitīyaślokopi pramāṇam //

asyā nyāyadīpākhyāyāḥ kartāro rāghavendrasvāminaḥ / atra na kopi prativādaḥ //

eteṣāṃ jīvanacāritraviṣaye rāghavendravijayākhyaṃ kāvyaṃ, guruguṇastavākhyaṃ stotraṃ ca mudgitamevedānīmasti / guruguṇastavakartāro raghavendrasvāmināṃ pūrvāśrame pautrāḥ yatyāśrame praśiṣyāḥ vādīndrāḥ //

mūlakāraṇāṃ chātrā vijayīndrāḥ, teṣāṃ rāghavendrāḥ"ityanenaiṣāṃ kālopi vivṛtaprāya eva / eṣāṃ vṛndāvanaṃ rāyacūrupurasamīpavartini mantrālayākhyagrāme bhakteṣṭavikaraṇavicakṣaṇo virājate / ime itarasanyāsina iva maraṇānantaraṃ na vṛndāvanaṃ praveśitāḥ / api tu

sarvadṛgviṣayatāpīratityakṣiṣavo vṛndavanaṃ kalpayitvāntarupāviśan / pyadhāpayaṃśca / iti sāṃpradīyikānāṃ tathyavādaḥ //

madhvasiddhāntasyaibhiḥ kṛtamupakāramevaṃ smaranti --

"vyāsena vyuptabījaḥ śrutibhuvi bhagavatpādalabdhāṅkuraśrīḥ

pratnairīṣatprabhunno 'jani jayamuninā samyagudbhinnaśākhaḥ /

maunīśavyāsārājāduditakisalayaḥ puṣpitoyaṃ jayīndrā

dadya śrīrāghavendrādvikasati phalito madhvasiddhāntaśākhī / iti //

itopyadhike etadīyacarite nirdiṣṭaṃ kāvyaṃ stotraṃ cāstāṃ mārgadarśītiśam //


viṣayānukramaṇikā.

vādasaṃkhyā viṣayaḥ

maṅgalācakaṇam

viṣayaprasañjakaḥ ślokaḥ

1. svamate jñaptau svatastvanaruktiḥ-

prathamā

dvitīyā

tṛtīyā

niruktitrayasyasudhārūḍhatā darśanam

2. paroktasvatastvanirūktibhaṅgaḥ-

prathamaḥ

dvitīyaḥ

tṛtīyaḥ

caturthaḥ

3. svatastve pramāṇam-

prathamam

dvitīyam

tṛtīyam

caturtham

pañcamam

asya mūlalabhyatopapādanam

4. svatastvānumāneṣu bādhoddhāraḥ...
anuvyavasāyasya vaiśiṣṭyaviṣayakatvasādhanam

anuvyavasāyasya tadvadviśeṣyakatvaviṣayakatsādhanam

anuvyavasāyasya arthasatvaviṣayatvasādhanam

uktārthe mūlakṛtsaṃmatiḥ

5. svatastve saṃśayopapādanam

vādasaṃkhyā viṣayaḥ

uktārthe mūlānumatiḥ

6. pramāṇyaniścayasya pravartamatvam

svatastvahetūnāṃ sāmānyato 'prayojanatvapariparihāraḥ

arthaniścayasya pravartatvakhaṇḍanam

prāmāṇyaniścayasyāprāmāṇyaśaṅkānivartakatveno-

payogakhaṇḍanam

atra mūlānumatiḥ

7. paratastve 'navasthoktiḥ

dharmyajñānādināprāmāṇyaśaṅkābhāvasiddhikhaṇaḍanam

viśeṣadarśanenāpramāṇyaśaṅkābhāvasiddhikhaṇḍanam

atra mūlasaṃmatiḥ

svamate anavasthāparihāraḥ

atra mūlasaṃmatiḥ

8. paratastve prathamaprāmāṇyānumityasaṃbhavaḥ

paratastve aprasiddhaviśeṣaṇatvam

paratastve hetoḥ pramityasiddhiḥ

paratastve saptahetunirākaraṇam

svamate apramāṇyaparatastve anavasthāpariharaḥ

mūlānumatiḥ

9. jñaptau paratastvānumāna bhaṅgaḥ

maṇipūrvapakṣaḥ

samādhānam

anumāntaranirasanam

āditaḥ kathitānāṃ nagamanam

mūlārūḍhatāpratarśanam

10. utpattau paratastve cirantanānumānabhaṅgaḥ-

prathamaḥ

dvitīyaḥ

vādasaṃkhyā viṣayaḥ

tṛtīyaḥ

caturthaḥ

pañcamaḥ

mūlābhipretatvam

11. anityapramāmātrānugataguṇabhaṅgaḥ

mūlānumatiḥ

12. yajñapratyuktavakrānumānabhaṅgaḥ

pūrvapakṣaḥ

samādhānam

13. pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ pūrvapakṣaḥ

samādhānam

pracīnamatanirāsaḥ

maṇyuktapakṣāntaranirāsaḥ
upasaṃhāraḥ

mūlānumatiḥ

14. sthūlavayavipratyakṣapramādau bhūyovayavendriya

sannikarṣarhetutvabhaṅgaḥ

pūrvapakṣaḥ

anvayavyabhicāreṇa samādhānam

vyatirekavyabhacāreṇa samādhānam

upasaṃharaḥ

mūlasaṃmatiḥ

15. pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ

prayojakatve iṣṭāpattiḥ

kāraṇatvanirāsaḥ

mūlasaṃmatiḥ

16. utpattau svatastvena anumānāni

anityapramāmātrānugato guṇa itipakṣe

vādasaṃkhyā viṣayaḥ

pratyakṣādipramāsu pratyekānugatā guṇa itipakṣe

yajñapatimate

bhrame pittādiriva pramāyāmanugatā guṇāhetava iti mate

mūlānumatiḥ

17. aprāmāṇya paratastvam

mūlābhyupagamaḥ

18. kāraṇaprāmāṇyasya svatastvam

jñaptau

apāmāṇyaparatastvam

mūlānumatiḥ

āditaḥ nagamanam

vedāpauruṣetvavādaḥ

19. vedāpauruṣeyatve anumānāni

pauruṣeyatve pramāṇam

(1) apauruṣeyatvānumānam

(2)......

(3)......

vedābhāve dharmādyasiddhikathanam

atra mūlānumatiḥ

apauruṣeyatve lāghavam

atra mūlāvalambaḥ

pauruṣeyatve gauravam

atra mūlānukūlyam

(4) īśvarajñānaṃ na pramotimate 'numā

prametimate (trīṇi)

anukūlatayā mūloktiḥ

(5) anumānāntaram

(6) anumānāntaram

vādasaṃkhyā viṣayaḥ

anukūlatayā mūloktiḥ

(7) anumānāntaram (trīṇi)

apauruṣeyatvaparyavasānam

atra mūlāvalambaḥ

20. apauruṣeyatve anukūlatarkaḥ--

(1) kartuprasiddhyabhāvasmṛtiḥ

(2) kalpanāgauravam

(3)dharmādyasiddhiḥ

(4) prāmāṇyāsiddhiḥ

atramūlānugrahaḥ

(5) śrutismṛtivirodhaḥ

mūlasaṃgamanam

21. vedāpauruṣeyatvānumānādibhaṅgaḥ

(1) anumānanirasanam

vaidikottamapūruṣeṇa pauruṣeyatvasya khaṇḍanam

vaidikayuṣmacchabdena

vaidikayattacchabdābhyām

mūlānukūlyam

samākhyayā pauruṣeyatvasya khaṇḍanam

anumāntaranirasanam

mūlāvalambaḥ

(2) śrutyādikaṃ na pramāṇam

mūlānukūtvam

anityatvanirasanam

īśvaravādaḥ

22. īśvarasyānumānikatvabhaṅgaḥ-

kāryatvahetukapūrvapakṣānumānam

kṣiteḥ pakṣatvam

vādasaṃkhyā viṣayaḥ

pūrvapakṣadūṣaṇam (1)

mūlasaṃvādaḥ

dūṣaṇam (2)

mūlasaṃvādaḥ

dūṣaṇam (3)

mūlasaṃpādaḥ

sādhyādipūrvapakṣoktāṃśānāṃ kramaśo dūṣaṇam

śarīrājanyatve vyāpyatvāsiddhiriti maṇyuktasya

niṣkṛṣyānuvādaḥ

asya samādhānam

vyarthaviśeṣaṇasya dūṣaṇatārūpam

kāryāyojanasyeśvarāsādhakatvam (2)

dhṛterīśvarāsādhakatvam (3)

padasyeśvarāsākatvam (4)

pratyayādīśvarasiddhanirasanam (5)

saṃkhyāviśeṣasyeśvarāsādhanam (6)

upasaṃhāraḥ

varṇavādaḥ

23. varṇānityatvasya pratyakṣatvaprabhaṅgaḥ

pūrvapakṣaḥ

abhyupetya samādhānam

svamatam

adhikakaraṇayogyatā abhāvapratyakṣatastratā

atrānuvyākhyānasaṃgatiḥ

24. varṇānityatvenumānabhaṅgaḥ (1)

" (2)

"(3)

25. varṇānityatve pratyabhijñāvirodhaḥ vādasaṃkhvyā viṣayaḥ pratyabhijñābhrāntitvāpādakabādhakhaṇḍanam

dhvanerevānityatvavyañjakatve

utpattyādidhiyo bādhakatvakhaṇḍanam varṇānāṃ nityatve anumānāni (nava)

varṇānāṃ pratiniyatavyañjakavyaṅgatvam

netyāśaṅkā

samādhānam

varṇotpattau kalpanāgauravam

mūlakārasaṃmatiḥ

varṇānāṃ nityatvepi kramopadānam

varṇānāmanityatvepi vedanityatvāhāniḥ

samavāyavādaḥ

samavāye pramāṇabhaṅgaḥ

āśaṅkā

āntarālikāśaṅkā

tatsamādhānam

mūlaśaṅkāsamādhānam

asya sūtrārūḍhatā

samavāyasādhamānumāne tarkaparihatiḥ

asya sūtrāllābhaḥ

samavāyānumāne vyabhiyāraḥ

hetoraprayojakatā

uktasya sūtrāllābhaḥ

maṇikṛtsiddhāntitānumānanirāsaḥ

asyasūtrāllābhaḥ

abhāvapratītyāpānaparihāraḥ 1

parihāraḥ 2

āpādanāntaraparihāraḥrapa samavāyasādhakamaṇyuktānumānāntaranirāsaḥ

ayutasiddhiviśiṣṭabuddhīnāṃ sājātyāya samavāya

itiśaṅkānirāsaḥ

samavāye bādhakam

samavāyasya saṃbandatvanirāsaḥ

samavāyasyaikatvanirākaraṇam

asya sūtrārūḍhatā

saṃmavāyasyānityatvoktiḥ

samavāyābhāve mānam

nirvikalpavādaḥ

pramāṇāśaṅkā

āntarāśaṅkā

asyottaram

prathamāśaṅkāsamādhānam

nānā pūrvapakṣasamādhānāni

viśeṣaṇajñānasya kāraṇatvamaṅgīkṛtyāpi

nirvikalpakāsiddhikathanam

kecinmatam

nirvakalpake bādhakam

iṣṭāpattiḥ

pramāṇavirodhaḥ

asya paddhatyārūḍhatā

paricchedārthopasaṃhāraḥ


tarkatāṇḍavaprathamasampuṭe granthakṛnnāmāni

maṇikāraḥ.

bhadavatpādāḥ ( madhvācāryāḥ )

"

"

"

"

"

"

"

"

"

ṭīkākārāḥ ( jayatīrthāḥ )

"

"

"

yajñapatiḥ

vyāsaḥ
"(sūtrakṛt )

prabhākaraḥ

"

nyāyasūtrabhāṣyakāraḥ

udayanaḥ

pakṣilaḥ

bhaṭṭaḥ

kālīdāsaḥ


tarkatāṇḍavaprathamasampuṭoddhṛtāni granthanāmāni.

sudhā--

maṇiḥ--

ṭīkā--

vādāvalī--

brahmatarkaḥ--

pramāṇalakṣaṇam--

bhāṣyaṭīkā --

viṣṇutatvanarṇayaṭīkā--

paddhatiḥ--

śrutiḥ--

smṛtiḥ--

bhāratam--

vedaḥ--

bhāṣyam (nyāyasya )--

sūtram ( vyākaraṇasya )--
bhāṣyam ( pakṣilasya )--

anuvyākhyānam--

pramāṇalakṣaṇaṭīkā--

-----------------------------------

tarkatāṇḍavaprathamasampuṭe dhṛtā granthānupūrvyaḥ

viṣayaḥ

sākṣyeva jñānaṃ tatpramāṇyaṃ ca ityādiḥ

jñānagatayāthārthyasya

tadaprāmāṇyāgrāhaka

pramāṇyaṃ ca svata eva anyathānavasthānāt

"

ṛṣibhirbahudāgītam ityādiḥ

tadetadṛcābhyuktam

anyathā

"

ākāṅkṣāyā eva buddhidoṣātmakatvāt

aprāmāṇyasaṃśayenārthaniścayam ityādi

anyathā

"

na parīkṣānavasthā ityādi

anumeyamevāprāmāṇyam

napunarjñānagrāhakamātragrāhakatvaṃ

aprāmāṇyasyānumetvāvasāyāt

na cāprāmāṇyaṃ ityādi

yatkvacidvyabhicāri syāt

sudṛḍho nirṇayo

anyathā

jñānajanakamātrādhīnajanmatvaṃ svatastvam

anyathā

"

"

adṛṣṭamindriyantvakṣam ityādi

nirdeṣārthendriya

doṣābhavasya kāraṇatve ca

indriyādīnāmautsargikī

doṣābhāvepi na prāmāṇyakāraṇam ityādi

tarhi doṣābhāvaḥ karaṇamityāyātam

tasmādguṇebhyo

anyathā

"

parato 'prāmāṇyam

"

kāraṇaprāmāṇyajñaptistu ityādi

kāraṇānāṃ tu jñaptau svatasatvaṃ nāstyeva

athavā jñānajanakatvaṃ ityādi

chandāṃsi jajñire

pratimanvantaram

tadabhāve sarvasamayābhimata

apairapaṣeyavīkyāṅgīkāre

avipralambhastvajñānam

kramasya kṛtakatvepi

niyataikaprakāramapauruṣeyatvam

gauravadoṣeṇa

"

"

"

"

"

"

"

yatastā hariṇā dṛṣṭā ityādi

vācā virūpanityayā ityādi

śrutirvāva nityā anityā vāva smṛtayo ityādi

anādinidhanā nityā ityādi

nityadevāḥ samastāśca

sargesarge 'munaivaite

tadutpattivacaścaiva

vijñeyaṃ paramaṃ brahma

yāvadbrahmaviṣṭhitam tāvatī vāk

"

śarīraṃ me vicarṣaṇam/ jihvā me madhumattama

"

"

kiṃ no rājyena govinda

śiṣyastehaṃ śādhi māṃ tvāṃ pramannam

tvāṃ prapannam

vācyastvayā madvanātsa rājā

sa rājā

"

māmupāsya

gṛbhṇāmi te saubhadatvāya hastam

vayaṃ syāma patayo rayīṇām

bhūyiṣṭāṃ te nama uktiṃ vidhema

yosmāndveṣṭi

chandāṃsi jajñire

tadutpattivacaścaiva bhavedvyaktimapekṣya tu

avāntarābhimānānāṃ ityādi

tatkrameṇaiva

ṛgveda evāgnerajāyata

yo brahmaṇaṃ vidadhāti

viparyayeṇāpyanumātuṃ śakyatvāt

viparyayeṇa

nityavīpsayoḥ

pakṣadharmatāsiddhyarthatvāt

prāguccāraṇādanupalabdhā ityādi

anupalabdhistvarjanīyasannidhireva

śāstragamyapareśānāt ityādi

yogyānupalabdheścaliṅgatvam

kvacitadghaṭādyabhāvopi,,

abhāvonumānapratyakṣaṃ ca,,

prāyeṇānumānentarbhāvajñāpanāya,,

naca sādṛśyātpratyabhijñā,,

pratyabhijñānantaraṃ,,

pradīpe vyajyate jātirna tu nīrajanīlimā

ata ākāśaguṇe śabde ityādi

vastitatvavicārakaṃ prati,,

samavāyābhyupagamācca sāmyādanavasthiteḥ

anavasthiteḥ

"

"

bhūdarasyāgnisaṃyogaḥ ityādi

samavāyaḥ

upādhijanyaṃ tadgamya

etajjanmani prāthamikam,,

dravyādivikalpānāṃ ,,

--------------------------------------------------------------------------


tarkatāṇḍavam

prathamaparicchedaḥ

-------------------

// śrīmaddhanumadbhīmamadhvāntargatarāmakṛṣṇavodavyāsātmakalakṣmīhayagrīvāyanamaḥ //
// oṃ //

antakalyāṇaguṇaikarāśimaśeṣadoṣojjhitamaprameyam /

mumukṣubhiḥ sevyamanantasaukhyapradaṃ rameśaṃ praṇamāmi nityam // 1 //

---------------------------------------------------------------------------

nyāyadīpākhyāvyākhyā.

viśvoptattisthitidhvaṃsakāraṇaṃ ramaṇaṃ śriyaḥ /

praṇamya pūrṇabodhādīn vyākurve tarkatāṇḍavam // 1 //

gurupādakṛtāpyasti vyākhyā sātyantaravistarā /

vyākhyeyaṃ mandabodhāya kriyate 'śeṣagocarā // 2 //

athādo 1 viśiṣṭeṣṭadevatānatirūpaṃ maṅgalamācarati - ananteti / satvādiṣu guṇatvaprasiddherduḥkhādīnāṃ guṇatvena paraiḥ

parigaṇanācca tadvyudāsāyānandajñānabaladyutiprabhutiśubhadharmalābhāya kalyaṇaguṇetyuktiḥ / tārkikarītyā guṇaguṇinorbhedabhramanirāsāya guṇaikarāśimityuktaḥ /"aṣṭāveveśvare guṇā"iti dhīnirāsāyānanteti /"doṣaikadṛkpurobhāgī"ityamare"hlādaikamayīṃ"

ityādikāvyaprakāśādau prayogadarśanātsaṃkhyārthakasyaivaikaśabdasya"pūrvakālaika"iti

pūrvanipāto na kevalārthasyeti tatvanarṇayaṭīkādyuktyā guṇaikarāśimityasya sādhutvaṃ

dhyeyam / uktarūpaguṇānāṃ mukhyarāśimiti vā bhedaśūnyarāśimiti vārthaḥ / guṇavaddoṣo nāśaṅkya ityāha - //aśeṣeti // cintāsantāpādidoṣahīnamityarthaḥ / nanu guṇaviśiṣṭasya māyāśabalatvātkathaṃ 1 doṣojjhitatvamityato nedaṃ māyāśabalamiti bhāvenoktaṃ aprameyaṃ - deśato 'paricchinnamiti / śabalaṃ tu paricchinnamityabhyupetatvāditi bhāvaḥ / tatra heturnityamiti - anivartyaṃ / śabalantu mithyātvānnivartyamityarthaḥ / evaṃ deśa ekālaguṇānantyarūpabrahmaśabdārthasyātroktyā rameśa eva brahmaśabdārtha iti sūcitam / ata eva mumukṣubhiḥ sevyaṃ; na tu mandopāsyamityarthaḥ / kiṃphalaṃ? anantasaukhyapradaṃ- avināśisukhapradamityarthaḥ / svārthe ṣyañ /atra nyāyacintāpare granthe brahmatantrādhyāyacatuṣṭayoktaguṇavaiśiṣṭyoktiḥ -

"pramāṇanyāyasacchikṣā kriyate tarkaśāstrataḥ /

mānanyāyaistu tatsiddhairmīmāṃsā meyaśodhanam"//

ityuktyā brahmattroktaprameyanirṇayopayuktapramāṇanyāyacintāparatvāttadviṣayādinaivāsya

viṣayādimatteti sūyanārthā / evaṃ ca nyāyapañcādhyāyānurodhena kusumāñjalau pañcaparicchedakṛtivadbrahmattrānurodhena paricchedacatuṣṭaye kāryepi pramāṇatritvadyotanāya paricchedatrayakṛtiriti // 1 //

devatānatisamanantaraṃ bhāṣyakartṛnarthayate -- śrīśeti /

1 kathamaśeṣa.- a.

---------------------------

svamate jñaptau svatastvaniruktiḥ prāmāṇyavādaḥ pu-3

---- ---- --

śrīmadānandatīrthāryasvāminaḥ kamalāpateḥ /

prītaye kriyate vyāsayaditā tarkatāṇḍavam // 4 //

svataḥpramāṇairāmnāyairādareṇādivarjitaiḥ /

ākhyātānantakalyāṇaguṇaṃ śrīramaṇaṃ bhaje // 5 //

--------------------------------------------------------------------------- atrādyena viśeṣaṇena saurabhyasya dvitīyena śaityasya aṃśaṃ iti māndyasya vāyuguṇasyoktirjñeyā // 2 //

ṭīkākartṛnnamati -- ānandeti // 3 //

phaloktipūrvaṃ cikīrṣitaṃ pratijānīte -- śrīmaditi // 4 //

ānumānikatvādīśvarātmano nāṣṭaguṇādhakaguṇavatvamityata ādyapadyoktarameśaviśeṣaṇāni mānoktyā sthirīkurvatastāṇḍavakaraṇasya prasañjakaṃ pūrvaraṅgaṃ nibadhnāti -- svata iti / āmnāyaiḥ-- sajātīyānupūrvāviśiṣṭavedaiḥ // ākhyāteti -- nityasāpekṣatvātsamāsaḥ /

"vedāste nityavinnatvācchṛtayaścākhilaiḥ śruteḥ /

āmnāyo 'nanyathāpāṭhāt"/

iti tatvanirṇayokteḥ / guṇamiti nirdeṣatāderupalakṣaṇam / guṇapadena vā nirdeṣatvamumukṣusevyatvānantasaukhyapradatvarūpadharmagrahaḥ / āmnāyatve heturādivarjitairiti -- svatantrapuruṣāpraṇītairityarthaḥ / nanvapauruṣeye vede 'dṛṣṭārthake cāptoktatvaphalasaṃvādādiheto

pāmāṇyaniścāyakasyābhāvāt niścitapramāṇyakasyaiva pramāṇasyārthasatvanirṇayatvasyāgre prāmāṇyaniścayapravartakatvavāde vyaktatvāt kathaṃ vede prāmāṇyaviścayaḥ / āptoktatvaguṇābhāvātprāmāṇyaṃ vā kathamityato"na vilakṣaṇatvādasya"ityadhikaraṇasiddhamāha -- svataḥ pramāṇairiti // karaṇe lyuṭe

2 jñānajananaśaktigrāhakamātragrāhyapramājananaśaktimadbhirityarthaḥ /

-----------

1 guṇaśrīramaṇam--ka. 2. svataḥ jñanajananaśaktigrāhakamātrāt.-- mu.

---------------------------------------------------------------------------

svama- jña -sva- ni) pu-4.

----- --

yāthārththarūpasya tattajjñānapramāṇyasya

---------------------------------------------------------------------------

tathā jñānajananaśaktita eva pramājanakairityarthaḥ / jñaptāvutpattau cānyānapekṣaṇājjñānajananaśaktigrāhakeṇaiva pramājananaśaktigraharūpaprāmāṇayagrahasya ca daiṣasya vedāpauruṣetvavāde vakṣyamāṇadiśāpauruṣeye 'bhāvaniścayāditi bhāvaḥ / nanu pramāṇenāpi tātparyaviṣayor'thau na sidhyatītyata uktaṃ-- ādareṇākhyāteti / āṅo mukhyatvamarthaḥ / tātparyapūrvaṃ mukhyavṛtyoktetyarthaḥ / lakṣaṇayoditatve vyaktam /

atra svataḥprāmāṇyajñaptivādaparyantaṃ vistarastu gurupādakṛtayuktiratnākare draṣṭavyaḥ/

vedarūpakaraṇapramāṇasya svatasatva niścitaprāmāṇyajñānena jñātavyam / tathā 2 tajjanyajñānaprāmāṇyotpattisvatastvasiddhyadhīnotpattisvatastvamiti kramājjñapttau ca tadevādau samarthayituṃ"jñānagrāhakamātragrāhyatvaṃ svatastva"miti ṭīkākṛduktaṃ vākyaṃ vivṛṇvāno 3 jñapttau svatastvaṃ tāvannirvakti -- yāthārthyarūpasyeti / arthaṃ -- jñeyam

anatikramya vartamānaṃ yathārthaṃ /"yathāsādṛśya"ityavyayībhāvaḥ / ya 4 thārthabhāvo yāthārthyaṃ; yathāvastitajñeyaviṣayīkāritvarūpaṃ jñeyāvyabhicāritvaṃ tadrūpasyetyarthaḥ / etacca parokṣāparokṣajanyājanyasarvapramitimātraniṣṭhamityupetya jñānaprāmāṇyacasyetyuktam / anubhūtitvānadhigatārthagantrupramāṇatvasādhanāśrayayoranyataratvapramāvyāptatvāderavyāptyasaṃbhavādiduṣṭatvāditi bhāvaḥ / asyānupramāṇasādhāraṇyepi sātrājjñeyaviṣayīkāritvasābhāyāpi jñānaprāmāṇyasyetyuktam / etacca bhinnaṃ bhinnameveti sarvapramitiniṣṭhaprāmāṇyasvatastvadyotanāya tattaditi jñānaviśeṣaṇam //

---------------------------------------------------------------------------

1.'katva'iti na.- kuṃ. 2. tathāca.- kuṃ. 3.jñaptireva.-kuṃ. 4. yathārthaṃ.- mu.

---------------------------------------------------------------------------

svama-jña-sva-ni.) pāmāṇyavādaḥ pū- 5
---- ---- --

tasyatasya jñānasya yattattadarthāvyabhicāritvarūpaṃ pramāṇyaṃ tasyetyarthaḥ / pramāpadapravṛttinimittapramāṇyasyeti yāvat /"yāthārthyameva mānatvaṃ"iti dvatīyādyapādīyānubhāṣyokteḥ / nirdhāritaṃ caitadyāthārthyaṃ tatraiva sudhāyām / prapañcitaṃ gurapapādairatraiva pramāṇyasvatastvānumānavāde /"ghaṭatvavati ghaṭatvaprakārakatvādirūpaṃ parābhimatamevāsmākaṃ yāthārthyaṃ"iti vakṣyamāṇadiśā svaparasādhāraṇamevedamiti jñeyam / upādhakhaṇḍanaṭīkāvyakhyānamandāramañjaryāṃ"atha keyaṃ pramā"ityādinā pramātvamākṣipya

"yathārthajñānamityeva pramāyā lakṣaṇasthitiḥ/

smṛterapi ca lakṣyatvādativyāptikathā mudhā"

iti pratijñāpūrvakaṃ"sādṛśyasya yathāśabdārthatvāt / sādṛśyaṃ ca jñānārthayossattatayā / na ca bhrame 'tivyāptiḥ / tatra jñānasya sattvādarthasya cāsatvāt 1 jñānārthayoḥ sattayā sādṛśyābhāvāt / evaṃ ca yathā sādṛśyaviśiṣṭa evārtho yasyeti bahuvrīhyāśravaṇe yathārthaśabdasya yathārthā pratītirityādyabhadheyavalliṅgaṃ lokasiddhaṃ siddham /"yathāśabdo 'natikrame vartate"ityādigranthena bahuvrīhyupādāne 3 noktarthasya grahaṇe tu na svaparasādhāraṇyaṃ pramāṇyasya labhyate / paramate bhramaviṣayasya satvena

lakṣaṇasyātivyāpteḥ / yadvā tanmate 'pi prācāṃ rītau vaiśiṣṭyasya bhrame 'sattvānnavīnamate ca purato 'sattvattadapi tanmatasādhāramevetyāhuḥ/ atra yadyapyāmnāyajanyajñānaprāmāṇyasvatastvāmātraṃ prakṛtam/

--------------------------------------------------------------------------

1. tatra.-mu. 2.-mu. 3.na samāhitam / u.-bhu.

---------------------------------------------------------------------------

svama- jña- sva-ni pramāṇyavādaḥ pu- 6.

----- --- ---

grāhyaprāmāṇyavirodhyupasthāpakasāmagryasamavahitagrāhyaprāmāṇyāśrayatattajjñānaviṣayakasākṣijñānaviṣayatvanaiyatyaṃ svatastvam /

-----------

tathāpi tatsvarūpagrāhipratyakṣajñānasya tadanugrāhakanyāyajānumitirūpajñānasya tatprāmāṇyajñānasya ca prāmāṇyaniśyayopāyasyāpyāvaśyakatvājjñānaprāmāṇyamātrasyāpi dharmitvenopādānam / yadvā prācīnatārkikamata iva

kvacitpramāṇyaṃ svataḥ kvacitparata iti na bhramitavyam / kiṃ tu sarvatrāpi / navīnamate sarvatra paratastvopagamane tadvyudāsāyeti dhyeyam /

grāhyeti ---- grāhyapramāṇyasya tasya yā upasthāpakasāmagrī doṣaśaṅkādirūpā tadasamahitaṃ grāhyapāmāṇyāśrayatattajjñānāviṣayakaṃ yatsākṣijñānaṃ tena gṛhyata evetyevaṃrūpatadviṣayadvanaiyatyamityarthaḥ / vipratipatteranāśyakatvasya nyāyāmṛte vyutpādanānnaiyatyamasti na vetyanuktaikaiva koṭiruktā / atra pramāṇyaviraharūpatvatadvyāpyatvādirūpavirodhatvasya pramāṇyābhāvādiṣu caturṣvekasyābhāvepi yajjñāne sati prāmāṇyaniścayaḥ pratibadhyate tajjñānaviṣatvarūpaṃ grāhyapramāṇyavirodhitvaṃ pramāṇyābhāvādau dhyeyam / vakṣyati ca pramāṇyaniścayasya pravartakatvavāde"abhāvānāṃ prāmāṇyaniścayavirodhyabhāvatvena"ityādi / pramāṇyaniścayapratibandhakatvaṃ 1 tadanukūlakiñciddharmavighaṭakatvaṃ vā tadanutpādavyāpyatvaṃ vā / pramāṇyaniścayasya sākṣirūpatayā nityajñānatvepi pramāṇyaviṣayakatvādikamutpattimadeveti tadviśiṣṭapramāṇyaniścayānutpādo na durlabhaḥ / upasthāpaketyatra virodhyupasthititajjanakasāmagrībhyāmasamabahitetyartho dhyoyaḥ /

---------------------------------------------------------------------------

1. ca. mu.

---------------------------------------------------------------------------

sva-jña-sva-ni.) pramāṇyavādaḥ pū- 7.

---- ---- ---

tārkikābhimatānuvyavasāya evātmakaṃ sākṣī /

---------------------------------------------------------------------------

tathāca prāmāṇyavirodhyupasthitivelāyāṃ tatsāmagryabhāvena tadasamavahitenāpi sākṣiṇā 1 gṛhya eveti neti śaṅkānavakāśaḥ / asamavahitatvaṃ ca tadasāmānādhikaraṇye sati tadasamānakālikatvam /"pratyakṣaṃ saptavidhaṃ sākṣiṣaḍindriyabhedena"iti pramāṇalakṣaṇe,"svarūpendriyaṃ sākṣityucyate"iti paddhatyādau ca sākṣiṇo 'nupramāṇatvokterihaparābhyupetānuvyavasāyarūpatvasphoraṇāya sākṣijñānetyuktam /

"sākṣipratyakṣa 2 to hyeva mānānāṃ mānateyate"

ityādo jñānepi prayogāt / tathā yuktipāde"na vilakṣaṇatvāt"iti naye --

"sukhaduḥkhādiviṣayaṃ śuddhaṃ saṃsārageṣvapi"

ityasya vyākhyāvasare sudhāyāṃ"svarūpabhūtaṃ caitanyendriyaṃ sākṣītyucyate tadabhivyaktaṃ jñānaṃ ca"ityuktatvācca // nanvātmasvarūpajñānatvādirūpasākṣitvasya paramate 'prasiddhirityata āha -- tārkiketi // svatastvānumānavāde vakṣyamāṇadiśā vyavasāyaprakārakatayā vyavasā 3 yaprakāravadviśeṣyakatayā ca tadviṣayaka pratyakṣatvaṃ vā jñānāṃśe laukikapratyakṣatvaṃ vānuvyavasāyatvam / sākṣitvamapyevaṃ rūpamevātra svatastvaniruktau praviṣṭamityarthaḥ / yanmate vaiśiṣṭyamanuvyavasāyaviṣaya eva neti tanmatenāntyaḥ / tatra tu na svātantreṇeti vivakṣaṇīyam /

--------------------------------------------------------------------------- --1.na. - kuṃ. 2. - māṇa.-mu 3. tat.-mu.

------------------------------------------------------------------------ svama- jña-sva-ni.) pramāṇyavādaḥ pū-8.

---- --- ----

atra ca niyamoktyā nyāyamatepi kvacidanuvyavasāyenaprāmāṇyagrahaṇasya 1 vakṣyamāṇatvātsiddhasādhanamiti śaṅkyā sākṣītyuktyā ghaṭajñānamastītyādiśabdajanyamapratibaddhaṃ ghaṭajñānaviṣayakaṃ 2 jñānaṃ prati-

---------------------------------------------------------------------------

jñānāṃśaṃ iti viśeṣaṇātsmṛtyupanīte 'tīte ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavāniti yajjñānamātmāṃśe laukikapratyakṣaṃ tena pramāṇyāgrahaṇā 3 dbādhavāraṇamiti dhyeyam / vastutastvatrāntyapakṣapraveśa eva sādhuḥ / tathāca

pramāṇyavirodhītyādiviśeṣaṇavaiyarthyaśaṅkāvakāśaleśopi neti jñeyam / viśeṣaṇakṛtyāni svayameva vyanakti -- atreti // naruktivākya ityarthaḥ / niyamoktya-- gṛhyata eveti naiyatyoktyetyarthaḥ // vakṣyamāṇatvāditi --- bādhoddhāragranthādau dhaṭādijñānānuvyavasāyajanyasaṃskārotpannasmṛtyupanīte ghaṭādijñāne ghaṭādijñānajanyasaṃskārotpannasmṛtyupanītaṃ ghaṭaghaṭatvatadvaiśiṣṭyarūpaprāmāṇyaṃ pañcamānuvyavasāyena gṛhyata iti vakṣyamāṇatvādityarthaḥ / śaṅkā nirastetyanvayaḥ / etacca tatprakāraprakārakatayetyuktānuvyavasāyatvarūpasākṣitvavivakṣayā bodhyam / antyakalpe tu gṛhītapramāṇyakajñānasajātīyajñānāntarānuvyavasāyamīśvarajñānaṃ vādāya siddhasādhanatā dhyeyā / śabdajanyamityupalakṣaṇam / sāmānyapratyāsattijanyaṃ jñānāṃśe 'laukikaṃ jñānavānahamiti jñānaṃ ca pratītyapi dhyeyam / sākṣitvasya dvirūpasyātrābhimatatvā 4 ttatprakāraketyādirūpeṇa śabdajanyajñānasya jñānāṃśe 'laukiketyantyapakṣarūpeṇa ca sāmānyapratyāsattijanyasyanirāsāt // apratibaddhamiti -- virodhyupasthititatsāmagryasamavahitamityarthaḥ / yastu ghaṭajñānamiti jñānenāpi pramāṇyaṃ gṛhyata iti pakṣadharoddhāṭita pakṣaḥ ; sa tvapadarthatvādavākyatvāditi rucidattādinaiva dūṣitatvādupekṣyaḥ /

---------------------------------------------------------------------------

1. grahaṇasya -mu.ca. 2. viṣayajñānaṃ.-mu.ca. 3.praptabadha.-a. 4 ttena dvarūpeṇāpi. śabdajanyajñānasya sāmānyapratyāsattijanyādijñānasya ca nirāsāt.- ā. a.

--------------------------------------------------------------------------

sva-jña-sva-ni.) pramāṇyavādaḥ pu- 9

----- ----- --

-jñānapramāṇyasyāviṣayatvādbādha iti śaṅkā grāhyapramāṇyāśrayatattajjñānaviṣayaketyuktyā ghaṭajñānaṃ gṛhṇatā sākṣiṇā paṭajñānapramāṇyasyāgrahaṇādbādha iti śaṅkā avaśiṣṭena manmatepi doṣaśaṅkādīrūpe grāhyapāmāṇyavirodhigrāhakasāmagrīsamavadhānātmake pratibandhe sati sākṣiṇā pramāṇyaya 1 syāgrahaṇādbādha iti śaṅkā ca nirastā / atra yadyapi viṣayatvaṃ sākṣijñānaṃ pratyeveti niyamo na yuktaḥ / manmate 'pi prāmāṇyasyānamityāparigrāhyatvāt / tathāpi sākṣijñānaṃ prati viṣayatvameveti niyamo yukta eva /

---------------------------------------------------------------------------

atravivakṣita tatprakāra prakārakatādirūpajñānajñānatvābhāvācca // tattajjñāneti --

grāhyaprāmāṇyāśrayaviṣayaketyuktāvapi ghaṭajñānapaṭagrahaṇenoktadoṣatādavasthāttattajjñānaviṣayaketyapyanuvādaḥ / ata eva dharminirdeśe 'pi tattadityuktiḥ 2 / grāhyapramāṇyāśrayetyanuktāvaprāmāṇyāśrayasyāpi jñānasya tattajjñānapadena grahaṇaprasaṅgāttadviṣayakeṇa sākṣiṇā prāmāṇyāgrahaṇādbādha eva / sākṣiṇa ekatvepi paṭajñānaprāmāṇyagrahaṇasya paṭajñānagrahaṇaprayuktatvena ghaṭajñānagrahaṇaprayuktatvābhāvādbādhaśaṅkā yuktaiveti bhāvaḥ // doṣaśaṅketi ---

duṣṭakaraṇajanyatvaśaṅkā tanniścayatajjana 3 kādirūpetyarthaḥ / naiyatyasya sākṣiṇaiva gṛhyate sākṣiṇā gṛhyata eveti ca dvedhā saṃbhavādvivakṣitamāha -- atreti //

niruktāvityarthaḥ-- anumityeti // caitrajñānaṃ pramā arthasaṃvādādityādirūpeṇamaitrāderanumityudayīdityarthaḥ /

---------------------------------------------------------------------------

1. ṇyāgrahaṇāt- mu. 2. ktam.-mu. 3. sāmagryā.-mu.

---------------------------------------------------------------------------

sva-jña-sva-ni.) pramāṇyavādaḥ pu- 10.

----- ----- ---

maṇikṛtāpi hi tadaprāmāṇyāgrāhaketi viṃśiṣatā prāmāṇyagrahaṇe 1 'prāmāṇyopasthāpakasāmagryasamavadhānasyaprayojakatoktaiva // 1 //

yadvā tattajjñānaprāmāṇyasya grāhaprāmāṇyasya grāhaprāmāṇyāśrayattattajjñānaviṣayakasākṣijñānaviṣayatvayogyatvaṃ svatastvaṃ /

---------------------------------------------------------------------------

nanu jñānagrāhakasākṣiṇo virodhisāmagrayabhāvamapekṣya prāmāṇyagrāhakatve narapekṣajñānagrāhyatvarūpasvatastvāyoga ityata āha -- maṇikutāpīti // paratastvādināpītyarthaḥ / virodhyupasthāpakasāmagryasamavadhānasya prāmāṇyagrāhaṇakāraṇatve hi doṣaḥ / gamanaśaktasya gajasya gokṣurakāpasā 2 raṇasyeva prayojakatve tu na doṣa iti bhovenoktaṃ -- prayojakateti // 1 // pūrvaṃ phalopadhānāpekṣayā prayojakaviśaṣaṇoktyā niruktiḥ kṛtā adhunā tu tādṛśaviśeṣaṇatyāgena prakā 3 rāntamāha-- yadveti // sārvatrikasārvakālīnaprāmāṇyasvatastvalābhāya vā'ha -- yadveti / nanvevaṃ svatastvasyāpratibaddhasākṣivedyatvarū 4 tve"jñānagrāhakaḥ sākṣī pramāṇatayaiva gṛhṇātītyutsarga eva -- visaṃvādalakṣaṇātparato 'pavādādaprāmāṇyaṃ ca gṛhṇāti"iti tatvanirṇayaṭīkādyuktautsargikatvavirodha ityuktyā yathokta 5 viśeṣaṇenāpi sākṣijñānena pratibandhadaśāyāṃ prāmāṇyāgrahādbādha iti śaṅkā; sākṣītyuktyā ghaṭajñānamastītyādiśabdajanyaṃ ghaṭajñānaviṣayakajñānaṃ prati tathā jñānāṃśālaukikaṃ sāmānyapratyāsattijanyaṃ jñānaṃ ca prati prāmāṇyasya -

---------------------------------------------------------------------------

1.grahe-mu.ca. 2.sāraka.- ā. 3. pakṣā.-ā.mu. 4.pakṣe.-mu. 5.pratibandhakasthale yathoktaviśeṣaṇenāpi sākṣiṇāprāmāṇyā grahāt -mu.

---------------------------------------------------------------------------

sva-jña-sva-ni.) pramāṇyavādaḥ pu- 11.

yogyatvaṃ ca sākṣiniṣṭhāṃ sahajāṃ grahaṇaśaktiṃ prati svaviṣayajñānadvārāvacchedakatvam /

--------------------------------------------------------------------------

kadāpyaviṣayatayā yogyatvaṃ 2 neti bādha iti śaṅkā ; grāhyapramāṇyāśrayatattajjñānaviṣayaketyuktyā ghaṭajñānaṃ gṛhṇatā sākṣiṇā paṭajñānapramāṇyasya kadāpyagraheṇa yogyatvaṃ 3 neti bādha iti śaṅkā ca nirasteti pūrvavadyuktamiti bhāvaḥ / atrāpi jñānapadaṃ pūrvavatsvarūpendriyabhramanirāsāya / sākṣitvamapi vyavasāyaprakāraprakārakatayātatprakāravadviśeṣyakatayā tadviṣayakapratyakṣatvarūpaṃ vā jñānāṃśe laukikapratyakṣatvarūpaṃ vānuvyavasāyatvameveti bhāvaḥ / atrāpi pūrvatreva grāhyaprāmāṇyāśrayayetyaṃśakṛtyaṃ bodhyam / nanvatra svāśrayajñānagrāhakagrāhyatvayogyatvaṃ svatastvamityuktaṃ syāt ; taccāprāmāṇyasyāpyasti / na ca tatra jñānaṃ sākṣivedyamaprāmāṇyaṃ tvanumeyamiti na doṣa iti yuktam / prathamamaprāmāṇyānumityasaṃbhavavāde visaṃvādāhitaśaktikena sākṣiṇaivāprāmāṇyagrahaṇasya vakṣyamāṇatvādityato vā ; sākṣiviṣayatvayogyatvaṃ yadi sākṣijanyavyavahārayogi 4 tvādirūpaṃ tadaitatphalopadhānaparyavasannamiti na pratibandhakālīnapramāṇyasvatastvalābha ityato vā'ha -- yogyatvaṃ ceti sahajāṃ --

svābhāvikīṃ viṣayīkaraṇaśaktiṃ prati svasya sākṣiṇastacchaktervā yo viṣayo grāhyaprāmāṇyāśrayarūpaṃ jñānaṃ tadvārāvacchedakatvaṃ-- viṣayatayā vyavartakatvam / jñānagrahaṇaśaktiritivatprāmāṇyagrahaṇaśaktiriti vyavahārāpādakatvameva prāmāṇyasya sākṣiviṣayatvayogyatvamityarthaḥ / sākṣiśaktirjñānadvāraiva tanniṣṭhaprāmāṇyaṃ gṛhṇāti / na sākṣāt / yathā pratyakṣaṃ vyaktidvāraiva jātiṃ na sākṣāditi svaviṣayajñānadvāretyuktam //

---------------------------------------------------------------------------

1.prāmāṇyasya. -kha. 2.ca. -kuṃ. 3. ca- kuṃ. 4 .gyā.-kuṃ.

---------------------------------------------------------------------------

svama-jña-sva-ni.) prāmāṇyavādaḥ pu- 12.

------ ------ -----

evaṃ ca pratibandha 1 daśāyāmapi karatalādau dāhayogyatāvat prāmāṇye grahaṇayogyatāstyeva / tathā ca prāmāṇyagrahaṇaśakteḥ sahajatvāt prāmāṇyagrahaṇasyautsargikatvarūpatastvasiddhiḥ / uktaṃ ca ṭīkākāraiḥ"sākṣyeva jñānaṃ tatprāmāṇyaṃ ca viṣayīkartuṃ kṣamaḥ /

---------------------------------------------------------------------------

jñānagrāhakaikaśaktiviṣayatvaṃ prāmāṇyasya sākṣiviṣayatvayogyatvam / naitadaprāmāṇye 'sti / bhinnaviṣayatvādityagre vyaktam / gurupādastu--- svapadena pramāṇyam / bahuvrīhisamāsaḥ / svaviṣayakaṃ yajjñānaṃ sākṣyeva / sākṣiniṣṭhaśaktiṃ prati prāmāṇyasya na sākṣādviṣayatvamityataḥ svaviṣayakajñānadvāretyuktamityāhuḥ / paramate śakteraprasiddhāvapīdaṃ svamatāsādhāraṇamiti vā pareṇāpi śaktimaṅgīkārayiṣyāmīti vā jñānagraha 2 ṇasāmagrīmātraṃ prati svaviṣayajñānadvārāvacchedakatvamiti vā jñānagrāhakatāvacchedakadharmāvacchannagrāhakatākatvaṃ vā tadarthaṃ iti bhāvaḥ / nanvetāvatāpi kathaṃ pratibandhadaśāpanna 3 jñānaprāmāṇyasya svatastvalābhaḥ yena sarvapramāṇānāṃ svatastvaṃ syādityata āha-- evaṃ ceti // yogyatārūpe svatastve satītyarthaḥ / yogyatvasyoktarūpatve satīti vārthaḥ --- dāheti // dāhaviṣayatvayogyatāvadityarthaḥ / dvitīyaniruktyānyadapyanukū 4 litamityāha --tathāceti / uktarūpayogyatvagarbhaniruktau satyāmityarthaḥ -- autsargikatveti //"jñānagrahakaḥ sākṣī pramāṇatayaiva gṛhṇātītyupasarga eva"iti tatvanirṇayaṭīkādyuktautsargikatvetyarthaḥ-- uktaṃ ceti // prāmāṇyasya sahajaśaktiviṣayatvaṃ pratibandhasthale yogyatāstītyetaccauktaṃ tatvanirṇayaṭīkāyāmityarthaḥ /

---------------------------------------------------------------------------

1. bandhaka.--mu.ca.cha. 2. grāhaka.--mu. 3.pustakenāsti.--mu. 4. laṃ.--mu.

---------------------------------------------------------------------------

svama-jña-sva-ni.) prāmāṇyavādaḥ pu-13.

------ ----- -----

kiṃ tu pratibaddho jñānamātraṃ gṛhītvā 1 tatprāmāṇyagrahaṇasya neṣṭe"iti // 2 //

yadvā - ubhayasiddhaprāmāṇyāviṣayakajñānabhinnajñānaviṣayatvanaiyatyaṃ svatastvam /

---------------------------------------------------------------------------

kāraṇāntaropanipātena mānasāparādhena pratibaddha--ityevaṃrūpeṇa tatra pāṭhe 'pyayamekadeśānuvāda ityadoṣaḥ // 2 // prauḍyā svatastvavādimātrasādhāraṇaṃ pakṣāntaramāha -- yadveti // tattajjñānaprāmāṇyasyetyanuṣaṅgaḥ / sādhye grāhyaprāmāṇyāśrayatattajjñānaviṣayaketi grāhyam / svātastvavādino 2 hyaneke /

granthakartaikaḥ / bhaṭṭo jñānātīndriyatvavādī / gururjñānamātrasvaprakāśatvavādī / miśrastu nyāyamata ivāsvaprakāśānuvyavasāyavādī / tatrobhayatyasya siddhāntitārkikobhayeti bhaṭṭatārkikobhayeti gurutārkikarūpobhayeti miśratārkikobhayeti māyitā 4 rkikobhayetyevaṃrūpeṇetyarthaḥ / ekadānekaiḥ saha vivādāyogāt / ubhayasiddhama yatprāmāṇyāviṣayakaṃ jñānaṃ prāmāṇyāviṣayakatvenobhayasaṃmataṃ yajjñānaṃ ayaṃ ghaṭa ityādirūpaṃ jñānaṃ tadbhinnaṃ grāhyetyādīrūpaṃ ca yajjñānaṃ siddhānte prāguktarūpasākṣijñānaṃ bhaṭṭamate jñānānumitirūpaṃ gurumate svaprakāśaghaṭādijñānaṃ miśramate tadanuvyavasāyaḥ / tena gṛhyata evetyevaṃrūpaṃ tadviṣayatvanaiyatyaṃ tattanmate statastvamityarthaḥ / na ca gurumate sarvajñānayāthārthyasvaprakāśatvayorupagamena prāmāṇyāviṣayakaṃ jñānaṃ nāstyeveti śaṅkyam / idaṃ jñānapramāṇamityādyaprāmāṇyāropasthale jñānasya prāmāṇyāviṣayakatvasya gurūtārkikasaṃmateḥ /

---------------------------------------------------------------------------

1.prāmāṇya.-mu. cha."tat"iti nāsti. -gha. 2. hi catvāraḥ. - kuṃ.

3. nāsti - kuṃ. 4. nāsti. -kuṃ.

---------------------------------------------------------------------------

"prāmāṇyavādaḥ pu- 14.

-- ----- -- -------- ----------

tatra prāmāṇyāviṣayakajñānābhinnetyuktyā ghaṭa'yamityādighaṭādiviṣayakapratyakṣajñānaṃ prati jñānaṃ guṇa ityādiśabdena ghaṭajñānamityādiśabdena ca janyaṃ jñānaviṣayaka jñānaṃ prati pratibaddhānuvyavasāyaṃ prati ca svatastvapakṣepi --

---------------------------------------------------------------------------

āropastu gurumate icchāsthasya vyadhikaraṇaprakārakatvarūpāprāmāṇyasyāsaṃsargāgraho nyāyamate viśiṣṭajñānamityanyadetat / atra

grāhyaprāmāṇyāśrayatattajjñānaviṣayaketyuktyā tadaṃśa evoktarūpajñānabhinnatvasyābhimatatvājjñānaviṣayakaṃ jñānaṃ prameti jñānasyādyanujñāne prāmāṇyāviṣayakabhinnasatvānna doṣaḥ / prāmāṇyavādaṃ grāhyatattatprāmāṇyaparaṃ vā / tathāca yathānyāsenaivoktasthale na doṣaḥ / atra nañdvayāpraveśenobhayasiddhaprāmāṇyaviṣayakajñānaviṣayatvanaiyatyamityukte tādṛśānumityādinā siddhasādhanam / ato 'viṣayakabhinnetyuktiḥ / atrādyajñānapadaṃ yathoktarūpaghaṭādibhinnena ghaṭajñānādinā prāmāṇyāgrahādbādha iti śaṅkānirāsāya / antyaṃ tu tādṛśajñānabhinnaghaṭādīviṣayatvābhāvena bādha iti śaṅkānirāsāyeti vyaktamiti śiṣṭapadakṛtyānyāha -- tatreti // prāmāṇyaviṣayakajñānabhinnetyanuktvobhayasiddhajñānaviṣayatvanaiyatyamityetāvatyukte sati praṣṭavyaṃ ubhayasiddhajñānapadena kiṃ pratyakṣajñānamabhimataṃ uta śābdaṃ athānuvyavasāyarūpam ? dvitīye 'pi kiṃ jñānaviṣayakaṃ viṣayāliṅgitajñānaviṣayakaṃ veti vikalpānvā ; viṣayagrāhijñānamiti vā jñānagrāhijñānamiti vā ubhayagrāhi jñānamiti vā ubhayagrāhyanuvyavasāyarūpapratyakṣaṃ veti vikalpānvā hṛdi nidhāya krameṇa nirāha -- ghaṭoyamityādinā // pratyakṣajñānaṃ pratītyādeḥ prāmāṇyasyāviṣayatvādityanvayaḥ / gurumate ghaṭoyamiti jñānenāpi prāmāṇyagrahādidaṃ jñānamapramāṇamityādijñānaṃ pratīti grāhyam /

---------------------------------------------------------------------------

1. janya. - mu. ca.

---------------------------------------------------------------------------

svama- jña-ni.) prāmāṇyavādaḥ pu- 15.

----- ------ ----

uktasya trividhasyāpi jñānasya prāmāṇyāviṣayakatvena tadbhinnatvābhāvāt / ubhayasiddhetyuktyā nyāyamate ' 2 pratibaddhasyāpyanuvyavasāyasya prāmāṇyāviṣaya 3 katvena tadbhinnatvābhāvātsiddhāntyabhipretasyāpratibaddhānuvyavasāyaṃ prati viṣayatvāsyāsiddhyār'thāntaramiti śaṅkā parāstā /

--------------------------------------------------------------------------

śaṅkānirāsaṃ vyanakti - uktasya trividhasyāpīti // yattu ghaṭajñānamiti śabdajanyajñānena ghaṭatvavati ghaṭatvaprakārakatvarūpaṃ prāmāṇyaṃ gṛhyata iti ; tattvapadarthatvādavākyārthatvādayuktam / pratibaddhānuvyavasāyaṃ pratītyatra gurumate idaṃ jñānamaprāmāṇamityādipratibaddhajñānaṃ pratīti bhaṭṭamate pratibaddhajñānānumitiṃ pratītyapi dhyeyam // ubhayasiddhetyukteti -- prāmāṇyaviṣayaketyādāvukte satyanyatarasiddhaṃ prāmāṇyaviṣayakaṃ yadapratibaddhānuvyavasāyarūpaṃ jñānaṃ tadviṣayatvamādāya prāmāṇyasya svatastvaṃ siddhānta na siddhyet / tasya prāmāṇyāviṣayakabhinnatvābhāvāt / ubhayasiddhatyuktau apratibaddhānuvyavasāyasya prāmāṇyāviṣayakatvenobhayasiddhatvābhāvādubhayasiddhatādṛśajñānabhinnatvamastyeveti nārthāntaratvadoṣa ityarthaḥ / anuvyavasāyasyetyupalakṣaṇam / apratibaddhajñānānumiterapratibaddhasvaprakāśajñānasyetyapi dhyeyam / evamagrepi / apratibaddhatvaṃ ca prāmāṇyavirodhyupasthititatsāmagryasamavahitatvam / śaṅkānirāsaprakāraṃ vyanakti -- apratibaddheti // ubhayasiddhādityādeḥ prāmāṇyāviṣayakatvenobhayasiddhādbhinnatvasaṃbhavādityarthaḥ //

---------------------------------------------------------------------------

1. yatvena. -mu. ca. cha. 2. matepya.- ka. 3. yatvena.- cha.

---------------------------------------------------------------------------

svama-jña-sva-ni.) prāmāṇyavādaḥ pu- 16.

--------- --------- ----

-- 1 apratibaddhānuvyavasāyasya nyāyamate prāmāṇyaviṣayatvepi manmate tadabhenobhayasiddhātprāmāṇyaviṣayakādbhinnatvasaṃbhavāt / naiyatyamityuktyā nyāyamate prāmāṇyasyaivaṃvidhāṃ prāmāṇyānumitiṃ

prati kvacidanuvyavasāyaṃ prita ca viṣayatvātsiddhasādhanamiti śaṅkā vyudastā / atrādyaṃ pakṣadvayaṃ svamatāsādhāraṇam / tṛtīyaṃ tu mīmāṃsakādimatasādhāraṇamiti jñeyam / etadeva pakṣatramabhipretyoktaṃ sudhāyāṃ"jñānagatayāthārthyasya jñānagrāhakamātragrāhyatvaṃ svatastvaṃ"iti / atrādye 2 pakṣe sudhā 3 sthena jñānagrahakaśabdena grāhyaprāmāṇyāśrayata ----

--------------------------------------------------------------------------

evaṃvidhāmiti // ubhayasiddhaprāmāṇyāviṣayakajñānabhinnajñānarūpāṃ idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvādityanumitiṃ prati

vakṣyamāṇadiśā smṛtyupanīte vyavasāye smṛtyupanītaprāmāṇyāvagāhyanuvyavasāyaṃ gṛhītaprāmāṇyakajñānasajātīyajñānagocarānuvyavasāyaṃ ca prati // atreti -- uktasvatastvaniruktitrayamadhya ityarthaḥ // svamateti -- tārkikamatasādhāraṇyepi mīmāṃsakatritayasādhāraṇaṃ netyarthaḥ / mīmāṃsakādītyādipadena mirārimiśraḥ siddhāntī māyāvādiprabhṛtirvā grāhyaḥ / uktapakṣatrayaṃ sudhāvākyarūḍhaṃ karoti -- etaditi // uktemiti //

"pratyakṣavacca prāmāṇyaṃ svataḥ evāgamasya hi"

iti jijñāsānayānuvyākhyānavyākhyāvasara uktamityarthaḥ / tadvyanakti atretyādinā //

---------------------------------------------------------------------------

1. āpāstā. - ca.cha. nirastā.-ga. 2. atrādya.- mu.ca. 3.sūdhāyām.-ka

---------------------------------------------------------------------------

"prāmāṇyavādaḥ pu- 17.

--- ----- ----

-- ttajñānaviṣayakasākṣijñānaṃ grāhyaśabdena tadviṣayatvaṃ mātrapadena 1 kārsnyapareṇa tanniyamaḥ avadhāraṇapareṇa pratibaddhavyavacchedaśca vivakṣitaḥ / dvitīya 2 pakṣe grāhyaśabdenoktasākṣijñānaviṣayatvayogyatā avadhāraṇapareṇa mātrapadena 3 jñānatvagrahaṇaśaktivatpramātvagrahaṇaśakterapi sahajatvaṃ vivakṣitam / tṛtīya 4 pakṣe jñānagrāhakaśabdena sākṣitaditarasādhāraṇaṃ jñānam mātraśabdenāvadhāraṇa 5 pareṇobhayasiddhaprāmāṇyāviṣayakajñāna 6 vyavacchedaḥ, kārsnyārthenāpratibaddhasarvānuvyavasāyasaṃgrahaśca vivakṣita iti jñeyam // 3 //

---------------------------------------------------------------------------

mātrapadasya dvyarthatvamupetyāha -- kārsnyetyādi // yāvantijñānagrāhakāṇi tāvadbhirgrāhyatvoktau jñānagrāhakeṇa gṛhyata eveti niyamalābhāditi bhāvaḥ // pratibaddheti // jñānagrāhakeṇaiva gṛhyata ityukte na tu virodhisāmagrīsamavahitenetyarthalābhāditi bhāvaḥ / arhārthaṇyatpratyayāntatvamupetyāha -- grāhyaśabdeneti // pramātvetyādi // jñānagrāhakamātreṇetyasya jñānagrāhakeṇaiva na tvadhikenetyuktau pramātvagrahaṇaśakterapi sahajatvalābhāditi bhāvaḥ / yadyāpe śakterekatvameva labhyate / tathāpi pratibandha 7 sthale sākṣiṇaḥ prāmāṇyagrahaṇaśakteḥ pratibandhe 'pi na jñānatvagrahaṇaśakteriti śaktidvitvamupetya sahajatvaṃ vivakṣitamityuktam -- taditareti // sākṣītarasvaprakāśā 8 numityanuvyavasāyarūpapamityarthaḥ / naiyatyalābha 9 prakāramāha -- kartsnyartheneti //

apratibaddheti // virodhisāmagryasamavahitajñānagoyarāsarvajñānagrahaśca vivakṣita ityarthaḥ // 3 //

---------------------------------------------------------------------------

1.śabdena- cha.ka. 2.ye.-kuṃ. 3. śabdena.-kuṃ.cha. ka. 4.ye- kuṃ 5.ṇārtheno-kuṃ.

cha.ka. 6. jñānapadaṃ na.-cha. ka. 7.-kuṃ. 8.anumitipadaṃ na. -kuṃ. i. 9bhāyā- kuṃ i.

---------------------------------------------------------------------------

paroktasvatastvaniruktibhaṅgaḥ prāmāṇyavādaḥ pu- 18.

--------------------------- ----------- -----

svamate jñaptau svatastva niruktiḥ // 1 //

------------------------------------

yattu maṇāvuktam /"tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrī / grāhyatvaṃ svatastvaṃ tadabhāvaśca 1 paratastvam"iti tanna /

---------------------------------------------------------------------------

svamate 2 jñaptau svatastvaniruktiḥ // 1 //

-------------------------------

mīmāṃsakatritayasādhāraṇīṃ paroktasvatastvaniruktimanūdya nirāha -- yattviti // maṇigranthe"jñānaprāmāṇyāśraye 'yaṃ ghaṭa ityādijñāne aprāmāṇyāgrāhikā yāvatī jñānagrāhikā sāmagrī gurumate ghaṭamahaṃ jānāmītyevamākārasvaprakā 3 śavyavasāyajanikā cakṣurghaṭasaṃyogādirūpā miśramate tadanuvyavasāyajanakamanaḥsaṃyogādirūpā bhaṭṭamate ghaṭo jñānaviṣayaḥ jñātatādhāratvādityādyanumitijanakavyāptijñānādirūpā / tāvatyā grāhyatvaṃ svatastvamityarthaḥ / atra niruktau tatretyuktyā yatra

śuktirajatādijñāne visaṃvādādīliṅgenāprāmāṇyānumityanantaramidamapramātvena jānāmītyanuvyavasāyaḥ tatrāprāmāṇyavatyaprāmāṇyaprakārakatvarūpāprāmāṇyaghaṭitānumitiniṣṭhaprāmāṇyasya prathamajñānaniṣṭhāprāmāṇyagrāhiṇaivānuvyavasāyena grahaṇādbādha iti śaṅkā aprāmāṇyāgrāhaketyuktyā idaṃ jñānamaprametyādāvaprāmāṇyagrāhakasāmagryā tajjñānaniṣṭhasyaprāmāṇyasyāgrahaṇā 4 dbādha iti śaṅkā yāvadityuktyā nyāyamate jñānagrāhakānumitisāmagryā kvacidanuvyavasāyena ca prāmāṇyagrahātsiddhasādhanamiti śaṅkā nirastā / vidhikoṭau bādhavārakāṇāṃ tadabhāvakoṭau siddhasādhanatāvārakatvaṃ tadvārakasya ca bādhavārakatvaṃ jñeyam /

1. 'ca'iti nāsti -cha. 2 'jñaptau' iti nāsti -ā. i. 3. śānu- kuṃ.

4 . grahāt - kuṃ . i.

--------------------------------------------------------------------------

"prāmāṇyavādaḥ pu- 19.

--- ------ -----

gurumate sarvajñānanāṃ pramātvepi tadabhāvavati tatprakārakatvarūpāprāmāṇyasyecchāyāṃ prasiddhasyedaṃ jñānamaprametyādau smaraṇasaṃbhavenāgṛhītāsaṃsargarūpāprāmāṇyagrahasaṃbhavāttanmatepyaprāmāṇyāgrāhakapadavaiyarthyaṃ neti // atra yaduktaṃ prāmāṇyagrāhaṇādbādhavāraṇāya tatra grāhyaprāmāṇyāśrayajñāne ityarthakaṃ tatpadamiti tanna / imau vahnī iti vahnidvayagoyaraikajñānaviṣayakānuvyavasāyādirūpajñānena doṣaśādanyatarāṃśāprāmāmyagrāhiṇā 1 pyanyatarāṃśe prāmāṇyagrahaṇena bādhāt / yattu tadisyasya tatra tadaṃśe grāhyaprāmāṇyāśrayajñānāṃśe aprāmāṇyagrāhaketyarthatvānna doṣa iti tanna / tathāpi tadaṃśe bhāvarūpāprāmāṇyagrāhiṇāpi nedaṃ jñānaṃ 2 pramāṇamiti tadaṃśe prāmāṇyābhāvāvagāhinā prāmāṇyāgrahaṇena bādhāditi mūloktadoṣagrāsāt / yadapi tatpadaṃ grāhyaparaṃ 3 satprāmāṇyapadenānvīyamānaṃ grāhyaprāmāṇyavirodhītyarthasābhārthamato na doṣa iti tadapi na / tathātve 'tatprāmāṇyeti nirdeśāpātena yathoktanirdeśe tatpadasya prāmāṇyapadenāsāmarthyāt / gurumate idaṃ jñānamaprametyādāvaprameti smṛteraprāmāṇyagrāhakatvepi idaṃ jñānamitigrahaṇātmakasyāprāmāṇyasmṛtipratibandhena prāmāṇyā 4 grahaṇena bādhāpattyoktasvatastvanirukter gurumatasādhāraṇyāyogācca / na coptattiprāmāṇyagranthe maṇikṛtaiva"prābhākarāstvi"tyādinā gurumate saṃśayānupapattyupapādanaprastāve idaṃ jñānaṃ pramā na vettyādāvapi prāmāṇyacagrahostītyupetya saṃśayasyānyavīṣayatvopapādanāttādṛśasthalepi prāmāṇyagrahasadbhāvānna bādha iti śaṅkyam / tathātve tanmate tadaprāmāṇyāgrāhakapadavaiyarthyāpatteḥ /

---------------------------------------------------------------------------

1.'pya' iti nāsti - kuṃ . 2. jñānapadaṃ na -a. 3 sadapramāṇya - mu . a.

4 graheṇa - a.

---------------------------------------------------------------------------

prāmāṇyavādaḥ pu- 20 .

------------ -------

tadabhāvavati tatprakārakatvarūpāprāmāṇyāgrāhakasyāpi tadvati tatprakārakatvarūpaprāmāṇyātyantābhāvaviṣayakasya jñānajñānasya prāmāṇyāgrāhakatvena bādhāt / aprāmāṇyapadena prāmāṇyavirodhivivakṣāyāmapi --

---------------------------------------------------------------------------

tādṛśasthale prāmāṇyagrahamupetyāgrāhakapadena grāhakasāmagryasamavadhāna vivakṣāyāṃ ca miśrādimate 'prāmāṇyagrahasthale tatsāmagryabhāvena tadasamavāhitenāpi jñānagrāhakeṇa tatra prāmāṇyāgrahādbādha 1 evetyādidūṣaṇaṃ sphuṭatvādupekṣyoktaniruktau

yāvajjñānaviṣayakajñānaviṣayatvamityeva sāmañjasye grāhakasāmagrītyuktivaiyarthyā 2 dgauravāccetyupetya grāhakasāmagrīpadatyāgena jñānapadena 3 vānuvadanyathāśrutāprāmāṇyapadārthe tāvaddoṣamāha -- tadabhāvavatīti // aprāmāṇyagrāhakasyāpīti // uktavidhabhāvarūpāprāmāṇyātyantābhāvavyāpyāpyaviṣayakasyetyapi jñeyam 4 / tena naño 'bhānārthavivakṣāpi prayuktā dhyeyā /

nanu naño virodhārthatve prāmāṇyābhāvatadvyayāpyāprāmāṇyatadvyāpyānāṃ cakurṇāmapyaprāmāṇyapadena prāmāṇyavirodhivācinā grahaṇasaṃbhavānnoktadoṣaḥ / virodhitvasya prāmāṇyaniścayapratibandhakajñānaviṣayatvarūpatvādityāśayena

pakṣadharādyuktavivakṣāmanūdyanirāha -- aprāmāṇyeti // apipadenaitatsūcayati / yadyapi grāhyaprāmāṇyavirodhilābho naitāvatā bhavati / tatpadamilitenāpyasāmarthyādalābha eva / virodhimātratvaprayojakam / tathāpyabhyupagamoyamiti -- ityādivākyeti //

--------------------------------------------------------------------------

1.bādha ityādi-kuṃ. 2.gauravapadaṃ nāsti-a. 3.naivā-kuṃ. 4. dhyeyam- kuṃ.

---------------------------------------------------------------------------

prāmāṇyavādaḥ pu-21.

------ --------------------

--jñānaṃ guṇa ityādivākyajanyasya jñānaṃ prameyamiti sāmānyapratyāsattijanyasya ca jñānajñānasya prāmāṇyāviṣayaka 1 tvādbādhatādavasthyāt 2 / jñānagrāhakapadena svaviṣayaghaṭitatvena jñānagrāhakatvavivakṣāyāmapi ghaṭajñānamityādiśabdajanyasya 3

jñānajñānasya prāmāṇyāviṣayakatvena bādha eva /

--------------------------------------------------------------------------- jñānaṃ samavetaṃ jñānasamūrtamityādīvākyajanmasya guṇatvādīprakārakajñānaviśeṣyakasyetyarthaḥ / jñānajñānasyetyanvayaḥ / sākṣājjñānatvavyāpakadharmāprakāraketyapi grāhakaviśeṣaṇamastvityata uktam -- jñānaṃ prameyamitīti // jñāne prameyatvaṃ jñātaṃ sat pratyāsa 4 ttībhūya svaviśeṣaṇatāsaṃbandhena svāśrayabhūtāni sarvajñānarūpavastūnyupasthāpayatīti prameyatvaprakārakajñānaviśeṣyakajñāna 5 jñānasya prameyatvāśrayajñāne pramāṇyaviṣayakatvādityarthaḥ / uktadoṣaparihārāya 6 śaṅkate -- jñānagrāhakapadeneti // prāmāṇyāviṣayakatveneti // apadārthatvādavākyārthatvācca ghaṭatvavadviśeṣyakatvādestena sarvathā bhānābhāvāditi bhāvaḥ / yattu śabdānupasthitamapi prāmāṇyamanvayitāvacchedakatayā ghaṭajñānamiti jñāne bhātīti pakṣadharotprekṣitaṃ mataṃ 7 tattenaiva dūṣitamityupetyoktam-- bādha eveti // vivṛtaṃ 8 caitadgurupādaiḥ / nanu śabdānyatve sati svaviṣayaghaṭitatvena jñānagrāhakatvavivakṣāstiti cenna / tathāpyayaṃ ghaṭajñānavān tadvyavaharavatvāt ityādyanumānajanyajñānajñānasyāpi prāmāṇyāviṣayakatvena bādhāt / jñānaṃ prameti śabdajanyajñānasya prāmāṇyāviṣayakatvāpātācceti bhāvaḥ //

---------------------------------------------------------------------------

1.tvena-ka. 2.sthyam-kuṃ. cha. ka. 3.janyajñāna-kuṃ. 4.ttirūpaṃ-a. 5.'jñāna'iti nāsti -kuṃ. 6. yā-kuṃ. 7.ttu-kuṃ . 8. ca guru-kuṃ .

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ.) prāmāṇyavādaḥ pu- 22.

----------- ---------- ----

nanu jñānagrāhakapadena grāhyaprāmāṇyāśrayajñānaprakāraprakārakatayā tatprakāravadviśeṣya1 tayā ca tadviṣayatvaṃ vivakṣitam / atra ca viśeṣaṇadvayena tavaghaṭaviśeṣyakaṃ jñānamiti, tava ghaṭatvaprakārakaṃ jñānamiti ca śabdābhyāṃ janyayoḥ ghaṭa 2

jñānaviṣayakajñānayoḥ prāmāṇyāviṣayatvādbādha iti śaṅkadvayaṃ krameṇa nirastamiti ceducyate / tvaduktaṃ yadgrāhyaprāmāṇyāśrayajñānaprakāraprakāratayā tatprakāravadviśeṣyatayā ca tadviṣayatvaṃ tatprāmāṇyaviṣakatvameva / svaprakārakavadviśeṣyatvasyaiva prāmāṇyarūpatvāt /

--------------------------------------------------------------------------

nanvastu tarhi svāśrayaprakārakatayā svāśrayaviśeṣyaviśeṣyakatayā svāśrayagrāhyatvamiti yajñapatinoktaṃ matam / tatra yadyāpi yathāśrute ghaṭatvaprakārakaṃ kiñcidviśeṣyakaṃ iti 3 jñānenāpi prāmāṇyāgrāhatsvāśrayaprakāraprakārakatayā svāśrayaprarāravadviśeṣyatayeti vācyam / tatrāpi prakāravadityatra prakārasyopalakṣaṇatve praguktadoṣāpatyā tatprakāraviśiṣṭa 4 viśeṣyakatayecyucyate / ato na

kopi doṣa iti bhāvena śaṅkate -- nanviti / tatprakāvaditi / tatprakāraviśiṣṭaviśeṣyakatayetyarthaḥ-- tadviṣayatvam / vyāvasāyaviṣatvam / 5 asminpakṣa ityādi vakṣyamāṇadoṣadārḍyāya daladvayakṛtyaṃ vyanakti -- atraceti / vivakṣāyāmityarthaḥ / kimetadvādimate tadvatvarūpaṃ veśiṣṭyamanuvyasāyaviṣaya eva neti matiruta svātantryeṇa ? ādye doṣamāha-- tvadityādinā / svaprakāravaditi / svaprakāraviśiṣṭetyarthaḥ /

--------------------------------------------------------------------------

1. ka.-cha.kuṃ 2. 'ghaṭa' iti nāsti -kuṃ.cha.ka. 3. ghaṭatvaprakārakakiñcidviśeṣyakaṃ-kuṃ. 4. 'viśeṣya' iti nāsti- kuṃ. 'dharmi' ityadhikaṃ-aṃ. 5. a. pustake nāsti.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu- 23.

---------- ---------- -------

tathā ca yāvatī prāmāṇyaviṣayikā sāmagrī tadgāhyatvaṃ svatastvamityuktaṃ syāt / tathā caitādṛśasvastvasya paratastvapakṣepi satvātsiddhasādhanam / etadabhāvarūpaparatastvasādhane 'pasiddhāntaśca / na hi parastvapakṣe anuvyavasāyāviṣayopi prāmāṇyaṃ prāmāṇyaṃ prāmāṇyānumiterapyaviṣayaḥ /

-------------------------------------------------------------------------

siddhasādhanāpasiddhāntau vyanakti -- nahīti // prāmāṇyamiti // tadvattvādirūpamityarthaḥ / vaiśiṣṭyamanuvyavasāyaviṣaya eva neti pakṣe tādṛśānuvyavasāyaviṣayatvamādāya siddhasādhanādidoṣābhāvepi idaṃ jñānaṃ pramāṇaṃ samarthapravṛttijanakatvāt ityanumitisāmagrīrūpā yāvatī tvaduktalakṣaṇā jñānagrāhikā sāmagrī tāvattyāpi prāmāṇyagrahātsiddhasādhanapāpasiddhāntāvityarthaḥ/ anumitiviṣayatvoktau tatsāmāgrīviṣayatvaṃ siddhamevetyupetya anumiteḥ ityevoktam / na tvanumitisāmagryā apīti / yadvātena sāmagrītyuktāvapi grāhakajñānetyeva yuktam / na tu sāmagrītyupetyaivamuktam / dvitīye svātantryeṇa tadvadviśeṣyakatvagrāhakatvamiti matam, uta grāhakatvamā 1 tramiti ? svātantryeṇa tadvadviśeṣyakatvādiviṣayiketyarthaḥ -- anuvyavasāyāviṣayopi // svātantryeṇa tadvadviśiṣṭadharmaviśeṣyakatvādiviṣayakānumiterapītyarthaḥ / dvidīyepi grāhyamityatra grāhyatvamātramabhimatam uta svātantryeṇa ? ādye tādṛśānuvyavasāyaviṣayatvamādāyāpi siddhasādhanatāpasiddhāntau spaṣṭau /

---------------------------------------------------------------------------

1 . mātraṃ -kuṃ .

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ ) prāmāṇyavadaḥ pu- 24.

---------------- --------------- --------

asminpakṣe 'prāmāṇyagrāhakatvaviśeṣaṇavaiyarthyaṃ ca //

------------------------------------------------------------------------

dvitīyetūktarūpānuvyavasāyaṃ prati prāmāṇyasya nyāyamate svātantryeṇāviṣayatayā yāvatīti jñānagrāhakasāmagrīviśeṣaṇenaiva siddhasādhanāpatterdeṣāntaramāha-- asminpakṣa iti // grāhyatvamityatraiva svātantryeṇa

grahyatvamiti pakṣa ityarthaḥ / tathā asminpakṣa ityasyaṃ svātantryeṇa tadvadviśeṣyakatvādigrāhiketi pakṣa ityapyarthamupetya prācīnapakṣepyayaṃ doṣobodhyaḥ / tadvadviśeṣyakatvagrahe tadabhāvavadviśeṣyakatvarūpāprāmāṇyagrahāsaṃbhavenoktavivakṣayā tadvāraṇāditi bhāvaḥ //

nanu tadabhāvavati tatprakārakatvarūpāprāmāṇyagrāhikāpi tadvadviśeṣyakatvagrāhikaiva / tatprakārakatvavittavedyatvāttadvadviśeṣyakatvasya / tadvadviśeṣyakatvābhāne tatprakārakatvāgrahaṇāyogādicet tarhi aprāmāṇyāgrāhakatvarūpaviśeṣaṇadāne 'pi tava ghaṭatvaprakāraṃ jñānamiti śabdajanyajñanenāprāmāṇyāgrāhakeṇa kvaduktadiśā prakāravittivedyatayā tadvadviśeṣyakatvagrāhiṇāpi pramāṇyāgrahaṇādbādhāpatteḥ / yadi cātra tadvattena viśeṣyasyābhānānna bādhaḥ/ tarhi aprāmāṇyagrāhakasāmagryāmapi tattulyam / ata eva pūrvaṃ daladvayakṛtyaṃ vyaktīkṛtam //

yadatroktaṃ narahariṇā"aprāmāṇyāgrā 1 haketyatra nañvyatyāsenāprāmāṇyābhāvagrā 2 haketyarthe prāmāṇyagrāhaketi paryavasānāt

prāmāṇyagrāhatayāvajjñānagrāhakagrāhyatvaṃ vidhikoṭyartha"iti tadapi"yāvatī prāmāṇyaviṣayikā sāmagrī tadbrahmatvaṃ stavatastvamityuktaṃ syāt"iti granthakṛduktyeva siddhasādhanāditoṣeṇa nirastaṃ bhavati / na ca grāhyapadena svātantryeṇa grāhyamityabhimatatvādyāvadityuktaiva siddhasādhanatvadoṣābhāvaḥ, tathātve nānuvyavasāyaviṣayatvasya nyāyamate 'bhāvaditi vācyam / naño prāmāṇyābhāvārthakatve pūrvapadena samāsāyogāt , nañdvayavaiyarthyāt, tatpadavaiyarthyāccetidhyayem/tadetadāha -- aprāmāṇyāgrāhakatvaviśeṣaṇavaiyarthyamiti //

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu - 25.

---------- ------- --------

nanu yathā 1 jñānagrāhakasāmagryā jñānagrahārthaṃ yāvadapekṣitam tāvadeva viṣayagrahārthamapyapekṣyate saiva saviṣaya 2 jñānagrahakasāmagrī vivakṣitā /

anuvyavasāyasāmagrī caivaṃ vidhā / 3 tayā vyavasāyagrahe 'pekṣitasya vyavasāya 4 saṃprayogasyaivaṃ tadviṣayaghaṭagrahe 'pyapekṣitatvāt / ghaṭajñānamiti śabdastu jñānagrahe jñānapadagatānāṃ śaktimapekṣate / ghaṭagrahe tu ghaṭapadagatāṃ śaktimiti ce 5 nna /

---------------------------------------------------------------------------

pakṣadharoktaśaṅkya nirāha -- nanviti // tāvadeveti // jñānagrāhakatvaprayuktameva yasyāṃ viṣayagrāhakatvaṃ saivetyarthaḥ / asminmate ca bhrama iti padajanyajñānena prāmāṇyāgrahādbādhavāraṇāyāprāmāṇyāgrāhakatvaviśaṃṣaṇamarthavat / viṣayoparaktajñānagrāhakeṇa prameti padajanyajñānenoktarūpeṇa pramāṇyagrahaṇātsiddhasādhanavāraṇāya -- yāvaditi viśeṣaṇam / bādhaḥ siddhasādhanatā ca neti krameṇa vyanakti-- anuvyavasāyasamagrīti // ṣaṣṭhītatpuruṣaḥ/

ātmamanaḥsaṃyogādirityarthaḥ / svaprakāśavyavasāyādisāmagryapi grāhya-- vyavasāyasaṃyogasya // vyavasāyasya manasā saha saṃyuktasamavāyarūpasaṃbandhasyaivetyarthaḥ / bāhyartharūpaviṣayagrahe vyavasāyarūpapratyāsatterapekṣāyā ivānuvyavasāyajananepi viṣayatā vyavasāyāpekṣāyāstulyattvāditi bhāvaḥ / tatpadenetyupalakṣaṇam tatpadādinetyarthaḥ /

---------------------------------------------------------------------------

1.yayā sāmagryā-kuṃ.cha.ka. 2.ka- kuṃ. cha.ka. 3.tathāhi-cha. 4.saṃbandhasyaiva- cha. 5. t -ka.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu -26.

-------- -------- ----

tathāpyekayaiva śaktyā prakaraṇaprāptaghaṭajñānaparāmarśakena tatpadena janitajñānasya prāmāṇyāviṣayakatvena bādhatadavasthyāt /

nāpi tajjñānaviṣayakajñānājanyajñānaviṣayatvaṃ svatastvam / asmiṃśca pakṣe saṃbhavamātraṃ sādhyaṃ na tu niyamaḥ /

yadatra maṇisārādāvuktam"asarvanāmatvenagrāhakaviśeṣaṇānna doṣa"iti tanna / tathāpi lakṣaṇayā ghaṭajñānopasthāpakena lākṣaṇikajñānapadena prāmāṇyāgrahāgbādhāt /

alakṣaṇikatvenāpi viśeṣaṇe 1 tu ghaṭajñāne jñānapadaṃ śaktāmiti bhrame sati tādṛśena jñānapadenāpi prāmāṇyāgrahādbādha eva / bhramāghaṭitatvenāpi viśeṣaṇe tu aprāmāṇyāgrāhakapadavaiyarthyam / pramāyāmaprāmāṇyānumānasya vyāptipakṣadharmatānyatarabhramamūlatvādeva tatra bādhavāhaṇāt /

yattu idaṃ jñānamapramāṇamiti manasāprāmāṇyāropasthale 'nyatra gṛhītāprāmāṇyasmṛtisaṃbhavena tayā bhramāghaṭitayāpi sāmagryā prāmāṇyāgrahādbādhavāraṇāyāprāmāṇyāgrāhaketi viśeṣaṇaṃ 2 sārthakamiti tanna / tatra jñānagrāhakatvaprayuktaviṣayagrāhatvarūpasavanaṣayajñānagrāhakatvasyābhāvādeva bādhavāpaṇāt / vistarastu guruṭīkāyām /

sādhāraṇaṃ niruktyantaramapyanūdya nirāha -- nāpīti // tajjñānaṃ grāhyaprāmāṇyāśrayajñānam / tadviṣayakaṃ jñānaṃ gurumate tadeva / bhaṭṭamate jñātatāliṅgaka 3 tadavumitiḥ / miśramate ta 4 danuvyavasāyaḥ / tadajanyaṃ yajjñānaṃ tadeva / tadviṣatvamityarthaḥ /

---------------------------------------------------------------------------

1.'tu ' iti na -kuṃ. 2. sārthakapadaṃ na -ā. 3. kānu-kuṃ. 4.tta- ā.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 27.

------------- ---------- ----

svatastvapakṣe 'pi prāmāṇyasya tajjñānaviṣaya 1 jñānajanyānumityāpigrāhyatvena tadajanyajñānasyaiva viṣaya iti niyamasya tajjñānaviṣayakajñānājanyena ghaṭajñānenāpyagrāhyatvena gṛhyata eveti niyamasya 2 ----

---------------------------------------------------------------------------

atra jñānajanyetyuktyānumitiviṣayatvena siddhasādhanateti śaṅkā, jñānaviṣayaketyuktyā gurumate 'numityādīprāmāṇyāṃśe bhaṭṭamate miśramate ca sarvatra prāmāṇyānumityanuvyāvasāyayorvyāptijñānavyavasāyābhyāṃ janyatvena bādha iti śaṅkā, tadityuktyā punarapi gurumate liṅgajñānasya svaprakāśatvena jñānaviṣayakajñānatvāttajjanyānumitiprāmāṇyāṃśe bādha iti 3 bhaṭṭamate jñātatāliṅgakānumiterjñānaviṣayavyāptijñānajanyatvādbādha iti 3 miśramatepyanuvyavasāyasya vyavasāyaviṣayakasya tajjanyatayā tanniṣṭhaprāmāṇyāṃśe bādha iti śaṅkā nirastā 4 / bhaṭṭamate sāmānyapratyāsatterabhāvena vyāptijñānasya grāhyaprāmāṇyāśrayajñānāviṣayatvam / matāntare tu vyaktam / atrādyajñānapadaṃ tatpadasya tadgranthe pūrvanirdiṣṭaprāmāṇyaparāmarśitayā siddhasādhanatvavāraṇāya / dvitīyaṃ tu vyāpāranubandhitayā tajjñānaviṣayakairātmādibhiḥ prāmāṇyajñānajananadvāra

5 siddhivāraṇāya pratipattyanubandhitayā tadviṣayakatvalābhārtham / tṛtīyamapi vyāpārānubandhitayātmādibhireva siddhasādhanatāvāraṇāya pratipattyanubandhitayā viṣayatlābhāyetyāhuḥ/

granthakartuḥ kuto niyamo nābhimata ityata āha -- svatastveti // tajjñānaviṣayakajñānajanyeti // pakṣajñānajanyatvādanumiteriti bhāvaḥ / grāhyatvena -- viṣayokāryatvenetyarthaḥ / agrāhyatvena -- aviṣayīkāryatvena /

---------------------------------------------------------------------------

1.ka-kuṃ ka. 2.vā-cha. 3.iyaṃ paṅktirnadṛśyate -mu. 4.vyudastā-kuṃ ā. 5.pra-kuṃ.ā.

--------------------------------------------------------------------------

paro-sva-ni-bhaṃ) prāmāṇyavādaḥ pu- 28.

---------- ------- --------

cāsaṃbhava 1 iti vācyam / svatastvapakṣe vyavasāyaprāmāṇyagrahakasyānuvyavasāyasya

vyavasāyaviṣayakeśvarajñānajanyatayā tadajanyajñānaṃ 2 tvābhāvena bādhāt / paratastvapakṣe tadajanyeśvarajñānaviṣayatvena siddhasādhanācca / nāpi tajjñānaviṣayakajanyajñānājanyajanyajñānaviṣayatvaṃ vā tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇajñānaviṣayatvaṃ vā svatastvam /

---------------------------------------------------------------------------

gṛhyata eva -- viṣayīkriyata evetyarthaḥ / kimidaṃ svatastvavādimātrasādhāraṇam uta nirīśvaramīmāṃsakamātrasādhāraṇam nirvacanam ? ādya āha -- svatastvapakṣa iti // siddhānte sākṣiśabditānuvyavasāyajñānasya nityatvepi prāmāṇyaviṣayakatvarūpaviśiṣṭaveṣeṇa janyatvāditi bhāvaḥ / antya āha -- paratastvapakṣa iti // evaṃ rūpe svatastve tvāṃ pratyucyamāne grāhyaprāmāṇyāśrayaviṣayaṃ 3 yadīśvarajñānaṃ tadajanyaṃ tadeva / tadviṣayatvena tvayā siddhasādhanatāyā vaktuṃ śakyatvāditi bhāvaḥ/ ayaṃ ca 4 doṣaḥ prācīnapakṣepi samaḥ / yattvīśvaranirāsābhiprāyeṇauvaṃ sādhyasya mīmāṃsakenocyamānatvānna siddhasādhanatā doṣa iti / tanna / arthāntarānivāraṇāditi rucidattenaivadīṣitatvāt / yajñapatinoktavivakṣāmanūdya nirāha -- nāpīti // sarvasyāpī janyajñānasya tajjñānaviṣayakeśvarajñānajanyatvenāprasiddhivāraṇāyādyaṃ janyapadam / dvitīyantvīśvarajñānamādāya siddhasādhanatānarāsārtham / evamagre samānādhikaraṇapadadvayakṛtyaṃ dhyeyam / yugapadeva vivakṣādvayepi doṣamāha -- paratastveti /

---------------------------------------------------------------------------

1.vāt- kaṃ. 2. 'jñāna' iti na - kuṃ-cha-ka. 3.kaṃ-kuṃ. 4.doṣapadaṃ nāsti- ā.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ. ) prāmāṇyavādaḥ pu - 29.

----------- ---------- --------

paratastvapakṣe 'pi prāmāṇyasyaivaṃ vidhaṃ sāmānyaprattyāsattijanyaṃ prameyamiti yajjñānaṃ dadviṣayatvena siddhasādhanāt /
viṣayapadenaprakāratvavivakṣāyāmapi svatastvapakṣepi prāmāṇyasya sarvaṃ jñānaṃ guṇa iti śabdajanyavyavasāyaviṣayakānuvyāvasāyasya sarvajñānāntarbhūtasvaviṣayakavyavasāyajanyatvena tadajanyatvābhāvenāṃśe bādhāt /

--------------------------------------------------------------------------

evaṃvidhaṃ // tajjñānaviṣayakajanyajñānājanya 1 janyarūpam / tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇarūpam

cetyarthyaḥ -- prameyam // prameyatvaprakārakaṃ prameyaviśeṣyakaṃ yajjñānaṃ tadgrāhyaprāmāṇyāśrayaviṣayakaṃ ghaṭādijñānarūpajanyasamānādhikaṇajñānājanyaṃ janyaṃ 2 samānādhikaraṇaṃ prameyatvaprakāreṇa prāmāṇyaviṣayakaṃ ceti tadviṣayatvena siddhasādhanamityarthyaḥ / etaccopalakṣaṇam / nirīśvaramate vyarthaviśeṣaṇatvaṃ ca bodhyam / etena samānādhikaraṇeti viśeṇaṇīyamiti śiromaṇipakṣopiprayuktaḥ / nanu prameyamitijñāne viśeṣyatayā prāmāṇya 3 sya viṣayatvepi na prakāratayā / tathātvena viṣayatvaṃ ca nirukto vivakṣītam / ityata āha-- viṣayeti / prāmāṇyasyetyasyānuvyavasāyenetyatrānvayaḥ / prāmāṇyagocarasyetyarthaḥ / guṇatvaprakārakasarvajñānaviśeṣyakaśābdajñānaniṣṭhaprāmāṇyagrāhakonu'vyavasāyo vvavasāyajanyaḥ / sa ca vyavasāyaḥ sarvajñānaviṣayako jñānatvena svātmānamapi viṣayīkarotīti tatprāmāṇyasya tajjñānaviṣayakajñānajanyajñānaprakāratvamevāsti / tadajanyajñānaprakāratvaṃ neti sarvaṃ jñānaṃ guṇa iti jñānaniṣṭha prāmāṇyāṃśe bādha ityarthaḥ ; sarvajñānāntarbhūtaṃ ca tatvasvaṃ ceti vigrahaḥ /

---------------------------------------------------------------------------

1. ekaṃ janyapadaṃ na - ā. 2. nyāsā - ā. 3. ṇyavi - ā.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 30.

etadabhāvarūpaparatastvasādhaneṃ'śe siddhasādhanācca / na caivaṃvidhavyāvasāyaprāmāṇyasyāpakṣatvānna bādha iti vācyam / sāmānye 1 vipratipattau viśeṣe 2 sādhyasādhaner'thāntarāt /

etena tajjñānaviṣayakajñānājanyajñānaviṣayatvameva svatastvam / na tu janyapadadvayaṃ vā samānādhikaraṇapadadvayaṃ vā prakṣepyam / na caivaṃ pūrvokteśvarajñānamādāya bādhasiddhasādhanate syātāmiti vācyam /

tadvyatirekaprayuktavyatirekapratiyogitvarūpajanyasyābhāvarūpamajanyatvaṃ hi dvedhā /

--------------------------------------------------------------------------

svapadena vyavasāyaḥ / kenacidukta 3 samādhimāśaṅkya nirāha -- nacaivaṃ vidheti // arthāntarāditi / sāmānyadharmāvacchinnasvatastvaparatastvasaṃśayanivartanānupayogādarthāntarādi 4 ti bhāvaḥ /

pakṣadharoktamapyanūdya nirāha -- eteneti // tadvyatireketi // atrobhayatra vyatirekaśabdaḥ pragabhāvaparaḥ / anyathā ādyasya saṃsargābhāvamātraparatve tajjñānaviṣayakavyāptijñānātyantābhāvarūpavyatirekāprayuktaprāgabhāvapratiyoginīṃ idaṃ jñānaṃ prametyanumitimādāyaiva 5 siddhasādhanatāpatteḥ / antyasyāpi tatparatve pūrvoktānumitimādāyaiva siddhasādhanatāpatteḥ / dhvaṃsarūpatadvyatirekasya tajjñānaviṣayakajñānavyatirekeṇa kenāpyajanyatvāditi dhyeyam / yadyapi naitadrūpaṃ janyatvam / ākāśādijanya śabdādāvabhāvāt / tathāpi / vyatirekipadārtheṣu bhavatīdaṃ janyatvamiti bhāvaḥ -- dvedheti // uttaradalena naño 'nvayena pūrvabhāgena naño 'nvayena vā dvedhetyarthyaḥ --

-------------------------------------------------------------------------

1. nyavi - kuṃ. 2. ṣasādhya - kuṃ. 3. tyarthaḥ - ā. 5. ya si - kuṃ. ya.ā.

---------------------------------------------------------------------------

paro-sva-ni-bhaṃ ) prāmāṇyavādaḥ pu - 31.

------ -------- -----------

tadvatirekaprayuktavyatirekāpratiyogitvena vā tadvyatirekāprayuktavyatirekapratiyogitvena veti / tatrādyasyājanyatvasyeśvarajñāne satvepi mayā vivakṣitasya dvitīyasyābhāvāt / na hīśvarajñānaṃ prāgabhāvarūpavyatirekapratiyogīti nirastam / tathāpi pūrvoktasya prameyamiti jñānaviṣayatvena siddhāsādhasya sarvaṃ jñānaṃ guṇa ityādinoktasya bādhasya--

---------------------------------------------------------------------------

prayukteti // tadanvayādyanuvidhāyyuttarakālasaṃbandhitvaṃ prayuktam / tadbhinnatvamaprayu ktatvāmityarthaḥ-- satvepīti // tasya vyatirekamātrāpratiyogitvāditi bhāvaḥ-- mayeti // svatastvanirvacanakartretyarthaḥ / abhāvādityetadvanakti -- nahīti // tathā ca na prāguktadoṣāviti bhāvaḥ / etenetyuktaṃ vyanakti-- tathāpīti // evaṃ vivakṣāyāmapītyarthaḥ / viṣayapadena prakāratvavivakṣāmupetyāha -- sarvaṃ jñānamiti // bādhasye 1 ti / etadabhāvarūpaparatastvasādhane siddhasādhanācca / tasyā 2

pakṣatve cārthāntaratā / idaṃ jñānaṃ prameti sāmānyapratyāsattijanyajñāne prāmāṇyasya prakāratvena siddhasādhanāparihārācca / na ca sāmānyasyā 3 jñānasya pratyāsattitve 'tiprasaṅgena jñātasyaiva pratyāsattitvātpramātvajñānasya cānumityādirūpasya pramātvāśrayarūpapakṣādijñānajanyatayā tajjñānaviṣayakajñānajanyatvamevetyuktasthale tajjñānaviṣayakajñānājanyajñānaprakāratvaṃ neti na doṣa iti vācyam / icchāyāṃ gṛhītaṃ tadvati tatprakārakatvaṃ smṛtaṃ sajjñānatvena gṛhyamāṇe rūpyabhrame yatrāropyate yatra vā rūpyatvavati rūpyatvaprakārakatvena gṛhyamāṇāyāmicchāyāṃ --

---------------------------------------------------------------------------

1. sya ce - kuṃ. ā. 2. pi - ā. 3. ajñātapadaṃ na - ā.

--------------------------------------------------------------------------

paro-sva-ni-bha) prāmāṇyavādaḥ pu - 32.

--------- ---------- ------

- jñānatvamāropyate tatrobhayatra pramātvāśrayajñānaviṣayakajñānaṃ vināpi rūpyatvavati rūpyatvaprakārakajñānatvarūpaṃ pramā 1 tvaṃ gṛhītuṃ śakyamiti jñātayā 2 tadrūpasāmānyapratyāsatyā janitaṃ jñānamādāya siddhasādhana 3 tvasya durvāratvāt / kiṃ ca tvanmate gaṅgāsnānādisatkarmajanyaṃ yogijñānaṃ tajjñānaviṣayakajñānajanyameveti tādṛśajñāna 4 prakāratvamādāya siddhasādhana 5 meva / na hi tadapi nididhyāsanajanyam / mānābhāvāt / yena yogijñānaṃ tajjñānaviṣayakajñāna janyaṃ syāt / tattatkārmaṇāṃ ta 6 ttvajñānaviśeṣa eva janakatvamityanumānakhaṇḍe tvayaivokteḥ / pramātvasya prakāratvārthaṃ

pūrvopasthiterāvaśyakatve 'pi uktadiśā pramātvāśrayajñānaṃ vināpi pramātvajñānasaṃbhavāt / yattu anāgatāviṣayaketi dvitīyatṛtīyajñānayorviśeṣaṇamato na ko 'pi doṣa iti tanna / 7 vartamānaghaṭaprāmātvapratyāsattyā doṣatādavasthyāt / anāgatavṛṣṭyādijñānaprāmāṇyāṃśe bādhāt / tadanyasya pakṣatve cārthāntaratvāt / yadyapi tajjñānaviṣayakajñānavyatire 8 kā prayuktavyatire 9 kapratigitadakejñānamātraviṣayakajñānagrāhya 10 miti tadartha iti / tadapi na / evaṃ hi pūrvadalena prāmāṇyānumiti 11 mādāya tadekajñānamātraviśeṣaṇa sāmānyapratyāsattijanyajñānayogijñāne 12 śvarajñānānyādāya 13 siddhasādhanatvābhāve 'pi jñānaṃ guṇa ityādi 14 jñānajñānaprāmāṇyānuvyavasāyasya grāhyaprāmāṇyāśrayajñānaviṣayakatayā tadeka 15 viṣayakatvābhāvena tadaṃśe bādhāt /

--------------------------------------------------------------------------

1.ṇa-kuṃ. 2.tayā-ā. 3.'tva' iti na -ā. 4. viṣayatvaṃ- ā. 5.tva-ā.

6.ttajjñā -kuṃ. 7. vartamānapadaṃ na -ā. 8.ka-kuṃ 9.kā-kuṃ. 10. tva-ā.

11. mīśvarajñānaṃvā- ā. 12. cādāya- ā. 13. ca-kuṃ. 14. jñānaprā-kuṃ.

15. jñāna-ā.

---------------------------------------------------------------------------

svatastve anumānāni prāmāṇyavādaḥ pu - 33

----------------- -------------- -------

cāparihārāditi dik //

paroktasvatastvaniruktibhaṅgaḥ // 2 //

------------------------

svatastve pramāṇaṃ tu ,

--------------------------------------------------------------------------

tadanyasya pakṣatve cārthāntaratā / kiñca pramāvānayaṃ samarthapravṛttimattvāt ityādyanumitigrāhyatvenanārthāntaratā / mīmāṃsakamate

sāmānyapratyāsattyabhāvena grahyapramāvyakteranumitijanakajñānogocaratvāt / tadanyaprāmāṇyasya pakṣatvaṃ tu sāmānyavipratipattyananuguṇamityādyabhipretyāha -- iti digiti // yadvā evaṃ vipratipattyantarāṇyapi tattadbudhyutprekṣitāni nirasyānīti bhāvenāha -- itidigiti // tannirāsaśca guruṭīkāyāṃ vyaktaḥ //

paroktasvatastva 1 niruktibhaṅgaḥ // 2 //

------------------------------

tatra kiṃ pramāṇamityata āha -- svatastve pramāṇaṃ tviti / anumānamiti vakṣyamāṇenānvayaḥ / yadyapi --

"pṛṣṭenāgama evādau vaktavyaḥ sādhyasiddhaye"

iti kathālakṣaṇokteḥ granthasya ca vādakathā rūpeṇa pravṛtteḥ--

"ṛgyajuḥsāmātharvākhyā mūlarāmāyaṇaṃ tathā

bhārataṃ pañcarātraṃ ca vedā ityeva śabditāḥ /

purāṇāni ca 2 yānīha vaiṣṇavāni vido viduḥ

svataḥ prāmāṇyameteṣāṃ nātra kiñcidvicāryate"//

--------------------------------------------------------------------------

1. paratastva - cha-ka. 2. tu - a .

---------------------------------------------------------------------------

svata-anu) prāmāṇyavādaḥ pu - 34.

--------- --------- -----

jñānaprāmāṇyaṃ svato grāhyaṃ , parato 'gṛhyamāṇatve sati gṛhyamāṇatvāt yadyadanyenāgṛhyamāṇatve sati grāhyaṃ tattena grāhyam / yathā cakṣuranye 1 nāgṛhyamāṇaṃ rūpaṃ cakṣurgrāhyam // 1 //

---------------------------------------------------------------------------

ityādirāgama eva vācyaḥ / tathāpi haitukasya tārkikasyāgame 'tyādarābhāvāttaṃ pratyāgamānukūlā nyāyā evātrocyanta ityadoṣaḥ /

"jñānagataṃ 2 yāthārthyaṃ tadgāhakeṇaiva grāhyaṃ, grāhakāntarānupapattau satyāṃ gṛhyamāṇatvāt yadyato 'nyenānupapadyamānagrahaṇaṃ gṛhyate tattenaiva 3 gṛhyate, yathā cakṣuṣonyenānupapadyamānasākṣātkāraṃ sākṣātkriyamāṇaṃ rūpādi cakṣuṣā sākṣātkriyate"

iti tatvanirṇayaṭīkoktamanumānaṃ tātparyato 'nuvadati--jñānaprāmāṇyamiti // yāthārthyarūpamityarthyaḥ / tatsvarūpamuktaṃprāgasmābhiḥ / cakṣurādirūpānupramāṇavyāvṛttasya sākṣājjñeyaviṣayīkāritvasya lābhāya jñāneti viśeṣaṇaṃ tattajjñānapadam / ghaṭatvavati ghaṭatvaprakāraka 4 jñānatvādirūpaṃ prāmāṇyamityarthyaḥ / yadā tu prāmāṇyapadena kevalaprāmāṇyagrahaḥ tadā jñānapadaṃ spaṣṭārtham / ata eva sudhāyāṃ"prāmāṇya"mityeva -- pakṣoktiḥ -- svata iti // grāhyaprāmāṇyavirodhyupasthāpakasāmagryasamavihitattajjñānaviṣayakasākṣiviṣaya evetyarthaḥ / viśeṣaṇakṛtyaṃ prāgvat / sākṣī ca laukikapratya 5 kṣādirūpānuvyavasāya eva-- parata iti // prāmāṇyaṃ parato grāhyaṃ sāṃśayikatvāt ityādau yatparābhimataṃ sādhyaṃ uktaviśeṣeṇakasākṣijñānādanyenaiva grāhyatvādirūpaṃ tadabhāve sati grāhyatvādītyarthyaḥ /

-------------------------------------------------------------------------

1. ghrāṇādi - kuṃ. cha. ka. 2. ta - kuṃ. 3. ' eva ' padaṃ nāsti - a.

4. jñāneti na - ā. 5. kṣānu - kuṃ. ā.

-------------------------------------------------------------------------

sta- anu .) prāmāṇyavādaḥ pu - 35.

--------- ----------- ----

sukhamanubhavāmīti pratyayaḥ ( pa 1 ). doṣaśaṅkādyakaliṅkitajñānasyānuvyavasāyo

vā ( pa 2 ).

---------------------------------------------------------------------------

tenānumityādigrāhyatvepi nāsiddhiḥ"parasyasvatastvātsvasya ca paratatvādi"tyādi maṇyuktakhaṇḍanasyāpyanavakāśaḥ / kecittu paratogrāhyatvaṃ nāma uktaviśeṣaṇakoktarūpa 1 pratyakṣāgrāhyatvaṃ sākṣijñānādanyotpādyaprāthamikapratītikatvaṃ

2 paratogrāhyam / tacchūnyatve satītyarthaḥ / tena statastvavāde prāmāṇyasyānumityādigrāhyatvepi na viśeṣaṇāsiddhirityāhuḥ / atra satyantamātrasyāprayojakatvādgrāhyatvādityuktiḥ / ghaṭādigatagandhādo satyapi grāhyatve svāśrayagrāhakakoktarūpapratyakṣāgrāhyatvaṃ

neti vyabhicāranirāsāya satyantam/

prāmāṇyasya svato grāhyatve kkacitsaṃśayādyupapādanakleśanirāsāya viśiṣyāpyāha -- sukhamiti // 3 svavṛttivartamānasukhasākṣātkāragocaraḥ sākṣirūpaḥ pratyayaḥ ityarthaḥ / jñānāṃśe laukikapratyakṣādirūpānuvyavasāyaḥ prāmāṇyaviṣayako na veti vipratipattyanānuguṇyādarthāntaratvamiti na śaṅkyam / bāhyābhyantarasādhāraṇapakṣāntarāṇyāha -- doṣeti // duṣṭakaraṇajanyatvaṅkā tanniścayāprāmāṇyādiśaṅkātanniścayādyanāskandighaṭādijñānasyetyarthaḥ / na caivaṃ antyapakṣābheda iti śaṅkyam / tatrānuvyavasāyaviśeṣaṇatvena iha vyavasāyaviśeṣaṇatvena tatra prāmāṇyavirodhyupasthāpakasāmagrītvena atra tu tatkāryadoṣaśaṅkāditvena ca praveśenātyantabhedāt - upasthāpakasāmagrīti // upasthititatsāmagrītyarthyaḥ /

---------------------------------------------------------------------------

1. 'pratyakṣāgrāhyatvaṃ' iti nāsti -kuṃ. ā.-a. 2. idaṃ nāsti - kuṃ. 3. iyaṃ paṅktiḥ - a pustake nāsti.

---------------------------------------------------------------------------

svata- anu.) prāmāṇyavādaḥ pu - 36.

1 niṣkampapravṛttihetubhūtajñānasyānuvyavasāyo vā ( pa 3 ) prāmāṇyavirodhyupasthāpakasāmagryasamavahito ' 2 nuvyavasāyo vā ( pa. 8 ) svāgrāhyajñāna prāmāṇya--

--------------------------------------------------------------------------

atra sarvatrāpi jñānasyetyanena doṣājanyapramārūpajñānasyābhimatatvādidaṃ rūpyamityādibhramagocarānuvyavasāyasyāpekṣatayā tasya tatra prāmāṇyagrāhakatvepi na bādha iti bodhyam / tatraprāmāṇyagrahaṇasya mānasatvena siddhāntepi bhramagocarānuvyavasāyena prāmāṇyāgrahāt / yadvā vakṣyamāṇadiśātrānuvyavasāyatvasya bhramānuvyāvasāye 'bhāvena tasyāpatretvānna bādhaḥ / ata eva jñānāṃśe laukikapratyakṣādirūpasyehānuvyavasāyasyābhimatatayā smṛtyupanītaprāmāṇyaviṣayakānuvyavasāyamādāya na nyāyamate siddhasādhanaṃ śaṅkyam // svagrāhyeti // svena anuvyavasāyena grāhyaṃ yajjñānaṃ ādye siddhānte sukhaviṣayakam svaprakāśarūpaṃ sākṣijñānameva / paramate mānasaṃ sukhavyavasāyarūpam / tadanyapakṣatraye 3 ca ghaṭādigaucaraṃ manovṛttirūpaṃ vyavasāyākhyaṃ sākṣijñānādanyat / tannaṣṭhaṃ yatprāmāṇyaṃ sukhatvavati sukhatvaprakārakatvādirūpaṃ ghaṭatvavati ghaṭatvaprakārakatvādirūpaṃ vā tadviṣayaka ityarthaḥ / ghaṭajñānānuvyavasāyasya paṭajñānaprāmāṇyāviṣayakatvādbādhavirāsāya svagrahyajñānetyuktam / yadvā prāmāṇyaviṣayaka ityevoktau svaniṣṭhaprāmāṇyaviṣayakatvamādāya siddhānte arthāntaratvanirāsāya -- svagrāhyajñāneti // evaṃ ca nārthāntaratā /

---------------------------------------------------------------------------

1. niṣkalaṅka -ka. 2. tā - kuṃ . 3. kuṃ . pustake nāsti .

---------------------------------------------------------------------------

svata-anu.) prāmāṇyavādaḥ pu - 37.

--------- ---------------- --------

- viṣayakaḥ ( sā. 1 ) tatprakārako vā ( sā. 2 ) --

---------------------------------------------------------------------------

na caivaṃ sākṣyaṃśe svagrāhyavyavasāyaprāmāṇyaviṣayakatvābhāvādvyabhicāraḥ śaṅkyaḥ /

svagrāhyaṃ yāvatsvayamanyacca tāvati prāmāṇyagrahakatvalābhena sākṣyaṃśe hetūnāmavyabhicārāt / yadvā sukhatvavadviśeṣyakajñānatvādirūprāmāṇyalābhāya svagrāhyajñānaprāmāṇyetyuktiḥ / prāmāṇyaviṣayatvaṃ ca sādhyaṃ yanmate vaiśiṣṭyamanuvyavasāya vaidyameva na tanma 1 tena bodhyam / tadvedyamapi svātantreṇa na tadvedyamiti mate tu satvena prāmāṇyaviṣayakatvamabhimatam / tena tatpakṣe siddhasādhanateti śaṅkānavakāśaḥ / ata eva vakṣyati"sattayā tadullekhasya

sādhyatvāt"iti / na ca vādinaḥ satveneti viśeṣamaṃ vyartham vyāvartyāprasiddheriti śaṅkyam / śuktirūpyajñāne prāmāṇyaviṣayakasyāpi mānasadarśanasya svaviṣayasatvānirṇayakasyāpi siddhānte satvāt / paraprasi 2 ddhatvamātreṇa vyāvartyatvopapatteśca / parārthānumāne paraṃ prati siddhasādhanoddhārasyāpi vādiprayojanatvācca / janyakṛtyaja 3 nyānītyatra mīmāṃsakaṃ prati janyatvasyevehāpi vādinaṃ prati prameyatvādivaduparañjarakatvena viśeṣaṇatvopapatteśca/

uktaṃ ca utpattiprāmāṇyavāde maṇāvapi"ubhayasiddhavyāvartakatvaṃ tantram / na tu vyāvartyasyobhayasiddhiḥ / gauravāt"iti

bhāvaḥ /

prāmāṇyamanuvyavasāyaviṣayopi prāganupasthitvānna prakāratayeti vadantaṃ pratyāha -- tatprakārako veti // svagrāhyajñānaprāmāṇyaprakārakovetyarthaḥ / viśeṣaṇajñānahetutāyā nirvikalpabhaṅge nirasiṣyamāṇatvāditi bhāvaḥ -- tadviruddheti / grāhyaprāmāṇyaviruddhaṃ yatprāmāṇyābhāvatadvyāpyāprāmāṇyādi tadaviṣayakatve satītyarthaḥ /

---------------------------------------------------------------------------

1. te. bodhyam - a. 2 . ddhimātreṇa - kuṃ 3. nyetyatra- kuṃ.

---------------------------------------------------------------------------

svata-anu.) pāmāṇyavādaḥ pu - 38.

---------- ----------- --------

tadviruddhāviṣayakatve sati tadvyāpyatvāviṣayakatve 1 sati tatsaṃśayavirodhipratyayatvāt ( he. 1 ) tadvyāpyatvāviṣayakatve sati tadabhāvanaścayavirodhiniścayatvāt ( he. 2 ) tadviṣayakavyavahārahetupratyayatvāt ( he. 3

) tajjñānaprakāraprakārakatayā tatprakāravadviśeṣyakatayā ca tadviṣayakatvācca ( he. 4 ) prāmāṇyānumitivat ityādyanumānam //

---------------------------------------------------------------------------

viruddhatvaṃ ca tajjñānapratibandhakajñānaviṣayatvam -- tadvyāpyeti // sukhānubhavādiniṣṭhasukhatvavadviśeṣyakatvādirūpaprāmāṇyavyāpyatvetyarthaḥ -- tatsaṃśayavirodhīti // prāmāṇyasaṃśayavirodhitvaṃ nāma tadanutpattivyāpyatvādirūpaṃ jñeyam / viśeṣaṇakṛtyānyagre vyaktāni-- tadviṣayaketi // prāmāṇyaviṣayaketyarthaḥ-- tajjñāneti // grāhyaprāmāṇyāśrayajñānetyarthaḥ / sādhyavaiśiṣṭyanirāso 'grespuṭaḥ-- tadviṣayakatvāt // vyavasāyaviṣayakatvādityarthaḥ-- prāmāṇyānumitivaditi // idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvāt itiprāmāṇyānumitāvuktasya hetucatuṣṭayasya sādhyadvayasya ca satvāditi bhāvaḥ / 2 ādipadena"prāmāṇyaṃ jñānagrāhakamātragrāhyaṃ aprāmāṇyetarajñānasamavetadharmatvāt jñānatvavat"ityādi sudhoktānumānagrahaḥ 2 /

ādyaviśeṣaṇasya yathāśrutavyāpyākṛtyasaṃbhavepi dvitīyaviśeṣaṇa tadasaṃbhavāt yadyadviruddhāviṣayakatve sati yadvyāpyaviṣayakatve sati yatsaṃśayavirodhijñānaṃ tattadviṣayakamityādisāmānyavyāptimupetya kṛtyamāha /

---------------------------------------------------------------------------

1. kuṃ - ka. 2. ayaṃ granthaḥ- mu pustake kuṇḍalitaḥ.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 39.

-------- ---------- --------

atrādye hetau tadviruddhāviṣayaketyuktatvātprāmāṇya viruddhāpāmāṇyaniścaye, tadvyāpyatvāviṣayaketyuktatvādvihnimatvāviṣayake, tatsaṃśayavirodhini tadvyāpyatayā dhūmaniścaye , tatsaṃśayavirodhītyuktatvādghāṭādijñāne, pratyayetyuktatvāddharmyajñāne koṭyasmaraṇe ca na vyabhicāraḥ / na colbaṇaviṣayāntarajñāne vyabhicāraḥ / viṣayāntare manaḥsaṃcārādirupatajjñānasāmagryā eva tadvirodhitvāt /

---------------------------------------------------------------------------

vahnamatvāviṣayaka iti // ayaṃ vahnimān dhūmavatvādityatra vahnivyāpyadhūmavānayamitiniścaye sati ayaṃ vahnimānnaveti saṃśayānudayenoktarūpahetubhāvepi vahnima 1 tvāviṣayakatvābhāvena tatra sādhyābhāvādvyabhicāra iti śaṅkā tadvyāpyasyāviṣayakatvaviśeṣaṇānnirastetyarthaḥ/

viśiṣyavyāptau tu ghaṭatvavadviśeṣyakatvarūpaprāmāṇyāviṣayakepi tatsaṃśayavirodhini

tadvyāpyatayākaṃbugrī 2 vādimadviśeṣyakatvaniścaye vyabhicāro neti jñeyam -- dharmyajñāne // vyavasāyarūpadharmiṇo jñānābhāva ityarthaḥ / dharmijñānasya saṃśayahetutayā tadabhāvasya kāryānutpādavyapyatve na tatra hetusatvāditi bhāvaḥ / dharmijñānaṃ na saṃśayaheturiti matenāha -- koṭīti // koṭismaraṇābhāva ityarthaḥ / etaccopalakṣaṇam / kuṅkumagandhādisaṃśayavirodhini tadabhivyañjakagoghṛtasaṃyogādau ca na vyabhicāraḥ ityapi dhyeyam / viśiṣṭasyāpi hetorvyabhicāramāśaṅkya nirāha -- na ceti // sāmagryā eveti // tathā ca tatra pratyayatvābhāvena hetorevābhāvāditi

bhāvaḥ /
---------------------------------------------------------------------------

1. dvi - a. 2. vatvā - kuṃ - a.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 40.

---------- ---------------- -------

nanu tathāpi vyañjakasya karacaraṇādeḥ svarūpeṇaiva jñānaṃ vyaṅyapuruṣatvādijātisaṃśayavirodhi / na tu vyāpyatayā / karādijñānasyālokavatsvarūpeṇaiva vyaṅgyadhīhetutvāt / tacca na vyaṅgyaviṣayakamiti tatra vyabhicāra iti cenmaivam / vyaṅgyasaṃśayo hi dvaidhā / vyañjakabhūtaṃ yajjñāna 1 kāraṇaṃ tadabhāvena sāmagryabhāvādvā yathāndhakārasthitaghaṭasaṃśayaḥ

/

---------------------------------------------------------------------------

na ca sāmagryā virodhitve tajjanyajñānasyāpi sāmagrīvirodhitvaprayuktaṃ saṃśayavirodhitvaṃ syādeva / virodhiniścaya 3 pratibandhakatvasya virodhiniścayasāmagrīpratibandhakatvaprayuktatvadarśanāt /"yadvīsāmagrī yatra pratibandhikā tadvīrapitatrapratibandhikā"iti pakṣadharokteriti vācyam / virodhiniścayasya grāhyābhāvāvagāhitvenaiva pratibandhatvenānyaprayuktatvābhāvāt / bhinne viṣaye anumitisāmagryāḥ pratyakṣapratibandhakatvepi anumitestadadarśanāditi bhāvaḥ / sthalāntarepi vyabhicāramāśaṅkate - nanviti // svarūpeṇaiva // karacaraṇādinaivetyarthaḥ-- vyāpyatayā // purūṣatvādipyāpyatayetyarthaḥ / hetusatvamuktā sādhyaṃ netyāha--tacceti // etadapi vyabhicāracodanaṃ sāmānyavyāptimupetyaiveti 4 dhyeyam / vivekena samādhiṃ vaktamāha--vyaṅgyeti // niścayasāmagryabhāvaprayukto vā satyāṃ tasyāṃ tatpratibandhakadoṣaprayukto veti bhāvena 5 tadvaividhyaṃ vyanakti-- vyañjaketi // jñāneti // niścayetyarthaḥ / sāmagrīti // niścayasāmagryabhāvādityarthaḥ-- yatheti //

---------------------------------------------------------------------------

1. karaṇaṃ-ka. 2.sthaghaṭa-kuṃ cha ka. 3."sāmagrīpratibadhyasya virodhiniścayapratibadhyatva"ityādhikaṃ-kuṃ. 4.bodhyam-kuṃ a. 5.'tat 'iti na- kuṃ.

---------------------------------------------------------------------------

sva-anu) prāmāṇyavādaḥ pu - 41.

------ ---------- -------

dūrādidoṣādvā / yathā sthāṇau puruṣa 1 saṃśayaḥ / tatrādye vyaṅgyaniścayasāmagryeva saṃśayavirodhinī / tasyāṃ ca pratyayatvaṃ neti na vyabhicāraḥ / dvitīye tadvyāpyatvena karādi 2 jñānameva doṣajanyasaṃśayavirodhīti 3 tadvyāpyatvāviṣayakatvaṃ neti na vyabhicāraḥ / na ca tadvyāpyatvāviṣayakatvamasiddham / sukhasākṣātkāratvādeḥ prāmāṇyavyāpyatvāgrahaṇe 4 'saṃśayadarśanāt /

---------------------------------------------------------------------------

tatrālokarūpavyañjakābhāvāditi bhāvaḥ-- dūrādīti // satyāṃ niścayasāmagryāmiti bhāvaḥ--- tadvyāpyatva 5 jñānameveti // anvayavyatirekābhyāṃ tathāvagamāditi bhāvaḥ / ata evoktaṃ jñaptiprāmāṇyavādānte rucidattena"anuvyavasāyatvāsya prāmāṇyaniyatasyāpi tanniyatatvenāgrahatkathaṃ saṃśayanivṛttiḥ / na hi 6 vyāptijñānamātrātsaṃśayanivṛttiḥ / anyathā tailaṃ pṛthivī naveti saṃśayo na syāt"iti / nanu ghaṭatvādiprakārakānubhavatvasya valmīkādau ghaṭatvādviśeṣyakatvādirūpaprāmāṇyavyabhicārepi atra vivakṣitasukhānubhavatvādirūpavyavasāyadharmasya sukhatvavadviśeṣyatvādirūpaprāmāṇyavyabhicāreṇa tadvyāpyatvaviṣayakatvaṃ

tadanuvyavasāyasyāstyeveti bhāvena pariharati--sukheti // darśanāditi // vyāptyanusandhānahīnabālamugdhādāviti bhāvaḥ / vyāpyatvāviṣayakatvāṃśe asiddhiṃ nirasya tadviruddhāviṣayakatvāṃśe vivādābhāvātsaṃśayavirodhitvāṃśe tāṃ nirāha-- na ca dharmīti //

---------------------------------------------------------------------------

1.tva-cha. 2.karādi padaṃna-kuṃ.cha ka. 3.'tat ' iti na-kuṃ cha. 4. he-mu.

5. tvena-kuṃ a. 6. vyāpya-kuṃ.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 42.

---------- ------------ ---------

na ca dharmijñānādyabhāvādevāsaṃśayātsaṃśayavirodhitvasiddhamiti vācyam / sukhādijñānarūpadharmijñāne jñānatvarūpasādhāraṇadharmadarśane daivātkoṭismaraṇe viṣayāntarāsaṃcāre ca satyapyasaṃśayadarśanāt /

nacādyo heturaprayojakaḥ; jñānasya tatsaṃśayavirodhitvaṃ hi tanniścayatvena vā tadabhāvaniścayatvena vā tadabhāvavyāpyaniścayatvena vā tadvyāpyaniścayatvena veti caturdhā /

---------------------------------------------------------------------------

koṭyasmaraṇaviṣayāntarasaṃcārādirādipadārtha-- dharmijñāna iti // dharmiṇo jñāne satītyanenānvayaḥ / dharmyākhyajñāna iti vyākhyāne tu na satipadenānvayaḥ / api tu sādhāraṇadharmadarśanapadena / na cāsminpakṣe dharmibhūtajñānānuktiḥ / dharmijñānasyasādhāraṇadharmadarśanatvenaiva hetutvāttenaiva tadukteriti 1 -- asaṃśayeti // tasya prāmāṇyaniścanibandhanatvābhāve kadācitkasyacittatra dharmijñānādyudayasaṃbhavena rūpyajñānaṃ pramā na vetivatsukhajñānaṃ pramā na vetti saṃśayaḥ syāt / kadāpi tadadarśanātprāmāṇyaniścayanimitta eva tadabhāva iti tadvirodhitvaṃ tasya nāsiddhamiti bhāvaḥ /

evaṃ vyabhicārāsiddhī nirasya vipakṣe bādhakābhāvadoṣaṃ ca nirāha --nacādya iti // vipakṣe hetūcchittiṃ saṃbhāvitapakṣānuktetaravyavacchedapūrvakamāha--jñānasyeti // svato virodhābhāvāt 2 svaviṣayakṛtasyaiva virodhasya vācyatvāditi hi śabdaḥ/

---------------------------------------------------------------------------

1. eke - a. 2. svapadaṃ nāsti - mu. a ā.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 43.

tatra dvitīyatṛtīyayostadviruddhāviṣayakatvaviśeṣaṇena caturthasya tadvyāpyāviṣayakatvaviśeṣaṇena nirastatayā hetorādyaṃ prāmāṇyaniścayatvarū 1 paṃ sādhyaṃ vinānupapatteḥ /

etena tadvitīyahetāvapyaprayojakatoddhṛtā / pakṣīkṛtajñāne prāmāṇyaviṣayakatvaṃ prāmāṇyuvyāpyaviṣayakatvaṃ prāmāṇyābhāvaviṣayakatvaṃ prāmāṇyābhāvavyāpyaviṣayayakatvamubhayodāsīnaviṣayakatvaṃ ceti saṃbhāvite prakārapañcake dvitīyasya tadvyāpyatvāviṣayakatvaviśeṣaṇena tṛtīyādīnāṃ ca trayāṇāṃ tadabhāvaniścayavirodhiniścayatvena nirāsāddhetorādyaṃ prāmāṇyaviṣayakatvarū 2 pasādhyaṃ vinānupapatteḥ / tatrādyaṃ niścayapadaṃ tadabhāvasaṃśayavirodhini tadabhāvaniścaye dvitīyaṃ tu tadabhāvaniścayavirodhini tadabhāvasaṃśaye vyabhicāravārakam /

---------------------------------------------------------------------------

etenetyuktaṃ vyanakti -- pakṣīkṛtajñānaityādinā // ubhayeti // prāmāṇyatadvyāpyaprāmāṇyābhāvatadvyāpyarūpobhayodāsīnetyarthaḥ / saṅgatayā prasaktamaprayojakatvaṃ pūrvaṃ nirasya viśeṣaṇakṛtyamāha-- tatrādyamiti // tatra dvitīyahetāvityarthaḥ / tadabhāvajñānavirodhijñānatvādityukte vyabhicārādubhayatra niścayapadena tadvāraṇamityarthaḥ--

tadviṣayavyavahārahetu pratyayatvāditi tṛtīyahetau // kuṅkumagandhavyaṅgyavyavahārahetau ghṛtādisaṃyogarūpavyañjakevyaṅgyāviṣayake vyabhicāravārakaṃ pratyayapadaṃ prāmāṇyāviṣayakaṃ ghaṭādijñāne vyabhicāravārakaṃ tadviṣayakavyavahārahetvitipadaṃ iti spaṣṭamiti viśeṣaṇakṛtyamanuktvā sidhyaprayojakatve krameṇa nirāha -- sukheti //

---------------------------------------------------------------------------

1. pasādhyaṃ - cha. 2. paṃ - cha.

---------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 44.

--------- -------------- ---------

sukhasākṣātkārasya tatprāmāṇyābhilāpasya ca madhye prāmāṇyānumityaṅgīkāre 1 cānubhavaviruddhaṃ vyāptismaraṇādi bahu kalpyaṃ

syāt / sukhasākṣātkārasya tatsākṣātkā 2 rābhilāpasya ca madhyepi tatkalyyaṃ syāt prāmāṇyānumiti prāmāṇyābhilāparyormadhye 'pi jñānāntaraṃ kalpyaṃ syāditi na tṛtīyaheturasiddhaḥ / nāpyaprayojakaḥ vyavahartavyajñānasya vyavahārahetutvāt /

---------------------------------------------------------------------------

sukhamanubhavāmīti pratyayasya na sukhānubhavaprāmāṇyavyavahārahetutvamasti kintu sukhasākṣātkārānantaraṃ ayaṃ sukhānubhāvaḥ pramā sukhasākṣātkāratvāt purvasukhasākṣātkāravadityādiliṅgajanyaprāmāṇyānumiterevetyabhyāsadaśāpannasthale jhaḍiti prāmāṇyānumitisāmagrīsamavadhānaṃ svakāraṇādhīnamiti jñaptiprāmāṇyānte maṇikṛduktadiśā pramāṇyānumityaṅgīkāra ityarthaḥ-- vyāptismaraṇādīti // parāmarśānumitī ādipadārthaḥ / atiprasaṅgaṃ cāha -- sukheti // tatkālyapyamiti // jātivyaktayorekavittivedyatvaniyamamanupetya 3 sākṣātkārasvarūpajñānāntaraṃ sukhajñānamidaṃ sākṣātkāraḥ svavṛttivartamānaviṣayakatvāditi sukhasākṣātkārattvānumitimupetya taddhetuvyāptismaraṇādikaṃ kalpyaṃ syādityarthaḥ / jñānāntaraṃ śābdādirūpamityarthaḥ / atrāpi hetūcchittireva vipakṣe bādhiketyāha -- vyavahartavyeti //

---------------------------------------------------------------------------

1. vā -ga. 2. ratvā - mu. 3. sukha - mu. a. ā.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 45.

---------- ---------- --------

na ca ghaṭaviśeṣyakatve sati ghaṭatvaprakārakatvalasyaiva prāmāṇyarūpatvāccaturthahetau sādhyavaiśiṣṭyam / tvayāpyaṅgīkṛtasya prāmāṇyollekhamātrasya hetutvāt / tvadanaṅgīkṛtasya sattayā tadullekhasya ca sādhyatvāt / manmate kevalānupramāṇasādhāraṇasya 1 yāthārthyarūpaprāmāṇyaviṣayakatvasya sādhyatvāt kevalapramāṇāsādhāraṇasyollekhasya hetutvācca //

--------------------------------------------------------------------------

tajjñānaprakāretyādicaturthahetau daladvayakṛtyaṃ paroktaniruktibhaṅge vyanaktamiti vyabhicāraśaṅkānavaśātsandigdhāsiddhisvarūpāsiddhī krameṇa nirāha -- nacetyādinā // sukhaṃ me bhūyāditīcchāyāmuktarūpaprakārakatve satyapi na prāmāṇyamiti tadeva tadityasiddhimiti kaścit / tanna / sukhatvavadviśeṣyakatvādirūpaprāmāṇyascecchāyāmapi satvāt / sukhatvavadviśeṣyakatvādikaṃ tadityaśakyaśaṅkam / manmata ityādivakṣyamāṇavirodhāt-- ullekhamātrasya // viṣayatvamātrasyetyarthaḥ / mātrapadena satvavyāvṛttiḥ / etena yanmate tadvatvamanuvyavasāyasya sarvathaivāviṣayo na tanmate nāyaṃheturvakṣyamāṇadiśā prasādhyāṅgakoveti sūcitam / nanu siddhānte 2 satvāsatvaudāsīnyena tadviṣayakatvābhāvātsādhyāvaiśiṣṭyaṃ syādityata āha -- manmata iti // vādajalpakathayoḥ prayogadaśāyāmityarthaḥ / vahnimātrasādhane parvatīyavahninā paryavasānamiva jñānamātraniṣṭaprāmāṇyena pakṣadharmatābalātparyavasānamiti bhāvaḥ //

---------------------------------------------------------------------------

1. ṇayā - ca. mu. 2. satvā iti. na - mu.

---------------------------------------------------------------------------

svata- anu) prāmāṇyavādaḥ pu - 46.

--------- ------------- ----------

1 keci 2 ttu tathāṅgīkartavyatvaṃ sādhyamiti na sādhyāvaiśiṣṭyamityāhuḥ //

nāpyasiddhiḥ sukhameva sukhatvenānubhavāmi stambhameva stambhatvena 3 jānāmītyanubhavāt / etenoktavakṣyamāṇānumāneṣu bādho nirastaḥ / sukhameva sukhatvenānubhavāmītyādijñāne prāmāṇyaśabdānullekhepi tadarthasya sukhatvavati sukhatvaprakārakatva 4 rūpasya prāmāṇyasyollekhāt / yadvā vimataḥ prāmāṇyavirodhyupasthāpakasāmagryasamavahito 'nuvyavasāyaḥ --

---------------------------------------------------------------------------

eteneti // tadvadviśeṣyatvollekhā 5 deranubhavasiddhatvenetyarthaḥ / tadeva vyanakti -- sukhameveti // anullekhepīti // idaṃ jñānaṃ pramāṇamityanākarepītyarthaḥ--ullekhāt // viṣayīkaraṇādityarthaḥ/

pūrvoktahetuviśeṣaṇeṣu prativādivipratipatteḥ prasādhyāṅgakatvaṃ manvānaḥ prāguktapakṣatāvacchedakeṣvekaṃ pakṣatāvacchedakaṃ kṛtvānya hetukṛtyāha-- yadveti // yadvā pūrvaṃ prāmāṇyaṃ kvāpi nānuvyavasāyavedyamiti matamupetya prāmāṇyānumitidṛṣṭantena prayogā uktāḥ idānīṃ tu kvacittadvedyamiti matamupetya tadṛṣṭāntenāha -- yadveti // vimata iti // prāmāṇyaviṣayakatvāviṣayakatvābhyāṃ vipratipattiviṣayaityarthaḥ vimaterapi niyataviṣayatvāyāvacchedakamāvaśyakameva tatkimityata āha -- prāmāṇyeti // upasthāpaketi // upasthititatsāmagrītyarthaḥ/ nanvevamuktarūpānuvyavasāyatvasyaiva pakṣatāvacchedakatvasaṃbhave kiṃ vimatyeticenna"yadyapi vimatirapi niyataviṣayatvāyācchedakasāpekṣā /

---------------------------------------------------------------------------

1. iyaṃ paṅtiḥ nāsti - cha.ka.ga. 2. tta-ca. mu. 3. anubhavāmi - ca. mu.

4. tvādi - cha- ka. mu. 5. katvāde - kuṃ.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 47.

--------- ----------- --------

svaviṣayavyavasāyaprāmāṇyaviṣayakaḥ niṣkampapravṛttihetuvyavasāyaviṣayakānuvyavasāyatvāt ;

---------------------------------------------------------------------------

tathāpi sāvayavatvasādhitena kāryatvena pṛthivyāḥ sakartukatvasādhanamiva svaniyāmakanayatayā ladhbyā vimatyā pakṣatāvacchedo na viruddhaḥ"iti nyāyāmṛtoktadiśopapatteriti tātparyam / atra prāmāṇyeti viśeṣaṇoktyā pratibaddhānuvyavasāye bādhaśaṅkā anuvyavasāya ityuktyā ghaṭajñānamitiśābdajñāne bādhaśaṅkā nirasteti dhyeyam / atītādyaviṣayakapratyakṣatvādirūpatvādanuvyavasāyatvasya prathamajñānagocarānuvyāvasāyotra pakṣatvena paryavasito jñeyaḥ / uttarajñānagocarasya dṛṣṭāntatvenopādānāt / svaviṣayeti sādhyāṃśaḥ pūrvavadvyākhyeyaḥ / prāmāṇyaprakārako vetyapi dhyeyam / pragupasthiteraprayājekatayā nirvikalpakabhaṅge vyaktatvāt / niṣkampapravṛttihetviti vyavasāyaviśeṣa 1 ṇena saṃśayādigocarānuvyavasāyo anuvyavasāyetyuktyā tādṛśajñānagaucaraśābdajñāne ca na vyabhicāraḥ / anuvyavasāyatvaṃ cātītānāgatāviṣayakapratyakṣatvaṃ na tu tatprakāraprakārakatayā tatprakāravadviśeṣyakatayā tajjñānatvarūpamiti yuktam / niṣkampetyādiviśeṣaṇavaiyarthyāt / pūrvoktahetusāṅkaryācca / nāpi jñānāṃśe laukikapratyakṣatvam uttara 2 hetusāṅkaryāt / ata eva sāmānyetyādinā vakṣyamāṇajñānadvayepi na vyabhicāraḥ tasyātītādiviṣayakatvāt atra niṣkampapravṛttītyasya saṃvādipravṛttītyarthaḥ / tena śuktirūpyajñānagocarānuvyavasāyo sākṣirūpe tatra prāmāṇyagrahasya mānatvena tanniṣṭhaprāmāṇyāviṣayake na vyabhicāraḥ -- uktarūpeti //

---------------------------------------------------------------------------

1.ṇantena - mu. 2. hetupadaṃ nāsti - mu . a.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 48.

--------- ---------- ---------

uktarūpavyavasāyāṃśe laukikapratyakṣatvādvā, gṛhītaprāmāṇyena jñānena samānaviṣayakasyottarasya jñānāntarasyānuvyavasāyavat //

atra dvitīyahetau laukikapadam sāmānyapratyāsattyā 1 dijanye vyavasāyaviṣayake jñāne vyabhicāravāraṇāya / 2 jñānāṃśa iti

viśeṣaṇaṃ tu smutyupanīte 'tīta 3 ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavānā 4 samiti yajjñānamātmāṃśe laukikapratyakṣaṃ tatravyabhicāravāraṇārtham / na ca tava ghaṭajñānamastīti śābdajanyaṃ yadghaṭajñānaviṣayakaṃ jñānaṃ tadanuvyavasāye vyabhicāraḥ śaṅkyaḥ /

---------------------------------------------------------------------------

niṣkampapravṛttihetuvyavasāyāṃśa ityarthaḥ / laukikatvaṃ cālaukikapratyāsatyajanyatvam / saṃśayādigocarānuvyāvasāye vyabhicāranirāsāyoktarūpavyavasāyāṃśa ityuktiḥ / gṛhītaprāmāṇyeneti bahuvrīhiḥ / 5 ghaṭādijñāne pravṛttisāmarthyādinā prāmāṇyānumityantaraṃ tatraivāyaṃ ghaṭa ityādyukpannasamānādhikaraṇajñāne prāmāṇyaṃ tadanuvyavasāyavedyamiti

prācīnanyāyamate 'bhyupagamāditi bhāvaḥ / upapādayiṣyate cāgre grantha eva /

sāmānyapratyāsattyādīti // jñānatvasāmānyetyarthaḥ / ādipadena yogajapratyāsattajñānapratyāsatyorgrahaḥ -- jñānāṃśa iti // uktarūpavyavasāyāṃśa ityuktaikadaiśānuvādaḥ / viśiṣṭasya hetorvyabhicāramāśaṅkya 6 vivekena samādhimāha-- nacetyādinā //

---------------------------------------------------------------------------

1. ttijanye - cha. 2.vyavasāyāṃśe - cha. ka. 3. te- ca cha ka ga.

4. ni-kuṃ. 5.yatra - mu. a. 6. vyatirekeṇa - ā.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 49.

--------- ---------- -----------

ghaṭajñānāṃśeghaṭatvavati ghaṭatvaprakārakatvarūpasya tadīyasya prāmāṇyasyāgrahaṇena sādhyā1 bhāvepi laukikapratyakṣatvābhāvena hetvabhāvāt / ghaṭajñānaviṣayakajñānāṃśe tu hetoḥ satve 'pi ghaṭajñānatvavati ghaṭajñānatvaprakārakatvarūprāmāṇya 2 grahaṇena sādhyasadbhāvāt //

na ca dṛṣṭāntaḥ sādhyavikalaḥ / uttarasya jñānāntarasya pūrveṇa prāmāṇyagrahaṇenāvyavahitatve tasyaiva vyavahitatve tu prāmāṇyasmaraṇasyaiva --

-------------------------------------------------------------------------

"svargasādhanaṃ yāga iti jñānasya prāmāṇye niścite tatsamānaviṣayakajñānāntare aprāmāṇyaśaṅkā bhavatīti jñānāntaramagṛhītapramāṇyamapi"ityādimaṇikṛdukteruttarajñānānuvyavasāye prāmāṇyaviṣayakatvaṃ vipratipannamiti vadantaṃ prati sādhyasatvaṃ dṛṣṭānte vyanakti-- na ca dṛṣṭānta ityādinā // uttarasyeti //

anumityādinā gṛhinaprāmāṇyakāt pūrvajñānāduttarasyetyarthaḥ -- tasyāveti // viśeṣaṇajñānatayetyanvayaḥ / prāmāṇyānumitireva prāmāṇyaghaṭakaghaṭatvādiviśeṣaṇajñānatvena prāmāṇyānumityanantarameva ghaṭaghaṭatvanirvikalpakaṃ vinaiva ghaṭatvādiviśiṣṭavyavasāyotpattau taduttarakāle vinaśyatprāmāṇyajñānasatvāditi bhāvaḥ /

na ca vakṣyamāṇadiśā pūrvottarajñānayoḥ prāmāṇyasyaikatvepyuttarajñānagatatvena pūrvamabhānānna tatropanaya iti śaṅkyam /

---------------------------------------------------------------------------

1. dhyasyā - cha. 2. sya - kuṃ.

---------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 50.

---------- ----------- ---------

viśeṣaṇajñānatayā tvadabhapretāyā viśeṣaṇopasthitiviśeṣyendriyasannikarṣatadasaṃsargā-

graharūpaviśiṣṭajñānasāmagryāḥ satvena jñānāntārānuvyavasāyasya prāmāṇyaviśiṣṭavyāvasāyaviṣayakatvāt //

nanu tajjñānaviṣayaketyādisvatastvaniruktau tacchebdena vyaktiviśeṣo na vivakṣyate / kintu grāhyaprāmāṇyāśrayībhūtajñānamātram /

-------------------------------------------------------------------------

yadavacchena yatra yadgrṛhītaṃ tatra tadgrahatvasyaivaupanasāmagrītvāt / candanakhaṇḍa ityādipratyakṣe tathā darśanāt / tathāca tadviṣayakatvāvacchedena pūrvajñāne prāmāṇyagrahāttadviṣayakatvena jñāte dvitīyajñāne tadupanayo bhavatyeveti bhāvaḥ -- sannikarṣeti //

saṃyuktasamavāyarūpetyarthaḥ -- taditi // viśeṣaṇaviśeṣyayoḥ prāmāṇyatadāśrayajñānayorasaṃsargetyarthaḥ /

yattu maṇāvuktaṃ"tajjñānaviṣayakajanyajñānājanyajanyajñānaviṣayatvaṃ 1 svatastavam / tadanya 2 grāhyatvaṃ hi paratastvam / manasā cauvaṃ prāmāṇyagrahasya tajjñānaviṣayakajanyajñānajanyatvānna paratastvahāni -"riti taddhṛdi kṛtvā prakārāntareṇa sādhyavaikalyamāśaṅkate -- nanviti // grāhyaprāmāṇyāśrayajñānaviṣayakajñānājanyatve sati svagrāhyajñānuprāmāṇyaviṣayakattvaṃ sādhyārthaṃ manvānasyeyaṃ sādhyavaikalayaśaṅketi dhyeyam / tajjñānaviṣayakajñānasāpekṣatvopapādanāyāha -- tacchabdeneti // mātramiti // grāhyaprāmāṇyāśrayayatkiñcijjñānāmityarthaḥ / pūrvajñānasya grāhyaprāmāṇyāśrayatvalābhāya sāpekṣattvopapādanāya cāha -- samāneti / prāmāṇyasya bhinnatve tajjñānasāpekṣatvāyogāt / tataśca kimityata āha -- evañceti //

---------------------------------------------------------------------------

1. vā - mu. 2. thā- mu.

---------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 51.

----------- -------- ---------

samānaviśeṣyakatve sati samānaprakārakayośca jñānayo rviśeṣyaprakāraghaṭitaṃ prāmāṇyameka 1 meva / evaṃ coktānuvyavasāyasya grāhyaprāmāṇyāśraya dvitīyajñānaviṣayakajñānānapekṣatvepi prathamajñānaviṣayakajñānasāpekṣatvā nna statastvamiti sādhyavaikalyamiticenna / vyavasāyaprāmāṇyama 4 nuvyavasāyasya 3 viṣayo na veti vipratipattāva 4 nuvyavasāyaviṣayatvamātrasādhanat / tasya ca dṛṣṭānte satvāt / tajjñānaviṣayaketyādinoktasvatastvasyāpi pakṣadharmatābalātsiddheśca //

---------------------------------------------------------------------------

tatpadenoktarūpajñānamātre 'bhimate sati prāmāṇyasyaikattve ca satītyarthaḥ -- sāpekṣatvāditi // prāmāṇyarūpa viśeṣaṇopanāyakattveneti bhāvaḥ-- sādhyavaikalyamiti // jñānaprāmāṇyaṃ tajjñānaviṣayakajñānājanyajñānagrāhyaṃ na veti vipratipattau tadṛśajñānagrāhattvasyaiva svatastvavādinā sādhyatvāt / tasya ca dvitīyajñānaprāmāṇye 'bhāvena tadanuvyavasāye tajjñānaviṣayakajñānājanyattve sati svagrāhyajñānaprāmāṇyaviṣayakatvarūpasādhyasyābhāvāditi bhāvaḥ / paroktasvatastvepi na doṣa ityāha -- tajjñāneti // dṛṣṭānte sādhyānugamārthaṃ 5 svagrāhyajñānaprāmāṇyaviṣayaka ityeva sādhyakaraṇepi ttvadabhimataviśiṣṭasādhyasiddhiḥ hetoḥ pakṣadharmato syādeva / niṣkampapravṛttihetuvyavasāyaviṣayakānuvyāvasāyatvādirūpahetunā prathamajñānagocarānuvyavasāyarūpapakṣaniṣṭhena --

---------------------------------------------------------------------------

1. prakāra- ka. 2. pya - ka. 3. yavi - cha - ka. 4.pya - ka 5.svapadaṃ na -ā.

---------------------------------------------------------------------------

svata - anu) prāmāṇyavādaḥ pu - 52.

---------- ----------- ------------

yadvā anumityanuvyāvasāyo dṛṣṭāntaḥ / na ca navīnanyāyamate tatrāpi svataḥ prāmāṇyābhāvātsādhyavaikalyam / tathātve tatprāmāṇye kadācitsaṃśayaviparyayavyatirekapramānyatarāpātāt //

---------------------------------------------------------------------------

- prāmāṇyaviṣayakatvaṃ siddhyat 1 anuvyavasāyasya tajjñānaviṣayakajñānānapekṣattvāduktarupameva siddhyatīti bhāvaḥ //

anumityādiprāmāṇyaṃ svata iti prācīnamatānurodhenāha-- yadveti // etena bhinnabhinnadṛṣṭānyakathanena manmate sarvatra svatastvamiva tvanmate na sarvatra prāmāṇyasya paratastvam / kvacitsvatastvasyā 2 bhyupagamāt / tathāca kimardhajaratīyena sarvatrāpi svatastvamevopeyamiti sūcitam //

nanu maṇau"yattvanumānasya nirastasamasta 3 bhramāśaṅkasya svata eva prāmāṇyagraha ityuktamācāryaiḥ taddhūmati vahnijñānatvamanumiteḥ prāmāṇyaniyatamanuvyavasāyeco 4 panītam tato viśeṣadarśanānna tatrāprāmāṇyaśaṅketi / prāmāṇyaniścacayādivāprāmāṇyaśaṅkāvirahādarthaṃ niścitya niṣkampavyavahāra ityabhiprāyam 5"iti

prācīnamatasyānyathātātparyasyoktatvātkathaṃ tanmate 'yandṛṣṭānta iti bhāvenāśaṅkya tenāpyaṅgīkarayati -- yacetyādinā //

saṃśayeti // anumitiḥ pramā na veti saṃśayaḥ apramaiveti viparyayaḥ pramā na bhavatīti prāmāṇyavyatirekaviṣayapramā nā syāt / tadvirodhinaḥ prāmāṇyaniścayasyānudayādityarthaḥ / na ceṣṭāpattiḥ / nirastasamastavibhrametyuktivirodhāt /

---------------------------------------------------------------------------

1. ti/ pracīnamatasyānyathātātparyasyāsiddhatvāt - a. 2. pya - ā mu.

3. vi - a. 4. no - kuṃ. 5. ya"ityuktatvā - a.

---------------------------------------------------------------------------

svata - anu ) prāmāṇyavādaḥ pu - 53.

---------- -------- -------

nanu vahnijñānapramāṇyaniyatasya dhūmavadviśeṣyakatve sati vahniprakārakatvasyānumityanuvyāvasāyena grahaṇā 1 ttatrāsaṃśaya iti cenna / anumatervahnimatvamātraviṣayakatvena bahirarthasya dhūmatvasyopanāyakābhāvenānuvyavasāyāviṣayatvāt //

---------------------------------------------------------------------------

2 vyatirekapramāpatteraniṣcatvācceti bhāvaḥ / ata eva na dharmyajñānādinopapattiḥ / kadāpi vibhramābhāvopagamāt / atra saṃśayaviparyayayorekarāśīkaraṇādanyatareti sādhu /

maṇyuktameva saṃśayādinivṛtyupāyamāśkate -- nanviti // niyatasyeti // yatra dhūmavadviśeṣyakatve sati vahniprakārakatvaṃ tatra vahnimadviśeṣyakatve sati vahniprakārakatvamiti vyāpteriti bhāvaḥ / kiṃ dhūmavadviśeṣyakatvamanumityupanītameva tadanuvyavasāyena gṛhyata ityucyate atha parāmarśopanītamiti hṛdi vikalpyādyaṃ nirāha -- anumiteriti // upanāyaketi // anuvyavasāye bhāvakābhāvenetyarthaḥ / upalakṣaṇaṃ caitat / prāmāṇyanayatasyāpi tatvenābhāne saṃśayā 3 nirāsāt / dhūmavadviśeṣyakatvāde rvahnimadviśeṣyakatvavyāpyatvasya bahirarthasyānumitau sarvathābhānābhāvena tadanuvyavasāye tasyopanāyakābhāvenānuvyavasāyāviṣayakatvādityāpi dhyeyam / yattu prāmāṇyavyāpyasya svarūpeṇaiva jñānaṃ saṃśayādivirodhītyetadihaivānanyagatyā kalpyata iti tanna / svatastvenāpyupapatyānanyagaterabhāvāt /

---------------------------------------------------------------------------

1. nna tatra saṃśaya - cha. 2. vyabhicāra - ā. 3. dera - mu - a- ā.

---------------------------------------------------------------------------

svata-anu) prāmāṇyavādaḥ pu - 54.

-------- ---------- ---------

na ca liṅgaparāmarśastadupanāyakaḥ / yatrānumitidvayecchā tatra parāmarśānantaraṃ prathamānumitirūpasādhyasiddheḥ satvepyanumititsādhīnapakṣatāyāḥ satvenānumatityanantataraṃ tadanuvyavasāyakāle upanāyakaparāmarśanāśāt / jñānāntaropanītasya jñānāntarānuvyavasāyena grahaṇe 'piprasaṅgācca / vahnamanuminomītyanuvyavasāyena dhūmatvasyānullekhanāt 1/

---------------------------------------------------------------------------

dvitīyaṃ nirāha -- na ceti // anumitidvayeccheti // nanu pūrvaṃ mamānumitidvayaṃ syāditīcchā paścālliṅgaparāmarśaḥ paścādanumitiḥ / anantaraṃ dvitīyānumityutpattivelāyāṃ dhūmavattvopanāyakasya parāmarśasyānāśepi dvitīyotpattisamaye pūrvotpannecchāyā abhāvādanumitsāyā abhāvena dvitīyānumityutpāda evāyukta iti canna / anumitsāpadenānumitsāviṣayasidhyananuguṇānantaritatvasya vivakṣitattvāt / tathaiva pakṣatālakṣaṇe 'bhidhāvāditi bhāvaḥ / pakṣatāyā ityupalakṣaṇam / vinaśyadavasthaparāmarśabhāvādityapi dhyayam /

anumityanantaramiti // dvitīyānumi 2 tyutpatyanantaramityarthaḥ / anumityantaramiti pāṭhe jāyata iti śeṣaḥ / nanu tadāparāmarśanāśepi tajjanyasaṃskārasahitānuvyavasāyasyāstu tadgrahaṇamityata āha -- jñānāntareti //

ghaṭajñānānuvyavāsāye paṭajñānopanītasya bhānāpatterityarthaḥ / nanu tadupanītasya tajjanyajñānāntarūnuvyavasāyena grahaṇamityuktau na doṣaityata āha -- vahnimiti // etena parāmarśaniṣṭhaprāmāṇyānumityupanītaṃ dhūmavadviśeṣyakatvamiti prattyaktam /

--------------------------------------------------------------------------

1. lekhāt - ca, lekhācca - kuṃ. 2. utpattipadaṃ na - mu.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 55.

---------- ---------- --------

etenaiva dhūmavatve parāmarśopanīte 'nantaraṃ vahnimatvaviṣayatvena jāyamānānumitiḥ surabhicandanamiti jñānavadviśiṣṭavaiśiṣṭya 1 jñānasāmagrīmahimnā liṅgopahitalaiṅgikaviṣayeti saivopanāyaketi nirastam / anumitervahnimatvamātraviṣayatvānubhavabalena pratyakṣajñāna eva sāmagrīmahimnaḥ saṃkecāt / asaṃkoce vā dhūmavati dhūmaprakārakatvarūpasya 2 prāmāṇyasyānumityanuvyāvasāyena grahaṇe 3 dhūmavattvāṃśe 4 'numitiḥ svataḥ prāmāṇyādṛṣṭāntasiddhiḥ / kiñcaivaṃ vahnimatvāṃśasya

sākṣādanumityupanītatvādvahnimadnaśeṣyakatve sati vahniprakārakatvarūpaṃ prāmāṇyamevānumityanuvyavasāyasya 5 viṣayostviti na sādhyavaikalyam /

---------------------------------------------------------------------------

saiveti // anumitirevetyarthaḥ / etenaivetyuktaṃ vyānakti-- anumiterityādinā // svata iti // jñānānuvyavasāyavedyaprāmāṇyakatvarūpasvataḥprāmāṇyādityarthaḥ--dṛṣṭānteti // dhūmatvāṃśe anumityanuvyavāsāyavaditi dṛṣṭāntetyarthaḥ / nanvevaṃ tatreva kvāpi vipratipannaprāmāṇyamanuvyavasāyavedyaṃ na syāt / saṃśayādyabhāvasya jñānānuvyavasāye prāmāṇayyavyāpyaviṣayakatvādevopapatteḥ / tata eva niṣkampapravṛttyupapatteścetyata āha -- kiñcaivamiti / dhūmavatvāṃśe svataḥ prāmaṇye satītyarthaḥ-- sākṣāditi/ dhūmavatvāṃśa iva jñānāntaranairapekṣyeṇetyarthaḥ /

-------------------------------------------------------------------------

1. bodha- cha. 2.'sya' iti na ca.cha.ka.mu. 3. ṇāt - cha. kuṃ.

4. eva -kuṃ. 5. 'sya ' iti na -mu,

---------------------------------------------------------------------------

svata-anu) prāmāṇyavādaḥ pu - 56.

-------- --------------- -------------

yadvā ahaṃ sukhīti jñānaprāmāṇyaṃ tadanuvyavasāyaviṣayaḥ tasminsatyaprakāśamānatvarahitatvāt vyavasāyavat / na cāsiddhiḥ / tathātve 1 tatprāmāṇye kadācitsaṃśayādyāpātāt /

---------------------------------------------------------------------------

prāmāṇyamevetyevakāreṇa prāmāṇyāṃśa eva saṃśayādyabhāvasyopagamena tatraiva tanniścayasvīkāro yukto na tu vyāpyāṃśe tanniścayasvīkāraḥ prāmāṇyavyāpyatvenāpi tanniścayāvaśyaṃbhā 2 vaścetyācaṣṭe /

evaṃ prācīnamate 'vipratipannaṃ navīnamate prasādhyāṅgakaṃ dṛṣṭāntamuktvā prayoga uktaḥ / adhunā navīnamatepyavipratipannadṛṣṭāntakaṃ prayogamāha-- yadveti // yadvā pūrvamanuvyavasāyapakṣakānprayogānuktvedānīṃ tadviṣayapakṣakaprayogāvāha -- yadveti // vastutastviti ca //

yadvā tadvattvāderbāhyārthāsya nānuvyavasāyaviṣayatetyatastarhi sukhatvavattvāderabāhyatvāttatrāstu svato vedyateti bhāvenāha -- yadveti // viṣaya iti // sattayetyapi dhyeyam / tasminnityanena tadanuvyavasāyaparāmarśaḥ / sādhyāviśeṣanirāsāya nañdvayam -- tathātva iti // jñānānuvyavāse sati tatprāmāṇyāprakāśa ityarthaḥ / 3 dharmyajñānābhāvātkoṭismṛterapi kadācitsaṃbhavāditi bhāvaḥ / nanu"āntaraprāmāṇyamapi na svataḥ / tasya svatastve vā na sarvasya tathātvam / viśeṣyaniṣṭhātyantābhāvapratiyogiprakārānavacchinnatvādikaṃ prāmāṇyam svato gṛhītumaśakyamiti parata eva gṛhyata"iti maṇikṛdukteḥ kathamanuvyavasāyavedyatāsādhanamityata statsvarūpaṃ nirdhārayannena viśiṣyāpyāha -- vastutastviti //

---------------------------------------------------------------------------

1. kadācitprāmāṇye saṃ - ca- cha. 2.vācce -mu. 3. dharmijñānabhāvāt - mu.

dharmijñānasya bhāvāt - a.

---------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 57.

---------- ------------ ---------

vastutastu tadvati tatprakārakatva 1 rūpaṃ yāthārthameva prāmāṇyam tajjñānasyaiva pravartakatvāt / tatrānuvyavasāyasya vyavasāyagataṃ yatkiñcidviśeṣayakatvaṃ rajatatvaprakārakatvaṃ 2 jñānatvaṃ ca viṣaya ityatra na vivādaḥ / kintu viśeṣyasya yadrajatatvavaiśiṣṭyaṃ tadviṣayakatva eveti tadeva sādhyate /

niṣkampapravṛttihetuvyavasāyaviṣayabhūtaṃ dharmidharmivaiśiṣṭyaṃ sattayānuvyavāsaya 3 viṣayaḥ niṣkampapravṛttihutuvyavasāyaviṣayatvāt viśeṣyavat / nacāprayojakatā / vaiśiṣṭyapratītisāmagryā vakṣyamāṇatvāt ;

---------------------------------------------------------------------------

tadvatīti // viśeṣyatvaṃ saptamyarthaḥ / tadvadviśeṣyakatve sati tatprakārakajñānatvarūpetyarthaḥ / tadvadviśeṣyakatvamātrasya bhrame 'pi satvāt /

niṣkampeti / saśaṅkapravṛttihetuvyavasāyaviṣaye bādhanirāsāya hetvantaṃ vyāvasāyaviśeṣaṇam / hetau ca vyabhicāranirāsāya / vaiśiṣṭyaṃ ca paramate samavāyādibhiḥ siddhānte svarūpasambandhādibhiḥ / yanmate vaiśiṣṭyamanuvyavasāyaviṣayopi na svātantryeṇa tadviṣaya ityabhyupagamastanmate siddhasādhanirāsāya sattayeti viśeṣam / vādinaṃ prati tatsārthakyamādyasādhya vivṛtāvasmābhiruktaṃ dhyeyam -- vaiśiṣṭyeti // sattayetyapi yojyam -- vakṣyamāṇatvāditi // uttara 4 bhaṅgabādhoddhāre nanveva mityādigranthenetyarthaḥ / tathāca tādṛśavyavasāyaviṣayatvasyaivoktasādhye sāmagrītvena sāmagrīmupetya kāryānabhyupagame vyāghātāprasaṅgānnāprayojakatvami 5 tyarthaḥ /

---------------------------------------------------------------------------

1. jñānatva - cha. ka. 2. jñānatvaṃ, itināsti - kuṃ. 3. sya -mu. 4.

4. ratrabādho - mu - a - ā. 5. ti bhāvaḥ - ā.

--------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 58.

-------- ---------- ---------

yadvā vimato 'nuvyavasāyaḥ svagrāhyajñānaprāmāṇyaviṣayīkaraṇayogyaḥ / anuvyavasāyatvāt / gṛhītaprāmāṇyajñānaviṣayakajñānāntarānuvyavasāyavvasāyavat /

anumityanuvyavasāyavadvā / vyavasāyaviṣayabhūtaṃ dharmadharmivaiśiṣṭyaṃ vā svaviṣayavyavasāyaviṣayakānuvyavasāyaṃ prati sattayā viṣayatvayogyaṃ --

---------------------------------------------------------------------------

dvitīyaniruktyanurodhena prayogatrayamāha -- yadveti // iti sāmānyataḥ svatastvaṃ sādhyamityanvayaḥ / tatrādyamanuvyavasāyapakṣakam / uttaraṃ tu dvayaṃ tadviṣayapakṣakam / tatrāpyādyaṃ vyavasāyaviṣayapakṣakam / antyaṃ 1 tanniṣṭhaprāmāṇyapakṣakamiti vyaktam / vimata iti // prāmāṇyaviṣayīkaraṇayogyatvatadayogyatvābhyāṃ vimativiṣayaḥ / vimaterapi niyataviṣayatvāyāvacchegakasyāpekṣitatvāttadāha -- anuvyavasāya iti // vakṣyamāṇadiśā tatprakāraprakārakatvādirūpānuvyavasāyatvena niyatā ladhvī vimatireva pakṣatāvacchedaketyarthaḥ / ata eva pramānuvyavasāye na bādhādiḥ / vakṣyamāṇarūpānuvyavasāyatvasya tatrābhāvāt / bādhanirāsāya svagrāhyajñāneti sādhyaviśeṣaṇam / yogyatvaṃ ca svaviṣayajñānadvārā prāmāṇyāvacchinnasahajaśaktikatvaṃ dhyeyam / vakṣyamāṇarūpānuvyavasāyatvāditi hetvartho dhyeyaḥ / tenāpramāgocarānuvyavasāye na vyabhicāraḥ / gṛhīteti // ayaṃ ca dṛṣṭānto"na ca dṛṣṭāntaḥ sādhyavikalaḥ"

ityādinā prāgeva sādhita iti bhāvaḥ / prācīnamatarītyāha -- anumitīti // ayamapi dṛṣṭānto navīnamatepi prāksādhitaḥ -- vyavasāyeti // pramārūpo vyavasāyo 'trābhāmataḥ -- viśeṣyavaditi //

---------------------------------------------------------------------------

1. tu - mu. a. ā.

---------------------------------------------------------------------------

svata-anu ) prāmāṇyavādaḥ pu - 59.

-------- ---------- ----------

vyavasāyaviṣatvāt viśeṣyavat ; tattajjñānaprāmāṇyaṃ vā svāśrayajñānaviṣayakānuvyavasāyaviṣayatvayogyaṃ tadviṣayatvayogyopādhyaghacitajñānadharmatvāt tattajjñānatvavaditi sāmānyataḥ svatasttavaṃ sādhyam /

na cāntyahetorasiddhiḥ / prāmāṇyopādhorviṣayasatvasya vyavasāyaviyatvenānuvyavasāyaviṣayatvayogyatvāt / yogyāyogyopādhighaṭite pramāpramānyataratvadau vyabhicāranirāsāya nañdvayam /

tadviśeṣyavadityarthaḥ /"prāmāṇyaṃ jñānagrāhakamātragrāhyaṃ aprāmāṇyetarajñānavṛttidharmatvāt jñānatvavat"iti -

"pratyakṣavacca prāmāṇyaṃ svata eva"

ityetadvyākhyānasudhāyāmuktamanumānaṃ pariṣkṛtyāha -- tattajjñāneti / yogyamiti // 'yogyatvaṃ ca sākṣiniṣṭāṃ sahajāṃ grahaṇaśaktiṃ prati svaviṣayajñānadvārāvacchedakatva"miti pūrvoktaṃ dhyeyam / tadviṣayatvāyogyopādhyaghaṭitetyuktyā sudhāsthāprāmāṇyetarapadārtho vivṛtaḥ / tena viśeṣyāvṛtyaprakāraka 1 tvarūpaprāmāṇye vyabhicāro nirastaḥ / sāmānyataḥ // pratibaddhāpratibaddhasādhāraṇyeneti vā prāmāṇyamātrasādhāraṇyeneti vā natvahaṃ sukhīti jñānaprāmāṇyamitivadviśiṣyetyarthaḥ / vaiśiṣṭyasatvāviṣayakatva eva vivādādāha -- viṣayasatvasyeti // anyataratvādāviti // tadviṣayatvayogyopādhighaṭita jñānadharmatvādityuktāvuktasthale hutusatvepi sādhyābhāvādvyabhicāraḥ prapnotīti tannirāsāya tadviṣayatvayogyopādhyaghaṭitetyuktarityarthaḥ /

---------------------------------------------------------------------------

1. tvādi - mu - a.

------------------------------------------------------------------------

svata- anu ) prāmāṇyavādaḥ pu - 60.

---------- ---------- ----------

anuvyavasāyatvaṃ ca vyavasāyaprakāraprakārakatayā tatprakāravadviśeṣyakatayā ca tadviṣayapratyakṣatvaṃ vā jñānāṃśe laukikapratyakṣatvaṃ veti na kaściddoṣaḥ /

---------------------------------------------------------------------------

viśeṣyaniṣṭhātyantābhāvapratiyogiprakārānavacchinnatvatadvatitatprakārakatvā 2 dirādipadārthaḥ / jñānadharmatvādityevoktāvapramātvādau vyabhicāra iti bhāvaḥ /

nanvatra sarvānumāneṣvabhimatamanuvyavasāyatvaṃ yadijñānagaucarajñānatvaṃ tadā jñānamiti śabdajajñāne bādhādirdeṣaḥ / saviṣayakajñānagocarajñānatve tu ghaṭajñānamiti śābdajñāne doṣaḥ / jñānagaucarapratyakṣatvetvapramāgocarānuvyavasāye sāmānyapratyāsattijanyajñānagocarapratyakṣe ca bādhādireva / jñānadaucaranityajñānatve 3 īśvarajñānamādāya siddhasādhanatetyata āha -- anuvyavasāyatvaṃ ceti // etena"tārkikābhimatānuvyavasāya evāsmākaṃ sākṣīti"praguktaṃ vivṛtaṃ dhyeyam / atra dalakṛtyaṃ prageva vyaktam /

nanu yadi vyavasāyaprakāraprakārakatayetyādirūpamanuvyavasāyatvaṃ tarhīdameva prāmāṇyaviṣayakatvamiti siddhasādhanatā 4 doṣa iti cenna / sattayā pramāṇyollekhasyāsminpakṣe sādhyasyābhimatatvāt / yadā tu prāmāṇyaviṣayakatvamātrameva sādhya 5 miti mataṃ tatpakṣe prakārāntareṇāha -- jñānāṃśa iti //

--------------------------------------------------------------------------

1. iyaṃ paṅtiḥ cha- pustake nāsti. 2. nyataratvā-mu. 3. tvī-mu. 4. dirde- mu -a. 5.mabhi-mu-a.

---------------------------------------------------------------------------

svata-anu) prāmāṇyavādaḥ pu - 61.

-------- ------------- ----------

aprāmāṇyaṃ tu visaṃvādādyanusaṃdhāne satyeva gṛhyata iti na svatastvadgrahaḥ / prāmāṇyadhīstu saṃvādādyanusaṃdhānaṃ vināpi dṛṣṭeti viśeṣaḥ /

nanu gṛhītāprāmāṇyajñānasamānaviṣayakajñānāntarāprāmāṇye saṃśayādarśanena tatrānuvyavasāyavedyatve siddhe 'nyatrāpi

tathetyaprāmāṇyadhīrapi svataḥ syāditi cenna // aprāmāṇyopādhervyavasāyaviṣayābhāvasya tadanupanītatvenānuvyavasāyāyaugyatvāt /

---------------------------------------------------------------------------

laukikatvaṃ tu sāmānyapratyāsatyādyajanyatvam / jñānāṃśe iti viśeṣaṇaṃ tu smṛtyupanīta atīta 2 ghaṭajñāne tadviṣayakamahaṃ ghaṭajñānavāniti yajjñānamātmāṃśe laukikapratyakṣaṃ tatra bādhādinirāsāyeti bhāvaḥ / nanvevaṃ jñānadharmatvabāhyāryatvayoraviśeṣādvisaṃvādāpekṣatvasyobhayatra sāmyādapyaprāmāṇyamapi svato gṛhyateti tataḥ kaḥ prāmāṇyasya viśeṣa ityata āha -- aprāmāṇyaṃ tviti //

vivariṣyate caitatprāmāṇyānumityasaṃbhavavāde -- dṛṣṭeti // abhyāsadaśāpannasthala iti bhāvaḥ /

nanu anuvyavasāyaḥ svagrāhyajñānāprāmāṇyaviṣayīkaraṇāyogyaḥ / anuvyavasāyatvāt

gṛhītāprāmāṇyakajñānasamānaviyakajñānāntakarānuvyavasāyavadityābhāsasāmyamāṅkya nirāha--nanvityādinā // vyavasāyeti // vyavasāye idaṃ rūpyamityādibhrame aviṣayo yo 'bhāvo rajatatvābhāvastasyetyarthaḥ / tadabhāvavati tatprakārakatvaparūpatvādaprāmāṇyasya tadghaṭakepādhirūpasyābhāvasyedaṃ rūpyamiti jñāne 'nullekhena nedaṃ rūpyamiti jñāna evollekhena kathaṃ tasyānuvyavasāyayogyatvam /-------------------------------------------------------------------------

1.yasattvābhā - cha. 2. te - mu. ā. -ā .

---------------------------------------------------------------------------

svata-anu) prāmāṇyavādaḥ pu - 62.

-------- ----------- ----------

taduktaṃ bhagavatpādaiḥ"prāmāṇyaṃ ca svata eva anyathānavasthānāt"iti / jñāyata iti śeṣaḥ / uktānumānasādhyāna vinoktahetūnāṃ pakṣe 'vasthityayogādityarthaḥ /

svatastve 'numānāni // 3 //

-----------------------------

nanūktarūpaṃ yāthārthyaṃ na sākṣiṇo -

---------------------------------------------------------------------------

tathā ca tatra bādha eva doṣa iti bhāvaḥ-- taduktamiti // svatastve etānyanumānānyanavadyānītyetadviṣṇutatvanirṇaya uktamityarthaḥ / tatpaṭhitvā prakṛtānuguṇamarthamāha -- prāmāṇyaṃ ceti //

svatastve 'numānāni // 3 //

--------------------------

nanu aprāmāṇyaghaṭakopādherabhāvasya vyavasāyāviṣayatayā tadanuvyavasāyavedyatvamaprāmāṇyasya bādhitamiti yathocyate tathaiva prāmāṇyaghaṭakopādherdharmivaiśiṣṭyasya vyavasāyaviṣayatvepi na tadanuvyavasāyaviṣayatā / tasya bahirthātvāt anyathā dharmadharmyaṃśa iva vaiśiṣṭye asti na veti kadāpi saṃdeho na syādīti bhāvena"astu tāvadidaṃ prāmāṇyaṃ tathāpyanuvyavasāyāyānantaraṃ vyavasāyasya prāmāṇye arthasya tadvatve ca saṃśayasyānubhavasiddhatvānnārthatadvattvaṃ tasya viṣayaḥ"iti maṇikṛduktaṃ hṛdi kṛtvā śaṅkate -- nanviti // tadvati tatprakārakajñānatvarūpamityarthaḥ /

vakṣyamāṇopādānasaukaryāyaitaduktiḥ / svarūpajñānaṃ sākṣīti siddhāntā 2 vaṣṭhambhenāha-- sākṣiṇa iti // mānasajñānānubhavo anuvyavasāya iti matāvaṣṭambhenāha--anuvyavasāyasya veti //

---------------------------------------------------------------------------

svatasvānumāneṣu bodhoddhāraḥ prāmāṇyavādaḥ pu - 63.

--------------------- ------------- -----------

anuvyavasāyasya 1 vā viṣayaḥ / rajatatvaprakārakatve sandehādarśanena tasya tadviṣayakatvepi rajatatvavadviśeṣyakatve saṃdehadarśanena rajatatvavatvarūpebahirarthe tasyāsāmarthyāt / tathāca svatastvānumānāni bādhitaviṣayāṇīti cenna / sukhatvavatvāderbahirarthatvābhāvena sākṣivedyasukhavedyasukhādijñāne svataḥ prāmāṇyāpratihateḥ /

kiñca kiṃ rajatatvādivaiśiṣṭyamanuvyāvasāyāviṣaya eva kiṃ vā vyavāsāyaviṣayatayā tadviṣayopi svātantryeṇa tadaviṣayaḥ / nādyaḥ / anuvyavasāyasya sasaṃbandhitāvacchedakarajatatvādivaiśiṣṭyaviśayakatvaniyamāt /

---------------------------------------------------------------------------

tadvaddiśeṣyakatvasandehasya tadvatvasandehaparyavasānādrajatatvavatvarūpetyuktam-- tasyeti // anuvyavasāyasyetyarthaḥ /

sarvaprāmāṇyasya svatastvānāpatterāha--kiñceti //"nārthatadvatvaṃ tasya viṣayaḥ"iti maṇyukterubhayathā saṃbhavāt svātantryeṇeti kaiścidvyākhyānācca dvedhā vikalpaḥ --saṃbandhiteti // vyavasāyasaṃbandhini rajate yā saṃbandhitā tadavacchedaketyarthaḥ --niyamāditi // saṃyogapratyakṣādau tathā darśanāditi bhāvaḥ / na ca saṃyoganirvikalpe vyabhicāraḥ / tadabhāvasya vakṣyamāṇatvāt / tasyāpi saṃyogyaṃśe savikalpakatvācca /

---------------------------------------------------------------------------

1. sasabandhikavyavasāyasya - ga. 2. matā - a.mu.

---------------------------------------------------------------------------

sva-a-vā-dvāraḥ) prāmāṇyavādaḥ pu - 64.

--------------- ---------- --------

dharmadharmyaṃśayoriva tadvaiśiṣṭyāṃśepi vyavasāyapratyāsatteḥ satvena tadapratītau hetvabhāvācca / sajataṃ jānāmītyanuvyavasāyepi rajatarajatatvayoḥ --

--------------------------------------------------------------------------

sākṣātkārapadenāsādhāraṇadharmaprakāreṇa sasaṃbandhikasākṣātkārasyābhipretatvācca / ata eva guṇatvaprameyatvādisāmānyapratyāsattijanye sasaṃbandhīkasaṃyogādisākṣātkāre

na vyabhicāraḥ / na caivamapi saṃyogatvasāmānyapratyasattijanye saṃyogasākṣātkāre vyabhicāraḥ / evaṃ hi laukiketyapi sākṣātkāro viśeṣaṇīyaḥ --dharmeti / bāhyārthatvepi rajatasthaṃ rajatatvaṃ tadādhārabhūtaṃ viśeṣyaṃ ca yathānuvyavasāyasya viṣayaḥ tathā rajate rajatatvavaiśiṣṭyamapi viṣayostu, na hi vyavasāyaḥ svaviṣayamadhye dharmadharmiṇorevopanāyako na vaiśiṣṭyasyetyatra niyamakasya satveneti vārthaḥ /

nanu dharmadharmyaṃśayoḥ saṃśayo na kadācit tadvatvāṃśe tu sostīti saṃśaya eva tadapātītau hetu 1 kalpaka iti cenna / tasyānyathopapattervakṣyamāṇatvāditi bhāvaḥ/

nanu vaiśiṣṭyasyāpi bhāne bhāsamānavaiśiṣṭyapratiyogi 2 tvarūpasya rajatatvādigatasya prakāratvasyāpi bhānaprasaṅgenedaṃ 3 rajatatvena jānāmītyevānuvyavāyo bhavennatvidaṃ rajataṃ jānāmītyata āha -- rajatamiti //

apītyu 4 pagamavādaḥ / rajatatvevetyevākāro natvevaṃ tathāpatyirthaḥ / yadvā vaiśiṣṭyasyānuvyavasāyāviṣayatve doṣāntaramāha--rajatamiti // na kovalaṃ samūhālambana ityaperarthaḥ /

---------------------------------------------------------------------------

1. tuḥ - mu. 2. tvādi - mu. 3. ca -mu. 4. tyabhyu - a. ā, mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 65.

------------------ ------------- ----------

svarūpeṇaiva bhāne tasya purovarti 1 rajatatve jānāmīti samūhālambanarūpānuvyavasāyādviṣayabhedābhāvāpātācca / vyavasāyagatasya rajatatvavaiśiṣṭyaviṣayakatvasyāsiddhyāpātācca / nahyanuvyavasāyādanyena tatsiddhiḥ/ na ca vaiśiṣṭyamagṛhṇannananuvyavasāyastadviṣayakatvagra 2 haṇe śaktaḥ /

nanu vaiśiṣṭyaviṣayakavyavahārādiliṅgakānumityā vyavasāyaprāmāṇyānumityā vā tatsiddhiḥ / na tvanuvyavasāyena / idaṃ rajatvena jānāmītihi tadākāro natvidaṃ rajatamiti / tṛtīyārthaśca na vaiśiṣṭyam / vyavasāyepi tadarthollekhāpatteḥ / kiṃ tu vyavasāyagataṃ rajatatvaprakārakatvam / tasmādvaiśiṣṭyaṃ nānuvyavasāyaviṣaya iti cenmaivaṃ / vaiśiṣṭyaviṣayakatvasyānumeyatve 'numi 3 titaḥ prāktatra kadācitsaṃśayādyāpātāt /

---------------------------------------------------------------------------

4 idaṃ rajatamiti vyāvasāyamānākrāratayotpādyanepīti vārthaḥ--svarūpeṇaiva // asaṃbaddhavetyarthaḥ/ asiddhīti--rajatarajatatvayoḥ svarūpeṇaiva bhāna ityanukarṣaḥ / tadviṣayakatveti // vaiśiṣṭyaviṣayakatvetyarthaḥ /

vyavahārādīti // pravṛttirādipadārthaḥ / vyavasāyo vaiśiṣṭyaviṣayakaḥ tadviṣayavyavahārapravṛttihetutvāt saṃmatavadityanumityā idaṃ jñānaṃ pramāṇaṃ samarthapravṛttihetutvādityādiprāmāṇyānumityā vetyarthaḥ /

---------------------------------------------------------------------------

1. rajatatve -ca. mu. 2. he- ca. cha. ka.ga.mu. 3.teḥ - ca.

4. iyaṃ paṅktiḥ - a. pustake nāsti.

--------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 66.

---------------- -------------- --------

bhāsamānavaiśiṣṭyapratiyogitvādanyasya prakāratvasyābhāvenedaṃ rajatatvena jānāmītyākāreṇaivānuvyavasāye 1 dharmadharmyaṃśaviṣayakatvasyeva vaiśiṣṭyaviṣayakatvasyāpi bhāne 'nubhavasiddhe tatyāganānyatastatsiddhikalpane dharmadharmyaṃśaviṣayakatvasyāpyanyataḥ siddhikalpanāpātācca / na ca vyavasāyasya vaiśiṣṭyaviṣayakatvamagṛhṇan dharmyaṃśādiviṣayakatvamātraṃ gṛhṇannanyo 'nuvyavasāyo 'nubhūyate /

na ca vyāvartakatvaṃ vā tajjñānajanakajñānaviṣayatvaṃ vā --

---------------------------------------------------------------------------

tadvadviśeṣyakatvasya prāmāṇyarūpatvāditi bhāvaḥ -- tatsiddhiḥ // vyavasāyavaiśiṣṭyaviṣayakatvasiddhirityarthaḥ /"idaṃ rajataṃ jānāmīti nānuvyavasāyākāraḥ / bahirviśeṣyake manaso 'sāmarthyāt / kiṃ tvidaṃ rajatatvena jānāmītī"tyādimaṇyuktamāha -- idaṃ rajatatveneti // vaiśiṣṭyaviṣayakatvasyeti // vyavasāyagatasyetyanuṣaṅgaḥ -- dharmyaṃśeti // idantvaviśiṣṭedamaṃśaviṣayakatvasyevetyarthaḥ / viśeṣyāṃśeti vārthaḥ--anyata iti // anu 2 vyavasāyādanyato vyavahārādiliṅgato vyavasāya 3 prāmāṇyānumitito vetyarthaḥ / saṃśayābhāvatadbhāvau tvanyathopannāviti bhāvaḥ / nanu tadaṃśe 'nuvyavasāyāntarataḥ siddhiranubhavasiddhetyato nirāha -- na ceti //

anyasya prakāratvasyābhāvenetyetasyāsiddhimāśaṅkya nirāha --na ca vyāvartakatvamityādinā // viśeṣyaniṣṭhavṛttibuddhijanakatvaṃ vyāvartakatvaṃ--tajjñāneti // vaiśiṣṭyajñānetyarthaḥ / viśeṣaṇajñānasya viśiṣṭajñānajanakatvāditi--bhāvaḥ-- vaiśiṣṭyavaditi //

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 67.

---------------- ------------- -----------

viśeṣyāniṣṭho rajatatvādiniṣṭho jñānena saha svarūpasaṃbandhaviśeṣo vā prakāratvamiti vācyam / bahirarthānāṃ teṣāṃ vaiśiṣṭyavadvyavasāyaviṣayatvābhāvenānuvyavasāye bhānāyogāt / kḷptasya bhāsamānavaiśiṣṭyapratiyogitvasya tyāgena

svarūpasambandha 1 viśeṣakalpanāyogācca / idaṃ rajatatva 2 viśiṣṭatayā jānāmītyanuvyavasāyācca /

---------------------------------------------------------------------------

vaiśiṣṭyasya yathā vyavasāyaviṣayatvaṃ tathābhāvenetyarthaḥ / vaiśiṣṭyasya bāhyārthatvepi vyavasāyaviṣayatvāttatpratiyogitvarūpaprakāratvasyānuvyavasāye bhānaṃ yuktamiti bhāvaḥ / jñānena saha svarūpasambandhaviśeṣo na bahirartha ityata āha-- kḷptasyeti // atītādisthale vyāvṛttibuddhijanakatvarūpavyāvartakatvāyogāt / viśeṣaṇajñānahetutvapakṣe ca dvitīyasyāyogena tatra bhāsamānetyādirūpasyaiva prakāratvasya kḷptatvāditi bhāvaḥ /"vaiśiṣṭyaviṣayakatvasyāpi bhāne 'nubhavasiddhe"iti prāguktasiddhamityata āha -- idaṃ rajatatve 3 ti //

nanu idaṃ viśeṣyakarajatatvavaiśiṣṭyaprakārakajñānavānahamityanuvyavasāyāditi hyāsyārthaḥ / na ca vaiśiṣṭyaṃ vyavasāye prakāraḥ / prāganupasthitatvena saṃsargamaryādayaiva bhānāditi cenna / viśeṣaṇajñānahetutāyā nirvikalpakabhaṅge nirasiṣyamāṇatvena

prāganupasthitasyāpi vaiśiṣṭyasya vyavasāye rajatatvasyeva prakāratayā bhāne bādhakābhāvāditi bhāvaḥ /

---------------------------------------------------------------------------

1. viśeṣapadaṃ nāsti -cha. 2. tvena - mu. 3. tveneti - mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 68.

vyavasāyasya tvaduktarajatatvaprakārakatvenaivedaṃ rajatamityākārasyedaṃ rajatamityabhilapanaṃ rajatārthi 1 pravṛttiṃ ca prati hetutvasya ca sambhave tasya vaiśiṣṭyaviṣayakatvābhāvāpātācca /

anuvyavasāya eva tṛtīyārthollekhastu tatra vaiśiṣṭyabhāne 'pyadhikasya rajatatve vyavasāyaṃ prati prakāratvasyāpi bhānāt / ava evānuvyavasāyasyedaṃ rajatamityākāratvābhāvopi / vaiśiṣṭyasya svātantryeṇābhānāt /

---------------------------------------------------------------------------

evaṃrūpānuvyavasāye vipratipattiriti ce 2 ttarhīdaṃ rajatatvena jānāmītyākāropi vaiśiṣṭyābhāne 3 pyupadyatā 4 mityatiprasaṅga ityāha -- vvavasāyasyeti // ityākārasya hetutvasya ca saṃbhava ityanvayaḥ /

vaiśiṣṭyasya tṛtīyārthatve vyavasāyepi tṛtīyārthollikhāpatteriti prāguktadoṣaṃ nirāha -- anuvyavasāya eveti // prakāratvasyeti // bhāsamānavaiśiṣṭyapratiyogitvarūpasyetyarthaḥ / vyavasāye tvātmāśrayāpatter noktarūpaprakāratvasya bhānāmiti bhāvaḥ / vaiśiṣṭyasyāpi bhāne vyavasāyasamānākāratā syādityata āha -- ata eveti // ata evetyuktaṃ vyanakti -- vaiśiṣṭyasyeti // svātantryeṇeti // vyavasāya iva jñānāviśeṣaṇatayetyarthaḥ /

"bahirviśeṣyake manasosāmarthyā"diti maṇau viśeṣyapadaprayogasūcitaṃ"na ca tanmātraṃ prāmāṇyam / bhramasādhāraṇatvāt /

---------------------------------------------------------------------------

1. naḥ - cha. 2. nna / tarhī -kuṃ. 3. ve-kuṃ. 4. tecettarhyati - kuṃ.

--------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 69.

----------------- ---------- ----------

nanvanuvyavasāye vaiśiṣṭyasya vyavasāyagatasya rajatatvavadviśiṣayakatvasya ca bhānepi prāmāṇyāntargataṃ vyavasāyaniṣṭhaṃ rajatatvavadviśeṣyakatvaṃ na bhāsate / na ca rajatatvavadviṣayakatve sati rajatatvaprakārakatvameva prāmāṇyam manmate bhramasādhāraṇyāditi cenna / rajatatve tṛtīyārthollekhabalena prakārakatvasyeva rajate 'pi dvitīyārthollekhabalena viśeṣyakatvasyā 1 nuvyavasāyena gṛhītatayā samānasaṃvitsaṃvedyatayā ca vyavasāyeta 2 dviśeṣyakatvasyāpi grahaṇāt /

asti hi doṣaśaṅkādyavatāradaśāyāmidaṃ ---

--------------------------------------------------------------------------

kiṃ nāma rajatatvavadviśeṣyakaṃ rajatatvaprakārakamidaṃ jñānaṃ"ityādipakṣadharoktaṃ hṛdi kutvāśaṅkate - nanviti // na bhāsata iti // manaso bahirasāmarthyāditi bhāvaḥ / ta 3 dviṣayakatvamevāstu prāmāṇyam / kiṃ rajatatvavadviśeṣyakatvenetyata āha -- naceti // manmate // tārkikamata ityarthaḥ / tanmate śuktau rajatatvādyārore sati tadāśrayasya eva śaktā / na tu viśeṣyatva iti vādinaṃ pratyāha--samāneti // prakāratvaviśeṣyatvayoriti vā prakāratvatadviśeṣyakatvayoriti vārthaḥ / nanvevaṃ bhramepi prāmāṇyāpattiriti cetkasya doṣaḥ / manmata ivāsata evāropaḥ svīkrīyatām / tadanadhikaraṇāviśeṣyatvādikamadhikaṃ vā niveśyatāmiti bhāvaḥ / rajate dvitīyārthollekho 'siddha ityata upapādayati -- astīti //

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 70.

--------------- ------------ ----------

rajatvena jānāmītyanuvyavasāye 'pi tadanavatāradaśāyāṃ rajataṃrajatatvena jānāmītyanuvyavasāyaḥ / tasmānnādyaḥ / dvitīye 1 siddhaṃ prāmāṇyasya svatastvam / vāśiṣṭyarūpasya tadvatvasyāpyanuvyavasāyena grahaṇāt /

nanvevamapyanuvyavasāyasya śrutasāśrivākyavadanyaviṣayatayā vaiśiṣṭyagrāhakatvepi tatsaṃśayavirodhitvarūpaṃ 2 sattāniścayarūpatvaṃ

nāstīti na tadghaṭitaprāmāṇye niścayarūpatā / na hyanyaviṣayatayāpyarthagrahaṇārthasatvasiddhiḥ /

---------------------------------------------------------------------------

na ca bāhyārtheṣu vyavasāyasyāsāmarthyam / upanāmake sati sāmarthyasambhavāt / na copanītaṃ viśeṣaṇatvena bhātīti niyamaḥ / paramāṇumahaṃ jānāmītyādau vyabhicārāditi bhāvaḥ --siddhamiti // svātantryeṇa jñānagrāhyatvasya svatastvaniruktāvapraveśāt / satvena tathātvasya 3 satvācceti bhāvaḥ /

nanvarthasatvaghaṭitasyaiva prāmāṇyarūpatvāttasyānuvyavasāyavedyatā na prapteti bhāvena śaṅkate --nanviti // śruteti // sākṣiṇā śrutaṃ tenoccaritaṃ vākyaṃ sākṣivākyaṃ tasyevetyarthaḥ / gṛhe ghaṭostīti śruṇomītyādisākṣivākyasyeti yāvat / anyaviṣayatayā tadgrāhakatvāt śrutasākṣivākyavadityuktaṃ bhavati / hetoraprayojakatvaṃ nirāha --nahiti //

---------------------------------------------------------------------------

1. 'pi - ca mu. 2. pasa -ca . 3. sambhavā - mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) pāmāṇyavādaḥ pu - 71.

-------------- ------------- ----------

gehe ghaṭamicchāmi gehe ghaṭasaṃśayaḥ gehe ghaṭajñānamityādivākyajanyajñānenāpi ghaṭasatvasidhyāpātāditi cenna / yatra jñānasyā 1 nyadvāreṇārthaviṣayatayā tatra dvāriṇā dvāraṃ satvenārthaviṣayakamiti grahaṇe dvāriṇopi satvenārthaviṣayateti dṛṣṭānusāreṇa kalpane 'natiprasaṅgāt / na hi dvāramicchādikaṃ satvenārthaviṣayatayā dvāriṇā jñānena gṛhītam / doṣaśaṅkādinānāskandito vyavasāyastvanuvyavasāyena tathā gṛhītaḥ / gehe ghaṭajñānaṃ sākṣiṇā śruta 2 vākyaṃ ca yadisatvenārthaviṣayatayā dvāriṇā 3 jñānena gṛhītaṃ tadā tenāpi ghaṭasatvaṃ sidhyatyeva /

---------------------------------------------------------------------------

anyaviṣayatayā vaiśiṣṭyagrahaṇe 4 pi tatsatvādhāraṇarūpatvamanuvyavasāyasyāviruddhamiti 5 vaktuṃ sāmānyanyāyaṃ ca 6 vadannatiprasaṅgaṃ nirāha -- yatreti // pakṣe taddarśayati -- doṣeti // duṣṭakaraṇajanyatvaśaṅkā bhramatvādiśaṅkādinetyarthaḥ--tatheti // satvenārthaviṣayakatayetyarthaḥ / tarhi pūrvoktasthalepyevaṃ syādityata āha -- geha iti // icchāsaṃśayagrahaṇo 'satvenārthaviṣayakatayā dvāragrahaṇabādhādgehe ghaṭajñānamityevektam / etenānuvyavasāyaḥ sattayārthaviṣayakaḥ satvenārthaviṣayatayā vyavasāyaviṣakatvāt tādṛśaṃ yadgehe ghaṭajñānamiti jñānaṃ śrutaṃ sākṣivākyaṃ ca tadvat / gehe ghaṭasaṃśaya ityādijñāne 7 tu hetorevābhāvānna vyabhicāra ityuktaṃ bhavati / pūrvapakṣyukto heturaprayojaka ityāha -- yadi ceti //

---------------------------------------------------------------------------

1. pya- ca cha ka mu. 2. dva- ca mu. 3. dva- mu ā. 4. nuvyavasāyasyāsāmarthyaṃ - mu .

--------------------------------------------------------------------------

sva- a- bā - ddhāraḥ ) prāmāṇyavādaḥ pu - 72.

---------------- ---------------- ----------

yadi ca savyavadhānatvamātreṇa satvāniścāyakatvaṃ tarhi gehe mama ghaṭaprametyāpta 1 vākyajanyajñānenāpi ghaṭasatvaṃ na sidhyet /

nanu tatrārthatathātvaghaṭitaṃ prāmātvaṃ gṛhṇajjñānaṃ ghaṭasatvaṃ svātantryeṇāpi gṛhṇātīti cenna / mama 2 mate 'nuvyavasāyasyāpi prāmāṇyagrānahakatvenātrāpi svātantryesya suvacatvāt /

---------------------------------------------------------------------------

vaiśamyāmāśaṅkya prakṛtepi samamityāha--nanvityādinā // svātantryeṇāpīti // vyāvasāyavaditi bhāvaḥ-- suvatvāditi // vyavasāyanaṣṭhasya tadvitvaghaṭitaprāmāṇyasya jñānatvavatsakṣādevānuvyavasāyaviṣayatā / na tu vyavasāyadvārā / parantu tadvatvasya tadayayogyatayā cākṣuṣajñāne saurabhasyevopanītasya bhānam / iyāṃstu viśeṣaḥ / yadakṣopanāyakasyāpi sāmagrīsadbhāvājjñānaviṣayatā / tatra tu sāmagryabhāvattadaviṣayateti bhāvaḥ /

etena yatkaiściduktaṃ ghaṭajñānavānahaṃ ayaṃ ghaṭa ityatra vailakṣaṇyasya sarvasaṃmatayā tanniyāmakasyopanāyakabhānasāmagrīsamavadhāna tadasamavadhānādepavaśyakalpanāt / yatropanāyakamapi bhāsate tatropane 3 yāṃśe 4 svātantryam / ata eva surabhicandanamityatra

svātantryam / svātantryaṃ ca jñānaniṣṭhaṃ saṃśayādivirodhitāvacchedakameva kiñcitphalakalpyam / svarūpasambandhaviśeṣaviśayatvāditi / tannirastam / svātantryeṇopanāyakatve 'jñānayamānatvasya prayojakatve gauravāt /

---------------------------------------------------------------------------

1. di- ku. 2. manma-mu. 3.nayāṃ - mu. 4.asvā-mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 73.

---------------------------------------------------------------------------

arthasatvaniścayatvamātreṇa tadghaṭitaprāmāṇyaniścayatvopapattau svātantryasyanapekṣitatvācca / svātantrādapyanāśaṅkitadoṣānyadvārā grāhakasya /

"ṛṣibhirbahudhāgītaṃ chandobhirvividhaiḥ pṛthak / tadetadṛcābhyuktam"/

ityādivatsaṃvādenādhikyācca / evaṃsatyanuvyavasāyasya dharmyaṃśepi prāmāṇyaniścarūpatvābhāvāpātena tatrāpi kadācitsaṃdehāpātācca /

--------------------------------------------------------------------------

gehe ghaṭaprametyādiśabdasthale pramātvena jñānamānasyāpi svātantryeṇopanāyakattvāṅgīkāreṇa vyabhicārācca / gṛhītaprāmāṇyakajñīnasamānaviṣayakajñānānuvyavasāyasthale 1 pramātvena jñāyamāsyāpi jñānasya svātantryeṇopanāyakatvācca /

nanu viṣayasattāniyatasattākajñānavṛttidharmāviśeṣaṇatve sati jñānaviśeṣaṇatayā bhānamevāsvātantryam / tadabhāva eva svātantryamiti ghaṭapramāvānahamityādau tathā bhānepi ghaṭajñānavānahamityādau na svātantryeṇa bhānam / tatra śaddhajñānaviśeṣaṇatayaiva bhānāt / anuvyavasāyamātrasya prāmāṇyaviṣayaka 2 ttvavivādādityata āha / arthasatveti // nanu svātantryeṇā 3 bhāne kathamanuvyavasāyasya prāmāṇyasaṃśayādivirodhitā / kathaṃ vā niṣkampapravṛttihetutetyata āha // svātantrādapīti // anāśaṅkitadoṣeti bahuvrīhiḥ / tadrūpānyadvāreṇetyarthaḥ / trayotaśe gītāyāṃ kṣetrakṣetrajñasvarūpaṃ ṛṣibhirbahudhā gītamityanāśaṅkitadoṣa ṛṣigānachandorūpadvāreṇārthagrāhakasya kṛṣṇavākyasyādhakyaṃ tathā nirdeṣa ṛṣagdvāreṇārthagrahakasya chandogyādyupaniṣadvākyasya yathādhikyaṃ tathetyarthaḥṭha / svātantryasyānapekṣitatvādityatra

vipakṣe bādhakaṃ cāha -- evaṃsatīti// arthasatvaniścayamātreṇaiva saṃśayādivirodhitārūpaprāmāṇyaniścayatvopapattāvapi svātantryābhāvena tadabhāva ityarthaḥ /

---------------------------------------------------------------------------

1. pramātveneti nāsti - mu. 2. tve -mu. 3. ṇabhāne - mu .

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 74.

-------------- ------------- -----------

nanu dharmiṇassadekarūpatvāttatrāsaṃ 1 śaya iti cet / korthaḥ kiṃ sādhāraṇadharmajñānaṃ nāstīti kiṃ vā viśeṣadarśanamastīti ? nādyaḥ / pratītiviṣayatvasya sadasatsādhāraṇyāt / antye dharmitvasya sadekaniṣṭhatvena viśeṣatvepi tasya satvāniścaye kathaṃ saṃśayavirodhitā /

---------------------------------------------------------------------------

yadvā svātantryābhāver'thasatva niścayarūpataiva na yuktetyata āha --evaṃsatīti // savyavadhānatvamātreṇa 2 satvāniścāyakatva ityarthaḥ / dharmyaṃśe rajatādirūpedamaṃśa ityarthaḥ /

dharmaṃśepi saṃśayānutpādo nārthasatvaghaṭitaprāmāṇyaviścayarūpatvena"idantvarajatatvavaiśiṣṭyam purovartino nānuvyavasāyavedya"miti maṇyukteḥ /"svātantryeṇa iti śeṣa"iti pakṣadharokteḥ / kintvanyathaiveti śaṅkate -- nanviti // sadeketi // purataḥ sanneva dharmī natvasanniti dharmiṇaḥ satvāvyabhicārānna tatra saṃdeho na tu tadaṃśe prāmāṇyaniścayatvasatvenetyarthaḥ-- sadasaditi // purato sadityarthaḥ / manmate tvasanmātretyarthaḥ-- viśeṣatvepīti // tathāca taddharśanamātraṃ na viśeṣadarśanaṃ kiṃ tu tadvaiśiṣṭyasatvadarśanameveti tasya ca tatrābhāve kathaṃ tatra na saṃśayaḥ syāditi bhāvaḥ -- tasyeti // dharmitvavaiśiṣṭyasyetyarthaḥ /

tathā ca dharmitvarūpedantvavaiśiṣṭyāṃśe 'nuvyavasāyasya tatsattāniścayatvarūpaprāmāṇyaniścayatvābhāve dharmyaṃśeti saṃśayaḥ syādeveti bhāvaḥ/

---------------------------------------------------------------------------

1. saṃdeha - ca ka ga. 2. ṇārtha - a. mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 75.

--------------- ------------ ---------

na hi saṃdigdhasattākaḥ karādiḥ puruṣatvasaṃśayavirodhī /

apicaivaṃ tvadīye ayaṃ vahnyanubhavaḥ pramānāpramā vā dāha 1 samarthaviśeṣyakatve sati

---------------------------------------------------------------------

satvāniścayepi saṃśayanivṛttirastvityata āha -- na hīti // saṃdigdhasattākaḥ // aniścitasattāka ityarthaḥ / yadvā tatsatvānirṇaye tatsatvepi saṃdehaḥ syāt / tataśca dharmisaṃdeha iti bhāvenāyaṃ grantho yojyaḥ /

evamidanttvavaiśiṣṭyavaiśiṣṭyāṃśe tatsattāniścayatvarūpaṃ prāmāṇyaniścayatvamanuvyavasāyasya dharmyaṃśe svataḥ prāmāṇyamupapādya"nanu vyavasāyasyedantvarajatatvaviśiṣṭedaṃviṣayakatve 'nuvyavasāya eva māna"mityādinā"na svataḥ prāmāṇyagrahaḥ"ityantena maṇyuktakhaṇḍanaṃ nisyedānīṃ"nanu vahnijñānasya dāhasamarthaviṣayatvaṃ na dāhasamarthoyamiti vyavasāyagrāhya"mityādinā śaṅkitasya"ucyata"-- ityādinā yatsamādhānamuktaṃ tatsamānanyāyenānyatrāpyanuvyavasāyasya svataḥ prāmāṇyaṃ vyanakti/ api caivamiti // savyavadhānatvamātreṇārthasatvaniścarūpatvābhāva ityarthaḥ // tvadīya iti // prāmāṇyānumāna ityanvayaḥ / maṇikṛdukta ityarthaḥ / pracīnarūtyāha--prameti //"prathamamaprāmāṇyābhāva eva prāmāṇyaṃ vyatirekiṇā sādhyam"iti maṇikudukterāha--nāpramā veti //

---------------------------------------------------------------------------

1. sāmarthyavadvi - ca. mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ ) prāmāṇyavādaḥ pu - 76.

--------------- ------------------ ---------

vahnitvaprakāraka 1 niścayatvāt vyatirekeṇāpramāvaditi prāmāṇyānumāne dāhasāmarthyavadviśeṣyakatve satīti viśeṣaṇasya kena siddhiḥ / taddhi na tāvaddāhasamarthoyamiti vyavasāyena siddham / vyavasāyaviṣayatayā 2 viśeṣyasya viśeṣya 3 tvasya tadaviṣayatvāt / nāpyanuvyavasāyena / bahirthe dāhasāmarthye manaso 'sāmarthyāt /

nanu smutyupanīte vyavasāye smutyupanītaṃ yaddāhasāmarthyaṃ tadvadviśeṣyakatvaṃ manasā paricchidyate /

---------------------------------------------------------------------------

vyavasāyeti // viśeṣyasya 4 vyavasāyaviṣayatvāddhetoḥ viśeṣya 5 tvasya vyavasāyaviṣayatvādityarthaḥ / kvacidvyavasāyaviṣayatāviśeṣasya viśeṣyatvasyeti pāṭhaḥ / tadā tu na kleśaḥ / dharmadharmivaiśiṣṭyānāṃ vyavāsāyaviṣayatvena dharme vaiśiṣṭye cāvidyamāno dharmimātraniṣṭho viṣayatva viśeṣa ityarthaḥ /"vyavasāyatadviṣayatayostadiṣayatvāt"iti maṇivākyaniṣkṛṣṭārthasyāyamanuvādaḥ--bahirtha iti // dāhasāmarthyavaiśiṣṭyagrahaṇa eva vā vaiśiṣṭyagrahaṇaśaktāvapi svātantryeṇa tadgrahaṇe vāsāmarthyāditi bhāvaḥ /

smṛtīti // ayaṃ vanhiriti vyavasāyaviṣayakānuvyavasāyajanyasmṛtyupanītaṃ yaddāhasāmarthyavatvaṃ tadvadviśeṣyakatvaṃ vanhirityanubhāvo dāhasāmarthyavadviśeṣyako mama vṛtta iti mānasā paricchidyata ityarthaḥ /

---------------------------------------------------------------------------

1. niścayapadaṃ nāsti - ka ga. 2. tāviśeṣasya - kuṃ cha ka. 3. ka - mu.

4. vyavasāyaviṣayatayā - mu. 5. ka - mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 77.

-------------- ----------- ----------

nacaivaṃ smṛtyupanīte vyavasāye smṛtyupanītaṃ yadrajatatvaṃ tadvadviśeṣyakatvamapi manasā paricchidyatām , tathā ca prāmāṇyasya svatastvaṃ syāditi vācyam / mana 1 saivaṃ prāmāṇyagrahepi prathamānuvyavasāyenāgṛhītatayā yāvajjñānagrāhakasāmagrīgrāhyatvasya tajjñānaviṣayakajñānānapekṣijñāna 2 grāhyatvasya cābhāvena paratastvāhāneriti cet hantaivaṃ pāścātyasmṛtyupanīte dāhasāmarthye mānasajñānamiva prāthamikavyavasāyopanīte rajatatvavaiśiṣṭye 'nuvyavasāya eva sattāniścayarūpostu /

---------------------------------------------------------------------------

tulyanyāyattvātprāmāṇyāṃśepyāśaṅkyeṣṭāpatyā nirāha -- na caivamiti // dāhasāmarthyavadviśeṣyakatvagraha ityarthaḥ / idaṃ rajatamiti vyavasāyaviṣayakānuvyavāsāyasya ca tādṛśajñānasāpekṣatvāditi bhāvaḥ / hanteti harṣe / pāścātyā vā smṛtiḥ tadupanīta

ityarthaḥ--pāścātyeti prāthamiketi 4 hetugarbham --dāhasāmarthye // dāhasāmarthyavatva ityarthaḥ--mānasajñānamiveti // anuvyavasāya ivetyarthaḥ / pāratantryeṇa tadviṣayatopagamādiṣṭāpattinirāsāyāha --sattāniścayeti //------------------------------------------------------------------------

1. sācaivaṃ - cha-ka. 2. viṣayatva - cha-janyatvasya- ka. 3.// prathameti // rajatamahaṃ jānāmītyādyanuvyavasāyenetyarthaḥ--mu. 4. ca-mu.

--------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 78.

------------- ------------ ----------

aviśeṣāt / tvatpakṣe vyavasāyasya yathārthatvena smṛtito 'viśeṣācca / anumitau prāmāṇyaniyatasya dhūmavati vahnimatvajñānasyānuvyavasāyena gṛhītatvānna tatrāpāmāṇyaśaṅketi vadatā tvayā

liṅgopahitalaiṅgikaviṣayatayānumitirūpavyavasāyopanīte dhūmavatve 'nuvyavasāyasya sattāniścayarūpatvāṅgīkārācca /

---------------------------------------------------------------------------

nanvindriyasyāyaṃ svabhāvo yaduvanītamupanītāntaravṛttitvenaiva gṛhṇātiti cenna / surabhicandanamiti cākṣuṣajñānānupapatteḥ / manasastathā svabhāva ityasyāpi mānābhāvenāyuktatvāt / saṃśayānupapattereva manasastādṛśasvabhāvakalpaketi cenna / tasyā 1 anyathopapādayiṣyamāṇatvāt / nimīlitanetrasyāpi"ahaṃ gauraḥ"ityādipratyayānāpatteśceti bhāvenāha -- aviśeṣāditi // vaiparītyamevocitamityāha -- tvatpakṣa iti // vyavasāyasyeti // anāśaṅkitadoṣatvāt grahyaprāmāṇyāśrayavyavasāyasyeti bhāvaḥ /

nanūpanītaṃ tadvatvaṃ upanītavṛttitvena gṛhyata iti kalpyata ityato 'yamapi niyamo netyāha--anumitāviti // anumitau kadāpi prāmāṇyasaṃdehābhāvena tatra prāmāṇyaṃ svata iti prācīnamataṃ dṛṣayatā sarvatra paratastvavādinā maṇikṛdānumitau prāmāṇyaśaṅkābhāvo na prāmāṇyaniścayanibandhano 'pitu tatprāmāṇyavyāpyasya dhūmavadviśeṣyakatve sati vahniprakārakajñānatvasya yajjñānaṃ tannimittaka eveti vadatā tvayetyarthaḥ / tadabhiyuktavyākhyānānurodhenāha // liṅgopahitetyādi // parāmarśopanītavyāpyuktavyāpakaviṣayakaviṣayakadhūmavatparvato 'gnimānityevaṃrūpetyarthaḥ /

---------------------------------------------------------------------------

1. pya - mu.

---------------------------------------------------------------------------

sva-a-bā-ddhāraḥ) prāmāṇyavādaḥ pu - 79.

-------------- ----------- ---------

na ca dāhasāmarthye saṃskāra eva pratyāsattiḥ / sa ca nirviṣayaka iti na tadviṣayatayā bhanam / iha tu pratyāsattī 1 bhūto vyavasāyaḥ saviṣayaka iti vaiṣamyamiti vācyam / saṃskare satyapyasmṛtidaśāmuktamānasajñānābhāvāt /

nanu mānasajñānasya dahasamartha eva mama vahnatvaprakārakaṃ jñānaṃ vṛttimityākāratvena tatra dāhasāmarthyaṃ vahnaniṣṭhameva bhāti /

--------------------------------------------------------------------------

nanu pañcamānuvyavasāye pratyāsattībhūtānyāviṣayatayārthasya bhānena tasyārthasattāniścayarūpatvepi prathamānuvyavasāye tadṛśānyaviṣayatayā tadvatvarūpārthasya bhānānna tatsattāniścayarūpatvamato 'viśeṣādityuktaheturasiddha ityāśaṅkya nirāha -- na ceti // dāhasāmarthye // dāhasāmarthyavattva ityarthaḥ-- saṃskāra eveti // dāhasamarthoyamiti prācīnavyavasāyajanyasaṃskāra eva na tu tajjanyasmṛtirityarthaḥ /

yadyapi smṛteḥ pratyāsattitvepi tasyāḥ surabhicandanamityādau saurabhādijñānasyeva tāṭasthyenaiva tathātvannaitaccodyāvakāśaḥ / tathāpi saviṣayakatvātsaṃbhāvitatvābhiprāyeṇetaccodyamapi śaṅko 2 tthānadārḍhyārthaṃ kṛtamiti dhyeyam /

bhānamiti // pañcamānuvyavasāye dāhasāmarthyavatvasya saṃskāraviṣayatayā na bhānamityarthaḥ-- ihatviti // prathamānuvyavasāya ityarthaḥ / asmṛtidaśāyāmiti // ata eva tvayapa"pragbhavīyasaṃskārātsmṛtaṃ prāmāṇyaṃ vanhijñānādau sādhyamāna"mityādyuktam /

---------------------------------------------------------------------------

1. ttirūpo - cha. 2. agnimagrantho - mu, mandāśaṅko - ā.

---------------------------------------------------------------------------

sva- a- bā- ddhāraḥ) prāmāṇyavādaḥ pu - 80.

----------------- ----------- -------

na tu smṛtiviṣayatayā / smṛtistu pratyāsattimātram / anuvyavasāyasya tu purovṛttiviśeṣyakaṃ rajatatvavaiśiṣṭyāvagāhijñānaṃ vṛttamityākāratvena jñānaviṣayatvenaiva vaiśiṣṭyaṃ viṣayaḥ / na tu purovṛttiniṣṭhatveneti vaiṣamyamiti cenna / tatrāpi dāhasamartha eveti viṣayasaptamyātītavyavasāyaviṣayatvenaiva dāhasāmarthyasya bhānāt /

atrāpi sukha 2 jñānasya doṣaśaṅkādirahitastambhādijñānasya ca prāthamika evānuvyavasāye mama sukha eva sukhatvena jñānaṃ vṛttaṃ stambha eva stambhatvena jñānaṃ vṛttamityākāradarśanācca /

nanu tathāpi 3 tatra yasya vyavasāyasya viṣayatayā dāhasāmarthyaṃ bhāti sa na pratyāsattiḥ / yātu smṛtiḥ pratyāsattir na tadviṣayatayā tadbhāti iha tu ---

---------------------------------------------------------------------------

etaccopalakṣaṇaṃ yadasādhāraṇaṃ kāraṇamāsādya manobahirgaucarāṃ pramāṃ janayati tanmānāntaramiti vyāpteḥ saṃskārasya mānāntaratvāpatteścetyapi dhyeyam /

smṛteḥ pratyāsattitvepyaviśeṣāditi heturasiddha iti bhāvena śaṅkate -- nanviti // tatrāpīti // pañcamānuvyavasāyepītyarthaḥ--dāhasāmarthyasya // dāhasāmarthyavatvasyetyarthaḥ / tatrāpītyasyaiva vivaraṇaṃ prāthamika evānuvyavasāya iti // prakārāntareṇa vaiṣamyamāśaṅkya nirākaroti 4 // nanu tathāpītyādinā // tatreti // pañcamānuvyavasāya ityarthaḥ / ihatviti //

---------------------------------------------------------------------------

1. mama- ca, mu. 2. khādi--ca,cha, mu. 3. yatra- cha. 4. nirāha- ā, mu.

---------------------------------------------------------------------------

svatastve saṃśayopapādānam prāmāṇyavādaḥ pu - 81.

----------------------- ----------- ----------

vaiśiṣṭyaṃ pratyāsattībhūtavyavasāyaviṣayatayā bhātīti cenna / anyaviṣayatayā grahaṇe śrutasākṣivākyasāmye 'viśiṣṭe 'sya vaidharmyamātrattvāt / tasmātprāmāṇyagrahaṇe sākṣī samartha iti etadapyuktaṃ"anyathe"tyādinā / sākṣī dharmyaṃśa iva vaiśiṣṭyāṃśepi sattāniścayarūpo na cedasya vyavasāyasyedaṃ vaiśiṣṭya viṣaya ityādilokasiddhavyavasthityayogādityarthaḥ //

svatastvānumāneṣu bādhoddhāraḥ // 4 //

----------------------------------

ihatviti // prāthamikānuvyavasāya ityarthaḥ / aviśiṣṭa iti vibhāgaḥ /

svatastvānumāneṣu bādhoddhāraḥ // 4 //

---------------------------------------------------------------------------

nanu tathāpi svatastve 'nabhyāsadaśāyāṃ saṃśayo na syāt / jñānagrahe prāmāṇyāt /

--------------------------------------------------------------------------- uktānumāneṣu pratikūlatarkaparāhatiṃ maṇyādyuktāmāśaṅkate -- nanviti // tathāpīti // prabalabādharūpadoṣābhāvepītyarthaḥ -- prāmāṇyagrahāditi // anyathā svatastvabhaṅṅāpatteriti bhāvaḥ--agrahe ceti // jñānasyetyanuṣaṅgaḥ / yathā hi tvanmate jātivyaktyorekavittivādyatvaniyamepi doṣavaśādidaṃ rūpyamitibhrama 1 sthale śuktitvahayagrahaḥ tathā manmatepi jñānaprāmāṇyayorekavittivedyatvaniyamepi saṃśayasthale jñānagrahe satyapi tena tatpāmāṇyāgrahepi na svatastvabhaṅgaḥ /

1. bhramapadaṃ na -kuṃ.

---------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu- 82.

----------- ------------------------------

agraheca dharmijñānābhāvāditi cenna 1 / asati pratibandhesākṣivedyatvaniyamo vā sākṣivedyatvayogyatā vā svatastvamityu 2 ktam / aprāmāṇyasaṃśayasthale ca prāmāṇyagrahaṇaśaktipratibandhakāprāmāṇya 3 grahaṇasāmagrīsamavahitaiva / anyathāprāmāṇyāsaṃśayogāt / evaṃ ca jñānaṃ gṛhṇatā sākṣiṇā śaktipratibandhātprāmāṇyāgrahaṇepyasmaduktasvatastvāhānyā svatastvapakṣepi dharmijñānasya prāmāṇyaniścayasya ca saṃbhavena saṃśayo yukta eva /

--------------------------------------------------------------------------

asmābharuktasvatastvasya tatrāpi satvāditi bhāvena"dharmyupalabdhāvapi vyāghātādidarśanena sākṣiṇi pratibaddhe prāmāṇyaviṣaye manasi saṃśayopapatteḥ"iti tatvanirṇayaṭīkāṃ vivṛṇvānaḥ samādhatte--asati pratibandha iti // prāmāṇyavirodhyupasthāpakasāmagryasamavadhāne satītyarthaḥ / atra sarvatra sākṣī pāguktarūpa 4 eva jñeyaḥ--grahaṇeti // niścayetyarthaḥ--anyatheti // uktarūpasāmagryabhāva ityarthaḥ / astu sāmagrī tataḥ kimityata āha--evaṃ ceti //

prāmāṇyavirodhyupasthāpakasāmagrīsamavadhānesatītyarthaḥ -- dharmijñānasyeti // vyavasāyarūpasya saṃśaye dharmiṇo yajjñānaṃ tasyetyarthaḥ -- saṃśayo yukta eveti // mānaso 'yaṃ bodhyaḥ / na tu sākṣirūpaḥ tasya sudṛḍhanirṇayarūpatvāt /

--------------------------------------------------------------------------

1. t - kuṃ 2. tihyu - cha-ka. 3. grāhaka -cha. 4. rūpapadaṃ nāsti - ā.

------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 83.

---------- ---------------- --------

na hi jñānatvapramātvagagrahaṇa 1 śaktyorekapratibandhakapratibadhyatvamapi svatastvāntargatam //

tadgrahaṇaśaktyorbhinnatvepi jñānatvagrahaṇaśaktivatprāmāṇyagrahaṇaśaktiḥ sahajā / na tva prāmāṇyagrahaṇaśakta 2 rivāhitetyetāvataiva prāmāṇyasya svatastvāt / dṛśyate ca vahnau dahaprakāśanaśaktyoḥ sajatvepi pratibandhakabhedaḥ //

astu vā 3 tayorekaiva grahaṇaśaktistathāpi tasyā --

--------------------------------------------------------------------------

asmādukta svatastvāhānyetyuktaṃ vyanakti -- na hīti // asati pratibandhake jñānagocarasākṣivedyatvanaiyatyamityasya pratibandhe sati sākṣiṇā jñānaṃ prāmāṇyaṃ cobhayaṃ na gṛhyata iti yadyarthastadā paraṃ svatastvahāniḥ / nahyevaṃ vivakṣyata iti bhāvaḥ /

nanu jñānatvapramātvagrahaṇaśaktyoraikyopagame 'nyata 4 rāgrahaṇe dvayorapya 5 grahaṇamavarjanīyam / bhede tu svatastvahānireva / jñānagrahaṇaśaktyatiriktaśaktigrāhyatvāt / anyathāprāmāṇyasyāpi svatastvāpattirityato"mānasyādoṣaśaṅkayā prāmāṇyagrahaṇaśaktiḥ pratibaddhā"iti prakṛtinayasudhāvākyena bhedapakṣasya"karaṇānāṃ 6 5 anajananaśaktyaiva tadyāthārthyajanakatvaṃ svatastva"mityādijijñāsānayasudhāvā 7 kyenābhedasya capratīterbhedābhedarūpapakṣadvayepi samādhimāha -- tadgrahaṇeti // na tvaprāmāṇyagrahaṇaśaktiriti // sahajetyanukarṣaḥ / kiṃ tu doṣāhitetyarthaḥ //

---------------------------------------------------------------------------

1. yoreka - kha. 2. ritye- kuṃ cha ka-ga. 3.yadvā -kuṃ 4. ra -kuṃ. 5. ra -kuṃ.

6. ca -mu. 7. vākyādinā - ā a.

---------------------------------------------------------------------------

sva- saṃ- danaṃ ) prāmāṇyavādaḥ pu - 74.

------------- ------------- --------

enaṃ mā dahetyādau dāhaśakteriva viṣayabhedena pratibandhāpratibandhau yuktau /

nacaivaṃ pratibandhakābhāvarūpasyādhikasya hetoranupraveśātsiddhasādhanam / nyāyamate 'pratibaddhenāpyanuvyavasāyena prāmāṇyā 1 grahaṇāt /

nāpyapasiddhāntaḥ /"aprāmāṇyagrahaṇakāraṇābhāvasyāpi prāmāṇyagrahaṇopayogāṅgīkārepi na kadācidāsmākaṃ hāniḥ"iti

ṭīkokteḥ /"pratibandhakābhāvo na hetuḥ"ityutpattisvatastva 2 vāde vakṣyamāṇatvācca /

--------------------------------------------------------------------------

mādahepīti /."amānonā pratiṣedha"iti niṣedhārthakamāśabdo 'yam / na māṅ /

tena"māṅi lu"ṅityuktaluṅabhāvaḥ sādhu -- ṭīkokteriti // tatvanirṇayaṭīkokterarthato 'nuvādoyam /

nanu tatra"na prakṛte kācidasmākaṃ hāniḥ"iti hi pāṭhaḥ / tathā ca prakṛte vedopauruṣeyatve kāciddhānirnetyabhyupagamavādenāpyupapannāsā ṭīkoktiḥ / evaṃ ca jñānagrahahetvatiriktahetusāpekṣagrāhyatve kathaṃ na prāmāṇyasya svatastvahānirityatastatvanirṇayaṭīkāsthaṃ"na hi dāhābhāva eva vetrabījaṃ vetrāṅkuraṃ janayatītyetāvatā dāhābhāvo vetrāṅkurasya kāraṇaṃ bhavati / kiṃ tu tato viparītakāryānutpāde sati vetrabījaṃ svamāhimnaivāṅkuraṃ karoti / anyathotsargāpavādau kvāpi na syātāṃ"iti pūrvavākyaṃ hṛdi kutvāha -- pratibandhaketi /

---------------------------------------------------------------------------

sva- saṃ-danaṃ) prāmāṇyavādaḥ pu - 85.

------------ ---------------- --------

yatra pūrvaṃ doṣaśaṅkāderabhāvepi kāraṇāntaropanipātātpaścāttatsaṃśayastatra pūrvaṃ prāmāṇyaṃ niścīyata eva / tadā pratibandhakābhāvāt /

--------------------------------------------------------------------------

evaṃ pratibandhakena prāmāṇyaniścamupetya saṃśayamupapādya kvacit prāmāṇyaniścayamupetyāpi saṃśayamupapādayati-- yatreti // yadvā astvevaṃ prāmāṇyavirodhyupasthāpakasāmagrīsamavadhānasthale prāmāṇyaniścayepi vivikṣitasvatastvāhānyā saṃśacopapattiḥ / tatsāmagrīsamavadhānātprākkāle tu katham / tatra prāmāṇyāniścaye svatastvāhāneḥ / yajjñānaṃ yatra pratabandhakaṃ tatsāmagryapi tatra pratibandhaketyasyābhāvāt / prāmāṇyaniścaye 1 vodīritasandeho na syādityata āha --yatreti // niścīyata eveti // manaseti bhāvaḥ / na tu sākṣiṇā dṛḍhanirṇayatvāt /

sudṛḍho nirṇayo yatra jñeyaṃ tatsākṣidarśanaṃ iti /

mānase darśane doṣā naiva syuḥ sākṣidarśane //

yatkvacidvyabhicārisyāddarśanaṃ mānasaṃ hi tat /

iti ca jñānapādīyānuvyākhyānokteriti jñeyam /

etena yaduktaṃ maṇau"niścitepi prāmāṇye doṣāntarāttatra saṃśayaḥ iti cenna //

pravṛttiprasaṅgāt"iti tannirastam / prāmaṇyaniścayakāle 'pratibandhādiṣṭāpatteḥ / paścāttu tasya nāśātpratibandhāccāpravṛtyupapatteḥ /

etena prāmāṇyaniścaye jāgrati kathaṃ sandeha iti nirastam / uttarakāle tasya nāśāt / prāmāṇyaniścaye prāmāṇyasandehātsaṃśayopapatteśca /

yattu"na ca prāmāṇyasaṃśayādviṣayasaṃśayavatprāmāṇyajñāne prāmāṇyasaṃśayāt prāmāṇya saṃśaya iti vācyam / prāmāṇyajñānepi

svataḥ prāmāṇyagrahe saṃśayānupapatteḥ"iti maṇivacanaṃ tadapyatenaiva nirastaṃ bodhyam / doṣopanipātasthale mānasaprāmāṇyaniścaye doṣavaśena prāmāṇyāniścaye tatsaṃśayopapatteriti //

---------------------------------------------------------------------------

1. codīcīna - mu. ā. a.

---------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 86.

---------- ------------ -------

kecittu dharmijñānasya saṃśayāhetutvātsaṃśayarūpa evānuvyavasāya utpadyate / dharmijñānasyāhetutvepi saṃśaye dharminiyamo dharmijñānajanakaniyamādeva yuktaḥ /

---------------------------------------------------------------------------

evaṃ vāstavaṃ mūlagranthādyuktaṃ saṃśayopapādānaṃ pradarśyādhunā yaduktaṃ maṇau"dharmijñānaṃ ca saṃśayahetuḥ / anyathā dharminiyamaḥ

koṭyuktaṭatvaṃ ca na syāt"iti granthena dharmijñānābhāvena saṃśayābhāvopapādanadūṣaṇaṃ tadapi neti bhāvena prauḍhyā samādhidvayamanyāpadeśenāha -- kecitvityādinā ahetutvāditi //

viśeṣyendriyasannikarṣakoṭismṛtirūpaviśaṣaṇajñānatadubhayāsaṃsargāgrahādiviśiṣṭajñāna sāmānyasāmagrīta eva tadutpattau tadatiriktā saṃśaye dharmijñānārūpā viśeṣasāmagrī na kalpyā / tathāca saṃśayasthale dharmiṇo vyavasāyasyaivājñānena prāmāṇyaniścopapatyā svatastvāhīniḥ prāmāṇyādisaṃśayaśca yukta iti bhāvaḥ /

nanu turagādauvegena gacchataḥ puṃso 'nekavṛkṣendriyasannikarṣepi kvacideva panasatvādisaṃdeho na sarvatretyevaṃvidho dharminiyama eva saṃśaye dharmijñānahetutāṃ vyavasthāpayatītyata āha -- dharmijñānasyāhetutvepīti // dharmijñānajaraketi // tvayāpi hi sarvatra sannikarṣe 'viśiṣṭepi kvacideva dharmijñānaṃ nānyatretyatra viṣayamāhātmyādikaṃ niyāmakaṃ vācyam / tadeva saṃśaye niyāmakamastu / taddhetorevāstu hetutvaṃ madhye kiṃ teneti nyāyāt / teṣāmananugatatvepi dharmijñānahetutvenānugamasaṃbhavāditi bhāvaḥ /

---------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 87.

---------- --------------- ----------

koṭyuktaṭatve tu koṭerdharmyasaṃspṛṣṭatvenājñātordhvatvādisādhāraṇadharmeṇa bhūyassāhacaryadarśanameva hetuḥ / na tu saṃśayadharminiṣṭhatvena jñātasādhāraṇadharmeṇa bhūyassāhacaryadarśanam / gauravāt / ūrdhvatādisādhāraṇadharmajñānaṃ tvaniyatādṛṣṭādihetujanyasmatirūpamityāhuḥ /

--------------------------------------------------------------------------

yattu"dharmijñānasāmagrītvena hetutve lāghavāddharmijñānatvenaiva hetutvamastu"iti śaromaṇivacanam / tanna / kḷptasāmagryaivopapattāvapūrvadharmijñānahetutākalpanasya gurutvāt /

nanu dharmijñānasyāhetutve saṃśaye koṭyuktaṭatvaṃ na syāt / tasyāvyāpyavṛttitayā jātitvāyogena saṃśayadharmiṇi saṃśayakoṭisahacaritānekadharmopalambharūpasya vā saṃśayadharmivṛttitayā gṛhyamāṇadharmeṇa saha koṭirbhūyassahacāropalambharūpasya vā koṭyaktatvasya vācyatayā tādṛśasya dharmijñānāhetutve 'nupapatterityata āha -- koṭyuktaṭatve tviti // darśameva heturityanvayaḥ -- dharmyasaṃśayaspṛṣṭatvena // dharmyasaṃbaddhatvenetyarthaḥ / nanu sādhāraṇadharmadarśanasya saṃśayahetutvāddharmajñānārthaṃ dharmijñānamāvaśyakamityata āha -- ūrdhvatādisādhāraṇeti //

kecidityuktāsvārasyabījaṃ tu vyavasāyarūpasaṃśayadharmiṇaḥ sukhādivat jñātaikasatvena koṭismṛteḥ pūrvaṃ tasya sākṣiṇā grahaṇe pratibandhābhāvāddharmijñānamāvaśyakamityasmaduktadiśaiva saṃśayopapādanaṃ sādhu / na tu dharmijñānānabhyupagameneti jñeyam / ata eva"jñānamavaśyavedya"miti vakṣyati / anyattu guruṭīkāyām /

-------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 88.

---------- ------------- ----------

itare tu anyatra viparyaye dharmijñānasya hetutvepi vartamānavyavasāyadharmike 'vyavasāyarūpe 'pramāyāṃ pramātvaviparyaye

tasyāhetutvavadanyatra saṃśaye dharmajñānasya hutvepi prāmāṇyasaṃśaye tasyāhetutvaṃ yuktam / na ca pragāropyasya prāmāṇyasyānupasthiter na tadaropa iti vācyam / svatastvapakṣe pramāyāṃ prāmāṇyapratimiteriva bhrame prāmāṇyāpopasyāpi tadanapekṣatvādityāhuḥ //

--------------------------------------------------------------------------

anyatreti // śuktirūpyādiviṣayaka ityarthaḥ / śuktyādāveva rajatatvādyāropo nānyatretyetanniyāmakatayā rūpyādiniṣṭhacākacakyādimattayā śuktyādijñānasya tadāropahetutvamāvaśyakamiti bhāvaḥ -- vartamānetyādi // yathā hi ghaṭādipramāyāṃ tadanuvyavasāyena vyavasāyopanītatadvatvādighaṭikaprāmāṇyagrahaḥ, tathā śuktirūpyādyapramāyāmapi tadanuvyavasayena tadupanītatadvatvādighaṭitaprāmāṇyaṃ dharmijñānaṃ vinaiva taduttarakṣaṇa eva paricchidyata ityupetaṃ tadvadityarthaḥ / prāmāṇyānupasthiteḥ kathaṃ tadāropa ityāśaṅkya nirāha -- na cetyādinā // ata eva pūrvapakṣe maṇikṛtāpyuktam"apramāpi prametyeva gṛhyate"ityādīti bhāvaḥ /

atrārucibījaṃ tu jñānagrahasya sākṣitvātprāmāṇyasandehasya mānasatvāt jñānagraheṇa ca prāmāṇyacagraheṇa

svatastvabhaṅgāpattinirāsāya praguktarīterevānusartavyatvāditi jñeyam /

dharmijñānahetutvaṃ tena prāmāṇyaniścayaṃ copetya saṃśayopapādanaṃ prakārāntareṇa darśayati -- anyotviti //

---------------------------------------------------------------------------

sva-saṃ-danaṃ) prāmāṇyavādaḥ pu - 89.

--------- ------------ ---------

anye tu saṃśayasthalepyuktarītyā sāmagrīsatvenādāvevānuvyavasāyena prāmāṇyaniścayepyanuvyavasāyanāśāntaraṃ smṛtyupanīte vyavasāye tatsaṃśayoyukta eva / nahyanuvyavasāyakāla eva saṃśayo na tu tadavyavahitottarakāla iti yogādisaṃpatti vinā jñātuṃ śakyam / paramatepi na prāmāṇyasaṃśayakāle vyavasāyosti / dharmijñānānantarabhāvikoṭismaraṇakāla eva vyavasāyanāśādityāhuḥ /

--------------------------------------------------------------------------

ukteti // bādhoddhāragranthoktarītyetyarthaḥ / tadā vyavasāyasyāpi dharmiṇo nāśānna saṃśaya ityata āha -- smutīti // anuvyavasāyāhita saṃskārajanyasmṛtyupanīta ityarthaḥ/nanūpanītasya kathaṃ saṃśaye viśeṣyatayā bhāvamityata āha -- paramatepīti//

atrāpi kalpe saṃśayā 1 disthale jñānagrahasya sākṣitvātprāmāṇyagrahasya ca mānasatvānmānasaprāmāṇyaniścayasya nāśepi jñāna 2 grahasākṣaṇā 3 auttarīkānusmṛtisiddhasauṣuptikātmasvarūpānubhavarūpasya sadā satvena tena prāmāṇyāgraheṇa jñānagraheṇa prāmāṇyagrahaṇamupetya tannāśena saṃśayopapādanasyāśakyatayā tadupapādanasya prāguktadiśaiva kāryatvātkimanena prakāreṇa / na ca jñānajñānaṃ mānasam / tathātve kadācittajjñānatve saṃśayādyāpātāt / uktaṃ hi jñānapāde /

"icchā jñānaṃ sukhaṃ duḥkhaṃ bhayābhayakṛpādayaḥ /

sākṣisiddhā na kaściddhi tatra saṃśavānkvacit"//

ityarucibījaṃ dhyeyam /

siddhāntānanuguṇasyāpyetatpakṣatrayasya tārkikaṃ prati dūṣaṇatayā --------

-------------------------------------------------------------------------

1. yasthale - ā. 2. grāhaka - ā. 3. autpattikā - ā.

---------------------------------------------------------------------------

etadapyuktaṃ"anyathe"tyādinā / pratibandhadaśāyāṃ kāryājananamātreṇa śakteḥ sahajatvābhāve vahnbhāve dāhādiśakteḥ sahajatvamiti vyavasthityanupapatterityarthaḥ //

svatastve saṃśayopapādanam // 5 //

----------------------------------

-- vaktuṃ śaktamiti bhāvenātropanyāsa iti bhāvaḥ -- etadapīti // uktarītyā saṃśayasthale svatastvepapādanamapītyarthaḥ /

svatastve saṃśayopapādanam // 5 //

---------------------------------

na cāprayojakāḥ svatastvahetavaḥ / paratastve prāmāṇyajñānasyāpi prāmāṇyaṃ saṃvādādiliṅgajanyānumitirūpeṇānyena 1 jñānena grāhyam, evaṃ tatprāmāṇyamapyanyeneti phalamukhyekānavasthā /

---------------------------------------------------------------------------

na cāprayojakā iti // hetavaḥ santu svatogrāhyatvarūpasādhyaṃ māstvityatra vipakṣe bādhakasya sādhyasādhane 'nukūlatarkasyābhāvāditi na cetyarthaḥ / pūrvaṃ 2 kvaciddhetāvaprayojakatvoddhārasya prātisvikarūpeṇa kṛtatvepi sāmānyatoyamuddhāra ityadoṣaḥ / ata eva hetava ityuktiḥ /"tatprāmāṇyasyāpyanyena

grahaṇāṅgīkare 'navasthānāt"iti ṭīkāṃ vivṛṇvāno maṇyādyuktidiśaivānvasthādvayamāha-- paratastva iti // jñāna 3 grāhakasākṣivyatiriktena yena kenāpi grāhyatva ityarthaḥ-- phalamukhīti // phalaṃ prāmāṇyajñānaṃ mukhamupasthitiheturyasyāḥ sā phalamukhītyarthaḥ /

---------------------------------------------------------------------------

1. jñāneneti na - kha. 2. kvacitkkacit - mu. 3. grahaṇa - ā.

---------------------------------------------------------------------------

prāmāṇyaniścayasya pravartakatvam prāmāṇyavādaḥ pu - 91.

---------------------------- ------------- ----------

evaṃ prāmāṇyasyānumeyatve liṅgavyāptyādijñānaprāmāṇyāniścaye 'siddhyādiprasaṅgena tanniścayārthaṃ liṅgā 1 dyantaraṃ, tajjñānaprāmāṇyaniścayaśca svīkāryaḥ, evaṃ tatra tatrāpīti kāraṇamukhyanyapītyanavasthādvayāpapatteḥ //

na ca yatra doṣaśaṅkādirūpākāṅkṣā tatraiva saṃvādāpekṣeti nānavastheti vācyam /

tathātve pratibandhanirāsārthameva saṃvādāpekṣā na tu prāmāṇyagrahārthamiti manmatapraveśāpatteḥ /

---------------------------------------------------------------------------

kāraṇāntarānava 2 sthopalakṣaṇatayaikatrānasthānirdhāraṇāya vā parābhyupagamānurodhena vānumeyatva ityāpādakanirthāraṇoktiḥ / pūrvaṃ tu sāmānyamupetya paratastva ityādyevoktam / na tu viśiṣyate dhyeyam -- kāraṇamukhīti // pūrvavadyākhyeyam / jñānānāṃ prāmāṇyamanumitigrāhyaṃ anumitiprāmāṇyaṃ tu svata iti pracīnamate phalamukhānavasthābhāvātkāraṇāmukhyā apyuktirityeke /

anyetu tanmate kvāpi svaprakāśatvābhāvāttatrāpyanavasthāstyeva / ata eva paratastva iti sāmānyoktiḥ / na tvanumeyatva iti viśiṣyetyāhuḥ/

yatra tu prāmāṇyajñāne 'prāmāṇyaśaṅkayā prāmāṇyasaṃśayastatra prāmāṇyajñānaprāmāṇyaniścayādeva prāmāṇyaniścaya ityādimaṇyuktamāśaṅkate-- na ca yatreti // doṣeti // duṣṭakaraṇajanyatvādiśaṅkārūpetyarthaḥ /"na cākāṅkṣāyāmeva pramāṇāntarāpekṣatvādanavasthābhāva"iti tatvanirṇayānukaraṇādākāṅkṣetyuktiḥ -- uktaṃhīti //

---------------------------------------------------------------------------

1. ṅganta - cha. 2. sthādyu - ā.

---------------------------------------------------------------------------

pra-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 92.

-------------- -------------- ----------

uktaṃ hi bhagavatpādaiḥ"ākāṅkṣāyā eva buddhidoṣātmakatvā"diti //

na cāvaśyavedyatvābhāvānnānavasthā / jñānamavaśyavedyamiti vakṣyamāṇatvāt / kṛṣyādau sandehātpravṛttāvapi bahuvittavyavasāyasādhye pāratrikaphalage 1 yāgādau niṣkampapravṛtyarthaṃ prāmāṇyasyāpyavaśyavedyatvāt //

nanu tatrāpyarthaniścaya eva hetuḥ / samānaviṣayatvāt / āvaśyakatvācca / na tu prāmāṇyaniścaya iti cenna /

-------------------------------------------------------------------------

tatvanirṇaye / ākāṅkṣeti buddhidoṣaityaprāmāṇyaśaṅketi cānarthāntaram //

tatvanirṇayaṭīkoktarītyā prakārāntareṇānavasthābhāvamāśaṅkya nirāha -- na ceti// jñānasyeti śeṣaḥ -- avaśyavedyamiti // etena caramaprāmāṇyajñānasya jñānābhāvena kocismaraṇābhāvena viṣayāntarasañcāreṇa vā prāmāṇyasaṃśayānivaśyaṃbhāvānnānavastheti

maṇyādyuktaṃ nirastaṃ dhyeyam / nanvastu jñānasyāvaśyavedyatayā jñātatvena tatprāmāṇyāniścaye tatsaṃśayo 'varjanīyaḥ / tathāpi kṛṣyādāviva pravṛttirastvityata āha -- kṛṣyādāviti //

"yatrāprāmāṇyasaṅkā nāsti karakalādijñāne tatra vyavasāya evārthaniścayaḥ tata eva niṣkampapravṛttiḥ"ityādimaṇyādyuktamāśaṅkate -- nanu tatrāpīti // pāralaukikayāgādāvapītyarthaḥ -- āvaśyakatvācceti // prāmāṇyaniścayapravartakatvādināpyarthaniścayasyābhyupeyatvāditi bhāvaḥ //

--------------------------------------------------------------------------

1. ke - kha.

---------------------------------------------------------------------------

pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 93.

--------------------------------------------------------------------------

pītaḥ śaṅkhaḥ ityādā 1 vākārāntarārtho 1 llekhābhāvena śaṅkhaḥ pītatvenaiva bhātītyanubhavena caikākāraniyate saṃśayānyajñānarūpe

niścaye satyapi pītārthino 'pravṛttidarśanāt /

na cāprāmāṇyajñāna 2 rūpasahakārivirahādapravṛttiriti vācyam / evaṃ tarhyaprāmāṇyasyāpyanumeyatvena tadananumitidaśāyāṃ pītārthinaḥ pṛvṛttiḥ syāt /

kiñcāprāmāṇyajñānātpravṛttau prāmāṇyajñānānnivṛttiḥ syāt /

--------------------------------------------------------------------------

kimirthaniścaya eva pravartakaḥ uta prāmāṇyavirodhijñānavirahasahakārisahitaḥ, atha prāmāṇyavirodhijñānaviraho na sahakārī kiṃ tu pravartakatāvacchedakaḥ, yadvār 1 'taniścaya eva pravartakaḥ 3 aprāmāṇyādijñānaṃ pratibandhakaṃ pratibandhakāntarasampādakaṃ vā, iti vikalpān hṛdi kṛtvādyovyabhicārityāha -- pīta iti // 4 śuklovetyākārāntaretyarthaḥ-- vdvyākārārtheti / 5 akārāntareti kvacitpāṭhaḥ //

dvītīyaṃ śaṅkate -- na cāprāmāṇyavirodhino niścayasaṃśayasādhāraṇajñānābhāvarūpasahakārītyarthaḥ / iṣṭāpattimāśaṅkyāha -- kiñceti // nanvāprāmāṇyajñānasya pratibandhakatvaṃ sarvasiddhamityastu tadvirahattatra pravṛttiḥ / prāmāṇyajñānapravartakatvamadyāpi na siddhamiti kathaṃ tadabhāvānnavṛttirāpādyata ityastatsādhayati -- kiṃñceti//

---------------------------------------------------------------------------

1. dau vdyākārārtho - kuṃ - anekākārārtho- kha. 2. rūpapadaṃ na - kha. 3. etāvannāsti - kuṃ. 4. vākaroti / śukleveti vāśabdarūpavākārāntaretyarthaḥ-- kuṃ. ā. 5. vdyākārārtheti kvacitpāṭhaḥ -- ā.

---------------------------------------------------------------------------

pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 95.

-------------- ------------ --------

kiñca tadabhavavati tatprakārakatvarūpāprāmāṇyaśaṅkādyabhāvo 'nekābhāvaghaṭitatvādguruḥ / prāmāṇyaniścayastu na tatheti ladhuḥ / evamaprāmāṇyaśaṅkādyabhāvavattadvatitprakārakajñānatvarūpaprāmāṇyātyantābhāvaśaṅkādyabhāvaḥ evaṃ tadvyāpyadoṣajanyatvādiśaṅkādyabhāvopi heturityabhāvā aneke / prāmāṇyaniścayatvekaḥ / abhāvānāṃ prāmāṇyaviścayavirodhyabhāvatvenaikatve tvāvaśyakatvāllāghavācca prāmāṇyaniścaya eva sahakārī /

na cāprāmāṇyājñānamapyāvaśyakam / prāmāṇyaniścayasyāpyapramātvena 1 jñānasyāpravartakatvāditi vācyam / manmate tasyāpi niścitaprāmāṇyakasyaiva pravartakatvāt /

na cāprāmāṇyaśaṅkābhāvaḥ kḷptaḥ prāmāṇyaniścayastu kalpya iti vācyam / gṛhītaprāmāṇyajñānasamānaviṣayakajñānāntare niṣkampapravṛtta janaka 2 jñānatvamātreṇa sāmagrīsatvena tatkḷpteruktatvāt /

---------------------------------------------------------------------------

śaṅkādītyādipadena niścayagrahaḥ --- virodhyabhāvatveneti // virodhiniścaya 3 viṣayābhāvatvenetyarthaḥ //

taulyamāśaṅkya nirāha -- nicāprāmāṇyājñānamapīti // manmata iti // anavasthā tu nirasiṣyata iti bhāvaḥ -- kḷpta iti // sarvatra satvāditi bhāvaḥ-- jñānāntara iti // kḷpteruktatvādityanvayaḥ /

---------------------------------------------------------------------------

1. jñāne tasyā - mu. 2. jñānamātre ca - mu. 3. yābhāvatvenetyarthaḥ - ā.

---------------------------------------------------------------------------

pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 95.

---------- ----------- ----------

phalamukhagauravasya cādoṣatvāt / anyāthānumitau vyāptijñānaṃ na hetuḥ / kiṃ tu sahacāradarśanavato vyabhiyārājñānam / evaṃ pakṣe liṅgajñānaṃ na hetuḥ / kiṃ tu pakṣajñānavataḥ pakṣe liṅgasaṃsargrāgrahaḥ / evaṃ pravṛttau viśiṣṭajñānaṃ na hetuḥ / kiṃ tu bhedāgrahaḥ / evamarthendriyādisabandher'thābhāvājñānaṃ pravartakam na tvarthaniścayaḥ / ityādyatiprasaṅgaḥ /

1. etena uktarūporthaniścaya eva pravṛttihetuḥ / apramātvenājñātatvādīkaṃ daṇḍagatadārḍhyavatkāraṇatāvacchedakam / tadabhāvātpītaḥ śaṅkha 2 iti jñānānna pravṛttiriti nirastam / lāghavena prasātvena jñānatatvasyaiva tadavacchedakatvaucityāt/

bādhoddhāragrantha ityarthaḥ-- sāmagrīsatveneti // prāmāṇyaniścayasāmagrīsatvenetyarthaḥ/ kalpyatvamupetyāha -- phalamukheti // kāraṇatākalpanāvasare 'vacchedakagauraveriva prāmāṇyaniścayakalpanasyānupasthitatvātpaścāttadupasthitāvupajīvyavirodhena gṛhītakāraṇatvābādhakatvāditi bhāvaḥ / vipakṣe bādhakaṃ cāha -- anyatheti // evaṃ kḷptatve gauravasyādauṣatve ca prāmāṇyaniścayasyāpravartakatvamupetyāprāmāṇyājñānasahitārthaniścayasyaiva pravartakatva ityarthaḥ //

tṛtīyakalpaṃ nirāha -- eteneti // ukteti // aprāmāṇyajñānaśūnyārthaniścaya evetyarthaḥ / etena 3 tyuktaṃ vyanakti -- lāghavenetyādinā //

---------------------------------------------------------------------------

1.etevaive - a. 2. śaṅkhapadaṃ nāsti - kuṃ. 3. naive - a.

---------------------------------------------------------------------------

prā-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 96.

-------------- ------------- ---------

anyathā anumityādau sahacārādijñānameva hetuḥ vyabhicāritatvādinājñātatvaṃ kāraṇatāvacchedakamiti syāt /

etevaivārthaniścaya eva pravartakaḥ / pītaḥ śaṅkha ityādau tvaprāmāṇyajñānaṃ pravṛtta pratibandhakamiti nirastam / nirviśeṣeṇaiva pratibandhakasya maṇyādestvanmate svābhāvarūpakāraṇavighaṭanarūpatayā pratibandhakatvepi manmate śaktivighaṭakatvena pratibandhakatvepi yathā jātiviśeṣarahitasya vyabhicārādijñānasya madadvayepyanumityādijanakībhūtavyāptyādijñānavighaṭakatvenaiva tatpravabandhakatā tathaivāprāmāṇyajñānasyāpi pravṛttihetubhūtajñānavighaṭakatvenaiva pratibandhakateti vaktavye arthaniścayasya pītaḥ śaṅkha ityādau satvena tadvighaṭanāsaṃbhavāttena vi 1 ghaṭanīyasya prāmāṇya 2 jñānasya hetutvasiddheḥ /

---------------------------------------------------------------------------

caturthakalpaṃ nirāha -- etenaiveti // aprāmāṇyajñānaṃ prāmāṇyavirodhijñānamityarthaḥ / etene 3 tuktaṃ durgamatvādyudvyanakta -- nirviṣayasyetyādinā // 5 jātiviśeṣahīnasya sākṣādavirodhino jñānasya pratibandhakatvaṃ tajjanakajñānavighaṭakatvenaiveti vyāpteryathetyādinā vivakṣita 6 tvānmaṇyādau nirviṣaye vyabhicā 7 ro neti bhāvena nirviṣayasyetyādyuktiḥ //

---------------------------------------------------------------------------

1. ttaddhi -mu. 2. ṇyādi - cha kha. 3. etenaivetyuktaṃ -mu. 4. nirviśeṣasyetyādinā- mu. 5. vakṣyamāṇavyāptau - ā a. 7. ranirāsāya - ā a.

---------------------------------------------------------------------------

pra-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 97.

-------------- ------------- -------

jñānaṃ hi jñānāntarasya viṣayadvāraiva virodhīti svaviṣayaviruddhaviṣayakameva jñānaṃ vighaṭayati / anyathā vyabhicārādijñānamapi

svābhāvarūpahetuvighaṭanatayā anumityādipratibandhakaṃ vā sahacīrādijñānagataśaktivighaṭakatvena pratabandhakaṃ vā syāt / na tu vyāptyādijñānavighaṭakatvam / bādhādistu grāhyābhāvaviṣayakatvena sākṣādvirodhitvātsvata evānumitipratibandhakaḥ / jñānaniṣṭhaprāmāṇyaviṣayakajñānaṃ tu ghaṭhaviṣakapravṛtterna sākṣādvirodhi /

kiñcoktaprakāreṇāprāmāṇyajñānavatprāmāṇyātyantābhāvādijñānānāmapi pratibandhakatvādabhāvakūṭasya kāraṇatā kalpyetyatigauravam /

nanu jñānamapi maṇyādivadbādhapratipakṣavacca kāraṇībhūtasvābhāvavighaṭanarūpatayaivāstu pratibandhakaṃ kiṃ kāraṇībhūtajñānavighaṭakatayetya āha -- jñānaṃ hīti // svamatāvaṣṭambhenāha -- śaktavighaṭakatveneti // bādha 1 vaiṣamyamāha -- bādhādistviti // astu jñānaṃ hītyādinoktamaprāmāṇyajñānaṃ tu bādhādivatsyādītyata āha -- jñānaniṣṭheti // aprāmāṇyeti // prāmāṇyavirodhītyarthaḥ / kiṃ tu prāmāṇyaniścayasyaiveti 2 tadghaṭakatayaiva pratibandhakamiti prāmāṇyajñānasya hetutvasiddhiḥ / tadvatvābhāvasya pravṛttiviṣayābhavatvepi na tanmātraprāmāṇyamiti bhāvaḥ //

janakajñānavighaṭakatvamanupetya bādhavatpravṛtto svakāraṇībhūtābhāvavighaṭanarūpatvenaiva pratibandhakatve doṣāntaramāha // kiñceti //

---------------------------------------------------------------------------

1. dhādi - ā. 2. śeṣaḥ tathā ca - a.

-------------------------------------------------------------------------

prā-ni-pra-katvaṃ ) prāmāṇyavādaḥ pu - 99.

--------------- ------------ ---------

tato varamekaḥ prāmāṇyaniścayo hetuprāmāṇyādijñānaṃ tu tadvighaṭakamiti / maṇyādau tu tvanmate tadvighaṭanīyasyaikasyābhāvādabhāvakūṭasya hetutāstu/etenaiva upādhijñānasyādheyavyabhīcārajñānarūpānumitipratibandhakāntarasampādanenānumitipratibandhakatvamivāpāmāṇyasandehasyāpi mānasārthasaṃdeharūpapravṛttipratibandhakāntarasampānena

pravṛttipratibandhakatvam / uktaṃ hi --"aprāmāṇyasaṃśayenārthaniścayaṃ paribhūyārthasaṃśaya"itīti nirastam /

--------------------------------------------------------------------------

ukteti --"evamaprāmāṇyaśaṅkādyābhāvavadi"tyādinoktaprakāreṇetyarthaḥ / atigauravamiti -- aprāmāṇyajñānābhāvaḥ kāraṇamityetadeva prāmāṇyajñānādguru / tatrāpyabhāvakūṭaḥ kāraṇamityuktāvatigauravamityarthaḥ / śakteranaṅgīkārādanyacasya pratibadhyasyabhāvaprāmāṇyajñānābhāvādiṣu cānugataikahetutāvacchedakasyāsaṃbhāvādabhāvakūṭasyaiva hetutāyāstvayā vācyatvāditi bhāvaḥ //

nanvevaṃ maṇyādyabhāvasthale maṇimantrādyabhāvakūṭasya kāraṇatā kḷptapteghanīyaṃ prāmāṇyajñānamiti kimarthamatigauravāśrayaṇamiti bhāvaḥ //

pakṣe pakṣaṃ pratyācaṣṭe -- etevaiveti // upādhervyabhicāronnāyakatvapakṣamupetyetyoktam -- ādheyavyabhicārajñāneti // sandehaniścayasādhāraṇajñānamātrasya pratibandhakatvājjñānapadaprayogaḥ-- uktaṃ hīti // maṇāvityarthaḥ /

--------------------------------------------------------------------------

prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 99.

------------- ------------- -------

mānasārthasandehasyāpi pītaḥ śaṅkha ityādāvuktarītyārthaniścaya 1 sadbhāvena tadvighaṭakatvāyogena sadarthatvarūpaprāmāṇyaniścayavighaṭanenaiva pratibandhakatvasyaivocitatvāt / tasmāgasaṃsargagrahavyabhicārajñānādeḥ pravṛtyanumityādipratibandhakatvānyathānupapattyaiva tadvighaṭanīyasya 2 saṃsargāhavyāptijñānādeḥ pravṛtyanumityādihetutvavadaprāmāṇyajñānasya pravṛttipratibandhakakatvā 3 nyathānupapatyaiva tadvighaṭanīyasya prāmāṇyajñānasya

taddhetutvasiddhiḥ //

yadyapi paraprakriyayā na niścitaprāmāṇya 4 jñānaṃ pravartakam / prāmāṇyaliṅgajñānādinārthajñānasya nāśāt /

---------------------------------------------------------------------------

etenaivetyaktaṃ vyanakti -- mānasārthasandehasyāpīti // tadvighaṭakatvāyogenetyādinānvayaḥ / jñānaṃ hītyādinoktarītyā pramāṇyaniścayavighaṭanevaiva pratibandhakatvasyocitatvādityarthaḥ / arthasandehasya prāmāṇyaniścayavirodhitvaghaṭanāya sadarthatvarūpetyuktam-- tasmāditi // anyasya vighaṭanīyasyābhāvajjñānasya jñānāntaravighaṭakatvāccetyarthaḥ / anumityādityādipadena liṅgaparāmarśādigrahaḥ / aprāmāṇyajñānasyetyupalakṣaṇam / arthasandehasya cetyapi dhyeyam -- taddhetutveti // pravṛttihetutvetyarthaḥ //

āśuvināśino jñānasya pravṛttikāle 'bhāvātkathaṃ pramātvena jñātasya pravartakatvam / uktaṃ ca maṇau"jñānaṃ gṛhītaprāmāṇyaṃ na pravartakam / prāmāṇyānumiteḥ pūrvameva tasya nāśāt / kiṃ tu tajjñānasamānaviṣayakamaprāmāṇyaśaṅkaśūnyajñānāntaramevetyādī"tyetaccodyamanūdya samādhimāha -- yadyapīti //

---------------------------------------------------------------------------

1. sya - kha. 2. syaiva - cha. 3. nupapatyaiva - ga. 4. ka - kuṃ. / maṇapustakeṣu tyādītināsti.

--------------------------------------------------------------------------

prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 100.

------------- ------------- ------------

kiṃ tu tatsamānaviṣayakamaprāmāṇyaśaṅkārahitamittaraṃ jñānāntarameva / tathāpi manmate sākṣirūpasya sukhādijñānasya svaprakāśatvena svasyaiva svaprāmāṇyaniścayarūpatvāt / ghaṭādijñānasya tu paragrahyatvepi tadgāhakeṇa nityena sākṣiṇā pramāṇatvevaiva grahaṇāttasya ca svaprakāśatvenānavasthābhāvānniścitaprāmāṇyameva jñānaṃ pravartakam / kiñcādye jñāne prāmāṇyaniścayena kathaṃ dvitīye tacchaṅkābhāvaḥ //

-------------------------------------------------------------------------

svaprakāśatveneti //

"yadi sākṣī svayaṃ bhāto na mānaṃ kena gamyate /

akṣajaideśca mānatvamanavasthānyathā bhavet"//

iti vaiśiṣikanayānuvyākhyāne tathā --

"nayamena sukhadyeṣu prāmāṇyaṃ sākṣagocaram /

svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt"//

iti jñānapādīyānuvyākhyāne cokteriti bhāvaḥ -- ghaṭādijñānasya tviti //

manovṛttirūpajñānasyetyarthaḥ //

"icchā jñānaṃ sukhaṃ duḥkhaṃ bhayā 1 bhayakṛpādayaḥ /

sākṣisiddhā"

ityukteriti bhāvaḥ-- nityeneti // auttarikānusmṛtisiddhātmasvarūpabhūtasauṣuptikānubhavarūpasya tasya nityatvāditi bhāvaḥ -- anavastheti // pūrvoktadvividhānavasthābhāvādityarthaḥ / tathā ca 2 maṇāvukto doṣaḥ pareṣāmeva / nāsmākam /"anyathā bhaṭṭamate prāmāṇyasyānumitigrahyatve anavasthā syāt / gurumate prāmāṇyasya svagrāhyatvaṃ na svagrāhyam/ svarūpaprāmāṇyabahirbhūtatvāta / kintu paragrahyatve 'navasthānā"dityapi maṇikṛdukto doṣo nāsmatpakṣe / svagrāhyatvasyāpi sākṣivedyatvāditi bhāvaḥ //

--------------------------------------------------------------------------

1. tathā - kuṃ. 2. maṇikṛduktadoṣāḥ - a.

--------------------------------------------------------------------------

prā-na-pra-katvaṃ) prāmāṇyavādaḥ pu - 101.

------------ ------------- ----------

nanu yadīdaṃ rajataṃ na syā 1 ttadā rajatatvaprakārakapramāviṣayo nasyāditi tarkaprabhāvādvitīye śaṅkābhāvaḥ / tarkeṇārtha 2

satvaśaṅkānivartanena tadghaṭitāprāmāṇyaśaṅkānivartanāditi cenna / kḷptasāmagrīkasya ladhoścānuvyavasāyarūpaprāmāṇyaniścayasya tyāgenānyasya viparītasyoktarūpatarkānusandhānaniyamasya kalpane 'nubhavavirodhāt //

---------------------------------------------------------------------------

nanu samānaviṣayakajñānāntara ivāprāmāṇyaśaṅkānivṛttāveva prāmāṇyajñapterupakṣayānna

pravṛttihetutā kalpyā /"aprāmāṇyaśaṅkāpratibandhadvārā niṣkampapravṛttāvupayujyate prāmāṇyajñānaṃ"iti maṇyukterityato dvitīyajñānepi prāmāṇyaniścaya eva pravartaka iti bhāvenāha -- kiñceti dvitīya iti // gṛhītaprāmāṇyajñānasamānaviṣayake jñānāntara ityarthaḥ -- kḷpteti //"na ca dṛṣṭāntaḥ sādhyavikalaḥ uttarasya jñānasya"ityādinā svatastvānumānāvasaroktarītyā kḷptasāmagrīkasyetyarthaḥ / anyatra kḷptatvācca dvitīyajñānādāvapi prāmāṇyaniścaya eva pravartaka iti bhāvenāha //

---------------------------------------------------------------------------

1. tarhi - mur. 2. thā - mu.

---------------------------------------------------------------------------

prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 102.

-------------- -------------- ------------

kiñcāprāmāṇyaśaṅkānantaraṃ pravṛttau prāmāṇyaniścayo heturiti tāvadavivādam / tatra 1 niśśaṅkapravṛttitvameva kāryatāvacchedakaṃ lāghavāt / na tu śaṅkānantaraniśśaṅkāpravṛttitvaṃ gauravāt /tatra prāmāṇyaniścayo 'prāmāṇyaśaṅkānirāsopakṣīṇa iti gauravādinā nirastam / anyathā vyāptyādiniścayopi vyabhicārādiśaṅkānirāsopakṣīṇaḥ syāt /

kiñca prāmāṇyaniścayasyāprāmāṇyaśaṅkānivartakatvenopakṣaye tvatpakṣe prāmāṇyasyānumeyanāvaśyakena prāmāṇyavyāpyatayā liṅgajñānenaivāprāmāṇyaśaṅkānivṛttisambhavātprāmāṇyajñānasya pravṛttāvanupayogāttadgrahaṇacintā vyarthā /

--------------------------------------------------------------------------

kiñcāprāmāṇyeti // avivādamiti //"parataḥ 2 pakṣe prāmāṇyagraho na kvacitpravartakaḥ"iti maṇyukterasti vivādaḥ / tathāpi"yatracānabhyāsadaśāyāmaprāmāṇyaśaṅkārthaniścayaṃ paribhūyayārthasaṃśayastatra prāmāṇyaniścayādhīnajñānānarthaṃ niścitya niṣkampaṃ pravartate"ityuktyā tatra sthale prāmāṇyaniścayasya niyatapūrvavṛttitvāllaghutvāddhetutvamavaśyaṃ vācyamiti bhāvenaivamuktiḥ / anyatropakṣayātkathaṃ hetutetyata āha -tatra prāmāṇyeti // gauravādineti // gauravātigauravā 3 dinā pūrvameva nirastamityarthaḥ / atiprasaṅgaṃ kiñcadvyanakti -- anyatheti //

yadapi maṇau"nanvevaṃ bahuvittavyayāyāsasādhye"ityādinā prāmāṇyajñānasyānupayogamāśaṅkyāprāmāṇyaśaṅkānivartakatvenopayogakathanaṃ tadapyayuktamityāha -- kiñca prāmāṇyeti /

---------------------------------------------------------------------------

1. ta - mu. 2. stva - mu. 3. tiprasaṅga - kuṃ. ā a mu.

--------------------------------------------------------------------------

prā-ni-pra-katvaṃ) prāmāṇyavādaḥ pu - 103.

------------- ------------- ------------

yadyapi vyavasāyaḥ śaṅkānivartakavarīkṣākāle nāsti / tathāpi smṛtyupanītasya vyavasāyasya prāmāṇyaniścaya eva pravartakaḥ /

yadvā tvanmate gṛhītaprāmāṇyena jñānena samānaśīlatvādaprāmāṇyaśaṅkārahitaṃ jñānāntaramivi manmate nirastapratibandhena sākṣaṇā gṛhītaprāmāṇyaṃ jñānāntarameva pravartakam / etadapyuktam"anyathe"tyādinā / prāmāṇyaniścayasyāpravartakatve vyāptyādiniścayo 'numityādiheturitivyavasthāyogādityarthaḥ //

prāmāṇyaniścayasya pravartakatvam // 6 //

aprāmāṇyaśaṅkānivṛttisthale vyavasāyasya nāśena pravṛttikāle 'bhāvātkathaṃ pramātvena jñānaṃ pravṛttiheturityāśaṅkya dvedhā samādhimāha -- yadyapītyādinā // smṛtīti // pararītyedam / yadvā siddhānte sākṣirūpanityajñānaviṣayasyāpi

smṛtyupanītatvaprakāro jijñāsānayabhāṣyaṭīkābhāvadīpe 'smābharukto dhyeyaḥ -- etapīti // prāmāṇyaniścayasyāpravartakatve 'tiprasaṅga ityetadapītyarthaḥ //

prāmāṇyaniścayasya pravartakatvam // 6 //

---------------------------------------

evaṃ 1 prāmāṇyaniścayasya pravartakatvasādhanena tanniścayasya parate 2 jñāyamānatve 'navasthādvayamuktvā aprāmāṇyaśaṅkāśūnyasyārthaniścasya pravartakatvepi tadarthameva prāmāṇyaniścayasyāvaśyakatvādanavasthādvayaṃ durvārameva paratastvapakṣa ityāha // kiñceti //

---------------------------------------------------------------------------

1. evaṃ iti na - a. 2. jā - mu. ā.

--------------------------------------------------------------------------

paratastve anavasthoktiḥ prāmāṇyavādaḥ pu - 104.

--------------------- ---------- ---------

kiñcāprāmāṇyaśaṅkābhāvasya pravartakatvepi tadarthameva prāmāṇyaniśyo vācyaḥ / nanu dharmyajñānādināpi śaṅkābhāvo yuktaḥ / na hi jñānaṃ jñātaṃ sadeva pravartakam / satyapyarthajñāne tadajñānenāpravṛtyadarśanāditi cenna / na tāvaddharmyajñānaṃ yuktam /

---------------------------------------------------------------------------

1. yadvā prāmāṇyaniścayasya pravartakatvapakṣe tasyāvaśyavedyatvepyaprāmāṇyaśaṅkāśūnyārthaniścayasya pravartakatvapakṣe tadananaśyakatvānnānavasthetyata āha 1 / kiñceti // pravartakatvepīti --- pravartakārthaniścayasahakāritvepītyarthaḥ / yadyapi siddhānte parīkṣāyāprāmāṇyaśaṅkānivṛttāveva sākṣiṇā prāmāṇyaniścayena prāmāṇyaniścasyāprāmāṇyaśaṅkābhāvārthatvaṃ nāsti /"sā ca buddhidoṣamātraṃ nirasyati / tasminniraste sākṣī svamahimnaiva prāmāṇyaṃ gocarayati"iti tatvanirṇayaṭīkādyukteḥ / tathāpi"yatra tu prāmāṇyajñāne 'prāmāṇyaśaṅkayā prāmāṇyasaṃśayaḥ tatra prāmāṇyajñāne prāmāṇyaniścayādeva prāmāṇyaniścayaḥ"itimaṇyuktestaṃ pratyetadāpādanamityadoṣaḥ /

nanu tacchaṅkābhāvaḥ prāmāṇyaniścayarūpapratibandhādiva svahetvabhāvādapi saṃbhavatīti bhāvena"prāmāṇyaniścayānavaśyaṃbhāvāt"iti maṇyādyuktaśaṅkate // nanviti // tathātve pravṛttirna syādityata āha // nahīti --"jñānaṃ hyabubhutsitagrāhyatayā tīvrasaṃvedanaṃ"ityādiprathamapādīyasudhāvākyaṃ vivṛṇvannāha // na tāvaditi -- koṭyasmaraṇaṃ cāyuktamiti kalpāpekṣayā tāvacchabdaḥ // ajñānaṃ hi tadarthayogyatvābhāvena vā sannikarṣādisāmagryabhāvena vā sahakārivihaprayuktasāmagryabhāve -----

---------------------------------------------------------------------------

1. ayaṅgranthaḥ kuṃ. pustake kuṇḍalitaḥ. 2. samastaṃpadam - a. kuṃ.

---------------------------------------------------------------------------

pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 105.

----------- ----------- ---------

yogyasya dharmiṇo jñānasya manassaṃyuktātmasamavāyarūpasamprayogavatvenaivotpatyā jñānatvena 1 jñānajñānasāmagryāḥ satvāt /

na ca jñānajñāne bubhutsā hetuḥ sā ca sārtrikīti vācyam / jñānasya sukhādivadyogyātmaviśeṣaguṇatvenābubhutsitagrāhyatvāt / bubhutsāyā jñānarūpadharmijñānasādhyatvenānavasthānācca /

--------------------------------------------------------------------------

na vā pratibandhena 2 veti caturdhā 2 / ādyadvayaṃ na prakṛta ityāha / yogyasyetyādinā -- manassaṃyuktetyādyuktiḥ pararītyā / siddhānte tvātmasaṃyuktamassamavāyetyarthaḥ / samavāyastādātmyaṃ jñeyam / su 4 svādyanubhavarūpasākṣyāśeyena vāyaṃ granthaḥ siddhānte yojyaḥ / satyapi dharmijñāne sādhāraṇadharmādarśanādasandeha iti śaṅkāpanodāyoktaṃ jñānatvena jñānajñānaneti //

na ca jñānatvanirvikalpakavilambāttadabhāvaḥ / nirvikalpasyapyanutpattau bījābhāvānnirasiṣyamāṇatvādveti bhāvaḥ / etena"sukhādivatsatyāṃ sāmagryāṃ vedyatvāparihārāt"iti tatvanirṇayaṭīkā vivṛtā //

sahakāryantaravirahānna jñānajñānamiti tṛtīyamāśaṅkya nirāha // na ceti // anavasthānācceti // bubhutsāhīcchāviśeṣaḥ /

tasyāḥ svaviṣayajñānasādhyatvādbubhutsāhetujñānasya dharmijñānaviṣayakasya tadviṣayabubhutsāsādhyatvāt sā ca tadviṣayajñānasādhyeti pūrvapajñānavyaktibubhutsāvyaktiparamparayānavasthānāccetyarthaḥ /

-------------------------------------------------------------------------

1. ekaṃ jñānapadaṃna - mu. 2. pustake nāsti - mu. / ajñānaṃ hi dvedhā / yogyatvābhāvena vā sannikarṣādisāmagryabhāvena vā / na dvayaṃ prakṛta ityāha - a.

4. sukhānu - ā.

---------------------------------------------------------------------------

pa-ana- ktiḥ) prāmāṇyavādaḥ pu - 106.

------------ ---------- ----------

vartamānasvīyajñāne bubhutsāyā adarśaranācca //

na ca dharmyajñānarūpaphalabalātsukhādusāmagrī tajjñānasāmagrī vā 1 jñānapratibandhikā kalpyata iti vācyam / dharmyajñānasyādyapyasiddhyānyonyāśrayayāt / jñānasyājñānaṃ tatra kadācitsaṃśayādyāpātācca / koṭyasmaraṇaṃ cāyuktam / jñānatvarūpasādhāraṇadharmadarśanasya yāgādau niṣkampapravṛttyarthaṃ prāmāṇyādirūpaviśeṣabubhutsāyāśya satvena tatsmaraṇasāmagryāḥ satvāt /

---------------------------------------------------------------------------

bhaviṣyadādijñānajñāne kathañcidbubhutsāsambhavepi na vartamāne / tathāca tatra vyabhicārānnakvāpi sā jñānajñānaheturityāha - vartamāneti // svīyeti // yadyapi svasyedamityarthe 'ṇikṛte svaśabdasya dvārādiṣu pāṭhena"dvārādīnāñce"tisūtreṇa vakārātpūrvamaijāgamenaukāre sati sauveti bhāvyaṃ / tathāpi svasmai hitamityarthe"prāk krītāccha"iti chapratyaye svīyeti sādhviti jñeyam /

cuturthaṃ nirāhī / na ca dharmyajñāneti -- vyavasāyarūpadharmiṇo 'jñānetyarthaḥ / jñānasyājñāna iti // ananuvyavasāya ityarthaḥ / etena"na ca jijñānasāyāmevānubhavo 'nubhūyate"ityādibhāṣyaṭīkā vivṛtā dhyeyā / koṭyasmareṇanetyetannirāha / koṭyasmaraṇaṃ ceti --"jñāne hi jñāte tatprāmāṇyānupalabdhau kathaṃ saṃśayo na syāt"iti tatvanirṇayaṭīkāṃ vivṛṇvā 2 na āha -- jñānatveti //

--------------------------------------------------------------------------

1. jñānajñāna - kuṃ-cha-kha-ga-ka. 2. nnāha - mu.

---------------------------------------------------------------------------

pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 107.
----------- ---------- ----------

na ca viṣayāntarasañcarādasaṃdeha iti yuktam / yāgādau niṣkampapravṛttihetvasaṃdehaprayojakaviśeṣāvadhāraṇāya viṣayāntarasañcārasyaiva niroddhavyatvāt / na hi prekṣāvanto bahuvittavyayāsasādhye sādhanatvāniścayepi 1 viṣayāntarasañcārasampāditāsandehamātreṇa caityavandanādau pravartante /

kiñcoktarītyā sampannasāmagrīkeṇa kḷptena prāmāṇyaniścayenaivāsandehasambhave kathaṃ viṣayāntarasañcārādikalpanam /

api ca viṣayāntarasañcārepi sukhādijñānaprāmāṇye niyamenāsandeho dṛśyata iti nāsāvasandehahetuḥ / anyathā sukhādikamapi kukhatvādinā nāvaśyavedyam / tatrāsandehastu dharmyajñānādineti syāt / tatra sāmagrīsatvādavaśyavedyateti cetsamaṃprāmāṇyepi //

---------------------------------------------------------------------------

maṇyuktamanyadapi nirāha / na ceti -- parakīyapravṛttihetubhūtaḥ śaṅkābhāvaḥ prāmāṇyaniścayahetuka eva / na tu viṣayāntarasañcārahetuka iti tu durjñānamityata āha -- kiñcoktarītyeti // bādhoddhāragranthoktarītyā sampannasāmagrīkeṇa prāmāṇyaniścayapravartakatvāvādoktarītyā kḷptenetyarthaḥ / vyabhicārāccāsandehaheturevāyaṃ na bhavatītyāha / api ceti // anyatheti -- kḷptāsandehahetutyāgenākḷptahetukalpana ityarthaḥ / samamiti -- atrāpi sāmagryāḥ bādhoddhāragrantha upapāditatvāditi bhāvaḥ /

---------------------------------------------------------------------------

1. saṃdehasaṃbhave - ka.

--------------------------------------------------------------------------

pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 108.

---------- ---------------- ------------

etena śaṅkāviśrāntibhūmau sukhādijñāne prāmāṇyavyāpyasya sukhajñānatvāderviśeṣasya darśanādevāsaṃśaya iti nirastam / prāmāṇyavyāpyatayā sukhajñānatvaduḥkhajñānatvādijñānādapi pāmāṇyajñānasya laghutvāt / sukhajñānatvādeḥ prāmāṇyavyāpyatvāgrahepyasaṃśayadarśanācca / janmāntarīyavyāptigrahakalpanasya 1 cātiprasaṅgitvāt / tasmātprāmāṇyasyāvaśyavedyatvādanavasthādvayaṃ duṣpariharam /

--------------------------------------------------------------------------

yadapi"viśeṣadarśānānna tatrāprāmāṇyaśaṅkā"iti maṇivacanaṃ tadvivaraṇapūrvaṃ tadapi netyāha / eteneti // vyāpyatayeti -- svarūpajñānamātrasyāprayojakatvāditi bhāvaḥ / prāmāṇikaṃ gauravaṃ na doṣāvahamityāha / sukhājñānatvāderiti -- yadvā vyabhicārānnāyasaṃśayaheturityāha // sukheti -- vyabhicārāsiddhimāśaṅkya nirāha // janmeti atiprasaṅgitvāditi -- jñānahetukatvavyabhicārasthale sarvatraivaṃ parihārasambhavāditi bhāvaḥ / yadvā 2 nārikela dvīpavāsino vahnyanumānāpatteriti bhāvaḥ 2 / evamiyatā granthena"avaśyavedyatvābhāvānnanavasthetyabhiprāya iti cenna / niśśaṅkaṃ pravṛttāvavaśśevedyatvāt"iti tatvanirṇayaṭīkāvākyoktaṃ niśśayaṅkapravṛtyarthaṃ taddhetvaprāmāṇyaśaṅkābhāvārthaṃ cāvaśyavedyamityatītavādatraye copapādyopasaṃharati /

tasmāditi -- atītavādoktadīśā niśśaṅkapravṛtyarthaṃ atra vāde uktadiśā dharmyajñānādinā śaṅkabhāvāyogenāprāmāṇyaśaṅkābhāvārthaṃ ca prāmāṇyaniścacasyāpekṣitatvādityarthaḥ /

---------------------------------------------------------------------------

1. syāti - kha. 2. iyaṃ paṅtiḥ nāsti - a.

--------------------------------------------------------------------------

pa-ana-ktiḥ) prāmāṇyavādaḥ pu - 109.

----------- ------------- ----------

etadapyuktaṃ"anyathā"ityādinā / paratastve uktānavasthādvayāpatteriryarthaḥ /

nanu tvanma 1 te yadyapi prāmāṇyagrahaṇārthaṃ saṃvādavisaṃvādabhāvārūpaparīkṣā nārekṣitā / tathāpi doṣaśaṅkādirūpapratibandhanirāsārthaṃ sāpekṣitaiva / tathā catatrāpidoṣaśaṅkāyāṃ tannirāsāya parīkṣāntaramityanavasthā tulyaiveti cenna / sākṣivedyasukhāduḥkhādijñāne doṣaśaṅkāyā abhāvena parīkṣānavasthābhāvāt / uktaṃ hi bhagavatpādaiḥ /

"na parīkṣānavasthā syātsākṣisiddhe tvasaṃśayāt" iti //

paratastve anavasthoktiḥ // 7 //

---------------------------------------------------------------------------

etadapīti -- paratastve prāmāṇyajñānasyāpītyādinoktamityarthaḥ /

"avaśyaṃ tatsvataḥ prāmāṇyagrahaṇavādināpyaṅgīkartavyaṃ"ityādi ṭīkāryaṃ niṣkṛṣya vaktuṃ svamate 'navasthādoṣaṃ śaṅkāpūrvamuddharati -- nanvityādinā // uktaṃ hīti //

jñānapādīyānuvyākhyāna ityarthaḥ //

paratastve anavasthoktiḥ // 7 //

-----------------------

evaṃ parastve anavasthādvayoktyā svatastvahetūnāmaprayojakatvaṃ nirasya vipakṣe 'numityasaṃbhavabādhakāntarādapi nāprayojakāḥ svatastvahetava iti bhāvenāha---

kiñceti //

---------------------------------------------------------------------------

1.te 'pi - kha.

-------------------------------------------------------------------------

paratastve prathamaprāmāṇyānumityasaṃbhavaḥ prāmāṇyavādaḥ pu - 110.

---------------------------------- ---------- --------

kiñca prāmāṇyamanumeyaṃ cetkathaṃ prāthamikaṃ tajjñānam / aprasiddhaviśeṣaṇatvenānānumānāpravṛtteḥ / pravṛttigatasaṃvādarūpavaucitryeṇa taddhetujñāne vaicitryānumānepi vahnyarthipravṛttihetorvahnitvavati vahnitvaprakārakatvādirūpaprāmāṇyasya viśiṣyāsiddheḥ //

na ca prāmāṇyamātraniṣedhe vyāghātadaṇḍabhayena viśeṣyavṛttiprakārakatvarūpaṃ prāmāṇyaṃ sāmānyata 1 eva prasiddhaṃ vahnijñāne sādhyajñānaṃ pakṣadharmatābalādvahnitvavati vahnitvaprakārakatvādau paryavasyati /

--------------------------------------------------------------------------

nanuktamatra maṇau"prathamaṃ ca prāmāṇyajñānaṃ vyatirekiṇā"iti tatrāha -- aprasiddheti 2 // sādhyāprasiddhau tannirūpitavyāptyajñānāditi bhāvaḥ / nanu saṃvādapravṛttihetuvilakṣaṇahetusādhyā tadvilakṣaṇakāryatvādityanumānena siddhyādvaisakṣaṇyaṃ prāmāṇyarūpameva setsyatītyata āha -- pravṛttīti // dāhasamarthaviśeṣyapravṛttiprakāratvādirādipadārthaḥ //

prakārāntareṇaprasiddhimāśaṅkya nirāha // na ceti -- viśeṣyavṛttiprakārakajñānaṃ nāsti, pramānāstītyādiniṣedhasya kvacitpramāprasiddhi vinānupapattestadarthaṃ tatprasiddhya 4 bhyupagame vyāghātarūpadaṇḍaprasaṅgāttadbhayena kvacitprasiddheravaśyavāccatvāt -- sāmānyataḥ siddhamityuktam // sādhyamānamiti -- vahnijñānaṃ viśeṣyavṛttiprakārakaṃ samarthapravṛttihetutvāditi vyatirekiṇā sādhyamanamityarthaḥ //

-------------------------------------------------------------------------

1. taḥ siddhaṃ - kuṃ - ga- kha. 2. aprasiddha iti - mu. 3. ṣyakatvādi - kuṃ vahnyavṛttiprakārāvacchinnatvādirādipadārthaḥ - a. 4. dvyana - kuṃ.

---------------------------------------------------------------------------

pastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 111.

---------------------- ------------ --------

evaṃ ca nāprasiddhaviśeṣaṇatvaṃ nāpyasādhāraṇyamiti vācyam / prathame casvārthānumāne

vyāghātānupasthiteḥ / svayaṃ niṣedhasya ca taddhīpūrvakatvāt /

na ca tatra 1 prāgbhavīyasaṃskārajanyā smṛtirūpā tatprasiddhiḥ / prathamaprāmāṇyajñānasya prāmāṇyasvatastvenaivopapattau tatkalpakābhāvāt /

atha prathamaṃ ayaṃ vahnitvenānubhavo vahnitvaprakārakatve sati ---

---------------------------------------------------------------------------

nāpyasādhāraṇyamiti -- vyaktaviśeṣe sādhyasyāniścayena sapakṣānirṇayāditi bhāvaḥ/ nanu svārthānumāne parakīyavyāghācānavatārepi svakīyaprāmāṇyaniṣedhānupapattyaiva tatsiddhiḥ syādityata āha // svayamiti - tathā ca sā dhīreva kathaṃ syāditi mṛgyata iti bhāvaḥ /

"prāgbhavīyasaṃskārādviśeṣyāvṛtyaprakārakatvaṃ tadvati tatprakārakajñānatvaṃ vā tatprāmāṇyaṃ tanmātraṃ smṛtaṃ vahnijñānādau sādhyamānaṃ"ityādinā maṇigṛduktaṃ tatsampradāyavidāṃ matamanūdya nirāha // na ca tatreti -- prathamaprāmāṇyānumitisthala ityarthaḥ / upapattāviti -- tadupapattiprakāraśca bādhoddhāragranthe saṃśayopapādanagranthādaucokta iti bhāvaḥ /

"vayaṃ tu brūmaḥ prathamaprāmāṇyābhāva eva prāmāṇyaṃ vyatirekiṇāsādhyaṃ"ityādinoktaṃ maṇikṛdabhimataṃ pakṣamāśaṅkate -- atheti // bhramavyāvṛtyarthamayāmityuktiḥ / dravyatvādinā vahnyanubhave 'bādhāya 2 vahnitvenetyuktiḥ /

-------------------------------------------------------------------------

1. kha ka. pustake"tatra"iti nāsti. 2. bādhavāraṇāya - a.

---------------------------------------------------------------------------

paratastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 112.

------------------------ ------------ ----------

-- vahnitvābhāvavadviśeṣyako na samarthapravṛttijanakatvāt vyatarekeṇāpramāvadityanumānenāprāmāṇyābhāva evānumeyaḥ / tata eva niṣkampapravṛtteḥ / na ca tatrāpi sādhyāprasiddhāprasiddhirdeṣaḥ / abhāvasādhyake 1 vyatirekiṇi sādhyaprasiddhiṃ vinaiva sādhyābhāvarūpasya 2 bhāvasya hetvabhāvyāpyatvagrahāt /

-------------------------------------------------------------------------

"vahnitvābhāvavati vahnitvaprakārakona"iti maṇyuktasādhyasya yajñapatiṭīkānurodhenārthoktirvahnitvaprakārakatvesatītyādisatyantaṃ na 3 nañarthabhūtābhāvaviśeṣaṇam / 4 evaṃ ca atra vahnitvamiti jñāne vahnitvābhāvavadvahnitvaviśeṣyakatvasatvepi viśeṣaṇābhāvaprayuktaviśiṣṭābhāvarūpasādhyasatvānna vyabhicāraḥ / ata eva 4 maṇau

"dāhasamarthaviṣayakaprayatnajanakatve sati vahnitvaprakārakatvādisamarthapravṛttijanakatvābhāvayoḥ"ityagre tadīyagranthānurodhātsamarthetyādihetūktiḥ / 5 anyathā sādhye viśeṣyavaiyarthyāt 5 / vahniviṣayaketi samarthapravṛttirviśeṣaṇīyā / tena na ghaṭādijñāne vyabhicāraḥ / evamapyatra vahnitvamiti jñāne vyabhicāra iti cet / evaṃ tarhi vahnitvaprakārakatvesatīti viśeṣaṇam / nanu prāmāṇyaniścayābhāve kathaṃ pravṛttirityata āha -- tata eveti // aprāmāṇaṇyābhāvajñāyata ityarthaḥ / prāmāṇyaviśyasyāpi tanmate tatraivopayogāditi bhāvaḥ -- abhāvasādhyaka iti / vyāptijñānārthā hi sādhyasiddhiḥ / vyāptiśca sādhyābhāvahetvabhāvayoreva /

---------------------------------------------------------------------------

1. kevala - ga. 2. pabhā- kuṃ. 3."na"iti nāsti -mu.ā. 4. ayaṃ granthaḥ

-mu. ā. pustake nāsti. 5. mu. ā. pustake nāsti.

---------------------------------------------------------------------------

pastve-praprā-ṇyatya-bhavaḥ) prāmāṇyavādaḥ pu - 113.

--------------------- ------------- --------

yadvā vahnitvābhāvavadviśeṣyako netyeva sādhyam / pakṣadharmatābalādaprāmāṇyābhāvasiddhiḥ / na ca ghaṭādirūpātsapakṣādvyāvṛtyāsādhāraṇam / tasyānityadoṣatvāditi cenmaivam / prathamasya prāmāṇyagrahaṇasyopāye pṛṣṭhe 'prāmāṇyābhāvagrahaṇopāyakathanasya vyadhikaraṇatvāt //

---------------------------------------------------------------------------

tathāca tayoreva jñānamāvaśyakam / tatra ca sādhyābhāvo 'prāmāṇyameva / taccabhāvarapaṃsādhyabhūtasvābhāvarūpapratiyogijñānaṃ nāpekṣate iti tadaprasiddhāvapi yatrāprāmāṇyaṃ tatra samarthapravṛttijanakatvābhāva iti hetvābhāvena vyāpyatvagrahasambhavā1 diti bhāvaḥ /

vahnitvaprakārakatve satīti viśeṣaṇavaiyarthyaṃ manvānaḥ pakṣadharādyuktasādhyaniṣkarṣamāha -- yadveti // kathaṃ tarhi tadabhāvavati tatprakārakatvarīpāprāmāṇyasyābhāvaḥ siddhyetyata āha -- pakṣeti // uktahetorvahnitvaprakārakatvarūpāprāmāṇyaniṣedho viśeṣaṇābhāvo bādhādviśeṣyābhāvamādāyaiva viśiṣṭaniṣedhe paryavasatīti tanmātrābhāvasādhane viśiṣṭābhāvaḥ siddhyatīrthaḥ / 3. atrāpi pūrvavaddhetuviśeṣaṇaṃ dhyeyam / tena na praguktavyabhicāraḥ-- ghaṭādirūpātsapakṣāditi // tasya nirviṣayakatvena tatra sādhyasatvaniścayāditi bhāvaḥ -- anityeti // anukūlatarkābhāvavelāyāmeva doṣatvādiha ca hetūcchittirūpavipakṣabādhakasyānukūlatarkasya satvenādoṣatvādityarthaḥ-- vyadhikaraṇatvāditi // arthāntaratvarūpanigrahasthānāpatteriti bhāvaḥ / idaṃ prameyamityādau prameyatvābhāvāprasiddhya tadghaṭitāprāmāṇyābhavānumānāsaṃbhavāccetyapi dhyeyam /

---------------------------------------------------------------------------

1. dityarthaḥ - ā. kuṃ. 2. vahnitvā -ā. mu. 3. atra ca vahnitvaprakārakaniścayatvādityapi hetuviśeṣaṇaṃ dhyeyam -a.

---------------------------------------------------------------------------

na coktavyatirekyeva pakṣadharmatābalādvahnitvavadviśeṣyakatvarūpaṃ prāmāṇyaṃ gṛhṇātīti vācyam / vyāptyā vyāpakatāvacchedakāvacchinnatvenopasthāpitasyāpūrvasya vyanaktiviśeṣasyaiva pakṣadharmatayā pakṣasambandhasidhyā tathānupa 2 sthāpitasyoktarūpaprāmāṇyasya pakṣasambandhabodhane tasyā asāmarthyāt /

etena aprāmāṇyābhāvānumityanantaraṃ ayaṃ vahnitvenānubhavo vahnitvalavadviśeṣyakaḥ avanhyaviśeṣyakatve sati ---

--------------------------------------------------------------------------

nanu viruddhaprakāradvaye tadabhāvavadviśeṣyakatvābhāve tadvadviśeṣyakatvamādāyaiva paryavasānam / anyathā hetoḥ pakṣasaṃbandho na ghaṭata ityāśayena"tadabhāvavati tatprakārakatvavyatirekatvavyatirekaḥ siddhyaṃstadvati tatprakārakatvamādāya siddhyati / tṛtīyaprakārābhāvāt"iti maṇyuktamāśaṅkya niṣedhati - naceti // vyāptyeti // yaddharmāvacchinnanirūpitavyāptiryaddharmāvacchinnasya gṛhītā taddharmāvacchinnasya pakṣadharmatayā taddharmāvacchinnasyaiva siddhiḥ syāt / na tu prāmāṇyasyetyarthaḥ /

na cāyaṃ niyamo 'nvayini hetau na vyatirekiṇīti śaṅkyam / vyatirekasahacāreṇānvayavyāptirgṛhīta iti matābhiprāmāyeṇa śaṅkyam / vyatirekasahacāreṇānvayavyāptirgṛhīta iti matābhīprāmāyeṇa vā vyatirekiṇyapi hetvabhāvavyapyābhāvaviṣayatvanaiyatvanaiyatyābhiprāyeṇavaivamuktiḥ-- tasyā iti //"idaṃ

vahnitvaprakārakaṃ jñānaṃ vahnitvavadviṣayakaṃ"ityādinā maṇyuktaṃ pakṣāntaraṃ nirāha -- eteneti // viṣayapadaṃ viśeṣyaparamiti tadīya vyākhyānoktarviśeṣyaka ityuktam //------------------------------------------------------------------------

1. sthita - ga. 2. sthi- kuṃ-ca.ga. 3. yadvedaṃ - a.

---------------------------------------------------------------------------

pastve-praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 115.

---------------------- ----------- ----------

-- siviśeṣyakatvāditi vyatirekyantareṇa tatsiddhariti nirastam / vaiśiṣṭyamanuvyavasāyavedyamiti parataḥ 1 pakṣe sādhyāprasiddheḥ //

kiñcāprāmāṇyamapi yadyanumeyaṃ tarhi kathaṃ tatprasiddhiḥ / yenāprāmāṇyābhāvasādhakahetau sādhyābhāvarūpāprāmāṇyavyāpakābhāvapratiyogitvajñānam / yadi tu bādhānantaraṃ smṛtyupanīte bhrame vahnitvābhāvavati vahnitvena jñānaṃ mama vṛttamityaprāmāṇyaṃ manasā paricchidyate tarhi pravṛttisāmārthyānantaraṃ ----

---------------------------------------------------------------------------

sādhyāprasiddheriti / na ca prāgbhavīyasaṃskārānusaraṇādadoṣa iti śaṅkyam / nirastatvāt / ādāvevaivamanumānasambhave prathamamaprāmāṇyābhāvānumānasya vyarthatvāccetyapi 3 dhyeyam / aprāmāṇyacābhāvānumānepi vyatire 4 kavyāpyāprasiddhyā vyāptyasiddhirita bhāvenāha -- kiñceti // dvitīyānuvyavasāye 5 nāprāmāṇyaṃ prasiddhamityāśṅkye -- yaditviti // nāyaṃ vahniritibādhāntaramityarthaḥ-- smṛtīti // vahnibhramānuvyavasāyajanyasmṛtītyarthaḥ -- aprāmāṇyamiti // bādharūpānubhavajanyasmṛtyupanītamityarthaḥ / prāmāṇyasyāpi pañcamānuvyavasāyavedyatvamastvityāha --tarhiti // tathā ca pañcamānuvyasāyamādāya sādhyaprasiddhyā prāmāṇyānumānasyaiva prāthamikatvasaṃbhave kiṃ prāmāṇyābhāvānumāneneti bhāvaḥ / abhyupetya cedamuktam / vastutastu prāmāṇvānumānamevāyuktam /

--------------------------------------------------------------------------

1. parapakṣe -mu. 2. bodhyam -mu.a. 3. ke-mu. 4.numāne - kuṃ.

--------------------------------------------------------------------------

smṛtyupanīte vyavasāye smṛtyupanītaṃ vahnitvavaiśiṣṭyaviṣayakatvameva manasā paricchidyatām /ādāveva vā vyavasāyagataṃ tadupanītavahnitvavaiśiṣṭyaviṣayakatvamanuvyavasāyainaiva paricchidyatām kimanayā kṛsṛṣṭyā //

etena vahnitvavadviśeṣyakatvamicchādau manasā praviddhamiti nirastam / tathātve uktarītyā prāmāṇyasyaiva manasā paricchedasambhavāt //

kiñca pramāsamarthapravṛtyoḥ kāryakāraṇabhāvo niyamagarbhaḥ / niyamaścānantyavyabhicārābhyāṃ na vyaktyoreva /

---------------------------------------------------------------------------

pañcamānuvyavasāyavedyatvopagame ca prathamānuvyavasāyavedyatvasya sutarāmupeyatvasyopapāditatatvāditi bhāvenāha -- ādāveva veti // kusṛṣṭyeti // pūrvamaprāmāṇyābhāvānumānaṃ paścātprāmāṇyānimānaṃ aprāmāṇyaprasiddhyarthaṃ pañcamānu vyavasāyānusaraṇāmityādirīpākusṛṣṭyetyarthaḥ /

nanu vahnitvavati vahnitvenecchāvānahāmityanuvyavacasāyenecchopanītaṃ ta 2 dvatvamicchāyāṃ gṛhyate / evaṃ dveṣādāviti tatra prasiddhaṃ vahnijñāne sādhyatām / evaṃ ca nāprasiddhiritya āha -- eteneti // uktarītyeti // bādhoddhāragranthoktarītyā vyavasāyopanītasyetyarthaḥ /

evamanumayatvapakṣe prāmāṇyasyāprāmāṇyasya cāprasiddhyuktyā tannirūpitavyaptyāsiddhimuktā hetoḥ pramityasiddhimāha -- kiñceti // niyameti // yā pramā sā samarthapravṛttipūrvabhāvinītyevaṃrūpaniyametyarthaḥ-- vyabhicā 3 rābhyāmiti // etatpramāvyaktyabhāvepi vyaktyantareṇa pravṛttidarśanādityarthaḥ /

--------------------------------------------------------------------------

pastve-praprā- ṇyatya-bhavaḥ) prāmāṇyavādaḥ pu - 117.

---------------------- ---------- ----------

kintu pramātvāvacchedeneti pramātve jñāte pravṛttikāraṇatvajñānaṃ tenaiva ca pramātvajñānamityanyonyāśrayaḥ //

na ca guṇajanyatvādyavacchedena niyamaḥ /

---------------------------------------------------------------------------

"niyamaśca na vyaktyoreva vyabhicārādatiprasaṅgācca"/ ityutpattiprāmāṇye tvayaivoktiriti bhāvaḥ -- anyonyāśraya iti // yadi kvacinmanasā prāmāṇyagrahopagameva tatra pravṛttikāraṇatvagrahānnanyonyāśrāyastarhi prathameva prāmāṇyaṃ manasā gṛhyatām /

kamanumāneneti bhāvaḥ / etacca prāmāṇya 1 jñānaṃ pravṛttikiraṇamityupetyoktam / aprāmāṇyābhāvajñānameva pravṛttikāraṇamiti pakṣe pramātvapadamapramātvābhāvaparaṃ jñeyam /

yadvā"tadabhāvavati tatprakārakatvavyatirekaḥ sidhyaṃstaddhati tatprakārakatāmādāya sidhyati / tṛtīyaprakārābhāvena tena vinā sādhyasyopasaṃhartumaśakyatvāt"iti granthenāprāmāṇyābhāvānumānameva prāmāṇyānumānamityuktatvātpramātvapadaprayogaḥ /

etena dāhasamarthaviṣayakaprayatnajanakatve sati vahnitvaprakārakaniścayatvādityapi hetuḥ parāstaḥ / prathamaṃ janakatvasya durjñānatvāt / dāhasamarthaviśeṣyakavahnitvaprakārakaniścayatvādityādirapi dāhasamarthaviśeṣyakatvasyādau durjñānatva 2 sya prāgevoktatvānnirastaprāyaḥ / dāhasamarthetyevamādirūpahetūnāṃ pramātvasāmānyā 3 nanumāpakatvācca /

pramātvasamaniyatadharmāvacchedenāstu tadgraha ityāśaṅkya nirāha-- na ceti // ādipadena doṣābhāvajanyatvāduṣṭatvāduṣṭakaraṇajanyatvādigrahaḥ-- pramātvasyeti //

anityajñānaniṣṭhasyetyarthaḥ /

---------------------------------------------------------------------------

1. pramātva - mu- a. 2. nasya - kuṃ. 3. nyānu - mu.

---------------------------------------------------------------------------

pastve- praprā-ṇyātya-bhavaḥ) prāmāṇyavādaḥ pu - 118.

----------------------- ------------- ---------

janyatāvacchedakasyā 1 pramātvasyā 1 jñāne guṇajanyatvasyaiva durjñānatvāt //

kiñca na pravṛttisāmarthyena prāmāṇyānumānam / candratārādijñāne tadabhāvāt / pravṛtteḥ prāmāṇyajñānadhīnatvenānyonyāśrayācca / maṇiprabhāyāṃ maṇibhrame vyabhicārācca / maṇiprabhāyāṃ maṇibhrame vyabhicārācca / nāpi saṃvādena / jñānāntarasaṃvaidasya vyabhicārāt / pramāsaṃvādasyādyapyasiddheḥ / visaṃvādābhāvasya cānupasañjātabā 2 dhabhramepi satvāt / visaṃvādayogyatvābhāvasya ca pramātvājñāne durjñānatvāt / guṇajanyatvasya doṣābhāvajanyatvasya 3 doṣājanyatvasya 3 ca pramārūpakāryakalpyatvena janyatāpacchedakapramātvājñāne guṇajanyatvāderdujñānatvena cānyonyāśrayāt //
---------------------------------------------------------------------------

yuktipādīyasudhoktadiśā vādāvalyuktadiśā ca prāmāṇyānumāpakasaptahetūnaprakāroti -- kiñceti // sāmarthyena // viṣayalābharūpeṇetyarthaḥ / tadanyasyāstu pakṣateti vādinaṃ pratyāha -- pravṛtteriti // prāmāṇyajñānādhīnatveneti // sādhitvatparamatepyaprāmāṇya 4 jñānābhāvārthamapyapekṣitatvāditi bhāvaḥ / manmate pravṛttimātraṃ na prāmāṇyajñānādhīnamiti vadantaṃ pratyāha -- maṇīti // vyabhicārāditi // bhramāntarasaṃvādibhrama iti bhāvaḥ /

nanu bhavanmatepyaprāmāṇyasya paratastvātsādhyāprasiddhistadanumāne syāt /

---------------------------------------------------------------------------

1. cha.-ka-kha-pustake samastaṃ padaṃ vartate. 2. dhe-kuṃ-cha-ga-kha-ka.

3.etannāsti-mu. 4. abhāvajñānārthaṃ- mu.

---------------------------------------------------------------------------

manmate tu utsargataḥ prāmāṇyaṃ gṛhṇannapi sākṣī bādhānantaramuktarītyā visaṃvādalakṣaṇādapavādādaprāmaṇyamapi gṛhṇāti / 1 uktaṃ hi sudhāyām / sākṣī apavādakasadbhāve 'prāmāṇyamapi gṛhṇāti iti //

yā tu viṣṇutatvanirṇayaṭīkāyāṃ"anumeyamevāprāmāṇyaṃ"ityuktiḥ sā sākṣiṇo 2 'prāmāṇyagrahaṇe visaṃvādāpekṣā niyatetyabhipretya / ata eva tatraiva"na punarjñānagrāhakamātragrāhyatvaṃ"ityuktam / vādālyāṃ ca"

aprāmāṇyasyānumetvāvasāyāt"ityuktvā ---

---------------------------------------------------------------------------

tatra janmāntarīya saṃskārānusaraṇasya vā prathamaṃ prāmāṇyābhāvānumānadvārānusaraṇasya vā pañcamānuvyavasāyaprasiddhatvānusaraṇādervā kāryatve mamāpi sāmyadityata āha -- manmate tviti // utsargataḥ // svasvābhāvasāmarthyata ityarthaḥ / svata evāstu kiṃ visaṃvādenetyata āha -- uktarītyeti //"aprāmāṇyaṃ tu

visaṃvādādyanusandhāne satyeva gṛhyate"ityādinā"svato 'prāmāṇyagrahe asāmarthyāt ityādeḥ svatastvānumānavāde uktatvāttatroktarītyetyarthaḥ -- uktaṃ hīti //

ādyapāde ----

pratyakṣavacca prāmāṇyaṃ svata evāgamasya hi /

anavasthānyathā hi syādaprāmāṇyaṃ tathānyataḥ //

ityetadvyākhyāvasara ityarthaḥ / sudhāvākyasyārthato nuvādaḥ--- sākṣītyādi // uktiriti //"duṣṭabuddhīnāmevāprāṇāṇyaśaṅkā"ityetadvyākhyāvasara ityarthaḥ / nanvevamidamapramāṇaṃ na veti sandehādirapi -------------

--------------------------------------------------------------------------

1. uktamapi-cha. 2. ṇā-ka-kha.

---------------------------------------------------------------------------

jñaptau paratastvānumānabhaṅgaḥ prāmāṇyavādaḥ pu - 120.

------------------------- ------------- ------------

"na cāprāmāṇyaṃ kvacidapi nirapekṣeṇa sākṣiṇā niścitacaraṃ"ityuktam / aprāmāṇyaśaṅkādikaṃ tu mānasameva / uktaṃ hi bhagavatpādaiḥ /

"yatkvacidyyabhicārisyāddarśanaṃ mānasaṃ hi tat"iti /

"sudṛḍho nirṇayo yatra jñeyaṃ tatsākṣidarśanam"//

iti ca / tasmātprāmāṇyasya paratastve prāthamikaṃ tajjñānameva na sambhavatīti / etadapyuktaṃ"anyathā"ityādinā / paratastve prāthamika 1 prāmāṇyānumiterevāsambhaveneyaṃ pramā iyaṃ tvaprameti vyavasthityasambhavādityarthaḥ //

paratastve prathamaprāmāṇyānumityasambhavaḥ // 8//

------------------------------------------

yaccoktaṃ svāśrayaviṣayakaniścāvadhikatṛtīya ---

-------------------------------------------------------------------------

sākṣī kiṃ netyāha -- aprāmāṇyeti // uktaṃ hīti // jñānapade //

paratastve prathamaprāmāṇyānumityasaṃbhavaḥ // 8 //

-------------------------------------------

evaṃ svatastvānumānānāṃ bādhaṃ vipakṣe 'navasthādvayasyānumityasambhavasya coktyāprayojakatvaṃ coddhṛtya paroktānumānavirodhanirāsāya tāni dūṣayitumanuvadati -- yacceti // paroktasvatastvānirūktibhaṅgena saṃśayasyānyathopapādanena ca paroktahetūnāmaprayojakatvādyuktāvapi prabaladoṣoktyarthaṃ punarārambhaḥ /

---------------------------------------------------------------------------

1. prathama - kuṃ - cha.

---------------------------------------------------------------------------

jñaptau paratastvānumānabhaṅgaḥ prāmāṇyavādaḥ pu - 121.

------------------------ -------------- ----------

-- kṣaṇaṃ 1 vṛttisamānādhakaraṇasaṃśayaviṣayī 2 bhūtaṃ jñānaprāmāṇyaṃ grāhyajñānaprakāraprakārakatayā tadviśeṣyaviśeṣyakatayā ca svāśrayagrāhakayāva 3 jjñānāgrāhyam /

---------------------------------------------------------------------------

"vivādaṃpadaṃ na yāvatsvāśrayagrāhyaṃ svāśrayaniścaye satyapi taduttaratṛtīyakṣaṇe aprāmāṇyasaṃśayaṃ vinā 4 sandihyamānatvādaprāmāṇyavat"iti maṇyuktāvapi"vipratipattau yathā sādhyamuktaṃ tadabhāva iha sādhyaṃ jñeyaṃ"iti pakṣadharāditadīyaṭīkoktarītyā pariṣkārapūrvakaṃ tadīyaprayogānuvādaṃ karoti -- svāśrayeti // kimavacchedena vivādaviṣayaityajñānāttadabhimataṃ vivādaniyāmakaṃ pakṣatāvacchedakaṃ ṭīkādyanuktamapi svayaṃ vyaktīkṛtavāniti jñeyam / svasya

prāmāṇyasyāśrayo vyavasāyaḥ / tadviṣayaniścayasamānādhikaraṇo yaḥ saṃśayaḥ tadviṣayī 5 bhūtaṃ jñānaprāmāṇyamityarthaḥ / saṃśayāviṣaye prāmāṇye tathā niścate vyadhikaraṇasaṃśayaviṣaye tathā caturthakṣaṇavartisaṃśayaviṣaye 6 yatkiñcidavadhikatṛtīyakṣaṇavartisaṃśayaviṣaye cīsiddhityato viśeṣaṇāni / jñānaprāmāṇyāṃśasyādhikasyātrapraveśānna 7 pakṣatāvacchedakaikyanimittaṃ siddhasādhanaṃ śaṅkyam aprāmāṇyeva siddhasādhanatānirāsāya jñānaprāmāṇyamityuktiḥ / tādṛśānumityādegrāhyatvena bādhanirāsāya sādhye yāvadityuktiḥ / jñānaṃ ghaṭajñānamityādiśabdajanyajñānāgrahyatvasya svatastvepi satvādgrāhyajñānaprakāra 8 ityuktiḥ / daladvayakṛtyamapa prāgeva vyaktam //

--------------------------------------------------------------------------

1. varti-ka-ga-ca. 2. kuṃ-cha-ga-ka. 3. jñānagrāhakāgrā - ka-cha. 4. vā-kuṃ-a-ā. 5.ya-kuṃ-a. 6.tathā-a. 7.hetupa-a-ā. 8.retyādyu-kuṃ-a-ā.

--------------------------------------------------------------------------

jñaptau-parastva-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 122.

--------------------- ----------- ------------

tajjñānaviṣayakasamānādhikaraṇajñānājanyasamānādhikaraṇajñānāprakāro vā / svāśrayaviṣayakaniścayāvadhakatṛkatṛtīyakṣaṇavṛttisamānādhikaraṇasaṃśayakoditvāt /

svāśrayaviṣayakaniścayasamānakālīyasāmagrījanyasaṃśayaviṣayadharmikaprāmāṇyasaṃśaya-

janyasaṃśayāviṣayatvācca /

--------------------------------------------------------------------------

atra maṇyuktamekaṃ sādhyaṃ vipratipattāvuktasādhyāntarasyāpyupalakṣaṇaṃ matvā dūṣaṇasaukaryāya svayamāha -- tajjñāneti // 1 tadartho viśeṣaṇa kṛtyaṃ ca paroktasvatastvaniruktibhaṅge vyaktam / matadvayepīśvarajñānasatvātkrameṇāprasiddhibādhavāraṇāya samānādhikaraṇapadadvayam -- niścāvadhiketi // niścotpattikṣaṇavadhikatyerthaḥ / tena svāśrayaviṣayakaniścayasthitikṣaṇāvadhikatṛtīyakṣaṇavṛtyarthasaṃśayakoṭāvarthevyabhicāro na śaṅkyaḥ //

"svāśrayaniścaye satyapi taduttaratṛtīyakṣaṇe sandihyamānatvāt"iti maṇyuktahetossatisaptamībalena

sāmānādhikaraṇyalābhāyarūpaṃ taṭṭīkoktamekamarthamupetyaiko heturuktaḥ / samānakīlīnatā 2 rūpamarthāntaraṃ copetya hetvantarāha--svāśrayaviṣayaketyādi // 3 saṃśayaviṣayakatvādityasya pūrvavatsaṃśayakoṭitvādityarthaḥ / tenātra pūrvatra ca na vyavasāye vyabhicāraḥ 3 //

svāśrayaniścaye 'prāmāṇyasaṃśayaṃ vinā 4 sandihyamānatvāt iti maṇyuktyabhamataṃ hetuṃ vyanakti -- svāśrayaviṣayakakiñcidityādi // svāśrayaviṣayakaniścayaśabdena yāvanniścayo maṇikṛto nābhimataḥ /

-------------------------------------------------------------------------

1. etada-kuṃ-a-ā. 2. lābha-kuṃ-a-ā. 3. ayaṃ granthaḥ-a. pustake nāsti.

4. vā-kuṃ-a-ā. 5.saṃśayaviṣayatvādityasya pūrvavatsaṃśayakoṭitvādityarthaḥ-a.

-------------------------------------------------------------------------

jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 123.

----------------------- ------------- ----------

aprāmāṇyavat //

yadvā uktahetutatrayamadhye ekaṃ pakṣatāvacchedakaṃ kṛtvānyau hetūkartavyau //

yadvā etajjñānaprāmāṇyametajjñānaprāmāṇyasaṃśayapūrvakālīnaitanniścayāviṣayaḥ / etajjñānaviṣayakaniścayāvadhiketyādyuktahetuktahetutrayāt // aprāmāṇyavat //

-------------------------------------------------------------------------

prāmāṇyānumiterapi pramāṇyāśrayaviṣayakaniścayatvena taddharmikaprāmāṇyasaṃśayajanyasaṃśayaviṣayatvenāsiddhyāpatteḥ / kintu yatkiñcidanuvyavasāyarūpaniścaya evābhimata iti bhāvena kiñcinniśyadharmiketyuktam -- aprāmāṇyavaditi // pakṣībhūtaprāmāṇyasaṃśayakoṭībhūtāprāmāṇyavadityarthaḥ / matadvayepi tasya paratastve sādhyahetī saṃmatāviti bhāvaḥ //

hetupakṣatāvacchedakaikyanibandhanasiddhasādhanatā 1 śaṅkāpi yathā na bhavati tathā pakṣātāvacchedakīkṛtya dvitīyatṛtīyau vādyatṛtīyau vā hetūkartavyāvityarthaḥ //

2 "anabhyāsadaśāpannaitajjñānaprāmāṇyaṃ"ityādinā maṇyuktaṃ pakṣāntaraṃ cāha -- yadvaitajjñānaprāmāṇyamiti // vastuto yadanuvyavasāyānantaraṃ tṛtīyakṣaṇe saṃśayaviṣayībhūtaṃ prāmāṇyaṃ tadvyakterevaitatpadena grahaṇam / ato nāsiddhirhetūnāmiti bhāvaḥ / bādhavāraṇāya kālīnetyantam -- pūrveti // avyavahitapūrvakālīnetyarthaḥ / etajjñānaniścayānantaraṃ sandihyamānatvādityuktahetumupalakṣaṇaṃ matvāha-- hetutrayāditi //

-------------------------------------------------------------------------

/ etāvat nāsti - cha. 1. naśaṃ- kuṃ. 2. yadvā ana -a.

--------------------------------------------------------------------------

jñaptau-parastva-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 124.

-------------------- ------------ ----------

vimataṃ vyavasāyaprāmāṇyaṃ 1 na tadanuvyavasāyavedyam / tadavadhikatṛtīyetyādyuktahetutrayāt / aprāmāṇyavaditi viśiṣya prayoktavyam / tasmādanumānaviruddhāni svatastvānumānāni //

atra sādhyaviśeṣaṇaprayojanaṃ svatastvaniruktāvuktaprāyam / ādya 2 hetau rajatatvādirūper'thepi kiñcidavadhakatṛtīyakṣaṇa 3 vuttisaṃśayaviṣayatvasya. tathā svāśrayaniścayāvadhikacaturthalakṣaṇavṛttisaṃśayaviṣayatvasya, tathā caitrīyasvāśrayaniścayāvadhikatṛtīyakṣaṇavṛttimaitrīyasaṃśayaviṣayatvasya ca satvāttatra vvabhicāraḥ /

--------------------------------------------------------------------------

evaṃ svatastvavādimātrasādhāraṇaṃ vā gurubhinnasvatastvavādimātrasādhāraṇaṃ vā dvedhā prayogaṃ maṇyabhamataṃ pradarśya anabhyāsadaśāpannajñānaprāmāṇyaṃ na svāśrayagrāhyamiti gurumatāsādhāraṇyena prayogoktamupalakṣaṇa 4 mabhipretya siddhāntitavirodhiprayogāntaramāha-- vimatamiti // yadvetyanuṣaṅgaḥ / uktasaṃśayaviṣayībhūprāmāṇyasyaiva vyavasāyaprāmāṇyapadena grahaṇamiti dyotanāya vimatamityuktiḥ-- tasmāditi // uktarītyā prayogasambhavādityarthaḥ / na tu

saṃśayānavatārastalīyapakṣakānumānāni / maṇyādyuktānāṃ saṃśayastharīyapakṣakāṇāṃ bhinnaviṣayatayā virodhābhāvāta / yadvā saṃśayasthale tathātvasiddhāvanyatrāpi tathātvameva kalpyam / na vairūpyamityāśayena sarvānumānānītyarthaḥ /

dūṣaṇasujñānatāyai padakṛtyaṃ vivecayati -- atra sādhyetyādinā // svatastvaniruktāviti // paroktasvatastvaniruktibhaṅgaprastāva ityarthaḥ /

---------------------------------------------------------------------------

1. naita - ka. 2. dye-kuṃ-ga. 3. janya-ga. 4. mupe- kuṃ-a.

---------------------------------------------------------------------------

jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 125.

--------------------- -------------- -------

1 tadvāraṇāya krameṇa svāśrayaniścayāvadhikatvena tṛtīyakṣaṇa 2 vṛttitvena samānādhikaraṇatvena ca saṃśayo viśeṣitaḥ //

prathamaṃ vyavasāyaḥ, anantaraṃ jñānatvanirvikalpakaṃ vinā jñānāṃśaṃ nirvikalpasya ghaṭāṃśe savikalpakasya narasiṃhākārasya dharmijñānarūrasyānuvyavasāyasyotpattiḥ, anantare dvitīye 3 tadanuvyavasāyasya sthitikṣaṇe koṭismiraṇaṃ, anantaraṃ tṛtīyakṣaṇe prāmāṇyasaṃdehaḥ, caturthakṣaṇer'thasaṃdeha iti sthitiḥ //

--------------------------------------------------------------------------

ādye pūrvadaladvayena tava ghaṭatvaprakārakaṃ jñānaṃ tava ghaṭatvavadviśeṣyakaṃ jñānamitiśabdajñānayoḥ siddhasādhananirīsaḥ / yāvadityuktyā nyāyamate pañcamānuvyasāyādau bādhanirāsaḥ phasam / dvitīye ādyona jñānapadena tatpadasya prāmāṇyaparāmarśitāpatyā bādhanirāsaḥ, dvitīyena tu vyāpārānubandhitayā tādṛśātmādināprasiddhinirāsaḥ, phalam / tṛtīyenāpi vyāpārānubandhitayātmādigrāhyatayā bādanirāsaḥ phalam / samānādhikaraṇapadadvayena 4 tādṛśeśvarajñānagrāhyatvābhāvādbādhanirāsaḥ phalamuktaprāyamityarthaḥ /

--------------------------------------------------------------------------

uktārthaparijñānāya pakṣadharādyuktatadīyaprakriyāmāha - prathamamiti // nirvikalpakasyeti // jñānatvavaiśiṣṭyaviṣayakatvasyetyarthaḥ / savikalpakasyeti //

ghaṭatvaprakārakatvapurovṛttiviśeṣyakatvaviṣayakasyetyarthaḥ / saṃśayahetutvopapādanāyaivamuktiḥ / ghaṭāṃśopi nirvikalpakasya tadayogāt --koṭīti // koṭidvayasmaraṇaṃ samūhālambhanarūpamityarthaḥ / sādhāraṇadharmadarśanarūpadharmijñānasyobhayakoṭisādhāraṇyāditi bhāvaḥ -- artheti //

--------------------------------------------------------------------------

1.rātta-kuṃ. 2. vartitvena - kuṃ. 3. ye 'nu-ka-kha-ga-ca-cha. 4.nātādṛ-mu-a,

yetā - ā.

--------------------------------------------------------------------------

jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 126.

---------------------- -------------- ------------

dvitīyahetāvapi tṛtīye pramāṇyasaṃdehakṣaṇe 'nuvyavasāyanāśātprāmāṇyasaṃśayaghaṭitā yār'thasaṃdehasāmagrī tasyā 1 anuvyavasāyasamakālīnatvaṃ nāstīti nārthe vyabhicāraḥ / na tu svāśrayaviṣayakaniścasamānakālīyasaṃśayaviṣayatvaṃ hetuḥ / prāmāṇyasaṃśayotpattikṣaṇe ' 2 nuvyāvasāyasya nāśenāsiddheḥ /

tṛtīyahetāvapi ghaṭaviṣayakaniścayadharmikaprāmāṇyasaṃśayajanyasaṃśayāviṣayatvaṃ paṭepyastītyarthe vyabhicāraḥ / tadvāraṇāya 3 grāhyamāṇyāśrayaviṣayakatvena niścayo viśeṣitaḥ /

---------------------------------------------------------------------------

idaṃ rajataṃ na vetyevaṃ rūpeṇārthasandeha ityarthaḥ / arthaghaṭikapūrvabhāviprāmāṇyasandehasyaiva koṭismṛtirūpatvāccaturthakṣaṇer'thasandeha iti bhāvaḥ //

prāmāṇyasaṃśayaghaṭiteti // koṭismṛtirūpatvāttasya tadghaṭitā 4 manassaṃyogādirūpā yā sāmagrītyarthaḥ / sāmagrījanyeti

viśeṣaṇaṃ vyarthaṃ evaṃ ca nārthe naikāntyamityāśaṅkya tatsārthakyaṃ vaktumāha-- natviti // dvītīyaheturmaṇikṛdabhimata evotprokṣito na sākṣādukta iti evameva tasyābhimatiḥ 5 kiṃ sāmagrīpadaprakṣepeṇetyato 'siddhirūpabādhakopadarśanetatkṛtam / asiddhivārakatvepi yathoktaviśeṣaṇaviśeṣyabhāvena vaiyarthyamiti bhāvaḥ-- paṭepīti // paṭajñānasyāpi grāhyaprāmāṇyāśrayatayā tadgrāhyakānuvyavasāyagrāhyatvena sādhyābhāvāditi bhāvaḥ-- viśeṣata iti //

---------------------------------------------------------------------------

1. ma-kuṃ 2.tadanu. -kuṃ 3.grāhyapadaṃ na- ka. 4.tātma-mu-a-ā. 5.kutona /

ityādikaṃ - a-ā.

---------------------------------------------------------------------------

jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 127.

---------------------- ------------- ------------

tathāpi vyāvasāyaprāmāṇyasya svāśrayaviṣayikā yā 1 prāmāṇyānumititastaddharmikaprāmāṇyasaṃśayajanyasaṃśayaviṣayatvādasiddhiḥ / tadvāraṇāya kiñciditi viśeṣaṇam / evaṃ ca nāsiddhiḥ / 2 anumitiprāmāṇyasaṃśayena vyavasāyaprāmāṇyasaṃśayepyanuvyavasāya 2 prāmāṇyasaṃśayena tatsaṃśayābhāvāt / na tu prāmāṇyasaṃśayājanyasaṃśayaviṣayatvaṃ hetuḥ / arthasyāpi tadajanyasaṃśayaṃ pratyapi viṣayatvena vyabhicārāt / atra sarvatra vipakṣe hetūcchittireva bādhikā / svatastvapakṣe 'nuvyavasāyasyaiva prāmāṇyaniścayarūpatvāt dvitīye tatsthitikṣaṇe tadabhāvaghaṭitā yā saṃśayasāmagrī tadabhāvena tṛtīyakṣaṇe prāmāṇyasaṃśayānupapatteḥ //

-------------------------------------------------------------------------

tathā ca tasyāpyanuvyavasāyagrāhyatayā taddharmikaprāmāṇyasaṃśayajanyasaṃśayayogyatvena hetvabhānna vyabhicāra iti bhāvaḥ -- nāsiddhiriti // akhaṇḍābhāvānnāsiddhivārakatvaṃ doṣa 3 iti bhāvaḥ-- anuvyavasāyeti // tasya prāmāṇyaniyamena kadāpi tatra 4 sandehābhāvāditi bhāvaḥ / hetūcchittiṃ vyanakti -- svatastvetyādinā // prāmāṇyaniścayeti // tathā caviśeṣadarśane kathaṃ

sandeha iti bhāvaḥ -- tadabhāveti // prāmāṇyaniścayarūpaviśeṣaṇadarśanābhāvetyarthaḥ //

---------------------------------------------------------------------------

1. prāmāṇyapadaṃ na -kuṃ-ka-kha-ga-cha. 2. anumitiprāmāṇyasaṃśayenevānuvyavasāya

-ga. 3. dūṣaṇaṃ -ā. 4. prāmāṇyasaṃ- mu,a-ā.

--------------------------------------------------------------------------

jñaptau-parastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 128.

---------------------- ----------- ------------

ata eva dvitīye prāmāṇyaniścayasthitikṣaṇe tadabhāvaghaṭisaṃśayasāmagryabhāvena prāmāṇyasya svāśrayaniścayasamānakālīnasāmagrījanyasaṃśayaviṣayatvāyogāt / anuvyavasāyasya prāmāṇyagrahakatve grāhakaprāmāṇyasandehe grāhyasandehaniyamena vyavasāyaprāmāṇyānumiteḥ 1 prāmāṇyasandehanevānuvyavasāya 2 prāmāṇyasandehenāpi kādacidvyavasāyaprāmāṇyasandehāpātāt / na ceṣcāpattiḥ / anuvyavasāyasya prāmāṇyaniyamāditi //

ucyate /

ādye sādhye 'pasiddhānto bādho vyāghātaśca /

---------------------------------------------------------------------------

ata eva // prāmāṇyaviścayasya tanniścayatvādevetyarthaḥ / dvitīya ityasya vivaraṇaṃ sthitikṣaṇa iti / tṛtīya hetūcchittiṃ vyanakti -- anuvyavasāyasyeti //

pratijñādoṣāṃstāvadāha--ādyo sādhya ityādinā // uktarūpeṇa svāśrayagrāhakatvasya prāmāṇyagrāhakatvarūpatayā tādṛśenānumityādinā grāhyatvasya paramatepi siddhatvāttadabhāvasādhane 'pasiddhāntaḥ / prāmāṇyagrāhakeṇa prāmāṇyaṃ na grahyamityukte bādho vyāghātaśca sphuṭa eva / svātantryeṇetyuktāvapi bādhoddhāragranthoktarītyā bādha eva / uktarūpasādhyasyārthepi satvena vyabhicāraprasaktya tadvārakahetuviśeṣaṇavaiyarthyācceti bhāvaḥ // aṃśa iti // sarvaṃ jñānaṃ guṇa iti śabda janyajñānaprāmāṇyāṃśa

ityarthaḥ / tatpakṣīkaraṇasyāpi prāguktatvāditi bhāvaḥ /

-------------------------------------------------------------------------

1. tiprā - kuṃ. 2. sya - ka - kha - cha.

---------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 129.

---------------------- ------------- -----------

dvitīyeṃ'śe siddhasādhanam / upapādataṃ caitatparoktasvatastva 1 niruktibhaṅge //

kiñca sādhye svaśabdaḥ kiṃ pakṣīkṛtaprāmāṇyamātra 2 paraḥ ? kiṃ vā samabhivyāhṛtaparaḥ / nādyaḥ / aprāmāṇyasyāprāmāṇyavatyaprāmāṇyaprakārakatvarūpaprāmāṇyāśrayagrāhakeṇa jñānena grāhyatayā tadagrāhyarūpasādhyasyāprāmāṇyarūpe dṛṣṭānte 'bhāvāt / nāntyaḥ / ghaṭarūper'the vyabhicārāprasaktyā hetau 3 tṛtīyapadasya vyarthatvāt /

asminpakṣe hi samabhivyāhṛto ghaṭa eva svaśabdārthaḥ /

--------------------------------------------------------------------------

ata evāha --upapāditaṃ caitaditi // bādhavyāghātayoḥ kaṇṭhato 'nuktāvapi upapāditaprāyatvādupapāditamityuktam //

dṛṣṭāntahetudoṣau pakṣabhedenāhaḥ- kiñceti // aprāmāṇyasyeti // śuktau rūpyatvabhramānantaraṃ bādhāvatāradidaṃ jñānamaprametyanuvyavasāye yadaprāmāṇyavatyaprāmāṇyaprakārakatvarūpaṃ prāmāṇyaṃ tasyāpi pakṣatvena tatprāmāṇyāśrayagrāhakeṇa taddhaṭakītabhūtāprāmāṇyasya grāhyatayā tatra sādhyavaikalyamityarthaḥ / aprāmāṇyavadityatra 4 pakṣībhūtaprāmāṇyasaṃśayakoṭibhūtāprāmāṇyavadityarthasya taṭṭīkoktāvapi tādṛśaprāmāṇyaghaṭakasyāpi tathātvamapi bhāvaḥ / vyabhicārāprasaktiṃ vyanakti / asminpakṣa iti //

-------------------------------------------------------------------------

1.paratastva ityādikaṃ - kuṃ -ka-ga-cha. 2. mātrapadaṃ na -kuṃ-ga. 3. hetāviti na -kuṃ -ka-kha-ga-cha. 4. sya-mu-a-ā.

-------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 130.

--------------------- ----------- --------

ghaṭe ca ghaṭāśrayī 1 bhūtakapālagrāhakayāvajyajñānāgrāhyatvarūpaṃ sādhyamastyeveti kathaṃ tatra vyabhicāraprasaktiḥ /

kiñcetairanumānaiḥ pramāṇyasya kiṃ sākṣagrahaṇayogyatvābhavaḥ sādhyate 2 niścayarūpaphalābhāvo vā / nādyaḥ dharmyaṃśa iva vaiśiṣṭyāṃśepi tvanmate vyavasāyopanīyatvarūpā manmate vyavasāyopanīte tasminsākṣaṇaḥ sahajaśaktirūpāyogyatāstītyuktatvena bādhāt / saṃśayasya niścayarūpaphalābhāvenaivopapattyā yogyatvābhāvasādhane 'prayojakatvācca / antye 'pi phalābhāvasādhanaṃ kiṃ doṣaśaṅkādirūpeṇa prāmāṇyavirodhyupasthāpaka ---

-------------------------------------------------------------------------

nanu grāhyajñānaprakāretyatra grahyajñānaśabdasyāpi svāśrayaparatayā ghaṭāśrayakapālasya niṣprakāraprakāratayā tadviśeṣyaviśeṣyakatayā ghaṭāśrayagrāhakayāvajjñānamaprasiddhamiti cenna / tādṛśajñānāprasiddhireva tadgrāhyatvaṃ tadabhāvarūpasādhyasatvāt / ata eva"sādhyamastyeva"ityaktam /

yadvā 3 kāpālaviṣayatādṛśajñānāprasiddhireva tadviṣayatvarūpaphalābhāvo ghaṭe na siddhaḥ / yena tatra vyabhicāraprasaktirna syāditya 4 rucetyāha - kiñceti // dharmyaṃśa ityupalakṣaṇam / dharmadharmyaṃśayorivetyarthaḥ -- asminniti // vaiśiṣṭyāṃśaviṣaya ityarthaḥ --uktatveneti // bādhoddhāragranthe --apratibandheti //

-------------------------------------------------------------------------

1. yabhū-kuṃ-ka-ga-kha. 2. uta-kha. 3. nanu -ā. 4.tyata āha - a.

--------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 131.

---------------------- ------------- ---------

--sāmagrīsamavadhānenāpratibandhadaśāyāmuta pratibandhadaśāyām / nādyaḥ / tadā prāmāṇye 1 saṃśayābhāvenāśrayāsiddheḥ / svarūpāsiddheśca / nāntyaḥ / iṣṭāpatteḥ /

na ca phalābhavenaiva yogyatvābhāvasmidhyati / bādhasyoktatvāt / vahnau dāhadaśakteriva sākṣaṇi prāmāṇyagrahaṇasyeva doṣaśaṅkādipratibandhena prāmāṇyāgrahaṇa 2 śakteḥ sahajatvepi maṇyādipratibandhenādāhasyeva doṣaśaṅkādipratibdhena prāmāṇyagrahaṇasyopapatteśca / uktaṃ hi ṭīkākāraiḥ /"na hi gokṣurakāpasarpaṇasāpekṣatvena gajasya gamanaśaktiḥ paratantrā"iti /

-------------------------------------------------------------------------

sādhye saṃśayavelāyāmagrāhyamityanuktervikalpadvayāvakāśa iti bhāvaḥ --iṣṭāpattiriti // apratibaddhasākṣavedyatvasya sākṣayogyatvasya vā svatastvasyāsmadabhimakatasyānapāyāditi bhāvaḥ //

nanu phalābhāvena yogyatvābhāvānumānātsvatastvahānirevetyata āha -- na ceti // bādhasyoktatvāditi // tvanmata ityādinetyarthaḥ / śaktirūpayaugyatvasatve tadagraho 'yukta ityata āha --vahnāviti // pratibandhābhāvasāpekṣatve kathaṃ na svatastvahānirityata āha -- uktaṃ hiti // vādāvalyāmityarthaḥ /

nanu maṇyuktahetūnāṃ svoktahetupratipakṣatvenātropanyāsādupādheḥ pratipakṣonnākatvapakṣe pratipakṣe pratipakṣāntaravadupādhyudbhāvanaṃ vyarthamityato maṇikṛnmatāvaṣṭambhenāha -- upādhervyabhicāretyādi //

-------------------------------------------------------------------------

1. ṇya-ga. 2.ṇasyopapatteśca- ityetāvadevavartate - ka.

-------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 132.

--------------------- ---------------- --------

kiñcoktenānavasthārūpeṇa prathamasya prāmāṇyagrahaṇasyānipapattirūpeṇa ca tarkeṇa parāhatiḥ / api copādhervyabhicāronnākatvapakṣe 'nuvyavasāyaviṣayatvayogyatārahitopādhighaṭitatvamupādhiḥ / tadagrāhyopādhighaṭitatvaṃ ca tadagrāhyatvaṃ

vinānupapannam / pratyakṣāgrāhyagurutvaghaṭitagurutvavattvādau tathā darśanāt / 1. tvadiyo hetustu tadgrahyatvepi grahaṇarūpaphalābhāvenaivopapanna ityupādhissādhyavyāpakaḥ /

-------------------------------------------------------------------------

dharmadharmivadvaiśiṣṭyāṃśepi yogyatāyā upapāditatatvenānuvyavasāyayogyatārahitopādhighaṭitatvaṃ pakṣībhūtaprāmāṇye sādhanavati neti sādhanāvyāpakatvaṃ spaṣṭam / sādhyavyāpakatvaṃ kathamityataḥ sādhyaṃ prati prayojakatvamasya vyanakti -- tadgrāhyeti // pūrvoktopādherniṣkupyānuvādoyam /

hetoraprayojakatvamāha -tvadiya 2 iti // tadgrāhyatvepi -- tadgrahaṇayogyatvepītyarthaḥ / evaṃ copādhihetatvoranukūlatarkabhāvābhāvoktyā -

anukūlena tarkeṇa sanāthe sati sādhane /

sādhyavyāpakatābhaṅgatpakṣe nopādhisambhavaḥ //

ityasyānavakāśa iti bhāvenāha -- sādhyavyāpaka iti //

sākṣaṇo jñānagocarasya jñānatvāṃśepi savikalpakatvāttatsiddhyarthaṃ paroktaṃ nirāha // kiñceti //

-------------------------------------------------------------------------

dvitīyo - kuṃ- kha. 2.dvitīya -kuṃ.

-------------------------------------------------------------------------

jñaptau-pastvā -na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 133.

---------------------- ------------ ---------

kiñcānuvyavasāyasya narasiṃhākāratve ghaṭaniṣayakaṃ pramāṇaṃ na vetyeva saṃśayaḥ syāt / na tu ghaṭaviṣayakaṃ jñānaṃ pramāṇaṃ na veti/ jñānatvasya dharmitāvacchedakatvenājñānāt / kiñcedye saṃśayasya tṛtīyakṣaṇavṛttitvamasiddham / asarvajñenātīndriyātisūkṣmakṣaṇeyattāyā niścetumaśakyatvena svāśrayaniścayāvadhikatṛtīyakṣaṇa eva saṃśayo na tu caturthādāviti

nirṇetumaśakyatvāt /

yadi tvanuvyavasāyasya prāmāṇyaviścayarūpatvābhāvāddvitīyakṣaṇe tanniścāyābhāvaviśiṣṭakoṭīsmaraṇarūpasaṃśayasāmagryāḥ satvena saṃśayasya tṛtīyakṣaṇavartitvakalpanaṃ tarhi saṃśayasya tṛtīyakṣaṇavṛttitvenānuvyavasāyasya prāmāṇyaniścayarūpa 1 tvābhāvarūpaṃ paratastvaṃ tvāyā sādhyata ityanyonyāśrayaḥ /

--------------------------------------------------------------------------

ajñānāditi // evaṃ ca tadarthaṃ jñānatvavaiśiṣṭyajñānāntarāṅgīkāre ca svāśrayaniścayāvadhikatṛtīyakṣaṇavṛttitvamasiddhamiti bhāvaḥ /

nanu niścayapadena savikalpaka eva vivakṣyata ityata āha -- kiñceti // 2 hetutrayasādhāraṇadoṣānuktvā prātisvikarūpeṇāpi doṣamāha -- kiñcādya iti // asiddhamiti // sandagdhasiddhamityarthaḥ / anyonyāśraya iti //

-------------------------------------------------------------------------

1. rūpapadaṃ na - kuṃ - ga - kha - cha. 2. yadvā evaṃ - mu - a - ā.

-------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 134.

---------------------- ------------ ---------

na ca caturthādikṣaṇavṛttināpi saṃśayena paratastvasiddhiḥ / dvitīyakṣaṇotpannena koṭismaraṇena prāmāṇyaniścayarūpapratibandhakavaśāttṛtīyakṣaṇe saṃśayānutpādepi tṛtīyakṣaṇotpannena pratibandhakadhvaṃsena viśiṣṭaṃ tatkṣaṇe 1 tiṣṭhadyatsaṃśayasāmagrīrūpaṃ koṭasmaraṇaṃ tena caturthakṣaṇe saṃśayotpādanasambhavāt /

-------------------------------------------------------------------------

siddhe cānuvyavasāyasya prāmāṇyaviścayatvābhāve saṃśayasya tṛtīyakṣaṇavṛttitvāsiddhiḥ / tatsiddhau ca tatsiddhirityarthaḥ /

nanu māstu hetuniścayaḥ caturthādikṣaṇavṛttisaṃśayaviṣayatvenāpyuktasādhyasiddhirastvityataḥ prathamakṣaṇe dharmijñānarūpānuvyavasāyena

prāmāṇye niścitepi caturthakṣaṇādau tatra saṃśayo nānupapanna ityaprayojako heturityāha -- na cetyādinā // dvitīyeti // anuvyavasāyāsthitikṣaṇotpannenetyarthaḥ-- prāmāṇyaniścayarūpeti // pūrvatanadharmijñānākhyaprāmāṇyaniścayarūpetyarthaḥ -- tatkṣaṇa iti // 2 tṛtīyakṣaṇa ityarthaḥ / sāmagrīrūpamiti // tadā tanmate dharmijñānasya nāśepi tasya koṭismaraṇa evopayogena tadabhāvasyādoṣatvāt / tasya nāśepi smṛtyupanīte tasmin jñānaṃ pramāṇaṃ na veti saṃśayopapatteśca /

na ca tasya prāmāṇyatvenaiva smṛtyopanayaḥ tathaiva prāganubhavāditi vācyam / doṣeṇa prāmāṇyāṃśapratibandhasambhavāt /

--------------------------------------------------------------------------

1. ṇavṛtti - kha. 2. caturtha - a.

-------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 135.

--------------------- ------------ ---------

dvitīyahetāvapyanavyavasāyasya prāmāṇyaviṣayakatve siddhe dvitīye 'nuvyavasāyasya 1 sthitikṣaṇe prāmāṇyaniścayābhāva 2 viśiṣṭakoṭismaraṇarūpasaṃśayasāmagryāḥ satvena tasyā 3 anuvyavasāyarūpaniścayasamānakālīnatvasiddhiḥ / siddhe ca tasminnuktarūpasāmagrījanyasaṃśayaviṣayatvena prāmāṇyasyānuvyavasāyaviṣatvāsiddhirityanyonyāśrayaḥ /

evaṃ tṛtīyahetāvapyanuvyavasāyasya prāmāṇyaniyame siddhe kiṃ pramaiva pramātvena gṛhītā apramaiva veti saṃśayasya prāmāṇyānumitidharmikatvameva ----------

-------------------------------------------------------------------------

vastutastu manmate doṣasthale vyavasāyasya sākṣavedyatvātta 4 tprāmāṇyasya ca mānasatvāttanmātropanayo na viruddha iti bhāvaḥ /

dvitīyahetāvapīti // svāśrayaniścayasamānakālīnatvaṃ saṃśayasāgagryāmasiddhamiti yojyam /

nanu dharminiścayarūpānuvyavasāyasya prāmāṇyacaviṣayakatvādeva viśeṣādarśanaviśiṣṭā

koṭismaraṇādisāmagrī tatkālīneti jñāyata ityato durjñānametadityāha -- anuvyavasāyasyetyādinā // dvitīya

ityasyārtho 'nuvyavasāyasya sthitikṣaṇa iti /

tṛtīyahetāvapīti // anuvyavasāyadharmikaprāmāṇyasaṃśayajanyasaṃśaviṣayatvaṃ durjñānamiti yojyam / anuvyavasāyasya prāmāṇyaniyamadeva tatsujñānamityata āha -- anuvyavasāyasyeti //

-------------------------------------------------------------------------

1. yasthi - ka-kha-cha. 2.rūpapratibandhakābhāva-kuṃ-ga. 3. tasyāniścaya - ka- kha-cha. 4. daprā-kuṃ.

------------------------------------------------------------------------ nyāyadīpayutatarkatāṇḍavam ( prathama paricchedaḥ pu - 136.

---------------------- ---------------- ----------

na tvanuvyavasāyadhmikatvamityasyārthasya siddhyā vyavasāyaprāmāṇyā 1 nuvyavasāyadharmikaprāmāṇyasaṃśayajanyasaṃśayāviṣayatvasiddhe 2 tasminnanuvyavasāyasya prāmāṇyaniyamasiddhityanyonyāśraya eva /

etena prāmāṇyaṃ parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat / paratastvaṃ ca yatprativādinā niṣidhyate tadeva 3 sādhyate / atra ca bhāgāsiddhirna doṣaḥ /

-------------------------------------------------------------------------

siddhe ca tasminniti // vyavasāyaprāmāṇyasyetyādiparāmarśaḥ / siddhāntepa saṃśayādisthalīyaprāmāṇyānuvyavasāyasya 4 pramātvāniyamāditi bhāvaḥ /

evaṃ maṇyuktānumānāni nirasya dvitīyastabake kusumājalāvudayanoktaṃ sudhāyāmāśaṅkitamanumānaṃ ca nirāha -- eteneti // nirastamityanvayaḥ / nanu paratvasyānyatvarūpasya kovalānvayitvena svatastvepyupapatyār'thāntarāmityatastatpariṣkaroti -- paratastvaṃ ceti // tatprakāraprakāretyādinā prāguktarūpajñānā 5 grāhyatvaṃ niṣidhyata iti tadevetyarthaḥ /

tathā ca"svagrāhyatvepi kadācitparagrāhyatvātsvasyāpyanyāpekṣayā paratvāt"ityādimaṇyuktakhaṇḍanānavakāśa iti bhāvaḥ -- atra ceti //

nanu"anabhyāsadaśāyāmiti bhāgāsiddhivāraṇārthaṃ"iti vardhamānokteḥ kathaṃ bhāgasiddhiśaṅketi cenna / prāmāṇyamātrasya pakṣatvena sāṃśayikatvādityuktau kvacidasiddheranabhyāsadaśāyāmityuktā 6 vabhyāsadaśotpanna 7 jñānaprāmāṇyepakṣaikadeśe 'nabhyāsotpannepi sarvatra sandehābhāvena bhāgāsiddhiśaṅkāyāṃ pracīnamatābhipretadoṣatvoktiriti jñeyam /

--------------------------------------------------------------------------

1. ṇyasyānu-kha-cha-ca. 2. tu-mu-ca-ga. 3.'sādhyate' iti na-kuṃ-ga-cha. 4. syāpramātvādi ni-a. 5. jñānagrā-mu. 6.ktyā-a. 7. nne-a.

-------------------------------------------------------------------------

jñaptau-pastvā-na-bhaṅgaḥ) prāmāṇyavādaḥ pu - 137.

--------------------- --------- ----------

uddeśyasya pakṣatāvacchedakadharmasamānādhikaraṇasādhyapratītirūpasya phalasya tatsamānādhikaraṇasādhanapratītirūpasya 1 karaṇasya cāvighātāt / yatra 2 sarvatra pakṣe sādhyapratītiruddeśyā tatraiva sā dauṣaḥ / atra ca na kācana kṛsṛṣṭiḥ /

nāpi sāmānyavipratipattyanānuguṇyamiti nirastam / bādhāprayojakatvādyuktadoṣāt /

-------------------------------------------------------------------------

uddeśyasyeti // yathā bhaugāyatanatvādirūpā 3 vyagraśarīrādilakṣaṇenāpi kevalapyatirekiṇetarabhedādisādhanam anyathā tanna syāt/ tathehāpi yāvati heturasti tāvati pakṣe pakṣatāvacchedakasāmānādhikaraṇyena sādhyasiddhisambhavāt / tāvata evoddeśyatvāt / uddeśyasiddhiphalakatvādanumānasyetyarthaḥ / tarhi 4 doṣa eva na syādityata āha -- yatra tviti // tathā ca maṇau yadanabhyāseti viśeṣaṇamudayanoktahetuviśeṣaṇaṃ bhaṅtvā pakṣaviśeṣaṇaṃ kṛtaṃ tadasiddhivārakaṃ vyarthamityupetyeti jñeyam /

maṇyuktapakṣāpekṣayātra guṇaviśeṣaṇamāha - atra ceti // pracīnoktānumānapakṣe pakṣatāvacchedakanirvacanakleśo vā hetupakṣatāvacchedakaikyanibandhanaḥ siddhanādhanatā klośo vā hetupakṣatāvacchedakaikyanibandhanaḥ siddhasādhanatā kleśo vā narasīṃhākārajñānaviśeṣaṇadurjñānatva -------

---------------------------------------------------------------------------

1. kā-kuṃ-ga. 2. tu- kuṃ-ga-cha. 3. vyāpta-mu-a-ā. 4. sā-mu.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 138.

--------------------- ------------ ------------

etenaiva prāmāṇyaṃ parato jñāyate / prāmāṇyāprāmāṇyānyataramātrakoṭikasaṃśaya 1 viṣayatvādaprāmāṇyavadityādyapi nirastam /

tasmājjñaptāvuptattau ca prāmāṇyaṃ svata eveti /

-------------------------------------------------------------------------

2 kleśo vā netyarthaḥ / aprayojakatvādityādipadena pratikūlatarkaparāhatisopādhikatvādigrahaḥ / sudhāktadiśā svataḥ pramāṇatvenāṅgīkṛtadharmijñānānumitiprāmāṇye vyabhicārasya ca grahaḥ -- etenaiveti // bādhādinaivetyarthaḥ / dṛṣṭāntaghaṭanāya hetāvaprāmāṇyapadam / anyataparaśabda ubhayaparaḥ / prāmāṇyāprāmāṇyobhayamātrakoṭiketyarthaḥ / saṃśayaviṣaye gha 3 ṭādyarthevyabhicāranirāsāya prāmāṇyāprāmāṇyāntarakoṭiketyuktiḥ / idaṃ jñānaṃ 4 guṇo na vā

pramāṇamapramāṇaṃ veti tadaṅtīkṛtacatuṣkoṭikasaṃśayaviṣayajñāna 5 gaṇatve vyabhicāranirāsāya mātretyuktiḥ / 6 yadi ca viṣayakatvādityasya koṭitvādityarthastadā guṇatve vyabhicāravāraṇāya mātrapadamiti jñenam 6 / ādipadena prāmāṇyaṃ parato jñāyate svato 'grāhyatve sati grāhyatvādityādergrahaḥ /

upapādatajñāptisvatastvenaivotpattāvapi tatsiddhaprāyamiti bhāvenottaravādopatrepaṇāyoktamupasaṃharati -- tasmāditi // svatastve sādhaka 7 bhāvādbādhakābhāvātparatastvapakṣe tadubhayāvādityarthaḥ / utpattau svatastvaṃ ca sudhoktadiśā jñānajanakamātrādhīnajanmatvamiti spaṣṭamiti bhāvaḥ /

-------------------------------------------------------------------------

1.koṭitvāt -kuṃ-ga-ca-cha. 2. kleśādiḥ-mu-a. tvādikle-ā-mu. 3. ṭatvā-mu-a-ā. 4. guṇupadaṃ nāsti-a-ā.

5.guṇa iti na -mu-a. 6.ayaṃ-granthaḥ nāsti-kuṃ-a. 7. kā-mu-a-ā.

--------------------------------------------------------------------------

utpattau paratastve cirantanānumānabhaṅgaḥ) prāmāṇyavādaḥ pu - 139.

------------------------------------ ------------- ----------

etadapyuktaṃ"anyathā"ityādinā / phalābhāvamātreṇa svarūpayogyatvābhāvasādhane lokasiddhasarvavyavasthāyogādityarthaḥ //

// jñaptau paratastvānumānabhaṅgaḥ // 9 //

---------------------------------------

etadapīti // niścayarūpaphalābhāve yogyatvābhāvo netyetadapītyarthaḥ -- loketi // pratibandhakasthalīyadāhādyabhāvepi vahnyodastacchaktatāstīti lokasiddhavyavasthetyarthaḥ /

// jñaptau paratastvānumānabhaṅgaḥ // 9 //

----------------------------------------

nanu kathametat anityapramā jñānahetvatiriktahetujanyā kāryatve sati tadviśeṣatvāt / apramāvat /

-------------------------------------------------------------------------

etaditi // utpattau ca prāmāṇyaṃ svata evetyetadityarthaḥ / kuta ityataḥ kusumāñjalyuktena tatvanirṇayaṭīkādyāśaṅkitenānumānena virodhaṃ mānābhāvaṃ ca hetudvayamāha --anityaprameti // prametyevodayanoktāvapīśvarajñānāṃśe bādhavāraṇāya tadabhipretaṃ svayamuktamanityeti // ata eva anityapramātvaṃ kāryatāvacchedakaṃ iti rucidattoktiḥ / hetvadhīnatve 1 jñānahetvadhīnatve na sādhye siddhasādhanamato-- jñānahetvatiriktahetujanyeti // tadviśeṣatvāt // jñānaviśeṣatvādityarthaḥ / īśvarajñāne vyabhicāranirāsāya -- kāryatve satīti // jñāne taddoṣanirāsāya viśeṣyam //

-------------------------------------------------------------------------

1. "jñānahetvadhīnatve"iti nāsti - ā- kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam prāmāṇyavādaḥ pu - 140.

----------------------- ------------ ----------

anyathāpramāpi pramā syāt / yadi doṣapratibandhānna pramā 1 tarhi jñānamapi 2 sā

na syādityanukūlatarkasanāthānumānavirodhāt / svatastve ca mānābhāvāditi cenna / pramāyā jñānatvena taddhetorjñānahetutatayā tadatiriktajanyatvasādhane bādhāt / virodhācca /

nāpi jñānatvaprayojakahatvatiriktahetujanyeti sādhyam / pratyakṣatvādiprayojakānāmindriyādīnāṃ ----

-------------------------------------------------------------------------

etena maṇau janyatvādīti hetvanuvādo 'nucita iti sūcitam / kusumāñjalau maṇau coktamanukūlatarkamāha-- anyatheti // pramātvasya jñānasāmagrīmātraprayojyatve 'prāmāyāmapi pramātvaṃ syāt / tatrāpi jñānasāmānyahetoḥ satvāditi bhāvaḥ -- jñānamapīti // jñānatvapramātvayorekasāmagrīprayojyatvādekāṃśe

pratibandhe 'parāṃśeti tathātvāditi bhāvaḥ / mānābhāvācceti cānvayaḥ / vyāghātaṃ cāha -- virodhācceti // 3 jñānājanakajanyatvārthatvepyuktadoṣāveveti bhāvaḥ //

maṇikutotprekṣya dūṣitānapi pakṣān śiṣyāṇāṃ subodhāyānūdya nirā 4 karoti -- nāpīti // pratyakṣatvādītyādipadenānumititvopamititvāśābdatvānāṃ tathā cākṣuṣatvādītyatra rāsanatvādīnāṃ dvitīyacaturthādipadānāṃ ca parāmarśopamānaśabdajñānānāṃ rasanādīnāṃ ca grahaḥ /

-------------------------------------------------------------------------

1. tadā-ka. 2."sā"iti na -mu-ca. 3.jñānajanakājanyārthatve -kuṃ 4.rāha-mu-ā-a.

--------------------------------------------------------------------------

u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 141.

-------------------- ----------- -------------

cākṣuṣvādiprayojakānāṃ cakṣurādīnāṃ ca jñānatvaprayojakātiriktatvena yathāyathaṃ taismiddhasādhanāt /

nāpi jñānasāmānyasāmagryatiriktasāmagrījanyeti sādhyam / sāmagrīśabdena kṛtsnakāraṇacakravivakṣāyāṃ sāmagrībhe 1 de kāryabhedaniyamena pramāyā jñānabhinnatvāpatteḥ / katipayakāraṇaca 2 kravivakṣāyāṃ coktarītyendriyādibhiḥ siddhasādhanāt //

/ etenānityajñānatvāvacchinnakāryatā 3 bhinnakāryatva ---

-------------------------------------------------------------------------

siddhasādhanādityupalakṣaṇam / jñānatvasyeśvarajñānavṛttitvena 4 karaṇāprayojyatayā tatprayojakasāmagryaprasiddhya sādhyaprasiddhirityapi bodhyam //

nanu jñānatvaprayojakahetvityasya jñānatvāśrayajanakasāmagrītyartho vivakṣitaḥ / tena nendriyādībhiḥ siddhasādhanam / teṣāmapi tadāśrayajanakasāmagrītvena tadanyatvābhāvādityata āha -- nāpi jñānasāmānyeti // jñānatvāśrayasāmagrītyarthaḥ --- sāmagrībheda iti // sāmānyaviśeṣakāryasthalepi sāmānyakāryasāmagrīto viśeṣa 5 kāryasāmagrī na bhinnā kintu militaiveti bhāvaḥ -- siddhasādhanāditi // indriyādīnāmapi jñānatvāśrayakatipayakāraṇānyatvāditi bhāvaḥ //

jñānatvasya nityavṛttitayānavacchedakatvādāha-- anityajñānatveti // anityajñānatvenā 6 navacchinnā niyatā 7 vyāvartitā vā 8 yā kāryatā ---

-------------------------------------------------------------------------

1. dayaniyamena-ga. 2. cakrapadaṃ - na-mu-ca. / ayaṃ granthaḥ-ka-ca. pustake nāsti. 3. anya-mu-cha-ga. 4.karaṇa-kuṃ. 5.kāryapadaṃ na-mu. 6. nāva-kuṃ .a-ā. 7.nityavyāvartitā -kuṃ. 8. vā iti - na -ā-kuṃ.

-------------------------------------------------------------------------

---pratiyogikakāraṇajanyeti sādhyata iti nirastam / indriyādibhiḥ siddhasādhanāt //

etena anityapramā pramā 1 pramobhayahetubhinnahetujanyā janyatvāt, pramāpramānyatarapratibandhakajanyā vā pramāpramānyataratvāt,

svavirodhyanubhavapratibandhakajanyā vā ---------

-------------------------------------------------------------------------

-- anityajñānamātravṛttirātmamanoyogādiprayojyā kāryatā tadanyakāryatvaṃ pramāniśaṣṭhapraṇāniṣṭhaṃ ca tatpratiyogikaṃ tannirūpitaṃ yatkāraṇaṃpramārūpakāryakāraṇaṃ 2 apramārūpakāryakāraṇaṃ guṇadoṣalakṣaṇaṃ tajjanyetyarthaḥ / 3 doṣajanyatve bādhādguṇajanyatvena sādhyaparyavasānaṃ dṛṣṭānte pramāyāṃ doṣajanyatvena sādhyānugamo jñeyaḥ -- siddhasādhanāditi // kāryatvapadena pramādivṛttikāryatva 4 miva pratyakṣamātravṛttikāryatvamanumityādimātravṛttikāryatvaṃ cākṣuṣādijñānamātravṛttikāryatva 4 mapi bhavatīti tattatpratiyogikakāraṇānīndriyādīnyapi bhavantīti taismiddhasādhanamityarthaḥ -- pramāprameti // tadubhayaheturjñāsāmānyasāmagryātmamanoyogādiḥ / tadbhinnaheturguṇo doṣaśca / tajjanyatvaṃ ca pakṣadṛṣṭāntayoḥ pramāpramayoḥ pūrvavajjñeyam / prametyuktyā siddhasādhanatvasyāprametyuktyā bādhasya na nirāsaḥ / na ca prāgabhāvavyaktiviśeṣaṇārthāntaram / bhāvatvena viśaṣaṇāt /

yanmate guṇādervirodhipratibandhakatvaṃ svakāryatvaṃ ca tanmatenāha -- pramāpramānyatareti // 5 anityaprametyevaṃ prāguktapakṣānukarṣo 6 'trottaratra ca jñeyaḥ 5 / anyatarapratibandhakaśca guṇo doṣaśca / tajjanyatvaṃ pūrvavat / hetau janyaprameti yojyam /

-------------------------------------------------------------------------

1.bhrama-cha. 2. etannāsti -kuṃ. 3. anityaprameti prāguktapakṣānukarṣaḥ sarvatrajñeyaḥ / doṣa,-a. 4. etāvat-ā. pustake nāsti. 5. iyaṃ paṅktirnāsti-ā-a.

r6. ṣaḥ sarvatra - mu.

-------------------------------------------------------------------------

u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 143.

------------------- -------------- -----------

--anityānubhatvāt apramāvat ṣa cākṣuṣapramā cākṣuṣabhramājanakajanyā anityapramātvāt rāsanapramāvaditi nirastam /

pramājanakavyaktiviśeṣasyobhayahetubhinnatvenāpramāpratibandhakatvena 1 cākṣuṣabhramājanakatvena ca siddhasādhanāt /

nāpi anityapramā apramāvyāvṛttadharmāvacchinnakāryatāpratiyogikāraṇajanyā apramāvijātīyakāryatvāt / ghaṭavaditiyuktam /

-------------------------------------------------------------------------

pramāpramābahirbhūtamīśvarajñānamiti mate tu yathāśrutameva / anumityādipratibandhakapratyakṣasāmagrījanyatvena siddhasādhanavāraṇāya svavirodhītyanubhavaviśeṣaṇam / apramārūpo 'nubhava ityarthaḥ / svaśabdasya pakṣībhūtānityapramāmātraparatvenānumityādeḥ svavirodhitvābhāvānnoktadoṣaḥ / svavirodhismṛtipratibandhakānubhavasāmagrījanyatayā siddhasādhanatāvāraṇāyānubhavadam -- apramāvaditi // tatra doṣajanyatvena sādhyānugamo dhyeyaḥ -- cākṣuṣabhramājanaketi // pakṣe guṇajanyatvena dṛṣṭānte rasanendriyasaṃprayogajanyatvena sādhyaṃ bodhyam /

ādyasūtraṃ smṛtyanubhavasādhāraṇaṃ 2 sādhyam 3 dvitīyamanubhavasādhāraṇaṃ 4 tṛtīyaṃ cakṣurādipratyakṣasādhāraṇamiti sādhya 5 trayaṃ vivektavyam --vyaktiviśeṣasyeti //

nirdeṣārthakaraṇasamprayogādirūpasyetyarthaḥ -- apramāpratibandhakatveneti // tadanutpādavyāpyatvarūpapratibandhakatvenetyarthaḥ // apramāyāḥ ----

-------------------------------------------------------------------------

1. svavirodhyanubhavapratibandhakatvena - cha. 2. dhyeyam - ā. 3. tṛtīyaṃ -ā. 4. caturthaṃ-ā. 5. catuṣṭayam-mu."sādhyatrayamiti"nāsti-ā. / iyaṃ paṅktirna.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 144.

----------------------- -------------- ---------

apramāvyāvṛttadharmāvacchinnakāryatvamindriya 1samprayogasya tatpratiyogikakāraṇamindriyādīti tajjanyatvena siddhasādhanāt /

nāpi anityapramā apramā 2 kāraṇavijātīyakāraṇajanyā apramāvijātīyakāryatvāt ghaṭavat / anyathā

kāryavaijātyamākasmikaṃ syāditi yuktam / hetau vijātīyatvaṃ yadi viruddhajātyadhikaraṇatvaṃ tada pramātvasyājātitvenāsiddheḥ / yādi 3 tu -----

-------------------------------------------------------------------------

svavirodhyanubhavatvādapramāpratibandhakatvenetyanenaiva svavirodhyanubhavapratibandhakatvenetyasyāpyuktatvānna tasya pṛthaguktiḥ / -- indriyasaṃprayogasyeti 4 // 5 indriyasamprayogatvasyāpramāvyāvṛttattvena tadavacchinnakāryatvaṃ tasyetyarthaḥ / 6 indriyādisamprayogasye 7 ti dhyeyam / agra indriyādīti śravaṇāt -- tajjanyatveneti // saṃyogatvāvacchinnaṃ prati dravyatvena janakatvādindriyasyāpi dravyatvāditi bhāvaḥ //

maṇukṛtā siddhāntitānumānānyapyanūdya nirāha // nāpyanityaprametyādinā // 8 apramāvijātīyeti // apramākāraṇa vijātīyetyarthaḥ 8 / taduktamevānukūlatarkamāha--anyatheti // vijātīyakāraṇājanyatva ityarthaḥ -- ajātīyatveneti // idaṃ rajatamityādau dharmyaṃśe satvepi dharmāṃśe 'phabhavena pramātvasyāvyāpyavṛttitvāt / jñānatvasamaniyatatvācceti bhāvaḥ //

-------------------------------------------------------------------------

1.saṃyogasya-cha. 2. kāraṇapadaṃ na -mu-ca. 3."tu"iti na-mu-ca. 4. tvasyeti-ā. 5. indriyasaṃprayogasyetyatra. i-mu. 6 indriyasaṃprayogatvasyetyatra i - ā. 7. tyapi - ā. 8. etannāsti - ku-ā.

-------------------------------------------------------------------------

u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 145.

------------------- ------------ -----------

viruddhadharmamātrādhikaratvaṃ tadā paṭajñānavijātīyakārye ghaṭajñāne vyabhicāraḥ / anumityādīsādhāraṇaghaṭajñānamātrānugatakāraṇābhāvāt / pākajarūparasādau kāraṇavaijātyepi 1 kāryavaijātyadarśanācca /

syādetat /anityapramātvaṃ anityajñānatvāvacchinnakāryatvapratiyogikakāraṇatābhinnakāraṇatāpratiyogi 2 kāryatāvacchedakam / anityajñānatvavyāpyakāryatāvacchedakadharmatvāt apramātvavat /

-------------------------------------------------------------------------

ghaṭajñānajātīyamapi kāryaṃ tadvijātīyakāryakāraṇavijātīyaghaṭendriyasannikarṣādijanyamiti na vyabhicāra iti maṇyuktinirāsāya vyabhicāraṃ vyanakti-- anumityādīti // aprayojakatvaṃ cāha --pākajeti // na ca tatrāpi tatprāgabhāvarūpahetuvaijātyamastīti vācyam / bhāvarūpavijātīyeti sādhyārthatvāt / anyathā prāgabhāvenaiva siddhasādhanatāpatteriti bhāvaḥ //

maṇyuktānumānāntaramāśaṅkate syādtaditi // pramātvasya nityavṛttitayā kāryatāvacchedakatvādanityapramātvamityuktiḥ / evaṃ sādhyepi jñeyam / anityajñānatvāvacchinnaṃ yatkāryatvaṃ tatpratiyogikā tannirūpitā kāraṇatā ātmamanoyogādiniṣṭhā tadbhinnā yā kāraṇatā guṇadoṣaniṣṭha tatpratiyogikakāryatāvacchedakamityuktau pakṣe guṇajanyavāvacchedakatvena 3 dṛṣṭānte doṣajanyatāvacchedakatvena 3 sādhyasiddhiḥ / anyathā bādhāditi bhāvaḥ / hetāvanityajñānatve vyabhicāranirāsāya vyāpyāntaṃ dharmaviśeṣaṇam / abhedepi vyāpyatvamiti pakṣe tu nyūnavṛttitvaṃ vyāpyatvaṃ bodhyam / ghaṭa 4 nityajñānatvādau tadvāraṇāya viśeṣyam -- bādhakaṃ vineti //

-------------------------------------------------------------------------

1. kāryapadaṃ na -ga-ka-kha. 2. ka-mu-ca-ga. 3. idaṃ nāsti -kuṃ. 4.ṭādi-a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 146.

------------------------- --------- --------

na ca viśeṣyāsiddhiḥ / anityapramātvaṃ kāryatāvacchedakam bādhakaṃ vinā kāryamātravṛttidharmātvāt apramātvavadityanena tatsiddheḥ / nīlaghaṭatvādau pratyekānugakaprayojakadvayādeva nilarūpaghaṭatvayoḥ siddhyā samājasyārthikatvaṃ bādhakam / janyaghaṭajñānatvādau 1 tu svāvacchinnakāryatvapratiyogikakāraṇāsambhavo bādhaka iti na tatra vyabhicāra iti cenmaivam / ghaṭajñāna iva vakṣyamāṇarītacyānityapramāmātre 2 pyanugata 3 guṇābhāvenānumāna 4 dvayepi bādhāt / dvitīye viśeṣaṇāsiddheśca /

-------------------------------------------------------------------------

avacchedakāntaropapannakāryatāśrayavṛttitvaṃ vā svāvacchinnakāryatāpratiyogikakāraṇāsambhavo vā ekavyaktikatvaṃ vā gauravaṃ vetyādi yatkāryatāvacchedakatve bādhakaṃ taddhvinetyarthaḥ -- apramātvavaditi // tatra bādhakacatuṣṭayasyāpyabhāvāddhetusādhye vyakte iti bhāvaḥ //

hetau viśeṣaṇakṛtyaṃ maṇyuktameva dūṣaṇa 5 jñānasaukaryāyāhaḥ-- nileti // prayojakadvayāditi // ghaṭatvaprayojakānnīlatvaprayojakāccetyarthaḥ-- samājasya // ghaṭatvanīlatvarūpāvacchedakāntaropapannakāryata śravaṇavṛttitvamityarthaḥ -- sveti // svāvacchinnaṃ yatkāryatvaṃ tannirūpitānugataikakāraṇāsambhava ityarthaḥ -- ghaṭajñāna iveta // janyaghaṭajñāna ivetyarthaḥ -- viśeṣaṇeti // svāvacchinnakāryatvapratiyogikaikakāraṇāsambhavarūbādhakasyaiva satvena bādhakaṃ vinetyarasyāsiddherityarthaḥ -- vyartheti // jñānatvādau nityavṛttitvabādhakābhavenaiva vyabhicāranirāsāditi bhāvaḥ //

-------------------------------------------------------------------------

1.tu iti na -kuṃ - ga. 2. apipadaṃ na - kuma. 3. kāraṇābhā - kuṃ.-ka.

4. dvayābhāvepi - ga. 5. jñānapadaṃ na -mu.

-------------------------------------------------------------------------

u-pa-ci-nuna-bhaṅgaḥ) prāmāṇyavādaḥ pu - 147.

------------------ ------------ ----------

bādhakarāhityasyaiva hetutvasambhave vyarthaviśeṣyatvācca / sādhakābhāvena satpratipakṣatvācca / apramāmātrānugatadoṣābhāvena dṛṣṭāntasya sādhyasādhanavaikalyācca //

nanu pramāviśeṣyahetūnāṃ bhūyo 'vayavendriyasannikarṣādīnāṃ pramāmātre sannikarṣatvādinānanugamepi guṇatvenānugatirastīti kathaṃ bādha iti cenna / guṇatvasyājātitvena pramāmātrajanakatvarūpatayānyonyāśraya 1 yāt //

-------------------------------------------------------------------------

na ca bādhakaṃ vinetyatra prāguktabādhakacatuṣṭayameva bādhakapadena vivakṣitam / ato jñānatvādau vyabhicāranirāsāya viśeṣyamiti

vācyam / sāmānyaśabdasya viśeṣaṇaparatvamupetya viśeṣya 2 kṛtyokterayuktatvāditi bhāvaḥ //

sādhaketi // anugatakāraṇatāvacchedakena hi kāryatāvacchedakamupeyam / prakṛte cānugatakāraṇaṃ neti vakṣyamāṇatvāditi bhāvaḥ -- dṛṣṭāntasyeti // anumānadvayepītyanukarṣaḥ / anugatadoṣābhāvenādyahetau kāryatāvacchedakatvasya dvitīye svāvacchinnakāryatetyādibādhakābhāvasya cābhāvena sādhanakaivalyam / anugatakāraṇābhavena sādhyavaikalyaṃ cetyarthaḥ -- ajātitveneti // saṃyogatvajñānatvādinā sāṅkaryāditi bhavaḥ / etena dṛṣṭānte bhramahetūnāṃ doṣatvenānugamopa prayuktaḥ -- anyonyāśrayāditi //

-------------------------------------------------------------------------

1. tvā - ca . 2. viśeṣaṇakṛ - ku - a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 148.

---------------------- --------------- ------------

etadapyuktaṃ"prāmāṇyaṃ ca svata eva anyathānavasthānāt"iti / utpadyata iti śeṣaḥ / jñānātmikāyā bhramepi dharmyaṃśe 'nuvṛttāyāśca pramāyāḥ 1 jñānahetvanyahetujanyatvaditi sādhane dhaṭādivadajñānatvādyapatyā pramā jñānaṃ ghaṭastu netyādivyavasthāyogādityarthaḥ //

utpatto paratastve cirantanānumānabhaṅgaḥ // 10 //

-------------------------------------------------

anatyapramātvasya kāryatāvacchedakatvasiddhāvuktarūpaguṇatvasiddhiḥ/ tatsiddhau ca tatsiddhityanyonyāśrayayādiryarthaḥ -- cirantanānumānabhaṅgaḥ / udayanoktānumānasyaiva maṇikṛtā pariṣkṛtatvena nūtanānumānākāraṇāttadbhaṅgena maṇyuktānumānabhaṅgopīti cirantanetyevoktam //

// 2 utpattau paratastve cirantanānumānabhaṅgaḥ // 10 //

atha mataṃ grāhyapramā vā viśeṣyaniṣṭhaviśeṣaṇajñānaṃ vā avidyamānāsaṃsargrāgraho vā guṇaḥ //

-------------------------------------------------------------------------

yaduktamanugataguṇābhāvenānumānadvaye bādhādityādi tanneti bhāvenānuguṇamāśaṅkya nirāha -- atheti // yadyapi"pramāmātre nānugato guṇa"ityevoktaṃ maṇau tathāpi pakṣadharapragalbhakhyātṛbhiranugataguṇasyoktatvāttanmatāśaṅkeyam --grāhyeti // yena yadgrāhyaṃ tatra tatpramāhetustyirthaḥ -- viśeṣyaniṣṭheti // viśeṣyasambaddhetyarthaḥ /

-------------------------------------------------------------------------

1. jñānahetvajanyahetujanyatvādisādhane - kha. 2. paratastve 'numānabhaṅgaḥ -ā.

-------------------------------------------------------------------------

anityapramāmātrānugataguṇabhaṅgaḥ prāmāṇyavādaḥ pu - 149.

----------------------------- ------------ --------

1 pramāmātre 'nugate hetuḥ / nācātra 2 pramāṇābhāvaḥ / ādye 3 pakṣe viśiṣṭajñānatvena viśeṣaṇajñānajanyāṃ 4 dhārāvāhikottarapramāṃ prati viśeṣyamapi viṣayīkurvantyāḥ pūrvasyā grāhyamāyāḥ kāraṇatve kḷpte pramāntaraṃpratyapīśvaraniṣṭhāyā grāhyapramāyā guṇatvakalpanāt / dvitīyepi viśiṣṭajñānarūpaṃ sāmānyaṃ prati viśeṣaṇajñānasya viśeṣaṇajñānatvenarūpeṇa sāmānyena kāraṇatve"yatsāmānyayoḥ kāryakāraṇabhāvo bādhakābhāve sati tadviśeṣayorapi saḥ

"iti nyāyena viśiṣṭapramāṃ prati viśeṣyaniṣṭhaviśeṣaṇajñānatvena kāraṇatvakalpanāt / tṛtīyepi saṃsargagrahasāmānyaṃ pratyasaṃsargāgraha 5 mātrasya kāraṇatvena tadviśeṣasyāvidyamānāsaṃsargrāgrahasya saṃsargapramāṃ prati kāraṇatvakalpanāt iti//maivaṃ-

ādyapakṣe dhāravāhakapūrvapramāyāṃ grāhyapramātve satyapi tasyā viśeṣaṇajñānatvenaiva kāraṇatayā grāhyapramātvena tadabhāvāt //

-------------------------------------------------------------------------

tenāśabdaityādau na doṣaḥ / avidyamāno yo saṃsargaḥ dharmidharmasaṃmbandhābhāvaḥ tadagraha iti tṛtiyapakṣārthaḥ / matatrayepi krameṇa yuktīrāha -- ādyetyādinā // pramāntaraṃ pratīti / 6 anubhavaṃ pratītyarthaḥ -- viśiṣṭeti // janyaviśiṣṭajñānetyarthaḥ --

tadabhāvāditi // 7 kāraṇatvābhāvādityarthaḥ /

-------------------------------------------------------------------------

1. prāmāṇyamātre -kha. 2. mānābhāvaḥ-cha-ka-kha-mu. 3. dyapa-kuṃ-ga-ca. 4. nyadhā-ca-ga-kha-kuṃ. 5. mātrapadaṃ na - mu. 6. anuttarapramāṃ pra- ā. 7. etannāsti - kuṃ - a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. praricchedaḥ pu - 150.

----------------------- -------------- ----------

tatra tasyāḥ samānādhikaraṇāyā eva kāraṇatvakḷptyā pramāntarepi samānādhikaraṇāyā eva 1 kāraṇatvakḷptyā pramātvepi samānādhikaraṇāya eva 1 tatkalpanāprasaṅgācca //

īśvarajñānasya bhramaṃ pratīvopādānasākṣātkāratayaiva kāraṇatvasya kḷptatvena grāhyapramātvena kāṇatvakalpanasya prāmāṇyaparatastvaniścayādhīnatvenānyonyāśrayācca/

-------------------------------------------------------------------------

grāhyapramātvenaiva kāraṇatvamityatra kalpakābhāvāditi bhāvaḥ //

na ca śābdapramāyāṃ grāhyaviśeṣasya vākyārthasya pramāheturiti pramāsāmānye grāhyapramāsāmānyaṃ heturiti vācyam / tathāpa grāhyapramāmātrasyātiprasaktatayā tadgrāhyapramāyāṃ tadgrāhyapramāheturityananugama evetyanugataguṇālābhāvat / apramātve dṛṣṭānte sādhyavaikalyasyaivamapyaparīhārācceti bhāvaḥ //

nanvastu viśeṣaṇajñānatvenaiva hetutetyata āha -- 2 tatreti // 3 yadvā grāhyapramātvena tatra kāraṇatvepi na sarvatrānugataguṇālābha ityāha -- 4 tatreti // uktaviśiṣṭapramāyāṃ tasyāḥ viśeṣaṇapramātvena hetubhūtapūrvapramāyā ityarthaḥ -- kḷptyeti // anyathātiprasaṅgānnirvikalpakādarānāpatteśceti bhāvaḥ //

nanvīśvarajñānasyā 5 kārāntareṇa hetutvātkḷpter 6 vā pramātvasya guṇaprayojyatvānyathānupapatyāvaitatkalpyata ityata āha --

īśvareti //

-------------------------------------------------------------------------

1. etāvannāsti-cha-kha-mu. 2. yatreti-ā. 3. yadvetyādi nāsti-a. 4. yatreti-ā. 5. syapra-ā.a. 6. kḷptavapra-ā.

------------------------------------------------------------------------

a-pratra-gu-ṅga) prāmāṇyavādaḥ pu - 151.

-------------- ----------- -----------

liṅgābhāsavipralambhakavākyajanyayoryādṛcchikasaṃvāvena pramāyostvaduktavyadhikaraṇajanyatvavatsamānādhikaraṇadoṣajanyatvasyāpi satvenāpramāṇyāsyāpyapātācca //

dhārāvāhike bhrame pūrvasya bhramasyottarabhramaṃ pratitvaduktarītyā grāhyabhramatvena kāraṇatve kḷpte bhramāntarepi grāhyabhramāḥ kāraṇatvena kalpyaḥ / sa eva ca bhramamātre 'nugate doṣaḥ / evaṃ ca saṃvādādiśukādivākyamūlatvena nityapramāvadvisaṃvādīśukādīvākyamūlatvena nityabhramopi siddhyedityatiprasaṅgācca // ādyadvitīyayorviśeṣṭajñānaṃ

prati viśeṣaṇajñānakāraṇatvasyaiva māṃ pratyasiddheśca / vakṣyate caitannirvikalpakabhaṅge //

-------------------------------------------------------------------------

yādṛcchiketi // yādṛcchikasaṃvādena hetunāvagatapramātvayorityarthaḥ -- aprāmāṇyasyeti //

nacāyaṃ doṣaḥ siddhāntepīti vācyam // viṣayasatvābhāvaviśiṣṭasyaiva doṣasyāpramāhetutvāt / nacaivaṃ paramate yuktam / uktarūpadoṣābhāvadeva pramātvopapattau guṇasya hetutānāpatteriti bhāvaḥ //

natyabhramopīti // anyathā prāguktāpramātvadṛṣṭānte sādhyasādhanavaikalyāpatteḥ / itonyasyānugatadoṣasyābhāvena kāryatāvacchedakatvāsiddheriti bhāvaḥ -- viśeṣaṇajñānakāraṇatvasyaiveti // dūre yatsāmānyayoriti nyāyāvatāra ityevakārārthaḥ / 1 prāmāṇikatvenasiddhamityata āha -- vakṣyata iti //

-------------------------------------------------------------------------

1. ayaṃ granthaḥ nāsti -kuṃ-a--prāmāṇikatvamasiddhamityata āga - ā,

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 152.

----------------------- ------------- ----------

dvatīyatṛtīyayonirvikalpaka 1 rūpapramānanugamācca //

nanu nirvikalpakepyavidyamānasyāsaṃsargasyāgrahostyeveti cenna / asaṃsargāgraharūpo yaḥ saṃsargagrahapratibandhakastadabhāvatayā saṃsargagraha eva hetutvāt //

na ca nirvikalpakaṃ pramāpramābahirbhūtam / tathāpi nirvikalpakasya guṇājanyatvepyapramāyā api tadupadatteḥ / tṛtīye 'vidyamānāsaṃsarga 2 śabdenoktasya vidyamānasaṃsargasya yoyama 3 grahastasya dhārāvāhikadvitīyādipramānanugamācca /

-------------------------------------------------------------------------

rucidattādistu viśeṣyaniṣṭhaviśeṣaṇajñānaṃ gaṇa ityayuktam / lohitaḥsphaṭika ityādau lauhityasākṣātsambandhaviṣayabhrame anvayavyabhicārāt / lauhityarūpaviśeṣaṇasya paramparāsambandhena viśeṣyaniṣṭhatvāt / na ca tatsambandhaviṣayakapramāyāṃ tatsambandhena viśeṣyavṛtti yadviśeṣaṇaṃ tajjñānatvena na hetuteti vācyam / evaṃ hi tatsaṃmbandhaviṣayakatadviśeṣaṇaviśeṣyakapramātvaṃ kāryatāvacchedakam / tatsaṃmbandhena 4 tadviśeṣaṇajñānatvaṃ kāraṇatāvacchedakamityananugama eva / kiñca / bhāvatvaviśiṣṭapratyakṣe vyabhicāraścetyadūṣayat //

/ ananugamācceti //nanvīśvarajñānamādāya dvitīyamapinirvikalpake anugamayituṃ śakyamiti cenna / tasya sādhāraṇahetutvena viśeṣākāreṇa hetutvakalpakābhāvāditibhāvaḥ / tṛtīyamanugatamiti śaṅkate -- nanviti // ananugamo na doṣāyeti śaṅkate -- naceti // bahirbhūtamiti //

-------------------------------------------------------------------------

1. rūpapadaṃ nāsti-mur. 2. gāgrahaśa-kuṃ-ca-ga. 3. ya grṛ-kuṃ-ca-ga. 4.taddhiśeṣyavṛtti-a. / ayaṃ granthaḥ nāsti-kuṃ - a.

-------------------------------------------------------------------------

a-pratrā-gu-ṅgaḥ) prāmāṇyavādaḥ pu - 153.

--------------- ------------- ----------

dhārāvāhikadvitīyādapramānanugamācca / avidyamānāsaṃsargasya saṃsargarūpatayā tadagrahasyāsaṃsargāgrahaviśeṣatvābhāvācca //

kiñcānityapramāmātrānugataguṇāṅgīkāre pramārūpānumityādau pramātvasyānityapramāmātrānugataguṇena anumititvaśābdatvādeśca liṅgaparāmarśaśabdakāraṇakatvādīnaivopapatyā yathāyathaṃ liṅgaparāmarśādipratiniyataguṇoktirvyarthā //

-------------------------------------------------------------------------

guṇadauṣānyatarājanyatvāditibhāvaḥ / -- saṃsargarūpatayeti // nañdvayena vidhyamānasaṃsarga 1 lābhama vinā paryavasānābhāvāditi bhāvaḥ -- asaṃsargāgrahaviśeṣatvābhāvācceti // tathāca yatsāmānyayoriti nyāyāvatāreṇa kathaṃ tasya guṇatvalābhāya iti bhāvaḥ //

evamanugataguṇapakṣatrayaṃ pratyekaṃ dūṣayitvā saṃhatyapi dūṣayituṃ"bhūyo 'vayavendriyasannikarṣayathārthaliṅgasādṛśyavākyārthajñānānāṃ yathāyathaṃ pratyekameva guṇatvaṃ"iti maṇyuktaṃ 2 viruddhaṃ ceti bhāvenāha -- kiñceti // yadvā uktaprakārapakṣa eva yukta ityāha -- kiñceti //

na ca pramātvānumititvādirūpakāryatāvacchedakabalāttadanuguṇonugataguṇaḥ kaścitsvīkārya iti śaṅkyam / nīlaghaṭatvādāviva pramātvānumititvādeḥ svasāmagrīmahāmahimnaivaiketra samājenāvacchedakāntaropapannakāryatāśrayavṛttikatvarūpabādhakena tasya kāryatāvacchedakatvāt / ata eva pramātvasyānumititvādeścaprayojakasāmagrīsamājasya pramāmātrānugata guṇeneti liṅgaparāmarśaśabdakāraṇakatvādinetyuktiḥ //

-------------------------------------------------------------------------

r1. gaparya - mur - gābhāvaṃ vi - ā. 2. ktiviru -mu. -a -ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 154.

----------------------- ---------------- -------

kiñca paratastvanādinā 1 hi viṣayasatvanairapekṣyeṇa svata evāpramāvyāvṛttaṃ jñānasādhāraṇakāraṇādikaṃ kiñcitkāraṇaṃ pramāyāṃ sādhanīyam / natu 2 jñānasādhāraṇasyaiva viṣayasatvaviśeṣaṇenāpramāvyāvṛttiḥ sādhanīyā / svatastvavādīnāpi pramāyāṃ jñānasādhāraṇakāraṇasya viṣayasatvasya 3 svīkṛtatvena siddhisādhanāt //

ata eva sudhāyāṃ"jñānajanakamātrādhīnajanmatvaṃ svatastvaṃ"iti mātraśabdena janakāntarameva niṣiddham / na tu viṣayasatvam / tasyātītādiviṣayakānumityādīsādhāraṇatvena prāmāṇyaśarīrāntargatatvena ca tadajanakatvāt //

-------------------------------------------------------------------------

pūrvoktamatatrayepi viṣayasatvameva guṇa iti phalitamiti 4"taccānena sādhitamityādinā"vakṣyan viṣayasatvaṃ ca na guṇa ityāha // kiñceti // aprameti // apramākāraṇavyāvṛttamityarthaḥ / 5 jñānasādhāraṇakāraṇasyeti pararītyoktiḥ / svamate grāhyajñānaviśeṣaṇajñānayorahetutvāditi jñeyam 5 -- aprameti // apramākāraṇavyāvṛttiḥ-- ata eveti // viṣayasatvasyānumatatvādevetyarthaḥ-- sudhāyāṃ jijñāsādhikaraṇasūdhāyāmityartha //

nanu viṣayasatvasyāpi pramājanakatayā janakāntaraviṣedhe viṣayasatvamapi sudhāyāṃ niṣaddhameva / atastadanupraveśe sati na siddhasādhanamityata āha -- tasyeti // viṣayasatvasyetyarthaḥ / atīteti // anumityādipramāṇyāya pūrvaṃ tatra viṣayasatvasya vācyatayā tasyedānīntanānumityajanakatvāditi bhāvaḥ //

-------------------------------------------------------------------------

1.pīhi-mu. 2. nanu-kuṃ-ca-ga. 3. ca-mu. 4. tivakṣyan - kuma- a. 5 .iyaṃ paṅktirnāsti - mu- ā.

-------------------------------------------------------------------------

a-pratra-gu-bhaṅgaḥ) prāmāṇyavādaḥ pu - 155.

---------------- -------------- ----------

etena yādṛcchikasaṃvādena pramāyāṃ liṅgābhāsena śabdābhāsena ca janyāyāmanumitau śābdapratītau ca pakṣasya vastutaḥ sādhyavatvaṃ yogyatā ca guṇa iti nirastam // spaṣṭayiṣyate caitat //

taccānena sādhitam / viśeṣaṇajñānasyāsaṃsargāgrasya ca bhramasādhāraṇyāt / viśeṣyaniṣṭhaśabdenāvidyamānaśabdena ca viṣayasatvasyaivokteḥ /

tadajanakatvāditi // yattu pramāṇapaddhatau sādhanapadena pramātṛprameyayorvyavaccheda iti kāraṇatvamātramupetya sādhakatamatvābhāvavacanaṃ tadabhyupetyavādeneti bhāvaḥ--eteneti // viṣayatvasya guṇatvābhāvavacanenetyarthaḥ / vāstavasādhyavatvayogyatayorviṣayasatvarūpatvāditi bhāvaḥ //

kathamidaṃ sādhyatvādikaṃ viṣayasatvagarbhamityata āha -- spaṣṭayiṣyata iti // uktarabhaṅga ityarthaḥ//

nanvastu viṣayasatvaṃ na guṇaḥ / tathāpi grāhyaprametyādyuktapakṣatrayepi kimāgatamityata āha-- tacceti // jñānasādhāraṇakāraṇasya viṣayasatvena viśeṣitatvamanena pakṣatrayeṇa sādhitaṃ tvayetyarthaḥ / kathamityato vyanakti -- viśeṣaṇetyādinā // viśeṣyaniṣṭheti // grāhyaprameti pramāśabdenetyapi dhyeyam //

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 156.

------------------------ ---------------- ---------

anyathā bhramepi viśeṣyāniṣṭhaviśeṣaṇajñānaṃ vidyamānāsaṃsargāgrahaśca pramāvyāvṛttatvāddoṣa iti tajjanyatvenaiva paratastvaṃ syāt //

tasmādbhrame svata eva pramāvyāvṛttaṃ pittīdikamiva pramāyāmapi stata eva bhramavyāvṛttaṃ bhūyovayavendriyasannikarṣādikamadhikaṃ vācyamiti kimanena //

etena anityapramātvaṃ apramākāraṇatāva 1 cchedakarūpānavacchinnakāraṇatāpratiyogikakāryatāvacchedakam / bhramāvṛttikāryatāvacchedakatvāt / ghaṭatvavadityādyapi nirastam / 2 kāryatāvacchedakatvasyaiva nirāsāditi //

-------------------------------------------------------------------------

paratastvavādināhītyādinoktaprameyānaṅgīkāre bādakamāha -- anyatheti // svata evāpramāvyāvṛttasya jñānasādhārāṇasyādhikasyāniṅgīkāre viṣayasatvenaiva paratastvasvīkāra ityarthaḥ / grāhyabhramopyatropalakṣyaḥ / yadvā ādyapakṣasyātiphalgutvāddvitīyatṛtīyayorevātra pūrvatra ca doṣotkīrtanamiti bodhyam -- svata eveti // viṣayasatvanairapakṣyeṇetyarthaḥ //

-------------------------------------------------------------------------

evaṃ pramātvamātre 'nugatakāraṇadūṣaṇena maṇyuktamanumānāntaramapi nirastamityāha -- eteneti // aprameti // apramākāraṇatādoṣādiniṣṭhā tadanavacchedakaṃ rūpaṃ viśeṣyaniṣṭhaviśeṣaṇajñātvādikam / tadanavacchinnakāraṇatānirūpitakāryatāvacchedakamityarthaḥ /

-------------------------------------------------------------------------

1.navacchedakarūpāvacchanna - kuṃ - ca - ka. 2. ' bhramāvṛtti' ityadhikaṃ -cha-ka-kha.

-------------------------------------------------------------------------

yajñapatyaktavakrānumānabhaṅgaḥ) prāmāṇyavādaḥ pu - 157.

------------------------- ------------- ---------

etaduktaṃ"anyathā"ityādinā / anugataguṇābhāvepyanityapramātvasya kāryatāvacchedakatve ghaṭatvādikaṃ kāryatāvacchedakaṃ na tu nīlaghaṭatvādikamiti vyavasthāyogādityarthaḥ /

anityapramāmātrānugataguṇabhaṅgaḥ // 11 //

----------------------------------------

dṛṣṭānte daṇḍatvādikamevāpramākāraṇatānavacchedakarūpaṃ bodhyam / hetāvapramātve vyabhicāravāraṇāya bhramādyavṛttīti //

bhramaniṣṭhātyantābhāvapratiyogītyarthaḥ / natyā 1 nityavṛttipramātvādau tannirāsāya viśeṣyam //

ādipadena anityarajatapramātvaṃ rajatāpramākāraṇatānavacchedakarūpāvacchinnakāramatāpratiyogikakāryatāvacchedakaṃ rajatabhramāvṛttikāryatāvacchedakadharmatvādghaṭatvavadityādigrahaḥ -- kāryateti // anugataguṇanirāsena svāvacchinna kāryatvapratiyogikakaraṇāsambhavarūpabādhakasyaiva bhāvena bādhakaṃ vinā kāryamātravṛttidharmatvātkāryatāvacchedakamityasyāsaṃbhavāt / tathāca bādhāsiddhī iti bhāvaḥ /

rajatānumityādisādhāraṇaguṇābhāvena rajatapramātvepi na kāryatāvacchedakatvamiti jñeyam //

anityapramāmātrānugataguṇabhaṅgaḥ // 11 //

------------------------------------------------------------------------

1. tyāvṛtti - kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 158.

----------------------- -------------- ---------

athāpi syāt / pramāmātrānugataguṇābhāvepi paratastvaṃ setsyati / na hyanityapramātvasyoktakāryatāvacchedakatvaṃ paratastvam / kinti tasya svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti 1 tvam / taccānityapramāmātrānugataguṇābhāvepyananugataguṇairapi setstyati /

tatra ca pramāṇaṃ anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛtti svāśrayamātravṛttidharmāvacchinnakāryatāpratiyogikakāraṇatvāśrayamātrānutpādyakāryamātravṛtt idharmatvāt / apramātvavadityanumānam /

-------------------------------------------------------------------------

yajñapatimāśaṅkate --- athāpīti // athāpītyādyuktameva vyanakti//

prameti // ukteti // apramākāraṇatetyādinoktetyarthaḥ -- tasyeti // anityapramātvasyetyarthaḥ -- sveti // svasyānityapramātvaṃ ya svāśrayastanmātravṛttayastaditarāvṛttitve sati tadvṛttayo ye dharmāḥ janyapratyakṣapramātvādayastadavacchinnakāryatāśraya eva vartamānatvamuktakāryatāśraya 2 eva vartamānatvaṃ uktakāryatāśraya 2

tvavyāpyatvamiti yāvat //

taduktameva 3 pañcamātrānumānamāha -- anityapramātvamiti // bādhanirāsāyā nityeti // sādhyamuktārtham / sādhyahetvoḥ svapadaṃ samabhivyāhṛtaparam / evaṃ cānityapramātvāśraya eva yo na vartate dharmaḥ anityajñānatvādiḥ tadavacchinnakāryatānirūpitakāraṇāśrayo manassaṃyogādiḥ tanmātrānutpādya kāryamanityapramā tanmātravṛttidharmatvāditi hetvarthaḥ / anityajñānakāraṇamātrānutpādyakāryamātravṛttidharmatvāditi phalitorthaḥ //

-------------------------------------------------------------------------

1.dharmatvaṃ - cha. 2. etāvannāsti -- mu-ā-a. 3. pañcamātreti nāsti - kuṃ.

-------------------------------------------------------------------------

yapakta-vanuna-ṅgaḥ) prāmāṇyavādaḥ pu - 159.

----------------- ------------- ---------

anena sāmānyakāraṇamātrānutpādyakāryamātravṛtti 1 dharmatvarūpeṇa hetunā sādhyamānaṃ viśeṣakāraṇajanyatvaṃ sarvapramānugataguṇasya bādhitvenānanugataguṇajanyatvamādāya paryavasyati //

atra ca sādhye ādyaṃ mātrapadaṃ svatastvapakṣepyanityapramātvasya svādhikadeśavṛttinānityajñānatve 2 nāvacchinnakāryatāśraya eva vartamānatvātsiddhasādhanamiti śaṅkānirāsāya / dvitīyaṃ tu sarvāsāṃ pramāṇāṃ guṇajanyatvasiddhyartham //

-------------------------------------------------------------------------

heteraprayojakatāṃ nirasyan sādhyaparyavasānaprakāramāha -- aneneti 3 ananugateti // pratyakṣapramāhyekaikānugatetyapi yojyam / anyathā janyapratyakṣapramātvāderavacchedakatvāyogena bādhāpatteriti bhāvaḥ 3 //

sādhye mātrapadadvayaṃ vyavacchedārthakaṃ na tu kātsnārthakamityupetya duṣaṇajñānasaukaryāya vyāvartyaṃ vyanakti -- atra ceti //

dvitīyamiti // 4 anityapramātvaṃ tādṛśakāryatāśraya eva varti na tvanyatretyasya vyavacchedārthakamātrapadena lābhāttasya 5 janyapratyakṣapramātvānumititvepamititvaśābdatvāśrayeṣu sarvatra vartanaṃ 6 teṣāṃ sarveṣāṃ guṇajanyatva evopapadyate / anyathā bādhāt / kātsnryārthatve tu yatkiñcittādṛśadharmāvacchinnakāryatāśraye sarvatra

vartitvopapatyoṣṭāsiddhervyavacchedārthaṃ eva dvitīyopīti bhāvaḥ //
hetāvapi mātrapadāni vyavacchedārthānītyupetyānutpādyāntaviśeṣaṇakutyaṃ vaktumāha -- hetāviti //

-------------------------------------------------------------------------

1.dharmapadaṃ nāsti -ka-cha-kha. 2. tvāva-kha. 3.ayaṃ granthaḥ nāsti - kuṃ.

4. anityapramātvamiti na -a. 5. da-kuṃ. 6.labhyate / anyathā -a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 160.

----------------------- ------------ ---------

hetau 1 prathamamātrapādābhāve etadghaṭapaṭānyataratve vyabhicāraḥ / ghaṭatvapaṭatvayoḥ kāryatāvacchedakayoretadghaṭapaṭānyataratvādhikaraṇamātravṛttitvābhāvena sādhyābhāvāt /

2 anyataratvasya ca svānugatakāraṇābhāvena kāryatāvacchedakatvāt //

( ataḥ 3 svāśrayamātrāvṛttidharmāvacchannakāryatvapratiyogikakāraṇatāśrayamātrānutpādyeti kāryaṃ viśeṣitam /

--------------------------------------------------------------------------

ghaṭāpaṭānyataratve sādhyasatvādetadityuktam / etadghaṭapaṭānyataratve sādhyābhāvaṃ vyanakti -- kāryateti // yayor 4 ghaṭatvapaṭatvayoḥ kāryatāvacchedakatvaṃ na tayoḥ svāśrayamātravṛttitvaṃ tato 'dhikadeśavṛttitvāt / anyataratvasyāpyanugatakāraṇā bhāvena kāryatānuvacchedakatvāt / evaṃ ca / 5 svāśrayamātravṛttidharmāvacchinnakāryatāśrayavṛttitvarūpasādhyābhāvādityarthaḥ / etena prathamamātrapadasyāpi kṛtyamuktaṃ dhyeyam // 7 prathamamātrapadaṃ hitvā svāśrayāvṛttidharmāvacchinnetyāderevoktāvetadghaṭapaṭānyataratvasya svāśrayavṛttikuḍyatvādidharmāvacchinnakāryatāpratiyogikakāraṇatāśrayaḥ kuḍyādyasādhāraṇaṃ tanmātrānutpādyaṃ yadetadghaṭapaṭarūpaṃ kāryaṃ 8 tadvṛttitvena etadghaṭapaṭānyataratve uktahetoḥ satvepi mūloktadiśā sādhyābhāvena vyabhicāraḥ /

datte tu mātrapade na doṣaḥ / kuḍyatvasya etadghaṭapa 9 ṭānyataratvānyatarāśraye avṛttidharmatvepitadvṛttitve sati tatodhakadeśavṛttidharmatvābhāvena tatra hetorevābhāvāt//

-------------------------------------------------------------------------

1. kāryamātravṛttitvādityetāvatyukte -kuṃ. tvādyamātrapadābhāve-ka-kha-ca-cha. 2. ayaṃ granthaḥ-ga. pustake nāsti. 3. kuṇclito granthaḥnāsti-kha-ca-cha-mu. 4. yoḥ kārya-kuṃ. 5. ayaṃ granthaḥ nāsti-kuṃ 6. etenetyāhabhya 'asiddhiraprasiddhi' ritiparyantaṃ-a. pustake nāsti. 7. svāśrayamātra-kuṃ. 8. tanmātravṛ-mu-ā.

ṭatvā - kuṃ a.

-------------------------------------------------------------------------

yapakta-vanuna-ṅgaḥ) prāmāṇyavādaḥ pu - 161.

---------------- ------------ ---------

tenaitadghaṭapaṭānyānyatvāśrayakāryasya tadubhayānyānyatvādhikaraṇamātrāvṛttighaṭatvapaṭatvāvacchinnakāryatvapratoyogikakāraṇatvāśrayamātrotpādyatvena hetvabhāvānna vyabhicāraḥ //

/ prathamamātrapadābhāve ) hetu 1 statra vartate / anyataratvāśrayāvṛttikuḍyatvādirūpadharmāvacchinnā yā kāryatā tatpratiyogikakāraṇatvāśrayayībhūtaṃ yatkuḍyakāraṇaṃ tanmātrānutpādye etadghaṭapaṭarūpe kārye 'nyataratvasya vṛtteḥ / mātrapade datte tu na vyabhicāraḥ /

-------------------------------------------------------------------------

yadyapyatra vivakṣitaṃ tanmātrānutpādyatvaṃ tadutpādyate sati tato 'dhikotpādyatvam / taccoktasthale nāsti /

etadghaṭapaṭānyataratvasya kuḍyakāraṇotatpādyatve sati tatodhikotpādyatvarūpatanmātrānutpādyatvasya bādhāt / tathāca

hetvābhāvādena na tatra vyabhicāraḥ / tathāpi tanmātrānutpādyatvaṃ taditarānutpādyatve sati tadutpādyatvarūpatanmātrotpādyatsyābhāva 2 vatvarūpa yattadanutpādyatvaṃ tadastyevaitadghaṭapaṭānyataratvāśraye etadghaṭapaṭarūper'tha iti tāvanmātreṇa tatra hetusatvamupetya vyabhicāre codite mātrapadena tannirāsaḥ //

mūle tu prakṛtābhimatatanmātrānutpādyatvasya tatrābhāvāta / kuḍyādyasādhāraṇakāraṇetaretareśvarajñānotpādyatvena taditarānutpādyatvasyāprasiddhyā tadabhāvasya durgrahatvācca vyabhicāracodanā na yuktetyaruccyaiva prathamamātrapadasyedaṃ kṛtyamityādyanuktvā svāśrayamātrāvṛttidharmāvacchinnakāryatvapratiyogikakāraṇatāśrayamātrānutpādyeti kāryaṃ viśeṣitamityevoktam //

-------------------------------------------------------------------------

1. ayaṃ granthaḥ ga pustake nāsti. 1. stuta - mu ka kha. 2. varūpaṃ - mu.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 162.

----------------------- -------------- ---------

svāśramātrāvṛttipadenā 1 nyataratvādhikadeśavartinorghaṭapaṭatvayorapi saṅgṛhītatvena tadavacchinnakāryatāpratiyogikakāraṇatvāśrayībhūtaṃ yadghaṭādikāraṇaṃ tanmātrotpādye ghaṭādāva 2 pyanyataratvasya vṛtyā tadanutpādyakāryamātravṛttitvarūpahetvabhāvāt //

dvitīyamātrapadābhāve 'siddhiḥ / anityapramātvasya svāśrayādhikadeśavṛttinānityajñānatvenāvacchinnā yā kāryatā tatpratoyogikakāraṇatvāśrayo yo manaḥsaṃyogādiḥ tadutpādyapramārūpakāryavṛttitvena tadanutpādyakāryavṛttitvābhāvāt / mātrapade datte tu nāsiddhiḥ /

-------------------------------------------------------------------------

3 kecittu prathamamātrapadābhāve ityādiḥ prathamamātrapadakṛtyaparatayāpi pāṭha upalabhyata iti pakṣe tu 4 tanmātrānutpādyetyasya taditarānutpādyatvaviśiṣṭatadutpādyatvābhāvatvarūpata 5 nmātrānutpādyārthakatvepīhāprasiddhinirāsāya taditarānutpādyatvamātraṃ vivakṣiṇīyam / tacca gaganādau prasiddhamiti tadabhāva etadghaṭapaṭānyataratvāśrayakārye grahītuṃ śakya iti vyabhicāraḥ codanopapādyā asiddhiraprasiddhiḥ / tathāca nāsiddhivarakatve doṣa ityāhuḥ //

-------------------------------------------------------------------------

1.nyānyatvādapi - kuṃ-ga. 2. apipadaṃ na -ka-cha. 3. kva-mu.ā. 4. tadanu - kuṃ. 5. tadanu - kuṃ .

-------------------------------------------------------------------------

yapakta-vanuna-ṅgaḥ) pramāṇyavādaḥ pu - 163.

--------------- ------------- ---------

pramāyā jñānasāmānyakāraṇotpādyatvepi tanmātrā 1 nutpādyatvāt / tathātve hyapramāpi pramāsyāt //

tṛtīyaṃ mātrapadaṃ tu kāryākāryavṛttidharmeṣu vyabhicāravaraṇāyeti cenmaivam //

svatastvepyanityapramāmātravṛttinā tattatpramātvarūpeṇa dharmeṇāvacchinnā yā tattatpragabhāvanirūpitā kāryatā tadāśrayamātravṛttisyānityapramātve satvena siddhanādhanam //

na ca prāgabhāvasyāpi tattatprāgabhāvatvena tattadvyaktiṃ prati na hetutā kintu prāgabhāvatvena kāryamātraṃ 2 prati hetuteti vācyam / utpannasya 3 ghaṭasya svaprāgabhāvepyanyaprāgabhāva 4 satvena punarutpattidoṣatādasthyāt //

-------------------------------------------------------------------------

tathātva iti // tanmātrotpādyata ityarthaḥ / kāryakāryeti // 5 pramātvādāvityarthaḥ / anityajñānatvasya tato 'dhikadeśavṛttitvena tatra sādhyābhāvāt / prāgabhāvanirūpītā prāgabhāvaniṣṭhakāraṇatānirūpitā 6 tattatpramātvāvacchinnakāryatetyarthaḥ //

utpannasyeti // ghaṭotpattisamavahitottarakṣaṇe tadghaṭasāmagrīsatvena tayā tasyaiva ghaṭasya punarutpattiprasaṅgadoṣanirāsāya hi prāgabhāve hetutoktā / prāgabhāvatvenaiva hetutve hetutāvacchedakāvacchinnayatkiñciddhetisatvepi kāryotpattiniyamena

tādṛśaprāgabhāvāntarasatvātpunastadutpattidoṣo na parihṛta eva syāditi na prāgabhāvatvena hetutā kintu tatprāgabhāvatveneti prāguktadoṣa eveti bhāvaḥ //

------------------------------------------------------------------------

1. trotpādyatvābhāvāt - cha. 2. trahe - kha-ca. 3. paṭasya -kha-ca-ga. 4. vasyasa - ca-cha. 5. prameyatvā - kuṃ-a. 6. etatpra - ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 164.

-------------------------------------------------------------------------

yadī tu siddhasādhanavāraṇāya sādhye kāryatāśabdena bhāvakāraṇanirūpitā kāryatābhipretā / tarhi sāmānyakāraṇamātrānutpādyakāryamātravṛttitvahetorabhāvarūpaviśeṣakāraṇenāpyupapattyāprayojakatā / tattadghaṭatvādau vyabhicāraśca /

-------------------------------------------------------------------------

bhāveti // bhāvaniṣṭhakāraṇānirūpitetyarthaḥ / aprayojakateti // sāmānyasāmagrīmātrānutpādya 1 kāryamātrāvṛttitvasya viśeṣakāraṇajanyatvaṃ vinānupapattyā tadākṣepakatvepi viśeṣakāṇa 2 tvasya bhāvatvaṃ vināprayojakaiveti bhāvaḥ / tattadghaṭatveti // ghaṭatvena mṛtpiṇḍatvenaiva kāryakāraṇabhāvo na tadghaṭatvena 3 mṛtpiṇḍatvena hetuhetumadbhāvaḥ / ekavyāktikatvena bādhakena tadghaṭatvasya kāryatāvacchedakatvāt / bādhakaṃ vinā kāryamātravṛttidharmatvāditi hetunaiva kāryatāvacchedakatva 4 sādhanāt / tathāca svāśrayamātravṛtteḥ svasya vānyasya vā dharmasya kāryatāvacchedakasyābhāvena tadavacchinnakāryatāśrayamātravṛttitvarūpasādhyābhāve 5 pi na svāśrayamātrāvṛttighaṭatvarūpadharmāvacchinnakāryatāpratiyogika 6 kāraṇamātrānutpādyakāryaṃ tadghaṭa eva / svaprāgabhāvabhūtādhikakāraṇajanyatvāt / tathāca tanmātravṛttitvarūpahetusatvādvyabhicāra ityarthaḥ //

-------------------------------------------------------------------------

1. dyena svakārya - ā. 2. ṇasya - mu-ā. 3 'na' ityadhikamasti-mu.

4. tvāsā-kuṃ. 5. apipadaṃ na -kuṃ. 6. ke-mu.

--------------------------------------------------------------------------

yapakta-vanuta-ṅgaḥ) prāmāṇyavādaḥ pu - 165.

---------------- ------------ -----------

tadvāraṇāya hetāvapi kāryamātretyatra kāryaśabdena bhāvakāraṇotpādyakāryavivakṣāyāṃ svatastvavādinaṃ pratyasiddhiḥ / pratyakṣapramādāvindriyārthasannikarṣāderguṇasya satvāsiddhiḥ ----

-------------------------------------------------------------------------

yatsāmānyanyāyena viśeṣayoḥ kāryakāraṇabhāvo na tatvena rūpeṇa kinti sāmānyenaiva / na caivaṃ tanmṛtpiṇḍatvena hetuhetumadbhāvābhāve mṛtpiṇḍāntarādetadghaṭotpattiḥ syāditi vācyam / mṛtpiṇḍāntare etadghaṭaprāgabhāvābhāvādeva tata utpatyaprasakteḥ / 1 tatprāgabhāvatvena hetutva 2 kalpanaṃ pūrvoktadiśotpannasya punarutpattibādhakādeveti bhāvaḥ -- bhāvakāraṇeti // svādhikaraṇamātrāvṛttidharmāvacchinnakāryatāpratiyogikakāraṇamātrānutpādyabhāvakāraṇakāryetyukto tādṛśakāraṇā 3 dadhikabhāvakāraṇajanyakāryamātravṛttitvādityarthalābhāt /

4 tadghaṭatvādau ca svaprāgabhāvarūpādhikakāraṇajanyakāryamātravṛttitvenoktahetvabhāvānna vyabhicāra iti bhāvaḥ --- asiddhiriti // anityatvapramātvavyāpyīnityapratyakṣapramātvādyāśrayaniṣṭhakāryatānirūpitā 5 nugataguṇābhāvādanityajñānasāmānyasāmagrīto 'bhāvāditi bhāvaḥ / ata evoktaṃ rucidattenāpi"sandigdhāsiddhe"riti //

yattūktasthale vyabhicāravāraṇāya yāvatkāryamātravṛttidharmatvāditi viśeṣaṇam / tattadghaṭatvādeśca tādṛśaikakārya 6 mātravṛtti 7 tvāditi tanna / tathāpi nīlaghaṭatvādau vyabhicārānirāsāt /

-------------------------------------------------------------------------

1. tatta-kuṃ. 2. tvāka-kuṃ-ā. 3. ṇādhi-kuṃ. 4. tatta-kuṃ. 5. danu-ā.

6. mātrapadaṃ na -mu. 7. dharma ityādhikaṃ -ā. 8. mātrapadaṃ na -a-ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 166.

----------------------- -------------- ---------

ityāditvanupadameva nirasiṣyate //

yajñapatyukta 1 vakrānumābhaṅgaḥ // 12 //

---------------------------------------

etena sādhye svāśrayamātravṛtyaneka 8 mātravṛttidharmeti viśeṣaṇamiti nirastam / aprayojakatvavyabhicārayoparihārāt / yajñayatyukterarvācīnatvānna tannirīso mūlārūḍhatayā pradarśitataḥ //

yajñapatyukta 3 vakrānumānabhaṅgaḥ // 12 //

----------------------------------------

atha mataṃ anityapratyakṣapramātvamanumitipramātvaṃ śābdapramātvaṃ ca kāryatāvacchedakam bādhakaṃ vinā kāryamātravṛtti 2 tvāt ghaṭatvavaditi pratyekameva prayoktavyam /

-------------------------------------------------------------------------

anityapramātvaṃ kāryatāvacchedakaṃ bādhakaṃ vinā kāryamātravṛttidharmatvāt iti maṇyuktānumāne prāgalbhādinoktānugataguṇapakṣaṃ nirasya yajñapatyuktapramāmātrānugataguṇa 4 mākṣipyānumānaṃ ca nirasya yatpakṣadhareṇaiva pakṣāntaramuktaṃ"yadyapi yathāśrutaṃ sādhyaṃ bādhitaṃ anityatvapramānugatahetvasiddheḥ ata eva svarūpāsiddhirapi tathāpyanityapramātvamityanena anitya 5 pratyakṣapramātvādikameva vivakṣitaṃ kāryatāvacchedakavyāpakatvameva sādhyaṃ tādṛśakāryamātravṛttidharmavyāpakatvāditiheturiti vā smartavyamiti"tadanurodhena pramāmātrānanugataguṇapakṣamāśaṅkate -- atheti // 6 matamiti // iti prayoktavyimityanvayaḥ -- bādhakaṃ vineti // avacchedakāntaropapannakārya 7 tāśrayavṛttitva 8 svāvacchinnakāryatāpratiyogikakāraṇāsambhava ityādibādhakaṃ vinetyarthaḥ //

-------------------------------------------------------------------------

1. vakrapadaṃ na -ca-mu. 2. dharma-cha. 3. vakrapadaṃ na -mu. 4. pakṣiyamanumāna -mu-a-ā. 5. sākṣātkāri-a-ā. 6.

prathamiti pra-mu-a-ā. 7. kāraṇatvānāśrayavṛttisvā-ā. 8. tvaṃsvā-kuṃ- ā.

-------------------------------------------------------------------------

pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ) prāmāṇyavādaḥ pu - 167.

----------------------------------- --------- ---------

bādhakaṃ ca samājasyārthikatvamanugatahetvabhāvaśca / tena nīlaghaṭatvādau ghaṭajñānatvādau ca na vyabhicāraḥ / etādṛśapratyakṣapramātvādikaṃ pratyanityapramātvasya vyāpakatvameva 1 pramātvasya paratastvam / evaṃ ca tattatprāgabhāvanirūpitakāryatayā 2 nārthāntaram /

na cātrāpyanugatahetvabhāvo bādhakaḥ /

-------------------------------------------------------------------------

nityavṛttitvādi 3 kāryatāvacchedakatvabādhakasya jñānatvādāviva nilaghaṭatvādāvabhāvāt / viśiṣṭahetorapi tatra vyabhicāra ityato vivakṣitapakṣadharādyuktabādhakaśabdārthoktyoktadoṣaṃ nirāha -- bādhakaṃ ceti // samājasya melanasya ārthikatvaṃ avacchedakāntaropapannakāryatāśrayavṛttitvamityarthaḥ -- anugateti // svāvacchinnakāryatāpratiyogikā 4 nugatahetvabhāva ityarthaḥ -- teneti // bādhakaṃ vinetyatra vivakṣitabādhakābhāvarūpaviśeṣaṇanetyarthaḥ//

evaṃ janyapratyakṣapramātvādeḥ paratastvapraptavapyanityapramātvasya tanna praptamityata āha -- etādṛśeti// pramātvasya anityeti yojyam / yadvā īśvarajñānapramāṇyasyāpi paratastvaṃ prāptamiti bhāvena pramātvasyetyevoktiḥ -- evaṃ ceti // anityapra 5 tyakṣatvādeḥ kāryatāvacchedakatvenānityapramātvasya tadvyāpakatve sādhyamāne satītyarthaḥ -- bādhaka iti //

-------------------------------------------------------------------------

1. 'pramātvasya 'iti nāsti mu-ca. 2. tāmādaya-cha. 3. rūpa ityādhikaṃ - kuṃ.

4. numāneha - a. 5. pramātvāde - ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 168.

----------------------- --------------- ---------

pratyakṣapramāyāmindriyārthasannikarṣasyārthasya ca anumitipramāyāṃ yathārthaliṅgaparāmarśasya śābdapramāyāṃ yathārthavākyārthajñānasya ca guṇa 1 syānugamāt / bhrametvartho 'sanniti na heturna vā 2 tasya sannikarṣa iti ceducyate /

pratyakṣapramāmātre na sannikarṣortho hetū / śuktau rūpyabhramakālepi 3 tayoḥ satvena śuktitvena śuktipramāprasaṅgāt /

-------------------------------------------------------------------------

svāvacchinnakāryatānirūpitaikakāraṇābhāvarūpabādhatasatvādbādhakaṃ vinetyuktaviśeṣaṇāsi 4 ddhiriti bhāvaḥ //

maṇyādyuktamevāha -- pratyakṣeti // anityeti yojyam -- guṇasyeti // anvayavyatirekāditi maṇyukteriti bhāvaḥ / sādṛśyajñānamupamitau guṇa iti maṇyuktamapyatra nānūditam / upamānasyānumānānatirekasyānyatra vyaktatvāt -- sannikarṣārthāviti // alpanirāsatvātsannikarṣasya pūrvaṃ nirdeśaḥ /

yadvā"nāsikāstanayordhmārghaṭo"rityādinirdeśena"alpāctaraṃ pūrvaṃ"ityasya prāthikatvādar 5 thasya yau sannikarṣāviti bhramanirāsāyaivaṃ nirdeśādadoṣaḥ /

anvayavyabhicāramāha -- śuktāviti // tayoḥ śuktirūpārthatatsannikarṣayorityarthaḥ / idantvena pramātva 6 sya satvācchuktitvenetyuktiḥ // tathāyānugatahetvabhāvarūpabādhakasyaiva bhāvādbādhakaṃ vinetyasiddhamiti bhāvaḥ //

-------------------------------------------------------------------------

1. sya cā -cha. 2. tatra-mu-ca. 3. apipadaṃ nāsti - cha. 4. ddheri- kuṃ .

5. dadoṣaḥ- a. 6. syeṣṭatvācchu-mu. syeṣṭatvādāha- śuktatveneti - ā.

7. iyaṃ paṅktirnāsti -a.

-------------------------------------------------------------------------

prati-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 169.

--------------------- ------------ ----------

doṣaḥ pratibandhaka iti cettarhyāvaśyakatvāddoṣābhāvādeva pramāstu /

kiñca ṣaḍvidhasannikarṣānyataradyogipratyakṣādau pratyabhijñāyāṃ ca tattādau nāsti / tatra ca yogajadharmasaṃskārādiḥ pratyāsattiśce 1 ttarhi bhramepi doṣastathā syāt /

-------------------------------------------------------------------------

maṇyādinā dāhābhāvepi vahnerdāhahetutvābhāvavadihāpyahetutvaṃ na sannikarṣādeḥ prāpyata iti bhāvenāśaṅkya nirāha -- doṣa iti // doṣābhāvādeveti // tasya cānityapramāmātre 'nugatahetutvātkimuktasṛṣṭyeti bhāvaḥ /

nanvevaṃ dāhasthalepi maṇyādyabhāva eva hetuḥ syānna vahniḥ / anvayavyatirekabalādvahnerdāhahetutve sannikarṣāderapyastu hetutvam / sannikarṣotkarṣeṇa pramotkarṣadarśanācceti cet / kimatra sannikarṣapadena laukika evābhimatothālaukikapratyāsattisādhāraṇaṃ sannikarṣamātramitita 2 kalpau hṛdi kṛtvā'dye vyatirekavyabhicāramāha -- kiñca ṣaḍvidheti // saṃyogasaṃyuktasamāvāyasaṃyuktasamāvetasamāvāyasamavāya 3 samavetasamavāya viśeṣaṇaviśeṣyabhāvarūpetyarthaḥ / anyataradityasya prāgvatsādhutvaṃ dhyeyam / yogipratyakṣādivityādipadena sāmānyaja pratyakṣagrahaḥ / pratyabhijñāyāmityupalakṣaṇam / surabhicandanamityādipratyakṣaṃ ca grāhyam / tena

tattādāvityādipadenopanītagandhādīgrahaḥ / dvitīyamāśaṅkyānvayavyabhicāreṇanirāha -- tatra ceti // saṃskārādirityādipadena jñānasāmānyayorgrahaḥ -- tatheti // pratyāsattirityarthaḥ / tathāca tādṛśapratyāsattau satyāmapi tatra pramānudayādvyabhicāra iti bhāvaḥ /

-------------------------------------------------------------------------

1. dbhame- cha-ga-ka-kha-kuṃ. 2. vikalpau-a-ā. 3. svasa - mu. 4. janyapra-ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 170.

------------------------ ------------- -------------

kiñca cakṣurādivatkāraṇatvena dharmigrāhakamānāsiddhorthaḥ sannakarṣeṇānvayathāsiddhatvādatītādiviṣayakayogipratyakṣādivasatvācca na pratyakṣapramāhetuḥ / anyathā vartamānaviṣayakānumitāvapyartho hetuḥ syāt //

1 api ca tvanmate bhramepi yasminnaṃśe bhramatvaṃ tadrajatatvādikaṃ viśeṣaṇaṃ sadeva / vaiśiṣṭyaṃ tvamadapyasatkhyātibhītasya tava mate na bhāti 1 //

-------------------------------------------------------------------------

evamarthasyāpyananthāsiddhānvayavyatirekau na staḥ / anyathākhyātivicāre sudhoktarītyā kvacidviśeṣaṇābhāvātkvacitadviśeṣyābhāvāditi bhāvenāha -- kiñceti // nanu sannakarṣeṇaivārthonyathāsiddhaśceccakṣurādirapi tathā syādityata uktaṃ cakṣurādivadityādi // rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyātvāt chidikriyāvadityanumānena sidhyaccakṣurādikaṃ karaṇatvenaiva siddham / natvartha ita vaiṣamyamiti bhāvaḥ--- atīteti // atītānāgataviṣayake yogipratyakṣe sāmānyajapratyakṣe cetyarthaḥ -- anyatheti // uktadiśānyathāsiddhyakalpana ityartha//

anvayavyabhicārāccārtho na heturiti bhāvenāha -- apiceti // sadeveti // tathā ca tatrānvayavyabhicārānnārthaḥ pramāyāṃ heturiti bhāvaḥ / nanu vaiśiṣṭyāṃśa eva bhramatvam / taccāsadeva / ato na vyabhicāra ityata āha -- vaiśiṣṭyaṃ tviti // taveti // maṇikṛta ityarthaḥ //

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 171.

---------------------- --------- ----------

kiñca tvanmate pratyakṣapramāyāmapi viśeṣaṇajñānameva heturna tu viśeṣaṇam / viśeṣyaṃ tu bhrame 1 sadeva //

nanu tathāpi laukikapratyakṣapramāyāṃ vaiśiṣṭyarūportho 'guṇaḥ //

-------------------------------------------------------------------------

etena"bhrame tvartho 'sanniti na hetuḥ"iti prāguktaṃ pratyuktam //

2 nanu viśeṣaṇamanyatra sadapi purato 'sadeveti cettarhi viśeṣaṇamarthaścedasambhavi / viśeṣyaṃ cedyavyabhicārītyāha -- kiñcatvanmata ityādinā // sadeveti // tathāca śuktipramāsyāt / nāsti ca sā ato na viśeṣyarūporthaḥ pramāyāṃ guṇatayā heturiti bhāvaḥ //

3 /nanu maṇikṛnmate vaiśiṣṭyarū 4 pārtha eva pramārūpajanyapratyakṣamātre guṇostu / bhrame ca vaiśiṣṭyarūporthaḥ purato 'sanniti tasya bhramā 5 hetutayā bhrānteḥ pramātvānāpattiḥ / anyatra satvena bhrāntau bhānopapa 6 tteśceti cenna / yatra 7 ka ca na satvamātreṇa tadgocarajanyapratyakṣaṃ pratyananyathāsiddhaniyatapūrvakṣaṇa 8 vṛttitvābhāvena hetu 9 tvānirdhāraṇātpurato 'satvenāhetutvasya sannikarṣābhāvenopapatyā puratassatvasya sannikar 10 ṣa evopayogena 11 sarvathāpi 12 tadahetutvasyaiva 13 nyāyyatvācceti dhyeyam//

ra14 prācāṃ matamāśaṅkate --nanviti // uktatvāditi // cakṣurādivadityādinā granthanetyarthaḥ / 15 vaiśiṣṭyarūporthorthapadena na vivakṣituṃ śakyaḥ / kintu viśeṣaṇaṃ viśeṣyaṃ vā 15 / 16 taccānvayavyabhicārānna pramāyāṃ

heturiti bhāvenāha -- kiñceti //

-------------------------------------------------------------------------

1.pi-ga-ka-ca-cha. 2.artho heturityartrāthapadena kiṃ viśeṣaṇamabhihitamatha viśeṣyaṃ tadubhayavaiśiṣṭyaṃ vā ādyadvitīyau pratyāha - a. 3. / ayaṃ granthaḥ nāsti - a. 4. portha-kuṃ-a-ā. 5. mahe-mu. 6.ttiśca-kuṃ -ā. 7.citsa-mu, kutracitsa-ā. 8.varti-kuṃ-a. 9.tā nivāraṇāt / pu,-mu-ā. 10. rṣopa-mu-ā. 11. sarvatrāpi-ā. 12. pyarthāhe -mu-ā. 13.

syanyā-mu-syaiva satvācce-ā. 14. tṛtīyaṃ śaṅkate - a. 15. iyaṃ paṅktirnāsti -a. 16. tabhrame anvayavyabhicārācca nārthaḥpramāṇaṃ heturiti bhāvenāha - a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 172.

-------------------------------------------------------------------------

bhrame tu cirantanamate 'sadapi vaiśiṣṭyaṃ saduparaktatvena bhātīti cenna / artho na heturityuktatvāt //

kiñca yadvaiśiṣṭyamasat na tadaṃśe tvanmate bādhastatprayuktabhramatvaṃ vā sambhavati/ tvanmate 'sato 'bhāvavirahātmatvarūpapratiyogitvābhāvena svapratiyogikābhāvapramārūpabādhāyogāt / yatra tu rajatatvāṃśe 1 te sambhavataḥ na tadasaditi nārtho bhramavyāvṛtto hetuḥ/ evaṃ bāṣpe dhūmabhrameṇotpannāyāṃ yādṛśacchikasaṃvādena pramāyāmanumitau na yathārthaliṅgaparāmarśosti /

-------------------------------------------------------------------------

yaditi 2 bhinnaṃ padaṃ -- tvanmate // prācīnatārkikamate -- svaprayogiketi // prā māṇikasya ghaṭāderevātyantābhāvopagamenāprāmāṇikātyantābhāvānaṅgīkārāt / tadanaṅgīkāre heturabhāvavirahetyādi / bādhāyogādityuktyā tatprayuktabhramatvasyapyayoga uktaprāya iti bhāvaḥ / ta iti // 3 bādhabhramatve ityarthaḥ / uktarūrūpabādhayogādeva tatprayuktabhramatvaṃ ca sambhavatīti bhāvaḥ / pratyakṣapramāyāmavagataguṇāsambhavamuktvā"dṛśyate ca yādṛcchikasaṃvādinā guṇābhāvopi 4 pramājanakatvaṃ"iti tatvanirṇayaṭīkāṃ vivṛṇvannanumitāvapi prāguktānugataguṇaṃ nirāha -- evamityādinā //

-------------------------------------------------------------------------

1.tatsaṃ-cha. 2. nnapa-ā-kuṃ. 3. bādhabhramatva ityartha' iti nāsti-ā. bhramāja-a.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 173.

---------------------- ----------- -----------

naceśvare sostīti vācyam / uktarītyā doṣajanyatvasyāpi satvena bhramatvasyāpyāpatteḥ / īśvarajñānasya satya 1 parāmarśatvena kāraṇtva 2 kalpanasya paratastvasiddhyadhīnānyonyāśrayācca / bhramaghaṭādisādhāraṇenopādanādyaparokṣajñānatvena kāraṇatve 3 ca tasya na guṇatā / anyathāsmadādiniṣṭhānāṃ saṃśayapratyakṣānumiti nirvikalpakānāṃ yathākramamīśvaraniṣṭhairviśeṣadarśanaliṅgaparāmarśavākyārthajñāna ------------

-------------------------------------------------------------------------

nanu samānādhikaraṇasya tasya tatrābhāvepi kāryamātraṃ pratikāraṇasyeśvarīyajñānasya salliṅgaviṣayakasya tatrāpi satvamasti sāmānādhikaraṇyasyāprayojakatvāt / ato na vyatirekavyabhicāra iti bhāvenāśaṅkya nirāha - naceti / doṣeti // asmadī 5 yāsalliṅgaparāmarśarūpetyarthaḥ /

īśvarajñānamapi kiṃ salliṅgaparāmarśatvena heturutopādānādijñānatvena / ādye doṣamāha -- īśvareti // antye tu na tasya guṇatvena hetutvam / tathātve bhramasyāpi guṇajanyatāpattiriti bhāvenāha -- bhrameti // bhramasādhāraṇena ghaṭādisādhāraṇenetyarthaḥ / upādānādipratyakṣatvena hetutetyupapādanāya ghaṭādītyuktiḥ / vipakṣe 'naṣṭaprasaṅgadyotanāya bhrametyuktiḥ / atiprasaṅgāntarāṇyāha -- anyatheti // tenāpi rūpeṇa hetossalliṅgaviṣayakatvamātreṇa guṇatva ityarthaḥ /

-------------------------------------------------------------------------

1. liṅgaparā - mu-ca. 2. tvasya - kuṃ-ka-ga-cha-kha. 3. na tasya guṇatā - mu-ga-ka-ca. 4. śābdajñānanirvi- ga. 5. yasalliṃ - mu-ā. 'asmadīyeti nāsti"a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 174.

------------------------ -------------- ----------

-- viśeṣajñānarjanyatvādyathākramaṃ niścayatvānumititvaśābdajñānatvasavikalpakatvāni syuḥ /

apicaivaṃ vyadhikaraṇasya 1 parāmarśasya guṇatve doṣatvamapi tasyaiva 2 syāt / sāmānādhikaraṇyasyāprayojakatvāt / tathācābhāsānumitimūlatvena nityabhramaḥ siddhyet / kiñcaivaṃ sati sthāṇau karādiviparyayajanyasya purūṣatvabhramasyeśvaranaṣṭhayā vakrakoṭaratvādipramayā janyatvātsthāṇupramātvaṃ syāt /

-------------------------------------------------------------------------

yena kenāpi rūpeṇa hetorapīśvarajñānasya guṇatvakalpanetiprasaṅgāntaraṃ cāha -- apiceti / evamityasya vyaktīkaraṇaṃ vyadhikaraṇasyetyādi /

nityabhrama iti // nanu sati sambhave tyāgāyogāttatra samamānādhikaraṇa 3 evāsallaṅgaparāmarśarūpadoṣa sambhavānna vyadhikaraṇadoṣakalpaneti cenna / gandha 5 pragabhāvāvacchinno ghaṭo gandhavān pṛthivītvādityādā 6 evābhāsānumitau samānādhikaraṇadoṣāsambhave vyadhikaraṇasyaiva 7 kalpyatve 'nugatilābhālāya sarvatra doṣatvakalpanaucityāditi bhāvaḥ /

nanu guṇe samānādhikaraṇyamaprayojyakam / doṣe tu tanniyamaḥ prayojakaḥ / gandhaprāgabhāvāvacchinna ityādau 8 bādhitatvapramādireva kaścitkalpyata ityata āha -- kiñceve satīti // vyadhikaraṇasyāpi guṇasya hetutve satītyarthaḥ /

sthāṇupramātvamiti // na ca samānādhikaraṇo doṣaḥ prabala iti śaṅkyam /

-------------------------------------------------------------------------

1. parāmarśasyeti -nāsti - kuṃ. 2. tavetyādhikaṃ-ka-. 3. ṇasyevāsalliṃ -kaṃ.

4. ṣasya saṃ--kuṃ. 5. nāyaṃ prāga-a. 6. vabhāvānu- ā. 7 doṣatvakalpanau- a. 8. bādhitatva iti nāsti -ā.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 175.

---------------------- ------------- ----------

nanu tarhyanumitisamānādhikaraṇaṃ vastutaḥsādhyavyāpyavataḥ pakṣasya vyāpyavatvena jñānaṃ guṇostviti conmaivam / lāghavena vastutaḥ sādhyavatpakṣasya jñānenaiva pramātvasambhavāt / sa ca viṣayasatvopahitatvānna guṇa ityuktam /

kiñca 1 prāgabhāvāvacchinno ghaṭo gandhavān pṛthivītyādinumāne vastuto 'nekatartṛke lāghava-----

-------------------------------------------------------------------------

yādṛcchikasaṃvādini pramānudayāpātāt / na cārope sati nimittānusaṇamiti nyāyena tatra 2 pramātvādṛṣṭyā na viśeṣapramātveneśvarajñānaṃ heturiti yuktam / prāmāṇyasiya svatastve nāpyupapattyā īśvarajñānasyāpyanumitipramāyāṃ na guṇatvena hetutvamiti suvacatvāditi bhāvaḥ /

evaṃ yādṛcchikasaṃvādini pūrvoktaguṇavyabhicāramuktvā 3 tatsthairyāya vyadhikaraṇasya guṇatvamanekadoṣoktyā nirasyedānīṃ prakārāntareṇa tatra guṇavyabhicārābhāvamāśaṅkya doṣāntaramāha // nanvityādinā // yādṛcchikasaṃvādini dhūmābhāvepi vahnivyāpyasyālokādeḥ satvena tādṛśe 4 pakṣe bāṣpe dhūmajñānaṃ vyāpyavatvajñānaṃ bhavatīti na tatra vyabhicāra iti bhāvaḥ -- vastuta iti // vastutaḥ sādhyavāna 5 yaḥ tādṛśapakṣajñānanaivetyarthaḥ -- sa ceti // uktarūpapakṣasya jñānamityarthaḥ / tacceti vaktavye vidheyaguṇā 6 pekṣayā pulliṅgaprayogaḥ /

uktarūpaguṇasyānvayavyabhicāraṃ cāha -- kiñceti // aneketi //

-------------------------------------------------------------------------

1. gandhaprā-ga-kha-ca-cha-ka. 2. tatpra-mu-a. 3. tsaukaryā-mu. 4. doṣāntarapa-a. 5. yaḥ iti nāsti-kuṃ-a. 6.ṇapadāpe-a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇcvam ( pra. paricchedaḥ pu - 176.

----------------------- ---------------- ----------

-tarkānugrahādekakartṛkatvanaṣayānumānecoktaguṇasadbhāvātpramā jñāyeta /

na ca bādhā 1 bhāvasahakṛtasatyaparāmarśādirguṇa iti vācyam / āvaśyakatvādbādhā 2 bhāvenaiva pramātvasambhavena guṇasya hetutvāsiddheḥ /

-------------------------------------------------------------------------

prasādaḥ sakartukaḥ kāryatvāt ghaṭavaditya 3 numāna ityarthaḥ -- ukteti // vastutaḥ sādhyavyāpyavata ityādinoktetyarthaḥ /

etena pakṣatāvacchedakāvacchedena jñāpyavati pakṣe liṅgajñānaṃ guṇa iti rucidattoktaṃ nirastam / vastutonekakartṛkaityādinoktadoṣānatilaṅghanāt / lāghavena vastuto jñāpyavatpakṣasya jñānenaiva pramātvasambhavāt / tasya ca viṣayasatvopahitatvenāguṇatvāt /

etenaiva pakṣatāvacchedakāvirodhisādhyakānumitipramāyāṃ yathārthaliṅgaparāmarśo guṇa iti pakṣadharoktamapi pratyuktam / gandhaprāgabhāvetyuktasthale tvaduktaguṇe satyapi pakṣatāvacchedakāvirodhisādhyapramāyā anusatvopāhitatvāt / ghanagarjitasthalena vyabhicārācca /"dṛśyate ca yādṛcchikasaṃvādino 'nāptavākyasya guṇābhāvepi yathārthajñānajanakatvaṃ"iti tatvanirṇayaṭīkāvākyaṃ vivṛṇvānaḥ prāguktaṃ śābdapramāyāmapyanugataguṇaṃ nirāha -- evamiti // ghaṭostīti vaktavye pramādādinā paṭastītyuktavākyamādipadārthaḥ //

-------------------------------------------------------------------------

1. dhakā-ka-chatha. 2. dhakā-ka.ca. 3. tyādyanu-ā. 4. evapa-ā.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 177.

----------------- -------------- ------------

evaṃ vipralambhakādivākyajanyāyāṃ śukādivākyajanyāyāṃ ca yādṛśacchikasaṃvādena pramāyāṃ na yathārthavākyārthajñānamasti / 1 na ca tatrāpīśvare tadastīti śaṅkyam / vyadhikaraṇajanyatvena pramātvavatsamānādhikaraṇadoṣajanyatvenāpramātvaṃ ca syādityādyatiprasaṅgāt 1 / kiñca taddhi na sākṣācchābdapramājanakam / vaktṛniṣṭhe tasmiṃściradhvastepi śrotari pramotpatteḥ / vaktṛniṣṭhe vākyaracanādvārā / racanāyāṃ ca na tatkaraṇam / śuka 2 bālādīnāmiva tādṛśapadāvalījñānamātreṇa tadupapatteḥ /

-------------------------------------------------------------------------

nanu tadvākye tādṛśaguṇābhāvepi 3 tajjātīye vākyāntare 'stītyatastatrāpi tasya na hetutvamityāha -kiñceti // ciradhvastepi tasminniti pūrveṇānvayaḥ //

nanu kāryamātraṃ prati kāraṇībhūtamīśvarajñānameva yathārthavākyārtha 4 jñānarūpaṃ sadracanādvārā pramāṃ prati duṇatvena kāraṇatvamastu / ato na yādṛcchikapramāyāṃ vyabhicāraḥ / nāpi tena vinā vākyayaracanopapattiḥ / tasya kāryamātraṃ prati hetutvena racanāyāṃ tajjanyapramāyāṃ ca hetutvāt / śukādivākyajanyapramāyāmapīśvarīyapramāmādāyaiva na vyabhicāra iti tadīyavyākhyā 5 trukteḥ /"

bhrāntapratārakavākye 6 śukādivākye ceśvarasyaiva yathārthavākyārthajñānaṃ janakaṃ"iti maṇyukteriti bhāvena śaṅkate /

-------------------------------------------------------------------------

1. ayaṃ granthaḥ nāsti-kuṃ-ga-kha-ka-cha. 2. vākyādī -kuṃ. 3."yathārthajñānajanakatvaṃ iti tatvanirṇayaṭīkāṃ vivṛṇvānaḥ"ityādhakamasti-ā. 4. jñānapadaṃ na -ā. 5. bhinnaṃ padaṃ-mu. 6. śukādivākyeceti nāsti - ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 178.

------------------------ ------------- --------

na ca tatrāpīśvaraniṣṭhaṃ yathārthavākyārthajñānaṃ racanādvārā heturiti vācyam / tasya jñānasāmānyaṃ bhramaṃ ca pratīvopādānāparokṣatvenaiva hetutayā pramāṃ pratyasādhāraṇyābhāvāt / anyathoktātiprasaṅgāt /

visaṃvādiśukādivākyaracanāhetutvena bhramopi kalpyata iti nityapramāvannityabhramaprasaṅgācca //

nanu śābdapramāyāṃ yogyatā tatpramā vā guṇaḥ / na ca sarvatra pramāṇavākye 'stīti cenna/madiṣṭavedāpauruṣeyatvāvirodhinastvadiṣṭeśvarasiddhivirodhinaścaivaṃvidhaguṇajanyatvasya sādhaner'thāntarāt //

-------------------------------------------------------------------------

na ca tatrāpīti // yādṛcchikasaṃvādinyāmapītyarthaḥ-- ukteti // anyathāsmādādītyādinoktetyarthaḥ //

"vayantu brūmaḥ"ityupakramasya"1 śābdapramāyāṃ vakturyathāryavākyārthajñānaṃ na guṇaḥ / kintu yogyatvādikaṃ yathārthatajjñānaṃ veti

maṇyu 2 ktaṃ pakṣāntaramāśaṅkate // nanviti // yogyatā svarūpasatī na heturato na guṇaḥ ityastatpramā 3 vetyuktam - tvadiṣṭeti //

"pramāyāḥ paratantrātsargapralayasambhavāt /

tadanyasminnanāśvāsānnavidhāntarasambhavaḥ //"

iti kusumāñjalyuktyā prāmāṇyaparatastvasyeśvarasidhyarthatvopagamā 4 dyathārthavākyārthajñānasya guṇatvasya eva pakṣe vede tādṛśayathārthavākyārthajñāna 5 navatvene 6 śvarasiddherita bhāvaḥ //

--------------------------------------------------------------------------

1. śabda- mu-a. 2. ktapa-ku-ā. 3. cetyu-a-ā. 4. diti bhāvaḥ/ nanu-a.

5. natvene-mu. 6. śajñānatvene-ā.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 179.

---------------------- ------------- ----------

kiñca yogyatā 1 kiṃ śabdapratipādyasya saṃsargasya satvaṃ kiṃ vā saṃsargasatvāvinābhūtaṃ dharmāntaram //

nādyaḥ / śābdapramāyāṃ śābdapramāyā vā tadviṣayasya vājanakatvāt / viṣayatvasya pramātvāntargatatvena taddhetutvāyogācca / 2 pratyakṣādipramāsvapi 3 niyataviṣayasatvasya sadbhāvena tvaduktasya śābdā 4 sādhāraṇyasyāyogācca / apramāyāmapi viṣayasatvasyaiva doṣatvāpātācca 2 /

-------------------------------------------------------------------------

nanu"na vaidikapramāyā guṇajanyatveneśvarasiddhiḥ"iti maṇikudukteretanmate hetvantareṇā 5 stvīśvarasiddhirityata āha-- kiñceti //"vākyārthābādho yogyatā"itīhaiva prāmāṇyavāde maṇyukterādyaḥ kalpaḥ / yogyatā 6 bādhoktyanurodhenāntyaḥ -- dharmāntaramiti // antye 'tītādisādhāraṇyā 7 diti bhāvaḥ / 8 taddhetutvāyogācceti // ātmāśrayāditi bhāvaḥ 8 -- viṣayasatvasyaiveti // guṇavirodhina eva doṣatvādanugatisambhavācca / tathāca bhrame 9'satopi bhānaṃ tvayāpi svīkāryam / anyathā bhramatvameva na syāditi bhāvaḥ //

nanu śukabālādivākyajanyapramāyāmanyasya pramātvaprayojakasyābhāvādananyagatyā viṣayasatvarūpāpi 10 yogyataiva guṇaḥ ityeva vācyamityata āha - āvaśyakeneti//

-------------------------------------------------------------------------

1. kiṃ śabdo na -cha. 2. ayaṃ grantho nāsti-kha. 3. niyatapadaṃ nāsti -ca-cha.

4. bdapramāsā-mu-ca. 5. ṇeśvara -ā. 6. vādo-kuṃ. 7. abhāvetyādhikamasti-kuṃ. 8. iyaṃ paṅktirnāsti-a. 9. pyasa-mu-a. 10.apipadaṃ na -ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 180.

------------------------ -------------- ----------

āvaśyakena nirdeṣatvenaiva pramātvopapatteśca //

nāntyaḥ / tvayā hyekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitva 1 pramāviśeṣyatvābhāvo vā ekapadārthasaṃsarge 'parapadārthaniṣṭhātyantābhāvapratiyogitāva-

vacchedakadharmaśūnyatvaṃ vā yogyatetyuktam //

-------------------------------------------------------------------------

vaktur2 bhramavipravambhādidoṣa 3 bhāve yogyatāyā apyabhāvena tadarthaṃ tasyāpekṣaṇiyatvenāvaśyakatvamiti bhāvaḥ / yogyatāvādoktamāha --eketi //

jalena siñcatītyādau sekarūpa 4 ekoyaḥ padārthaḥ tatsaṃsarge 'parapadārthabhūtajalaniṣṭhātyantābhāvapratiyogitvaprakārikā 6 yā pramā / tadviśe 7 ṣyatvābhāvostīti tadyogyavākyam / vahninā siñcatītyādau 8 tu

sekanirūpitasaṃsarge vahniniṣṭhātyantābhāvapratiyogī sekasaṃsarga iti pramityudayena tatrāparapadārthaniṣṭhātyantābhāvapratiyogitvaprakārakapramāviśeṣyatvamevāstīti tadayogyavākyam / ato nāvyāptyativyāptī / atra ākāśe śabda iti yogyavākye śabdaniṣṭhātyantābhāvapratiyogitvapramāviśeṣyatvamavṛttipadārthe ākāśe 'stītyavyāptinirāsāya eka 9 padārtha ityanuktvā etapadārthasaṃsarga ityuktam / ākāśasaṃsargastu na tatheti na doṣaḥ / aparapadārthaniṣṭhātyantābhāvapratiyogitvābhāva ityeva pūrtau tādṛśapratiyogitvapramāviśeṣyatvaṃ pratibandhakamiti matāvaṣṭambhena tatpramāviśeṣyatvābhāva ityantamuktamityāhuḥ //

-------------------------------------------------------------------------

1. prākarakapramā - mu. ca. 2. ktṛbhra. mu-a. 3. ṣābhā-ā. 4. poyaḥ-kuṃ.

5. sekapadaṃ nāsti -a-ā. 6. yāḥ pramātvāt - taddhi-ā. 7. ṣyābhāḥ -kuṃ.

8.tu, iti na -mu. 9. kaḥ pa-a-ā.

-------------------------------------------------------------------------

prati-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 181.

--------------------- ----------- -----------

tatra cādya 1 pakṣe 'nvayapramāviroho yogyatādvitīye jalena siñcatītyatra sekānanvayapratiyogitāvacchedakā ye 'gnitvādayo dharmāstucchūnyatvaṃ jale vidyamānaṃ yogyateti paryavasyati / tatra yadyapi idaṃ dvayaṃ saṃsargasatvāvinābhūtaṃ na tu saṃsargarūpamiti na pūrvokta 2 doṣaḥ /

-------------------------------------------------------------------------

naraharistu uktātyantābhāvapratiyogitvābhāva ityevoktau vākyārtha eva yogyatā syāditi tatprāmāviśeṣyatvābhāva ityuktamityabravīt / tathāca yogyatāvāde spaṣṭayiṣyāmaḥ / ghaṭasaṃsargatvaṃ gehaniṣṭhātyantābhāvapratiyogītipramāviṣayatvasya ghaṭasaṃsargepi satvanena gehe ghaṭostīti vākye 'vyāptinirāsāya pramāviśeṣyatvābhāva ityuktam //

atra svaparasādhāraṇapramāviśeṣyatvābhāvaniścayasyāśakyatvātpramāpraveśe gauravāccetyādidoṣādvitīyaṃ lakṣaṇam / vanhisaṃsargatvaṃ hi sekapadārthaniṣṭhātyantābhāvapratoyogitāvacchedakadharmaḥ tacchūnyatvaṃ jalasaṃ 3

yoge 'stīti jalena siñcatītyādivākyaṃ yogyam / agnineti vākyaṃ tvayogyamiti nāvyaptyādidoṣaḥ / atro 4 ktarūpapratiyogi 5 tvābhāvasya vākyārthasaṃsargasatvaparyavasannatayā tajjñānasya śābdapramāyāmahetutvādetatpratiyogitāvacchedakadharmaśūnyatvamityuktam //

ananvayeti // ekapadārthasaṃsarge 'parapadārthaniṣṭhātyāntābhāvapratiyogitvasyānanvaya-

rūpatvāditi bhāvaḥ -- agnitvādaya iti // agnitvamṛtvāpāṣāṇādayaḥ /

--------------------------------------------------------------------------

1. vyastaṃ padaṃ - kha-ga-ka-ca-cha. 2. ktā doṣāḥ-cha. 3. sarge 'stī - ā.

4. ata uktaṃ -mu. 5. tākābhā- ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 182.

----------------------- ---------------- ----------

tathāpyatra pakṣadvaye 'nanvayapramāviraho vā ananvayapramāvirahapramā vā ananvaya pratiyogitāvacchedakadharmaśūnyatvaṃ vā tacchūnyatvapramā vā guṇa iti phalitār 1 thaḥ /

sa cāyuktaḥ / āvaśyakena nirdeṣatvenaiva pramātvopapattau saṃsargavyapyatvasya saṃsargābhāvapramāvirahasya vā tatpramāyā vā saṃsargābhāvapratiyogitācchedakadharmaśūnyatva sya vā tatpramāyā vā guṇatvakalpane 'tigauravāt / na hi nirdeṣatve sati tayorvā tatpramayorvā vyatirekeṇa śābdapramāvyatireko dṛṣṭaḥ /

-------------------------------------------------------------------------

agni 1 saṃsargatvādeḥ sekaniṣṭhātyantābhāvapratiyogitāvacchedakatvasyāgnitvādidharmanibandhanatvādagnitvādaya ityuktam /

pratiyogitāvacchedakā ityasyādhikaraṇatāvacchedakā ityartha itya pyāhuḥ /"yogyatā tatpramā vā"iti prāguktakalpadva 4 yoktyanurodhādāha / ananvayapramāviraho vetyādi // āvaśyakeneti // uktapramāvirahādervākyagatanirdeṣatvenaiva sambhavāditi bhāvaḥ / saṃsargavyāpyasyetyetatpramāvirahasya viśeṣaṇam / nanu nirdeṣatvasyeva tayorapyanvayavyitarekasiddhakāraṇatvasya tyāgāyogā 5 dityata āha // na hīti // tayoriti // uktarūpapramāvirahadharmaśūnyatvayorityarthaḥ / visaṃvādiśukādivākye 'pi nirdeṣatvaṃ na siddham / bhrāntyādidoṣābhāvepyanyasya

kasya citkalpyatvāditi bhāvaḥ / guṇajanyatvānyathānupapatyai 6 va tatkalpyata ityata āha -- na ca śābdeti // adyāpīti // anugataguṇakalpanavelāyāmapītyarthaḥ //

-------------------------------------------------------------------------

1. tor'thaḥ - ka-kha-ca-cha. 2. niṣṭhasaṃ-ā. 3. tyāhuḥ-kuṃ. 4. yānu - ā.

5. ga ityā-kuṃ-ā. 6. evakāro nāsti-mu-a. tyaitatka - ā.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 183.

---------------------- ------------- ----------

na ca śābdapramāyā guṇajanyatvamadyāpi siddham / yena tannirvāhāya tayorvā tatpramayorvā guṇatvaṃ 1 kalpyate 2 //

kiñca pratyakṣādāvapi viṣayasatvāvinābhūtasya viṣayāsatva 3 pramāvirahādeḥ satvātsa eva guṇaḥ syāt / atīndriyārthasannikarṣāderguṇatvektirayuktā syāt / tatra satopi tasya guṇatvena janakatve mānaṃ neti cetsamaṃ prakṛtepi //

epicaivamapramāyāmapi viṣayāsatvāvinābhūtaviṣayābhāvapramā vā viṣayāsatvāvacchedakadharmavatvaṃ vā tayoḥ pramā doṣaḥ syānna tu kācādiḥ //

-------------------------------------------------------------------------

svatantrānvayavyatirekābhāve 'pi hetutvakalpane 'tiprasaṅgamāha -- kiñceti // pramāvirahāderityādipadena tatpramāvacchedakadharmaśūnyatvatatpramayośca grahaḥ -- sannikarṣāderiti / salliṅgaparāmarśa ādipadārthaḥ /

apicaivamiti // viṣayasatvāvinābhūtasya guṇatva ityarthaḥ -- viṣayāsatvāvinābhūteti viṣayābhāvapramāviśeṣaṇam / pramāviśeṣyatvamityarthaḥ -- tayoriti // viṣayābhāvapramāviṣayāsatvāvacchedakadharmavatvayorityarthaḥ -- natviti // tathāca bhrame kācādirdeṣa iti maṇyādyuktirayuktā syāt / tadanvayavyatirekivirodhaśca syāditibhāvaḥ //

-------------------------------------------------------------------------

1. guṇajanyatvaṃ - kha. 2. kalpyeta-khaḥ-ka-ca-cha. 3. pramāpadaṃ nāsti - ga .

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 184.

-------------------------- ----------- ----------

kiñca śābdi 1 saṃsargapramā niyamena saṃsargavyāpyadhījanyā cedanumitiḥ syāt //

kiñca asaṃsargapramāviraho vāsaṃsargapramāvirahapramā vā guṇa mate agninā siñcedityādau śrotura 2 nvayapramāvirahadaśāyāṃ saṃsargapramā syāt //

-------------------------------------------------------------------------

nanu viṣayāsatvāvinābhūtadharma 3 pramāde 3 pramāderviṣayasatvabhramavirodhitvatkathaṃ doṣatetyataḥ saṃsargavyāpyapramā guṇa iti pakṣe doṣāntaramāha -- kiñca śābdī saṃsargaprameti // parvatavanhisaṃsargādipramāvaditi bhāvaḥ //

nanu saṃśayottarapratyakṣamiva vyāpyadhījanyamapi nānumiti 4 rūpamiti cenna // 5 tatra balavatpratyatrakaraṇakatvena vyāpyadhīkaraṇakatvābhāvāt / iha ca niyamena vyāpyadhījanyatve tatkāraṇakatvāpātāt / na hi parāmarśādapi śabdaḥ pratyakṣasāmagrīva 6 dbalavān //

na ca vyapyatvaprakārakajñānajanyatvena tadajanyatvānnanumititvam / niyamena tajjanyatve tathātvena / tajjanyatvāvaśyaṃ bhāvāt / anyathā prameyatvādināpi jñāne tatpramāyā guṇatvāpatteḥ / asaṃsargapramāvirahapramātvādinā hetutvāpekṣayā 7

saṃsargavyapyatvapramātvasya ladhutvāt / anyatra tena rūpeṇa hetutāyāḥ kḷptatvāt / asaṃsargapramāvirahapramātvādinā hetutvasya pramāyā guṇajanyatvasiddhyadhīnatvenānyonyāśrayācceti bhāvaḥ /

saṃsargavyāpyapramā guṇa iti pakṣaṃ nirasyāsaṃsargapramāviraho guṇa iti pakṣopi doṣamāha -- kiñcāsaṃsargeti // kvacittu asaṃsargapramāvirahapramā vetyapi pāṭhaḥ /

-------------------------------------------------------------------------

1. bdīyasaṃ-kha. 2. nanvayapramāvirahadaśāyāṃ -ka-kha-ca-cha. 3. bhramā-a. 4.rūpapadaṃ na -mu. 5.ayaṃ granthaḥ luptaḥ - a. 6.bala-mu. 7. yā asaṃ - a.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 185.

---------------------- ------------ ---------

na ca śrotustadvirahadaśāyāmapīśvarasyāsaṃsargapramāsti sā ca śrotuḥ saṃsargapramā 1 bandhiketi vācyam / tathātve īśvarasya vākyārthapramā guṇa iti cirantanamatatyāgāyogāt //

kiñceśvarasyānanvayapramā na tāvadviṣayāsatvāvedanena pratibandhikā / śrotustadāvedanasya vyadhikaraṇayā svarūpasatyeśvaraniṣṭhapramāyā kartumaśakyatvāt / nāpi liṅgabhūtayā jñātayā tayā tatkartuṃ śakyam /

-------------------------------------------------------------------------

tadā tūbhayatra doṣāntaramāhetyavatārya virahadaśāyāmityanantaraṃ tatpramādaśāyāmityapivyākhyeyam -- saṃsargapramāsyaditi // tathācānvavyabhicārānnāyaṃ guṇatvena heturiti bhāvaḥ //

nanu tatra satyapyuktarūpaguṇe kāryābhāvaḥ pratibandhanimitto nāhetutvanimitta iti bhāvenāśaṅkya nirāha -- naceti // cirantanamateti //"na vaidikapramāyā guṇajanyatveneśvarasiddhiḥ"/ ityādimaṇyuktyā pratītaścirantanamatatyāgo 'yuktaḥ syādityarthaḥ //

nanu vyadhikaraṇasya guṇatvāyogena tyāge 'pivirodhiviṣayakatvātpratibandhakatvaṃ syādevetyato na yuktaṃ tadapītyāha -- kiñceti// pratibandhakatvaṃ kiṃ virodhiviṣayajñānarūpeṇota sākṣāt / ādyopi kiṃ svarūpasatī vā jñātā satī liṅgatayā veti vikalpyādyadvayaṃ krameṇa nirāha -- na tāvādityādinā // tadāvedanasya viṣayāsatvajñāpanasyetyarthaḥ / samānādhikaraṇajñānenai 2 tadāvedanasya dṛṣṭacaratvāditi bhāvaḥ -- liṅgabhūtayeti // agninā siñcediti vākye 'nvayo 'san tatheśvarapramāviṣayatvātsaṃmatavadityevaṃ liṅgatayetyarthaḥ / antyapakṣaṃ nirāha -- nāpi seti //

--------------------------------------------------------------------------

1. pratibandhi - kha-ca. 2. vata-kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 196.

---------------------- ------------ ---------

tathātve hyananvayapramājñānasyaiva pratibandhakatvena tatpramāyā ajñānadaśāyāṃ saṃsargapramā syāt / nāpi sā viṣayāsatvamanāvedya svarūpeṇaiva viṣayasatvavirodhitvena viṣayasatvagarbhitapramāpratibandhikā / tathātve 'nanvayasyaiva sākṣādviṣayasatvavirodhitvena pramāpratibandhakatvaucityena pramāgrahaṇavaiyarthyāt //

kiñca vastugatyānvayaviṣayāyā api sarvakāryahetubhūtāyā īśvarapramāyāḥ śabdapramāṃ

pratyapi hetutvena kathaṃ tatpratibandhakatvam / na ca pramāyā guṇajanyatvamadyāpi siddham / yeneśvarajñānasyopādānāparokṣajñānatvena hetutvamananvayapramātvena tu pratibandhakatvamiti kalpeta //

kiñcānanvayapratiyogitāvacchedakadharmaśūnyatvam praṇāguṇa iti mate atīndriyaviṣaye vākye saṃsargapramātaḥ praguktasyā ----

-------------------------------------------------------------------------

virodhiviṣayatvepyayuktaṃ pratibandhakatvamityāha -- kiñca vastugatyeti // nanu pramāyā guṇajanyatvānyathānupapatyaiva dvairūpyamākārabhedeneśvarapramāyāḥ 1 kalpyata ityata āha -- na ceti //

prāguktamatāntaramapi prātisvikadoṣeṇa narāha -- kiñceti // atīndriyeti //"jyotiṣṭomena svargakāmo yajeta"ityādivākye ---

-------------------------------------------------------------------------

1. yāṃ - ā.

-------------------------------------------------------------------------

pradi-prasu-pratyeta-guṅgaḥ) prāmāṇyavādaḥ pu - 187.

--------------------- ------------- -----------

asambhavānna 1 śābdapramāhetutā //

etenāyogyatājñānena śābdajñānapratibandhāt tadvighaṭanīyasya yogyatājñānasya śābdadhihetutve siddhe tadviśeṣau yogyatāpramābhramau śābdapramābhramau prati janakāviti nirastam / ayogyatāyā uktarītyā viṣayābhāvarūpatve bādhavadviṣayābhāvavyāpyarūpatve satpratipakṣavatsākṣātpratibandhakasambhave yogyatājñānavanavighaṭakatvakalpakābhāvāt /

-------------------------------------------------------------------------

hetuhetumadbhāvādirūpasvargādyananvayapratiyogitāvacchedakadharmo jyotiṣṭo 2 matvādir na kintu kṛṣitvādireveti jñānasya tadanvayapramityanantarabhāvatvena taddhetutvamayuktamityarthaḥ / yogyatājñānasya hetutvopapādanayoktamayogyatetyādi / sākṣādapratibdhakasya kāryānukūlakiñcidvighaṭakatvarūpatvātpratibandhakatvasyeti bhāvaḥ / tadviśeṣāviti /"iti nyāyā 3 diti bhāvaḥ //

etenetyetadvyanakti -- ayogya 4 teti // uktarītyeti //"yogyatā kiṃ

śabdapratipādyasya 5 saṃsargasya satvaṃ"ityādinoktarītyetyarthaḥ-- viṣayābhāvavyāpyeti //"ekapadārthasaṃsargaḥ"ityādinoktarītyetyanuṣaṅgaḥ / yogyatājñānetyādi / tathāca yogyatājñānasyaiva śabdajñānā 6 hetutve"yatsamānya"iti nyāyānavatārānna yogyatāpramābhramau guṇadoṣau siddhyata iti bhāvaḥ //

-------------------------------------------------------------------------

1. tasya śā- mu-ca. 2. mādi-kuṃ. 3. dapīti - mu. 4. tāyā iti -kuṃ.

5. saṃsargapadaṃ na -a. 6. nahe - a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 188.

------------------------- --------------- ----------

vyabhicārajñānāsaṃsargagrahāprāmāṇyajñānāni tu na sākṣadanumitipravṛttipratibandhakāni bhinnaviṣayakatvādityanumitipravṛttihetubhūtavyāptijñānasaṃsargagrahaprāmāṇyajñānavighaṭakāni / tasmācchābdajñāne ākāṅkṣā'sattau ayogyatāniścayavirahasya hetavaḥ / te ca bhramasādhāraṇāḥ / pramāṇābādharūpā svarūpa satī yogyatā tu prāmāṇyāntargataviṣayasatvamagryaṃ viśeṣastu nirdeṣatvameve 2 ti vakṣyate /

-------------------------------------------------------------------------

nanvevaṃ vyāptijñānamapyanumitiheturna syāt / tathā vaiśiṣṭyajñānaṃ pramāṇyajñānaṃ ca pravṛttiheturna syāt / tadvighaṭakasya vyabhicārajñānādeḥ sākṣādevānumitipratibandhakatvasaṃbhavādityata āha -- vyabhicāreti // evaṃ yogyatāderguṇatvaṃ nirasya maṇau yogyatvādikaṃ guṇa ityādipadena ākāṅkṣāsatyorapyu 3 pādānaṃ yattadapyayuktamiti hetuṃ vadannevopasaṃharati -- tasmāditi // ayogyatāniścayaviraha iti // na tu yogyatājñānamityarthaḥ / vivariṣyate caitaddyogyatāvāda iti bhāvaḥ / bhramasādhāraṇa 4 iti hetugarbham / na guṇa ityanvayaḥ / nanvevaṃ guṇanirāse kārye vaijātyasya kāraṇavaijātyanimitta 5 tvājjñāna 6 sāmānyasāmagryā apramāyāmapi satvena pramāsāmagryā 7 mapramāsāmagrīto vailakṣaṇyābhāve tatkāryavailakṣaṇyaṃ na syadityata āha -- aprameti // nirdeṣatvameveti //

-------------------------------------------------------------------------

1.jñānasā-kha. 2. tyuktam-kaṃ-ga. 3. pyupapādanaṃ-a. 4. ṇā-kuṃ. 5.

katvā-mu. 6. sāmānyapadaṃ na-kuṃ. 7. gryā a-kuṃ -ā.

-------------------------------------------------------------------------

sthūlāvayavipratyakṣapramādau bhūyovayavendriyasannikarṣāderhetutvabhaṅgaḥ pu - 189.

-------------------------------------------------------- -----------

tasmādanityapramātvapakṣakānumāneṣvivānityapratyakṣapramātvādipakṣakānumāneṣvapi tadanugataguṇābhāvādbādhāsiddhyādīti //

1 tadapyuktaṃ"anyathā"ityadinā / anugataguṇābhāvepi janyapratyakṣapramātvādeḥ kāryatāvacchedakatve pūrvoktā 2 vyavasthāpātādityarthaḥ / 3 evamuttaratrāpi 4 draṣṭavyam 3 //

pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ // 13 //

-------------------------------------------------------------------------

yadyapi doṣābhāvopi na prāmāṇyaheturiti vakṣyate / tathāpi bhikṣupādaprasāranyāyena guṇahetutvanirāsāya doṣābhāvasya pramānimittatvoktiriti dhyeyam / pūrvoktyeti 5 // anatyapramāmātre anugataguṇabhaṅgānto 6 ktyetyarthaḥ //

pratyakṣādipramāsu pratyekānugataguṇabhaṅgaḥ // 13 //

----------------------------------------------

yattūktaṃ maṇau 7"tattatpramāyāṃ 8 bhūyovayavendriyasannakarṣayathārthaliṅgasādṛśyavākyārthajñānānāṃ yathāyathaṃ pratyekameva guṇatvam / anvayavyatirekāt / 9 tattadapramāyāṃ pittādiliṅgabhramādīnāṃ doṣatvavat pratyakṣeviśeṣadarśanamapi guṇaḥ /tadanuvidhānāt"ityāditattātparya 10 māśaṅkate athāpi syādityādinā //

-------------------------------------------------------------------------

1. etada-ka-kha-ga-ca-cha. 2. navasthā-cha. 3. etannāsti-mu-ka-ca. 4. yojyaṃ-ka-kha-cha. 5.kteti-kuṃ-ā. 6. kteti-kuṃ-a-ā. 6. tatpra-ā-a. 8.yāḥ-kuṃ. 9. tada-ar. 10. yārtha-a-ā.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. piricchedaḥ pu - 190.

------------------------ ------------- --------

athā 1 pi syāt bhramasāmānye pratyakṣādibhrame 2 vānugata 3 doṣasyābhāvepi

tattadbhramaviśeṣe pittādi 4 riva sthūlāvayavipratyakṣapramāyāṃ bhūyavayavendriyasannikarṣaḥ,

saṃśayaviparyayottara 5 pratyakṣapramāyāṃ viśeṣapramā, niyamena pramayoranumitiśābdapratītyoḥ satyaliṅgaparāmarśavākyārthajñāne

cānvayavyatirekābhyāṃ hetū / evaṃ ca pramāyā apramāvyāvṛttānanugatādhihetijanyatvātparatastvam / ta evānanugatā hetavaḥ pramāṃ pratyasādhāraṇahetutve 6 nopādhinā guṇā 7 ityucyante / tasmādanityapramātvamanityajñānatvaprayojakādhikaprayojyaṃ tadanvayavyatirekānuvidhāyitvāt /

-------------------------------------------------------------------------
saṃśayeti // saṃśayottaraviparyayottaretyarthaḥ -- viśeṣeti // vyāpyetyarthaḥ / pramāyorīti pratītyorviśeṣaṇam / tāvatā kathaṃ pramātvasya 8 paratastvamityata āha -- evaṃ ceti // uktasannikarṣāderhetutve satītyarthaḥ / guṇajanyatvātkathametadityata āha -- ta eveti // asādhāraṇeti / bhramavyāvṛttetyarthaḥ //

maṇikṛdabhimatamanumānamāha -- tasmāditi // uktasannikarṣāderguṇatvena tajjanyatvena pramāyāḥ paratastvasambhavātprāyoga ucyata ityarthaḥ -- tadanvayeti // uktarūpasannikarṣādilakṣaṇādhikakāraṇaparāmarśaḥ /

-------------------------------------------------------------------------

1 apisyāt iti nāsti - ga. 2. ca-ka-kuṃ. 3. tasyado-mu-ca-cha-ga. 4. kamiva-mu-ca. 5. pratyakṣapadaṃ nāsti -cha. 6. tve-mu-ca-ga. 7. 'iti' iti nāsti-cha. 8. paratastvami-ā.

-------------------------------------------------------------------------

sthū-pramādau-bhūrve-sader-heṅguḥ) prāmāṇyavādaḥ pu - 191.

------------------------- --------- ---------

apramātvavat / anyathāpramāpi pramā syāt / na cāpramāyā 1 madhiko doṣo heturastīti vācyam / tathātve bhramasya pramātvaprayoja 2 kajanyatvesatyadhikajanyatvena pramāviśeṣatvāpātāditi mama siddhāntarahasyamiti cenmaivam /

bhūyovayavendriyasannikarṣe śaṅkhatvādiviśeṣatadarśane ca satyapi pītaḥśaṅkha ityādibhramasya veśo 3 ragabhramasya bāṣpāvayave dhūmavayavibhrame 'vayavyaṃśe ---

-------------------------------------------------------------------------

hetoraprayojakatvanirāsāya vipakṣe bādhamāha -- anyatheti // anityajñānatvaprayojakādadhikaprayojyatve tanmātraprayojyatva ityarthaḥ / āpādakāsiddhimāśaṅkyāha -- na ceti // pramātvaprayojaketi / anityeti yojyam / anityajñānatvaprayojakasyaivānityapramātvaprayojakatvena tvadabhimateriti bhāvaḥ -- ityādibhramasyeti // tikto guḍa ityādirādipadārthaḥ -- 4 vaṃśeti // 5 anuragatvasya sparśane darśane bhūyovayavendriyasannikarṣe satyapi 6 maṇḍūkavasāktanetrasya maṇḍūkavasādoṣeṇa jāyamānasya vaṃśe uragabhramasyetyarthaḥ /

tadindrayajapratyakṣapramāyāṃ tadindriyaviśeṣadarśanaṃ heturiti viśeṣadarśanasya hetutve bhavedevaṃ viśeṣavivakṣā / tadevāyuktamiti"evaṃ bhramottarapramāyāmapi"ityādinā vakṣyāma iti bhāvena sthalāntarepyuktasannikarṣasya vyabhicāramāha -- bāṣpeti // 7

/ dhūmeti // dhūmarūpāvayavītyarthaḥ /

-------------------------------------------------------------------------

1. yā adhi-ga-kuṃ. 2. kādhikaprayojyatve satyapyadhika-mu-ca. 3. śe-ura-mu.

4. viparītapratyakṣaṃ guṇa ityata āha--vaṃśeti-a-ā. 5. anugatvasya iti nāsti- kuṃ. 6."maṇḍūkavasāktanetrasya"ita nāsti-kuṃ. / 7. ayaṃ granthaḥ nāsti -mu-ā. tadindriyajapratyakṣapramāyāṃ tadindriyajaviśeṣadhītaddarśanaṃ heturityata āha - bāṣpeti-a.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 192.

---------------------- ------------ ----------

eva bhramasya 1 darśanenānvayavyabhicārāt /

yadi ca tatra pittamaṇḍūkavasāñjanādidoṣapratibandhātpramānutpattistarhyāvaśyakatvāddoṣābhāva eva 2 hetuḥ /mama tu doṣābhāvenāpramārūpaviparītakāryānutpattau jñānasāmagryaiva pramotpattiḥ/

-------------------------------------------------------------------------

yatra sthūlāvayavipratyakṣe bhūyovayavendriyasannikarṣo guṇa ityuktaṃ tasminneveti virodhasphoraṇāyāvavyaṃśa evetyuktam / 3 añjanādītyādipadena sārūpyādigrahaḥ -- doṣābhāva eveti // yādṛcchikasaṃvādini doṣābhāvaḥ pramāvyabhicārītitūttarabhaṅge nirasiṣyate iti bhāvaḥ //

yattu sannikarṣādyutkarṣeṇa pramotkarṣātsannikarṣādireva heturiti / tanna / uktasthaleṣu tadutkarṣe satyapi pramānudayena vyabhicārāt //

nanu siddhānte doṣābhāvasya prāmāṇyahetutvāduktasthale prāmāṇyaprayojakajñānasāmagrīsatvātpramotpattiḥ syādityata āha -- mama tviti //

( 4 viśeṣadarśanapadena viśeṣadarśanasāmānyavivikṣāyāṃ prāguktānvayavyabhicāralaganepyuktarūpaviśeṣadarśanāvivakṣāyāṃ noktagadoṣalaganamityato ) 5 / anaupādhikabhramottarapratyakṣapramāyāmeva viśeṣadarśanaṃ guṇo 'to nokta doṣaḥ ityato / viśeṣadarśanābhāve bhramottarapramābhāva iti vyatirekonyathāsiddho na viśeṣadarśanahetutākalpaka iti bhāvena doṣāntaramāha -- evaṃ bhrameti // saṃśayaviparyayarūpabhrametyarthaḥ //

-------------------------------------------------------------------------

1. cada-ca-ga-kha. 2.'tava' ityadhikaṃ-cha-kha. 3. sannikarṣamātravyabhicārodāharaṇametat-a. 4. kuṇḍalito granthaḥ nāsti - mu. 5. ayaṃ granthaḥ kuṇḍalitaḥ - kuṃ.

-------------------------------------------------------------------------

sthū-prapradau-bhūvairṃ-heṅgaḥ) prāmāṇyavādaḥ pu - 193.

-------------------- ------------ ---------

evaṃ bhramottarapramāyāmapi tadanuttarapramāyāṃ yā kḷptā sāmagri bhramakāle sā na vartate ce 1 ttadabhāvādeva kāryābhāvo na hetuḥ / vartate cedviśeṣadarśanābhāvepi tadanuttaraprameva 2 taduttarapramāpyutpadyetaiva / na hi kārye 3 vaicitryābhāvepi kālabhedamātreṇa vicitrahetvapekṣā /

yādi tadā saṃsayādidoṣaḥ pratibandhakastarhyāvaśyakatvāddoṣābhāvāde 4 va pramāstu /

--------------------------------------------------------------------------

evaṃ bhrameti// saṃśayaviparyayarūpabhrametyarthaḥ / pramāyāmapi na viśeṣa 5 pramāheturityanvayaḥ / nanu bhramānuttarapratyakṣasāmagryā kathaṃ taduttarapratyakṣapramā jāyetetyata āha -- na hīti // vicitreti // viśeṣadarśanarūpetyarthaḥ -- saṃśayāditi // viparyaya ādipadārthaḥ //

nanu saṃśayasya grāhyasaṃśayaparyavannatayā 6 pramāṇāparipanthitvātkathaṃ pratibandhakatvaśaṅkā / anyathā tasminsati viśeṣadarśanādapi pratyakṣānāpatteriti

cenna / viśeṣadarśanavirahaviśiṣṭasaṃśayādeḥ pratibandhakatvena tadabhiprāyeṇa saṃśayādidoṣaḥ pratibandhaka ityukteḥ //

doṣābhāvādeveti // nanu viśeṣadarśanavirahaviśiṣṭasaṃśayādidoṣābhāvo hi saṃśayādisthale viśeṣā 7 darśanarūpa viśeṣaṇābhāvenaiva vācya iti viśeṣadarśanameva paryavannamiti cenna / tāvatā tasya pratibandhakarūpadoṣābhāvatvenaiva hetutvaprāptyā tena hetutvāprāpteḥ / viśiṣṭābhāvasampādanenānyathopakṣīṇatvācca //

--------------------------------------------------------------------------

1. cetsāmagrya -ga-kuṃ. 2. māvattadu-mu-car. 3. yavai-kuṃ. 4. vasāstu-ga-kuṃ.

5. pramāpadaṃ na -ā. 6. prāmāṇyā-kuṃ. 7. ṣada-kuṃ.a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. piricchedaḥ pu - 194.

----------------------- ---------------- ----------

kiñca karādau caraṇādibhramajanye saṃśayānantarabhāvini ---------

-------------------------------------------------------------------------

rucidattādayastu bhramasthale viśeṣādarśanasahakutasaṃśayādeḥ pratibandhakatve saṃśayo 1 tpattikāle pratyakṣāpattiḥ / na ca"yajjñānaṃ yatra pratibandhakaṃ tatsāmagryapi tatra pratibandhikā"iti nyāyātta 2 dā saṃśayasāmagrīpratibandhānna pratyakṣamiti vācyam / 3

evamapi dharmijñānakāle daivātpuruṣatvādijñānavataḥ puruṣatvādiniścayāpatteḥ / saṃśayasya tatsāmagryā vā tadānīmabhāvāt / na ca doṣasya pratindhakatvānna tadā doṣātpratyakṣamiti vācyam / tarhyāvaśyakatvātsaṃśayakālepi tata eva doṣātpratyakṣānutpattirastu / kiṃ saṃśayasya pratibandhakatvābhyupagamena / tathāca viśeṣadarśane sati viśeṣādarśanarūpadoṣābhāvādeva pratyakṣa pramotpattirna tu niruktiviśiṣṭābhāvasya pratyakṣapramāhetutvam / mānābhāvāt / na ca viśeṣādarśanasya doṣatve saṃśayānuttarapramānudayāpattiriti śaṅkyam / phalabale naitasya kvacideva doṣatvakalpanādityāhuḥ /

doṣābhāvādeva sāstvityanantaraṃ mamatvityādivākyamatrāpyanu 4 vartyayojyam / bhramottarapramāvyatirekasya viśeṣadarśanatvena viśeṣadarśana 5 vyitarekanimittatā nāsti kintu doṣanimittatetyanyathāsiddhamuktvā satyapi viśeṣapramāvyatirekādau pramotpattervyabhicārānna viśeṣapramā 6 yathārthaliṅgaparāmarśādeḥ pramā prati hetutvaṃ dūre

guṇatveneti bhāvenāha -- kiñceti //

-------------------------------------------------------------------------

1.yānu-mu. 2.ttatsaṃ-mu. 3. 'evamapi ityārabhya 'tarhi' iti paryantaṃ-ā. pustake nāsti. 4. vṛtyā-ā. 5. vyatirekapadaṃ na -ā. viśeṣadarśana iti nāsti -a.

6. yāḥ - kuṃ.

-------------------------------------------------------------------------

sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 195.

------------------------ ----------- ---------

-- niyamena pramārūpe puruṣasākṣātkāre viśeṣapramārūpasya vahnyāloke dhūmabhramajanyāyāṃ niyamena pramā 1 yāmanumitau yathārthaliṅgaparāmarśarupasya bhrāntavipravambhakavākyajanyāyāṃ niyamena pramā 2 yāṃ śābdapratītau yathārthavākyarthajñānarūpasya guṇasyābhāvepi pramātvadarśanena vyatirekavyabhicāropi //

kiñca duṣṭāyāṃ jñānasāmagryāṃ satyamapi guṇavyatirekeṇa pramāvyatireko na dṛṣṭa iti guṇa na hetuḥ / 3 dṛṣṭo visaṃvādiśukā 4 divākye, tatra bhrāntivipralambhādidoṣābhāvāditi cenna /

-------------------------------------------------------------------------

nanūktasthale sarvatreśvarapramāmādāya viśeṣapramā 5 satyaparāmarśayathārthavākyārthajñānānāṃ na vyatirekavyabhicāra iti cenna / asminpakṣe"naceśvare 6 sostīti vācyaṃ"ityadinā doṣāṇāṃ pūrvamevoktatvāditi bhāvaḥ //

nanu guṇavyatirekeṇa pramāvyatirekasyāpi darśanāduktasthaleṣvapi kaścana guṇaḥ kalpyata ityato vyatirekāsiddhadoṣamāha -- kiñceti /. śaṅkate --dṛṣṭa iti //

satyapi doṣābhāve guṇavyatirekeṇa pramāvyatireka ityanuṣaṅgaḥ / tatra doṣābhāvastavamupapādayati -- tatreti // ādipadena pramādakaraṇāpāṭavayorgrahaḥ / aprāmāṇyasya doṣajanyatvavādinā tvayāpi 7 tatra kaściddoṣaḥ kalpyaḥ / anyathā tasya parata 8 stvāhānerityāha -- guṇavyatirekeṇeti //

-------------------------------------------------------------------------

1. rūpetyadhikaṃ-ga-kuṃ. 2. rūpetyadhikaṃ-ga-kuṃ. 3. nanu ityadhikaṃ-mu-ca-cha. 4. kavā-cha-kha. 5.yathārthapa-ā. 6. sāstī-kuṃ. 7. tatreti nāsti - kuṃ - ā. 8. stvahāne - a.

-------------------------------------------------------------------------

sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 196.

------------------------ ------------ ----------

tatrāpyanityavākyadoṣasya vivakṣitārthatatvajñānābhāvasya vā śukavākya 1 mūlabhūtavākyaprayoktṛpuṃniṣṭhasya bhrāntyādermūladoṣasya vā satvāt / guṇavyatirekeṇa pramātvavyatireke siddhepi bhramatvārthaṃ tvayāpi bhramatvaprayojakatvena kḷptasya doṣasya tatra vaktavyatvācca / abhāvopi hi karaṇāpāṭavaviśeṣādarśanādiriva lokavyavahārātpramāvyāvṛttakāraṇatvāttatvajñānavirodhitvācca doṣa eva / aṅgīkṛtaṃ ca tvayāpi nīlaṃ tama iti bhrame doṣāntarā 2 bhāvenādhiṣṭhānabhūta 3 syābhāvarūpasya tamasa eva doṣatvam / kvacidguṇasannidhānantu rāsabhavadyādṛcchikaṃ vā gandhaṃ prati kḷptikāraṇagandhaprāgabhāvasahabhūtapākajarasaprāgabhāvavatpramāṃ prati

kḷptaprayojakadoṣābhāvasahabhūtatvenānyathāsiddhaṃ vā //

-------------------------------------------------------------------------

nanu vivakṣitārthatatvajñānābhāvasyābhāvarūpatvātkathaṃ doṣatvamityata āha -- abhāvopihīti // anvayābhāvādirādipadārthaḥ -- adhiṣṭhāneti // nailyāropādhiṣṭhānabhūtasyālokābhāvarūpasyetyarthaḥ / kutra cidvā guṇānuvidhānasya kā gatirityata āha -- kvaciditi // pramāyāṃ guṇānuvidhānamabhyupetyāpi maṇyuktānyathāsiddhimāha -- gandhamiti //

nanu rasaprāgabhāvonyatra kārye kḷptānvayavyatirekatvādastvanyathāsiddhaḥ / guṇasannidistu nānyatra kārye kḷptānvayādiḥ / prakṛtakāryeṇa vinā kāryāntaropakṣīṇo hyanyathāsiddhiḥ /

-------------------------------------------------------------------------

1. sya mū - ka-kha-cha. 2. sambhavenā - mu-ca. 3. sya bhāvābhāvarū - cha.

-------------------------------------------------------------------------

kiñca tvayāpyana 1 nyathāsiddhaśabdasya yaugakatva ātmāśrayāllokavyavahārānusāreṇa pāribhāṣika evārtha uktaḥ / evaṃ ca 2 bhramarūpaviparītakāryotpādaka 3 doṣanirāsakasya guṇasya viparītakāryotpādaka 3 / doṣanirāsakasya guṇasya viparītakāryotpādaka 3 / nirāsaktavarūpānyaivānyathāsiddhiḥ pāribhāṣyatām / loke ghaṭaṃ prati daṇḍatva iva

kadalīkāṇḍarūpa --------

-------------------------------------------------------------------------

na hi guṇaḥ kāryāntareṇa siddhaḥ / yenānyathāsiddhaḥ syādityata āha -- kiñceti // ātmāśrayāditi // kāraṇalakṣaṇaśarīrapraviṣṭasyānyathāsiddhaśabdasya kāryāntarajanakatvamiti 4 vā anena vinā kāraṇāntare 5 ṇa kāryaṃ siddhamutpannamiti vārthoktāvātmāśrayādityarthaḥ -- pāribhāṣika eveti //"anyathāsiddhatvaṃ ca tridhā / yena sahaiva yasya yaṃ prati pūrvavṛttitvamavagamyate tattathā/

ghaṭaṃ prati daṇḍarūpasya / anyaṃ prati pūrvavartitve jñāta eva yaṃ prati yasya pūrvavartitvamanagamyate / śabdaṃ prati pūrvavṛttitvaṃ jñāna eva jñānaṃ pratyākāśasya / anyatra kḷptaniyatapūrvavartina eva kāryasambhave tatsahabhūtatvam / yathā gandhavati gandhānutpādādgandhaṃ prati gandhaprāgabhāvsaya niyatapūrvavartitvakalpanātpākajasthale gandhaṃ prati rūpādiprāgabhāvānāmanyathāsiddhatvaṃ"ityādigranthenānumānakhaṇḍe kāraṇatāvāda ukta ityarthaḥ / anyaivānyathāsiddhirityanantaraṃ lokavyavahārānusāreṇetyanukarṣaḥ / sa cāsiddha ityāha -- loka iti //

-------------------------------------------------------------------------

1.pyanya-kuṃ. 2. cāpramā-cha. 3. / etāvannāsti - kha. 4.titenavi - kuṃ. 5.rotpattikā -a. 6.'vā ' iti nāsti - kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 198.

---------------------- --------------- ----------

-- viparītakāryotpādakasya vetrabījasambandhidāvāgnidāhasya virodhitve padārthe vetrāṅkuraṃ prati kāraṇatvāvyavahārāt / 1 dāhavirodhino 2 hetutve kvāpyutsargāpavādābhāvaprasaṅgācca / yasya hi svasāmagrī 3 vaśena prasaktistadautsargikam / satyāmapi sāmagryāṃ yadvaśāttadviparītaṃ kāryaṃ bhavati tattasyapavādakam 4/na ca dāhavirodhine hetutve dāhasthale vetrāṅkurasāmagryasti /-------------------------------------------------------------------------

daṇḍatve yathā kāraṇatā 5 'vyavahārastathā kāraṇatvāvyavahārāt / kintvanyathāsiddhitvenaiva vyavahārādityarthaḥ //

etena"kiñcedaṃ guṇānvayavyatirekitvaṃ anyatrānupakṣīṇa 6 tvaṃ sāmānyaṃ vā /

nādyaḥ / doṣanirīsopakṣīṇatvādi"tyādidevatādhikaraṇaṭīkā vivṛtā //

7 laukikavyavahārābhāvepyastu hetutvamityataḥ"autsargikatvātprāmāṇyasya"iti tatvanirṇayaṭīkoktaṃ vipakṣabādhakatvena saṃyojya tadvyanakti -- dāhetyādinā // astvevamutsargāpavādaśabdārthaḥ / virodhinopi hetutve tadabhāvaprasaṅgaḥ kuta ityata āha -- na ceti // dāhasthala ityādi // tathāca"satyāmapi tatsāmagryāṃ"ityāderabhāvādutsargāpavādābhāvaprasaṅga ityarthaḥ //

etena tatvanirṇayaṭīkāyāṃ jñaptisthale 'bhihitamidaṃ bādhakamutpattisthalepyanusandheyamitisūcitam //

-------------------------------------------------------------------------

1. śāstredāha -ga. 2. abhāvasyetyadhikaṃ-ka-kha-cha. 3. balaprasaṅgena- ca. 4.bhavati - cha. 5. tvā-a. 6.ṇaṃsā-mu. 7. lokavya - mu.

-------------------------------------------------------------------------

sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 199.

------------------------ ----------- ----------

anyathā daṇḍābhāvādghaṭānutpattarapi tadutpatterapavādaḥ syāt /

ata eva yatra saṃśayādirūpā doṣāḥ 1 pratibandhakāḥ tatraiva tannirāsārthaṃ 2 bhūyovayavendriyasannikarṣaviśeṣadarśanādiguṇāpekṣā / anyathā saṃśayottaraprama 3 yeva tadanuttarapra 4 mayāpi viśeṣadarśanamapekṣyeta //

kiñca doṣanirāse 'vaśyaṃ kāraṇsya guṇasya pramāyāmapi kāraṇatve gauravam / naca pramārūpaṃ kāryamananyathāsiddham / yenobhayaṃ kalpyeta //

etena apramāpi pramā 5 viśeṣaḥ syāditi nirastam / pramātvaprayojikāyā aduṣṭasāmagryā bhrame 'bhāvāt /

-------------------------------------------------------------------------

anyatheti // sāmāgryabhāvepi kāryānutpatterapavādatva ityarthaḥ -- tadutpatteriti // ghaṭotpatterityarthaḥ -- ata eveti // doṣanirāsopakṣiṇatvādevetyarthaḥ -- anyatheti // sarvatra pramāmātre taddhetutāyāmityarthaḥ //

nanvastu doṣanirāsakatvaṃ guṇasya prāmāṇyahetutvaṃ cāstu / aprāmāṇye guṇanirāse ca doṣāṇāṃ hetutvamivetyataḥ"na cobhayakāraṇatvakalpakamasti"iti bhāṣyaṭīkāṃ vivṛṇvannāha -- kiñceti // pramāyāḥ paratastvānyathānupapattipramāṇasiddhagauravaṃ na

doṣāyetyata āha -- na ceti // ananyatheti // jñānasāmānyasāmagrīto na siddhamati na cetyarthaḥ //

prāguktānukūlatarkaṃ nirāha -- eteneti // pramāyāḥ doṣābhāvasahitajñānasāmāgrajanyatvakathanenetyarthaḥ /

-------------------------------------------------------------------------

1. darśanadipra - kar. 2. the - ka. 3. māyāmiva -kuṃ. 4. māyāmapi - kuṃ. 5.viśeṣapadaṃ nāsti - ga.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍanam ( pra. paricchedaḥ pu - 200.

----------------------- ---------------- ---------

anyathā dāvāgnidagdhavetrajanyakadalyaṅkuropi vetrāṅkuraviśeṣaḥ syāt //

nanu tatra dāhena doṣeṇa sahajāyā vetrāṅkukarajananaśakter 1 nāśādviparīta 2 śukteścotpādādvetrāṅkurasāmagryeva nāstīti cetsamaṃ prakṛtepi / mamāpi 3 lokasiddhautsargikāpavādakasāmyameva prāmāṇyāprāmāṇyayorapekṣitam //

anye tu yathā nīlarūpasāmagrījanyasyāpi citrarūpasya na nīlarūpaviśeṣatvāt // 4 yathā na viruddhaniścadvayasāmagrajanyasya saṃśayasya na niścayaviśeṣatvaṃ / yathā ca pākajarūpasāmagrījanyasya -----

-------------------------------------------------------------------------

paramukhenaiva samādhiṃ vācayati -- nanviti // astvevaṃ loke prāmāṇyādau tu kathamityata āha - mamāpīti // ananyathāsiddhaśabdārthe tava yathā tathetyaparetyarthaḥ // pramāyāmabhimatasāmagryabhāvenaiva bhramasya na pramāviśeṣatvamiti svayamekaṃ samādhimuktvānyāpadeśena samādhyantaramāha - anyetviti // na nīletyādi // kintu vijātīyarūpāntaratvamityarthaḥ / tathaivodayanādyukteriti bhāvaḥ -- viruddheti //"viruddhobhayārosāmagrīdvayasamājādubhayāropa eka eva bhavati / sa eva saṃśaya"jñaptiprāmāṇye maṇyukteriti bhāvaḥ - yathā ca pākajeti // tejassaṃyogadeśakālādṛṣṭādisāmagryastulyatvāditi bhāvaḥ //

-------------------------------------------------------------------------

1. rvinā- ga. 2.kāryotpādetyadhikaṃ -kuṃ. 3. 'hi' ityadhikaṃ - ca-cha-ka-kha.

-------------------------------------------------------------------------

sthū-prapradau-bhūrve-sader-heṅgaḥ) prāmāṇyavādaḥ pu - 201.

---------------------- ----------- ----------

-- rasasparśāderna rūpaviśeṣatvaṃ 1 / tathā bhramasyāpi na pramāviśeṣatvamityāhuḥ //

tasmādanvayavyabhicārādvyatirekavyabhicārādanyathāsiddheśca guṇo na pramāhetuḥ / bhramapratibandītūddhariṣyate / etadapyuktaṃ"anyathā"ityādinā / anvayavyabhicāre vyatirekavyabhicāre autsargikakāryāpavādakanirāsakatvenānyathāsiddhau ca satyāmapi guṇasya hetutve rāsabhāderapi hetutvaprasasaṅgena --

-------------------------------------------------------------------------

asminpakṣe dṛṣṭāntānāmasatpratipattirvakṣyamāṇadiśā pramāsāmagryāṃ doṣābhāvasyāvaśyakatvātsāmagrbhāvādeśca tadviśeṣa 2 tvābhāvopapattāvuktasamādhirayuktā ityarucibījaṃ dhyeyam //

tasmādityuktaṃ vyanakti -- anvayeti / pītaḥśaṅkha ityādibhrama ityarthaḥ -- vyatireketi //"karādau caraṇādibhramajanya"ityādinoktapramāviśeṣa ityarthaḥ -- anyatheti // virodhinirāsopakṣīṇatvoccetyarthaḥ / ubhayakāraṇatve gauravātkalpakābhāvādapramāyāḥ pramāviśeṣatvāpattirūpabādhakābhāvāccetyapi dhyeyam /

nanvevaṃ doṣasyāpi bhramahetutvakhaṇḍanasambhavena bhramepi svata eva syāt / tatra yā gatiḥ pramāyāmapītyata āha -- bhrameti //

svatastvānumānoktyanantaramuddhariṣyata ityarthaḥ/ etadapītyuktamevānyathādiśabdārthaviviraṇena vyanakti --anvayetyādinā //

-------------------------------------------------------------------------

1. /ayaṃ granthaḥ nāsti - ga. 2. ṇatvā - mu.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 202.

---------------------- --------------- -----------

hetvahetuvyavasthi 1 tyayogādityarthaḥ //

2sthūlāvayavi 3 pratyakṣa 4 pramādau bhūyovayavendriyasannikarṣāderhetutvabhaṅgaḥ// 14//

---------------------------------------------------

bhūyovayavendriyasannikarṣāderhetitvabhaṅgaḥ // 14 //

----------------------------------------------

astu tarhi doṣābhāvādeva pram tasyānanyathāsiddhānvavyatirekitvāditi cenna /

kāraṇatāvacchedakapratibandhakābhāvādisādhāraṇasya prayojakatvamātrasyāpādana iṣṭatvāt//

"adṛṣṭamindiyaṃ tvakṣaṃ tarko 'duṣṭastathānumā"

āgamo 'duṣṭavākyaṃ ca"iti brahmatarke,

-------------------------------------------------------------------------

astviti / tathāca jñānahetuto 'dhikajanyatvātsvatastvahāniriti bhāvaḥ / prayojakatvamāpādyate kāraṇatvaṃ vā / ādya āha -- kāraṇeti // pratibandhakābhāvahetutāyā vakṣyamāṇatvāśayenāha -- pratibandhakābhāvādīti // kāramāgirādipadārthaḥ / prayojakatveti // tadvyatireka 6 prayuktavyatirekapratiyogitvamātrasya na tvananyathāsiddhasyetyarthaḥ //

dṛṣṭatvameva kramātsūtrabhāṣyaṭīkākṛtāṃ saṃmatyā draḍhayati -- aduṣṭamiti // akṣaṃ anumā āgamaḥ iti lakṣyanirdeśaḥ / tatvanirṇayodāhṛtabrahmatarka ityarthaḥ /

--------------------------------------------------------------------------

1.sthāyo - mu-kha. 2.'iti' ityadhikaṃ -cha. 3. va-ka. sthūlāvayaveti nāsti - kha. 4. kṣādo-mu-ca. 5. sthūlāvayavipratyakṣapramādau"ityadhikaṃ-kuṃ. 6. prayojakavyati - mu - prayojakaprati - a.

-------------------------------------------------------------------------

pramāyāṃ doṣabhāvasya hetutvabhaṅgaḥ prāmāṇyavādaḥ pu - 203.

----------------------------- ----------- --------

"nirdeṣārthendriyasannikarṣaḥ pratyakṣam nirdeṣopapattiranumā nirdeṣaḥ śabda āgamaḥ"iti pramāṇalakṣaṇe;"doṣābhāvasya kāraṇatve 1 ca nāsmākamaniṣṭam tāvatā 2 vedāpauruṣeyatvāvyaghātāt"iti bhāṣyaṭīkāyāṃ cokteḥ / doṣābhāvasyāpekṣitatvepi

pramājanakaśaktissahajā, na tu bhramajananaśaktivadā 3 dheyetyetāvatataiva pramāṇyasvatastvasiddheśca //

-------------------------------------------------------------------------

mānatrayepi doṣābhāvāpekṣādyotanāya tritayodāharaṇam / ṭīkāyāṃ ceti // devatādhikaraṇabhāṣyasya ṭīkāyāmityarthaḥ / tatra kāraṇatve cetyu 4 ktiḥ prayojakatve cetyartha ityagre vyaktam //

nanvevamapi kathaṃ na svatastvahāniḥ / jñānahetvatiriktānapekṣatvābhāvādityata āha

-- doṣābhāvasyeti // etāvataiveti // doṣābhāvasya kāraṇatvapakṣe śaktyādhāyakatvepi prayojakatpapakṣe tadabhāvāditi bhāvaḥ / uktaṃ hīti // doṣetyādinoktaṃ prameyaṃ jijñāsādhikaraṇasudhāyāmuktamityarthaḥ / autsargikī utsargaḥ sāmānyaṃ jñānamātrajanikaivetyarthaḥ / doṣāpavādādityasya doṣāhitaśaktirūpāpavādādityartha iti bhāvaḥ //

nanvevaṃ guṇasyāpi prayojakatvopapattau kiṃ tannirāsāyāseneti cenna / guṇavā 5 dinopi doṣābhāvasyāva 6 śyakatvopapādanāt / guṇasya doṣanirāsopakṣīṇatopapādanācceti bhāvaḥ //

-------------------------------------------------------------------------

1. pi-mu-ca-cakāro nāsti - kha. 2. vedapadaṃ nāsti - ga. 3. dhāsye -ca. 4. kteḥ- kuṃ. 5. ci-a. 6. śyopa-a.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 204.

------------------------ --------------- -----------

uktaṃ hi sudhāyāṃ"indriyādīnāmautsargikī śaktiḥ pramāṇyajanane doṣāpavādādaprāmāṇyamapi janayati 1"iti / kāraṇatvasyāpādānantvayuktam //

kḷptakāraṇaṃ 2 cakṣurādikamādāyaiva doṣābhāvasya pramāṃ prati niyatapūrvabhāvitva 3 grahaṇena daṇḍatvavat daṇḍagatadārḍhya 4 vat śaktiḥ kāraṇatāvacchedake 5 ti pakṣe śaktivat upasthiteṣṭabhedāgrahaḥ pravartaka ityatropasthitivat viṣayatvena viṣayajanyaṃ jñānaṃ pratyakṣamityatra viṣayatvava 6 ca cakṣurādiniṣṭhakāraṇatāvacchedakatvamātreṇānvayavyatirekayorupapattau doṣābhāve -----

-------------------------------------------------------------------------

dvitīyaṃ nirāha -- kāraṇatvasyeti // kuta ityataḥ"yena sahaiva yasya yaṃ prati pūrvavṛttitvamavagamyate tattenānyathāsiddhaṃ"iti maṇyuktānyathāsiddhamatvādityāha -- kḷpteti // grahaṇeneti // tvaduktapāribhāṣikānyathāsiddhatvena hetunetyarthaḥ / asya cakṣurādiniṣṭhakāraṇatetyādinānvayaḥ //

-------------------------------------------------------------------------

gurumatenāha -- upasthiteti // upasthitaṃ buddhau viparivartamānaṃ yadiṣṭaṃ rajatādi tena purovartino bhādāgraha ityarthaḥ / usthiterapi purovṛttigocarapravṛttikāraṇatve

vaiśiṣṭyajñānasyāpi hetutāpatyā bhādāgrahaḥ pravṛttiheturiti matahānyāpatterhetutāvacchedakatvaṃ yathā tathetyarthaḥ //

nyāyamatenāha -- viṣayatveneti // pratyakṣamityatreti // iti pratyakṣalakṣaṇa ityarthaḥ/

-------------------------------------------------------------------------

1. yantīti - mu-ca-cha-ka. 2. samastaṃ padaṃ - mu-kha. 3. heṇa-mu-ca-ka-kha. 4.dārḍhyādiva -kha-kuṃ. 5. tyatra śa-cha. 6. cakāro nāsti -mu-ca-kha.

-------------------------------------------------------------------------

prayāṃ-dobhāsya-heṅgaḥ) prāmāṇyavādaḥ pu - 205.

------------------- ----------- -----------

kāraṇatāyāḥ doṣābhāvatve 1 kāraṇatāvacchedakatāyāśca kalpane gauravāt / uktarītyā satyapi doṣe pramātvadarśanena pramāsāmānyaṃ prati vyatirekavyabhicārācca // uktaṃ hi viṣṇutatvanirṇayaṭīkāyāṃ"doṣābhāvopi na prāmāṇyakāraṇam / yādṛcchikasaṃvādiṣu satyapi doṣe pramāṇa 2 jñānodayāt"iti //

kiñca pratibandhakābhāve loke kāraṇatvāvyavahārādautsargikakāryāpavādaka 3 virodhikatvarūpānyaivānyathāsiddhiḥ paribhāṣyatā 4 mityuktam //

-------------------------------------------------------------------------

anyathāsiddhimuktvā vyabhicāraṃ cāha -- ukteti //"kiñca karādau caraṇādibhramajanya"ityādinoktarītyarthaḥ //

nanu doṣasya pratibandhakatayā tadabhāvasya svatantrāveva kāryānvayavyatirekāvato na prāguktānyathāsiddhiryuktetyata āha - kiñceti // anyathāsiddhaśabdasya tvayā yaugikāryaṃ tyaktvā lokavyavahārānurodhena tridhā pāribhāṣikārthektirihāpi vyavahārānurodhena tvaduktānyathāsiddhitrayādanyevānyathāsiddhiḥ paribhāṣyatāmityuktamatītabhaṅgaḥ ityartha -- uktaṃ hīti // doṣābhāvasyānyathāsiddhatayā kāraṇatvaṃ netyetajjijñāsādhikaraṇe --

"pratyakṣavacca prāmāṇyaṃ"

ityādiślokavyākhyānasudhāyāmuktamityarthaḥ //

-------------------------------------------------------------------------

1. tadavacche-ka-kha-cha. 2. mājñā-kuṃ. 3. virahatārū-ka-khṛcha. 4."ityuktaṃ"iti nāsti-cha-kha.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 206.

------------------------ ------------- ----------

uktaṃ hi sudhāyāṃ"tarhi doṣābhāvaḥ kāraṇamityāyātamiti cenna / tathā satyutsargāpavādayoḥ kvāpyabhāvaprasaṅgāt iti //

na caivaṃ bhāṣyacaṭīkāyāḥ viṣṇutatvanirṇayaṭīka 1 yā sudha 2 yā ca virodha iti śaṅkyam / bhāṣyaṭīkāyāṃ kāraṇaśabdasyasmaduktaṃ yadghaṭaṃ prati kulālapitrādisādhāraṇaṃ tadvyatirekaprayuktavyatirekapratiyogitvarupaṃ tanmātraparatvāt /-------------------------------------------------------------------------

upalakṣaṇametat"doṣābhāvavyatirekaniyamātprāmāṇyasya paratastvaṃ kiṃ na syāditi cenna / yādṛcchika saṃvādiṣu prāmāṇyepi doṣābhāvābhāvena kāraṇatvabhaṅgāt"ityādinā vādāvalyāmuktamityarthaḥ / utsargetyāderthastu"dāhavirodhino hetutva"ityādinā pūrvatanagranthenaiva vivṛto dhyeyaḥ -- bhāṣyaṭīkāyā iti // prāguktāyā ityarthaḥ -- sudhayā ceti / vādāvalyā cetyapi dhyeyam -- tadvyatireketi // doṣābhāvavyatirekaprayuktavyatirekapratiyogitvaṃ prāmāṇyasya yattadrūpaṃ prayojakatpamityarthaḥ / sviviraprayuktavirahapratiyogikāryakatvarūpaṃ yatprayojakatvamiti phali 3 torthaḥ / uktaṃ 4 hīti // vārtike doṣābhāvasyoktarūpaṃ prayojakatvamuktamityarthaḥ / tadabhāvataḥ guṇādhīnadoṣābhāvataḥ / abodhakatvarūpaṃ viparītabodhakatvarūpaṃ vā 5 viparītabodhakatvarūpamananuṣṭhānarūpaṃ va yadaprāmāṇyadvayaṃ tadabhāvaḥ / tena doṣābhāvasyāprāmāṇyanirāsopakṣayeṇa jñānasāmagrīta eva pramā jāyata ityutsargo na bhagna ityarthaḥ //

-------------------------------------------------------------------------

1. kāyāḥ - ka. 2. dhāyāśca-ka. 3. tārthaḥ - mu. 4. ktamiti - mu. 5. viparītabodhakatvamiti nāsti - mu.

-------------------------------------------------------------------------

prayāṃ-dobhāsya-heṅgaḥ) prāmāṇyavādaḥ pu - 207.

------------------ ---------- --------

"tasmādguṇabhyo doṣāṇāmabhāvastadabhāvataḥ aprāmāṇyacadvayābhāvastenotsargo 1 napoditaḥ"

iti --

nanu kathaṃ tarhi doṣasya pratibandhakatvamapi / tatraiva tasminsatyapi pramāyā darśanāditi cenna / trata yādṛcchikasya viṣayasatvasyottejakatvenottejakābhāvaviśi-

ṣṭasya pratibandhakasyābhāvāt //

na ca tarhyāvaśyakatvādviṣayasatvameva pramāprayojakaṃ na tu doṣābhāvāpekṣeti vācyam / śuktau rūpyabhramakāle śuktitvāderviṣayasya satvepi doṣa 2 rūpapratibandhena śuktitvādipramāvyatirekāt //

yadvā imaṃ mā dahetyādau mantrāderuddeśyavyaktiviśeṣa iva liṅgābhāsasya yatra viṣayasatvābhāvastatraiva pratibandhakatvādyādṛcchikaviṣayasatvasthale kevalasya pratibandhakasyābhāva evāsti / doṣābhāvasya svarūpeṇa hetutve tu vyatirekavyabhicāro duṣparihara iti doṣābhāvopa na hetuḥ /

-------------------------------------------------------------------------

prāguktapratibandhakavirodhitvarūpānyathāsiddhirayukteti bhāvena śaṅkyate -- nanviti // tatreti // yādṛcchikasaṃvādinītyarthaḥ // tasmin doṣa ityarthaḥ - mā dahetīti // asya sādhutvaṃ saṃśayopapādavanagranthoktaṃ jñeyam -- vyatirekavyabhicāra iti // yādṛcchikasaṃvādinītyarthaḥ -- tasmāditi //

-------------------------------------------------------------------------

1. hyapo - cha. 2. rūpapadaṃ na - kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 208.

-------------------------- ------------- ----------

tasmātparatastve na kiñcinmānam //

etadapyuktaṃ"anyathā"ityādinā / autsargakakāryāpavādakanirāsārūpasyāpi doṣābhāvasya hetutve

idamautsargikamidamāpavādakamiti vyava 1 sthityayogādityarthaḥ // pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ // 15 //

-----------------------------------------

anugataguṇasyabhāvāddoṣābhāvasya cāhetutvādityarthaḥ //

pramāyāṃ doṣābhāvasya hetutvabhaṅgaḥ // 15 //

-------------------------------------------------------------------------

svatastve tu anityapramāmātrānugato guṇa iti pakṣe anityayathārthajñānatvaṃ anityajñānatvānavacchinnakāryatāvacchedakaṃ --

-------------------------------------------------------------------------

svatastve tviti // mānamityanukarṣaḥ / ucyate ityarthaḥ / ananugataguṇapakṣe siddhasādhanatāvāraṇāya -- iti pakṣa iti vivekāyoktam / anityapramātvaṃ anityajñānatvāvacchinnakāryatvapratiyogikakāraṇatābhinnakāraṇatāpratiyogakakāryatāvacchedakaṃ anityajñānatvavyāpyakāryatāvacchedakadharmatvādapramātvavaditi maṇyuktānumānasya pratyanumānamāha -- anityeti // viśeṣyamātrasya nityavṛttitayā kāryatāvacchedakatvena siddhasādhanavāraṇāyānityeti pakṣaviśeṣaṇam / yathārthetyuktirapi tadvāraṇārthaiva /

-------------------------------------------------------------------------

1. sthāyo - mu - ca.

-------------------------------------------------------------------------

utpattau svatastve anumānāni) prāmāṇyavādaḥ pu - 208.

---------------------------- ------------- ---------

anityajñānāvṛttitvarahitatvāt jñānatvavat / tatsamaniyatadharmaghaṭitatvāt yadevaṃ tadevam yathā pṛthubudhnodarākāra 1 ghaṭitaṃ 2 ghaṭatvam ghaṭatvānavacchinnakāryatānavacchedakam /

-------------------------------------------------------------------------

sādhye 3 nityajñānaniṣṭhakāryatānavacchedakatvena siddhasādhana 4 vāraṇāyānityetipakṣaviśeṣaṇam / yathārthetyuktirapi tadvāraṇārthaiva / sādhye 'nityajñānaniṣṭhakāryatānavacchedakatvena siddhasādhana 4 nirāsāyānityetyādikāryatāviśeṣaṇam / pramāniṣṭhetyapi yojyam / tena ghaṭādiniṣṭhakāryatānavacchedakatvena na siddhasādhanam / hetāvindriyatvādinondriniṣṭhakāraṇatāpratiyogikakāryatāvacchedake pratyakṣatvādau vyabhicāravāraṇāya nañdvayam /tatrānityajñānavṛttitvasyāpi satvena tadrāhityābhāvāt / uktadoṣanirāsāyaivānityajñānetyapyuktiḥ / asiddhinirāsāyānityeti -- jñānatvavaditi / tasya nityavṛttitayā kāryatānavacchedakatvādanityajñānavṛttitvācceti bhāvaḥ -- tatsameti //

anityapramātvasamaniyato yo dharmo anityajñānatvaṃ tadghaṭitatvādityarthaḥ //

bhramepi dharmyaṃśe pramātvenānityapramātvānityajñānatvayoranyonyaṃ vyāpyāvyāpakabhāvāditi bhāvaḥ / ata eva tatsamaniyatadharmaghaṭitatvadyotanāyaiva anityapramātvamiti pakṣanirdeśamakṛtvānityayathārthajñānatvamityuktam -- yadevamiti // yadyatsamaniyatadharmaghaṭitaṃ tattadanavacchinnakāryatāvacchedakamityarthaḥ -- pṛthubudhneti // pṛthubudhnodarākāra 5 ghaṭatvaṃ nāmadharmaḥ /

svamāniyataghaṭatvadharmaghaṭitatvāttadanavacchinnakāryatā paṭādiniṣṭhā tadanavacchedaka ityarthaḥ //

-------------------------------------------------------------------------

1. dharmapadaṃ adhikaṃ - kuṃ. 2. samastapadaṃ-kuṃ-ka. 3. anitya-kuṃ. 4. etāvannāsti-mu. 5. ghaṭapadaṃ na -kuṃ.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra,paricchedaḥ pu - 210.

----------------------- --------------- ----------

bhramāvṛttikāryatānavacchedakaṃ vā bhramavṛttitvāt bhramātvavat //

na cai 1 teṣāṃ hetūnāmasiddhiḥ / bhramepi dharmyaṃśe pramātvasya satvāt / pramātvasya jñānatvaghaṭitatvācca / nāpyaprayojakatā / samāniyatayorekasyaiva kāryatāvacchedakatve āvaśyake 2 lāghavarthe pramāṇa 4 svarasāllaghuno 'nityajñānatvasyaiva tadaucityāt 5 // bhrame jñānatvapramātvayorvyāpyavṛttitvā 6 vyāpyavṛttitvetvekasāmagrīprayojyatvepi tvanmate vegavibhāgayoriva yukte /

-------------------------------------------------------------------------

pracīnapakṣanirdeśa eva sādhyāntaramāha -- bhramāvṛttīti // bhramāvṛttikāryatā pramāniṣṭhā kāryatā tadanavacchedakamityarthaḥ / anityayathārthajñānatvaṃ tādṛśajñānaniṣṭhakāryatānavacchedakamityeva sādhyakāraṇe 'nityajñānatve vyabhicāraḥ / tasyātmamanaḥsaṃyogādihetunirūpitakāryatāvacchedakatvāt / bhramavṛttitvācca / ato bhramāvṛttītyevamuktiḥ / anityajñānatvasya ca tādṛśaghaṭādiniṣṭhakāryatānavacchedakatvānna doṣaḥ -- nacaiṣāmiti // trayāṇāmityarthaḥ / bhramepītyanenādyantayorasiddhyuddhāraḥ -- pramātvasyeti //

anityapramātvasyānityajñānatvaghaṭitatvādityarthaḥ //

yadvā pramātvasya jñānatvaghaṭitatve 'nityapramātvasyānityajñānatvaghaṭitatvamarthasiddhamiti pramātvasyetyevoktam - laghuna iti // pramātvasya viṣayasatvaghaṭitatvena gurutvamiti bhāvaḥ //

-------------------------------------------------------------------------

1. caiṣāṃ-ga-kuṃ. 2. laghā-ga. tallā-ka. 3.vapramā-mu-dhvarye-ca. 4.prasarāt-ka-cha. 5.'bhramatvavat' ityadhikaṃ-cha. / ayaṅgranthaḥ-kuṃ. pustake kuṇḍalitaḥ-ca. pustake skhalitaḥ haṃsapādena pūritaḥ-ka. pustake 'vibhāgayoriva' etāvatparyantameva vartate . 6. avyāpyavṛttitve iti nāsti - cha.
-------------------------------------------------------------------------

uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 211.

------------------- ----------- ----------

tvanmate vegavibhāgayoriva yukte / manmate tu prakārāṃśe pramātvāpavādaka 1 sya doṣasya satvāttadbhavo yuktaḥ //

nanu vibhāgasyāvyāpyavṛttitvaṃ 2 svātyantābhāvasāmānādhikaraṇyam / atyantābhāvasyā 3 dhikaraṇaviśeṣasambandhaḥ svarūpānatirikta iti na hetusāpekṣa iti cettulyaṃ pramātvepi // anityapramātvaṃ doṣavirodhivṛttidharmāvacchinnakāraṇa 4 tvapratiyogikakāryatavacchedakaṃ doṣajanyavṛttitvāt / bhramatvavat / doṣavirodhī guṇo doṣābhāvaśceti svatastvasiddhiḥ /

-------------------------------------------------------------------------

anityapramātvamapramākāraṇatāvacchedakarūpāvacchinnakāraṇatāpratiyogikakāryatāvacchedakaṃ bhramāvṛttikāryatāvacchedakatvāt ghaṭatvavaditi maṇyuktasya pratyanumānamāha -- anityapramātvamiti / doṣaḥ pittādiḥ / tadvirodhivṛttidharmo guṇatvādirūpaḥ / tadavacchinnetyarthaḥ / doṣajanyavṛttitvāditi hetorasiddhyuddhāraḥ prāgvat //

nanūktānumānena doṣavirodhino guṇasyā 5 hetutva 6 lābhepi doṣābhāvasya hetutvānivāraṇāt jñānahetvadhikajanyatvāt pramātvasya jñānahetumātrajanyatvakṣatirityata āha -- doṣavirodhīti // virodhitvaṃ ca

sahanavasthānityatvaṃ 7 tvā tanniścayapratibandhakaniścayaviṣayatvaṃ vobhayānugatam / pratibandhakatvaṃ ca tadanutpādavyāpyatvamiti bhāvaḥ //

-------------------------------------------------------------------------

1.dasya-kuṃ-ga-ka. 2. svapadaṃ na -ka-kha-cha. 3. syacādhi-ka-kha-ca-cha. 4. tāpra-ka-ca-kha. 5. syahe-kuṃ. 6.

tvālā-kuṃ. 7. 'vā' iti nāsti -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra,paricchedaḥ pu - 212.

---------------------- ------------- -----------

anityapramātvaṃ na kāryatāvacchedakam / tathātve bādhakavatvāt / ghaṭajñānatvavat / na cāsiddhiḥ / anugatakāraṇābhāvarūpasya bādhakasyoktatvāt //

pratyatrādipramāsu pratyekānugatā guṇā iti pakṣe anityapratyakṣapramātvaṃ na viṣayajanyatāvacchedakaṃ, na ṣaḍvidhasannikarṣānyatarajanyatāvacchedakaṃ vā / tadajanyavṛttitvāt / ghaṭatvavat / na cāsaddhiḥ / yogipratyakṣāderviṣayeṇa ṣaḍvidhasannakarṣānyatareṇa yājanyatvāt /

-------------------------------------------------------------------------

anityapramātvaṃ kāryatāvacchedakaṃ bādhakaṃ vinā kāryamātravṛttidharmatvāt apramātvavaditi maṇyuktasya pratyanumānamāha --

anityapramātvamiti // atra pūrvatra ca siddhasādhanatāvyudāsāyānityeti pramātvaviśeṣaṇam -- tathātve // kāryatāvacchedakatva ityarthaḥ -- bādhaketi / svāvacchinnakāryatāpratiyogakānagataikakāraṇāsambhavarūpabādhakavatvādityarthaḥ -- ghaṭeti // ghaṭajñānamātrenugatakāraṇābhāvādghaṭajñānatvaṃ nāvacchedakamityupapāditamadhastaditi bhāvaḥ-- uktatvāditi // pramāmātrānugataguṇabhaṅga ityarthaḥ -- iti pakṣe iti // virodhyanumānamucyata iti yojyam //

viṣayatvaṃ guṇa iti pakṣamupetyāha - na viṣayeti / indriyasannikarṣo guṇa iti pakṣa āha -- na ṣaḍvidheti // anyatareti // anyatametyarthaḥ / sādhutvaṃ pūrvamuktaṃ dhyeyam / prāgupapāditameva smārayati -- yogipratyakṣāderiti // sāmānyapratyakṣāsattijapratyakṣa 1 mādipadārthaḥ /

-------------------------------------------------------------------------

1. pramā ādi - kuṃ.

-------------------------------------------------------------------------

uttau-svastve-nuni) prāmāṇyavādaḥ pu - 213.

------------------ -------------- ----------

anumitipramātvaṃ satyaliṅgaparāmarśatvāvacchinnakāraṇatāpratiyogikakāryatāvacchedakaṃ 1 asatyaliṅgaparāmarśajanyavṛttitvāt bhramatvāt / śābdapramātvaṃ vivakṣitārthatatvajñānatvāvacchikāraṇatāpratiyogikakāryatānavacchedakaṃ vivakṣitārthatatvajñānājanyavṛttitvāt bhramatvāt //

na 2 ca tarhyāvaśyakatvādviṣayasatvameva pramāprayojakaṃ na tu doṣābhāvāpekṣeti vācyam / śuktau rūpyabhramakāle śuktitvāderviṣayasya satvepi doṣarūpapratibandhena śuktitvādipramāvyatirekāt 2 //

anityapratyakṣapramātvānumitipramātvaśābdapramātvāni doṣavirodhavṛttidharmāvacchinnakāraṇatāpratiyogikakāryatānavacchedakāni doṣajanyavṛttitvāt bhramatvavat 3 //

---------------------------------------------------------------------------

anyatareṇeti // anyatamenetyarthaḥ / anumitiśābdapramayorapi guṇājanyatve krameṇānumāne 4 āha -- anumitītyādinā // vivakṣitārthatatvajñānaṃ guṇa iti mata āha -- vivakṣiteti //

pratyekamuktvā militvāpi doṣābhāvasyāpyahetutvalābhāyāha -- pratyakṣeti // doṣavirodhīti // sa ca guṇo doṣābhāvaśceti svatastvasiddhiriti bhāvaḥ -- asiddhiriti // uktahetūnāmityarthaḥ /

-------------------------------------------------------------------------

1. satyaliṅgaparāmarśajanyavṛttitvādityapi kuṇḍalitaṃ vartate - kuṃ. 2. ayaṃ granthaḥ nāsti -kuṃ-cha-ga-kha. 2-3.atanmadhyasthaḥ nāsti-ka. 4.nānyāha-kuṃ.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 214.

---------------------- ---------------- ----------

nacāsiddhiḥ / karādau caraṇādibhramajanye puruṣajñāne pramātvasya satvāt / yathārthayogyatājñānaṃ na śābdapramājanakam /

tadvyatirekāpādanaprayojakāpadanaviṣayavyatirekāpratiyogitvāt / pākajagandhe rasaprāgabhāvavat //

-------------------------------------------------------------------------

antyahetorghamyaṃśa ityādipūrvagranthenāsiddhyuddhāraprakārasya dvitīyahetorapi saṃvādiśukādivākyajanyajñāne bhrāntaprakārakavākyajanyajñāne 1 ca pūrvoktadiśā satvena siddhatvādādyasya taṃ vyanakti -- karoti //

na ca śukādivākyajajñānepi tādṛśeśvarajñānajanyatvasatvādasiddhireveti śaṅkyam / tasya bhramasādhāraṇopādānādigocarajñānatvenaiva janakatayātrābhimatasya vivakṣitārthatatvajñānatvādinā rūpeṇājanakatvādityuktatvāt //

yogyatājñānaṃ guṇa iti mata āha -- yathārtheti // yogyatā ca vākyārtharūpasaṃsargasatvaṃ vā prāguktadiśā tadvyāpyamanyadveti bhāvaḥ -- taditi // śābdapramāvyatirekāpādāne prayojakaṃ nimittaṃ yadāpādanaṃ tadviṣayetyarthaḥ / āpādānaprakāraścāgre vyaktaḥ -- pākajeti // tatra yadi rasaprāgabhāvo na syāttadā gandho na syāditi nāsti / rasaprāgabhāvasya kāraṇātāvāde maṇyuktadiśā

kḷptakāraṇagandhaprāgabhāvasāhityarūpānyathā 3 siddhatvena gandhavyatirekāpādanaprayojaka 4 vyatirekāpratoyogitvamata eva tadajanakatvaṃ ceti bhāvaḥ -- uktarītyeti // pratyakṣādāvanugataguṇabhaṅga uktarītyetyarthaḥ //

--------------------------------------------------------------------------

1.ca iti nāsti-kuṃ. 2. ṇa janakatvasyābhāvādityuktatvāt-mu-a. 3.ddhimatvena 4.āpādanaviṣayetyadhikaṃ-a.

--------------------------------------------------------------------------

uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 215.

------------------ ----------- ----------

na cā 1 trāsiddhiḥ / uktarītyā yogyatāyāṃ svarūpataḥ satyāmananvayaniścayaviraheṇaiva śābdapramopapatyā yadi yathārthayogyatājñānaṃ na syāttarhi 2 śābdī 3 pramā na syādityāpādanāsambhavāt //

-------------------------------------------------------------------------

yajñapatīti // tanmate hi svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttitvameva pramātvasya paratastvami 4 tyupetyānanugataguṇajanyatvenāpyetatsidhyatītyuktvā

anityapramātvaṃ svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttītyādyanumānamuktam / tatpratyanumānamāha -- anityeti // siddhasādhanatānirāsāyānityetyuktiḥ //

sveti // svasyānityapramātvasya āśrayamātra 5 vartī dharmaḥ pratyakṣatvādiḥ tadavacchinnā nānāvṛttiranekāśrayavṛttiśca yā 6 kāryatā tadāśrayamātravṛtti na bhavatītyarthaḥ / atrādyaṃ mātrapadaṃ anityapramātvasya svādhikadeśa 7 vṛttinānityajñānatvenāvacchinnanānāvṛttikāryatāśraya eva vartamānādbādhanirāsāya / dvitīyamapi tannirāsāyaiva / anyathā anityapramātvasya tādṛśapratyakṣatvānumititvacākṣuṣatvādidharmāvacchinnakāryatāśrayavṛttitayā bādhāpatteḥ / atrānityapramātvakasya svāśrayamātravṛttipratyakṣatvādidharmasamānādhikaraṇakāryatāśraya eva 8 satvena tadvṛttitvābhāvena sādhyaparyavasāne bādhāt /

---------------------------------------------------------------------------

1.atreti nāsti-mu-ca-kha. 2. śa-cha. 3.yapra-ka-kuṃ. 4. tyabhipre-a. 5. tre vṛttidharma-mu. 6.yā iti nāsti - kuṃ. 7.vartinā-mu. 8.eva itināsti-kuṃ.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 216.

---------------------- ---------------- -----------

yajñapatimate anityapramātvaṃ na svāśrayamātravṛttidharmāvacchinnanānāvṛttikāryatāśrayamātravṛtti / viṣayamātropādhikadharmatvāt / ghaṭajñānatvavat //

--------------------------------------------------------------------------

janyapratyakṣapramātvādeḥ parābhimatāvacchedaka 1 tvasyābhāvenaiva sādhyaparyavasānamiti bhāvaḥ / svapadaṃ 2 samabhivyāhṛtaparam / 3

tena apramātve vyabhicāravāraṇāya viṣayamātropādhiketi hetau viśeṣaṇam / apramātvasyānanugatapittādidoṣajanyatāvacchedakadharmāvacchinnanānāvṛttikāryatāśrayamātravṛttitvena vipakṣatvepi bhramaviṣayatadabhāvaghaṭitatvena hetvabhāvāt / viṣayopādhiketyuktāvapyuktadoṣātādavasthyānmātretyuktiḥ / viṣayopādhikatve sati taditarānupādhikatvaṃ hi tadarthaḥ / tatra jñānānyataditarānupādhiketyartho dhyeyaḥ / tena ca pramātvasya viṣayetarajñānopādhikatvādisiddhiḥ dṛṣṭānte sādhanavaikalyāmiti śaṅkānavakāśaḥ / viṣayapadaṃ ca svaviṣayaparam / tena ghaṭapaṭānyataratve

jñānaviṣayaghaṭapaṭamātropādhikaheturiti svāśrayamātravṛttighaṭatvapaṭatvāvacchinnanānāvṛttikāryatāśraya eva vartamāne sādhyābhāvādvyabhicāra iti śaṅkānavakāśaḥ / yadvā viṣayatayopādhitvavivikṣāyā agre 4 spaṣṭatvātsveti na deyam / tāvatoktasthale vyabhicāranirāsāt //

ghaṭajñānatvavaditi // tatra tadvyāpyasya kāryatāvacchedakasya kasyacidabhāvāt svāśrayamātravṛttidharmāvacchinnakāryatāśrayamātravṛttitvābhāvarūpasādhyamasti / na ca tatrāpi ghaṭapratyakṣaṃ dhaṭānumititvamityādireva

tadvyāpyostīti śaṅkyam / ghaṭapratyakṣatvādyavacchinnakāryatāpratiyogikānugataikakāraṇābhāvānna ghaṭapratyakṣatvādikamavacchedakam /

--------------------------------------------------------------------------

1. tvābhā-kuṃ. 2. ca-mu.a. 3.teneti nāsti-kuṃ. 4. sphudatvāt-mu.

--------------------------------------------------------------------------

uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 217.

---------------- ------------ ---------

tattatprāgabhāvanirūpitakāryatāśraya 1 tvena bādha iti śaṅkānirāsāya nānāvṛttītyuktam / 2 nātrāsiddhiḥ / pramātvasya viṣayamātropādhikatvāt //

na ca viṣayajanitaṃ jñānaṃ pratyakṣamiti mate pratyakṣajñānatve vyabhicāra iti vācyam / viṣayasya viṣayatayopādhitvasya vivakṣitatvāt / pratyakṣajñānatve ca tasya janakatayopādhitvāt / yathāvasthitārthaviṣakatvarūpe 3 pramātve tu tasya viṣayatayopādhitatvāt /

-------------------------------------------------------------------------

astu vāvacchedaka 4 m / athāpīśvarajñānasādhāraṇaṃ ghaṭajñānaṃ na tanmātravṛttīti bhāvaḥ //

nanu sādhye parānuktaṃ nānāvṛttīti kāryatāviśeṣaṇamadhikaṃ kimarthamupāttamityata āha -- tattaditi // tattatpramāvyaktiprāgabhāvavirūpitakāryatāvacchedakaṃ tattatpramāvyaktitvam / tadavacchinnakāryatā ca tattadvyaktimātraniṣṭhā na tu vyaktidvayaniṣṭhā / tathāca tādṛśakāryatāśrayamātravṛttitvena tadabhāvasādhane bādhaḥ syāt / nānāvṛttītyuktyā tadanyakāryataiva labhyata iti tadāśrayamātravṛttitvābhāvasādhane tu na bādha iti bhāvaḥ //

iti mata iti // viṣayajanyatvaṃ pratyakṣalakṣaṇamiti mata ityarthaḥ -- pratyakṣeti 5 // tatra svavyāpyacākṣuṣatvarāsanatvādidharmāvacchinnanānādhikaraṇaniṣṭhakāryatāśraya -

vṛttitvasyaiva bhāvena 6 vipakṣe viṣayamātropādhikadharmakatva 7 satvāditi bhāvaḥ / apramatvasya sādhyābhavavatvepi hetorevābhāvānna vyabhicāra ityāha -- apramātveti //

-------------------------------------------------------------------------

1.vṛtti-ka. 2.nacā-cha. 3.patvetu-ka. 4.tvaṃ-kuṃ. 5.kṣajñāneti-mu- kṣajñānatveti - a. 6. vatvena - a. 7.syāsiddhatvāt - a.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 218.

----------------------- ------------ ----------

apramātvopādhibhūtaṃ viṣayānyathātvaṃ tu nāpramāyā viṣaya iti 1 nāpramātve vyabhicāraḥ//

bhrame pittā 2 diriva pramāyāma 3 nugatā eva guṇā hetava iti mate / saṃśayottarapramātvaṃ

satyaviśeṣadarśanatvānacchinnakāraṇatāpratiyogikakāryatānavacchedakaṃ

asatyaviśeṣadarśana 4 janyavṛttitvāt jñānatvavat / saṃśayottarapramā viśeṣapramājanyā na / tāṃ vināpyupapannatvāt bhramavat / atrāsiddhiḥ prāgevoddhṛtā /

---------------------------------------------------------------------------

iti mata iti // virodhyanumānaṃ svatastvasādhakamucyata iti yojyam / saṃśayādyuttarapramāyāṃ viśeṣapramā guṇa iti vādinaṃ pratyāha -- saṃśayeti // etacca siddhasādhanatāvāraṇāya viśeṣaṇam / saṃśayottarapramāviśeṣadarśanajanyā netyevoktau jñānavaditi dṛṣṭāntoktau ca tatra sādhyahīnatayā syādatastatra pramātvamityuktiḥ -- satyeti // yathārthetyarthaḥ / asatyamayathārthaṃ yadviśeṣadarśanaṃ karādau caraṇādibhramarūpaṃ tajjanyasaṃśayottarapramāvṛttitvādityarthaḥ //

nanu saṃśayottarapramāyāṃ na sarvatra viśeṣapramāhetuḥ / karādau caraṇādibhramajanyasaṃśayottarapramādibhinnasthala evetyatastadanurodhenāpyāha -- saṃśottaraprameti // tāṃ vināpīti // doṣābhāve 5 pyupapannatvādityarthaḥ--atreti // hetudvaya ityarthaḥ -- prāgiti //"karādau

caraṇādibhramajanya"ityadinā"evaṃ bhramottarapramāyāmapi"ityādinā ca granthe nānanugataguṇabhaṅgaḥ evetyarthaḥ //

---------------------------------------------------------------------------

1.napra-cha. 2.daya-ga. 3.nanu-ca-cha-ga-ka. 4.janyapadaṃ na -kha. 5.venāpyu-a.

---------------------------------------------------------------------------

uttau-svatastve-nuni) prāmāṇyavādaḥ pu - 219.

------------------ ----------- -------------

bhūyo 'vayavendrisannikarṣo na pramāyā 1 masādhāra 2 ṇakāraṇam / bhramajanakatvāt / manaḥsaṃyogavat / pramā 3 bhramasādhāraṇakāraṇātiriktakāraṇā 4 janyā / bhramadharmikānyābhāvāpratiyogitvāt / ananyathāsiddhatadanvayavyatirekānuvidhānarahitvācca / bhramavat //

---------------------------------------------------------------------------

bhūyo 'vayendriyasannakarṣo guṇa iti pakṣanirāsakamanumānamāha -- bhūya iti // atrāpyasiddhiḥ pītaḥśaṅkha ityādibhramajanakatvādyuktyā prāgevoddhṛteti bhāvaḥ //

pramā jñānahetvatiriktahetujanyeti pracīnānumānasya pratyanumānamāha --- prameti // atiriktakāraṇapedana guṇo doṣābhāvaścābhimataḥ / bhramadharmiketyādihetorapyasiddhiḥ /"bhramepi dharmyaṃśapramāyāṃ"ityādinā prāgevoddhṛteti bhāvaḥ //

tārkikamatepya 5 tyantābhāvasyāvyāpyavṛttitvena bhrame pramātvattadatyantābhāvayoraṃśabhedena satvepyanyonyābhāvasyāvyāpyavṛttitvābhāvena 6 pramānyonyābhāvasyāvyāpyavṛttitvābhāvena 6 pramānyonyābhāvasya bhrame sarvathaivābhāvāditi bhāvaḥ -- ananyatheti / atrāpi guṇānāṃ virodhidoṣanirāsopayogasyoktatvānnāsiddhiriti bhāvaḥ //

---------------------------------------------------------------------------

1.asā-kuṃ. 2.ṇaṃ-ka-ca-kha-cha. 3.nabhra-mu-ca-cha-ka-kha. 4.ṇaja-mu-ca-cha-ka-kha. 3.apipadaṃ na -mu-a. 6.etannāsti-mu-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra. paricchedaḥ pu - 220.

---------------------- ------------- ----------

atra sarvatrāpi hetūcchittireva bādhiketi nā prayojakateti dik /

etadapyuktam"anyathetyādinā"// uktasādhyāni vinoktahetūnāṃ pakṣe 'vasthityayogādityarthaḥ //

1 utpattau svatastve 2 'numānāni // 16 //

---------------------------------------------------

digiti // pramā guṇajanyā na bhavati pramātvādīśapramāvat / 3 pramā doṣavirodhijanyā na bhavati pramātvā 3 dīśapramāvadityādirūhanīya iti bhāvaḥ //

utpattau svatastve 'numānāni // 16 //

--------------------------------------

apramāyāṃ tvadanyathāsiddhānvayavyatirekitvāddoṣaḥ kāraṇam / kvacitsādṛśyādike doṣe satyapi ------

-------------------------------------------------------------------------

nanu pramāyāṃ guṇasyeva bhramepyanvayavyatirekavyabhicārādbhramavirodhiguṇanirāsādāvupakṣayenānyathāsiddheśca doṣo na heturiti sopi svataḥ syādityataḥ"paratoprāmāṇyam"iti tatvanirṇayādyuktapramāmāṇyasya paratastvaṃ sādhayitumuktadoṣaṃ nirasyanbhrame doṣasya hetutvamāha --apramāyāntviti /. hetorviśeṣyāsiddhim -- nirāha -- kvaciditi//

---------------------------------------------------------------------------

1.iti 2.syānu-mu.ca-kha. 3. etannāsti-a.

---------------------------------------------------------------------------

aprāmāṇyasya paratastvam) prāmāṇyavādaḥ pu - 221.

-------------------- ---------- ----------

-- bhramānutpattirasaṃsargāgrahādihetvantaravaikalyāditi nānvayavyabhicāraḥ / visaṃvādiśukādivākyepi doṣasyoktatvānna vyatirekavyabhicāropi //

na ca pramāyāṃ guṇaḥ pratibandhakasya doṣasyevāpramāyāmapi doṣaḥ pratibandhakasya guṇasya doṣābhāvasya vā nirāsaka ityanyathāsiddha ityaprāmāṇyamapi svataḥ syāditi vācyam /

-------------------------------------------------------------------------

"kāraṇe satyapi kāryānutpādasya sāmagryabhāvenopapatteḥ"iti tatvanirṇayaṭīkāṃ hṛdi kṛtvāha -- asaṃsargāgrahādīti // viśeṣādarśanādirādipadārthaḥ //

etena yādṛcchikasaṃvādinyapi doṣasya vyabhicāro nirastaḥ / tatra viṣayāsatvādisahakārivirahāt //

uktatvāditi // bhūyo 'vayavendriyasannikarṣādihetutvabhaṅge"

tatrāpyanityavākyadoṣasya vivakṣitārthatatvajñānābhāvasya"1 cetyādinoktatvādityarthaḥ / ananyathāsiddhetyādihetorviśeṣaṇāsiddhimāśaṅkya nirāha -- naceti / pratobandhakasyeti // pratibandhakasyeti // pramāpratibandhakasya doṣasya yathā nirāsakastathāpramāpratibandhakasya guṇasyetyarthaḥ //

doṣasyānyathāsiddhiṃ vadatā hi guṇasya pratibandhakatvamupetya tadabhāvasya bhrame kāraṇatvaṃ vā pramāyāṃ doṣābhāvasyeva prayojakatvaṃ 2 vā vācyaṃ / ādye bhramasya na svatastvāpattiḥ / dvitīye kiṃ guṇābhāva eva prayojakor'thottejakābhāviśiṣṭaguṇaḥ pratibandhakaḥ tadabhāvaśca prayojaka iti vā nādyaḥ /

-------------------------------------------------------------------------

1.syavāi-kuṃ-syeve-a. 2.'vā' iti nāsti - mu.

-------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 222.

----------------------- --------------- ---------

pītaḥśaṅkhaḥ ityādipratyakṣe bhūyo 'vayavendriyasannikarṣe 1 śaṅkhatvādiviśeṣadarśanādirūpe gandhaprāgabhāvāvacchinno ghaṭa 2 ityānumāne satyaparamārśarūpe ghaṭostīti vaktavye paṭostīti vākya 3 janyajñāne vivakṣitārthatatvajñānarūpe ca guṇe satyapi pittabādhapramādarūpeṇa doṣeṇa bhrametpādanena doṣasya guṇanirāsopakṣīṇatvāyogāt / svā 4 bhāvanirāsopakṣīṇatvenānyathāsiddhau ca sahakārimātrāpalāpaprasaṅgāt //

-------------------------------------------------------------------------

vyabhicārāditi bhāvenāha -- pītaḥśaṅkha ityādinā // viśeṣadarśanādirūpa iti // pītatvādyasaṃsargagraha ādipadārthaḥ / saptamyantarūpapadānāṃ guṇapadenānvayaḥ //

nanu kvacit kiścadguṇa ityananugaṇapakṣe pītaḥśaṅkhaḥ ityādau viparīta 5 pratyakṣādireva taścadanyo guṇaḥ / sa tatra vadantaṃ pratyāha --

gandheti //

6 yadvā viśeṣapramā guṇa iti mate vyabhicāroktiriyamityupetya pratyakṣādibhramatrayepi guṇābhāvavyabhicāroktiriyamiti bodhyam //

pitteti // pratyakṣe pittaṃ anumāne bādhaḥ śābde pramādo doṣaḥ iti vivekaḥ/ doṣābhāvasya vā nirāsaka ityetannirāha -- sva 7 bhāveti // sahakārīti // daṇḍacakrāderapi svā 8 bhāvanirāsopakṣayeṇa mṛtpiṇḍa eka eva heturna kaścidapīti

syādityatiprasaṅga ityarthaḥ/

--------------------------------------------------------------------------

r1.ṣa-cha-ga-ku. 2.ṭo-gandhavān pṛthivītvādityā -mu-ca. 3. jajñāne-ca-ha-ka. 4.svabhā-cha. 5.tāpra-kuṃ. 6.yadvā doṣapra-a. 7.svābhā-kuṃ 8.svabhā-mu.

---------------------------------------------------------------------------

aprāsya-pastvaṃ) prāmāṇyavādaḥ pu - 223.

------------ ------------ -----------

nanu tathāpyautsargikasyāpramāṇyasya kvacidguṇaḥ pratibandhakaḥ / pītaḥśaṅkha ityadau tu viṣayāsatvamṛtejakam / tvanmate yādṛcchikasaṃvādililiṅgābhāvasādau pramāpratibandhakasya doṣasya viṣasatvamiveti cenna / ayathārthadhūmajñānena jñāpanīyasya vahnerdaivātsatvavadguṇena jñānanīyasya śvaityādeḥ śaṅkhe satvena 1 viṣayāsatvasyābhāvāt / āropyapītatvāsatvasya ca doṣāpagamadaśāyāmapisatvena tadāpi bhramāpātāt //

---------------------------------------------------------------------------

dvitīyakalpepyuttejakaṃ kiṃ viṣayāsatvamatha pittādidoṣaḥ / ādyamāśaṅkate -- nanviti // autsargikasyeti // kāraṇagatasahajaśaktijanyasyetyarthaḥ -- kviciditi // pramotpattisthala ityarthaḥ -- uttejakamiti // tathāca tadabhāviśiṣṭaguṇābhāvoprāmāṇye prayojaka ityuktasthaleṣu tadabhavādeva pramāyā abhāve kāraṇagatasahajaśaktyai 2 vāpramotpādo na doṣarūpahetubalena / doṣastu tatrāvarjanīya sannidhireveti bhāvaḥ -- tvanmata iti //"yādṛcchikasya 3 viṣayasatvasyottejakatvene 4"tyādinā doṣābhāvahetutvabhaṅge tathokteriti bhāvaḥ//

viṣayāsatvamityatra viṣayapadena guṇena jñāpyo viṣayo abhimataḥ uta bhramaviṣaya iti vikalpyādyaṃ nirāha -- ayathārtheti // dvitīyaṃ nirāha -- aropyeti // tadāpīti // pratibandhakasya guṇasyottejakayuktatvenottejakābhāvaviśiṣṭaguṇābhāvasya satvāditi bhāvaḥ //

--------------------------------------------------------------------------

1. ayaṃ granthaḥ nāsti - kuṃ-kha. 2.vapra-mu. 3. kavi-kuṃ. 4.tvāt i-kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 224.

--------------------- ------------ ---------

astu tarhi pittādi 1 doṣa uttejaka iti cettarhi doṣābhāvaviśiṣṭasya guṇasyābhāvo bhrame2 prayojaka ityuktaṃ 3 syāt // tato varaṃ doṣa eva 4 prayojaka iti lāghavāt / dohe tu nottejaka eva hetuḥ / tasminnasatyapi dāhadarśanāt / bhramasya nāsati doṣe dṛṣṭaḥ //

kiñca yādṛcchikasaṃvādiliṅgaśabdābhāsādijñāne --------

---------------------------------------------------------------------------

dvitīyaṃ śaṅkate - astviti // pittādiri 5 ti // kācakāmalādirādipadārthaḥ -- uttejaka iti // autsargikā 6 prāmāṇyapratibandhakaguṇasyeti yojyam //

doṣa eva prayojaka itīti // nanu pramāyāṃ doṣābhāva iva doṣo bhramaprayojakaścedapi nāprāmāṇyacasya svatastvabhañjaka iti cenna / tadvyatirekaprayojakavyatirekapratiyogitvarūpakulālapitṛsādhāraṇaprayojakatve lāghavatarkeṇāvaśyaṃ prāpte sati pratibandhakhaguṇanirāsopakṣayābhāve coktadiśā siddhe sati prāguktānanyathāsiddhānvayavyatirekahetubalena kāraṇatvameva doṣasya siddhyatīti tātparyam / ata evottaravākye hetupadaprayogaḥ //

dāhadarśanāditi // maṇyādyabhāvasthala iti bhāvaḥ / astu bhramepyevamityata āha -- bhramastviti //

doṣasyānvayavyabhicārāduttejakatayā bhramahetutvamayuktamiti bhāvenāha -- kiñceti / īśvarajñānasya salliṅgaparāmarśarūpatvena yathārthavākyārthajñānatvena guṇatvāṅgīkārātvannayenetyuktam /

---------------------------------------------------------------------------

1.dirde-cha-ka. 2.ma-kuṃ. 3.ktaḥ-cha. 4.tatrottejaka-cha. 5.dīti-kuṃ. 6.kaprā-mu.

---------------------------------------------------------------------------

aprāsya-paratastvaṃ) prāmāṇyavādaḥ pu - 225.

---------------- ------------ ----------

guṇe tva 1 nnayena vidyamāne 2 mannayenāvidyamāne cottejakasya doṣasya satvenautsargikamapramāyāṃ syāt //

nanūttejakasya doṣasya viṣayasatvaṃ pratibandhakamiti cettarhi viṣayasatvābhāvaviśiṣṭo yo doṣastadabhāvaviśiṣṭasya guṇasyābhāvo

bhramaprayojaka

ityuktaṃ syāt / sa ca doṣāpekṣayātiguruḥ / tasmādbhrame 3 arthasyāsatvena sannikarṣā 4 sambhavena tatsthānīyasya doṣasyāvaśyakatvāt / pittādidoṣotkarṣeṇa bhramotkarṣadarśanāt / ananyathāsiddhānvayavyatirekitvāccāpramāyāṃ doṣo heturityaprāmāṇyaṃ parata eva //

uktaṃ hi bhagavatpādaiḥ /"parato 'prāmāṇyaṃ"iti /

---------------------------------------------------------------------------

bhramasādhāraṇyena hetutayā gu 5 ṇatvenāhetutvānmannayenāvidyamāna ityuktam -- autsargikaṃ jñānajananaśaktiprayuktamityarthaḥ / siddhānte tu satyapi doṣe bhramarūpakāryānutpādau hetvantaravaikalyādityuktatvānnānvayavyabhicāra iti bhāvaḥ //

nanvevaṃ satyapyuttejake kāryānutpāde hetvantaravaikalyanimittakaḥ viṣayāsatvarūpahetvantarasāpekṣajanyatvāttasyeti bhāvena śaṅkate -- nanviti // tasmāditi // doṣasya guṇanirāsopakṣayābhāvādityarthaḥ / tāvatā kathaṃ bhramahetutvamityato hetutrayamāha -- bhrama ityādinā // uktaṃ hīti //

---------------------------------------------------------------------------

1.tvanva-cha. 2.'mannayenāvidyamāne ' itināsti-cha. 3.viṣayasyāsa-cha-ka. 4. bhinnaṃ padaṃ -kuṃ-ka-kha. 5. ṇenāhetutvanvayenāvi - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.piricchedaḥ pu - 226.

----------------------- --------------- ----------

parataḥ avavādāt na tu prāmāṇyamiva svataḥ utsargata ityarthaḥ //

1 aprāmāṇya 2 patatastvam // 17 //

---------------------------------------------------------------------------

viṣṇutatvanirṇaya ityarthaḥ //

aprāmāṇyasya paratastvam // 17 //

-------------------------------------------------------------------------

karaṇagasya yathārthajñānasādhanatvarūpaprāmāṇyasya tu jñānajanakatvagrāhakamātragrāhyatvarūpaṃ jñaptau svatastvam / ayathārthajñāna 3 sādhanatvarūpāprāmāṇyasya 4 tu jñānajanakatvagrāhakamātrāgrāhyatva 5 rupaṃ paratastvam /-------------------------------------------------------------------------

nanvastvevamuktadiśā jñānaprāmāṇyasyotpattijñaptyoḥ svatastvamathāpi svataḥ pramāṇairāmnāyairityuktirayuktā / tatpramāṇyasyotpattau 6 svatastvepi jñaptau paddhatyuktadiśā tadabhāvādityata āha -- karaṇeti // svatastvasya spaṣṭatvāya yathārthajñānasādhanatvarūpeti prāmāṇyaṃ viśeṣitam -- jñāneti // jñānajanakatvagrāhakaṃ ca rūpādijñānaṃ karaṇasādhyaṃ kāryatvācchidādikāryavadityādyanumānaṃ vā cakṣurādi jñānajanakamityādivākyaṃ vā tanmātragrāhya 7 tvarūpamityarthaḥ / jñānajananaśaktereva pramājananaśaktitvāditi bhāvaḥ //

"apramāṇyaṃ tathānyata"ityanuvyākhyāne"paratoprāmāṇyam"iti tatvanirṇaye cokterāha -- ayathārtheti // mātretyuktyā sūcitamadhikaṃ grāhakaṃ vyanakti -- doṣāditi //

---------------------------------------------------------------------------

1.ityapra-cha. 2.syapa-ga-kha.ka. 3.janakatva-cha. 4.tu-itina -kha. 5.tvaṃpara-cha-ga-kha-ka. 6.svatastvepi jñaptau' itināsti-kuṃ. 7.hya rū - kuṃ.

-------------------------------------------------------------------------

karaṇaprāmāṇyasya svatastvam ) prāmāṇyavādaḥ pu - 227.

--------------------------- -------------- ----------

doṣādijñānaṃ vinā bhramajanakatvasyājñānāt //

yā tu paddhatau"karaṇaprāmāṇyajñaptistu parata eva / indriyaliṅgaśabdānāṃ yathāyathamanumānatvasya 2 tvanumānavedyatvāt"

ityuktiḥ sā karaṇagrāhaka 3 mātragrāhyatvarūpaṃ svatastvaṃ netyabhipretya //

ata eva sudhāyāṃ"karaṇānāṃ 4 tu jñaptau svatastvaṃ 5nāstyeva"ityādinā paddhatyuktama 6 pakṣamuktvā"athavā jñānajanakatvaṃ yena gṛhyate tata eva yathārthajñānajanakatvasya tadīyasya grāhyatvaṃ svatastvam"iti pakṣāntaramuktam //

--------------------------------------------------------------------------

karaṇagakatakācākāmalāsiddhyavyāptibhramapramādādidoṣāṇāmajñāne visaṃvādājñāne ca bhramajanakatvājñānāt / pūrvoktadiśā jñānajanakaśakteḥ sahajatvepi bhramajananaśakteḥ kācādikaraṇagatadoṣāhitvena jñānajananaśaktya 7 pramājananaśaktyorbhedena jñānajananaśaktigrāhakamātreṇa bhramajananaśaktergrahaṇāyogāt / doṣādijñānānuvidhānācca bhramajananaśaktigrahasyeti bhāvaḥ //

svatastvokteḥ pramāṇapaddhativirodhamāśaṅkya tadabhiprāyamāha -- yātviti // sudhāyāmiti // jijñāsādhikaraṇe pratyakṣavacca prāmāṇyamityatretyarthaḥ //

---------------------------------------------------------------------------

1.kṣave-mu. 2.tattadanumā-kuṃ. 3.mātrapadaṃ na -mu-ca. 4.'tu' iti nāsti-kuṃ. 5.netyādinā -mu-ca. 6.ktapa-ca. 7.ktibhrama-kuṃ.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 228.

--------------------- ------------ ----------

utpattau svatastvaṃ tu karaṇagatāyāḥ yathārthajñāna 1 jananaśakteḥ karaṇagatā yā karahetvāsāsāditā sahajā jñānajananaśaktistaddhatsahajatvaṃ va tadabhinnatvaṃ vā / apramājananaśaktistu na sahajā kintu doṣāhitetyaprāmāṇyaṃ parata iti dik //

---------------------------------------------------------------------------

"kāraṇānāṃ ca jñānajananaśaktyaiva tadyāthārthyajanakatvaṃ svatastvam"iti sudhoktiṃ dvedhā vivṛṇvannāha -- utpattāviti // karaṇagatasya prāmāṇyasyetyanukarṣaḥ / śakterityasya sahajatvamityādinānvayaḥ -- karahetviti // etacca janyakaraṇābhaiprāyam na tvapauruṣeyavedābhiprāyam / śaktirbhedamupetya tadvatsahajatvamityuktiḥ doṣeṇa pramāśaktipratibandhepi jñānaśakterapratibandhanirvāhārthā / śakterekatvepi viṣayabhedena pratibandhāpratibandhayorupapatteḥ //

sudhoktisvārasyānurodhenāha -- tadabhinnatvaṃ ceti //"vākyagate hi doṣāstasya yathārthajñānanaśaktiṃ pratibadhya viparītajñānajananaśaktimāvirbhāvayanti"iti tatvanirṇayaṭīkāyāṃ vākyapadaṃ indriyādīnāmautsargikī śaktiḥ prāmāṇyajanane doṣāpavādādityādisudhānurodhādupalakṣaṇamupetyāha -- aprameti // karaṇagatetyanukarṣaḥ -- doṣāhiteti //

nanu yadi pramājananaśaktiḥ jñānajanakatvagrāhakamātragrāhyā tarhi bhramajananaśaktirapi tathāstam 3 doṣādijñānānuvidhānāt 3 / sā paragrāhyā cet pramājananaśaktirapi guṇadoṣābhāvajñānānuvidhānāttathaiva syāt / apramājanakatvaśaṅkā 4 dirūpavirodhinirāsopakṣīṇaṃ taccet doṣādijñānānuvidhānamapi tathā syāt /

--------------------------------------------------------------------------

1.janakatva-kha. 2.jñānapadamadhikaṃ-kuṃ. 3.etāvannāsti-kuṃ. 4.ādirūpeti

nāsti - mu.

---------------------------------------------------------------------------

ka-prāsya-svastvaṃ) prāmāṇyavādaḥ pu - 229.

---------------- -------------- ---------

tathā yadi bhramajananaśaktirdeṣāhitā 1 tarhi pramājananaśaktirapi guṇāhitā syāt / tasyāḥ sahajatve bhramajananaśaktirapi tathā syāt / yadi doṣānvayavyatirekabalāt bhramājananaśaktirdeṣādhīnā tarhi guṇānuvidhānātpramājananaśaktirapi guṇādhīnā syāt / guṇānāṃ virodhidoṣanirāsopakṣayeṇānyathāsiddhau doṣāṇāmapi virodhiguṇanirāsenānyathāsi 2 ddheḥ sāmyāt / guṇābhāvasahakutasya karaṇasya bhramajanakatve 3 na karaṇāprāmāṇyasya paratastve doṣābhāvasahakutasya pramājanakatvātpramājanakatvaṃ parata eveti syāt / doṣābhāvasya prayojakatvameva na pramājananaśaktyādhāyakatvaṃ tarhi guṇābhāvasyāpyevamiti samamiti cenna /

jñānaprāmāṇyāpramāṇyasvatastvaparatastvayoruktasādhakakalāpasyāśeṣasyāpi karaṇapramāṇyāprāmāṇyasvatastvapararatastvayoranusandheyatvāt / abhyāsadaśāsthale guṇādyanusandhānābhāvepi pramājanakatvajñānānubhavena vyabhicārāt / pītaḥ śaṅkhaityādibhrame viśeṣadarśanādirūpe guṇe satyapi pittādikaraṇadoṣeṇa bhramotpādanena guṇanirāsopakṣīṇatvāyogādityāderuktatvāditi bhāvenāha -- digiti//

tathāhyanumānāni / pramājananaśaktiḥ jñānajanakaśaktigrāhakamātragrāhyā tadanyāgrāhyatve sati grāhyatvāt saṃmatavat / yathārthajñānajanakatvaṃ jñānajanakatvahetvadhīnaṃ na / jñānajanakatvādhikaraṇamātravṛttitvāt jñānajanakatvavadityādirūpeṇa dhyeyāni / bhramajanakepi dharmyaṃśe pramājanakatvābhāvānnāsiddhiḥ / bhramajanakatve ca yāvajjñānajanakatvādhikaraṇe vṛtyabhāvānna vyabhicāraḥ -- apramāṇyamitīti // karaṇagatāprāmāṇyamityarthaḥ //

---------------------------------------------------------------------------

1.tarhīti nāsti-mu. 2.ddhiḥ -mu. 3.saptamyantaṃ -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 230.

---------------------- ------------- -----------

etadapyuktam /"parato 'prāmāṇya"miti // tasmātprāmāṇyasya svatastvādapauruṣeyopi vedaḥ pramāṇameva //

karaṇaprāmāṇya 1 sya svatastvam // 18 //

----------------------------------------

prāmāṇyavādaḥ samāptaḥ.

---------------------------------------------------------------------------

nanu kathaṃ 2 vedāsyāpauruṣeyatvaṃ / tatra pramāṇābhāvāt / vākyatvādyanumānena

"chandāṃsi jajñire"ityādiśrutyā"pratimanvantaraṃ caiṣāṃ śrutiranyā vidhīyate"/

---------------------------------------------------------------------------

evaṃ na vilakṣaṇatvā 4 dasyeti nayasiddhaṃ svataḥ pramāṇairitiślokoktaṃ prāmāṇyasvatastvaṃ samarthya adhunā vilakṣaṇā 4-5 diti hetorapauruṣeyatvarūpavailakṣaṇyavatvādityarthāntaropagamena brahmasūtrābhimatamādivarjitairiti ślokoktamapauruṣeyatvaṃ sādhayituṃ maṇikadādyuktamāśaṅkate -- nanviti // vākyatvādītyāpadārthavyaktiragre paroktānumānakhaṇḍanaprastāve jñeyā / maṇyādyudāhṛtaśrutismṛtī cāha -- chandāṃsīti // -----------------------------------------------------------------------

1.ṇyasya-cha. 2.masyā-cha. 3.tvagu-kuṃ. 4.ayaṃ granthaḥ nāsti-a. 5.ṇatvādi-mu.

---------------------------------------------------------------------------

vedāpauruṣeyatve anumānāni) vedāpauruṣeyatvavādaḥ pu - 231.

------------------------- ------------------- ------

ityādismṛtyā ca pauruṣeyatvasiddheśce 1 ticeducyate / jyotiṣṭomasya svargasādhanatvaṃ vedatātparyaviṣayo vā pauruṣeyaśabdetarapramā 2 ṇakaḥ ----

---------------------------------------------------------------------------

"na cāpauruṣeyaṃ vākyameva nāstīti vācyam / tadabhāve sarvasamayābhimatadharmādyasiddheḥ"iti viṣṇutatvanirṇayavākyasūcitānāṃ"dharmādharmasvarganarakādikaṃ pramāṇopetaṃ vastutvā"dityādinā jijñāsādhikaraṇasudhoktasāmānyapariśeṣaniṣkarṣabhūtānāmuktyā pramāṇābhāvāditi hetuṃ tāvannirāha -- jyotiṣṭomasyeti //

viśiṣyaivaṃ pakṣanirdeśe tadbodhakaivākyasyāpauruṣeyatvāsiddhirna tu sarvasyāpi vedasyetyataḥ sāmānyapakṣanirdeśamāha -- vedeti // yadvā"yaḥ śabdo vaktrā yadicchayā prayuktaḥ sa tatpara iti tadicchayā vaktṛprayuktaśabdagocaratvameva śabdatātparyaviṣayatvamitivedatatātparyaparyālocanayā tasya pauruṣeyatvam"iti maṇikṛduktikhaṇḍanāya vedatātparyaviṣaya iti sāmānya 3 pakṣanirdeśaḥ / yadvā asminpakṣe sapramāṇakatvāditi heturvastutvādihetunā prasādhyāṅgaka iti bhāvenāha -- vedeti //

āpātapratipādye bādhavāraṇāya -- tātparyeti // laukikaśabdatātparyaviṣaye bādhavāraṇāya vedeti //

nanu koyaṃ vedo nāma (1) yadi vedapadārtho vedastarhi itihāsapurāṇatātparyaviṣaye bādhaḥ /"itihāhapurāṇaḥ pañcamo vedānāṃ vedaḥ"iti tayorapi vedapadārthatvāt / (2) nāpi vedaśabdamukhyārtho vedaḥ / mukhyatvaprayojakapravṛttinimittasyetihāsādivyāvṛttisyānirūpaṇāt / ( 3) nāpi śākhāsamudāyo vedaḥ /

---------------------------------------------------------------------------

1.riti-kuṃ-ga. 2.pakaḥ-kha. 3.nyena-mu.

---------------------------------------------------------------------------

nyādīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 232.

---------------------- ------------- ---------

pauruṣeyaśabdāpramāṇakatve sati sapramāṇakatvāt / yadyadapramāṇakatve sati sapramāṇakaṃ tattaditarapramāṇakam /

---------------------------------------------------------------------------

śākhāyāḥ 1 vedaikadeśatvenānyonyaśrayāt / (4) nāpi sandigdhakartṛkaṃ vākyaṃ vedaḥ / vādiprativādinorniścayāt / madhyasthasandehena pakṣātāvacchedakakaraṇe anyonyāśrayāt / vādiprativādyanumānāntarabhāvitvānmadhyasthasandehasya / (5) nāpi pramāṇaśabdo veda iti yuktam / bhāratādau gatatvāt / (6) nāpi yathārthavākyarthajñānājanyapramāṇaśabdo veda iti / paramate 'prasiddheḥ / pramāṇaśabdamātrasya tādṛśeśvarajñānajanyatvāt / (7) na ca janyayathārthavākyārthajñānajanyapramāṇaśabdo veda iti yuktam / saṃvādiśukabālādivākyepi gatatvena bādhāpatteḥ / siddhāntimate

nityajñānavyāsapraṇītabhāratādāvapi gatatvācceti cet //

ucyate /"(8) śabdatadupajīvipramāṇātiriktapramāṇajanyapramityaviṣayārthakatve sati śabdajanyathārthavākyārthajñānajanyapramāṇaśabdatvaṃ vedatva"miti maṇyuktarītyā vā (10)"kramā 2 viśiṣṭāvarṇā vedaḥ"iti sudhoktadiśā vā (11) vakṣyamāṇadiśā sākṣāddharmādibodhakaśabdo veda iti vā (12) pramākaraṇāmūlakatve sati pramāṇaśabdo veda iti vā ( 13) pūrvatantre vidhimantrādhikaraṇe mantrapadārthoktarītyā veda ityabhiyuktaprayogaviṣayo vā veda iti 3 tanniruktyupapatteḥ /

ādye satyantamātrasya vedasamānārthasmṛtau ga 4 tatvādviśeṣyam / vodārthasya śabdatadupajīvyanumānaviṣayatvādasambhavavāraṇāya śabdatadupajīvipramāṇātiriktetyuktiriti //

---------------------------------------------------------------------------

1.yāṃ-kuṃ. 2.viśeṣaviśi-mu. 3.'iti' ityantaraṃ 'vā' iti vartate-a. 4.ma-kuṃ.

---------------------------------------------------------------------------

vedāpautve-nani) vedāpauruṣeyatvavādaḥ pu - 233.

---------------- ---------------- -----------

vakṣyamāṇarītyā pakṣadharmatābalādapauruṣeyaśabdasiddhiḥ //

apauruṣeyaśabdapramāṇakatvaṃ vā sādhyam / tatra cendriyaliṅgapauruṣeyaśabdāpramāṇakatve sati sapramāṇakatvaṃ hetuḥ /

---------------------------------------------------------------------------

tātparyaṃ ca tatpramitiśeṣatvamityagre vyaktam / tadviṣa 1 yo jyotiṣṭomādirityarthaḥ / sādhye bādhavāraṇāya pauruṣeyetyuktiḥ / svatantrapuruṣapūrvarakaśabdetyarthaḥ / pauruṣeyetaretyevoktau yatkiñcitpratyakṣādirūpapauruṣeyetarapramāṇakatvenāpyupapatteḥ / pauruṣeyaśabda 2 sidhyārthāntaravāraṇāya śabdapadam / pauruṣeyaśabdārthe vyabhicāranirāsāya 3 hetau satyantam / aprayojakatānirāsāya viśeṣyam - yathāsaṃmatamiti // śrotrādyapramāṇakatve sati sapramāṇakaṃ rūpaṃ śrotrādītaracakṣuḥpramāṇakamityarthaḥ //

nanu pratyakṣādipramāṇakatvenāpi sādhyopapatyārthāntaramityata āha -- vakṣyamāṇeti // na cātra hetutrayepi viśeṣaṇāsiddhirityādau vakṣyamāṇadiśā pratyakṣānumānāvedye pakṣe uktarūpasapramāṇakaktvākhyahetoḥ pakṣaniṣṭhatāyā apauruṣeyapramāṇakatvena vinā

paryavasānābhāvāditi bhāvaḥ //

nanu pakṣadharmatābalādapi sādhyaṃ sidhyat 4 vyāpakatāvacchedakadharmaprakāreṇaiva sidhyati natvanyathā / atiprasaṅgādasāmarthyācca

/ anyathā prāmāṇyābhāvasādhyakamaṇyuktavyatirekikhaṇḍanāyogāditi vadantaṃ pratyāha -- apauruṣeyeti //

nanvevaṃ prāguktahetorindriyaliṅgaviṣaye vyabhicāra ityata āha -- tatra ceti // uktarūpasādhya ityarthaḥ / pūrvatrātra ca viśeṣaṇāsiddhinirāsāya pauruṣeyetyuktiḥ /

---------------------------------------------------------------------------

1.yātvajjayo-kuṃ. 2.bdāsi-mu. 3.hetāviti nāsti-mu. 4.pakṣatāva-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 234.

----------------------- ------------- -----------

pūrvavatsāmānyavyāptiḥ / aprasiddhaviśeṣaṇatā tu vyāptau satyāṃ na doṣaḥ / tvanmate abhāvasādhyake 1 vyabhicārekiṇi hetvabhāvena sādhyābhāva 2 rūpasya bhāva 3 sya vyāptigraharūpānumitikaraṇasyevehāpi sādhyaprasiddhiṃ vinaiva 4 sāmānyavyāptigraharūsyānumitikaraṇasya niṣpannatvāt //

na ca tanniṣpattāvapi viśeṣaṇajñānarūpasahakārivirahādanumitirūpaviśiṣṭajñānānutpattiriti vācyam / manmate tasya viśiṣṭajñānāhetutvāt /

---------------------------------------------------------------------------

"āśrayasādhyavyadhikaraṇāsiddhayo na dūṣaṇam"ityādipramāṇalakṣaṇaṃ hṛdi kṛtvāha -- nadoṣa iti //

sā kiṃ sādhyajñāne tannirūpitavyāptigrahāyogādvyāptijñānarūpakaraṇavighaṭakatvena doṣa uta viśiṣṭajñāne viśeṣaṇajñānasya kāraṇatvenānumitirūpaviśiṣṭajñānātpādakatvena sati vahnitvābhāvavadviśeṣyako na samarthapravṛttijanakatvāditi vyatirekeṇītyarthaḥ / uktamatatpūrvaṃ paratacastve prāmāṇyānumityasambhavavāde //

dvitīyamāśaṅkya nirāha -- na ceti // tasyeti // viśeṣaṇajñānasyetyarthaḥ / upapādayiṣyate caitannirvikalpakabhaṅga iti bhāvaḥ /

paramatepyanumityutpādaprakāramāha - tvanmatepīti // viśeṣaṇajñānahetukatvamatepītyarthaḥ- abhāvasādhyaketi // prāguktavyatirekiṇītyarthaḥ//

---------------------------------------------------------------------------

1.kevalavya-mu-ca. 2.vasya-mu-ca. 3.rūpa-mu-ca. 4.sāmānyapadaṃ na -ga.

---------------------------------------------------------------------------

vedāpautve-nuni) vedāpauruṣetvavādaḥ pu - 235.

-------------- ---------------- ---------

tvanmatepyabāvasādhyaka 1 vyatirekiṇīvātrāpyādau sādhyaviśe 2 ṣyikāyā evānumiteḥ sambhavāt //

yadvā vedatvamapauruṣeyavṛtti / taditarāvṛttitve sati vṛttimatvāt / yadevaṃ tadevaṃ / yathā saṃmatam //

---------------------------------------------------------------------------

maṇikṛtā jñaptiprāmāṇyavāde"viśeṣaṇajñānaṃ vinā kathaṃ prāmāṇyaviśiṣṭānumitiriti cet / prathamaṃ na kathaṃ cijjñāne prāmāṇyamityanumityanantaraṃ tenaiva tatreva 3 pramāṇyaviśiṣṭānumitiḥ / abhāvaviśeṣyakapratītyanantaramabhāvavadbhūtalamiti jñānavat"ityukteriti bhāvaḥ / abhāvasiddhidoṣahīnaṃ prayogāntaramāha -- yadvā vedatvamiti // pakṣaniruktiḥ pūrvavatsākṣāddharmabaudhakaśabdatvādirūpeṇa dhyeyā / sādhyasya gaganādivṛttitve bādhādapauruṣeśabdavṛttatvenaiva paryavasānāmiti bhāvaḥ / hetau tadatyapauruṣeyaparāmarśaḥ / satyantamātrasyāvṛttimadgaganādau vyabhicāranirāsāya viśeṣyam / ghaṭatvādau tannirāsāya satyantam // na ca siddhānte --

"ekatrāpyanavasthasya sarvatrāvasthitiḥ katham"

ityadinā vaiśeṣikanayānuvyākhyāne gaganādervṛttimatvokterviśeṣyaṃ vyarthamiti śaṅkyam / asati śaśaśraṅgādau svamate vyabhicāravārakatvāt //

vṛttimatvaṃ ca samavāyādivṛttyepi jñeyam / tena jagadādhāratāprayojakasambandhenedānīṃ vedatvamidānīṃ ghaṭatvamityādipratītyā

kālepi vedatvādervṛttimatvenārthāntaratvaṃ hetau viśeṣyavaiyarthyamiti ca śaṅkānavakāśaḥ //

yadevamiti // yadyaditarāvṛttitve sati vṛttimat tattadvṛtti /

---------------------------------------------------------------------------

1.kekevala-kuṃ-ca. 2.ṣya-mu. 3. eveti nāsti-kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇcvam ( pra.paricchedaḥ pu - 236.

----------------------- -------------- ---------

na yātra hetutrayepi viśeṣaṇāsiddhiḥ / vedārthe 1 dharmā 2 dharmādāvasmadādipratyakṣasyāvṛtteḥ / īśvarayogipratyakṣayośca dharmādivaddhedaṃ vinā asiddheḥ / dharmādikaṃ kasyacitprratyakṣaṃ vastutvādghaṭavadityādāvadyapi dharmādyasiddhya'nyenyāśrayāt /

---------------------------------------------------------------------------

yathā ghaṭetarāvṛttitve sati vṛttimadghaṭatvaṃ ghaṭavṛttītyarthaḥ / ādye hetau viśeṣaṇāsiddhiṃ na cetyādinā 3 granthenoddhāriṣyan dvitīyahetāvupāttasyendriyaliṅgāpramāṇakatvarūpādhikaviśe 4 ṣaṇsyāsiddhiṃ sudhoktaviśeṣaṇena tāvaduddhārannindriyapedanābhimataṃ pratyakṣaṃ kimasmadādipratyakṣamuteśvarayogipratyakṣe 5 ādye āha -- vedārtha iti tasyaiva vivaraṇaṃ -- dharmetyādi // jyotiṣṭomādirdharmaḥ / antya āha -- īśvareti // asiddheriti // īśvarapratyakṣeṇa yogipratyakṣeṇa vā dharmādikaṃ siddhamityasyāsmadādyapratyakṣatvena vedenaiva tasyāvagantavyatvāt / tathā ca 7 vedeneśvarādipratyakṣaṃ vijñāya tena dharmādisvarūpāvagatyapekṣayā"codanālakṣaṇortho dharmaḥ"iti jaiminyuktadiśā vedenaiva tannirṇayostu kiṃ bakabandhaprayāseneti pratyakṣāviṣayatvaṃ tasyeti bhāvaḥ //

astu tarhyanumānena dharmādigocareśvarādipratyakṣasiddhirityata āha -- dharmādikamiti // prameyatvādi 8 heturādi padārthaḥ -- adyapīti // vedena vinā dharmādisiddhirneti vadantaṃ prati dharmādisādhakatayopanyasteśvarādipratyakṣasādhakānumānopanyāsavelāyāmapi / na kevalaṃ pūrvamityarthaḥ -- anyonyeti //

---------------------------------------------------------------------------

r1.thadha-cha-ga. 2.adharmapadaṃ na -cha-ka. 3.gre uddha-a. 4.ṣyasyā-mu. 5.iti vikalpo manasi nidhāya' ityadhikaṃ-kuṃ. 6.ādapadaṃ nāsti-mu. 7.vedeneti nāsti -mu. 8.hetupadaṃ nāsti-mu.

---------------------------------------------------------------------------

vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 237.

------------------ ------------- ---------

tābhyāmasmadādīnprati dharmādyasiddheśca / iṣṭāpūrtayoḥ prekṣāvatpravṛtyanyathānupapatyā phalavatmātrānumānepyasya yāgahomāderidaṃ phalamityasyātisūkṣmasya viśeṣasyānumānāyogyatvāt //

phalaviśeṣoddeśena jyotiṣṭomādikarmaviśeṣe bahūnāṃ prekṣāvatāṃ pravṛttistu caityavandanādāvivopapannā -- taduktaṃ bhagavatpādaiḥ //

---------------------------------------------------------------------------

dharmādisiddhau tatpakṣīkāreṇeśvarādipratyakṣasādhakānumānasiddhiḥ anumānasiddhau ca tatsiddhapratyakṣeṇa dharmādisiddhirityanyonyāśrayādityarthaḥ //

astu vā vedānumānābhyāṃ dharmādigocareśvarapratyakṣābhyāṃ tathāpyasmadāderanuṣṭhānopayogidharmādiniścayo neśvarayogipratyakṣābhyāṃ sidhyatīti doṣāntaraṃ cāha -- tābhyāmiti // tathācāsmadādijñānopāyo veda evaiṣṭavya iti kimīśvarādipratyakṣopanyāseneti bhāvaḥ //

evamindriyāpramāṇakatvarūpaviśeṣaṇaṃ samarthya liṅgāpramāṇakatvarūpaviśeṣaṇāsiddhimuddharati -- iṣṭeti // dṛṣṭaṃ yāgaḥ pūrtaṃ taṭākādi"anyebhyopīdṛśyate"iti dirghavidhānādiṣṭāpūrtayoriti sādhu -- itya 1 syāpīti // tajjñānasyaivānuṣṭhānopayogitvāditi bhāvaḥ //

pravṛttiviśeṣaṇaviśeṣasiddhirastvityata āha -- phalaviśeṣeti // svargādirūpetyarthaḥ -- caityeti // 2 yathā vedabāhyānāmanekeṣāmadharme ca phalāhetau dharmatvādibhrāntyā pravṛttistathā 3 ndhaparaṃparayopapannā / na tu dharmādisvarūpaṃ

nirṇāyayatītyarthaḥ -- taduktamiti // apauruṣeyavākyatvādanyena pratyakṣeṇānumānena vā dharmādisiddhirnetyetat tatvanirṇaye uktamityarthaḥ // tadabhāve apauruṣeyatvavākyābhāva ityarthaḥ //

---------------------------------------------------------------------------

1. syeti -kuṃ. 2.tathāca-mu. 3.tatparaṃ -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 238.

------------------------ ----------- ------------

"tadabhāve sarvasamayābhimatadharmādyasiddheḥ"/ iti //

na ca pauruṣeyavākyena tatsiddhiḥ / puruṣvajñāna 1 mithyājñāna vipralambhapramādakaraṇāpāṭavā 2 dīnāṃ sambhāvitatvenānāśvāsāt //

tannivṛtyarthamīśvarasya nityasārvajñyādyaṅgīkāre ca tadarthaṃ dharmabodhake śabda evāpauruṣeyatvamātraṃ kalpyatām /

---------------------------------------------------------------------------

evamindriyaliṅgapramāṇakatvarūpaviśeṣaṇasamarthanaparagranthenaivādyasādhye apauruṣeyaśabdasiddhirhetoḥ pakṣadharmatābalādityetadapyupapāditaṃ jñeyam //

yadapyādyādvitīyahetvoḥ pauruṣeyaśabdāpramāṇakatve satīti viśeṣaṇaṃ yacca tṛtīyahetāvapauruṣeyetarāvṛttitve satīti viśeṣaṇam tadasiddhaṃ"na ca pauruṣeyavākyena tatsiddhiḥ / ajñānavipralambhayoḥ prāpte"rityāditatvanirṇayavākyārthavyaktīkaraṇenoddharati - nacetyādinā // pauruṣeyeti / īśvarakṛtetyarthaḥ // jñātvāpi parapratāraṇaṃ vipralambhaḥ / ghaṭostītivācye paṭostītyuktiḥ pramādaḥ -- tannivṛtyarthamiti // puruṣeṣu sambhāvitājñānādidoṣanimittakānāśvāsābhāvasiddhyarthamityarthaḥ -- nityeti // doṣa 3 janyatvena bhramatvanivṛttityarthaṃ nityeti sārvajñyaviśeṣaṇam / śabda evetyatra saptamyantaṃ śabdapadam / ko viśeṣa ityata uktaṃ -- mātramiti // tatra tu sārvajñādikaṃ bahvityagre vyaktam //

---------------------------------------------------------------------------

1.mithyājñāneti -kuṇḍavalitaṃ -kuṃ. 2.ādipadaṃ na -mu-ca. 3.ṣāja-mu.

---------------------------------------------------------------------------

vedāpauruṣetve-nuni) vedāpauruṣeyatvavādaḥ pu - 239.

--------------- ------------------ ---------

arthāpatterutsargataḥ sākṣādupapādakaviṣayatvāt / na tu paramparayopapādakaṃ vaktari sārvajñyādikam / anyathā vedasyāsarvajñyapraṇītatvamaṅgīkṛtyāśvāsārthaṃ tasya sarvajñapraṇītaśabdāntaramūlatvaṃ kalpyaṃ syāt //

taduktaṃ bhagavatpādaiḥ"apauruṣeyavākyāṅgīkāre na kiñcitkalpyam"iti /

---------------------------------------------------------------------------

viśeṣāntaraṃ cāha -- arthāpatteriti // dharmādiniścayarūpasyopapādakapramāṇena vinānupapadyamānasyārthāpattiśabditasya

sākṣādupapādakaṃ hi dharmādipramāpakaśabde

apauruṣetvam / nityasārvajñyādikantu tatra dharmādiniścayakatvopapādakopapādakam / ajñānādidoṣahīnapuruṣakṛtatvaṃ tadupapādakam / tadupapādakaṃ ca sārvajñyamiti paramparayopapādakaṃ bahu ca tatkalpyam / tathācālpatvātsākṣādupapādakatvāttadeva kalpyamiti bhāvaḥ /

nanu loke kvāpi śabde 'pauruṣetvādṛṣṭeḥ paramparā yuktevetyata āha -- anyatheti // evaṃ sākṣādupapādake sambhavati śabdatvaporuṣeyatvayoḥ sahadarśanamātreṇa paramparāśrayaṇa ityarthaḥ - aṅgīkṛtyeti // śabdamātre 'sarvajñapraṇītatvasya loke darśanāditi bhāvaḥ -- taduktamiti // apauruṣeyatvamātrakalpanaṃ laghvityetattatvanirṇaye uktamityarthaḥ //

yadvābhyupetyoktamapauruṣeyatvamātraṃ kalpyatāmiti tadapi na kalpyamevetyetatsaṃmatyuktivyājenāha -- taduktamiti // na kiñciditi / apauruṣeyatvamapi vedakarturaprasiddhereva siddhamiti bhāvaḥ //

vedakartupuruṣagatadoṣahīnatvopapādakavaktṛsārvajñyapratipādakatayā paramparayā dharmādibodhakāpauruṣeyavākyāṅgīkāra iti

bhrāntinirāsāya prakṛtopayogitayārthamāha -- sākṣāditi // sākṣāddharmādibodhaka ityarthaḥ //

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 240.

------------------------ ---------------- ---------

sākṣādbodhake vākye 'pauruṣeyatvamātrāṅgīkāra ityarthaḥ //

kiñcāprāmāṇikānāṃ sārvajñyavipralambhakatvāpramādakaraṇapaṭavopadeṣṭṛtvādīnāṃ vede tatkṛtatvasya ca kalpanīyatve kalpanāgauravaṃ syāt //

na ca sārvajñye 1 naivāvipralambhādisiddhiḥ / sarvajñeśvarāvatāreṣvapi vipralambhādidarśanāt /

---------------------------------------------------------------------------

evaṃ svapakṣe lāghavopapādanena poruṣeyaśabdāpramāṇakatvādirūpaṃ apauruṣeyetarāvṛttitvarūpaṃ viśeṣaṇaṃ ca samarthya parapakṣe vakṣyamāṇānuvyākhyānoktagauravopapādanena ca samarthayate -- kiñceti // yadvā na kiñcitkalpyamityayuktaṃ apauruṣeyatvasya kalpyatvādityatostu tāvadetāvat tathāpi na tavena bahviti bhāvenāha -- kiñceti //

nanu sārvajñyādikaṃ nāprāmāṇikaṃ karyatvādyanumānena siddheḥ / sārvajñyenaiva ca

sarvadoṣahīnatā sidhyati / tathāhi / dharmādisākṣātkāravato na rāgādidoṣāḥ sambhavanti /"avidyākṣetratvamuttareṣām"iti patañjalyuktyā teṣāmajñānamūlatvāt / sarvajñe 'jñānāyogāt / rāgādirahitasya ca tatkāryavipralambhāyogāt / evaṃbhātamahānubhāvasya karaṇāpāṭavāderanāśaṅkyatvāt / jñānī sannajñalokāya kuto nopadiśet / prasiddhavede tadupadeśakalpanasya laghutvāccetyāśaṅkya pratyāha -- na cetyādinā nirasiṣyata ityantena // ādipadena apramādādikaṃ upadeṣṭṛtvaṃ vede tatkṛtatvaṃ ca gṛhyate -- śarīrepīti //

---------------------------------------------------------------------------

1.jñyādi-ca. 2'ādika' iti nāsti -a.

---------------------------------------------------------------------------

vedāpauruṣetve-nuni) vedāpauruṣeyatvavādaḥ pu - 241.

------------------ ------------------- -------

sarvajñasya śarīrepi śarīratvakṛtakaraṇāpāṭavāderavarjanīyatvāt / jñānināmapyupadeśavaimukhyadarśanāt / vede tatkṛtatvaprasiddhyabhāvena tasyāpi kalpyatvāt //

kāryatvādyanumāneneśvara 1 sya sārvajñyasiddhistu nirasiṣyate //

na ca vedādeva tasya sārvajñyādisiddhiḥ / vedaprāmāṇyasyeśvarasārvajñyādisiddhyadhīnatvenānyonyāśrayāt / anyathā buddhādyāgamāttasyāpi sārvajñyādikaṃ siddhyet / taduktaṃ bhagavatpādaiḥ //
"avipralambhastvajjñānaṃ tatkṛtatvādayopi ca / kalpyā gauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tat // iti //

tasmānna viśeṣaṇā 2 siddhiḥ //

---------------------------------------------------------------------------

vede tatkṛtatvaṃ ca gṛhyate -- śarīrepīti // tvanmate sarvajñasyeśvarasya nāsti śarīraṃ upadeśaupayikatayā śarīre 'ṅgīkṛtepītyarthaḥ /jñānināmapīti // siddhānāmityarthaḥ / 3 vyaktametatsarvaṃ tatvanirṇayaṭīkāyām -- anyonyeti // siddhe sārvajñye tatpraṇītatvena vedaprāmāṇyasiddhiḥ tatsiddho ca tena sārvajñyasiddharityarthaḥ//

taduktamiti // jijñāsādhikaraṇānuvyākhyāna ityarthaḥ 3 / tajjñānaṃ dharmādipramitiḥ / tatkṛtatvaṃ tena puruṣeṇa kṛtatvam / ādipadātkaraṇapāṭavādigrahaḥ / jñāpakaṃ

niścāyakaṃ dharmāderityarthaḥ / co yata ityarthe / 4 tat tasmādityarthaḥ /

---------------------------------------------------------------------------

1.rasā-mu-ca. 2.ṇasi-kuṃ. 3.ayaṃ granthaḥ nāsti -a. 4.idaṃ nāsti-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 242.

---------------------- ----------- ---------

yadvā īśvarajñānaṃ na prameti mate vedaḥ kālabhedenāniyatānupūrvīko na doṣāmūlakatve sati pramāmūlakatvarahitatvāt gaganavat / prameti mate doṣāmūlakatve sati pramākaraṇāmūlakatvaṃ hetuḥ //

---------------------------------------------------------------------------

niyataikaprakāratvamapauruṣeyatvamiti sudhoktimanurudhyāha -- yadveti // hetorasiddhinirāsāyoktam -- na prameti // mata iti // guṇajanyasyaiva pramātveneśvarajñānasya tadajanyatvānna prameti mata ityarthaḥ / siddhasādhanatānirāsāya sādhye kālabhedenetyuktiḥ / pūrvottarakalpabhedenetyarthaḥ / niyatānupūrvīka ityuktāvekaprakārānupūrvīkatvasya sādhyatvaprāptau dṛṣṭānte sādhyavaikalyena parasyāprasiddheḥ paroktasādhyanirāsalābhāya ca nañdvayam //

"pratyakṣādipramāṇaṃ vā vipralambhādikaṃ vāsya mūlaṃ nopalabhyata iti prasiddhiviṣayatvaṃ vedatvam"iti tatvanirṇayaṭīkāyāṃ pramāṇapadaṃ pramityarthakamupetya tadarthameva niṣkṛṣya hetumāha -- doṣeti // vipralambhādidoṣetyarthaḥ / bhrāntimūlakavākye pramitimūlakapuṃvākye ca vyabhicāravāraṇāya krameṇa viśeṣaṇaviśeṣyayoruktiḥ -- prametīti // guṇājanyatvepi doṣājanyajñānatvāttadvati tatprakārakatvācca / jñānatvasya pramātvabhramatvānyataravyāpyatayā bhramatvahīnasya pramātvābhāve jñānatvabhāvaprasaṅgācca prameti mata ityarthaḥ //

idānīṃ pramāṇapadaṃ pramitikaraṇārthamupetyāha-- pramākaraṇeti // paramate vedasyeśvarajñānamūlakatvepi tasyājanyatayā karaṇābhāvatsvayamakaraṇatvācca nāsiddhiriti bhāvaḥ //

---------------------------------------------------------------------------

vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 243.

---------------- -------------------- ------------

yadyapyānupūrvyagarbhitasvarūpe gagane śaśvadekaprakārānupūrvikatva 1 mapauruṣeyatvaṃ nāsti / tathāpyaniyatānupūrvīrāhitya 2 rūpaṃ tadastyeva //

yadyapīdamanityādghaṭāderna vyāvṛttam / tathāpi pauruṣevākyāvavdyāvṛttatvāt yadbuddhipūrvakābu 3 ddhipūrvakavākyasādhāraṇaṃ pauruṣeyatvaṃ tadabhāvarūpatvācca na tavdyitirekasādhaner'thāntaram //

---------------------------------------------------------------------------

yadyapyetanmatepi pūrvoktadiśā bhramasādhāraṇopādānādigocarajñānatvenaiveśvarajñānasya sarvatra hetutayā 4 pramātvenāhetutvātprācīnahetūktāvapi nāsiddhiḥ / tathāpyabhyupetyavādena vā pramātvena pramāmūlakatvavivikṣāyāḥ prāganuktervā hetvantaroktiḥ //

paryavasitasādhye sādhyavaikalyāmāśaṅkya nirāha -- yadyapīti // nanūktarūpahetudvayasya ghaṭādāvapi satastatrānityatvene 5 va pakṣepyanityatvenaiva 6 paryavasānasambhavānna śaśvadekapramakārānupūrvīkatvarūpasādhyasiddhiḥ syāt / viśeṣyābhāvamātreṇa viśiṣṭābhāvopapatteriti bhāvenāśaṅkya nirāha -- yadyapīti // pauruṣeyeti // tathāca

puṃvākyavyāvṛttatvasyānupūrvīgatānaiyatyābhāvanimittatvasyaiva vācyatvāt / prakṛtepi pakṣe hetusatvasyānupūrvīyukte tadabhāvena paryavasāne bādhāt / tadgatānaiyatyābhāvenaiva paryavasānamiti bhāvaḥ -- paroktamiti // sajātīyoccāraṇānapekṣoccaritajātīyatvaṃ pauruṣeyatvamiti maṇyuktamitityarthaḥ -- buddhīti // caitrādivākyaṃ buddhupūrvakaṃ śukabālādivākyaṃ cābuddhipūrvakam / tadubhayasādharaṇaṃ yanniyatānupūrvīkatvābhāvarūpaṃ tatparoktamityarthaḥ //

---------------------------------------------------------------------------

1.rūpa-ca-cha-ka-kha. 2.lakṣaṇaṃ -mu-ca. 3.abuddhipūrvaketi nāsti-mu-ca. 4.tatpra-mu. 5.nai-kuṃ-a. 6.pakṣepyanityatvenaina' iti nāsti - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 244.

------------------------ -------------- ------------

yadvā svapratipādyagocarajñānatvāvacchinnakāraṇatāpratiyogikakāryatānāśraya iti sādhyam / tatra bhramamūlakatve sati pramākāraṇāmūlaktavaṃ hetuḥ / apauruṣeyatvapakṣepi vedasya padavalī 1

gocarajñānatvāvacchinnakāraṇatāpratiyogikakāryatāśrayatvāttadabhāvasādhane bādhaḥ / tannivṛttityarthaṃ svapratipādyetyuktam / svapratipādyajñānajanya ityevoktaṃ padāvalīdocarameveśvaraniṣṭhaṃ jñānaṃ vedapratipādyagocaramapi bhavatīti punarapi bādhaḥ / tannivṛtyarthaṃ jñānatvāvacchinnetyādyuktam //

---------------------------------------------------------------------------

vākyārthagocarajñānajanyatvaṃ pauruṣeyatvam iti mate tadabhāvasādhakamanumānamāha -- yadvā sveti // īśvarajñānaṃ prameti mata iti jñeyam / veda ityanukarṣaḥ / svena vedena pratipādyo yortho dharmādiḥ tadgocaraṃ yajjñānaṃ tatvāvacchinnakāraṇatānirūpitā yā kāryatā tadanāśraya ityarthaḥ / gaganameva dṛṣṭānta iti bhāvaḥ //

sādhyagataviśeṣaṇayoḥ kṛtyaṃ vyanakti -- aporuṣeyatveti // vedasyeti // kramaviśeṣaviśiṣṭavarṇānāṃ vedatvātkramasya ca kṛtakatvāt kāryatāśrayatvastīti bhāvaḥ -- ityuktamiti // pratipādyetyuktāvapi padavalītyādiśabdapratipādyatvaṃ padavalya apyastītyuktadoṣanirīsāyaiva svetyapyuktiriti bhāvaḥ //

nanvatrāpyuktasādhyavato gaganaghaṭādito 'vyāvṛttoyaṃ hetusta 2 traivoktarūpajñānājanyatvenaivopapannaḥ san śaśvadekaprakārānupūrvīkatvarūpavivakṣitāpauruṣeyatvaṃ -----

---------------------------------------------------------------------------

1.gocareti nāsti -cha. 2.trayo - a.

---------------------------------------------------------------------------

vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 245.

------------- ------------------ ----------

idamapi sādhyaṃ paroktasya pramāpramā 1 mūlakavākyasādhāraṇasya pauruṣeyatvasyābhāvarūpam //

na ca śukabālādivākye pararītyā vyabhicāraḥ / tasyāpi pakṣatulyatvāt //

yadvā svapratipādyagocarayathārthajñānatvāvacchinnakāraṇatāpratiyogikakāryatānāśraya iti sādhyam / tatra ca pramākaraṇāmūlakatva 2 mātraṃ hetuḥ //

---------------------------------------------------------------------------

3 sādhayatītyarthāntaramityata āha -- idamapīti // paroktasyeti // cirantanoktasyetyarthaḥ -- pauruṣeyatvasyeti // tathāca

pauruṣeyavākyāduktarūpasādhyahīnāvdyāvṛttoyaṃ hetustādṛśajñānājanyatvarūpasādhyamādāya paryavasyannapi parābhimatapauruṣeyatvābhāvarūpatvāttasya nārthāntaram / śaśvadekaprakārānupūrvīkatvamivedamapi pāribhāṣikaṃ kiñcitapauruṣetvamiti bhāvaḥ / evamagrepi //

pararītyeti // tanmate vākyamātrasyeśvarajñānajanyatayoktarūpasādhyābhāvepi tatra hetusatvāditi bhāvaḥ -- pakṣeti // tasyeśajñānajanyatvepi ghaṭādisādhāraṇopādānādigocarajñānatvenaiva tajjanyatayā

svapratipādyagocarajñānatvāvacchinnetyādirūpasādhyasyāpi satvena tadabhāvasaṃmateriti bhāvaḥ //

"vedāḥ śabda 4 janyavākyārthagocarāyathārthajñānajanyāḥ pramāṇaśabdatvāt"iti maṇyuktasādhyasyābhāvasādhakamāha -- yadvāsveti // veda ityanukarṣotrāpi dhyeyaḥ / prāguktameva sādhyapadakṛtyaṃ dhyeyam //

bhrāntavākye uktarūpasādhyasyāpi satvena viśeṣyamātrasyāvyabhicārāddoṣamūlakatvaviśeṣaṇasya vyarthatvamupetyāha -- tatra 5 ceti // 6 niruktasādhya ityarthaḥ /

---------------------------------------------------------------------------

1.bhrama-cha. 2.mātrapadaṃ nāsti -mu-ca. 3.nasā-mu. 4.śabdājanya -mu. 5.tre-kuṃ. ukta - kuṃ.

---------------------------------------------------------------------------

nyādīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 246.

---------------------- --------------- -----------

idamapi sādhyaṃ paroktasya pramāṇavākyamātrāsādhāraṇa 1 pauruṣeyatvasyābhāvarūpam / vipakṣe sarvasamayābhimatadharmādyasiddheruktatvādanukūlatarkāṇāṃ ca vakṣyamāṇatvā nnaprayojakatā //

etena vedasyānāditvarūpamapauruṣeyatvaṃ bādhitaṃ siddhāntavirūddhañca / kramaviśeṣaviśiṣṭānāṃ 3 varṇānāṃ vedatvānnityānāṃ sarvagatānāṃ ca teṣāṃ svataḥ kramasyāyogenābhivyaktigatasyeva tasya vaktavyatvādabhivyakteśca janyatvena tadgatasya 4 kramasyāpi janyatvāt ṭīkāyāṃ"kramasya kṛkatvepi"ityukteśceti nirastam /

kramasya kṛtakatvepyādhunikādhyāpakena svabuddhisthapūrvapūrvādivasīyakramānusāreṇaivottaradivaseṣviveśvareṇāpi svabuddhisthapravāhānādipūrvapūrvakalpīye kramānusāreṇaivottarottaraklapeṣvapi vedasyoccaritatve 5 na svātantryābhāvenā 6 niyatānupūrvī 7 rahitatvādirūpoktatrividhāpauruṣeyatve vādhādyabhāvāt //

---------------------------------------------------------------------------

pūrvavadarthāntaratāvyudāsāyāha -- idamapīti // uktahetūnāmapauruṣeyatvena vināpyupapattimāśaṅkyāha -- vipakṣa iti // eteneti // yadveśvarajñānamityādinoktapakṣatrayeṇetyarthaḥ //

pratijñātaṃ dvayamapi krameṇa vyanakti -- krametyādinā // ṭīkāyāmati // tatvanirṇayaṭīkāyāmityarthaḥ // etenetyuktama vyanakti -- kramasyeti //

---------------------------------------------------------------------------

1.ṇasya-ca-cha-ga-kha. 2.idaṃ hetuvākyaṃ nāsti-kuṃ-ga-ka. prathamaheturnāsti-cha-kha. 3.varṇānāmiti nāsti-kuṃ-ka. 4.kramasyeti nāsti-kaga. 5.saptamyantaḥ-kuṃ-ga-kha. 6.na -ka-ga-cha. 7.katvādi-kha-cha.

---------------------------------------------------------------------------

vedāpautva-nuni) vedāpauruṣeyatvavādaḥ pu - 247.

-------------- ------------------- -----------

uktañca sudhāyām"niyataikaprakāratvamapauruṣeyatvam"iti / etadapyuktaṃ"gauravadoṣeṇa"iti / kramākṛtakatvasyāpyapauruṣeyatvapraveśe gauravadoṣeṇetyarthaḥ //

yadvā veda āptāpraṇītaḥ pramākaraṇāmūlakatvāt / gaganavat śukādivākyavadvā /

---------------------------------------------------------------------------

uktañceti // jijñāsānaye"namānamapi vedānām"ityatra / prakṛtopayogitayā arthamāha -- kramākṛtakatvasyeti //

"vedaḥ āptapraṇītaḥ vedatvāvdyātirekeṇe laukikavākyavat"iti paroktasya pratyanumānamāha -- yadvāveda iti // vākyārthapramāvatve sati vipralambhādidoṣahīno hyāptaḥ / tadapraṇīta ityarthaḥ / bhrāntāpraṇītatatvenārthāntaratānirāsāyāptetyuktiḥ -- pramākaraṇeti // paramate vedasyeśvarapramāmūlakatvepi tatkaraṇāmūlakatvasya nāsiddhiriti bhāvaḥ //

antaraṅgadṛṣṭāntamāha --śukādīti // śukabālādivākyavadityarthaḥ / praṇītatvasyoccāraṇadhaṭitatvena vā vākyarthapramātvena rūpeṇa 1 āptapramāmūlakatvena vā vivakṣitatvācchukādivākyepīśvarapraṇītatvaṃ neti na sādhyavaikalyam / paramate tatreśvarajñānasya bhramasādhāraṇyenaiva hetutvasya prāgupapādanāditi bhāvaḥ //

pakṣatāvacchedakahetveraikyamāśaṅkya nirāha -- atra ceti // akartṛkatvaprasiddhamatvaṃ vedatvam /

---------------------------------------------------------------------------

1. tatpra - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 248.

------------------------ ------------- -----------

atra ca pakṣatāvacchedakaṃ vedatvaṃ pramākāraṇāmūlakatve sati pramāṇaśabdatvaṃ na tu hetumātram / pratyakṣābhāsādimūlakaśabdābhāse 'ti vyāpteḥ / yena pakṣatāvacchedakasyaiva hetutve tatsamānādhikaraṇasādhyapratītirūpasyānumānaphalasya vyāptigrahakāla eva siddhatvādanumānavaiyarthyamiti śaṅkyeta //

---------------------------------------------------------------------------

akartṛkaprasiddhimatvaṃ nāma pratyakṣādipramāṇaṃ vā vipralambhādikaṃ vāsya mūlaṃ nopalabhyata iti prasiddhiviṣayatvam"iti tatvanirṇayaṭīkoktasya niṣkṛṣṭārthamāha -- prameti //

nanu na hetumātramityayuktaṃ tathātvepi doṣābhāvātkimadhikapraveśenetyata āha -- pratyakṣeti // tathāca vedapadena śabdābhāsasyāpi pakṣatāpattāvaṃśe siddhasādhanatā syāditi bhāvaḥṭha / doṣāntarañcāha - yeneti // tanmātrasya pakṣatāvacchedakīkaraṇenetyarthaḥ -- taditi // pakṣatāvacchedakasamānādhikaraṇaṃ yatsādhyaṃ tatpratītirūpasyetyarthaḥ / yatra pramākāraṇāmūlakatvaṃ tatrāptāpraṇītatvamiti gaganādau vyāptigrahadaśayāmeva hetusāmānādhikaraṇyena tatsādhyajñānasya jātatvāt / hetoreva pakṣatāvacchedakatvenānumānaphalasya siddhatvādityarthaḥ //

yadyapi sādhyaviśeṣyakapratītervyāptigrahaṇadaśāyāṃ jatatvepi sādhyaviśeṣaṇakapratīteriddeśyāyāstadānīmabhāvena nānumānavaiyarthyam / tathāpyatiśayābhāvena tādṛśapratīteruddeśyatvasyaivāyogāt yatpramākāraṇāmūlakatvavat

tadāptāpraṇītatvavadityapi vyāptigrahasambhavāccaivamuktamiti jñeyam //

sāmānyapariśeṣābhyāmapyapauruṣeyatvaṃ sādhayati -- yadvāvedeti //

---------------------------------------------------------------------------

vedāpautve-nuni) vetāporuṣeyatvavādaḥ pu - 249.

-------------- ---------------- -----------

yadvā vedānupūrvīniṣṭhādikāraṇatā kenacidavacchinnākāraṇatātmakatvāt daṇḍa 1 gatakaraṇatā 2 vat //

na ca kḷptamānupūrvīga 3 taniyatatattadvarṇapadādinirupyatvaṃ vinānyadavacchedakamasti / na ceśvaraviracitatvameva tadavacchedakam / tasya vedānupūrvīmātrasādhāraṇyena sūktaviśeṣajapādinā phalaviśeṣānupapatteriti niyatānipūrvīkatvarūpāpauruṣeyatvasiddhiḥ //

---------------------------------------------------------------------------

ānupūrvīnāma varṇānāṃ kramaviśeṣaḥ sa ca nityasarvagatānāṃ varṇānāmuccāraṇaghaṭito vā buddhaghaṭato vā vācyaḥ / na tu svataḥ / tathāca tādṛśānupūrvī dṛṣṭarūpārthajñānārthāpi niyamādṛṣṭārthā / japena cādṛṣṭārthā sarvavādisaṃmatetyadṛṣaṣṭa 4 janikā bhavatīti tatra vidyamānādṛṣṭakāraṇatāpakṣa ityarthaḥ / ādipadenārthajñānakāraṇatāgrahaḥ //

evaṃ sāmānyataḥ kāraṇatāvacchedakasiddhau prasaktamīśvararacitatvaṃ nirasiṣyan svabhimatamavacchedakamāha -- na ca kḷptamiti / pakṣāntaraṃ nirāha -- na ceśvareti // sūktaviśeṣeti // pavamānasūktapūruṣasūktādijapena paṭhanādinā ca śrutaphalaviśeṣo na syādityarthaḥ / śrūyate ca phalaviśeṣaḥ //

"yanme garbhe vasataḥ pāpamugraṃ cajjāyamānasya ca kiñcidanyat"/

jātasya ca yaccāpi ca vardhato me tatpāvamānībhirahaṃ punāmi"//

ityādinā --

ānupūrvīgatetyādinoktamevāvacchedakam / na tvīśvararacitatvamityetadevānekavipakṣabādhakoktyā draḍhayati -- anyatheti // etadapyuktamiti // anyathetyādinoktamityarthaḥ //

---------------------------------------------------------------------------

1. ṇḍādi-ga. 2.tādi-ga. 3.taṃ -mu-ca-ka. 4.ṣṭārtha-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 250.

------------------------ ----------- ----------

anyathaitatkalpe 'narthahetubhūtāyā anyādṛśyā ānupūrvyāḥ kalpāntare śreyaḥsādhanatvam etkalpe 'narthahetorjyotiṣṭhomādyaṅgavyutkramasya brahmahatyādeścakalpāntare śreyaḥsādhanatvam etaktalpe dāhakatvādisvabhāvasya vahnyādeḥ kalpāntareṣvadāhakatvādikaṃ ca kalpyaṃ syāt //

etadapyuktam"gauvavadoṣeṇe"ti //

yadvā pratyakṣanyāyāmūlā matvādismṛtiḥ pramāṇamūlā pramāṇabhūtasmṛtitvāt / nyāyamūlasmṛtivat /

---------------------------------------------------------------------------

rītyantaramāśritya sāmānyapariśeṣābhyāmapauruṣeyavākyasiddhiṃ vadan"dharmādikaṃ pramāṇopetaṃ vastutvāt"iti sudhoktasāmānyānumānamupalakṣaṇaṃ matvā tredhā sāmānyānumānamāha -- yadvā pratyakṣeti // pratyakṣādimūlāntereṇārthāntaravāraṇāya pratyakṣanyāyāmūletyuktiḥ / pratyakṣamūlā nyāyāmūlācetyarthaḥ / pratyakṣator'thamupalabhya racitasmṛtiḥ pratyakṣamūlā / yathā ādyabhāratapurāṇādirūpā / tasyāḥ sarvajñavyāsapratyakṣamūlatvāt / yuktibalādarthaṃ vijñāya racitā smṛtirnyāyamūlā / yathā athāto dharmajijñāsetyādi 1 mīmāṃsāsūtrādirūrā smṛtiḥ / atādṛśī ya smṛtirityarthaḥ //

na ca nyāyamatevākyamātrasyeśvaraniṣṭhapratyakṣapramājanyatvātpratyakṣāmūlasmṛtiraprasiddheti vācyam / vākyārthapramātvena tajjanyatvasyaiva tanmūlatvenehābhipretatvāt //

---------------------------------------------------------------------------

1. 'mīmāṃsāsūtrādi ' iti nāsti - mu.

---------------------------------------------------------------------------

vedāpautve-nuni) vedāpauruṣeyatvavādaḥ pu - 251.

------------- ----------------- ---------

janyā 1 dharmādipramā karaṇajanyā janyajñānatvāt saṃmatavat dharmādikaṃ pramāṇopetaṃ vastutvāt ghaṭavadityādināpauruṣeyavākyasiddhiḥ //

dharmādivuktarītyā pratyakṣānumānaprāmāṇyasyabādhitatvādanantakalpeṣu

bhinnānantapauruṣeyavākyāṅgīkāre ca gauravātkāryatvahetornityajñāna iva kartraikya iva cāsyāpi sāmānyato dṛṣṭasyāpauruṣeyavākye tatrāpyanyeṣāṃ sakartṛkatvaprasiddherveda ca tadabhāvādvedāpauruṣeyatve paryavasānāt //

2 etadapyuktaṃ"gauravadoṣeṇa"iti //

3 vedāpauruṣeyatve 'numānāni // 21 //

---------------------------------------------------------------------------

pratyakṣapramākaraṇaṃ vā pratyakṣapadārtho dhyeyaḥ / naiyāyikānāṃ nyāya evātiviśvāsānnyāmūlasmṛtivadityuktam / īśvarapramāṃśe bādhavāraṇāya janyeti pramāviśeṣaṇam -- saṃmatavaditi // cākṣuṣādijñānavadityarthaḥ //
nanvetāvatā pramāṇasāmānyasiddhāvapi -- dharmādāvuktarītyetyādinā paryavasānādityarantena // nacātra hetutrayepi viśeṣaṇāsiddhirityādigranthenoktarītyetyarthaḥ -- etadapīti / anantakalpeṣvityādinoktamapītyarthaḥ //

evaṃ prasaktaṃ pratyakṣānumānapuṃvākyarūpapakṣatrayaṃ pratikṣipya vivakṣitasādhyaparyavasānamāha -- kāryatveti // nityajñānādisiddhiprakārogre kāryatvādihetubhaṅgaḥ //

---------------------------------------------------------------------------

1.janyāpadaṃ na -ka-kha-cha. 2.iyaṃ paṅkirnāsti - cha-kāryatvahetorityataḥ prāgasti -ka. 3.iti ityadhikaṃ - cha.

---------------------------------------------------------------------------

apauruṣeyatve anukūlakatarkaḥ) vedāpauruṣeyatvavādaḥ pu - 252.

---------------------------- ---------------- --------

nacoktahetūnāmaprayojakatā / yadi vedaḥ pauruṣeyaḥ syāttarhi --

"yatastā hariṇā dṛṣṭā śrutā evā 1 khilairjanaiḥ / śrutayo dṛṣṭayaśceyi tenocyante purātanaiḥ /

ityādi 2 smṛtiṣvīśvareṇāpi dṛṣṭatva 3 syaivauktirna syāt / vedādhyetṛṇāṃ tatra kartṛviśeṣasmṛtiśca syāt / muktakaślokādau tanniyamābhāvepyanekakartṛkāvicchinnādhyayanadhāraṇādima 4 tyurutaraprabandhātmake bhāratādau ------

---------------------------------------------------------------------------

pauruṣeyatvarūpavipakṣe bādhakāni vivakṣustatvanirṇayodāhṛtabrahmāṇḍasmṛtau dṛṣṭatvoktivirodhaṃ tāvadāha -- yadītyādinā // pauruṣeya iti // 5 svatantrapuruṣeṇeśvareṇa praṇīto yadityarthaḥ / śrutā eva na tu kṛtā ityarthaḥ / dṛṣṭā evetyapyevakārānvayamupetyāha -- dṛṣṭatvasyaiveti //"vedakartṛraprasiddheḥ"iti tatvanirṇayavākyasūcitaṃ bādhakamāha -- vedeti // yadītyādyāpādakānuvṛttiḥ sarvatra jñeyā //

muktaślokā nāma tatra tatra nānāgranthasthāḥ tatastata uddhṛtā iti vā, prabandheṣvanibaddhā eva tenatena puruṣeṇa kṛtāḥ subhāṣitaślokā ityāhuḥ //

aneketi // anekakartṛkaṃ yadavicchinnamadhyayanaṃ yacca tādṛśaṃ dhāraṇaṃ avismaraṇenānusandhānaṃ ādipadoktapravacanādikaṃ tadvatītyarthaḥ /

---------------------------------------------------------------------------

1.parai-kuṃ-ka-kha. 2.ṣvapīśva-mu. 3.syoktiḥ -mu-ca. 4.ti guru-cha-kha. 5.vṛttirityadhikaṃ vartate-kuṃ.

---------------------------------------------------------------------------

apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 253.

--------------- ----------------- ----------

1 tanniyamāt //

etena kartṛsmaraṇasyā 2 vidhyarthatvāditi nirastam //

vede pratikalpa 3 maniyatānyanekā 4 nupūrvyāṇi 5 teṣāṃ yathāvadadhyayanāni cābhyudayakāraṇāni, anyathādhyayanāni ca vāgvajratayānarthakāraṇāni,

---------------------------------------------------------------------------

tathācālpaprabandhe tadabhāvepi bhāratādāvivoktaviśeṣaṇavatyurutaraprabandhe vede syādeva kartṛsmṛtiradhyāpakānām / na ca sāstīti bhāvaḥ //

etena gūḍhakartṛkavākye satyāpi pauruṣeyatve kartṛsmṛtirneti vyabhicāra iti pratyuktam/ uktaviśeṣaṇavatyurutaraprabandhe tasyāvaśyakatvāditi //

etena"kapilakaṇādagautamaistacchiṣyaiścādyaparyantaṃ vede sakartṛkatvasmṛtirasti"iti maṇikusumāñjalyādāvuktaṃ nirastam / adhyāpakānāṃ smṛterasiddheḥ //

yattu sudhāyāṃ"kiñceśvaraḥ sargādau yaṃ vedaṃ nirmāyaikasmai śiṣyāyopadiśanti tamevānyasmā upadiśati vedāntaraṃ vā"ityādinoktaṃ tadapi bādhakaṃ spaṣṭaṃ

vivṛṇvannāha -- veda ityādinā // ānupūrvyāṇītyasya kāraṇānyanarthakāraṇānityanayośca iti kalpyatvādityanena pratyekamanvayaḥ -- yathāvaditi // tasmiṃstasminkalpa ityarthaḥ -- vāgvajratayeti // vāgrūpavajratayetyarthaḥ //

"mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha / sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svaratoparādhāt"//

---------------------------------------------------------------------------

1.taditi nāsti-cha-kha. 2.syavi-ca-ka. 3.lpaṃ niyatā-kha. 4.nyānu-ca-ka-lpaṃ nānyanekā -cha. 5.'teṣāṃ' iti dvivāraṃ vartate -cha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 254.

----------------------- -------------- ------------

abhyudayādīni ca vijātīyakāraṇajanyatvāttārṇādyagnivadvitīyānīti kalpyatvātkalpanāgauravaṃ ca syāt / anyatheśvara ekasmanneva kalpa ekasmā ekayānupūrvyāviśiṣṭa 2 mupadiśātīti syāt / ekakalpīyāyāḥ pūrvasya ānupūrvyā api 3 smaraṇānna tatyāga iti cettatkimīśvaraḥ kalpāntarīyāṃ pūrvāmānupūrvīṃ vyasmārṣīt //

dharmādisiddhiśca na syāt / prakārantareṇa tadasiddheruktatvāt /

---------------------------------------------------------------------------

ityāderiti bhāvaḥ -- abhyudayādīni ceti // pratikalpaṃ jāyamānāni svargādīnītyarthaḥ -- vijātīyeti // bhinnabhinnānupūrvīrūpatvādvijātīyakāraṇetyarthaḥ -- tārṇeti // tṛṇājanyāgnāvaraṇijanyāgnito vaijātyam āraṇeyāmnau ca tārṇādyagnito vaijātyaṃ yathā tvanmate tathetyarthaḥ / etaccāgre tṛṇādīnamikaśaktisādhanavāde dvitīyapicchede vyaktam //

nanūktakalpanācatuṣṭayamapi na doṣāyetyataḥ prāguktāpādyasyāniṣṭatvadyotanāya vipakṣe bādhakamāha -- anyatheti //

uktakalpanācatuṣṭayasya goravatayā doṣatvānabhyupagama ityarthaḥ -- iti syaditi // gauravasya tavādoṣatvāditi bhāvaḥ / vailakṣaṇyamāśaṅkya samaṃ prakṛtepīti bhāvenāha -- eketyādinā //

"nahi dharmādisiddhiḥ syānnityavākyaṃ vinā kvacit /"

ityanubhāṣyādyuktabādhakañcāha -- dharmādīti // yadi vedaḥ pauruṣeyaḥ syādityanuvṛttiḥ -- uktatvāditi / na ca hetutrayepi viśeṣaṇāsiddhirityādigranthenetyarthaḥ /

---------------------------------------------------------------------------

1.anyānu -kuṃ-cha-ka-kha. 2.vedamityadhikaṃ-vartate-cha. 3.vi -cha-ka-kha-kuṃ-ga.

---------------------------------------------------------------------------

apautvenur'-ka) vedāpauruṣeyatvavādaḥ pu - 255.

-------------- ----------------- ------------

vedasya pauruṣeyatve īśvarasya buddhajinādinā vedasya ca buddhādyāgamādinā tulyatāyā aparīhāryatve 1 na vedaprāmāṇyaṃ ca na syāt //

na ca bauddhāgamādvede mahājanaparigraho viśeṣaḥ / mahatvasya pūjyatvarūpatve vedaparigrahītṛṇāṃ pūjyatvasyādyāpyasiddheḥ / saṅkhyādikyarūpatve sandigdhāsiddheḥ / turuṣkāgamādau vyabhicārācca /

---------------------------------------------------------------------------

anyatrādṛṣṭasya sarvajñatvasya kalpamityatra tatvanirṇayaṭīkāyāṃ tarhi jinādāvapi tatsyādityāpāditaṃ sāmyamīśvaravādepi samamitibhāvenāha -- vedasya pauruṣeyatva iti // īśvarakṛtatva ityarthaḥ -- buddha 2 jinādineti // īśvarasārvajñyavadbuddhādāvapi tadbhāvasyāpādanasambhavāditi bhāvaḥ //

"vedasya prāmāṇyaṃ mahājanaparigrahādavadhāryate"iti maṇyuktamāśaṅkya nirāha - na ceti //"apauruṣeyatvādvedasya"ityetadvyākhyāvasare tatvanirṇayaṭīkoktakhaṇḍanarītimanusṛtya mahatvaṃ vikalpya nirāha -- mahatvasyeti // adyāpīti // pauruṣeyatayā vedaprāmāṇyavivādavelāyāmeva na kintu māhajanaparigrahātprāmāṇyamityuktidaśāyāmapītyarthaḥ--- sandigdheti // bauddheṣu vā vaidikeṣu vā saṅkhyāprakarṣasyānirṇayāditi bhāvaḥ //

---------------------------------------------------------------------------

1.tvaṃ- na cedaprāmāṇyaṃ ca na syāt / na ca -ka. 2.jineti nāsti -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 256.

------------------------- ------------ -----------

saptaghaṭikābhyantarabhojanādirūpajīvikādihetudarśanaśūnyatvarūpatve vaidikeṣvapi keṣucijjīvikādihetordarśanāt / bauddhādiṣvapi keṣucittadadarśanācca /

nāpi sarvasammatavaidyaśāstraparigṛhītārthakatvaṃ mahājanaparigṛhītatvam , vaidyaśāstre rogaśāntyarthaṃ vaidikakarmaviśeṣavidhānāditi

vācyam / bauddhānusārivaidyaśāstre tacchāntyarthaṃ bauddhāgamoktakarmaṇopividhānāt //

nāpi sarvasammatavyākaraṇaparipālanīyatvam / jainavyākaraṇaparipālanīyatvasya jaināgameti satvāt //

---------------------------------------------------------------------------

yattu kusumāñjalau dvitīyaparicchede"hetudarśanaśūnyairgrahaṇādhyayanadhāraṇārthānuṣṭhānādireva mahājanaparigrahaḥ"ityuktvā saptaghaṭikāntabhojanādirūpajīvikārūpo heturbauddheṣvasti na vaidikeṣvityuktam tadāśaṅkyanirāha -- sapteti // saptaghaṭikābhyantare saptaghaṭikāmadhye prātaḥkāle bhojanābhyañjādirūjīvikāheturyeṣu na dṛśyate te mahānta ityarthaḥ / jīvikādityādipadena rāgakuhakavañjanādirūpakusumāñjalyuktahetvantaragrahaḥ -- bauddheti //

mahatvaṃ nirasya tatparigṛhītatvaṃ vikalpya nirāha -- nāpīti // vaidyaśāstraparigṛhītārthakatvaṃ vyanakti -- vaidyaśāstra iti // 1 dhānvantaramastrārayutayahomajapādirūpavaidikakarmetyarthaḥ -- bauddhāgamokteti // jvarādiśāntyarthaṃ buddhārcanādikarmaṇa ityarthaḥ 1 -- jaineti //

---------------------------------------------------------------------------

1.ayaṃ granthaḥ nāsti - kuṃ -a.

---------------------------------------------------------------------------

apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 257.

-------------- ------------------ ----------

na ca sarvadarśanānumatārthakatvam vedokta satyabhāṣaṇādīnāṃ dharmatvasya sarvadarśanānumatatvāditi vācyam / bauddhoktārhisādharmatvasyāpi sarvaiḥ svīkārāt / sāṅkhyairvaidikahiṃsāyā adharmatvasvīkārācca //

na ca mantrāyurvedādau saṃvāditvam / ekadeśa saṃvāditvasya bauddhoktāgnistambhādikarmasvapi darśanāt / visaṃvādābhāvasya ca vedepyabhāvāt //

tasmādapauruṣeya 1 vedaparigrahādeva vaidikānāṃ pūjyatvam / na tu tatparigrahādvedasya prāmāṇyam //

etadapyuktaṃ"gauravadoṣeṇeti /"buddhādyāgamatulyatvena 2 viparītalakṣaṇayā lāghavadoṣeṇetyarthaḥ / tasmātpauruṣeyatve vedasya bauddhāgama 3 taulyameveti sustha 4 evānukūlatarkaḥ //

---------------------------------------------------------------------------

"indraścandraḥ kāśakṛtsnaḥ piśalī śākaṭāyanaḥ /

pāṇinyamarajainendrā jayantyaṣṭādiśābdikāḥ //"

iti kavikalpadrumoktestasyāpi vyākaraṇakartṛtvaprasiddheriti bhāvaḥ / vyabhicārāsiddhī krameṇāha -- bauddheti // sāṅkhyairiti //

etadapīti // bauddhādyāgamasāmyamityetadapītyarthaḥ / lāghavadoṣeṇa aprayojakatāpattirupadoṣeṇetyarthaḥ // tatra hetuḥ bauddhadyāgamatulyatveneti //

---------------------------------------------------------------------------

1.vedapadaṃ nāsti-cha. 2."gauvavadoṣeṇa"ityadhikaṃ -kuṃ-ka-kha-cha. 3.tulyatvaṃ - cha. 4. evakāro nāsti -cha-ka-kha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 258.

---------------------- -------------- ------------

kiñca"vācā virūpanityayā / śrutirvāva nityā / anityā vā na smṛtayo yāścānyā vācaḥ"ityādiśrutyā --

"anādinidhanā nityā vāgutsuṣṭā syayaṃbhuvā /"

"nityā vedāḥ samastāśca śāśvatā viṣṇubuddhigāḥ"

ityādismṛtyā ca virodhaḥ//

---------------------------------------------------------------------------

vedasya pauruṣeyatve tatvanirṇayādyuktaśrutyādivirodhaṃ ca bādhakamāha -- kiñceti //

"tasmai nūnamabhidyave vācā virūpanityayā /

vṛṣṇe codasva suṣṭhutiṃ"

iti mantrasyāyamarthaḥ / abhito dyauḥ prakāśo yasyāsāvabhidyuḥ tasmā abhidyave vṛṣṇe varṣitre nūnaṃ niścitam he virūpa nityayā vācā vedalakṣaṇayā suṣṭutiṃ śobhānāṃ

stutiṃ codayasva preraya kurviti virūpamṛṣiṃ pratyucyate //

vākchabdo vāgindriyepi prasiddha iti spaṣṭāṃ vedaviṣayāṃ śrutimāha -- śrutiriti // ādipadena //

"vijñeyaṃ paramaṃ brahma jñāpikā paramā śrutiḥ /

anādinityā sā tacca"

ityādi 1 grahaḥ / uktaśrutidvaye 2 nānāditvānukterdevatādhikaraṇabhāṣyoktasmṛtiṃ cāha -- anādīti // ādinidhanavarjitatvena nityetyarthaḥ //

nanu vidhiḥ preraṇā niyoga ityanarthāntaratvādvidhyuddeśānāṃ laukikavat svatantravaktṛkatvamevetyādicodyanirāsāya tatvanirṇayoktaṃ brahmāṇḍapurāṇavākyaṃ cāha -- nitya vedāḥ samastāśceti // samastapadena vidhibhāga syāpi gṛhīteriti bhāvaḥ-- virodha iti //

---------------------------------------------------------------------------

1.vakṣyamāṇapadamadhikaṃ - kuṃ 2.ye 'nādi-mu.

---------------------------------------------------------------------------

apautve 'nur-kaḥ) vedāpauruṣeyatvavādaḥ pu - 259.

-------------- ------------------ ----------

na cedaṃ vākyaṃ śrutīnāṃ bahukālīnatvādupacāritārtham / vāvetyavadhāraṇāt / tadṛśīmāma 1 pi smṛtīnāmanityatvokteśca / smṛtau vākyaśeṣe --

"sargesarge 'munaivaita udgīryante tathaiva ca /

tatkrameṇaiva tairvarṇaiḥ taiḥsvaraireva nānyathā"

iti kramādya 2 vyatyāsokteśca //

"tadutpattivacaścaiva bhavevdyaktimapekṣya ti"

iti vedotpattivākyagatikīrtanācca /

"vijñeyaṃ paramaṃ brahma jñāpikā paramā śrutiḥ /

anādinityā sā tacca vinā tāṃ na sa gamyate"

iti śrutyantarasthānādinityaśabdorbrahmaṇi mukhyavittiḥ vede tvamukhyeti vṛttidvayāpātācca //

"yāvadbrahmaviṣṭhitaṃ tāvatī vāk"

iti śrutyantare brahmatulyatvena sarvadeśakālavyāptatayāvasthityukteśca /

---------------------------------------------------------------------------

vedasya pauruṣeyatva ityāpādakānuvṛttirjñeyā / tādṛśīnāṃ bahukālīnānāmityarthaḥ -- smṛtāviti // nityā vedā iti smṛtāvityarthaḥ -- tadutpattīti // smṛto vākyaśeṣe ityanukṛṣyate / nopacaratārthamiti sādhyena pañcamyantanāmanvayaḥ / tacca brahma cānādinityamityarthaḥ / na sa gamyata iti tacchabdasya brahmaśabdoktaḥ paramātmetyarthaḥ -- yāvaditi //

---------------------------------------------------------------------------

1.apipadaṃ na - ca. 2. dāvavya - ca.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 260.

----------------------- -------------- ----------

etadapyuktaṃ"gauvavadoṣeṇa"iti / śrutyādiviruddhakramavaijātyarūpagauraveṇetyarthaḥ //

apauruṣeyatve anukūlatarkaḥ // 20 //

---------------------------------------------------------------------------

"sabasradhā mahimānaḥ sahasraṃ yāvadbrahma"

iti śrutau yasya sahasraṃ aparimitā mahimānaḥ pratyekamapi sahasradhā aparimitavidhāḥ / tadbrahma yāvat deśakālavyāpitayā viṣṭitaṃ viśeṣaṇa sthitaṃ vākvedavāgapi tāva 2 ddeśakālavyāpanityukterityarthaḥ / etadapīti /. pauruṣeyatve śrutyādivirodha ityetadapītyarthaḥ / tavdyanakti / śrutyādīti //

apauruṣeyatve anukūlatarkaḥ // 20 //

---------------------------------------------------------------------------

na co1 ktānumānānāṃ satpratipakṣatvaṃ bhaṅkyam / vedaḥ pauruṣeyo vākyatvāllaukikavākyavadityatra puruṣādhīnotpattikatvarūpe sakartṛkatve sādhye uktarītyā kramasya kṛtakatvena siddhasādhanāt /

---------------------------------------------------------------------------

pañcamastaba 3 ke kusumāñjalyādyuktamanumānamāśaṅkya pratijñādoṣeṇa nirāha -- veda iti // pramākaraṇāmūlakatve sati pramāṇaśabdarūpo veda ityarthaḥ -- uktarītyeti // vedāpauruṣeyatvānumānavāde kramaviśeṣaviśiṣṭānāṃ varṇānāmityādinoktarītyetyarthaḥ /"naca laukikavākyavatsakartṛkatvam /

tasyākartṛkatvaprasidhyabhāvāt /"ityādinā tatvanirṇaya 4 taṭṭīkayorabhimatamaprayojakatvaṃ vyanakti -- arthamupalabhyetyādinā //

---------------------------------------------------------------------------

1.ktahetūnāṃ-cha-ka-kha. 2.tīde-kuṃ. 3.kaku-a-kuṃ. 4.taditi nāsti-kuṃ-a.

---------------------------------------------------------------------------

vedāpauruṣeyatvānumānādibhaṅgaḥ ( pra.paricchedaḥ pu - 261.

--------------------------- -------------- -----------

arthamupalabhya racitatvarūpe vipratipanne pauruṣeyatve sādhye ca abuddhipūrvakatvepi rekhāviśeṣavatvenaiva pipīlikādiliperlipitvavat, guṇājanya 1 yoḥ sākṣijñāneśvarajñānayoryāthārthyavat, ākāṅkṣādimatvenaivākāṅkṣādima 2 tsvapnādivākyasya vākyatvavacca vedasyāpivākyatvasyopapatya gauvaveṇoktasādhyaṃ pratyaprayojakatvāt //

3 anyathā vedo jñānakaraṇenātharmupalabhya racito vākyatvādityapi syāt 3 / arthānabhijñoccārite ādhunike vede visaṃvādini śukā 4 divākye ca vyabhicārācca / uktaśrutyādivādhapratikūlatarkaparāhatyādisādhāraṇadoṣācca //

---------------------------------------------------------------------------

vipratipanna iti // tathāca na siddhasādhanatādoṣa iti bhāvaḥ / abuddhipūrvakatvepītyasya vākyatvasyopapatyetyanenānvayaḥ / tatra dṛṣṭāntatrayoktiḥ -- rekhetyādi // svamatenoktiḥ -- sākṣīti // śukādivākyepīśvararacitatvena sādhyasatvanirāsāya visaṃvādinīti viśeṣaṇoktiḥ //

"tarkaparāhataṃ ca vākyatvānumānaṃ śrutipurāṇaviruddhaṃ ce"ti tatvanirṇayaṭīkoktamāha -- ukteti // etacca pratikūlatarkapadenāpyanveti / vedāpauruṣeyatvānumāne ye 'nukūlatarkā uktāste sarve pauruṣeyatve pratikūlatarkā ityarthaḥ / ādipadenānukūlatarkarāhityagrahaḥ -- sādhāraṇeti /.

---------------------------------------------------------------------------

1.tvepi sākṣī-ku-cha-ka-ga-kha. 2.dunmattā-cha-dduḥkhaprā-ka. 3.iyaṃ paṅktirnāsti -ga. 4. ādipadaṃ na -mu-ca.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 262.

---------------- -------------- ------------

atroktaṃ maṇau 1 vedaḥ sajātīyoccāraṇānapekṣoccaritajātīyo vākyatvātsaṃbhavāt 2 / atra sādhye sajātīyapadaṃ śabdamūlakaśabde vyabhicāra 3 parihārārtham / śabdasyārthaikyamātreṇa mūlatvopapatyoccāraṇa 4 sajātyasyānapekṣitatvāt / jātīyapadaṃ tvādhunikavede bādhanirīsārtham / 5tatra ca na siddhasādhanam / apauruṣeyatvapakṣe sarvasyāpi vedādhyayanasya gurvadhyayanapūrvakatvena

sajātīyoccāraṇasāpekṣatvāt / na cāprayojakatā / uktasādhye vedātiriktavākyatvāpekṣayā laghutvena vākyatvasyaiva prayojakatvāditi 6 maivaṃ //

---------------------------------------------------------------------------

pauruṣeyatvānumānamātrasādhāraṇetyarthaḥ -- atreti // vākyatvahetudūṣaṇaviṣaye tatparihārārthamanyathānumānamuktaṃ śabdakhaṇḍe vedapauruṣeyatvāvāda ityarthaḥ / vedaḥ pauruṣeyo vākyatvādityatra sajātīyoccāraṇānapekṣoccāritajātīyatvaṃ pauruṣeyatvamiti sādhyasya niruktatvādevaṃ prayoga uktaḥ sajātīyapadaṃ samānajātīyānupūrvīkaśabdaparam / sajātīyoccāraṇānapekṣayā tadapekṣāṃ vinaivoccārito yastajjātīya ityarthaḥ/ sargādāvīśvaroccāritatvaṃ paryavasyatīti vivakṣitasiddhiriti bhāvaḥ //

asphuṭatvātpadakṛtyaṃ vyanakti-- atreti // pakṣadhādyuktamāha--bādheti // tasyādhyāpakoccāraṇāpekṣayaivoccaritatvādbādhaḥ / jātīyapade datte tu tādṛśādikālīnajātīyatvānna bādha iti bhāvaḥ//

---------------------------------------------------------------------------

1.nanu tarhi vedaḥ - cha-ka-yaccoktaṃ maṇau nanu - kha. 2.ityastu ityadhikaṃ -cha-ka.-kha. 3.nirāsārthaṃ-cha-ka-kha. 4.jātīyetyasyā-cha-ka-kha. 5.a -kuṃ-cha-ka-kha. 6. cenmaivaṃ -cha-ka-kha.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 263.

------------------- ------------------- ----------

mīmāṃsakaṃ prati siddhasādhanābhāvepi māṃ prati sargādāvīśvareṇa svabuddhisthapūrvapūrva 1 kalpakramaṇoccāraṇepi tasyoccaraṇā 2 ntarānapekṣatvena siddhasādhanāt / vyāpya iva vyāpakatayā hetoruktasādhyaṃ prati gauraveṇāprayojakatvācca / ākāṅkṣādimatvaṃ tu

tvayā 3 pyāhartavyam /

---------------------------------------------------------------------------

rucidattastu paṭhyamānabhāratādau sampradāyaste hetuniścaye sādhyasaṃdehe saṃdigdhanaikāntyamiti jātīyapadamityavocat -- mīmāṃsakaṃ pratīti // tasya nirīśvaravāditvāditi bhāvaḥ //

"pauruṣetvānumānānāmaprayojakatvāt"iti sudhoktimanurudhyāprayojakatvaṃ vyanakti -- vyāpya 4 iveti // yathā dhūmādau nīladhūmatvādikaṃ na vyāpyatāvacchedakaṃ kintu lāghavāddhūmatvādikamityucyate tathā vyāpyakepi pītavahnitvādikaṃ na vyāpakatāvacchedakaṃ kintu vahnitvādikameva tadvadihāpi vedātiriktavākyatvāpekṣayā vākyatva laghvitivat sādhye vākyatvānirūpitavyāpakatāvacchedakaṃ na sajātīyoccāraṇānapekṣoccaritajātīyatvaṃ kintu lāghavāduccaritatvamevetyuktasādhye vākyatvaheturgauravaparāhataḥ sannaprayojako bhavatītyarthaḥ //

nanvevaṃ vede ākāṅkṣāyogyatāsatvādimatvamapi na sidhyet / lāghavenoccāritatvamātreṇa vākyatvasyopapatyā gauraveṇākāṅkṣādimatvaṃ pratyaprayojakatvādityata āha -- ākāṅkṣādīti // tvayāpi pauruṣeyatvavādīnāpītyarthaḥ /

---------------------------------------------------------------------------

1.kalpapadaṃ nāsti-mu-ca. 2.antarapadaṃ na - mu-ca. 3.pyanusartavyaṃ -cha-ka-kha.pyādartavyaṃ-ga. 4.iveti nāsti-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 264.

---------------------- -------------- -----------

svayaṃprati 1 bhātānāṃ vedavākyanāṃ sajātīyoccāraṇānapekṣatvenāṃśe siddhasādhanācca // etena vedatvaṃ sajātīyoccaraṇānapekṣoccaritavṛtti mahājanaparigrāhatāvacchedakatve sati vākyavṛttitvāt /

---------------------------------------------------------------------------

vākyatvasyākāṅkṣādimacchabdarūpatayā tadabhāve vākyatvasya svarūpocchitterubhayasaṃmatatayā tatra gauravadoṣābhāvāt / iha ca tvaduktagurubhūtasādhyena vināpyastu vākyatvamityuktau bādhakābhāvādaprayojakatvameva

vākyatvasyeti bhāvaḥ -- svayamiti // gurumakhoccāraṇāpekṣāṃ vinaivetyarthaḥ //

"janmāntare śrutāstāstu vāsudevaprasādataḥ /

munīnāṃ pratibhāsyanti bhāgenaiva na sarvaśaḥ"//

iti smṛtyā janmāntare 'dhītānāmasmiñjanmani gurumukhoccāraṇāpekṣāṃ vinaiva kadācitkālaviśeṣe pratītānāṃ vedavākyānāmityarthaḥ //

yadatroktaṃ rucidattānāṃ tadbhinnatvena pakṣo viśeṇīya iti tanna / vedaḥ pauruṣeyo na veti kṛtsnavedaviṣayapauruṣeyatvavimatyanānuvaguṇye nārthāntarāt //

maṇyuktaprayogāntaraṃ nirāha -- eteneti // nirastamityanvayaḥ / atrāpi sādhye sajātīyapadaṃ pūrvavacchabdamūlakasmṛtitve vyabhicāravārakaṃ dhyeyam / paṭhyamānavede bādhāprasakterna jātīyapadoktiḥ //

mahājaneti // yadyapi maṇau pramāṇatāvacchedaka vākyadharmatvādityeva ------

---------------------------------------------------------------------------

1.tītānāṃ -cha.ka,kha.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 265.

------------------ ------------------ ----------

svādhikaraṇasamānānupūrvīkasakalavṛttitvādvā 1 / bharatatvavat / atra ca pakṣasyaikatvena nāṃśe siddhasādhanam / ādye hetāvetadvedatvādyau vyabhicāra 2 parihārāya māhajanetyādisatyantaṃ viśeṣaṇam / etadvedatvaṃ tu na 3 tadavacchedakam / lāghavena dhūmatvavadvedatvasyaiva tadavacchedakatvāt / yāgatvādau vyabhicāravāraṇāya vākyavṛttitvādityuktam /

---------------------------------------------------------------------------

-- heturuktastathāpi pramāṇatāvacchedakatvasya pramāṇamātravṛttitvarū 4 patva'dyatanavedatve vyabhicārāt / tadavacchittipratyayajanakatve smṛtisādhāraṇasyānyasyaiva vācyatvādityataḥ pakṣadharādyuktavivikṣānurodhena mahājanetyādyuktam //

naraharyuktavivikṣānurodhenāha -- sveti // svasya vedatvasya yadadhikaraṇam sargādikālīno vādyatanaiḥ paṭhyamāno vā vedaḥ tatsamānānupūrvīkāḥ sarvaiḥ pāṭhyamānā vedāḥ tatsakalavṛttitvādityarthaḥ -- bhāratatvavaditi // tasya

tādṛśādyabharatavṛttitvātsādhvavatvaṃsādhanavatvaṃ ca vyaktamiti bhāvaḥ -- aṃśa iti //

svayaṃpratibhatavedāṃśa ityarthaḥ -- etadvedatveti // buddhisthaṃ kiñciccaitrādinā paṭhyamānavedatvametadvedatvapadena gṛhyate / satyantenoktadoṣanirāsaṃ vyanakti -- etadvedatva 8 ntviti // dhūmatvavaditi // dhūmatvaṃ yathāvahnivyāpyatvāvacchedakaṃ na tvetaddhūmatvaṃ tathetyarthaḥ -- dvitīya iti // hetāvityarthaḥ/

---------------------------------------------------------------------------

1."vā"iti nāsti -mu. 2.vāraṇāya - cha-ka-kha. 3.pakṣatāva-mu-ca. 4.pe 'dyatana -a. 5.nna-kuṃ. 6.miti -kuṃ -ceti -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.pariccedaḥ pu - 266.

------------------------ ---------------- -----------

dvitīye sakalapadenaivaitadvedatvādau vyabhicāranirāsaḥ / etadvedatvasya svādhikaraṇenaitadvedena samānānupūrvi 1 ke pūrvavede vṛtyabhāvāditi nirastam / uktarītyā vedatvasya sajātīyoccāraṇānapekṣeṇeśvareṇa svayaṃ pratibhātavedairvasiṣṭādabhiścoccarite vṛtyā siddhasādhanāt / vākyavṛttatvasyo 2 ccaritatvena māhājanaparīgrāhyatāvacchedakatvasya ca dharmādipramāpakavṛttitvenaivopapatyoktaṃ 3 sādhyaṃ prati gauraveṇāprayojakatvācca / dvitīyahetorapi svādhikaraṇe sarvatra tulyānupūrvīprayojaka kaṇṭhatālvādirūpatulyakāraṇenaivopapatyā 4 gauraveṇoktasādhyaṃ pratyaprayojakatvāt //

---------------------------------------------------------------------------

vyabhicāranirāsaṃ vyanakti -- etadvedatvasyeti // itīti // maṇāvuktametena nirastamityarthaḥ // etenetyuktaṃ vyanakti -- uktarītyeti // māṃ pratītyādinoktarītyetyarthaḥ-- svayaṃpratībhātavedairiti bahuvrīhiḥ //

hetau viśeṣyaviśeṣaṇarūpāṃśadvayasyāpyuktasādhyena vinānyathopapatyāprayojakatvalamāha -- vākyetyādinā //

uccāritavṛttitvenopapatyetyanvayaḥ / gauraveṇetyupalakṣaṇam / vipakṣe bādhakābhāvena cetyapi dhyeyam / śrutyādibādhādirupaprāguktasādhāraṇadoṣopyatrānusandheyaḥ -- tulyakāraṇeneti // yena kāraṇena vedatvāśrayavyaktiṣu sarvatra tulyānupūrvī bhavati tādṛśakāraṇenaiva heturupapannaḥ /

---------------------------------------------------------------------------

1.samasta padaṃ -ca-ka. 2.'ccāri' iti saṃśodhitaṃ dṛśyate -cha. 3.ktasā-cha-ca- ka-ga-kha. 4.gauraveṇa iti padamanantaraṃ vartate -mu-ca-cha-ka-kha-'gauraveṇa' iti nāsti - ga.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣayatvavādaḥ pu - 267.

-------------------- ------------------- ------------

etena bubodhayiṣupaṭhito vedaḥ svānapekṣasvasamānaviṣakajñānapūrvakaḥ / bubodhayiṣuvākyatvāt laukikavākyavaditi nirastam / svamānaviṣayakajñānapūrvakatvamātreṇa bubodhayiṣuvākyatvasyopapanna 1 tvena 2 gauraveṇa svānapekṣajñānaṃ pratyaprayojakatvāt / 3/anyathoktenaiva hetunā svānapekṣa 4 svasamānaviṣayakajñānakaraṇasāpekṣatvamapi sidhyet // manmate īśvara 5 jñānasya vedānapekṣatvena siddhasādhanācca /

nāpi vedo vākyārthagocarayathārthajñānajanyaḥ /

--------------------------------------------------------------------------

na tvanyena / tacca kāraṇaṃ kaṇṭhatālvādikaṃ na tu talatāḍanādirūpam / tathā ca sajātīyoccāraṇānapekṣoccaritavṛttitvaprayuktatatvābhāvādaprayojakatvaṃ hetorityarthaḥ // bubodhayiṣviti // śiṣyonbodhayitumicchatādhyāpakena paṭhito veda ityarthaḥ / idānīntanājñapaṭhitavede bādhavāraṇāya bubodhayiṣupaṭhitetyuktiḥ / sveti sannihito bubodhayiṣupaṭhito veda ucyate / tadanapekṣaṃ tadajanyamityarthaḥ / tatsamānaviṣayakaṃ ca yajñānaṃ tatpūrvaka 6 ityarthaḥ / tādṛśa ca jñānamīśvaraniṣṭhamiti tajjanyatvena sādhyasiddhiriti bhāvaḥ / ajñoccaritavākye vākyatvasya vyabhicāranirāsāya bubodhayiṣviti hetau viśeṣaṇam //

"anumānānāprayojakatvāt"iti sudhoktamanurudhyāha -- svasamāneti // maṇyuktaṃ prayogāntaraṃ pratyācaṣṭe -- nāpi veda iti //

---------------------------------------------------------------------------

1.tvegau-mu-ca. 2.gauraveṇa iti nāsti -cha-ka-kha. 3.etāvannāsti - ga. 4.'svamānāviṣayakaraṇa' ityadhikaṃ -ka. 5.jñānapadaṃ nāsti - ga. 6.kami-kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 268.

------------------------ ----------- ----------

pramāṇaśabdatvāt / bhāratavaditi vācyam / yathārthajñānamātrasya hetutvavikṣāyāmarthabubodhayiṣaya paṭhite ādhunikadāṃśe siddhasādhanāt / tannirāsāya śabdājanyatvena jñānasya viśeṣaṇe ca śabdamūlakaśabde vyabhicārāt //

sopi pakṣatulya iti cenna / prāmāṇaṇyasya svatastvena -----

---------------------------------------------------------------------------

maṇau vedā iti pakṣanirdeśepi tatraiva paṭhyamānavadeśya pakṣasamatvokteḥ yatkiñcidvedapakṣaka 1 tvepīṣṭasiddherbahuvacanamavivekamūlamiti sūcanāya veda ityeva pakṣanirdeśaḥ kṛtaḥ / adhyāpakānupūrvyādijñānaḍajanyatvenārthāntaravāraṇāya sādhye vākyārthagocaretyuktiḥ / vākyārthagocarajñānajanya ityevokto īśvare bhramasiddhāvapi neṣṭasiddhiriti tādrūpyasiddhaye yathārthapadam -- bhāratavaditi // pratyakṣamūlādyabhāratavadityarthaḥ -- mātrasyeti // śabdā 2 janyatva viśeṣaṇahīnasyetyarthaḥ / hetutveti // janakatvetyarthaḥ /

nanvetaddhoṣanirāsāyaiva śabdā 3 janyeti jñānaviśeṣaṇamuktaṃ maṇāvityata āha --tannirāsāyeti //"tādṛśasyāpi dvikartṛkatvamiti"maṇyukterbhāvamāśaṅkyāha-- sopīti // prācīnamate pakṣasamepi sandigdhasādhyavati hetuniścayena vyabhicārasya doṣatvepyādhunikamate doṣatvābhāvasyeśvaravāde maṇāveva vyanaktatvāditi -- prāmāṇyasyeti // heto viśeṣyasya viśeṣaṇasya voktarūpasādhyena vinānupapatyā viśiṣṭahetunā sādhyasiddharvācyā / tatra viśeṣyaṃ śabdatvaṃ tāvannānupapannam / śabdābhāsepi tasya

satvāt / kintu viśeṣaṇasya pramājanakatrūpaprāmāṇyasyaivānupapatyā sādhyasiddhirvācyā /

---------------------------------------------------------------------------

1.kṣīkāre-mu-a. 2.'bda' -kuṃ. 3.bda-kuṃ.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 269.

------------------- ------------------ ----------

-- paratastvepi yādṛcchikasaṃvādivākya ivāvaśyaka yogyatādi 1 nopapannatvena gaurave 2 ṇoktasādhyaṃ pratyaprayojakatvāt / anyathoktenaiva hetunā

vākyārthagocarapramākaraṇapūrvakatvamapi sidhyet //

etena yathārthajñānatvasya karaṇatāvacchedakatvaṃ vivakṣyata iti nirastam / prāmāṇyasya svatastvena paratastvepi nityatveneśvarajñānasya pramātvavadvedasyāpi nityatvena pramāṇaśabdatvopapatteḥ /

etena vedasya yathārthajñānapūrvakatvābhāve 'nthaparamparā syāditi nirastam / pratyakṣavadguṇajanyeśvajñānavacca tadapūrvakatvepyandhaparamparābhāvopapatteḥ //

ata eva ca dedajanyā pramā 3 karaṇaguṇapūrvikā janyapramātvāt cūkṣuṣapramāvaditi nirastam /

---------------------------------------------------------------------------

tasyāpyanyathopapatyāprayojakatvamityarthaḥ / svatastvenetyasya jñānajanakatvaśaktyaivetyarthaḥ / upapannatvenetyanvayaḥ -- paratastvepīti // guṇaprayuktatvepītyarthaḥ / yogyatādītyapadena yogyatājñānadoṣābhāvādigrahaḥ -- aprayojakatvāditi // tvaduktasādhyaṃ pratītyarthaḥ -- vivakṣyata iti // prāguktāṃśataḥ siddhasādhanatānirāsāyeti yojyam //

vedanityatvemaṇyādyuktaṃ bādhakāntaraṃ nirāha -- etena vedasyeti andhaparampareti // tathāca vede 'nāśvasaḥ syāditi bhāvaḥ -- ata eveti //

---------------------------------------------------------------------------

1.evetyadhikaṃ -mu-ca - nācokta - cha-kha-ka. 2.ṇāprayo - mu-ca-ka-ga. 3.kā - cha-ga-kha-ca.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 270.

----------------------- ------------- ----------

aprayojakatvāt //

nāpi vedāḥ sarvajñapraṇītāḥ vedatvāt vyabhicārekeṇa laukikavākyavaditi vācyam / aprasiddhaviśeṣaṇatvāt //

nanu tarhyasaṃsāripraṇītā iti sādhyate / na caivamaprasiddhaviśeṣaṇatvam / ātmatvamasaṃsāriniṣṭham jātitvāt ghaṭatvavadityanenāsaṃsāryātmasiddhau, vimataḥ kasyacidvākyasya vaktā ātmatvāt ahamivetyanena sāmānyato 'saṃsāripraṇītatvasiddheriti cenna / uktarītyā gauraveṇa

vedasvarūpatatprāmāṇyayorasaṃsāripraṇītatvaṃ vināpyupapatyāprayojakatvāt //
nāpi vaidikamahaṃpadaṃ svatantravaktṛparaṃ ahaṃpada ------------

---------------------------------------------------------------------------

guṇābhāvepi pramātvasyopapannatvādevetyarthaḥ/ tadeva vyanakti / aprayojakatvāditi //

cirantanānumānāntaramāśaṅkya tatvanirṇayaṭīkoktadoṣeṇa nirāha / nāpi vedā iti // ṭīkoktamupalakṣaṇamupetya paroktamanyadapyāśaṅkya nirāha -- nanu tarhītyādinā // uktarītyeti // pratyakṣavadguṇājanyeśvarajñānavaccetyādinoktarītyopapatyetyanvayaḥ /

udayanoktaṃ 1 prayogāntaramāśaṅkya nirāha / nāpīti //"tadbrūhyāvedahaṃ brahmasmīti""ahameva svayamidaṃ vadāmi"ityādau śrutāhamādyasmadādeśapagadamityarthaḥ //

---------------------------------------------------------------------------

1.'proyoktṛ' ityadhikaṃ - a.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 271.

-------------------- ----------------- -----------


tvāt saṃmatavadityanena pauruṣeyatvasiddhiriti vācyam / tathātve tvanmate vede"śarīraṃ me vicarṣaṇam / jihvā me madhumattamā"ityādau svatantravakturīśvarasyaiva, bhāratādau ca

kiṃ no rājyena govinda-

śiṣyastehaṃ śādhi māṃ tvāṃ prapannam /

ityādau vyāsasyaiva, loke ca"vācyastvayā madvacanātsa rājā"ityādau kālidāsāderevāhaṃ śabdārthatvāpātāt //

---------------------------------------------------------------------------

"tathātve saṅkalpaprārthanādivākyānāmanarthakatvaprasaṅgāt"iti tatvanirṇayaṭīkāṃ vivṛṇvanneva hetumāha -- tathātva iti // taittarīyopaniṣādi śrute prārthanāvākyaṃ me mama śarīraṃ viśiṣṭāścarṣaṇyaḥ" 1prajā yasya tat viśiṣṭaprajāyuktamastu me mama jihvā madhumattamā atiśayena svādumatī bhavatviti prārthanākartṛyajamānavācitvena śrutāsmadādeśarūpama 2 iti śabdārthamīśvarasya syāt / tathā --

kiṃ no rājyena govanda kiṃ bhogairjīvitena vā /

iti viṣādapara gītāvākye tathā --

"pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /

yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyastehaṃ"

iti śikṣāprārthanāpe arjunakarktṛkavākye vyāsasyaiva na ityahamiti ca śrutāsmacchabdārthatvaprasaṅgāt / tathā raghuvaṃśe ca madvacanādite sītāprayuktāsmacchabdārthatvaṃ kālidāsasya syādityarthaḥ/

----------------------------------------------------------------------------

1.ṇayaḥ -mu. 2.maditi-mu.

----------------------------------------------------------------------------
nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 272.

------------------------ ---------- ---------

nanu"śarīraṃ me"ityādāvīśvarādereva svatantravaktṛtvepi mantraliṅgaprakaraṇādinā yajamānādyabhiprāyā 1 nupraveśāṅgīkārādyajamānārjunasītā 2 direvāhaṃ śabdārtha 3 iti cettarhi

vedāpauruṣeyatvepi"śarīraṃ me"ityādiprārthanādimantreṣu mantraliṅgādinā yajamāneśvarādyabhiprāyā 4 nupraveśasya mayāpi svīkṛtatvāttatra yajamāna evāhaṃśabdārthaḥ"māmupāsva"ityādau tvīśvara ityastu //

kiñca manmate īśvarasyānyoccāraṇānapekṣamevoccārayitṛtvena svatantravaktṛtvamapyasti//

etena vaidikena syā 5 māmābhūmetyādyuttamapuruṣeṇāpauruṣeyatvasiddhiḥ / tadabhidheyāyāḥ saṅkhyāyāḥ svatantravaktṛnvayāditi nirastam /

----------------------------------------------------------------------------

"na hi vayaṃ vede puruṣābhiprāyapraveśa eva nāstīti vadāmaḥ"itiṭīkoktasamādhiṃ paramukhenaiva vācayannāha -- nanu śarīramityādinā // mantraliṅgeti // mantrāṇāmarthapratipādanasāmarthyaṃ hi mantraliṅgamiti mīmāṃsakādiparibhāṣā / vyaktametalliṅgaprakaraṇādisvarūpamagre dvitīyaparicchede / yasminmantre yadarthapratipādanasāmarthyaṃ prakaraṇasthānādikaṃ vā vidyate tadabhiprāyānupraveśasya tatrāṅgīkārādityarthaḥ //

tarhi"māmupāsva"ityādāva 6 nanyapare svatantravaktṛparatā syādityataḥ siddhasādhanatvaṃ cāha -- kiñceti // 7 syāmeti //"vayaṃ syāmatayo rayīṇāṃ,

----------------------------------------------------------------------------

1.'anu' iti nāsti-mu-ca. 2.de-ca. 3.tā-ca. 4.'anu' iti nāsti-mu-ca. 5.ma bhūvami mu -cha-ca. 6.vanya-kuṃ. 7.syāmiti-'syāmahante sadamidrātau tava syāṃ ' iti vartate -mu.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 273.

------------------- ------------------ ----------

tasyāḥ"gṛbhṇāmi te saubhagatvasya hastaṃ"ityadau paratantravaktṛnvayasyāpi darśanāt / pratyuta tvatpakṣa eva"vayaṃ syāma patayo rayīṇāṃ""bhūyiṣṭāṃ te nama uktiṃ vidhema"ityādau bahuvacanādikamayuktam / svatantravaktṛrīśvarasyaikatvāt //

etena vaidikena yuṣmacchabdena pauruṣeyatvasiddhiḥ / tasya svatantravaktṛsaṃbodhyavācakatvāditi nirastam /"tvāṃ prapannaṃ""vācyastvayā"ityādau paratantravaktṛsaṃvedyepi tatprayogāt //

---------------------------------------------------------------------------

patayo rayīṇāṃ, apāma somamamṛtā abhūma, abhūmānāgaso vayaṃ"ityādau śrutottamapuruṣayasya"vdyekayordvivacanaikavacane"bahuṣu bahuvacanaṃ"ityuktavacanarūpatayā saṅkhyāvācitvāttadabhidheyāyāṃ saṅkhyāyā ityuktam -- tasyā iti // saṅkhyāyā ityarthaḥ /"gubhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭiryathā saḥ"iti bahuvacanavākye udvoḍhupuruṣeṇa te tava hastaṃ saubhāgyāya gṛbhṇāmi""hṛgrayorbhaśchandasi"iti bhadeśaḥ gṛhṇāmīti kanyāṃ pratyuccāryamāṇe śrutottamapuruṣoktasaṅkhyāyāstadvākyaṃ pratyasvatantravaktranvayadarśanādityarthaḥ / ekatvādityupalakṣaṇam / sarvanamyatvātpraṇāmoktiśca na yuktetyapi dhyeyam -- ityādāviti / pūrvoktagītāhaghuvaṃśavākyādau vyāsakālidāsādereva svatantravaktrutayār'junasītāderetādṛśavaktṛtvāttatsaṃbodhyepi kṛṣṇādau yuṣmatpadādeśaprayogadarśanādvyabhicāra ityarthaḥ //

---------------------------------------------------------------------------

nyādīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 274.

----------------------- --------------- ----------

etenaiva vaidikābhyāṃ yattacchabdābhyāṃ pauruṣeyatvasiddhiḥ / tayoryathākramāṃ svatantravaktṛviṣṭhabuddhi 1 viṣaye tādṛśaparāmarśopahite ca śaktatvāditi nirastam /"yosmāndveṣṭi"2 ityādau cāsvatantravaktṛbuddhiviṣayādāvapi prayogadarśanāt / anyathā vaidikānāṃ kimahobatadhigādiśabdānāmapi svatantravaktṛniṣṭhasaṃsayasukhaduḥkhopahi 3 tārthatvādvedasya nityasaṃśayādyādhārakṛtatvamapi syāt /

---------------------------------------------------------------------------

vaidikābhyāmiti /"yaśchandasāmṛśayo viśvarūpaḥ chandobhyodhyamṛtātsambabhūva samendro medhayā smṛṇoti"ityādauśrutābhyāmityarthaḥ -- yathākramamiti // svatantravaktṛniṣṭhabuddhiviṣaye yacchabdaḥ tādṛśaparāmarśopahite 4 viṣaye ca tacchabda ityarthaḥ / pūrvavadeva vede loke ca vyabhicāramāha -- ya iti //"apratiṣṭhaḥ sa bhūyādyosmāndveṣṭa yaṃ ca vayaṃ dviṣma"ityatra yo dveṣṭi saḥ apratiṣṭo bhūyāditi"vācyastvayā madvavacanātsa rājā"iti hadhuvaṃśe ca prayogadarśanādityarthaḥ //

svoktagatyantarapakṣe anukūlatarkaṃ parapakṣe bādhakaṃ cāha -- anyatheti // svatantravaktṛtvādikamevāhamādipadānāmiti pakṣe ityarthaḥ /"kiṃ sviddhimasya

bheṣajaṃ ko na ātmā kiṃ brahmetyādau ca kiṃ śabdaḥ 5 ityādāvahāśebdaḥ"6 aho batāsi yamenaiva te manohṛdayaṃ vidāma"ityādau bata śabdaḥ chandogaupaniṣadi saptame"ācāryaṃ vā brāhmaṇāṃ vā kiñcidbhṛśamiva pratyāha dhiktvāstvityenamāhurityādau ca dhikchabdaḥ śrutaḥ/

---------------------------------------------------------------------------

1.'viśeṇa' ityadhikaṃ -mu. 2.'ityādau' ityadhikaṃ - ka. 3.arthapadaṃ nāsti-cha. 4.parāmarśetyadhikaṃ-mu-a. 5.atra granthapātaḥ pradarśitaḥ-mu. 6.batobatāsi iti vartate-mu-a.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 275.

----------------- --------------- ----------

1 tatra saṃśayādikamāhārthaṃ cedi 2 hāpi svātantryamāhāryamastu 1 //

etadapyuktaṃ"gauravadoṣaṇa"iti /

etenaiva kāṭhakaṃ kālāpakaṃ ityādi samākhyayeśvarasiddhiḥ / īśvarasyaiva kaṭhādikāyaparigraheṇa tattacchākhanirmātṛtvāt / adhyayanamātrasya sādhāraṇyāditi nirastam /

---------------------------------------------------------------------------

tatra kiṃśabdena saṃśayaḥ aho 3 iti sukhaṃ bata dhigiti dukhaṃ pratīyata itīśvaro vedakartā nityajñānādimāniva nityasaṃśayādimānapi tādṛśavākyakartṛtvena syādityarthaḥ //

āhāryaṃ cediti // etena"na ca jijñāsā 5 dayaḥ sarvajñe vipratiṣiddhā iti yuktaṃ śiṣyabodhanāyāhāryatvopapatteḥ"iti

kusumāñjalyuktaṃ nirastam / sukhaduḥ khāderavarjanīyatvāttasyāpyahāryoropatve tadbodhakavedabhāgasyāprāmāṇyāpatteriti bhāvaḥ//

gauraveti // nityasaṃśayādimatvarūpagauravadoṣeṇa puṃvākyaṃ jñāpakaṃ na tadityarthaḥ -- etenaiveti // anyathopapannatvakathanenaivetyarthaḥ -- samākhyayeti //"yaugikī saṃjñāna samākhyā"iti mīmāṃsakaparibhāṣayā kaṭhena kṛtaṃ kāṭhakamityādiyaugikasaṃjñārūpasamākhyetyarthaḥ / tāvatā kathamīśakṛtatvamityata āha -- īśvarasyaiveti // kaṭhādimuninādhītatvātkāṭhakamityastvityata āha --

aghyayanamātrasyetveti // adhyetrantara sādhāraṇyādityarthaḥ -- kaṭhādi ṛṣidhṛtatveti//

---------------------------------------------------------------------------

1.ayaṃ granthaḥ nāsti-ga. 2.datra-cha-ka. 3.bata ityapi vartate -mu. a. 4.saṃśayetyadhikamasti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 276.

------------------------ -------------- -----------

kaṭhādi ṛṣidhṛ 1 tatvamātreṇa kāṭhakādisaṃjñopapatteḥ //

nāpi vedastātparya 2 pūrvakaḥ pramāṇaśabdatvāt bhāratavat / na cāprayojakatā / tātparyajñānasya śābdajñānāniyāmakatve hi nānārthe śliṣṭe ca vinigamakābhāvenārthaviśeṣadhīrna syāt / yaṣṭīḥ praveśayetyādāvanyānupapatyabhāvena lakṣaṇā ca na ----

---------------------------------------------------------------------------

tajjanmanyaśrutānāṃ suptapratibuddhairiva kaṭhādibhirdṛṣṭatvasya tannibandhanatvopapatteḥ"riti tatvanirṇayaṭīkoktadiśā kaṭhādimunibhirjanmāntaredhītaśākhāviśeṣasya pratibhābalavedānīṃ sphuritatvena tadṛṣṭatvarūpadbūddhidhṛtatvenopapatterityarthaḥ //

yattu maṇau"tatpratītīcchayoccaritatvaṃ tātparyaṃ"miti tātparyasvarupaṃ nirūpyante 3"loke kḷptatvādvedepīdantātparyamiti pauruṣeyatvam"ityādinoktaṃ tadāśaṅkya nirāha -- nāpīti // tātparyapūrvaka iti // arthapratītīcchāyā kenāciduccarita ityarthaḥ / 4 yadvā arthapratītīcchayoccaritatvarūpatātparyajñānapūrvaka evārthapratyāyaka iti sādhyārthaḥ / pramādādidopūrvakaśabdābhāse vyabhicāranirāsāya pramāṇeti hetuviśeṣaṇam / arthapramitijanakaśabdatvādityarthaḥ //

maṇyādyuktamevānukūlatarkaṃ niṣkṛṣyāha -- tātparyajñānasyeti // nānārtha iti // 5 akṣamānayetyādau -- śliṣṭa iti // rājā kuvalayollāsītyādau pārthivajandrarūpārthadvayaśleṣayukta ityarthaḥ -- anvayeti //

---------------------------------------------------------------------------

1.dṛṣṭatva-cha. 2.mūlakaḥ-kha. 3.'ante' iti nāsti-kuṃ. 4.yadvā iti nāsti - kuṃ. 5.aja-mu -aśva-a.

veda-pautvānu-dhaṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 277.

------------------- ------------------ ----------

-- na syādi 1 tyuktānukūlatarkasa 2 dbhāvāt / tātparyasya 3 cārthapratyāyanecchayo 4 ccaritatvarūpatvātpauruṣeyatvasiddhiḥ / tasmācchutikumāryāstātparyarūpo 5 garbha eva puṃyoge liṅgamiti vācyam / tatpramiti śeṣatvarūpasya tātparyasyecchāghaṭitatvābhāvāt / tadghaṭitatvepi manmate sajātīyoccāraṇānapekṣasyeśvarasyārthapratyāyanecchayoccāraṇepi sarvadāpyekaprakārānupūrvikatvarūpāpauruṣeyatvāhāneśca /

---------------------------------------------------------------------------

gaṅgāyāṃ ghoṣa ityādau pravāhagrāmayorādhārādheyabhāvarūpānvayānupapatyā gaṅgāpadasya tīre lakṣaṇāśrīyate / yaṣṭīḥ praveśayetyādau tu yaṣṭīnāṃ gṛhapraveśānvayasambhavena lakṣaṇābījānvayānupapatyabhāvāt yaṣṭipadasya yaṣṭimatsu lakṣaṇā na syāt / tātparyajñānasya hetutve tu yaṣṭimatpraveśatātparyānupapattirūpalakṣaṇābījasambhavāllakṣaṇā syādeveti bhāvaḥ //

tāvatā kathaṃ pauruṣeyatvamityata āha -- tātparyasya ceti śrutīti // śrutirūpakumāryāstātparyarūpo garbha ityarthaḥ / yathā kumāryāṃ gar 6 bheṇa cihnena puṃyogosti tasyā iti jñāyate tathā śruterapi tātparyarūpaliṅgena puruṣakṛtatvarūpapuṃyogo jñāyate ityarthaḥ //

astvevaṃ vedasya tātparyapūrvakatvaṃ tāvatā na pauruṣeyatvasiddhiriti bhāvenāha -- tatpramiti śeṣatveti // 7"śeṣaḥ parārthatvāt"iti jaiminyuktadiśā tatpramityekoddeśyakatvaṃ taccheṣatvaṃ tadeva tattātparyamityarthaḥ -- anyatheti //

tatpratyāyanecchayoccaritatvamatreṇa tatkṛtatva ityarthaḥ /

---------------------------------------------------------------------------

1.uktetināsti - kuṃ - ga. 2.sanāthatvāt -mu-ca. 3.ca iti nāsti - mu-ca-ga. 4.ccā-ka-kha-ga. 5.paga-mu-cha-khar. 6.bhīya-mu. 7.śeṣapadaṃ nāsti-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 278.

----------------------- --------------- ----------

anyathātva 1 nmatepyādhunikenārthajñānavatādhyāpakena tadicchāyocca 2 ritasya

vedasyādhunika 3 kṛtatvaṃ syāt / yādṛcchikasaṃvādikuśakādivākye icchārūpatātparyābhāvepi śābdapramādarśanena hetoraprayojakatvācca //

na ca tatrāpīśvarecchā kalpyā / abādhitārthatvena tatkalpanasya śābdabodhānantarabhāvitvena tatrāhetutvāt / īśvarābhāvaṃ niścitavatopi mīmāṃsakasya śukādivākyena śābdapramādarśanācca / nānārthādāvapi manmate necchāyāṃ tātparyaṃ niyāmakam / kintu tatpramitiviśeṣatva 4 rūpam / tvanmatepyāvaśyakaṃ prakaraṇādikamevārthaviśeṣajñāpakamastu /

---------------------------------------------------------------------------

parābhimatecchāghaṭitatātparyarūpasādhye pramāṇaśabdatvahetoraprayojakatvaṃ cāca -- yādṛcchiketi // abādhiteti // śukādivākyaṃ tadarthapratyāyanecchayeśvareṇoccaritaṃ abādhitārthatvādityabādhitārthatvena hetunā tadicchayeśvaroccāritatvakalpanasyetyarthaḥ / tatra śābdabodhe īśvaroccaritatvarūpatātparyajñānasyāhetutvādityarthaḥ //

aprayojakatvaṃ prakārāntareṇa vyanakti -- īśvarā 5 bhāvamiti // yattu tātparyajñānasya śābdajñānaniyamakatvamuktaṃ tattathaiva / parantu na tvadabhimatatātparyajñānaṃ niyāmakaṃ kintvanyadeveti bhāvenāha -- nānārtheti // tatpramitīti // tātparyañjñātaṃ saditi śeṣaḥ / etena yaṣṭīḥ praveśayetyādau lakṣaṇā na syāditi doṣopi neti bhāvaḥ -- āvaśyakamiti //

---------------------------------------------------------------------------

1.tatpakṣe -ka-kha. 2.'ccā' iti saṃśodhitaṃ -ca-ka-kha-ga. 3.kṛta padaṃ nāsti - ca-cha. 4.rūpapadaṃ nāsti-mu-cha-kha. 5.nyatvamiti -a.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 279.

-------------------- ------------------ ----------

jñāpake ca dhūmālokādāvivānanugamo na doṣāya //

yadvā tvanmate kāśīmaraṇaśravaṇādijanyatatvajñāneṣviva prakaraṇādijanyaśābdabodheṣvapi vaijātyaṃ kalpyatām //

etena vaidikāni nindāvākyāni 1 hānābhiprāyapūrvakāṇi nindāvākyatvāt laukikanindāvākyavat / evaṃ stutivākyamapi pakṣīkṛtya prayoktavyamiti nirastam/

---------------------------------------------------------------------------

tatpratyāyanecchāyoccaritatvasyāpi prakaraṇādinaiva jñātavyatvena tātparyajñānahetutayāpyāvaśyakamityarthaḥ//

nanvevaṃ kvicilliṅgaṃ kvacitprakaraṇam kvacitsamākhyetyananugamo 'to 'nugataṃ prakaraṇādijanyaṃ tātparyajñānameva heturityata āha --

jñāpaka ceti //

nanūktasthale vahnivyāpyajñānatvena dhūmālokājñānānāmanugamo vā dhūmādijñāpakajanyānumitau vaijātye 2 na vāstu / anyathā vyatirekavyabhicāreṇānumitihetutaiva na syādityata āha-- yadveti // kāśīmaraṇena śravaṇādinā ca janyeṣu tatvajñāneṣvityarthaḥ //

udayanādyuktamanyadapi nirāha -- eteneti //"yadaśruvaśīyatat rajataṃ hiraṇyamabhavattasmādrajataṃ hiraṇyamadakṣiṇyamaśrutaṃ hi yo barhir 3 dadāti purāsya saṃvatsarādgṛhe rudantīti""yadabhighārayedrudrāyāsye paśūnnidadhyāt"ityādīni nindāvākyānītyarthaḥ --

stutīti"vāyurvai kṣepiṣṭā devatā vāyumeva svena bhāgenopadhāvati"ityādi vākyamupādeyābhiprāyapūrvakaṃ stutivākyatvāllokikastutivākyavaditi prayoktavyamityarthaḥ //

---------------------------------------------------------------------------

1.hānyapi -kha. 2.tyaṃvā-kuṃ. 3.ṣida-a. ṣuda-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 280.

------------------------ --------------- -----------

apauruṣeyatvepi manmate īśvarābhiprāyapūrvakatvasya mīmāṃsakamatepya 1 nādau saṃsārer'thābhijñādhyāpakābhiprāyapūrvakatvasya satvena siddhasādhanāt / svatantreti viśeṣaṇe ca gauravāt / śukādivākyadābhiprāyapūrvakatvābhāvepi guṇadoṣa bodhakatvenaiva nindāvākyatopapatteśca //

etadapyuktaṃ"gauravadoṣeṇa"iti / tasmātpauruṣeyatve nānumānaṃ mānam //

nāpi"chandāṃsi jajñire"ityādiśrutyādikaṃ tasya --

"tadutpattivacaścaiva bhavedvyaktimapekṣya tu /

---------------------------------------------------------------------------
tatvanirṇayaṭīkoktameva samādhimāha --apauruṣeyatvepīti // aprayojakatvaṃ hetorāha -- śukādīti // tatrāpīśvarābhiprayakalpanāyāṃ pūrvoktadoṣo jñeya iti bhāvaḥ /

śrutyādikamityādipadena"pratimanvantaram"iti prāguktasmṛtigrahaḥ -- tasyeti //

śrutyāderityarthaḥ / smṛtyaiva vyākhyātatvādityanvayaḥ --tadutpattīti // śrutyutpattivacaścetyarthaḥ / turviśeṣārthaḥ / ādikālīnāṃ vyaktiṃ 2 tviti / tena pratyahamupādhyāyairvyajyamānatvādutpattivyavahāraprasaṅga iti nirastam / ata evāvāntarābhimānānāmityasmātpūrvārdha eva --

---------------------------------------------------------------------------

1.anādau saṃsāre iti nāsti -cha-kha. 2.miti -mu.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 281.

------------------ ----------------- -----------

avāntarābhimānānāṃ devānāṃ vā vyapekṣayā //

nānityātvātkutasteṣāmanityatvaṃ sthirātmanāṃ"/ ityā 1 dismṛtyaivābhivyaktiparatvena sampradāyapravartaka 2 paratvena ca vyākhyātatvāt / teneśvarādhīnotpattikatvasyaivoktyā mānāntareṇārthamupalabhya racicatvarūpasya praṇītatvasyāsiddheśca / na hyuktarītyā kramaviśeṣaṇaghaṭito veda idānīma 3 pyasmadā 4 dyadhīnotpattika iti vayamapi vedapraṇetāraḥ //

---------------------------------------------------------------------------

"vedānāṃ sṛṣṭivākyāni bhaveyurvyaktyapekṣayā"/

iti gatyuktasadbhāvepi tadanudāhṛtya sthalāntarasthameva tadutpattītyardhamudāhṛtam -- 5 devānāṃ veti // dehajanmāpekṣayetyarthaḥ / mukhyābhimāniśriyastannetyato 'vāntarābhimānānāmiti / amukhyābhimānavatāmityarthaḥ -- teṣāmiti // vedānāmityarthaḥ -- smṛtyaiveti // tatvanirṇayoktabrahmāṇḍapurāṇavacanenaivetyarthaḥ //

"agnerṛgvedo vāyoryajurvedaḥ"ityādivākyagatyuktiparatayāpi tadutpattivacaścetyardhasyārthamupetyāha -- sampradāyeti // cirakālaviracitasya vedasya śiṣyapraviṣyeṣu prakhyānaṃ hi sampradāyaḥ / tatkāritvena cetyarthaḥ / śrutyāderanyathāsiddhiṃ cāha -- teneti // śrutyādinetyarthaḥ / astu tāvataiva praṇītatvamityata āha-- na hyuktarītyeti // kramaviśeṣaviśiṣṭānāṃ varṇānāmityādinoktarītyetyarthaḥ //

---------------------------------------------------------------------------

1.ādipadaṃ nāsti -cha - abhivyaktiparatveneti nāsti - cha-ka-kha. 2.napa-mu-ca-pareti nāsti -cha-ka-kha. 3.api iti

nāsti -kha. 4.ādi padaṃ na - cha. 5.devānāṃ -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 282.

----------------------- ------------- ----------

nanu yathā vedānāditvaśrutirna vedasvarūpānāditvaparā / bādhāt / kintvānupūrvyananyathātvaparā / tanmātreṇaiva śabde 'nutpattivyavahārāt / tathā tadutpattiśrutirapi tadanyathātvapareti cenmaivam /"tatkrameṇaiva"ityādismṛtyānutpattiśruteḥ kramānanyathātvaparatve sthite utpattiśrutestadavirodhāya kramotpattiparatvasyaivocitatvāt / anyathā"ṛgveda evāgnerajāyata yajurvedo vāyoḥ sāmaveda ādityāt"iti śrutyāsarvajñasyāgnyaderapi vedapraṇetṛtvaṃ syāt / na caikasminvākye 'nekeṣāṃ svatantrapraṇetṛtvaṃ yuktam / yuktaṃ tu sampradāyapravartakakatvam // etadapyuktaṃ"gauravadoṣeṇa"iti //

---------------------------------------------------------------------------

chandāṃsītyādiśrutyādeḥ kramotpattiparatvenānyathāsiddhirayukteti bhāvena śaṅkyate -- nanviti // śrutiriti //"anādi nityā sā tacca"ityādipūrvoktaśrutirityarthaḥ -- bādhāditi // kramasya kṛtakatvāditi bhāvaḥ -- anyathātveti --

"vedāste nityavinnatvācchṛtayaścākhilaiḥ śruteḥ /

āmnāyo 'nanyathāpāṭhādiśabuddhisthitāḥ sadā"//

iti māhāvārāhasmṛteriti bhāvaḥ -smṛtyeti // prāguktayetyarthaḥ -- anyatheti // kramotpattiparatvamanupetya tadanyathātvaparatvoktāvityarthaḥ / astvityata āha --naceti // etadapīti // ekasminvākye anekeṣāṃ svatantrapraṇetṛtvaṃ na yuktamityetadityarthaḥ -- gauraveti // anekasvatantrapraṇetṛkatvakalpanākhyagauravadoṣeṇetyarthaḥ //

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 283.

--------------------- --------------- ----------

yadyapyṛṣyādayopi keṣucitpuruṣeṣvacirāvitasya vedaikadeśasya kampradāyapravartakāḥ / tathāpi neśvaravatsarvapuruṣeṣvapi pralaye cira 1 tadaviratasya kṛtsnasya vedasya pravartakā iti na teṣu vedahetutvavyavahāraḥ / īśvaropi hyasmanmate --

"yo brahmāṇaṃ vidadhāti pūrvaṃ yo vedāṃ śca prahiṇoti tasmai"//

ityādiśrutyā vedasmapradāyapravartakatvānmahopādhyāya eva / tasmādvedānāṃ pauruṣeyatvarūpaṃ sāditmayuktam //

anityatvaṃ tvatyantāyuktam / tathāhi / krama 2 viśeṣaviśiṣṭā varṇā eva ve 3 dāḥ / kramaśca buddhinimittaka eva /

---------------------------------------------------------------------------

sampradāyapravartakatvasya vedahetutvavyavahāre vyabhicāramāśaṅkya nirāha -- yadyapītyādinā // chandāṃsi jajñire tasmādityādeḥ sampradāyapravartakatvena gatyuktirayuktā heterasiddherityata āha -- īśvaropi hīti // pauruṣeyatveti // svatantrapuruṣapraṇītatvarūpamityarthaḥ //

yattu --

"pramāyāḥ paratantratvātsargapralayasambhavāt"//

ityādinā kusumāñjalau pralaye vedānāmutsannatvamuktam / tadapyayuktamityāha - anityatvaṃ tviti // vedānāmityanuṣaṅgaḥ / kramasyoktadiśā kathaṃ citpuruṣādhīnajanmavatvena kṛtakatvasambhave pyānupūrvyucchedastu na yukta eveti tu śabdārthaḥ -- ityuktamiti //

---------------------------------------------------------------------------

1.tareti nāsti -cha-kha-ga. 2.viśeṣaṇaṃ nāsti -cha-ka-kha-ga. 3.daḥ - cha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 284.

----------------------- ------------- -----------

na tu svata ityaktam / tataśca sarveṣāṃ sarvathā varṇaviṣayavivakṣitakramopādhibhūtabudhyuparama eva vede 1 vināśo vaktavyaḥ / na tu

ghaṭādīnāmivāparaḥ / na ceśvarasya tathāvidhabudhyuparamo yujyate / tasya sarvadā 2 sarvajñatvāt /

---------------------------------------------------------------------------

apauruṣeyatvānumānavādre uktamityarthaḥ- apara iti// svarūpadhvaṃsalakṣaṇa ityarthaḥ //

tarhi purāṇā 3 nāpi nityatvaṃ syāt / īśvarabuddhinimittakatvasya kadāpyanāśādityato 'styevaivaṃ rupaṃ nityatvam / kintu kramavyatyāsopi tatretyanityatvamiti bhāvena tatvanirṇayoktamevāha -- purāṇādīnāmiti //

"purāṇāni tadarthāni sarge sarge 'nyathaiva tu /

kriyante 'tastanityāpi tadarthāḥ pūrvasargavat"//

iti brahmāṇḍapurāṇokteriti bhāvaḥ //

nanvevaṃ vedapurāṇayorīśvarabuddhinimittakatvena nityatve purāṇānāmapyanyathārajanaṃ niṣphalamiti cenna"bhagavatpravṛtteḥ sarvatra 4 svaprayojanahīnatvasya"na prayojanavatvāt"iti sūtrakṛtaivokteḥ paraprayojanānāmatisūkṣmāṇāmutpekṣitumaśakyatvāt"iti tatvanirṇayaṭīkāsudhāyoreva vyaktatvāt //

---------------------------------------------------------------------------

1.davi -ca-cha. 2.sarvadā iti nāsti -cha. sadā -kha.ga. 3.dīnā-ku. 4.'sva' iti na - kuṃ.

---------------------------------------------------------------------------

veda-pautvānu-diṅgaḥ) vedāpauruṣeyatvavādaḥ pu - 285.

-------------------- ------------------ ----------

purāṇādināmapyanyathāracanamevānityatvami 1 ti vidhipratyayasya lokavadvedepyāptābhiprayavācakatvāt / vaidikavidhipratyayenaiva 2 vedasya pauruṣeyatvamati tu vidhivāde ni 3 rasiṣyate //

4 pauruṣeyatvānumānādibhaṅgaḥ // 21 //

---------------------------------------------------------------------------

nanvevamapi"vidhirniyogaḥ preraṇetyanarthāntaram / sa ca prerakapuruṣadharmaḥ / 5 ato vaidikānāṃ vidhyuddeśānāṃ laukikavatsvatantravaktṛkatvamevocitam / yastu pauruṣeyatvaṃ nopaiti taṃ prati vidhireva / garbha iva śrutikumāryāḥ puṃyoga 6 pramāṇam"iti vidhivād maṇikṛdukteḥ /"āptābhiprāyo vidhyarthaḥ"ityudayanokteśca /

"nityā vedāḥsamastāśca"

iti smṛtyaktyā nirastatvepi viśiṣya na nirastamityāśaṅkāmanūdya

nirāsasthalamāha -- vidhīti // 7 vidhivedasyeti // vidhibhāgarūpa 8 vedasyetyarthaḥ -- vidhivāda iti // dvitīyaparicchede //

9 pauruṣeyatvānumānā 10 dibhaṅgaḥ // 21 //

---------------------------------------------------------------------------

1.'iti' iti nāsti -kuṃ. 2.'vidhi' ityadhikaṃ vartate -ga-kuṃ. 3.rākariṣyate-ga. 4.'veda' ityadhikamasti -kuṃ-ga. itipau-ca-cha. 5.āptavaidikānāṃ vidhyuddheśālaukikavat -svataṃ ityasti -a. 6.ge-a. 7.vidhipadaṃ nāsti -mu. 8.vedapadaṃ nāsti -a. 9.vedapadamadhikaṃ - kuṃ. 10. ādipadaṃ nāsti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 286.

------------------------- -------------- ----------

nanu yaduktamīśvarasya sārvajñyādikamaprāmāṇikameva bahu kalpyamiti tanna / tasya dharmigrāhaka 1 mānasiddhatvāt //

tathāhi / adṛṣṭādvārakasvopādānāgocarajanya kṛtijanyabhinnāni samavetāni janyāni,

---------------------------------------------------------------------------

śāstrayonitvāditi brahmasūtrābhimatamīśvarasyānānumānikatvaṃ sādhayitumāha -- yaduktamiti // vedāpauruṣeyatvānumānoktaprastāva ityarthaḥ -- tasyeti // sārvajñyāderīśvaradharmigrāhakamānena siddherityarthaḥ // tena sārvajñyamātrasiddhāvapi tenaiva vipralambhavasiddheragre

vyaktatvādeva muktiriti jñeyam / tatra kusumāñjalau pañjame paricchede --

"kāryāyojanadhṛtyādeḥ padatpratyayataḥ śrūyate /

vākyātsaṅkhyāviśeṣācca sādhyo viśvakṛdavyayaḥ"//

itīśvare dharmiṇyanekamānānyuktāni / tatra kāryatvarūpaṃ mānamekaṃ maṇau prapañcitam / tattāvadanuvadati-- adṛṣṭeti / atra janyānītyantaṃ pakṣaḥ / svajanyetyādīni trīṇi sādhyānīti vivekaḥ / pakṣe svapadaṃ janyeti nirdiṣṭavastuparam / adṛṣṭādvārikā yā svopādānagocarā sākṣādeva svopādānagocarā yā janyā kṛtiḥ tajjanyāni ghaṭādīni tadbhinnāni samavāyavṛtyā sthitāni pṛthivyādīnītyarthaḥ //

atra maṇau"adṛṣṭādvārakopādānagocarajanyakṛtyajanyānī"tyuktāvapi yathāśruta

upādānapadasya yatkiñcidupadānaparatve rūpādyupādānamṛdaṅgocarāsmadādīkṛtijanyānāṃ śabdādīnāṃ pakṣatānāpatteḥ kṣityādyupādānaparatve tadgocarajanyakṛtyaprasidhyā tadajanyatvāprasiddhestadīyavyākhyānasūktapariṣkārapūrvakoyaṃ svetyanuvādaḥ /

---------------------------------------------------------------------------

1. pramā - mu - ca.

---------------------------------------------------------------------------

īśvarasyānumānakatvabhaṅgaḥ) īśvaravādaḥ pu - 287.

------------------------- ---------- -----------

samavetapadasthāne bhāvapadaṃ vā prayojyam / svajanyādṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnopādānagocarāparokṣajñānacikīrṣākṛtimajjanyāni 1 vā /

---------------------------------------------------------------------------

tathā janyakṛtyajanyatvaṃ hi janyakṛtijanyānyatvamiti maṇāvevottaratrokterjanyakṛtijanya 2 bhinnetyapyanuvāda ityadoṣaḥ //

bhāveti // samavetāni janyānītyatra bhāvakaryāṇīti vā prayojyamityarthaḥ/ adṛṣṭaprāgabhāva 3 vyāpya prāgabhāvapratiyogīti sādhyāṃśasya pariṣkārapūrvakamanuvādaḥ -- svajanyetyādi // svapadenopādānagocarajñānādikamucyate / svajanyaṃ yadadṛṣṭaṃ tatprāgabhavyāpyo yaḥ prāgabhāvaḥ adṛṣṭakāraṇībhūtajñānādiprāgabhāvaḥ tatpratiyogi ca yatkiñcidupādānabhūtahavirādigocarajñānādi tadbhinnāḥ svajanyādṛṣṭajanakabhinnā iti phalitārthaḥ / yā upādānagocarāparokṣajñānacikīrṣākṛtayaḥ tadvatā janyānītyarthaḥ / atrāparokṣajñānapadaṃ parokṣānyajñānārthakaṃ na tvaparokṣatvajātyākrāntajñānaparamityagre vyaktam //

svajanaketi // svasya kāryasya janakaṃ yadadṛṣṭaṃ tata uttarāpakṣadharoktadiśādṛṣṭādhikaraṇakṣaṇottarakṣaṇavartinyaḥ na tu taduttarakṣaṇotpattimatyaḥ / tena na bādhaḥ śaṅkyaḥ / tādṛśya upādānagocaraparokṣānyajñānacikīrṣākṛtayastadvatā janyānītyarthaḥ / īśvarajñānādernityatayā kṣityādikāryajanakādṛṣṭottaratvāt kulālajñānāderapi ghaṭādijanakādṛṣṭottaratvāditi na dṛṣṭāntāsiddhiḥ / aparokṣeti bahuvrīhiḥ /

---------------------------------------------------------------------------

1.vā iti nāsti -ga. 2.tvaṃ netya-a. 3.prārambhovā vyāpyapramiti yogīti sādhyāṃśa - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 288.

----------------------- ------------- --------------

aparokṣajñānacikīrṣāprayatnaviṣayībhavadupādānāni vā / samavetatve sati prāgabhāvapatiyogitvāt bhāvakāryatvādvā / ghaṭavat //

atra pakṣe janyānītatyevokteḥ dhvaṃsasyāpi pakṣatvenāṃśe bādhaḥ syāt / tasyopādānābhāvāt / tannivṛtyarthaṃ samavetānīti // tāvatyukte ghaṭāderapi pakṣatvenāṃśe siddhasādhanaṃ syāt / tannivṛtyarthaṃ janyabhinnānīti -- tāvatyukte 'ṅkurāderapi janyatvādāśrayāsiddhiḥ / tannivyatyarthaṃ janyakṛtīti //

---------------------------------------------------------------------------

parokṣānyajñānacikārṣāprayatnaviṣayopādānasamavetānītyarthaḥ / cvyarthalaḍarthau tu na vivakṣitau jñeyau / ghaṭavaditi // svapadasya samabhivyāhṛtaparatvāttatra sādhyahetusatvaṃ vyaktamiti bhāvaḥ //

hetvordhvaṃse gaganapiramāṇādau ca vyabhicāravārakaṃ viśeṣaṇadvayaṃ viśeṣyadvayaṃ ceti vyaktamityupetya pakṣasādhyagatapadakṛtyāni dūṣaṇokti saukaryāya tadīyavyākhyānādyuktāni vyanakti -- atreti // prayoga ityarthaḥ / aṃśe bādha ityuktaṃ tadgocarajñānādijanyatvaṃ vyanakti -- tasyopādānābhāvāditi // yena tadgocarajñānādijanyatvaṃ syāditi bhāvaḥ -- aṃśe siddhasādhanamiti // adṛṣṭajanakabhinnopādānagocarakulālādiniṣṭhajñānādijanyatvāt svajanakādṛṣṭottaratvāt kulālajñānacikīrṣāderiti bhāvaḥ //

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 289.

---------------------- ------------ ------------

na cānīśvaravādinaṃ prati vyāvartyābhāvena janyapadaṃ vyartham / tanmate prameyo ghaṭa iti vattaduparaktabuddheruddeśyatvāt / ubhayasiddhaprayojanavatvaṃ tantram / na 1 tvekasyaivaprayojanasyobhayasiddhiḥ / tāvatyukte śabdaphatkārādeḥ pakṣatā na syāt /

tasya śabdādi / nimittabhūtamṛdaṅgatālvādigocarāsmadādi 2 niṣṭhajanyakṛtijanyatvāt / tadarthaṃ svopādānagocareti // tajjanakāsmadādi / niṣṭhakṛternimitta 3 bhūtamṛdaṅgādigocaratvepyupādānībhūtakāśādigocaratvābhāvāt /

tāvatyukte kālīrūpādeḥ pakṣatā na syāt /

---------------------------------------------------------------------------

maṇyuktamevāha -- tanmata iti // taduparakteti // tadviṣayaketyarthaḥ / pakṣadharādyuktamāha -- ubhayasiddheti // nyāyamate janyamātrasyeśvarakṛtijanyatayā'śrayāsiddhivāraṇarūpaprayojanavatvaṃ anīśvaramate ca uddeśyasiddhyādirūpaprayojanavatvamityubhayasiddhaprayojanavatvamityarthaḥ //

evaṃ ca śabdaphūtkārādīnāṃ pakṣataiveti maṇyuktaṃ hṛdi kṛtvāha -- tāvatyukta iti // janyakṛtītyādāvevokta ityarthaḥ / phūtkāro mukhavāyuviśeṣaḥ / na syādityuktaṃ vyanakti -- tasyeti // tadarthamiti // śabdādeḥ pakṣatāsiddhyarthamityarthaḥ / tāṃ vyanakti -- tajjanaketi // mṛdaṅgaḥ śabdasya nimittaṃ tālvādi ca phūtkārādeḥ // pakṣadharādyaktamāha - kālīti // kālī nāma kācittapasvinītapasā svaśarīre gauraṃ rūpamutpāditavatīti tadrūpāderityarthaḥ -- tasyeti //

---------------------------------------------------------------------------

1.cai-cha. / etāvannāsti -cha. 2.kṛternimittībhūtetyādivartate -kha. 3.ttī -cha-ka-ga.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 290.

---------------------- --------- ------------

tasya svopādānabhūtaśarīragocararatayoktarūpakṛtijanyatvena tadbhinnatvābhāvāt / bhāṣyaṃ ca tasya pakṣatayā / anyathā pakṣātirikte tatra sādhyasandehena sandigdhānaikāntikatāpatteḥ / tadarthamadṛṣṭādvāreketi / kālīkṛtistvadṛṣṭadvāraiva rūpajaniketi na doṣaḥ //

sādhye yadyapi jñānacikīrṣākṛtīnāṃ madhye ekaikoktāvapīśvarasiddhiḥ / tathāpi yāvadabhimataviśeṣaṇa 1 guṇavatvasiddhyarthaṃ tritayoktiḥ / sādhyaviśeṣaṇānāmuddeśyasiddhiprayojakatvāt //

aparokṣapadantūpādānajñānasyāparokṣatvenaiva hetutvāvdyāpakātasiddhyartham / sākṣātkārapadaṃ tu nopāttam / prābhākaraṃ prati sākṣā 2 tvajāterasiddheḥ /

aparokṣapadena tu parokṣānyajñānasya vivakṣitatvādadoṣaḥ /

---------------------------------------------------------------------------

kālīśarīrotpannagaurarūpasyetyarthaḥ -- sandigdheti // pracīnamatenedaṃ dūṣaṇaṃ 3 bodhyam / maṇikṛnmate uktarūpasandigdhānaikāntyaṃ na

doṣāyetyagre vyaktatvāt -- yāvaditi // yāvanto 'bhimatā viśeṣaṇaguṇāstadvatvasiddhyarthamityarthaḥ -- vyāpakateti // gaganaparamāṇvādijñānasya śabdādikaṃ pratyupādanatvepi cīkārṣākṛtidvārā śabdādyahetutvādbhāvakāryatvādirūpahetuvyāpakatvasiddhyarthamaparokṣapadopādānamityarthaḥ / pakṣadharoktamāha -- sākṣātkāreti // asiddheriti // guṇagatajāteranaṅgīkārāt / indriyajanyajñānanaparatvaṃ tu na śaṅkārham / bādhāpātāditi bhāvaḥ-- bhāṣyeti //
---------------------------------------------------------------------------

1.ṇasi-ka-kha. 2.tkāratvajā -cha. 3.dhyeyaṃ-a.

---------------------------------------------------------------------------

īsya-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 291.

-------------------- ----------- ----------

upādānagocarapadaṃ tu bhāṣyakārādyuktadhvaṃsavyāvṛttasakar 1 tṛkatvasiddhyartham / tāvatyukte siddhasādhanam / aṅkurāderapi svajanakādṛṣṭajanakayatkiñcidupādānabhūtahavirādigocarajñānādimadasmadādijanyatvāt / tadarthamadṛṣṭetyādibhinnāntaṃ jñānādiviśeṣaṇam / evaṃ ca na siddhasādhanam / kācaraṇaprāgabhāvasya kāryaprāgabhāvaṃ prati vyāpyatvenāsmadādiniṣṭhādṛṣṭajanakajñānādiprāgabhāvasya svajanyādṛṣṭaprāgabhāvaṃ prati vyāpyatvena tadbhinnatvābhāvāt //

na caivaṃ kapālā 2 dirūpopādānagocaramadṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnaṃ ca yajjñānādi tadvatāsmadādinārthāntaram / jñānecchākṛtīnāṃ svaviṣayasamavetakāryaṃ pratyeva janakatvena kapālādi gocarajñānādeḥ kṣityādyajanakatvena bādhāt //

---------------------------------------------------------------------------

gautamasūtrabhāṣyakārataṭṭīkākārokterityarthaḥ-- aṅkurāderiti // sarvasyāpi jīvopabhogyatayā tattadadṛṣṭārjitatvena yadaṅkurādikaṃ yajjīvādṛṣṭajanyaṃ tadadṛṣṭaṃ

tāvadyajñādi 3 satkārmajanyam / tādṛśādṛṣṭajanakaṃ svagatarūpādyupādānabhūtahivirādigocaraṃ yajjñānādi tadvadasmadādijīvanyatvādityarthaḥ -- tadarthamiti // siddhasādhanatānivṛtyarthamityarthaḥ -- vyāpyatveneti // yadā jñānādiprāgabhāvastadā tajjanyādṛṣṭaprāgabhāva iti saṃbhavāditi bhāvaḥ -- vakroktiriti //

---------------------------------------------------------------------------

1.sakāryakatva -ka. 2.ādipadaṃ nāsti - ca. 3.sakala -kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 292.

------------------------- ----------- ----------

atra yadyapyadṛṣṭajanakabhinnetyuktepyasmadādibhirna siddhasādhanam / tathāpīśvarajñānāderapyadṛṣṭajanakatvādbādhaḥ / sa mābhūditi vakroktiḥ / evaṃ ca na bādhaḥ / īśvarajñānāderanāditvena prāgabhāvapratiyogitvasyai 1 vābhāvena tatpratiyogibhinnatvāt / tāvatyukte dṛṣṭāntasya sādhyavaikalyam / kulālaniṣṭhasya ghaṭajanakajñānādiprāgabhāvasya tanniṣṭhavihitādikriyāntaro 2 tpatsyamānādṛṣṭaprāgabhāvaṃ prati vyāpyatvāt / tadarthaṃ svajanyatvenādṛṣṭaṃ viśeṣitam / evaṃ ca sādhyavaikalyam / utpatsyamānādṛṣṭasya ghaṭopādānādiviṣayakajñānādijanyatvābhāvāt /

---------------------------------------------------------------------------

adṛṣṭajanakabhinnetyartha evādṛṣṭaprāgabhāvapratiyogibhinnetyuktirityarthaḥ -- jñānādīti // ghaṭādyupādānakapālādigocarajñānādītyarthaḥ -- tanniṣṭheti // kulāliniṣṭhetyarthaḥ / vihitādīti // niṣiddhā 3 karaṇamādipadārthaḥ -- kriyāntareti // kapālādikriyāto 'nyakriyetyarthaḥ //

svajanyatvanādṛṣṭaṃ viśeṣitamiti // yadyapi pakṣadharādāvadṛṣṭapadaṃ svajanakādṛṣcaṭaparaṃ svapadaṃ ca samabhivyāhṛtapakṣadṛṣṭāntarūpakāryaparamityuktaṃ tathāpi tasminpadārthaḥ kvacidṛṣṭānta ityananugamaḥ //

na cātra grandhakṛdabhimatasāmānyavyāptāvananugamo na doṣāyeti rucidattoktaṃ yuktam / yattadbhyāṃ sāmānyavyāptirnānumānabhaṅgamityarthāpattau granthakṛtaiva nirāsāt /

---------------------------------------------------------------------------

1.evakāro nāsti - mu-ca. 2.rādino-ca-cha-ga. 3.dvaka-a.

---------------------------------------------------------------------------

īsya-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 293.

--------------------- ----------- ----------

dvitīyasādhye 'smadādibhiḥ siddhasādhanavāraṇāya svajanakādṛṣṭottareti / tṛtīye ca viṣayībhavaditi viśeṣaṇam //

atra ca bhāṣyādau sakartṛkatvaniruktāvupādānapadaprakṣepāddhvaṃsavyāvṛttasakartṛkatvasiddhyarthaṃ pakṣasādhyahetuṣu samavetopādābhāvapadāni 1 prayuktāni //

---------------------------------------------------------------------------

tathā kulālakṛterghaṭajanakādṛṣṭasamānajātīyāgāmyadṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogagitvenoktadoṣatādavasthyāt / tadarthaṃ ṭhakkuroktadiśā janakatvaṃ phalopadhānarūpaṃ vivikṣiṇīyamiti kleśa ityuttarasādhyāsāṅkaryāya ca svajanyetyeva vivikṣaṇīyamiti bhāvaḥ -- siddhasādhaneti // tatra svapadasya samabhivyāhṛtapakṣadṛṣṭāntaparatvāt asmadādijīvakṛteḥ kṣityādijanakatvepyadṛṣṭadvāraiva na sākṣāditi kṣityādijanakādṛṣṭapūrvabhāvitayā taduttarabhāvitvābhāvānna siddhasādhanamiti bhāvaḥ / ṭhakkurādau tu kālīrūpādāvaṃśataḥ

siddhanādhanavāraṇāya -- svajanakādṛṣṭottareti viseṣaṇamityuktam -- tṛtīye ceti // siddhasādhanavāraṇāyetyanuṣaṅgaḥ / iti viśeṣaṇamiti // tasya jñānādiviṣayopādānasamavetānītyarthatvena kṣityādorasmadādijñānādiviṣayasamavetatvābhāvāditi bhāvaḥ //

prāguktaprayoge dhvaṃsasya sakartṛkatvānāpatyā sakalajagānnirmātṛkartṛsiddhirna syādityato yadvetyādinā maṇāvuktaṃ pakṣāntaraṃ tatpūrvoktapakṣatātparyaviviraṇapūrvamanuvadati -- atra cetyādinā // mātreṇeti // upādānādighaṭitatvena vineti mātrapadārthaḥ -- pakṣādāviti //

---------------------------------------------------------------------------

1. prayuktapadaṃ nāsti - ga.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 194.

------------------------- --------------- ---------

yadā tu dhvaṃsasādhāramasakartṛkatvamātreṇeśvara 1 siddhestanmtraṃ siṣādhayiṣitaṃ tadā pakṣādau samavetādipadānyanaparekṣitānyeva / 2 asmiṃśca pakṣe asmadādiniṣṭhaghaṭādijanakakṛtidhvaṃsasya 3 niruktarupakṛtijanyatvena tadbhinnatvābhāvāttasya pakṣatā na syāt / tadarthaṃ 3 kṛtipadasthāne saviṣaya 4 tritayeti vācyam //

evaṃ ca kṛtidhvaṃsasya pratiyogibhūtayā kṛtyāvirodhiguṇabhūtenottarajñānena ca janyatvepi cikīrṣājanyatvābhāvāt / cikārṣādhvaṃsasya coktarītyā cikīrṣākṛtijanyatvepi jñānajanyatvābhāvāttayorapi pakṣatāsiddhaḥ //

---------------------------------------------------------------------------

pakṣasādhyahetuṣu samavetāpādānabhāvapadānyanapekṣitānītyarthaḥ /"nanvadṛṣṭādvārajanyakṛtijanyabhinnāni janyānītyeva pakṣanirdeśe sati ghaṭhajanakakṛtidhvaṃsasya pakṣatā na syādityato janyecchākṛtityajanyatvaṃ vivakṣaṇīyamityuktvā kṛtidhvaṃsādeḥ pakṣatvamupapāditam / tadāha -- asmiṃśceti // saviṣayaketi // adṛṣṭādvārakasaviṣayakatritayajanyabhinnāni janyānīti vācyamityarthaḥ -- virodhīti // uttarātmaviśeṣaguṇabhūtayottarakṛtyā janyatvādityata āha -- cikīrṣeti // jñāneti // tasya cikīrṣātaḥ pūrvabhāvitayā tajjanakatvena taddhvaṃsājanakatvāditi bhāvaḥ -- tayorapīti //

---------------------------------------------------------------------------

1.raḥsiddhaḥ -cha. 2.anyathetyadhikaṃ vartate -cha. 3.ayaṅgranthaḥ nāsti -cha. 4.katri -ca-mu. 5.tyajanya-kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 295.

-------------------- --------- ----------

yadvā kṣitireva pakṣaḥ //

nanvevaṃ pakṣādanyatrāṅkure saṃdigdhānaikāntyam / na ca niścitasādhyābhāvavati sādhanasaṃdeha eva doṣo na tu sandigdhasādhyesādhanāniścayopīti vācyam / hetau sādhyābhāvavadgāmitvasaṃdehasya 1 duṣakatābījasyobhayatrāpi satvāt / nacaivaṃ

vidhasya saṃdehasya pakṣepi satvādanumānamātrocchedaḥ / tadarthameva pakṣādanyatreti viśeṣitatvāditi cenna /.

pakṣādityatra pakṣa 3 śabdena prayogaviṣayavivakṣāyāṃ svārthānumānocchedāt /

---------------------------------------------------------------------------

4 kṛticirṣādhvaṃsayorapītyarthaḥ //

nanvevamapi na sarvadhvaṃsasya pakṣatā / caramaghaṭasukhādidhvaṃsasya pakṣabahirbhāvāvaśyaṃbhāvāt / anyathā tasya bhogatatsādhanetaratayā adṛṣṭājanyatvena svajanakādṛṣṭāprasiddhyoktarūpasādhyāsaṃbhavena tadaṃśe bādhāpatteḥ / uktadiśā anyonyābhāvasya pakṣātavacchedakatayā tasya tanmate 'prasiddhyā āśrayāsiddheśceti pakṣadharoktarucyā maṇau"kṣitireva vā pakṣa"ityadinā pakṣāntaramuktvopapāditaṃ tadāha --yadveti // pakṣa iti // pratijñāviṣaya ityarthaḥ / saṃdehādirūpapakṣatāyā anyatrāpi bhāvāt //

kṣitereva pakṣatve maṇyuktabādhakaśaṅkā taduttaraṃ ca niṣkṛṣyāhi -- nanvityādineṣṭasiddherityantena // anumānamātrocchedabhayātpakṣādanyetyuktam /

---------------------------------------------------------------------------

1.samastaṃ padaṃ - cha. 2.netināsti -ca. 3.padena -cha. 4.kṛtipadaṃ nāsti -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 296.

----------------------- -------------- -----------

pakṣalakṣaṇavadvivakṣāyāṃ 1 cāṅkurasyāpi pakṣatvāt / ata eva tatra pakṣasamavyavahāraḥ / aṅkurasyānupādānaṃ tu kṣitimātropādānepīṣṭasiddheḥ //

nanvevaṃ saṃdigdhopādhyāhitaḥ pakṣa eva vyabhicārasaṃdehopi na doṣaḥ syāt / na ca tatrānukūlatarkābhāvā 3 dvyāptyaniścayaḥ / atra tu kāryatvarūpahetūcchittereva bādhakatvātta 4 nniścaya iti vaiṣamyamita vācyam / pakṣ vyabhicārasaṃ 5 dehe 6 sya dūṣakatve tarkasyāpi pakṣe vyabhicārasaṃdehena praśithilamūlatvāpātāditi cenna //

---------------------------------------------------------------------------

pakṣasvarūpamagre vakalpyayiṣyate - pakṣalakṣaṇavaditi // siṣādhayiṣāvirahasahakṛtasādhakabādhakamānābhāvādarūpapalakṣaṇavadityarthaḥ -- ata eva - pakṣalakṣaṇasatvedeva / pratijñāviṣayatvābhāvatsamapadaprayoga iti bhāvaḥ --

iṣṭasiddheriti / tāvataiveśvarasiddheriti vā ghaṭādau niścitavyāptikasya liṅgasya pakṣapakṣasamayordarśanenobhayatrāpyanumityatpatteriti 7 vārthaḥ / saṃdigdhasādhyavati hetatuniścayona doṣa ityatra bādhakaṃ vakṣyamāṇasamādhimāha -- nanvityādinā adoṣatvādityantena // saṃdigdheti // sa śyāmo mitrātanayatvādityaṣṭamagarbhasthaviṣayaprayoge śākapākajatvopādheḥ pakṣādvyāvṛttisaṃdehenāhitasādhyasaṃdehamūlo vyabhicārasaṃśayopītyarthaḥ / tatra tasyādoṣatve vyāptiniścayaḥ syāditi bhāvaḥ / tatra vyāptyaniścayo 'nyanimittaka ityāśaṅkyāha -- na ceti // tarkasyāpīti // sādhyābhāve heturna syādityevaṃ rūpatarkasyāpi āpādyāpādakayorvyāptisaṃdehenetyarthaḥ -- vipratipatyādīti //

---------------------------------------------------------------------------

1.tvaṅku-kuṃ. 2.śayo-cha-kha. 3.nniścayaḥ -cha. 4.nniśca-cha. 5.śayasya-ka-cha-kha. 6.syādoṣatvāt / tasya dū -kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 297.

-------------------- ----------- ----------

vipratipatyādijanyasya pakṣatāprayojakasya saṃśayasyānumityanukūlatve 1 nādoṣatvepyupādhyāhitasya tasyā 2 tathātvena doṣatvāt //

nanvidamaprayojakaṃ nityāyāḥsarvaviṣayāyāśceśvarakṛteridānīṃ saṃdigdhatvena kṛtisāmānyasya deśataḥ kālato 3 vā

vyatirekāniścayena kāryasāmānyaṃprati kāraṇatvāgrahāt / vahnidhūmasāmānyayostu hṛdādau vyatirekaniścayostīti cenna //

ghaṭakulālakṛtirūpaviśeṣayoreva vyatirekasya kāraṇatvasya vā grahaṇenābādhe sāmānyayorapi hetutvasiddheḥ /

---------------------------------------------------------------------------

sādhāraṇadharmādirādipadārthaḥ -- atathātveneti // anumityananukūlatvenetyarthaḥ /"atha kṛtikāryayornānvayavyatirekābhyāṃ vyāptigrahaḥ"ityādinā maṇyuktameva dūṣyāṃśaṃ śaṅkāpūrvamanuvadati -- nanvidamityādinā // bhāvakāryatvādirūpānumānamityarthaḥ -- idānīmiti // anumānātprāgityarthaḥ / īśvarakṛtivyatirekasya nyāyamate 'pyabhāvena prādhānyadvyatirekamātra

evākṣepasamādhyuktariti jñeyam / anvayākṣepasyāpyupalakṣaṇaṃ vā / evaṃ hyanumānamātroccheda ityata āha -- vahnīti

// ghaṭeti // ghaṭarūpakulālakṛtirūviśeṣayorityarthaḥ -- kāraṇatvasyeti // kāryakāraṇabhavasyetyarthaḥ /

---------------------------------------------------------------------------

1.na tasyā -kuṃ. 2.tasyeti nāsti -kuṃ. 3.vā iti nāsti -cha-kha.

---------------------------------------------------------------------------

nyayadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 298.

----------------------- ----------- ----------

kathamanyathākāśādeḥ samavāyikāraṇasya nityatvādvibhutvācca samavāyikāraṇasāmānyavyatirekāniścayācchabdādisamavāyikāraṇatvenākāśādisiddhiḥ //

nanvavamapi dṛṣṭāntaḥ sādhyavikalaḥ kulālādikṛterevānvayavyatirekābhyāṃ kāraṇatvagrahaṇe 1 mānābhāvena kulālasyāhetutvāditi cenna //

prayatnavadātmasaṃyogasya 2 ceṣṭādvārā ghaṭahetutayā tadviśeṣeṇatayā prayatnasyevātmano 'pi hetutvāt //

---------------------------------------------------------------------------

pramāṇavākyatvena vaktṛvākyārthapramātvena kāryatvādikalpane 'pi vākyasāmānyavaktṛjñānasāmānyayostada 3 bādhādabādhana ityuktam -- ākāśādisiddhiriti // tatra ghaṭakapālādirūpaviśeṣaṇayoreva vyatirekādigrahaṇenetyuktarīterevānusartavyatvāditi bhāvaḥ -- ahetutvāditi // tathāca katimajjanyatvarūpasādhyaṃ tatra netyarthaḥ //

mānābhāvenetyasiddham / kulālo ghaṭahetuḥ taddhetusaṃyogāvacchedakatvāt kapālavat ghaṭahetvātmasaṃyogavadekaprayatnavadveti mānābhāvāditi bhāvenāha // prayatneti // prayatnasyaivaityupalakṣaṇam / asamavāyikāraṇasaṃyogāśrayakapālāderivetyapi dhyeyam//

nanvātmasaṃyoge sati prayatnaṃ vinā na ceṣṭeti prayatna eva heturna tu prayatnavadātmasaṃyoga ityata āha -- saṃyogasyeti //

---------------------------------------------------------------------------

1.haṇe-cha. 2.cādṛṣṭa-kha. 3.bhāvā -ku.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 299.

------------------- --------- ---------

saṃyogasya hetutve mānaṃ tu, ceṣṭā prayatnavadātmasaṃyogāsamavāyikāraṇikā svavyadhikaraṇatadīya guṇavyatirekaprayaktavyakirekapratiyogitvāt / yatsvavyadhikaraṇatadiyaguṇavyatirekaprayuktavyatirekapratiyogi tattadiyasaṃyogasamavāyikaraṇakam 1 /

---------------------------------------------------------------------------

prayatnavadātmasaṃyogasya ghaṭahetvabhaṅgaceṣṭāhetutve mānaṃ tvanumānamityagretanenānvayaḥ -- ceṣṭeti // śarīraspanda ityarthaḥ -- prayatneti // prayatnavata ātmanaḥ śarīrasya ca yaḥ saṃyogaḥ tadasamavāyikāraṇiketyarthaḥ / abhighātakasaṃyogenārthānataranirāsāya prayatnavadityādiviśeṣaṇam / hetau sveti parismandaḥ / svavyadhikaraṇaḥ svādhikaraṇabhinnādhikaraṇakaḥ tadīyaḥ ātmīyo guṇaḥ prayatnaḥ tavdyatirekaprayuktavyatirekapratiyogitvādityarthaḥ / kalālarūpajanyaghaṭarūpe vyabhicāranirāsāya tadiyetyuktiḥ / ātmīyetyarthaḥ //

yadvoktapratiyogikriyātvāditi heturdraṣṭavyaḥ / ato na vyabhicāraḥ / hetorevābhāvāt / evaṃ ca tadiyeti tacchabdasya

samabhivyāhṛtaparatvepi na doṣaḥ / svavyadhikaraṇapadakṛtyamagre vyaktam //

yadyapi maṇau"yā kriyā vyadhikaraṇayadiyaguṇajanyā"ityādivyāptyuktyā guṇajanyatvāditi heturvācyā vyāptiśca tathaiva pradarśanīyā / tathāpi kriyāyā īśvara 2 guṇajanyatvepi neśvarasaṃyogāsamavāyikāraṇakatvamiti vyabhicarānirāsāya taṭṭīkārthānuvādo guṇavyatirekaprayuktetyādiḥ //

yaditi // yat parismapandākhyaṃ karmetyarthaḥ / maṇāvapi yā kriyetyevoktiḥ /

---------------------------------------------------------------------------

1.'ketyanumānaṃ gurutva' ityādi vartate -ka. 2.guṇapadaṃ nāsti -a.

---------------------------------------------------------------------------

nyādīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 300.

---------------------- ----------- ----------

yathā sparśavadvegavatpavanābhighātakāraṇikā parṇādikriyā pavanasaṃyogāsamavāyikaraṇiketyanumānam //

gurutvavyatirekaprayukta vyatirekapratiyogini gurutvasamānādhikaraṇe patane

gurutvavadravyasaṃyogāsamavāyikāraṇakatvarahite vyabhicāranirāsāya hetau svavyadhikaraṇetyuktam / anyathā ceṣṭaiva notpadyeta / asamavāyikāraṇābhāvāt / 1 kāraṇapratyāsatyabhāvena prayatnasya hetutvānupapatteśca //

na caivamapyātmā hetubhūsaṃyogāvacchedaka eva na heturiti vācyam /

---------------------------------------------------------------------------

anyathā kapālarupajanyaghaṭarūpe vyabhicārāpatteḥ -- yatheti // yathā parṇādikriyetyanvayaḥ / tatra hetusatvavyaktyarthaṃ sparśavaditi / parṇādakriyā svavyadhikaraṇavāyavīyegarūpaguṇavyatirekaprayuktavyatirekapratiyoginītyarthaḥ -- patana iti // āmnaphalādipatana ityarthaḥ / svavyadhikaraṇayadīyavyatirekaprayuktavyatirekapratiyogītyetāvatyukte āmnādivṛkṣapatanakriyāyāṃ vyabhicāraḥ / tasyāṃ svavyadhikaraṇo ya āmnādivṛkṣaḥ svārambhakāvayavasambandhitvādavayavī yaśca tadvyatirekaprayuktavyatirepratiyogitvepi āmnāvayavasaṃyogāsamavāyikāraṇakatvābhāvāt ato yadīyaguṇetyuktam //

vipakṣa bādhakarūpaṃ hetoranukūlatarkamāha -- anyatheti // uktasādhyābhāva ityarthaḥ -- kāraṇeti // anyathetyanuṣaṅgaḥ / kāraṇībhūtapratyāsattītyarthaḥ / apratyāsannasya hetutve 'tiprasaṅga iti bhāvaḥ /"asamavāyikāraṇasaṃyogāśrayasya tatkāryajanakatvaniyamācca"iti maṇyuktamevodāharaṇaniṣṭhatayā vyanakti -- ghaṭakāraṇeti //

---------------------------------------------------------------------------

1.'samavāyi' ityadhikaṃ vartate - kha.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 301.

------------------- --------- ---------

ghaṭakāraṇībhūsaṃyogāśrayasya kapālasya ghaṭakāraṇatvadarśanāt //

nanu ghaṭādau jñānasya kṛtidvāraiva hetutvatkṛtiṃ ca pratīṣṭasādhanatvānumitereva hetutvātsākṣātkārasyāhetu 1 tvena sādhyalaikalyamiti cenna 2 / kṛtirhi siddha 3 vṛttirasiddhaviṣayiṇī / tatra sādhyāṃśe ghaṭādāviṣṭhasādhanatvānumitisatvepi siddhāṃśasya kapālādeḥ sākṣātkāravyatirekeṇa kṛtivyatirekadarśanenopādānasākṣātkārasyāpi hetutvāt //

na ca manaḥkriyāhetumanoviṣayakakṛtau vyabhicāraḥ samānādhikaraṇasya siddhamanoviṣayaka sākṣātkārāderabhāvāditi vācyam / tvagindriyagṛhītamanovahananāḍīgocarakṛtyā nāḍyāṃ kriyotpattau -----

---------------------------------------------------------------------------

"atha ghaṭakṛtisādhyeṣṭasādhanatājñānaṃ cikīrṣādvārā hetuḥ / tacca na pratyakṣam"ityādinā maṇyuktāveva prakārantareṇa sādhyavaikalyatatsamādhī niṣkṛṣyānuvadati -- nanvityādinā // sādhyeti // upādānagocarāparokṣajñānacikīrṣākṛtimajjanyatvādirūpasādhyetyarthaḥ -- vyabhicāra iti // yanniṣṭhā yā kṛtiḥ sā tadgocarāparokṣapūrviketyasya vyabhicāra ityarthaḥ // tameva vyanakti -- samānādhikaraṇasyeti // sākṣātkārāderityādipadena

cikīrṣāgrahaḥ / manaso 'tīndriyatvāditi bhāvaḥ -- manovahaneti //

---------------------------------------------------------------------------

1.tvāt - mu-ca. 2.'na' iti nāsti -cha-kha. 3.kṛtyasiddha- cha-kha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 302.

------------------------ ---------- -------

- vegannāḍyāṃ 1 saṃyogaviśeṣarūpanodanena manasikriyotpattiḥ //

yadyapyupādānamātraṃ siddham / tathā pyupādeyavatvena sādhyatvāttatra cikīrṣā yuktā //

na ca ghaṭe siddhaviṣayakasākṣātkārajanayatvavadasiddhaviṣayakaparokṣajñānajanyatvasyāpi darśanādīśvarasya nityapratyakṣavannityānumitiḥ syāditi vācyam / siddhaparamāṇvādiviṣayakaparokṣajñāne satyapyaparokṣatvavyatirekeṇa kṛtivyatirekasyeva sādhyāṃśajñāne satyapi parokṣatvavyatirekeṇa kṛtivyatirekasyādarśanāt //

---------------------------------------------------------------------------

manasa ādhārabhūtetyarthaḥ - manasi kriyātpatteriti / tathā ca yatra kṛtināḍyāṃ tatrāstyaparokṣādipūrvakatvam / yatra manasi nāstyaparokṣajñānaṃ tatra na kṛtiriti na vyabhicāra iti bhāvaḥ //

nanvevamapi siddhe karaṇecchābhāvenopādāne cikīrṣāyogātpunaḥ sādhyavaikalyamityāśaṅkāmanūdya nirāha -- yadyapīti // evamaprayojakatvasādhyavaikalye nirasya"nanvevaṃ ghaṭādāvanumitijanyatvadarśanādīśvare

anumitirapi syāt"ityādinā maṇyuktatarkaparāhatiśaṅottare anuvadati -- nacetyādinā // īśvare janyajñānābhāvālliṅgajanyajñānaṃ kathaṃ syāditi āha -- pratyakṣasyendriyajanyatvepi nityapratyakṣavadanumiterliṅgajanyatvepi nityānumitiḥ syādityarthaḥ / anumite 2 ranityatve ādikālīnadyvaṇukādyajananāttadavinābhūtaśarīrendriyā 3 bhāvāpātācceti bhāvaḥ aparokṣatvepi // tasmin jñāna ityarthaḥ -- kṛtīti // paramāṇugocarakṛtītyarthaḥ --sādhyāṃśeti //

---------------------------------------------------------------------------

1.ḍyāsa-mu-ca-kha. 2.ternitya-kuṃ. 3.abhāvapadaṃ nāsti -mu.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 303.

--------------------- ----------- ----------

nanu 1 dveṣayonikṛtisādhye cikīrṣābhāvadvyabhicāraḥ / na ca tatrāpi bhagavataścikīrṣā hetutvena kalpyā / evaṃ hi dveṣayonikṛtisādhyadṛṣṭāntena kṣityādeparapi dveṣavajjanyatvāpātena nityadveṣāpatteriti cenna / tatrāpi dve 2 ṣyābhāvasyaiveṣṭhatvena ------

---------------------------------------------------------------------------

ghaṭapaṭādirūpasādhyāṃśasyeṣṭasādhanatvenānumitirūpaparokṣajñāne sati tadviṣayakakapālādiniṣṭhakṛterdarśanavat sādhyāṃśasyeṣṭasādhanatvenāparokṣajñāne sati sādhyaviṣayiṇyāstaddhetuniṣṭhāyāḥ kṛter vyatirekasya kvāpyadarśanena sādhyāṃśa 3 syeṣṭasādhanatve jñānatvameva vaddhetuniṣṭhakṛtau prayojakam lāghavāt na tu tatra sādhyāṃśasyeṣṭasādhanatva 4 jñāna parokṣatvamapi / gauravāt / evaṃ ceśvarasyāpi kṣityādirūpasādhyāṃśasya 5 svaṣṭāsādhanatājñānamaparokṣarūpamastīti taddhetūpādanaparamāṇvādikṛtiryukteti na nityānumityāpattidoṣa iti bhāvaḥ //

evaṃ kṛteraparokṣajñānapūrvakatve vyabhicāramuddhṛtya tatprasaṅgāgatamati prasaṅgaṃ ca nirasyedānīṃ kṛteścikīrṣāpūrvakatve vyabhicāracodyotta 6 re maṇyukte 7 evāha -- nanu dveṣeti // dveṣakāraṇakaduḥkhanivṛtyanu 8 kūla kṛtisādhye 9 duḥkhābhāvādāvityarthaḥ / tatreśvarīyācikīrṣākalpanena vyabhicārābhāve pyaniṣṭaprasaṅgastu syādityāha -- evaṃhīti // tatra dveṣayonitvameva kṛternāsti

yena tadṛṣṭāntena kṣityādāvapi dveṣavajjanyatvaṃ syādityāha --tatrāpīti //

---------------------------------------------------------------------------

1.dveṣayoni-itināsti-kha. 2.ṣābhā-ka. 3.sya sveṣṭha-mu. 4.tvaṃ jñāne -mu. 5.śajñā-"sveṣṭhāsādhanatā"itināsti -mu. syeṣṭha -a. 6.raṃ - kuṃ. 7.ktame -kuṃ. 8. rūpa-kuṃ. 9.cikīrṣājanyetyadhikaṃ -kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 304.

---------------------- ---------- ---------

- ta 1 tsādhanatvena jñāne cikīrṣāya eva 2 saṃbhavena bhinnaviṣayakadveṣasyāhetutvāt // na cevaṃ pravṛttiyatnātiriktasya

kriyāvyatirekānuguṇasya dveṣaprayojyasya nivṛttiyatnasyābhāvādveṣe mānābhāvaḥ / dveṣmītyabādhitānubhāvāt //

---------------------------------------------------------------------------

duḥkhābhāvasādhanepi tatsādhanatvena dveṣyābhāvasādhanatvena jñāne sati sādhanagocaracikīrṣāyā eva saṃbhavenetyarthaḥ -- bhinneti // śatruvaṣakadveṣasya tadvadhasādhanagocarakṛteśca bhinnaviṣayatvena dveṣyābhāvasādhanakṛtau śatruviṣayakadveṣasyāhetutvādityarthaḥ //

yadi dveṣo na kṛtihetustarhi dveṣo 'līka eva bhavedityāśaṅkya pratyakṣeṇāsiddhimāha --na caivamiti // evaṃ dveṣasya pravṛttirūpasādhanagocarakṛtā 3 vahetutve dveṣaviṣaye mānābhāva ityanvayaḥ / duḥkhasādhanādau nivṛttirūprayatnaṃ prati bhinnaviṣayasyāpi dveṣasyaiva hetutvāt dveṣe nivṛttirupakāryameva mānamityata uktam -- pravṛttīti // pravṛttirūpaprayatnetyarthaḥ --kriyeti // aṅgaceṣṭādarupakāryetyarthaḥ -- abhāvāditi // duḥkhādikāryābhāvanukūlyasya duḥkhagocaradveṣajanya nivṛttirūprayatnasyābhāvādityarthaḥ / pravṛttirūpo nivṛttirūpaśceti yatnadvaividhyaṃ yadi syāttadā pravṛttiprayatnaścikārṣādvāreṣṭasādhanatājñānāyasādhyaḥ / nivṛttiyatnastu dveṣasādhya iti dveṣaḥ prāmāṇikaḥ syāt / na caivam / pravṛttirūpaprayatnābhāvasyaiva nivṛttitvāt //

na ca nivṛttirūprayatnābhāva eva pravṛttiriti vaiparītyaṃ śaṅkyam /

---------------------------------------------------------------------------

1.trasā-ka. tatretyapi vartate -ga. 2.vāṃsa-ka. 3.tyahe-a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 305

------------------- ---------- --------

nanu tathāpi ghaṭādau ceṣṭāvyāpārakakṛtereva hetutvavadhāraṇāt kṣityādau ca ceṣṭāyā yogyā 1 nupalabdhibādhitatvā 2 tkṛterahetutvam / na caitasmin --

---------------------------------------------------------------------------

suṣuptidaśāyāṃ nivṛttivirahasatvena pravṛttisādhyaceṣṭādikāryādyāpatteḥ //

na ca tadā nivṛttiviraha eva neti yuktam / tadā duḥkhasādhanatvajñānaviraheṇa tannimittadveṣasya nivṛttihetorabhāvena nivṛtterabhāvāt //

na caivaṃ pravṛttiyatno rāgānnittastu dvaiṣāditi kusuñjalyuktivirodhaḥ / tanmate tathātvepi maṇikṛnmate tadabhāvāt / anyathā"kutastarhi dveṣaḥ / śatrūn dveṣmītyabādhitapratyakṣā4"diti maṇyuktivirodhāt //

etena yattu kusumāñjalivākyānurodhena kuta ityādimaṇivākyasya pakṣadharīyaṃ kleśanārthavarṇanaṃ tattu maṇukṛdabhiprāyājñānamūlamiti vibhāvitaṃ dhyeyam //

evaṃ kṛteraparokṣajñānacikārṣāpūrvakatvaṃ vyabhicāranirāsena samarthya"syādetat ghaṭādau kṛtisādhyatā hastādivyāpārādvāraiva na tu sākṣāt ityādinā maṇyuktabādhaśaṅkātatsamādhī āha -- nanu tathāpītyādinā // aprayojakatvasādhyavaikalyavyabhicāranityānumitinityadveṣāpattirūpatarkaparāhatyadoṣāṇāmabhāvepītyarthaḥ -- ceṣṭeti // aṅgaceṣṭetyarthaḥ -- ahetutvamiti // tathāca kṛtimajjanyaṃ bādhitamiti bhāvaḥ //

na ceṣṭākṛtyordvāribhāvāpannatayā ghaṭādau hetunā kintu pratyekameva / na caivaṃ kṛticeṣṭayoḥ paurvāparyānupapattiḥ / pitāputrayoḥ paurvāparye 3 pyekatra ghaṭe dvayoḥ svātantreṇa hetutvapadupapatteḥ / tathā ca yathoktasādhye na bādha iti bhāvenāśaṅkya nirāha -- na ceti //

---------------------------------------------------------------------------

1.gyopa-ca. 2.tvena kṛ-mu-ca.. 3.ṇaika -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 306.

----------------------- ---------- ---------

na caikasmin ghaṭe pitāputrayoriva ceṣṭākṛtyoḥ svātantryeṇa hetunā / ghaṭānukūlaceṣṭāśrayasannihitasya tadanukūlakṛtimato

nigaḍaniścaladehatvena ceṣṭārahitasyāpi puṃsastaddhetutvāpatterapi 1 cenmaivaṃ //

ceṣṭāvyāpārakakṛtitvena kāraṇatā na tāvatkāryamātre kṣityādau, vyabhicāreṇa tvayāpi tathā nabhyupagamāt //

nāpi kṛtijanyatvāvacchinne / ātmāśrayeṇa kṛtijanyatvasya svānavacchedakatvāt / ghaṭādau kāryaviśeṣe tathā kāraṇatve ca sāmānyaviśeṣanyāyena kāryasāmānye kṛtitvenaiva hetutvāt //

ata eva ceṣṭājanyatvaśarīrajanyatvādi 2 rūpopādhirapi na /

---------------------------------------------------------------------------

vyabhicārānna pratyekaṃ heturityāha -- ghaṭeti // kiṃ kāryamātre kṛtijanyakāryamātre vā ghaṭādikāryaviśeṣe veti hṛdi vikalpyādyadvayaṃ nirasyānte tviṣṭasiddhyā na bādha ityāha -- ceṣṭetyādinā // tvayāpīti // nirīśvarādināpi / na kevalamaśarīreśvaravādinā mayetyarthaḥ -- avacchinna iti // kāryamātra ityanukarṣaḥ --sāmānyeti // yadviśeṣayoḥ kāryakāraṇābhāvaḥ bādhakābhāve tatsamānyorapīti nyāyena ghāṭādirūpakāryaviśeṣatvena ceṣṭādvārakakṛtitvena kāryakāraṇabhāve vyabhicārarūpabādhakābhāvena kāryatvena kṛtitvena kāryakaraṇabhāvakalpanapakṣepi kevalakṛtereva hetutvādityarthaḥ -- ata eveti // kṛtitvena kṛtijanyatvasya nyāyaprāptatvādevetyarthaḥ //

---------------------------------------------------------------------------

1. cenna -mu - ca. 2.rūpapadaṃ na -cha-kha.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 307.

------------------- ----------- ---------

gauraveṇa ceṣṭātvādinā rūpeṇā kāraṇatvenopādheraprayojakatvam //

na 1 nvathāpi jñānamanityameva kartā śarīryevetyādivyāptibādha iti cenna / jñānatvādenityatvādinā kāryakāraṇabhāvāderabhāvena vyāpterevābhāvāt / kāryakṛtyośca kāryakāraṇabhāvāt / anyathāvayavomahāne 2 vetyādivyāptyā paramaṇurapi na sidhyet //

ata evādṛṣṭādvārakānityajñānājanyatvādinā satpratipakṣatvamapi nirastam /

---------------------------------------------------------------------------

anityajñānādimajjanyatvādirādipādārthaḥ -- neti // na bhavatītyarthaḥ -- ceṣṭātvādineti // śarīratvārādipadārthaḥ //

syādetat kartā śarīryeva jñānamanityamevetyādiprāthamikavyāptigrahapratyakṣavirodhāt ityādinoktaśaṅkottare niṣkṛṣyānuvadati -- nanvityādinā // anyatheti // vyāptiprayojakakāryakāraṇabhāvasya sādhyena vinā hetoranavasthitatvāderanukūlatarkasyābhāvepi vyāptyabhyupagama ityarthaḥ // vdyaṇukaṃ svanyūnaparimāṇadravyāpabdhaṃ kāryatvādghaṭavadityādyanumānena paramāṇusiddhirna syāt / yo 'bhāvaḥ sa mahān yathā 3 tryaṇukādiḥ / avayavaścāyaṃ paramāṇurityanena bādhāditi syādityarthaḥ //

nanvathāpi kṣityādikaṃ noktasādhyavat adṛṣṭadvārakānityajñānājanyatvāt 4 ghaṭavadita satpratipakṣatvam / asiddhinirāsāya hetvoradṛṣṭadvāraketyādyuktirityata āha -- ata eveti // tadeva vyanakti /

--------------------------------------------------------------------------

1.nutathā -mu-ca. nanvapi - ka-kha. 2.evakāro nāsti -cha-kha. 3.dvaya-kuṃ. 4.śarīrajanyatvāt -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 308.

------------------------ ------------ ---------

aprayojakatvāt / ajanyatvasyai 1 va hetutvasambhavena vyāptigrahānaupayikaviśeṣaṇāntaravaiyarthācca //

ata eva śaśaśṛṅgapratibandyapi nirastā / tatrānukūlatarkābhāvāt ṣa katraikyaṃ tu lāghavāt //

nanvanumitervyāpakāṃśe vyāpakatāpacchedakamātraprakārakatvādihāpi vyāpakaḥ kartā vyāpakatāvacchedakakartṛtvena na si 2 dhyete / ekatvena kathaṃ setsyatīti cenmaivaṃ / anumitisāmāgrīmahamnā tathātvepi lāghavatarkasahakāri 3 rūpapramāṇasāmagrīmahimnākyasya 4 prakāratvepapatteḥ / taccakṣityadyupādānagocaraṃ jñānādikaṃ lāghavādekaṃ nityaṃ ceti viṣasaṃkocakābhāvātkapālaghaṭādigatarūpa---

---------------------------------------------------------------------------

aprayojakatvāditi //

nanvevamayogyasya sādhane śaśo viṣāṇavān paśutvādgovaditi śaśaśruṅgasiddhirapi syāditi āha -- ata eveti // aprayojakatvādevetyarthaḥ / tadeva vyanakti -- anukūleti //

nanvevaṃ kartṛmātrasiddhāvapi tadekatvaṃ kutaḥ siddhamityata āha -- katraikyaṃ tviti // tadeva śaṅkottarābhyāṃ vyanakti -- nanvityādinā // astu katraikaḥ tadgatajñānāderekatvādisiddhiḥ kathamityata āha -- tacceti // jñānādikamityanvayaḥ //

---------------------------------------------------------------------------

1. 'eva ' iti nāsti -kuṃ. -ga. 2.dhyatu-mu-ca-ka. 3.ra-ga-kha-kuṃ. 4.svetyadhikaṃ-kha.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 309.

--------------------- -------- ----------

gurutvādāvīśvarasyai 1 va kartṛtvena rūpādyupādānabhūtakapālādigocaratvāvaśyaṃbhāvācca sarvaviṣayakameveti //

atrocyate / anupalabdha prākkodiṣu bhūbhūdharādiṣu kāryatvameva kutaḥ / sāvayavatvāditi cet / sāvayavatvaṃ sāṃśatvaṃ cedgaganādau vyabhicāri 2 --

---------------------------------------------------------------------------

evamūditamanumānaṃ dūṣayituṃ pratijānīte -- atrocyata iti //"hetuvirodho dvividhaḥ asiddhiravyāptiśce"ti bhagavatpādoktyā hetudoṣayorasi 3 ddhivyāptyabhāvayormadhye 'siddhereva prāthamyāt parairapyasiddhaviruddhetyādiprācāṃ nirdeśenāsiddheḥ prāthamyopagamācca / samavetatve 4 satītyādinābhimatakāryatvahetorasiddhiṃ tāvat"kiñcānupalabdhaprakkoṭiṣu kāryatvaṃ kutaḥsiddham"ityādinā tatvanirṇayaṭīkoktāṃ prapañcayati -- anupalabdheti // prakkodiḥ prāgabhāvaḥ //

nanu kṣityādikaṃ kāryaṃ sāvayavatvādghaṭavadityanumānāttatsiddhiḥ / na ca sāvayavatvenaivoktarūpakṛtimajjanyatvaṃ sādhyatāṃ kiṃ madhye kāryatvasādhaneneti

vācyam/ pūrvoktarītyā kṛti 5 janyatve kāryatvasyeva sāvayavatvasyānukūlatarkābhāvāt kāryatvarūpasādhyena hetūcchityādirūpānukūlatarkābhāvaditi bhāvenāśaṅkyate -- sāvayavatvāditi cediti //

"tarhyevamākāśādīnāmapi kāryatvaprasaṅgāt"ityādiśāstrayonisūtrasudhoktiṃ hṛdi kṛtvāha -- gaganādau vyabhicārīti // tadeva vyanakti -- gaganeti //

---------------------------------------------------------------------------

1.evakāro nāsti -mu-ca-cha. 2.rāt -ka. 3.dvayavyāptavo-kuṃ. 4.tvadityadinā-mu. 5.majjanya-kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 310.

----------------------- ------------ ---------

gaga 1 nādeḥ paramāṇośca saṃyogatvena sāṃśatva 2 siddheḥ / vistṛtaṃ caitadanyatra / dravyārabdhadravyatvaṃ cedakāryatvavādinaṃ pratyasiddham /

---------------------------------------------------------------------------

gaganādiḥ sāṃśaḥ saṃyogitvāt ghaṭavat / na cāprayojako hetuḥ / tasyeha pakṣī neha pakṣītyabādhitapratītyā gaganādau vyāpyavṛttitvāyogena svātyantābhāvasāmānādhikaraṇaṣūpāvyāpyavṛttitvasya caikatra virodhenaikadeśarūpāṃśavṛttitvasyaiva gaganādau

sarvatra vyāpyavṛttitvāyogenaikadeśarūpāṃśavṛttitvasyaiva vācyatvāt / tasyāpyaupādhikatve 'navasthādyāpātena svābhāvikāṃśavyatirekeṇa saṃyogitvasyaivānupapatteriti bhāvaḥ //

nanvevaṃ gaganakālaparamāṇvāderapi saṃyogitvena sāṃśatve tulyanyāyatayā 3 śasyāpi saṃyogitvena sāṃśatvaṃ tadaṃśasyāpyovamiti paramāṇvaṃśasyāpyānantyaṃ syāt / tathā ca gaganaparamāṇvostulyaparimāṇatāpattiḥ / kiñca paramāṇutvavyāghātaḥ / api copādānādirūpāvayavādiriktāṃśasatve mānābhāvāt tadrūpāṃśavatvasya gaganādāvapyabhyupagame 'nityatvāpetteścetyata āha / vistṛtaṃ caitadanyatreti //

"ataḥ sarvapadārthānāṃ bhāgāḥsantyeva sarvadā /

sarvadikṣvabhisaṃbandhādavibhāgaḥ parāṇutā //

ityādyanuvyākhyāsudhāyorvaiśeṣikādhakaraṇe vastṛtamityarthaḥ /

---------------------------------------------------------------------------

1.nakālādeḥ -ka-ca-cha-kha. 2.tvena-cha-kha. 3.sāṃśa -kuṃ.

---------------------------------------------------------------------------

īsyā-nukva-bhaṅgaḥ) īśvaravādaḥ pu - 311.

------------------ ---------- ------------

dravyasamaveta 1 dravyatvaṃ cet 2 jātyāderivākāryatvenāpyupapatyā aprayojakatā / madhyamaparimāṇatvaṃ cettadāpyaprayojakataiva -- gaganapradeśasyeva sāṃśatvenai 3 va tadupapatteḥ / avayavanairapekṣyeṇaiva madhyamī 4 bhūtaparimāṇāśrayatvamātreṇa dravyasya madhyamaparimāṇatvopapatteśca //

---------------------------------------------------------------------------

sarṣapo yāvantaṃ deśamavaṣṭabhya vartamāno dṛśyate tāvatyevānadhikatadavayavaparaṃparā gaganepyevamityaṅgīkāre tulyapiramāṇatāpatteḥ / yataḥ svāvayavaṃ vinā svatantramanavayavarūpamapakṛṣṭaparimāṇaṃ nāsti sa paramāṇurityuktervyāghātābhāvādityā 5 dyukteriti bhāvaḥ / tathopādānātiriktāṃśasatvādikaṃ copādhikhaṇḍaṭīkābhāvaprakāśikāyāṃ vistṛtamityarthaḥ //

jātyāderiveti // adravyasya jāterekatvasaṅkhyāparimāṇāderdravyasamavetatvapyakāryatve yathā dravyasametadravyasyāpyakāryatvamastu / vipakṣe bādhakābhāvāditi bhāvaḥ -- gaganapradeśasyeveti // yathā iha pakṣītyādipratītyā pakṣyādyādhārapradeśasya madhyamapiramāṇatvepi tasya pradeśasyāpyuktadiśānekāṃśayutatvaṃ tathā kṣityāderavayavārabdhatvarūpakāryatvābhāvepi gagana 6 pūrvottarāvadhiśūnyānantāṃśayutatvābhāvenānekāṃśayutaparamāṇuto 'nekāṃśayutatvena ca tadubhayaparimāṇānyapirimāṇarūpamadhyamaparimāṇatvasyopapatterityarthaḥ //

parimāṇasyāvayavopacayahetukatvamupetyoktam / vastatastadeva māstvityāha -- avayaveti / yathā paramāṇvādāvavayavanairapekṣyeṇaivāṇupirimāṇaṃ mahatparimāṇaṃ ca tathā madhyamapiramāṇamastu /
---------------------------------------------------------------------------

1.dravyatvaṃ cet itināsti -kuṃ. 2.'rūpyasamaveta' ityapi vartate -ka.

3.dravyasamaveta -kha-ga. 3.'eva' iti nāsti -cha-kuṃ. 4.mabhū-ka-cha-kha. 5.ādipadaṃ nāsti -mu. 6.pūrvottarapadaṃ na -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 312.

-------------------------- ---------- ---------

bhūmyāderupalabhyamānā bhāgāstu nāramyakarūpā avayavāḥ kintu gaganasya pradeśabhedā iva kālasya kṣaṇādaya iva cāṃśā eva santu //

ata eva bhūmeḥ khananādinā pūrvāvayavanināśenāvayavyantarotpatteḥ kāryatvaṃ siddhamiti nirastam / kṣaṇādināśena kālasyāpi tatprasaṅgāt /

---------------------------------------------------------------------------

pradīpaguṇe prabhāyāṃ darśanāt / na ca prabhā na guṇopitu dravyamiti yuktam / guṇādvā'lokavaditisūtrabhāṣyaṭīkācandrikāsu

tadanuvidhānādinā guṇatvasamarthanāditi bhāvaḥ //

avayavanairapekṣyeṇetyā 1 dyuktaprameye pratyakṣabādhamāśaṅkya nirāha -- bhūmyāderiti // nanvākāśapradeśānāṃ vināśādṛṣṭerbhūmyavayavānāṃ tadṛṣṭerbhūmyavayavānāṃ tadṛṣṭervaiṣamyamityata āha --kālasyeti // pradeśabhedakṣaṇalavādīnāmaupādhikatve bhūmyavayavā 2 nāmapi tathātvamastviti bhāvaḥ -- pūrvavayavīti // nodanābhighātādināvayavakriyādvārā paramāṇuparyantamasamavādikāraṇasaṃyoganāśena pūrvadravyanāśe sati punaradṛṣṭādhīnaparamāṇusaṃyogadvārā khaṇḍakṣityādikāryotpatteḥ pīlupākaprakriyāsiddhatvātkāryatvaṃ siddhamityarthaḥ //

na caivaṃ khaṇḍakṣityadau kāryatvasiddhāvapyakhaṇḍakṣityādau na siddhamiti bhāgāsiddhiriti vācyam / nāśena tatrāpi tadanumānāditi bhāvaḥ //

---------------------------------------------------------------------------

1.ādipadaṃ nāsti - kuṃ. 2.adityadhikaṃ --kuṃ.

---------------------------------------------------------------------------

īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 313.

------------------ --------- ----------

khanakādereva bhūmyādikartṛtvāpatteśca / pratyabhijñāvirodhācca / kṣaṇabhaṅgāpātācca//

taduktaṃ bhadavatpādaiḥ"viparyayeṇāpyanumātuṃ śakyatvāt"iti /

---------------------------------------------------------------------------

ata evetyuktaṃ vyanakti --kṣaṇādīti // na ca kṣaṇādīnāmaupādhikatvāttatropādhināśa eveti yuktam / viśeṣaṇanāśe viśiṣṭasya nāśāt / aṃśānāmaupādhikatvasyopādhikhaṇḍanādau nirāsena svabhāvikatvācceti bhāvaḥ /

khananādinā kṣitināśotpatyaṅgīkāro 'pyukta 1 eveti bhāvenāha -- khanakāderiti // tathācāṃśataḥsiddhasādhanatā syāditi bhāvaḥ //

yadatroktaṃ maṇau"tatra kṣitināśa eva kartṛtvaṃ na tu khaṇḍakṣitau"avasthitisaṃyogebhya eva tadutpatteḥ iti / tanna / tathātve khaṇḍakṣitināśepyakartṛtvāpātāt / anubhavavirodhasyobhayakṣa tulyatvāt //

ekadeśanāśakartṛtve tvakhaṇḍakṣityutpattireva neti kutaḥ kāryatvaṃ kṣityāderiti bhāvenāha -- pratyābhijñeti // kṣaṇeti // pratikṣaṇaṃ kṣityādau vāyvādyabhighātādinaikaikāvayavāpagamena pratikṣaṇaṃ tadapagamanimittanāśotpattyorupeyatvāditi bhāvaḥ //

evaṃ sāvayavatvaṃ sāṃśatvadirūpeṇa vikalpya vyabhicārāsiddhyanyathāsiddhya uktāḥ / astu sāvayavatve yatkiñcit / athāpi tarkaparāhatiḥ / sāvayavatvāt kṣityādikaṃ kāryaṃ cet anupalabdhaprākkoṭitvādakāryamapi syādgaganavaditi bhāvena tatsaṃvādoktyā vyanakti -- taditi // kṣityādau kāryatvānumānaṃ tarkaparāhatamityetat"na cānumānāttatsiddhaḥ viparyayeṇāpyanumātuṃ śakyatvāt"iti tatvanirṇaye uktamityarthaḥ //

---------------------------------------------------------------------------

1.eveti nāsti - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 314.

----------------------- ------------- -----------

asmadādyanupalambhamānaprākkoṭitvena hetunā gaganādidṛṣṭāntenākāryatvasyāpyanumātuṃ śakyatvādityarthaḥ //

kiñca ghaṭādau darśanamātreṇa bhūbhūdharādeḥ sāvayavatvena kāryatvānumāne rūpādau darśanamātreṇa paramāṇvādeḥ sāvayavatvaviparyayeṇa niravayavatvena kāryatvānumānaṃ 1 kiṃ

na syāt //

---------------------------------------------------------------------------

prakṛtopayogitayā tadvākyārthamāha -- asmaditi // pūrvavākyasya tu sāvayavatvānumānāt kṣityādau kāryatvasiddhiriti na ca vācyamityartha iti bhāvaḥ /

etena kāryatvasyāsiddhyuktiparaṭīkā 2 mūlarūḍheti darśitam //

nanu sāvayavatvakāryatvayorghaṭādiṣu bhūyaḥ sahacāradarśanātprākkoṭirapyasti kṣityāderityanumīyata ityasiddho heturiti cet tatkimanyathānupapattirūpānukūlatarkasahitaṃ sahacāradarśana kevalaṃ vā / nādyaḥ / anyathopapatteruktatvāt / nāntyaḥ / atiprasaṅgādityāha -- kiṃ ceti // mūlavākyaṃ vivṛṇvannevāha -- sāvayavatvaviparyayeṇeti // phalitamāha -- niravayavatveneti //

na ca gaganādau vyabhicāraḥ śaṅkyaḥ / kāryātiriktasya sarvasyāpi vipratipatyā pakṣatvāt / ata eva paramāṇvāderityuktiḥ / na

ca paramāṇukālākāśādeḥ kāryatve kāraṇāntaramapi tasyopeyam tasyāpyevamityanavasthāpatyādidoṣa iti vācyam / bījāṅkuravadupapatteḥ / pralayasya ca nirīśvaravādino saṃmate/ / niravayavamadhye kasya cidakāryasya kasyacitkāryaryopagamavat kasyacitsāvayavasyaivākāryasyābhyupeyatvācca //

---------------------------------------------------------------------------

1.'kartari' ityadhikaṃ -ka. 2.api ityadhikaṃ vartate -mu.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 315.

-------------------- --------- ---------

etadapyuktam"viparyaṇeti"//

kiṃ ca kartrabhāvepi kāryatvasya sakāraṇakatvamātreṇopapannatvenāprayojakatā 1 / anyathā karmādikārakaviśeṣābhāvenāsanaśayanādikāryaṃ na syāt //

karmādikaṃ na sārvatrikam / kartā tu sārvatrika iti cenna / tasyaivādyāpyasiddheḥ /

---------------------------------------------------------------------------

niravayaṃ dravyamakāryameveti cet niravayaṃ vastu kāryameva rūpādivadityupapatteḥ //

nanvavayavābhāve tatsamavetatvarūpakāryatvaṃ bādhitamiti cet / rūpādivadevopapatteḥ /

dravyasyāyaṃ niyama iti cettasyaiva nirasyatvāt / samavāyasyāgre nirasiṣyamāṇatvena pari 2 māṇatvenaiva kāryatvopapatteścetyādijñeyamiti bhāvaḥ -- etadapīti // niravayavatvena paramāṇvādeḥ kāryatvānumānamityarthaḥ //

evaṃ kāryatvasyāsiddhimuktvā vyāptyabhāvopapādanāya"kāraṇābhāvaprayuktatvātkāryābhāvasya"ityādinā ṭīkoktamanukūlatarkābhāvaṃ prapañcayaṃstadapi mūlārūḍhaṃ darśayati -- kiñcetyādinā etadapyuktamityantena // anyatheti // kartṛrūpakarakaviśeṣābhāvena kāryābhāva ityarthaḥ -- āsaneti // āsa upaveśane āste śīṅ svapne śete bhā dīptau bhātītyāderakarmakatvādasanādikāryaṃ karmasaṃpradānāpādānakārakahīnamiti karyaṃ na syādityarthaḥ //

---------------------------------------------------------------------------

1.eva ityadhikaṃ -cha. 2. ṇāmatve -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 316.

----------------------- ------------ ---------

ghaṭādau darśanaṃ tu 1 sakartṛkatvasyaiva śarīradharmādharmasukhāduḥkhasvaprayojanāpekṣādimajjanyatvāderapyasti //

etadapyuktaṃ viparyayeṇeti"/ parānaṅgīkṛtaśarī 2 rajanyatvādinetyarthaḥ //

---------------------------------------------------------------------------

viparyayeṇetyasya parāṅgīkṛtavaiparītyenetyarthamupetyāha -- parānaṅgīkṛteti // tathā ca kāryatvasya śarīrasukhaduḥkhādimajjanyatvādinā sahabhāvadarśanepi yathā tatra kāryatvamaprayojakaṃ tathā sa kartṛkatvepīti bhāvaḥ / asminpakṣe"na cānumānāttatsiddhiḥ"iti pūrvavākyasya kāryatvānumānātsakartṛkatvasiddhiriti na cetyartho dhyeyaḥ //

nanu loke sakarmakākarmakādikāryaṃ dṛṣṭimityastu karmādihīnamapi kāryam / kartṛhīnastu na dṛṣṭam / kintu kartṛmadeva / kṣityādi tu 3 vipratipannam / na ca śarīrādimatkartṛkamapi dṛṣṭimityuktamiti vācyam / kṛtiṃ vinā kāryatvānupapattivat śarīrādikaṃ

vinā tadanupapatterabhāvāt / kāryatvaṃ hi kṛtikarmatvam / ṛhalorṇyaditi pyatpratyayāntasya karotestadarthatvāt / na ca

kāryaśabdo rūḍhaḥ /

"bhavetāṃ yadi vṛkṣasya vājikarṇo kathaṃ ca na /

adṛ 4 ṣṭāṃ samudāyasya kaḥ śaktiṃ jātu kalpayet"//

iti prokṣaṇyadhikaraṇavārtikoktarītyāvayavārthasambhave samudāyaśaktikalpanānupapatteḥ/ anyathā prokṣaṇyādiśabdopyudakaviśeṣe rūḍha

iti syādityato 'stu nāma kāryatvaṃ kartṛjanyatve prayojakaṃ tathāpi tvaduktaviśiṣṭasādhyetvaprayojakamevetyāha -- kiñcetyādinā //

---------------------------------------------------------------------------

1.tu. iti nāsti ka-kha. 'kartṛriva' iti vartate -ga. 2.rija-ka-kuṃ. 3.to -mu. 4. kḷptāṃ - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 317.

------------------ ---------- ---------

kiñcāstukṛteḥ kāryasāmānyaṃ prati hetutvam / tathāpi 1 tvatuktasvajanyetyādibahuviśeṣaṇaviśiṣṭakṛtitvena na / kintu tadviparītena laghunā kṛtitvenaiva //

na caivaṃ kapālagocarakṛtyabhāvepi 2 paṭagocarakṛtyā ghaṭotpattiḥ śaṅkyā / ghaṭarūpakāryaviśeṣaṃ prati kapālagocarakṛtirūpaviśeṣasya hetutayā tadrahitāyāḥ sāmānyasāmagryāḥ kāryajanakatvāt //

na caivaṃ prakṛtepi kṣityupādānagocarakṛtirūpakāraṇaviśeṣaḥ kalpata iti vācyam / tvayā kalpyamākṛtiviparītāyāḥ kḷptāyāḥ kṣitijanakādṛṣṭajanakakṛtereveha viśeṣakāraṇatvāt //

---------------------------------------------------------------------------

jñānacikīrṣākṛtināṃ pratyekameva hetutayā sādhyatrayopagamena militānāmahetutvātkṛterityevoktaṃ na tu jñānāderiti / evamagrepi / taditi // hetutvamityarthaḥ //

etadapi dūṣaṇaṃ mūlārūḍhamiti bhāvena kāryatvānumānāt svajanyādṛṣṭaprāgabhāvavyāpyaprāgabhāvapratiyogibhinnopādānagocarāparokṣajñānacikīrṣākṛtimajjanyatvādisiddharna ceti pūrvavākyārthamupetya

viparyayeṇetyuttaravākyasthaviparyayaśabdārthaṃ vadannevāha -- tadviparīteneti // kāryaviśeṣaṃ pratīti // yatsāmānyanyāyāditi bhāvaḥ //

na cānumānattatsiddhiriti pūrvavākyasthatatsiddhiśabdārthaṃ vivṛṇvanneva śaṅkāmanūdya nirāha -- nacaivamiti // prakṛtepīti // kṣityādāvapītyarthaḥ //

uttaravākyasthaviparyayaśabdārthaṃ vadanneva hetumāha -- tvayetyādinā // kṣitijanakādṛṣṭeti // havirādigocarajīvakṛterevetyarthaḥ / adṛṣṭasya yajñādisatkarmajanyatvāt //

---------------------------------------------------------------------------

1.na iti atrāsti - mu. tat ityadhikaṃ-cha. 2.yatkiñcidro -ga- kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 318.

----------------------- ----------- --------

na ca kapālagocarakṛtivyatirekeṇa ghaṭavyatireka iva kṣityupādānagocarakṛtivyatirekeṇa kṣitivyatireko dṛṣṭaḥ / yena sāpi hetuḥ syāt/

---------------------------------------------------------------------------

nanvevaṃ ghaṭādāvapi tajjanakādṛṣṭadajanakakṛtereva hetutvamastu / na tu kapālagocarakṛteraviśeṣādityata āha -- na ceti // yena sāpīti // kṣitijanakādṛṣṭajanakahavirādigocarajīvakṛtivyatirekeṇa kṣityādavyaterestu"kāryamātre 'dṛṣṭaṃ hetuḥ"iti

vadatastavāpi saṃmata iti tādṛśakṛtistu syādeva heturiti bhāvaḥ / uktaṃ ca sudhāyām"adṛṣṭavatāṃ jīvātmanāmeva kartṛtvopapatteḥ"iti śāstrayonisūtre //

nanvevaṃ nedaṃ sakartṛkatvaṃ tathātve bhojakādṛṣṭadvārā bhoktṛkṛtijanye ghaṭādau bhoktṛkartṛkatva vyavahārāpatteḥ / uktaṃ ca maṇau"ata eva ghaṭabhoktā na tatkartā vyavahriyata iti"iti cenna / adṛṣṭadvārakaghaṭādyupādānagocarāparokṣajñānacikīrṣākṛtimatopi tadanukūlāṅgaceṣṭānirapekṣakṛtitvāvyavahārāt tadanukūlaceṣṭāvatyeva tavdyavahārāt tvaduktaceṣṭānirapekṣakṛtimajjanyatvepi

sakartṛkatvavyavahārānāpatyā sakartṛkatvavivādāparihāreṇārthāntaratāpatteḥ / śarīraceṣṭādihīnepi kṣityādatartari kartṛtvaṃ pāribhāṣikaṃ cet adṛṣṭadvārā kṣityādijanakakṛtimatyapi kartṛtvaṃ

pāribhāṣikamevāstviti bhāvaḥ //

nana ghaṭādāvupādāna 1 vyatirekeṇa ghaṭādivyatirekadṛṣṭyā tādṛśakṛtimati kulāle mukhyakartṛtvopapatterihāpi kṣityādyupādānakṛtimān mukhya eva kartā syādityata āha -- ghaṭādāviti //

---------------------------------------------------------------------------

1. kṛtipadaṃ nāsti - kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 319.

------------------- --------- ---------

ghaṭādau darśanamātreṇa tatkalpane ca tvaduktaceṣṭānirapekṣakṛtiviparītā ceṣṭā dvārakakṛtireva kalpyā syāt //

evaṃ ca kṛteḥ kāraṇatāvacchedakakṛtitvenaiva janakatā sādhyate 1 cedasmadādikṛtyā siddhasādhanam / tannivṛtyarthaṃ svajanyetyādiviśeṣaṇopādāne 'prayojakatā / tena rūpeṇa kṛterakāraṇatvāt //

---------------------------------------------------------------------------

na cānumānāttatsiddhiriti pūrvavākyārthānuvādo -- ghaṭādau darśanamātreṇa tatkalpane ceti // svopādānagocarakṛtikalpane cetyarthaḥ / kṣityādāviti yojyam / uttaravākyasthaviparyayaśabdārthaṃ vadannevāpādyamāha -- tvadukteti // ceṣṭādvārakakṛtireveti //

nanūktamatra ghaṭādau kāryaviśeṣe ceṣṭādvārakakṛtidṛṣṭāvapi yatsāmānyaviśeṣanyāyena kāryasamānye kṛtitvena hetutvāditi cenna / kḷptayā kṣitijanakadṛṣṭajanakakṛtyaivaupapattāvakḷptakṛtikalpanasyaiva bādhakatvena bādhakābhāva ityasyāsiddheriti bhāvaḥ //

chalottaratvanirāsāyānumānadoṣaṃ niṣkṛṣyāha -- evaṃ ceti // darśanamātrasyātiprasañjakatve satītyarthaḥ -- akāraṇatvāditi // ghaṭādau darśanamātrasya śarīraceṣṭādyatiprasañjakatvāt yatsāmānyaviśeṣānyāyasyā 2 kḷptānekādṛṣṭakalpanāprasaṅgabādhitatvenāgre dūṣyatvena cānavatārādi bhāvaḥ //

---------------------------------------------------------------------------

1. dhyācet - kuṃ. 2.syakla - kuṃ.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 320.

----------------------- ----------- ----------

kiñcopādānaśabdo yadi yatkiñcidupādānaparastadā śabdaphūtkārādau siddhasādhanam / tasyāpi yatkiñcitpratyupādānabhūtamṛdaṅgādigocarāsmadādiniṣṭhajñānādijanyatvāt / yadi tu sarvalokasiddhavyutpatyanusāreṇa samabhivyāhṛtaparastadopādānaśabdārthībhūtasamāyikāraṇe lāghavātsamavāyikā 1 raṇabhāgatyāgena ---

---------------------------------------------------------------------------

nanvastu tarhi upādānāgocaretyādyeva sādhyamityataḥ"kāryasāmānyaṃ hi kāraṇasāmānyāyattam"iti ṭīkāṃ hṛdi kṛtvā parābhimatasādhyaṃ nirāha -- kiñcopādānetyādinā // siddheti // aṃśataḥsiddhasādhanamityarthaḥ//

na ca tatra jñānecchayorna kāraṇatvam / kiṃ tu kṛtimātrasyaiva militānāṃ teṣāṃ svaviṣayasamavetakāryaṃ pratyeva janakatvāditi vācyam / jñānādighaṭitaṃ sādhyatrayamevedamiti maṇikṛdabhimatatvenoktadoṣāpirihārāt //

yatatroktaṃ ṭhakkurādāvupādānagocaratvena yasya jñānāderjanakatvaṃ tādṛśajñānādijanyajñānaṃ sādhyam / tena ca rūpeṇa

svaviṣayasamavetakāryaṃpratyeva janakatvānna doṣaḥ / svajanyā 2 dṛṣṭetyādiviśeṣaṇaṃ tu kā 3 līrūpeṃ'śataḥsiddhasādhanatāvāraṇāyeti / tanna / vakṣyamāṇadiśā lāghavena kāraṇagocarajñānāditvena janakatayoktarūpeṇa janakatvasya kvāpyakalpanāt //

yatkiñciditi // svagatarūpādhikaṃ pratītyarthaḥ / mṛdaṅgādītyādipadena tālvādigrahaḥ -- upādānaśabdārthībhūtetyādi // vedāntimata iva parīṇāmikāraṇānaṅgīkārātsamavāyikāraṇetyuktam /

---------------------------------------------------------------------------

1.kāraṇapadaṃ nāsti - ca-ka-kha-ga. 2.nyetyādi -kurṃ. 3.yaru -mu.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 321.

------------------- ---------- -----------

kṣityadhikaṃ prati tvaduktaviparītakṣityādikāraṇagocarakṛtitvenaiva

kāraṇatvagrahāttathābhūtakaraṇasādhanepi siddhasādhanameva / kṣitijanakādṛṣṭajanakajñānāderadṛṣṭadvārā kṣitijanakahavirādiviṣayatvāt / na ca havirādi kṣitiṃ prati prayojakameva na tu kāraṇamiti vācyam / tatrā 1 pi kāraṇaśarīrapraviṣṭānanyathāsiddhabhāgatyāgena tvaduktaviparītaniyatapūrvava 2 rttirūpaprayojakagocarakṛtitvenaiva hetutve 'tilāghavāt /

---------------------------------------------------------------------------

svoktadoṣaṃ mūlārūḍhaṃ darśayituṃ na cānumānāttatsiddhiriti pūrvavākyasya kṣityādyupādānagocarajñānāditvena tajjanyatvasiddhirna cetyarthamupetyottaravākyasya viparyayaśabdārthamāha -- tvadukteti // kāraṇatvagrahāditi // ghaṭādau lāghavena ghaṭādikāraṇagocarakṛtitvenaiva kāraṇatāgrahāt kṣityādāvapi tathaiva kāraṇatvakalpanādityarthaḥ /.

astu tathaivopādānapadaṃ kāraṇamātraparam / tāvatāpīśvarasiddhe 3 rityata āha -- tathābhūteti // kṣityādikāraṇagocarakatitvena rūpeṇa kṛtirūpakāraṇasādhane 4 cetyarthaḥ / uktarūpajñānavajjanyaṃ cikīrṣāvajjanyamityatrāpyevaṃ doṣo dhyeya iti bhāvena kṛtimātrasya prāgvvayahārepi jñānāderityuktam / na caitadarthameva svajanyādṛṣṭetyādi viśeṣaṇamuktamiti vācyam / tatpakṣe 'prayojakakatvadoṣasya hetāvuktatvāditi bhāvaḥ -- prayojakameveti // ghaṭe kulālapitṛvaditi bhāvaḥ / mūlārūḍhatāpradarśanāya tvaduktaviparītetyuktiḥ / evamagrepi -- prayojakagocareti / tvaduktetyarthaḥ //

---------------------------------------------------------------------------

1.thā-ga-kuṃ. 2.vṛtti-cha.kha-kuṃ. 3.ddhi-a. 4.nepī-mu-'ca' iti nāsti-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 322.

------------------------ ------------ ---------

yaccoktaṃ viśeṣayorananvayavyatirekeṇa vā kāraṇatvena vā sāmānyorapi kāraṇatvamiti / tatra ca na tāvadādyaḥ / anvayavyatirekacostvaduktaviparīte svasamānaprakārakakāryakāraṇabhāvagraha eva sāmarthyasya kḷptatvāt / adhika 1 sāmarthyakalpanāyāṃ ca bījābhāvāt /

---------------------------------------------------------------------------

nanu yaduktaṃ kṣityādyupādāgocarakṛtivyatireko na dṛṣṭaḥ / yena sā pi heturiti / tanna / viśeṣayoranvayādidṛṣṭyā sāmānyayorapi tatkalpanādityata āha -- yaccoktamiti// nanvidamityaprayojakamityādiśaṅkottararūpapūrvagrantha ityarthaḥ -- tvaduktaviparīta iti // ghaṭakulālakṛtyoranvayādinā kāryasāmānyakṛtisāmānyayoḥ kāryakāraṇabhāva iti yatvaduktaṃ tadviparīte ghaṭatvakulālakṛtitvarūpānvayavyatirekaprakārasamānaprakārakāryakāraṇabhāva eva sāmarthyamityasya daṇḍaghaṭādau nirṇītatvādityarthaḥ //

bījeti // nanu bādhakābhāva eva bījamiti cenna / tādṛśasāmarthyakalpanāyāmanekādṛṣṭakalpanasyaiva bādhakatvāt / ghaṭādāvadṛṣṭasya hastaceṣṭānirapekṣakṛtijanyatvanityasarvaviṣayajñānādijanyatvāderanekasya kalpyatvāt / kḷptasāmarthyamātrasvīkāre tu lāghavāt / anyathā tanturūpayoranvayavyatirekābhyāṃ kāryagatarūpasāmānyaṃ prati kāraṇatarūpasāmānyaṃ kāryagataguṇamātraṃ prati

kāraṇagataguṇamātraṃ kāraṇamiti vā kalpyaṃ syāt / 2 tatra yadyadbādhakamupanipatati tatsarvamapi tadanuguṇaprakriyākalpanayā parihārthaṃ syāditi bhāvaḥ //

---------------------------------------------------------------------------

1.kesā - cha-kuṃ. 2.'tatra' iti ekameva vartate -mu.a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 323.

------------------- ---------- ------

nāpi dvitīyaḥ vimate sāmānyaṃ karyakāraṇabhāvāpanne bādhakaṃ vinā kāryakāraṇabhāvāpannaviśeṣasaṃbandhitvāt / dhūmavahnisāmānyavadityatra vyatirekāvacchedakarūpavatvasyai 1 vopādhitvāt / na ca sādhanavyāpakatā / tvatpakṣe kṛtitvasya deśataḥ kālataśca vyatirekahiteśvarakṛtivṛttitvena vyatirekānavacchedakatvāt /

---------------------------------------------------------------------------

sāmānye iti dvivacanāntam / kāryasāmānyakṛtisāmānye ityarthaḥ -- bādhakaṃ vineti // sāmānye vyabhicārarūpabādhakaṃ vinetyarthaḥ / yaddharmavatvenopasthitayoḥ 2 viśeṣayoḥ kāryakāraṇabhāvastaddharmāliṅgatatvaṃ tatsaṃbandhitvaṃ dhyeyam / ghaṭakulālayoḥ

kāryakāraṇabhāve kāryasamānyapuruṣasāmānyayoḥ pramāṇavākyatvena vaktṛvākyārthapramātvena kāryatyādikalpane 'pi vākyasāmānyavaktṛjñānasāmānyayośca tadabhāvadvyabhicāravāraṇāya bādhakaṃ nineti -- vyatireketi // atra rūpaśabdo dharmaparaḥ / dhamasāmānyavahnisāmānyayoḥ kāryakāraṇabhāvo hi na tādṛśadhūmaviśeṣavahniviśeṣasaṃbandhitvanibandhano 'pitu yatra vahnyabhāvastatra dhūmābhāva iti vyatirekaṃ pratyavacchedaka 3 bhūtavahnitvadhūmatvākhyadharmavatvanimitta eva / kāryakāraṇabhāvāpanna ghaṭadaṇḍādisthale sarvatra tathā darśanena 4 sādhyavyāpakatvaṃ vyaktamiti sādhanavyāpakatvaṃ vyanakti 4 -- na cetyādinā //

vyatirekāvacchedakarūpavatvasyaiva kāraṇayāyāṃ tantratve śabdasamavāyikāraṇatayā'kāśasiddharna syāt / 5 tathā jñānādisamavāyikāramatvena ātmasiddhaśca na syāt 5 / paratvāparatkāraṇatayā deśakālasiddhaśca na syāt /

---------------------------------------------------------------------------

1.evakāro nāsti - ca-cha-ka-kha. 2.viśeṣayoriti nāsti -kuṃ. 3.bhūtapadaṃ nāsti -a. 4.'nāt/ sādhyavyāpakatvaṃ vyanakti' ityasti-kuṃ. 5.iyaṃ paṅktirnāsti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 324.

----------------------- ----------- ---------

na caivamākāśādyasiddhiḥ / sākṣiṇaiva tatsiddheḥ / śabdādikāraṇatvena tadasiddhāvapi guṇasya samavetatvavyāptyā śabdasamavāyikāraṇatvenaiva tatsiddheśca /

---------------------------------------------------------------------------

teṣāṃ nityavibhutvena vyatirekāvacchedakarūpavatvābhāvādityāśaṅkya nirāha -- na caivamiti // sākṣiṇaiveti // ātmasvarūpajñānarūpeṇa sākṣaiṇaivetyarthaḥ / śabdajñānāvidhaurajātibadhirāderapyākāśapratītyā śabdakāraṇatayaivākāśadhīriti niyamābhāvātsākṣiṇaivetyuktam //

vivṛtaṃ caitat /

"satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam /"

ityādyānumānikapādīyānuvyākhyānasudhayorvādāvalyāñceti bhāvaḥ //

kiñca"dra 1 vyakāraṇatvavat samavāyikāraṇatvaṃ viśiṣṭaṃma na grāhyaṃ kintu samavāyitvasamānādhikaraṇaṃ kāraṇatvameva samavāyikāraṇatvam / tathā ca"ubhayagrāhakasamājādubhayagrahe 2 arthasamāja"iti pakṣadhādyukteḥ kevalasamavāyitvagrāhakopanipātena tanmātresyāpi grahaṇasambhavāditi bhāvena sākṣiṇi vipratipannaṃ pratyanyathāpyākāśasiddhamāha -- śabdeti / samavāyitveneti / samavāyavṛtyā śabdāśrayatvenetyarthaḥ / śabdaḥ kvacidāśritaḥ guṇatvāditi sāmānyatastadāśrayasiddhau 3 śabdoṣṭadravyātiriktadravyāśritaḥ aṣṭagravyavṛttitve bādhakopapannatve satyāśritatvāditi sāmānyapiraśeṣābhyāṃ

śabdādisamavāyitvenaiva siddhisambhavāditi 4 bhāvaḥ //

samavāyikāraṇatvaṃ viśiṣṭameva grāhyamiti matepi tena 5 rūpeṇākāśasiddhiprakāraṃ maṇyuktameva darśayati --nimitteti //

---------------------------------------------------------------------------

1.'vye sama' ityeva vartate -kuṃ. 2.vārthaḥ samā -mu. nārthaḥ samā-a. 3.śabdapadaṃ na - kuṃ. 4.tyarthaḥ -a. 5.'sva'

ityadhikaṃ -kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 325.

--------------------- ----------- ---------

nimittakāraṇatāgrahe yatra yadā na daṇḍastatra tadā na ghaṭa iti saṃsargābhāvarūpas vyatirekasya tantratvepi samavāyikāraṇatvagrahe yanna samavāyikāraṇaṃ tatra na kāryamityanyonyābhāvarūpavyatirekasyaiva tantratvena śabdasamavāyikāraṇatvenāpi tatsiddhisambhavācca / na ca samavāyibhinna iva tvanmate kṛtiviṣayibhinnaḥ prasiddhaḥ / yena kṛterapyanyonyābhāvarūpavyatirekeṇa kāraṇatā gṛhyata / sarvasyāpīśvarakṛtiviṣayatvāt / pārimāṇḍalyasyāpi svaniṣṭhaghaṭābhāvasākṣātkāraṃ prati saṃyuktasamavetaviśeṣaṇatārūpapratyāsa 1 tyantarbhūtatayā hetutveneśvarakṛtiviṣayatvāt /

---------------------------------------------------------------------------

ādipadena vyāptyasamavāyikāraṇagrahaḥ -- saṃsargābhāvarūpasyeti // nimittakāraṇakāryayorāśrayayibhāvābhāvāt saṃsargābhāvasya tantratvamiti bhāvaḥ //

nanvevaṃ cedīśvarakṛtisiddhirapyevamastu / yanna kṛtiviṣayaḥ na tatra

kāryamityanyonyābhāvarūpavyatirekeṇaiva kṛtikāryayoḥ kāryakāraṇatvagrahasambhavena kṣitirūpakāryānukūlakṛtisiddhirityata āha - na ceti // sarvasyāpīti // īśvarakṛteḥ kāraṇamātraviṣayakatvāt sarvasyāpi yatkiñcitpratikāraṇatvāditi bhāvaḥ//

nanvastvātmakālakāśāderapi svagataguṇopādānatayeśvarakṛtiviṣayatvam / paramāṇuparimāṇasya pārimāṇḍalyaśābditasya kiñcitpratyapyakāraṇatvāt / tatra yanna kṛtiviṣayo na tatra kāryamiti vyatirekagrahaḥ suśaka ityata āha-- pārimāṇḍalyasyāpīti // vdyaṇukagatahṛsvaparimāṇasyāpyupalakṣaṇaṃ dhyeyam -- yogyapratiyogikatvāderapi //

---------------------------------------------------------------------------

1. tti bhū - cha - ka -kha.

--------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 326.

----------------------- ------------ ---------

na ca tatra ghaṭābhāvo na pratyakṣaḥ / abhāvapratyakṣatvaprayojakatvena tvaduktasya yogyapratiyogikatvādestatrā 1 pi satvāt / evaṃ ca tvatuktadeśakālāparicchinnakṛtijanyatvaviparītaparicchinnikṛtijanyatvenāpyanumitiḥ syāt //

yaccoktamupādānajñānaṃ sākṣātkāratvenaiva 2 heturiti ----

---------------------------------------------------------------------------

anyonyābhāvapratyakṣe hyadhikaraṇapratyakṣaṃ tantram / na tvabhāvapratyakṣamātre / abhāvapratyakṣe hi pratiyogiyogyatvaṃ vā yatra yatsatvamanupalabdhavirodhītyuktadiśā pratiyogisatvaprasañjanaprasañjitapratiyogakatvarūpamanupalabdheryogyatvaṃ vā tantram / tacca pārimāṇḍalyādāvabhāvagrahepyastīti syādevābhāvaḥ pratyakṣa ityarthaḥ //

na dvitīya ityādinoktaṃ doṣaṃ"viparyayeṇāpyanumātuṃ śakyatvāt"iti mūlārūḍhaṃ kurvanneva niṣkṛṣya darśayati -- evaṃ ceti // bādhakābhāvena vyatirekarūpavatvasya kāraṇatve tantratve satītyarthaḥ -- paricchinneti // asarvaviṣayānityarthaḥ / tathāca kāryatvaheturaprayojaka iti bhāvaḥ //

evaṃ parābhimatakṛtijanyatvāṃśe kāryatvahetoraprayojakatvamuktvā

aparokṣajñānajanyatvāṃśepyaprayojakatvamiti bhāvena kṛteraparokṣajñānapūrvakatvaṃ prāguktaṃ nirāha -- yaccoktamityādi // heturiti // kapālādikṛtāvityarthaḥ // tathāca kṣityādiniṣṭhakāryatvahetorvyāpakatayā kṣityādijanakamapīśvarajñānaparokṣameva siddhyatīti

yaduktamityarthaḥ -- tvanmate ceṣṭetyādi //

---------------------------------------------------------------------------

1.apipadaṃ nāsti -ga-kuṃ. 2.'kṛti' ityadhikaṃ - cha-ka-kha-ga.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 327.

------------------- ---------- --------

-- 1 tadapi na / tvanmate ceṣṭopādānasya vāyavīyaśarīrasyāpratyakṣatvepi tadadhiṣṭāturātmanaśceṣṭāhetukṛterāvaśyakatvena tvaduktāparokṣajñānatvaviparītena jñānatvenaiva kṛtihetutvāt / paramāṇvādiparokṣajñānena kṛtyabhāvastu na sākṣātvavirahāt / kiṃ tu kṛtiyogyatāprayojakadeśakālaviśeṣasatvaviṣayakatvavirahāt / ata evāndhasyāptākyādinā deśakālaviśeṣaheyopādeyajñāne sati hānopādāne yukte / yacca kapāladṛṣṭāntena kāraṇībhūtasaṃyogāśrayatvenātmanaḥ --------

---------------------------------------------------------------------------

vāyavīyaśarīrādāvupādānāparokṣajñānābhāvepi ceṣṭāhetutayā kṛtisatvenāpokṣatvasya kṛtau vyabhicārāditi bhāvaḥ //

tarhi paramāṇvākāśādigocaraliṅgādijanyajñānenāpi tadgocarakṛtiḥ syādityata āha -- paramāṇvādīti // deśeti // kapālāderiva deśaviśeṣe kālaviśeṣe satvābhāvādityarthaḥ / paramāṇornityatvena kālaviśeṣasatvaṃ nāsti gaganādau tu deśaviśeṣasatvaṃ neti na tatra kṛtiriti bhāvaḥ -- ata eveti // jñānatvenaiva kṛtihetutvādevetyarthaḥ -- heyeti // tatra sarposti atra rajatamastīti jñāne satītyarthaḥ /.

nanvastvaparokṣajñānavatvasiddhyabhāvastathāpi kulālavatkāryahetutayā syādeveśvarasiddhiḥ / kulele ghaṭahetutvasya prāgeva sādhanādityataḥ prāguktaṃ dṛṣṭānte sādhyavaikalyoddhāramanūdya nirāha -- yacceti // ghaṭakāraṇībhūtasaṃyogāśrayasya kapālasya ghaṭakāraṇatvadarśanāditigranthenoktamityarthaḥ -- laghuna iti //

---------------------------------------------------------------------------

1.tanna - ga.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 328.

------------------------ ---------- --------

-- kāraṇatvasādhanaṃ 1 tanna / kapālādeḥ kāraṇatve tvadukta viparītasya laghunaḥ kāryāśrayatvasyaiva tantratvāt /

---------------------------------------------------------------------------

kāryāsamavāyikāraṇasaṃyogāśrayatvāpekṣayā kāryaśrayatvasya laghutvāt / tathā cātmanastadabhāvāpanna ghaṭahetutvamiti dṛṣṭantaḥ sādhyavikala eveti bhāvaḥ / na ca bhutakālāderapi ghaṭakāraṇatvaprasaṅgaḥ/ samavāyavṛtyā tadāśrayatvasyābhimatatvāt //

etaccābhyupetyoktam / vastutastu samavāyasyāgra nirasiṣyamāṇatayā //

"tantubhyonyaḥ paṭaḥ sākṣātkasya dṛṣṭipathaṃ gataḥ"

iti smṛtyā saṃyogāviśeṣavaśiṣṭakapāladvayātiriktaghaṭasyaivābhāvādṛṣṭāntāsiddhiḥ//

kiṃ ca saṃyogasya hetutvopagamepi tadavacchadakatvenānyathāsiddhatvādātmano na hetutvam / na caivaṃ ceṣṭādvārā ghaṭahetuprayatnavadātmasaṃyogāvacchedakatvenātmanonyathāsiddhau tata eva prayatnasyāhetutvamiti yuktam / prayatnasya svatantrānvavyatirekābhyāmeva hetutvena tasya tādṛśasaṃyogaviśeṣaṇatvanibandhanatvābhāvāt / prayatnavadātmasaṃyogasya hetutvena manābhāvācca / yena tadāśrayatayāpyātmā hetuḥ syāt / svavyadhikaraṇatadīyaguṇavyatirekaprayuktavyatirekapratiyogitvaṃ tu mantrapāṭhajanyaviṣaca 2 lane mantrarūraśabdaguṇakākāśasaṃyogāsamavāyikāraṇatvahīne svavyadhikaraṇamantrarūpākāśīyaguṇavyatirekaprayuktavyatirekapratiyogitvarūpahetumati vyabhicāri / tathā tulāyāmekadigavasthitādhakagurutvajanyāparadigavathitonnamanakriyāyāṃ ca vyabhicāri /

---------------------------------------------------------------------------

1.tatra - cha - ka - kha. 2.hāne - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 329.

------------------- ---------- ---------

yaccoktaṃ jñānamanityamevetyādi vyāptiramūleti tanna /

---------------------------------------------------------------------------

na ca tatrāpi sādhyamastīti vācyam / vipratipatteḥ / na ca krameṇa sthaladvaye vyabhicāravāraṇāyādṛṣṭādvāraketi pratyakṣeti ca guṇaviśeṣaṇam / mantrastvāśutaravināśitvādadṛṣṭadvāraiva viṣacalanahetuḥ gurutvaguṇaśca na pratyakṣa iti vācyam / tathātve svavyidhikaraṇapadavaiyarthyāpatteḥ / pratyakṣapadenaiva prāguktatatkṛtyalābhādadṛṣṭavadātmasaṃyogasya kāraṇatābhaṅgaprasaṅgācca / ceṣṭāyāmātmakāraṇatvaprāptavapi ghaṭaṃ pratyātmanaḥ kāraṇatvāsiddheśca //

etena mūrtavṛttiyatkāryaṃ yadiyaguṇanimittakāraṇakaṃ tattatsaṃyogajanyamiti vyāptyā saṃyogakāraṇatvasiddhiḥ / atra śabdajanye gaganasaṃyogajanye śabdagocarapratyakṣe vyabhicāranirāsāya mūrteti / tanturūpajanye tantusaṃyogājanye paṭarūpe tannirāsāya nimitteti / daṇḍāvayavīyadaṇḍanimittake daṇḍāvayavasaṃyogājanye ghaṭe tadvāraṇāya guṇeti padamiti rucidattoktaṃ nirastam / pūrvoktonnamanakriyāyāṃ vyabhicārādityalam // nanvastūpādānagocarajñānaṃ jñānatvenaiva kṛtiheturna tvaparokṣatvena / astu ca ghaṭādau kulālakṛtyādereva hetutayā kulālasyāhetutvena taddṛṣṭānteśvarasyā ca kṣityādihetutayā siddhyabhāvaḥ / tathāpi tādṛśajñānaṃ kāryatvahetoḥ pakṣadharmatābalānnityameva sidhyatīti tadāśrayatayeśvarasiddhirbhavatu ko doṣaḥ / na ca jñānamanityameva sākṣātkārastvindrayajanya eva icchā jñānajanyaiva kṛtiricchājanyaivetyādivyāptibādhaḥ / jñānatvānityatvayoḥ kāryakāraṇabhāvāderabhāvena vyāpteramūlatvāt / kāryakṛtyośca kāryakāraṇabhāvādityuktatvādityatastannirāha -- yacceti / yathāhi kṛticajanyatvameva prayojakaṃ lāghavāt na tu śarīrajanyatvādikamityucyate tathā ātmaviśeṣaguṇatvādireva manaḥprabhṛtikāraṇajanyatve prayojaka iti ātmaviśeṣaguṇatvasyeśvarīyajñānecchākṛtiṣu tisṛṣvapi satvāt / sākṣātkāratvecchātvakṛtitvarūpadharmatrayasyāpīśvarīyajñānādau pratyekaṃ satvena ca manaḥprabhṛtikāraṇajanyatvāpattyā anityatvasya durvāratvāditi bhāvaḥ //

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 330.

--------------------- -------------- ----------

lāghavena kṛtijanyatve janyatvasyai 1 va manojanyatve ātmaviśeṣaguṇatvasyaiva indriyajanyatve sākṣātkāratvasyaiva jñānajanyatve icchātvasyaiva icchājanyatve kṛtitvasyaiva tantratvena vyāpteḥ samūlatve tvaduktaviparītasyeśvarajñānādyanityatvasyā 2 numātuṃ śakyatvāt //

na cāsyā vyāpterasmadādijñānādimātravaṣayakatvātkāryatvānumānena ca pakṣadharmatābalādasmadādi bhinnakartṛsiddhyā bhinnavaṣakatvādapratibandhakateti vācyam /

---------------------------------------------------------------------------

saṅkyāpiramāṇādyātmasāmānyaguṇe manojanyatvābhāvādviśeṣaguṇatva 3 syetyuktam / manojanyatvaṃ ca manastvena rūpeṇa tajjanyatvaṃ dhyeyam / tena manaḥkriyāyāmātmamanaḥ

saṃyogādau ca manojanye nāvyāptidoṣaḥ / evaṃ jñānajanyatva ityādinā tajjanyatvaṃ dhyeyam //

"vayaṃ tu brūmaḥ pakṣadharmatābalānnityatvaṃ sidhyati"ityādinā maṇyuktamevāśaṅkya nirāha - na cāsyā vyāpteriti // jñānamanityameva sākṣātkāra indriyajanya eva ijacchājñānajanyaivetyādivyāpterityarthaḥ -- mātreti // pakṣadharmatābalalabhyāprasiddhajñānādyaviṣayakatvādityarthaḥ -- 4 kartriti // aparokṣajñānacikīrṣākṛtimatpuruṣasiddhyetyarthaḥ /

---------------------------------------------------------------------------

1.sthalacatupaṣṭayepi 'eva' iti nāsti -kha. 2.api ityadhikaṃ - kha -ga. 3.ṇasye - a. 4.kṛtīti - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ ) īśvaravādaḥ pu - 331.

-------------------- --------- ---------

sāmānyapratyāsatyābhyupagame samānaviṣayakatvāt / tadanabhyupagame sthāpanānumānavyāpteraprasiddhakartusādhakatva ivāsyā api vyāptestadbā 1 dhakatve samānaprakārakatvasyaiva tantratvāt / anyathā bādhasatpratipakṣāva 2 pyapratibandhakau syātām / pratyakṣādisiddhābhāvapratiyogi yacchaityam tadanyasyaiva śaityādeḥ pakṣadharmatābalātsiddhiriti tatrāpi suvacatvāt /

adṛṣṭadvārakaśarīrajanyatvamupādhiśca /

---------------------------------------------------------------------------

kimetadbhinnaviṣayatvaṃ yatra dhūmastvāgniriti mahānasādau dhūmavahnyorvyāptigrahaḥ sāmānyapratyāsatyā parvatādipakṣaniṣṭhadhūmavahnī api viṣayīkaretīti tvanmatarītyocyate, atha sāmānyapratyāsatterabhāvāt anyatra jāyamānavyātpigrahaḥ pakṣīyahetusādhyenāvagāhate tathāpi samānaprakārakatvamātreṇa pakṣīyahetusādhyayorliṅgiliṅgibhāve niyāmaka iti mīmāṃsakarītyocyata, iti vikalpau hṛdi kṛtvā krameṇa nirāha -- sāmānyeti // samāneti // kāryatvakṛtijanyatvarūpasamānaprakārakatva 4 syaca jñānatvānityatvarūpasamānaprakārakatva 5 syate 4 tyarthaḥ -- anyatheti // uktavyāpterabādhakatva ityarthaḥ //

bādhāderapratibandhakatvaṃ vyanakti -- pratyakṣeti // vahniḥ śīto vastutvādityādau yatpakṣadharmatābalalabhyaṃ śaityaṃ tadanyasyaiva śaityasyābhāvaḥ pakṣībhūtavahnivyati 6 rikte gṛhīta iti pakṣībhūtavahnāveva vā yadi śaityābhāvo gṛhītaḥ -----

---------------------------------------------------------------------------

1.dvandha-kha. 2.'api' iti nāsti -kha. 3.dharmapadaṃ na -kha. 4.etāvannāsti -a. syaiva-kuṃ. 5.syeva jñānatvanityatvarūpasamānaprakārakatvasyaivetyarthaḥ -- kuṃ. 6.reke-a.

---------------------------------------------------------------------------
nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 332.

----------------------- -------- --------

na cāyaṃ pakṣadharmamātravyāvartakaviśeṣaṇavatvātsādhanaghaṭitatvādvyāptigrāhakataulyena hetusamānayogakṣematvāccānupādhiriti vācyam /

---------------------------------------------------------------------------

-- tadāpi tvagindriyagṛhītābhāvapratiyogiśaityādanyadeve 1 daṃ sādhyamānaṃ śaityamiti vaktuṃ śakyatvādityarthaḥ //

evaṃ kāryatvānumāne 'siddhyaprayojakatvabādhānuktvopādhi 2 ñcāha -- adṛṣṭeti // kṣityāderadṛṣṭadvārāsmadādiśarīrajanyatvātsādhanāvyāpakatvāyādṛṣṭādvāraketi śarīreti ca viśeṣaṇam / ghaṭādau sādhyavyāpakatvaṃ vyaktam //

upādhyābhāsoyamityāśaṅkya nirāha -- na cāyaṃ pakṣamātreti //

tādṛśasyāpyupādhitve parvatetaratvāderapyupādhitāpatyānumānamātroccheda iti bhāvaḥ -- sādhaneti // kāryatvāparaparyāya janyatvaghaṭitatvādityarthaḥ / tādṛśasyāpyupādhitve 'tiprasaṅgāditi bhāvaḥ //

yadyapi samavetatve sati janyatvaṃ sādhanaṃ na tu janyatvamātram / tathāpi sādhanaviśeṣitavatsādhanaikadeśaviśeṣitopi nopādhiriti bhāvenedaṃ yojyam / yadvā dhvaṃsasādhāraṇapakṣatve janyatvameva heturiti tadabhiprāyametat //

vyāptigrāhaketi // yatra sakartṛkatvaṃ yatra śarīrajanyatvamiti vyāptigrāhakaṃ bhūyaḥsahacāradarśanādikaṃ yatra janyatvaṃ tatra sakartṛkatvamiti vyāptigrahepi tulyamiti 3 vyāptigrāhakataulyenetyarthaḥ / tathāca sādhyavyāpakatvāniścayānnopādhiriti bhāvaḥ//

4 śaṅkāgranthamaṇyuktameva samādhimāha -- śarīrajanyatva ityādinā darśanādityantena // ananugatatvenetyanantaraṃ anavacchedakatvāditi śeṣaḥ /

---------------------------------------------------------------------------

1.'idaṃ' iti nāsti -a. 2.ca iti nāsti-a. 3.tyarthaḥ -vyāpti-a. 4. 3 3 3 pṛṣṭe, 'hetusamānayogakṣemasyetī' tyārabhya ' siddhyatīti bhāvaḥ ' ityantaṃ atrāsti -mu.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 333.

-------------------- ------- ----------

śarīrajanyatve tvadabhimataghaṭitvāderananugatatvena tadviparītasya 1 kartṛjanyatvasyaivācchedakatvena sādhyavyāpakatvāt / sati ca sādhyavyāpakatve bādhonnītasya pakṣetaratvasya sahninādhūmasādhana ādrendhanaprabhavavahnimatvarūpasya sādhanaghaṭitasya jalasya rasatvena gandhavatve sādhye pṛthivītvarūpasya hetusamānayogakṣemasya copādhitādarśanāt / na ca kartṛjanyatve lāghavena

janyatvasyaivāvacchedakatvāddhetorvyāpti niścaye sādhyavyāpyahetvavyāpakatvādupādheḥ sādhyāvyāpakateti vācyam /

---------------------------------------------------------------------------

mūlārūḍhatābhivyaktyarthaṃ tadviparītetyuktam / sādhyeti // sakartṛkatvarūpasādhyetyarthaḥ / pakṣetaratvasyeti // tejo 'nuṣṇaṃ padārthatvādityatrātejatva 2 rūpopādhervyāvṛtyā

tadvyāpyasādhyā 3 bhāvasyāpi nirṇayāditi bhāvaḥ //

vahninetyādi // nanu tatra dhumavatve vahnimatvamātramaprayojakam / anukūlatarkābhāvāt / sādhanaghaṭitopi syādupādhiriti cettulyaṃ prakṛtepi tvadabhi 4 pretasakartṛkatve kāryatvahetorahaprayojakatvasya prāgupapādanāditi bhāvaḥ //

hetusamānayogakṣemasyeti // rasatvasya gandhavatvena vyāptiḥ pṛthivītvopahite grāhyā / natvanyatra / sā ca tatra yena mānena grāhyā tenaiva ca gandhavatvapṛthivītvayorapi siddhyatīti bhāvaḥ /"lāghavena bādhakaṃ vinā kartṛjanyatve hi janyatvamavacchedakaṃ na tu śarīrajanyatvaṃ gauravāt / tathāca na śarīrajanyatve sakartṛka 5 tvavyāpakam / ghaṭādau tvārthaḥsamājaḥ / ghaṭatvena śarīrajanyatvaniyamāt"ityādinā maṇyuktamāśaṅkya nirāha / na ca kartrīti / hetoriti / janyatva hetorityarthaḥ / dhvaṃsasādhāraṇapakṣatvapakṣe janyatvasyaiva hetutvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.samastaṃ padaṃ -kuṃ-ga-cha. 2.rūpapadaṃ nāsti -a. 3.dhyasyāpyabhāvanirṇa -a. dhyavyāptyabhāvani - mu. 4.mate -a- mu. 5.tve - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 334.

----------------------- ----------- ----------

tvaduktarītyā kartṛjanyatve janyatvamadacchedakaṃ śarīrajanyatve tu ghaṭatvādikaṃ vā athavā tadviparyayeṇa śarīrajanyatve 1 janyatvaṃ kartṛjanyatve tu ghaṭatvādikaṃ 2 veti sandehena sandigdhopādherduṣparihāratvāt //

na ca kartṛjanyatvaṃ prathamaṃ jñātaṃ saccharīrajanyatāvacchedakatvena kalpyam / tacca kāryatvāvacchinnameva jñātamityupajīvyavirodhānna kartṛjanyatvaṃ śarīrajanyatāvacchedakamiti vācyam / tvadukta 3 rītyā śarīrajanyatvavattadviparītakartṛjanyatvasyāpi prathamaṃ ghaṭatvādyavacchedenaiva jñānasambhavāt //

---------------------------------------------------------------------------

prathamaṃ kartṛjanyatve janyatvamavacchedakaṃ kḷptamiti tadvirodhena śarīrajanyatve na sakartṛkatmavacchedakaṃ ata eva na sandigdhopādhitvamityādimaṇyuktamāśaṅkya nirāha -- na ca kartṛjanyatvamiti // tacceti // kartṛjanyatvamityarthaḥ / kartṛjanyatve

lāghavena janyatvasyaivāvacchedakatvāt / kāryatvāvacchinnaṃ kāryatvavyāpakam / kartṛjanyatvaṃ śarīrajanyatāvacchedakaṃ na sambhavati / tasya kāryatvarūpahe 4 tvavyākatvāt / śarīrajanyatvaṃ 5 sakartṛkatvavyāpyakāryatvāvyāpakaṃ 6 sakartṛkatvavyāpakaṃ 7 cetyasyāyogāt / ata upajīvyavirodhānna kartṛjanyatvaṃ śarīrajanyatāvacchedakamityarthaḥ -- śarīrajanyatvavaditi //

---------------------------------------------------------------------------

1.kartṛpadamadhikaṃ -kuṃ. cha. 2.ceti-ca. 3.rītyā -itināsti -mu.ca-ka-kha.rā. 4.tuvyā-a. 5.tvasa-a. 6.kasa-a. 7.katvece -a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 335.

------------------- --------- ---------

kiñca kṛtikāryayoḥ kāryakāraṇabhāvagrahepi na jñānecchayoḥ siddhiḥ /

---------------------------------------------------------------------------

śarīrajanyatvaṃ ghaṭatvādināvacchidyate yatra ghaṭatvādikaṃ tatra śarīrajanyatvamiti kartṛjanyatvaṃ tu kāryatvena yatra kāryaṃ tatra kartṛjanyatvamiti etacca prathamaṃ jñāyata iti yathā tvocyate, tathaiva kartṛjanyatvaṃ ghaṭatvādinaivāvacchidyate yatra ghaṭatvādi 1 tatra

kartṛjanyatvamiti prathamaṃ cāsya jñānaṃ sambhavatyena / grāhakasatvāt / tathā ca kartṛjanyatvaṃ ghaṭatvādināvacchinnatayā prathamaṃ jñātamiti tadvirodhānna kāryatvāvacchinnatvena paścājjñātuṃ śakyamiti kāryatvasyena kartṛjanyatvāvyāpyatvāttena kathaṃ tvadabhimatasakartṛkatvānumānam / pratyuta śarīrajanyatvavacchedakatvenaiva kāryatvasyāvagamāttena tadanumānameva syādityarthaḥ //

nanu yatsāmānyaviśeṣanyāyena kṛtitvakāryatvayoravacchedyāvacchedakabhāvagrahe sati kṛtijanyatvavyāpyakāryatvā 2 vyāpakatvātsādhyāpavyāpakatvaṃ śarīrajanyatvasyeti cenna / prāgena yatsāmānyeti nyāyalabhyapakṣasya khaṇḍanāt //

abhyupetyāpi kāryatvena kṛtijanyatvānumānam / jñānacikīrṣāvatvāṃśe śarīrajanyatvamupādhirbhavatyeva / na hi kṛtitvakāryatvayoriva jñānatvakāryatvayoricchātvakāryatvayorvā vyāpyavyāpakabhāve bījamasti / yena jñānecchājanyatvavyāpyakāryatvāpyāpakatvāccharīrajanyatvaṃ sādhyavyāpakaṃ syādityata āha -- kiñceti / grahepītyasya grahātkāryatvena kṛtisiddhāvapītyartho dhyeyaḥ -- na

jñānecchayoḥ siddhiriti // tayoḥ śarīrasaṃbandhanimittatvādīśvare ca tvayā tadanaṅgīkārāditi bhāvaḥ //

---------------------------------------------------------------------------

1. sakartṛ - a. 2. tvasyā - kuṃ .

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 336.

----------------------- -------------- ----------

ātmanaḥ śarīrasambhandhe jñānagatakāryatvasyeva jñānādisambhandhepi tvaduktakṛtitvamātraviparītakṛtigatakāryatvasyai 1 va tantratvāt /

na ca 2 kṛtivajjñānecchayorapi svāsantryeṇa kāryahetutvāttatsiddhiḥ / ātmasaṃyoge satyapi kṛtivyatirekeṇeva kṛtau satyāṃ jñānādivyatirekeṇa kāryavyatirekādarśanāt//

---------------------------------------------------------------------------

nanu kāryatvena kṛtisiddhāvupetāyāṃ kṛterjñānecchāpūrvakatvasya ghaṭakṛtyādau darśanātkṛtyānuṣaṅgikatayā tayorapi siddhiḥ syādeva / na ca śarīrasambhandhe tantrayorjñānecchayorbhāvāttatpratyuktaśarīrasambhandhasiddhiḥ / tasya janyajñānādiprayuktatvādityataḥ tarhi janyakṛtāveva jñānecchāpūrvakatvaṃ natvajanyatvakṛtāviti kāryatvasya pakṣadharmatābalānnityakṛtisiddhyā na jñānecchayoḥ siddhiriti bhāvenāha -- ātmanaḥ iti //

nanvastu kāryatvena kṛteri 3 va svāntryeṇa jñānādisiddhiḥ / śarīrajanyatvopādheḥ sādhyavyāpyacahetvavyāpakatvena nirāsasambhavāditi bhāvenāśaṅkya nirāha -- na ceti // yadvā jñānecchayoḥ siddhiḥ kiṃ kṛtyanuṣaṅgikatvenotasvāntryeṇā 4 tha jñātasyaiva kṛtiviṣaya 6 tvātkṛteḥsvātorthāsambaddha 7 tvadviṣayeṇa saha kṛteḥ pratyāsattitvena / ādyasyottaraṃ -- ātmana ityādi // dvitīyamāśaṅkya nirāha -- na cetyādi // ātmasaṃyoga iti // ātmano vibhutvena tvanmate sadā saṃyogā 8 diti bhāvaḥ /

---------------------------------------------------------------------------

1.evakāro nāsti-cha-kuṃ-ga. 2.kṛtivaditi nāsti-ga. 3.reva -kuṃ. 4.atha iti na -a. 5.na-kuṃ. 6.vedya ityadhikaṃ -a. 7.ndhāt-mu- a. 8.gabhāvā -a.

saṃbhavā-mu

--------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 337.

------------------ --------- ---------

na ca kṛterviṣayapratyāsattyarthaṃ jñānāpekṣā kṛtiviṣayayorjñānasyaiva 1 pratyāsattitvāditi vācyam / kṛtyajanakajñānasya pratyāsattitve 'tiprasaṅgāttajjanakajñānasya ca kṛtikāle naṣṭatvenāpratyasattitayā jñāne jñānasvarūpasyeva kṛtāvapi kṛtisvarūpasyaiva

pratyasattitvāt / anyathā kṛtikālaṃ jñānābhāvena ghaṭaṃ karomīti ghaṭatatyoḥ sambandhadhīrna syāt / tasmātvaduktakṛtyādi 2

trayaviparītakṛtimātravatvenāpyanumitiḥ syāt //

3 kiñcāstu kṛtipratyāsattitvena jñānasiddhiḥ/

---------------------------------------------------------------------------

nanvastvatiprasaṅgabhiyā janyakṛtāvanyatra janakajñānasya pratyāsattitvam / evaṃ ca jñānasya kṛtipratyasattitve kvacitsiddhe satīhāgatyānīdṛśasyāpyastu pratyasattitvamityatonyatrāpi tannāstītyāha -- tajjanaketi // ananyagatyāstu naṣṭasyāpi tathātvamapītyata āha -- jñāna iti // uktaṃ ca"na prayojanavatvāt"ityadhikaraṇasudhāyām //

"mahātātparyayukteśca"

ityetadvyākhyāvasare"prayatnasya viṣayaniyamārthaṃ buddhireṣṭavyeti cenna ---

---------------------------------------------------------------------------

1.etavakāro nāsti - rā. 2. tritaya - kuṃ - cha - ga. 3. etāvannāsti - ka.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇcvam (pra.paricchedaḥ pu - 338.

------------------------- ---------- ------

icchā tu kathaṃ siddhyet / tathā ca tvadukta 1 tritayaviparītadvitayavatvenāpyanumitiḥ syāt //

kicñopādhervyabhicāronnāyakatvapakṣe tvaduktasakartṛkatvaviparītākartṛkatvasya śarīrajanyatvenāpyanumātuṃ śakyatvātsatpratipakṣatā / na ca kartrajanyatve 'janyatvasyaiva tantratvādaprayojako hetuḥ / 2 śarīrajanyatve kartṛjanyatvaṃ vāvacchedakaṃ kartṛjanyatve

kāryatvaṃ veti saṃdehasyopapāditatvena sthāpanāhetutaulyāt //

---------------------------------------------------------------------------

-- buddhivatsvatoviṣayapravaṇatopapatteḥ iti 3 iti bhāvaḥ -- kathaṃ sidhyediti // kiṃ kṛtyānuṣaṅgikatvenātha svatantryeṇota kṛtiprayatnasattitvena / na pakṣatrayamapi sambhavati / pūrvoktadoṣāditi bhāvaḥ //

evaṃ kāryatvahetoḥ sopādhikatvamuktvā satpratipakṣatāṃ cāha -- kicñetyādinā // nanu pramāṇalakṣaṇe"sa evopādhidoṣopi"ityuktopādheḥ pratipakṣatvenaiva doṣatvopagamāt, prācīnanyāyamate tathaivābhyupagamāccopādhyuktyaiva tadvyatirekarūpapratipakṣasyoktatvāt kiñceti doṣāntaratayoktirayuktetyata āha -- vyabhicāreti // maṇikṛnmate vyabhicāronnāyakatvopagamanopādhyuktyā hetorvyabhicārabuddherevodayena pratipakṣabuddheranudayāditi bhāvaḥ -- viparīteti // vimataṃ kṣityādi akartṛkaṃ śarīrājanyatvādgaganavadityanumātuṃ śakyatvādityarthaḥ / atra śarīrajanyatvadasiddhiriti śaṅkānavakāśaḥ -- aprayojaka iti // akartṛkatve ajanyamātrasya prayojakatvāditi bhāvaḥ /"sandehasyeti pratipakṣatānirvāhāyoktam /

---------------------------------------------------------------------------

1.kṛtyādi ityadhikaṃ -kuṃ-cha-ka. 2.śarīrajanyatvaṃ kartṛjanyatvaṃ vā - ka. 3. punaḥ 'iti' iti nāsti -kuṃ-a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 339.

-------------------- --------- ----------

atha mataṃ ākāśādavajanyatvasyaivākartṛkatvena vyāptigrahāccharīraviśiṣṭe tasmiṃstadabhāvavdyāpyatvāsiddhiḥ / tathā 1 ca viśeṣaṇaviśeṣyayorekaiva vyāptirvyāsajyavṛttiriti vā, viśiṣṭavyāptiśabdārthaḥ viśeṣyaniṣṭaiva vyāptirviśeṣaṇenāvacchidyata iti vā / tatra vyāsajyavṛttitve kevalaviśeṣyāvṛttitvāsaṃbhavo hetuḥ / viśeṣaṇenāvacchedyatve tu viśeṣyatāvacchedakasya vyā 2 pyatāvacchedakatvāsambhavaḥ / prakṛte tu nobhayam /

---------------------------------------------------------------------------

vastutastu kartṛjanyatve kāryatvaṃ nāvacchedakam / tena vināpi tasyopapatteḥ/ anyathā karmajanyatāvacchedakamapi kāryatvaṃ syādityādinā

kāryatvahetoraprayojakatvasyoktatvāditi -- taulyāditi // tathā ca nāprayojakatvamiti bhāvaḥ //

api ca"śarīra 3 janyatve vyarthaviśeṣaṇatvam / lāghavenājanyatvasyaiva vyāpyatvā"dityādinā maṇyādyuktaṃ niṣkṛṣyānuvadati

-- atha mata mityādinā atrocyate itya 4 ntena -- viśiṣṭavyāptīti // viśiṣṭahetuniṣṭhā vyāptiriti śabdārtha ityarthaḥ -- tatreti // kalpadvaya ityarthaḥ -- heturiti // yathā śabdo nityaḥ bhāvakāryatvādityādau -- viśeṣaṇenetyādi // yathā kṛṣṇāgaruvahnimān surabhidhūmavatvādityādāviti bhāvaḥ -- viśeṣyatvāvacchedaketi // ajanyatvārūpāvacchedaketyarthaḥ //

---------------------------------------------------------------------------

1.hi - kuṃ-cha-ga-rā. 2.ptya -kuṃ-cha-ga. 3.rā-mu. 4.tiparyaṃ -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.piricchedaḥ pu - 340.

----------------------- -------- ----------

vyāptau kevalaviśeṣyarūpājanyatvaniṣṭhatāyāḥ viśeṣyatvāvacchedakāvacchinnatāyāśca sambhavāt / na ca vyāptivatprakṣadharmatāyā apyanumityaṅgatvāttatsiddhyarthaṃ viśeṣaṇamiti vācyam / vyāptisamānādhikaraṇāyā eva tasyā aṅgatvenātraviśeṣyaniṣṭhavyāptivyadhikaraṇāyā viśiṣṭavṛttipakṣadharmatāyā anaṅgatvāt //

na ca cakṣustaijasaṃ rūpādiṣu pacñasu 1 rūpasyaiva grāhakadravyatvāt ityādau viśiṣṭavṛttipakṣadharmatā viśeṣyavṛttivyāpteraṅgaṃ dṛṣṭamiti vācyam / tatrāpyavadhāraṇamahimnā rūpetaraviśeṣaguṇāvyajñakatve sati rūpagrāhakatvasya hetṛtvena viśeṣyamātrasya manasi vyabhicāritayā vyāpterapi viśiṣṭhatvāt / na cātrājanyatvarūpasya viśeṣyasya vyabhicārosti //

---------------------------------------------------------------------------

rupādiṣu pacñasviti svarūpakathanaṃ matvāha -- tatrāpīti //

nanu rūpasyaivetyādereva rūpetaraviśeṣaguṇetyādyarthakatve rūpādiṣu pacñasviti vyartham 2 / ato rūpetarāvyajñakatvameva tadartho vācyaḥ / tathā ca cakṣuṣo rūpatvasyāpi vyajñakatayā hetorasiddhyāpatyā tannirāsakaviśeṣaṇaviśiṣṭa eva pakṣadharmatā

vyāptistu viśeṣya ityaruceraprasiddhivārakatvena sārthakyaṃ manvāna āha -- yadveti // alabdhātmakatvasyeti // kvāpyaprasiddhermanaḥprabhṛte rūpatvasyāpi grāhakatvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.madhye ityadhikaṃ -kuṃ-cha. 2.atra"ekaviśeṣaṇaṃ viśiṣṭāvarakadharmatāvyāptistu viśeṣādityaruceḥ"iti paṅktirasti - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 341.

------------------ --------- ----------

yadvā manasi vyabhicāravārakasyāvadhāraṇasya rūpādiṣviti viśeṣaṇaṃ vinā 1 labdhātmakasya vyabhicāravāraṇāśaktyā viśeṣaṇasyāpi tallābhasaṃpādanadvārā vyabhicāravāraṇāprayoja 2 katvameva / ajanyatvaṃ tu śarīraviśeṣaṇaṃ vināpi gaganādau labdhātmakam //

atha mata nīladhūmādāvapi viśiṣṭaniṣṭhaiva 3 vyāptiḥ / tatra vyabhicāropādhyorabhāvāt / anyathā viśeṣaṇānāmavyāpyatve nirāśrayā vyāptiḥ syāt / kiṃ tu nīladhūmatvaṃ na tadavacchedakam / gauravāt / api tu dhūmatvameva / na ca vyabhicāravārakanailyaviśeṣaṇavatvenājñāta evaṃ vyāptigrahāttadvatvena jñāte vyāptipra 4 māviraha iti vācyam / sahacāradarśane 5 vyabhicārādarśane ca sati dravyatvādimattayājñātepi dhūme 'vyabhicārādirūpavyāptigrahāditi cenmaivam /

---------------------------------------------------------------------------

"nīladhūmādau vyāptirastyeva/ anyathā viśeṣaṇānāmavyāpyatve nirāśrayā vyāptiḥ syā"dityādinā maṇyuktaviśiṣṭaniṣṭhavyāptipakṣā 6 śaṅkāmanuvadati -- atha matamityādinā maivamityantena // nīladhūmādāvapīti // tathā ca śarīrajanyatvepi viśiṣṭahetau vyāptirastyaiveti 7 tatra vyāptyasiddhipyutpādanamayuktamiti bhāvaḥ //

---------------------------------------------------------------------------

1.nupala-ka. 2.naka-kuṃ-ga-cha. 3.evakāro nāsti -kuṃ-cha-ka. 4.miti-kuṃ-ca-ga.

5.upādhyabhāvadarśane -ga. 6.kṣaśa-kuṃ-kṣānanu-a. 7.tatretidvivāramasti-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 342.

----------------- ---------- -------------

anumitiprayojakavyāptiviraho hi vyāpyatvāsiddhiḥ . tatprayojikā ca vyāptiḥ sādhyasāmānādhikaraṇyāvacchedakarūpavatva 1 lakṣaṇā na tvavyabhicārarūpānaupādhikatvarūpā vā / gauravāt / apadārthatve na avākyārthatvena codāharaṇavākyena tadapratīteśca / tadvirahaśca sāmānādhikaraṇyābhāvena vā yathā niradhikaraṇe vastuni, satyapi tasmiṃstasya sādhyanirūpitatvavirahādvā yathā viruddhe, satorapitayordharmasyānavacchedakatvavirahādvā yatheyaṃ pṛthivī dravyatvādityatra dravyatve /

---------------------------------------------------------------------------

viśiṣṭahetorvyāptivirahavādī avāntaraviśiṣṭaniṣṭhavyāptipakṣacodyaṃ vyāptivāde 2 maṇikṛdabhimatavyāptilakṣaṇamupetya nirāha -- maivamityādinā // gauravāditi // nañghaṭitatvāditi bhāvaḥ -- udāharaṇeti // yo yo dhūmavānasanāvasāvagnimānityādirūpavākyena dhūme vahnirūpasādhyanaikādhikaraṇyasya tadavacchedakadhūma 3 tvavatvasya ca pratīterivāvyabhicārāderapratīterityarthaḥ -- vastunīti // parvatognimān gaganavatvādityatra gaganākhyavastunītyarthaḥ -- tasminniti // sāmānādhikaraṇya ityarthaḥ -- viruddha iti // parvato 'gnimān hṛdatvādityādāvityarthaḥ -- dravyatva iti // tatra sāmānādhikaraṇyasya tasminpṛthavītvasāmānādhikaraṇyāvacchedakam / dravyatvasya pṛthavītvamātrasāmānādhikaraṇyābhāvāditi bhāvaḥ /

---------------------------------------------------------------------------
1.rūpā - kha. 2. da -kuṃ. 3. mava - kuṃ. 4.vyavatvaṃ - kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 343.

------------------- --------- ----------

vyarthaviśeṣaṇe ca nīladhūmādau sāmānādhikaraṇye tasya sādhyanirūpitatve ca satyapi nīladhūmatvasya vahninirūpitasāmānādhikaraṇyāvacchedakatvavirahāvdyāptivirahaḥ /

nanvihāvacchedakatvaṃ na tāvadavacchittipratyayahetutvādikam / ātmāśrayāt / nāpyavacchedyānyūnānātiriktavṛttitvam / vahnisāmānādhikaraṇyavatvalokādāvavidyamāne dhūma 1 tvādāvapi tadabhāvāt /

kintvanatiriktadeśakatvam / taccanīladhūmavatvepyasti / na ca tatrātivyāptivāraṇāyāvacchedyanatiriktadeśakadharmāntarāghaṭitatve satīti viśeṣyate /

---------------------------------------------------------------------------

astu prakṛte kimityata āha -- vyartheti // ādipadena śarīrā 2 janyatvādigrahaḥ -- avacchedakatvavirahāditi // gauravāditi bhāvaḥ / tathā ca viśiṣṭo 3 heturvyāptiśūnya eveti bhāvaḥ //

viśiṣṭaniṣṭhavyāptivādī vyāptivāde pakṣadharādyuktamavacchedakatvaniruktiniṣkarṣamanuvadannīladhūmatvādāvapi sādhyasāmānādhikaraṇyāvacchedakatvamastīti śaṅkyate -- nanvityādinā maivamityantena // 4 ādipadenāvacchedyavyāpyatvāvacchedyasamaniyatatvādigrahaḥ -- ātmāśrayāditi // hetu 5 tvasya niyatapūrvavṛttitvarūpatvānniyamasya vyāptitayā vyātpijñāne vyātpijñānasyāvaśyakatvāditi bhāvaḥ -- ativyāptīti //

---------------------------------------------------------------------------

1.vatvā -ca. 2.raja-a. 3.ṣṭahe- kuṃ. 4.iyaṃ paṅktiḥ ' ativyāptīti ' ityataḥ pragasti - a. 5.katva - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 344.

-------------------------- ------------- ------

nīladhūmatvasya ca dhūmatvarūpatādṛśadharmāntaraghaṭitatvānna tadavacchedakateti vācyam / evaṃ sati vyāptiśarīrasyābhāva 1 dvayaghaṭitatvenātigauravāt / udāharaṇavākye tadabhāvācceti cenmaivam //

avacchedakatvaṃ hi viśeṣaṇatāviśeṣarūpaḥ svarūpasambandhaḥ / na cāsyāpyudāharaṇavākyādapratītiḥ /

udāharaṇasthadhūmapadopasthāpitasya dhūmatvasyodāharaṇavākyopasthāpitena dhūmagatavahnisāmānādhikaraṇyena sahāvacchedakatvarūpasambandhasya saṃsargavidhayā bhānāt /

---------------------------------------------------------------------------

prameyadhūmatvadravyadhūmatvanīladhūmatvaitaddhūmatvādāvapi vahnisāmānādhikaraṇyarūpāvacchedyānatiriktadeśakatvasatvādativyāptītyarthaḥ -- abhāvadvayeti // sādhyasāmānādhikaraṇyānatiriktadeśakadharmāntaraghiṭitatve sati

sādhyasāmānādhikaraṇyānatiriktadeśakatvamityatra yadyapi nañtrayapraveśādabhāvatrayaṃ tathāpi anatiriktetyasyaiva dvirupādānādabhāvadvayetyuktam / yadvā satyantapraviṣṭanañdvayāpekṣayā abhāvadvayetyuktam //

kecittu tādṛśadharmāntarāghaṭitatve sati sādhyasāmānādhikaraṇyadeśatvaṃ tadarthaḥ / evaṃ cābhāvadvayamevetyāhuḥ / taccintyam / prameyatvadravyatvādāvativyāpteḥ //

ko viśeṣaṇatāviśeṣaḥ / viśiṣṭajñānajanakajñānaviṣatvādirūpatve cātmāśrayādityata āha -- svarupasambandha iti //

nanu kuta evamiti cet / avacchedakatvanirukteriti vadanti / tathāhi / yaduktamavacchedyānatiriktadeśakatvamavacchedakatvamiti / tanna /

---------------------------------------------------------------------------

1. traya - ka - kha - rā.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 345.

------------------- --------- ----------

sa ca svarūpasambandho laghuni dhūmatva eva kalpyate / na tu guruṇi nīladhūmatva iti nīladhūme na vyāptiḥ //

na ca laghudhūmatvamapi nīladhū 1 me 'stīti vācyam / hetutāvacchedakasyaiva hi sāmānādhikaraṇyāvacchedakatā vācyā / upasthitatvāddharmāntarakalpane gauravācca / iha 2 tu hetutāvacchedakatvenopāttasya nīladhūmatvasya śarīrajanyatvasya ca sāmānādhikaraṇyānavacchedakatvena vyāpyatvāsiddheḥ //

---------------------------------------------------------------------------

idaṃ sukhi ātmatvādityādāvīśvarātmani sukhābhāvasamānādhikaraṇe vyabhicāriṇi gatatvāt / ātmatvasya jīvātmani sukhasāmānādhikaraṇyenātmatvatvasya sukhasāmānādhikaraṇyānatiriktavṛttitvāt //

na ca sādhyābhāvacasamānādhikaraṇāvṛttitvamavacchedakatvam / ātmatvaṃ tvīśvarātmani sukhābhāvasamānādhikaraṇameveti vācyam / kevavānvayasādhyakahetāvabhāvāt / tatra sādhyakahetāvabhāvāt / tatra sādhyābhāvāprasiddheḥ //

nāpi sādhyasāmānādhikaraṇyābhāvādhikaraṇāvṛttimavacchedakatvam / ātmatvaṃ tvīśvarātmavṛttitvāvacchedena sukhasāmānādhikaraṇyābhāvādhikaraṇameveti vācyam /

vṛkṣaḥ etatkapisaṃyogavān etadvṛkṣatvādityadāvyāpteḥ / etadvṛkṣatvasyāpi mūlāvacchedenaitatkapisaṃyogasāmānādhikaraṇyābhāvādhikaraṇatvāt / yadi caitadvṛkṣatva etatkapisaṃyogasāmānādhikaraṇyasya satvātkathaṃ tadabhāva iti / tarhyātmatvepi tulyametat / viruddhayorapyavacchedakabhedenāvirodha ityetasyāpi sāmyāt /

---------------------------------------------------------------------------

1. matve - ga - kha. 2. ca - ka - rā - kha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 346.

------------------------ -------- --------

na caivaṃ vimato nirdhūmaḥ ādrendhanaprabhavavahnirahitatvāt, surabhi 1 dhūmarahitaḥ candanaprabhavavahnirahitatvādityādāvapi vyāpyatvāsiddhiḥ syāditi vācyam / tatra kāryamākāraṇabhāvamūlakānutarkeṇa vahnirahitatva 2 āndrendhanaprabhavavahnirahitatvā 3 dāvapi vyāptiniścayāditi //

---------------------------------------------------------------------------

nāpi adhikaraṇaikadeśānavacchedena sādhyasāmānādhikaraṇyābhāvavadavṛttitvaṃ tat / etadvṛkṣatve cādhikaraṇaikadeśamūlāvacchedenaiva sādhyasāmānādhikaraṇyamiti viśiṣṭavyatirekasya tatrāpi satvānnāvyāptiḥ / ātmatve tu īśvararūpādhikaraṇavṛttitvāvacchedenaiva sādhyasāmānādhikaraṇyābhāvavatvam / na tu tadaikadeśāvacchedeneti na tatrātivyāptiḥ / kevalānvayini ca tādṛśasādhyasāmānādhikaraṇyābhāvavatvaṃ gaganādau prasiddhamiti na kopi doṣa iti yuktam / sukhāderavyāpyavṛttitayā jīvātmanyapyātmatvasya sukhasāmānādhikaraṇyābhāvādhikaraṇatayā tatra tadekadeśavṛttitvasyaivāvacchedakatvāditi dik //

tasmādavacchedakatvānirukteḥ svarūpasambandha evāvacchedaka 4 tvamiti nīladhūme 'stīti / tathā ca tādṛśāvacchedakadharmavatvānnīvaladhūmopi vyāpya eveti śaṅkiturbhāvaḥ //

na caivamiti // gurudharmasya vyāpyatānavacchedakatve kāraṇaviśeṣābhāvena kāryaviśeṣābhāvānumānaṃ na syādityarthaḥ //

---------------------------------------------------------------------------

1.dhūmapadaṃ- na -ka. 2.iva ityadhikaṃ - kuṃ-cha-ka-kha-ga. 3.dityā -kuṃ-cha. 4.kami -kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 347.

-------------------- ---------- --------

atrocyate //

vyabhicārajñānasya hyanumitipratibandhakatvamanubhavasiddham / tvadanumataṃ ca / tacca na bādhādivatsākṣā 1 tsādhyaviru 2 ddhaviṣayakatvāt / kiṃ tu karaṇībhūtavyāptijñānavighaṭanadvārā / tacca vyāptestvaduktasādhyasāmānādhikaraṇyāvacchedakarūpavatvaviparītevyabhicārābhāvaviśiṣṭasahacārarūpatva eva yuktam /

---------------------------------------------------------------------------

evaṃ nīladhīmadṛṣṭāntena śarīrajanyatvasya vyāpyatvāsiddhatve pūrvapakṣite 3 sati na maṇyuktaṃ vyāptisvarūpamanumityaṅgam kintvanyadeva taccāsti nīladhūme śarīrajanyatve ca ato na vyāptiśūnyatvamiti bhāvena siddhāntayati -- atrocyata ityādinā // tvadanumataṃ ceti // anumitikāraṇībhūtābhāvapratiyogiyathārthajñānaviṣayatvamiti vyabhicārādihetvābhāsalakṣaṇokteriti bhāvaḥ //

anumitipratibandhakatvaṃ hi dvedhā / anumitiviṣayavirodhiviṣaya 4 tvena sākṣādeva vā, tatkāraṇībhūtajñānaviṣayābhāvagāhitvena tatkaraṇavaghaṭakatvena vā / tatrādyaṃ bādhapratipakṣayoreva / na tvanyasya / dvitīyaṃ tu syāditi bhāvenāha -- taccetyādinā // vyāptijñāneti //

yadyapi parāmarśa evānumitikaraṇam tārkikamate / yathāha"liṅgaparāmarśo 'numāna"miti / tathāpi karaṇasya vyāpāravatvaniyamātparāmarśasya karaṇatve vyāpārābhāvāvdyāptijñānaṃ karaṇaṃ parāmarśo 'vāntaravyāpāra iti liṅgakaraṇatāvāde maṇikṛduktarītyā karaṇībhūtavyāptijñānetyuktam -- tacceti // vyāptijñānavighaṭakatvamityarthaḥ / mūlārūḍhatāṃ darśayituṃ viparīta ityuktiḥ //

---------------------------------------------------------------------------

1.t / sā-ca-ka. 2.dvā-ca-ka-ga-rā. 3. 'sati' iti nāsti -kuṃ.

4.katve - kuṃ -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 348.

----------------------- ----------- --------

viruddhavatsahacārarūviśeṣyāṃśavirodhepi vyabhicārābhāvarūpaviśeṣaṇāṃśena saha vaiṣayikavirodhāt / na tu sādhyasāmānādhikaraṇyāvacchedaka 1 rūpavatvātmakatve 2 tadyuktam / parasparavirahānātmakatvena sākṣādavirodhāt //

na ca vyabhicāreṇa hetutāvacchedakasya sādhyasāmānādhikaraṇyānavacchedakatvānumātpamparayā virodhaḥ / vyabhicārajñānāntarameva vyāptivirahajñānānubhavena paramparākalpane 'nubhavavirodhāt /

---------------------------------------------------------------------------

yuktamityetavdyanakti - viruddhavaditi // sādhyābhāvamātrasambaddhaviruddhahetvābhāsavadityarthaḥ -- vaiṣayiketi / bhāvābhāvarūpaviruddhaviṣayakṛtetyarthaḥ -- tadyuktamiti // vyāptijñānavighaṭakatvaṃ yuktamityarthaḥ -- paramparayeti // parvato dhūmavāne vahnimatvādityatra vahnitvādirūpahetutāvacchedakaṃ na sādhyasāmānādhikaraṇyavacchedakam sādhyābhāvasamānādhikaraṇavṛttitvāditi sādhyasāmānādhikaraṇyā 3 navacchedakatvānumitiḥ / tayā ca tādṛśāvacchedakadharmavatva 3 rūpavyāptajñānaṃ neti vyabhicārajñānasyānavacchedakatvajñānadvārā vyāptijñānapratibandhakatvamityarthaḥ //

---------------------------------------------------------------------------

1.katvātmakatve -cha. rūpapadaṃ na -ga. 2.katvena-kuṃ. 3.ayaṃ granthaḥ nāsti - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 349.

-------------------- ----------- ----------

bādhā 1 divatsākṣādanumitipratibandhakatvasyāsiddhyādivatparāmarśaviṣayābhāvatvasya 2 cābhāvenopādhivaddhetvābhāsa 3 tvopādhitvābhāvātteśca //

na codāharaṇavākyena tadapratīteḥ tadapratītiḥ / tatra vīpsāstīti mate"nityavīpsayoḥ"iti sūtreṇa vyāptipratipādanecchāyāṃ satyāmādiṣṭasyaikārtha ---

---------------------------------------------------------------------------

anubhave vivadamānaṃ pratyāha -- bādhā 4 divaditi // hetvābhāsatvopādhitveti // anumitipratibandhakayathārthajñānaviṣayatvasya hetvābhāvasatāyāmupādhi 5 tvarūpatvāttasya ca vyabhicāronnāyakopādhāviva sādhyasāmānādhikaraṇyānavacchedakatvānumāpake vyabhicārepyabhāvenopādhivadvyabhicāropi hetvābhāvaso na syādityarthaḥ / tadapratītiriti // vyabhicārābhāvaviśiṣṭasahacārāpratītirityarthaḥ / tatreti // udāharaṇavākya ityarthaḥ / avayavagranthe pakṣadvayasyāpyukteḥ / vīpsāstīti mate nāstīti mata eti matadvayoktiḥ / sūtreṇa vyākaraṇasūtreṇetyarthaḥ //

sūtrasthavīpsāśabdārthamāha -- vyāptīti / ādiṣṭasya ādeśatayā vihitasya / vyākaraṇe 'ṣṭamādhyāyādyapāde"nityavīpsayoḥ"ityatra"sarvatra dve"ityadhikārasūtrasthapadadvayānuvartanena kriyāpaunaḥpunyarūpa 6 nityer'the vīpsāyāṃ ca vartamānasya sarvasya varṇasamudāyarūpapūrvatanaśabdasya dve bhavata ityarthaḥ //

atra ca pakṣadvayaṃ sambhavati / pūrvasthitaśabdasya sthāne śabdator'thataśca samānaśabdarūpe dve ādeśau bhavata iti vā, pūrvatanaśabdasya dviruccāraṇaṃ bhavatīti vā /

---------------------------------------------------------------------------

1.ādipadaṃ na -ga-. 2.vā-cha. 'ca' iti nāsti -ga. 3.sopādhi-ka-kha-rā. 4.ādipadaṃ na -mu. 5.dhiru - kuṃ. 6.mityarthe - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkamāṇcm (pra.paricchedaḥ pu - 350.

----------------------- ---------- ------

-- vācakatvenaikapadarūpasya yoya ityasya śabdasyānumityaṅgatvena nirṇītāvyabhi 1 cāraviśiṣṭasahacāra 2 rūpavyāptivācakatvopapatteḥ //

vīpsā nāstīti mate udāharaṇotpāditasahacāradarśanasahakṛtena manasaivoktavyāptijñānasambhavāt / tathāca vyabhicārābhāvaviśiṣṭasahacārarūpā vyāptirnīladhūme śarīrajanyatve cāstīti kathaṃ tayorvyāpyatvāsiddhiḥ //

---------------------------------------------------------------------------

tatrādyapakṣasyaiva bhāṣye mañjaryāṃ ca sthiratvokterādiṣṭasyetyuktam / tatra sthānivadbhāvenārthavatvātprātipadikatvam / arthaikyātsamudāyasyaikapadatvaṃ ceti

bhāvenaikārthyetyādyuktiḥ //

śabdasyeti // vācakatvenānvayaḥ/ vīpsita 3 śabdena yāvatsādhanādhikaraṇopasthitau tatra sādhyavatvavidhānāt

yāvatsvāśrayāśritasādhyasambandharūpavyāptipratīteḥ tasyā evānumityaṅgatvanirṇayāditi bhāvaḥ //

yattu maṇāvudāharaṇa 4 nirūṇaprastāve"vīpsāyāmapi vyabhicāratādavasthyamiti tu vaya"mityuktam / tadayuktam / vyāptipratipādanecchāyāmādiṣṭasya yo ya ityasyaca yāvatsādhanādhikaraṇe sādhyasambandhabodhanaśaktervyutpannatvena vyabhicāraśaṅkānavakāśāt //

evaṃ nīladhūmādisādhāraṇyena vyāptimupapādyedānīṃ, nīladhūmādau pyāptyabhāvepi śarīrajanyatve 'sti na ca śarīrapadasyāsiddhivārakatayā vyabhicārāvārakatvena vyarthatvātkathaṃ vyarthaviśeṣaṇavati vyāptirityato vyāptyāśrayavikāsakatayā vyāptigrahaupayikatvena na vyarthaviśeṣaṇatvamiti bhāvena tāṃ tatropapādayati -- kiñcetyādinā //

---------------------------------------------------------------------------

1.caritasaha-kuṃ-rā. 2.'grahasambhavāt / tathāca' ityādi vartate -ka. 3.psāśa-kuṃ. 4.'nirūpaṇa' iti nāsti -a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 351.

------------------- -------- ----------

kiñca hetuśarīraghaṭakaṃ dvividham / kiñcitsaṃkocakam / yathā nīladhūmādityatra nīlatvam / kiñcadvikāsakam / yathā pramātvāśrayaviṣayatvādityarthakeprameyatvādityatrāśrayaviṣayatvam / 1 prameyatvādityukta 2 vyabhicārābhāvāt / tatra saṃkocakaviparītasyāntyasya svena vikāsitadeśe 3 vyāptigrahaupayikatvānnavyarthatā / anyathā lakṣaṇarūpe vyatirekiṇi bhāgāsiddhirūpāpyāptiharaṇāya viśeṣaṇaṃ na prayujyeta /

---------------------------------------------------------------------------

saṃkocakamiti / hetulakṣaṇasya pyāptyadhikaraṇasyālpatvasampādakam / dhūmāditya 4 nena nīlānīlasādhāraṇadhūmatvādhikaraṇamātrasya / vyāptyāśrayatvaṃ labhyate / nīlatvaviśeṣaṇe tu nīladhūmamātrasyeti nīlatvaṃ vyāptyadhikaraṇasekocakam /

ghaṭo 'bhidheyaḥ pramātvāśrayaviṣayatvādityatra pramātvādityukte tanmātrasyaiva vyāptyaśrayatvalābho nānyatra / viśeṣyabhāgasyāpyuktau tu prameyatvamātrasyāpi tathātvalābhādvyadhikaraṇavikāsakamityarthaḥ //

tataḥ kimityata āha -- tatreti // dvayorhetuśarīraghaṭakayormadhya ityarthaḥ / antyasyeti // vyāptyāśrayavikāsakasyetyarthaḥ / asiddhivārakasyāpīti śeṣaḥ / anyatheti // asiddhivākatvenaiva vyarthatve guṇāśrayo dravyamityatra guṇāntyatābhāvānadhikaraṇatvarūpadravyalakṣaṇe guṇānadhikaraṇatvasyādyakṣaṇasthitaghaṭādau satvepi dvitīyādikṣaṇasthe tasminnabhāvenāvyāptivāraṇāyātyantyantābhāveti viśeṣaṇaṃ nopādīyeta /

---------------------------------------------------------------------------

1.pramātvā -cha-ga. 2.ktepi-cha-ga-ka-rā. 3.vyāptigrahānaupayikatvādvayarthatā-kha-cha. 4.ntene -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 352.

----------------------- ---------- ---------

śarīrapadaṃ 1 cājanyatvasyāṅkurādāvasaṃbhāvitasya vikāsakamiti na vyartham //

api ca śarīrajanyatvādītyatra śarīraviśiṣṭo 'bhāvo 2 na hetuḥ / kintu śarīraviśiṣṭasya janyatvasyābhāvaḥ /

---------------------------------------------------------------------------

tasya dravyamitarebhyo bhidyate guṇātyantābhāvānadhikaraṇatvāt vyatirekeṇa guṇādivadityatra dvitīyādikṣaṇasthaghaṭādau bhāgā 3 siddhivārakatvāt / lakṣaṇamapi kevalavyatirekī 4 tyuktatvena vyāvṛttivyavahārayoḥ sādhane lakṣaṇasya kevalavyatirekitvāditi bhāvaḥ //

yadvā guṇābhāvānadhikaraṇatvādityuktāvādyakṣaṇasthaghaṭe bhāgāsiddhivāraṇāyātyanteti viśeṣaṇaṃ nopādīyetetyarthaḥ //

astvevaṃ prakṛte kimityata āha -- śarīreti // ajanyatvādityevoktāvaṅkurādāvasambhāvanayā hetvasiddhiśaṅkāyāṃ tatrāpi hetusatvopapādakatvena hetvadhikaraṇabāhulyasampādakatvena hetuvikāsakam / tatrādṛṣṭā 5 dvārakaśarīrajanyatvābhāvasya pratyakṣata

evāvagamasambhavāt / ato na

vyarthaṃ śarīraviśeṣaṇamityarthaḥ //

na kevalaṃ hetuvikāsakatvena śarīrapatamarthavat kintu"viśiṣṭasyopādheḥ sādhyavyāpakatvamastyeva / upādhyabhāvaścātra pratipakṣatvenokta"iti tatvanirṇayaṭīkoktadiśā viśiṣṭābhāvarūpahetusarūpopasthāpakatayāpi vyāptigrahaupayikatvenetyāha -- apiceti // abhāva iti // janyatvābhāva ityarthaḥ -- na heturiti // tathātve hi janyatvābhāvamātrasya gaganādāvakartṛkatvena vyāptasya hetusvarūpasyājanyatvapadenaivopasthitisambhavena śarīrapadaṃ vyarthaṃ syāt /

---------------------------------------------------------------------------

1. caja-ku. 2.atragranthapātaḥ darśitaḥ-mu. 3.bhāge 'si-mu. 4.kīyukta-kuṃ. 5.ṣṭadvā - kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 353.

------------------ -------- --------

sa ca viśeṣaṇaviśeṣyayorabhāvābhyāṃ bhinna eva / viśeṣaṇaviśeṣyasambandho viśiṣṭamiti mate padārthāntaramiti mate ca pratiyogibhedāt / viśeṣaṇāvacchinnaṃ viśeṣyameva viśiṣṭamiti mate pratiyogitāvacchedakabhedāte / tādṛśaviśiṣṭābhāva 1 dhīśca na viśeṣaṇajñānaṃ vinā yuktā / pratiyogitāvacchedakaprakārakapratiyogijñānasādhyatvādabhāvajñānasya //

evaṃ ca śarīraviśeṣaṇaṃ viśeṣyābhāvaviparītavyāptyāśrayībhūtaviśiṣṭābhāvopasthāpa 2 naupayikaṃ vyāptigrahaupayikameva / āśrayajñānaṃ vinā vyāpteragrahāt //

---------------------------------------------------------------------------

na caivamityarthaḥ / na ca bhinna evetyanvayaḥ / yadi na bhinnastadā lāghavena viśeṣyābhāvādereva vyāpyatayā viśiṣṭābhāvo na vyāpyaḥ syāt / na caivamityarthaḥ //

kuta ityatastadvyanakti / viśeṣaṇeti // prativādimatānurodhenāha -- padārthāntaramitīti // astvatirikto 'bhāvastataḥ kimityata āha -- tādṛśeti // pratiyogitāvacchedakaprakāraketi // tathā ca śarīrajanya 3 tvatvena śarīrajanyajñānaṃ na śarīrajñānaṃ vinā yuktamityarthaḥ / tataḥ kimityata āha -- evaṃ ceti //

yadatroktaṃ maṇau"śarīrajanyatvābhāvo nākhaṇco hetuḥ / yadi hi śarīrajanyatvaṃ sakartṛkatvaprayojakaṃ syāttadā tadabhāvaprayuktaḥ sakartṛkatvābhāva iti ----

---------------------------------------------------------------------------

1.vasya dhi -kuṃ-ga viśiṣṭasyābhāvasya- ga. 2.nenavyāpti -kuṃ naupādhikaṃ -ka. 3.tvena -kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 354.

------------------------ -------------- --------

na ca gaganādau vyāptigrahārthaṃ viśiṣṭābhāvagrahakāle viśeṣyābhāvasyāpi grahaniyamāllāghavena tatraiva vyāptigrahānna viśiṣṭābhāve tadgraha iti vācyam / viśeṣyābhāvāgrahaṇepi śabdādinā viśiṣṭābhāvagrahaṇe 1 na niyamābhāvāt / kvacidupasthitimātreṇa lāghavā 2 dare ayaṃ ghaṭo janyaḥ kṛtakatvādityatra laghuni śīghropasthitike ca ghaṭatve satyapi kṛtakatvaniṣṭhavyāptigrahaṃ pratīva prakṛtepi laghau viśeṣyābhāve satyapi / viśiṣṭābhāvaniṣṭhavyāptigrahaṃ prati bhinnaviṣayatvena gauravasyāpratibandhakatvāt /

---------------------------------------------------------------------------

-- tasya sādhyavyā 3 pyatā syāt / na caivam / kintu janyatvam / lāghavādi"tyādi tattu"adṛṣṭādvārakaśarīrajanyatvamupādhiśca"ityādinopādheḥ sakartṛkatvaprayojakatvapratipādanaparapūrvagranthenaiva nirastamityabhipretya lāghavena viśeṣyābhāvasyaiva vyāpyatvaṃ na viśiṣṭābhāvasyeti viśiṣṭābhāvasya vyāpyatvāsiddhicodyaṃ nirāha -- na cetyādinā / sāmagrīvaśenājanyatvasyāpi kvacidupasthitisambhavādastu viśiṣṭābhāvasyāvyāpyatvamityata āha -- kvaciditi // bhinnaviṣayatveneti // viśiṣṭābhāvamadhye viśeṣyābhāvasyāpraveśāt / ata eva pūrvaṃ"viśeṣaṇaviśeṣyayorabhāvābhyāṃ bhinna eva"ityuktamiti bhāvaḥ //

---------------------------------------------------------------------------

1.haṇe-kuṃ. 2.heṇa-kha-rā. ṇani-ka. 2.deriva-cha. / ayaṃ granthaḥ nāsti -ka -"gauravasyā"ityanantaraṃ"vyāptirviśeṣyā"ityādeḥ satvena lopaḥ sūcitaḥ -- kha. 3. pakatā - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 355.

-------------------- --------- ---------

nahi nīladhūmaniṣṭhā vyāptirdhūmatveneva / viśiṣṭābhāvaniṣṭhā vyāptirviśeṣyābhāva 1 tvenāvacchettuṃ śakyā / tatra tadabhāvāt / yenāvacchedakāṃśe lāghavaṃ sahakāri 2 syāt //

nanvevaṃ vahnyanumāpakaṃ dhūmaprāgabhāvādau, pṛthivyā itarabhedānumāpake pṛthivītvasamavāye ca, tvadabhimatā vyarthaviśeṣyatā na syāt / dhūma 3 pṛthivītvā 4 diniṣṭhavyāptito dhūmaprāgabhāvapṛthivītvasamavāyaniṣṭhavyāpterbhinna 5 tvena tasyāḥ dhūmapṛthivītvavṛttidharmābhyāmavacchettumaśakyatvāditi cenna / iṣṭāpatteḥ //

---------------------------------------------------------------------------

nanvakhaṇcsya pyāpyatvepyakhaṇcniṣṭhā vyāptirjanyatvābhāva 6 tvenaivāvacchidyate / nīladhūmani 7 ṣṭhā vyāptirdhūmatve 8 naiva / tathā ca hetusvarūpopasthitau viśeṣyābhāvaviśiṣṭābhāvayorbhinnatvena lāghavāsahakarepyavacchedakagrahe lāghavaṃ sarakāri syādevetyata āha -- na hīti // tatreti / viśiṣṭābhāve janyatvābhāva 9 tvābhāvādityarthaḥ //

uktārthe bādhakamāśaṅkyeṣṭāpatyā nirāha -- nanvityādinā // vahnīti // girirvahnimān dhūmaprāgabhāva 10 vatvāt pṛthivī itarabhinnā pṛthivītvasamavāyavatvādityādāvityarthaḥ / tarhi viśeṣyatvaṃ kvāpi doṣo na syādityata āha -- vyartheti // ādipadena tādṛśālokavatvādigrahaḥ //

---------------------------------------------------------------------------

1.vavatvena-kuṃ. 2.rī-ga-ka. 3.me-ga. 4.ādi padaṃ na -kuṃ. 5.viṣaya -ka. 6.venai-kuṃ. 7.ṣṭhavyā-a. 8.neva-kuṃ. 9.vābhā-kuṃ. 10.vāt-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 356.

----------------------- ---------- --------

vyarthaviśeṣyodāharaṇantu ayamabhidheyatva 1 vān 2 prameyatve sati dhūmatvādityādikam / nīladhūmādityādau viśeṣaṇāśrayaniṣṭhavyāpterviśeṣyatāvacchedakena dhūmatvenā 3 vacchedasambhavarūpavyarthaviśiṣeṇatādu 4 ṣṭibījasyaiva prakṛtepi viśeṣyatāvacchedakāvacchinnaniṣṭhavyāpterviśeṣaṇatāvacchedakena prameya 5 tvenāvacchedakasaṃbhavarūpasya vyarthavi 6 śeṣyatādu ṣṭi 7 bījasya sambhavāt //

tasmāvdyarthaviśeṣaṇasya na kvāpi vyāpyatvāsiddhitvena duṣaṇatā //

---------------------------------------------------------------------------

nanvatrāpyakhaṇḍaṃ viśeṣyamātrādanyadena vyāpta 8 miti suvacanamityato vyarthaviśeṣaṇasthala ivātrāpi dūṣakatābījapradarśanena vyarthaviśeṣyatāṃ vyanakti -- nīleti // viśeṣaṇāśra 9 yaniṣṭheti // nailyarūpaviśeṣaṇayuktadhūmaniṣṭhetyarthaḥ / viśiṣṭasya padārthāntaratvābhāvamatenaiva muktiḥ / viśeṣyatāvacchedakenā dhūmatvenetyarthaḥ / sambhaveti // vyabhicārābhāvāditi bhāvaḥ // duṣṭīti // viśeṣaṇasya duṣṭatābījasyetyarthaḥ / prakṛtecapi prameyavatve sati dhūmavatvādityādāvityarthaḥ / sambhavarūpasyeti / prameyavatvādityuktepi vyabhicārābhāvāditi bhāvaḥ//

vyarthaviśeṣaṇasya dūṣaṇatābījaṃ nirdhārayanneva śarīrajanyatve tannāstītyupapādayati // tasmāditi // nīladhūmāderapi vyāpyatāyā upapādanādityarthaḥ /

---------------------------------------------------------------------------

1.yavān-ga-kuṃ. 2.prameyavatve sati dhūmavatvādityasti -kuṃ. 3.dhūmatveneti nāsti -ga-kuṃ. 4.ṣṭa-cha-kha-ka-rā. 5.tvatvena-mu. 6.ṣaṇatā-ca-kha-ka. 7.ṣṭa-cha-ka-kha-rā. 8.pya-a. 9.āśrayapadaṃ na -a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 357.

-------------------- --------- -------

kintu viśiṣṭasya hetutvābhiprāyeṇa prayoge 'dhikatvena / hetudvayoktau dvitīye prathamena kṛta 1 kāryatvasyeva viśiṣṭepi viśeṣyeṇa kṛtakāryatvasya du 2 ṣṭibījasya 3 satvāt / viśeṣyasyaiva hetutvābhiprāye tvarthāntaratvena / prakṛte tu viśiṣṭābhāvarūpahetukāryasyānyenākāraṇānnādhikatvam //

na ca viśiṣṭābhāva 4 kāryaṃ viśe 5 ṣyābhāvena kartṛṃ śakyam / viśiṣṭopasthitau viśeṣyābhāvopasthitiniyamasya, tasya hetutvānvaye 8 viśeṣyābhāvasya hetutvānvayaniyamasya cābhāvāt //

nāpyarthāntaram / asiddhivārakatvena prakṛtopayogāt /

---------------------------------------------------------------------------

anvitopayuktāpunaruktakṛtakāryaprayogasyādhikatvātkathamātrānyena kṛtakāryatvamityata āha // hetudvayeti // dhūmavatvādālokavatvāccetyevaṃ rūpeṇeti bhāvaḥ /

arthāntharatveneti // prakṛtānupayuktā 11 nvitoktirarthāntaramityuktarthāntararūpanigrahasasthānatvenetyarthaḥ / atrāpi dūṣaṇatā vyarthaviśeṣaṇasyetyanuṣaṅgaḥ /

---------------------------------------------------------------------------

1.karaṇatvasya -ka-rā. 2.ṣṭa--cha-ka-rā. 3.sambhavāt -cha-kuṃ. 4.rūpa-cha. 5.ṣaṇā-kha. ṣyeṇa-ka. 6.ṣyopa-ca-cha-kha-ga-ka-rā. 7.ṣyasya-kuṃ 8.yaniyamasya cā -cha-kuṃ. 9.adhikatvaṃ neti -a. prayoga ityasyādhikatveneti -mu. 10.' vyadhikaraṇasya' ityadhikaṃ -kuṃ. 11.ktokti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 358.

------------------------ ----- -----

etadevābhipretyoktaṃ ṭīkākāraiḥ"pakṣadharmatāsiddhyarthatvāt"iti / tasmātsatpratipakṣatvaṃ duṣpariharam //

tadevaṃ kāryatvahetorduṣṭatayā pramityanunmukhatvāllāghavatarkānugṛhitena tena kartraikyasiddhirita nirastam / kāryasāmānyasya kartṛmātrasāpekṣatvepi tadviśeṣasya ghaṭasya kulālarūpakartṛsāpekṣatvavat, vedasya śarīrasahakṛteśvarasāpekṣatvavacca gurutarakāryasya sajātīyakārakasa 1 hitakartṛsāpekṣatvavadarśanena tvaduktaikakartṛkatvaviparītānekakartṛkatvenāpyanumātuṃ śakyatvācca //

---------------------------------------------------------------------------

etadevābhipretyoktamiti // vimataṃ vikartṛkaṃ asmatsammatakartṛrahitatvāditi tatvanirṇaya 2 ṭīkāyāmuktamityarthaḥ / śarīreti viśeṣaṇasyeti śeṣaḥ //

yadapi maṇau"nanu kṣityādāvena 3 kartṛsiddhiḥ kutaḥ"ityādinā"ucyate"ityantenaikakartṛsiddhimākṣipya"tatra pramāṇe lāghavaguviṣayate"ityādinā samādhānamuktaṃ tadapi nirāha -- tadevamiti // tadviśeṣasyeti // kāryaviśeṣasyetyarthaḥ / śarīreti //"sargādāvadṛṣṭabhedānmīnaśarīrotpattāvadṛṣṭavadātmasaṃyogādadṛṣṭasahakṛtaprayatnavadīśvarasaṃyogādvā sakalavedārthagocarajñānavivakṣāsahakṛtānmīnakaṇṭhatālvādikriyātajjanyasaṃyogādvedotpattiḥ"iti maṇyukteriti bhāvaḥ -- vimatanekakartṛkaṃ

gurutarakāryatvātprāsādādikāryavadityanumātuṃ śakyatvādityarthaḥ //

---------------------------------------------------------------------------

1.hakṛta-mu. 2.'vākya' ityadhikaṃ -a. 3.ka-a. 4.kāraketyadhikaṃ-kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 359.

------------------- --------- --------

vaidikeśvarasya tu vedenaiva sarvaṃ siddham / tasmānna kāryatvahetuneśvarasiddhiḥ //

etena astu tarhi paramāṇvordravyārambhakasaṃyogahetu ---

---------------------------------------------------------------------------

nanevaṃ tvanmatepīśvarasiddhiḥ kartraikyasiddhiḥ nityajñānādisiddhiśca na syāt / anumānasya tvayā dūṣitatvādityataḥ"vaidikeśvarasya tu vedenaiva sarva 1 śaktitvokteḥ sarvamupapadyate"iti bhāṣyavākyaṃ hṛdi kṛtvāha --- vaidiketi // vedaikasamadhigamyetyarthaḥ -- vedeneti //"dyāvā bhūmī janayandeva ekaḥ, 2 parasya śāktirvivadhaiva śrūyate svābhāvikāṃ jñānabalakriyā ca, yadātmako bhagavāṃstadātmikā vyaktiḥ"ityādibhāṣyādyuktavedenetyarthaḥ //

evaṃ --

kāryayojanadhṛtyādeḥ padātpratyayataḥ śrūteḥ /

vākyātsaṅkhyāviśeṣācca"/

iti kusumāñjalisaṅgṛhīteśvarasādhakahetūnāṃ madhye maṇyuktakāryatvahetuprapañcanaṃ nirasyedānīṃ"anayaiva diśā sarvāṇi jagatkāraṇamātrasādhanānisvatantrānumānāni nirasanīyāni"iti śāstrayonisūtrasudhoktiṃ vivṛṇvānaḥ kusumāñjalyuktahetvantarāṇyapi krameṇa nirāha -- etenetyādinā //

---------------------------------------------------------------------------

1.kartṛtvo - kuṃ. 2.aparā - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 360.

---------------------------------------------------------------------------

--kriyārūpa 1 kāryāyojaneneśvarasiddhiḥ / vimataṃ paramāṇvādi cetanādhiṣṭitaṃ spandate jaḍatvāt śarīravadityanumānāt / anyathā jaḍatvahāneriti nirastam /

uktarītyā tvaduktaviparītasyāsmadādīnāmevādṛṣṭadvārā 2 pyadhiṣṭhātṛtvasya sambhavena siddhasādhanāt / adṛṣṭādvāraketi viśeṣaṇe 'prayojakatvāt /

---------------------------------------------------------------------------

kāryayojaneti // yadyapi kusumāñjalau"āyojanā khalvapi"ityādinā āyojanameva hetu 3 rupāttaḥ / kāryeti kāryatvaṃ hetuḥ / tathāpi"yujyate saṃyujyate anyonyaṃ dravyamanenetyāyojanaṃ dvyaṇukārambhasaṃyogajanakaṃ sargādyakālīnaparaṇāṇukarma"iti vardhamānoktyā kāryapadena dvyaṇukādikāryā 4 yojanamityanvayamupetya kāryāyojanenetyuktamiti jñeyam / kvacittu"āyojanenetyatyeva"pāṭhaḥ //

siddhirityuktaṃ prayogoktyā vyanakti // vimatamiti // tatkimityataḥ / paramāṇvādīti // ādipadena dvyaṇukādigrahaḥ / cetanādhiṣṭhiṃ sadeva spandata iti sādhyārthaḥ / aprayojakatvaṃ hetornirāha / anyatheti / cetanavatsvata eva spandavatva ityarthaḥ / etenetyuktaṃ vyanakti / uktarītyeti //

uktadoṣanirāsāyādṛṣṭhādvārakacetaneti viśeṣaṇamāśaṅkya nirāha -- adṛṣṭeti // jaḍatvahetoradṛṣṭhadvārakacetanādhiṣṭhitatvenāpyupapatteraprayojako heturiti bhāvenāha -- aprayojakatvāditi //

---------------------------------------------------------------------------

1.'aprayojanena' ityapi pāṭhaḥ -ca. ayamevapāṭhaḥ -kha-ka-rā. 2.api padaṃ na -kuṃ. 3.ruktaḥ - mu. 4.'arthā' ityadhikaṃ - kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 361.

------------------ ---------- ------

aneneśvara 1 sārvajñyāsiddhiśca / idamuttarānumāneṣvapi draṣṭavyam //

etenaiva vimataṃ brahmāṇḍādi dhārakaprayatnavatā dhṛtam gurutve satyapātitvāt viyati viha 2 ṅgamaśarīravat /

---------------------------------------------------------------------------

nanu adṛṣṭasyāpi kenacidadhiṣṭhātṛcetanena bhāvyamiti sa eveśvara iti cenna / tatrādhiṣṭhātuḥ kṛtyābhāvāt / na tāvannodanādikam / adravyatvāt / na cātiśayādhānam / sa kiṃ guṇo 'tīndrayaḥ kaścicchaktiviśeṣaḥ / na dvayamapi /

tvayā guṇe guṇāntarānaṅgīkārāt / śakyanabhyupagamācca / nāpi sahakārisamavadhānam / adṛṣṭādeva tadupapatteḥ/ nāpi kāryakāritvam / tasyādṛṣṭasvabhāvatvāt / ekakāryotpatyanantaraṃ kāryāntarā 3 nutpādanaṃ 4 ca prabalādṛṣṭāntarapratibandhenopapatteriti sudhāyāmeva vyaktatvāditi bhāvena doṣāntaramāha -- aneneti // uktānumānena kasyaciccetanasyaiva siddhyā tatsārvajñyāsiddheḥ / sārvajñyasya dharmigrāhakamānasiddhatvādi 5 tīśvaravādopakramātpūrvaṃ tvaduktamayuktamiti bhāvaḥ -- idamiti // sārvajñyāsiddhadīṣaṇamityarthaḥ //

dhṛtirūpaṃ hetvantaramapi kusumāñjalyuktadiśānūdya nirāha -- eteneti // brahmāṇḍādītyādipadena pṛthivyādigrahaḥ / sādhye vyāpakatāsampattaye dhāraketi prayatne viśeṣaṇam / anyādṛśaprayatnasyāpatanāhetutvāt / laghuvastunyapatanavati vyabhicāravāraṇāya gurutve satīti 6 hetuviśeṣaṇam / patamāne gurutvavati tannirāsāya viśeṣyam -- viyatīti // gagane viharatpakṣiśarīraṃ yathā prayatnavatā cetanena vihagajīvena dhṛtaṃ --

---------------------------------------------------------------------------

1.syasā -kuṃ. 2.haga-kuṃ. 3.antara iti nāsti -kuṃ. 4.nasya na - kuṃ. 5.iti iti nāsti -a. 6.hetau-kuṃ-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 362.

----------------------- -------- --------

vimataṃ brahmāṇḍādi prayatnavadvināśyaṃ vināśitvāt pāṭhyamānapaṭavaditi nirastam / uktasiddhasādhanāprayojakatvānyatarānistārāt //

na ca ghaṭādinirmāṇaṃ svatantrapuruṣaviśrāntaṃ nirmāṇatvāt idānīntanāpūrvaṃvastunirmāṇavat, ghaṭādiśabdavyavahāraḥ svatantrapuruṣaviśrāntaḥ vyavahāratvāt ḍitthādiśabdavyavahāravat. lipivyavahāraḥ svatantra 1 puruṣaviśrāntaḥ vyavahāratvāt idānīntananūtanalipivyavahāravadityādyanumānaistatsiddhiriti vacyam/

---------------------------------------------------------------------------

2 tathā brahmāṇḍādidhārakaḥ kaścana cetanaḥsiddhyati / sa eveśvara iti bhāvaḥ //

3 dhṛtyāterityatrāpiṃpadopāttānumānaṃ vyanakti / vimatamiti // ukteti //

etaccopalakṣaṇam / prabalādṛṣṭapratibandhena gurutvavatopyapatanopapatyāpyaprayojakatvamapātitvahotoḥ / sandigdhāsiddhatvaṃ ca"patatopi tasya mahatvena patanānupalambhavāt"iti sudhoktamapi dhyeyam //

padyate gamyate vyavahārāṅgamartho 'neneti vṛddhavyavahāra eva padaśabdenocyate / tatopīśvarasiddhiḥ / tathāhi / yadetatpaṭādinirmāṇanaipuṇyam kuvindādīnāṃ vāgvyavahāraścetyādikusumāñjalyuktiṃ 4 hṛdi kṛtvā padādīśvasiddhirityetadapi nirāha -- nacetyādinā // svantreti // tajjātīyanirmāṇānupajīvitvaṃ puruṣasya svāntryam / dvitīye tu tajjātīyavyavahārānupajīvitvam / tatra paryavasitatvaṃ tatra viśrāntatvam / asmadādipuruṣaviśrāntatvena bādha 5 vāraṇāya / svatantreti // lāghavenetyasya kalpanādityanvayaḥ -- supteti // pūrvakālaiketi samāsaḥ /

---------------------------------------------------------------------------

1.puruṣapadaṃ na -kha-rā. 2.yathā-a. 3.dhṛtyāderityādipadopakrāntānumānaṃ-a. 4.ktaṃ-mu-a. 5.nirāsāya-kuṃ-mu-a.

---------------------------------------------------------------------------

īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 363.

-------------------- ------- ---------

lādhavena sargādivabhavānāṃ suptaprabuddhanyāye na tvadabhimataviparītasya kalpāntarīyasaṃskārodbodhamātrasya kalpanādena ghaṭādinirmāṇāderupapatyā hetūnāmaprayojakatvāt / anyathā īśvarasya, dvyaṇukādikrameṇārabdhatadīyānantaraśarīrādeśca kalpane gauravāt //

---------------------------------------------------------------------------

suptaḥ san yaḥ paścātprabuddhaḥ sa yathā supteḥ pūrvamanubhūtaṃ ghaṭanirmāṇādi karoti tathaiva suṣṭyā 1 dāvadṛṣṭādivaśena labdhadehaḥ sargādyakālīnakulādireva pralayātpūrvakālīnānubhavajanyasaṃskārodbodhena prāganubhūtaṃ smṛtvā sargādau ghaṭādinirmāṇaṃ tavdyavahāraṃ ca karotītyupapatyā tvadabhimatasvatantrapuruṣakṛtatvā 2 siddheraprayojakatvādityarthaḥ //

tarkaparāhatiṃ cāha -- anyatheti // svatantrapuruṣeṇaiva ghaṭādinānācitranirmāṇānāṃ sṛṣṭyādau kṛtatve kulālakuvindādinānāśarīrāṇāṃ dhāraṇeneśvara eva tānitāni vicitranirmāṇāni karotītyanantadehakalpanamīśvarasya syāt / tāni ca

dvyaṇukādikreṇa janyānīti kalpanīyamityaprāmāṇikānekakalpanādgauravamityarthaḥ//

"pratyayapadenātrāśvāsaviṣayaḥ prāmāṇyamucyate"ityādinā"na cāsarvajño dharmādharmayoḥ svātantryeṇa prabhavati"ityantena kusumāñjaligranthenoktaṃ pratyayādīśvarasiddhirityetatprameyamapi niṣkṛṣyānūdya nirāha /

---------------------------------------------------------------------------

1. ādipadaṃ na - kuṃ. 2. prasi - mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 334.

----------------------- ---------- --------

na ca vācyaṃ sargādau brāhmaṇatvāderadhikārasyā 1 jñāne karmānuṣṭhānasaṃbhavāt svatastadabhijñaḥ kaścitsvīkārya iti / stanapānapravṛttihetviṣṭasādhanatānumitihetuvyāptismṛtiva 2 tsargādi 3 bhavānāṃ prācīnakalpānuṣṭhitasya brāhmaṇyā 4 dihetoḥ karmaṇaḥ, tasya brāhmaṇatvā 5 vinābhāvasya ca, smṛtisaṃbhavāt //

---------------------------------------------------------------------------

nacavācyamityādinā // svatastadibhijñāna iti // anyathānāśvāsenānuṣṭhānalopāpatteriti bhāvaḥ / staneti // stanapānapravṛttiheturyā iṣṭasādhanatānumitiḥ taddhetuvyāptismṛtivadityarthaḥ / sargeti // sargedāvutpannānāṃ brāhmaṇādīnāmityarthaḥ / tasyeti // karmaṇa ityarthaḥ //

śruteriti hetorhyayamarthaḥ / vedāḥ sarvajñapraṇītāḥ vedatvāvdyatirekeṇa pāmaravākyavaditi śrutirūpakāryeṇa vyatirekihetuneśvarasiddhiriti / vākyādityasya tu vedāvākyāni pauruṣeyāṇi vākyatvādasmadādivākyavadityanvayinā vākyatvahetuneśvarasiddhiriti / tadubhayamapi vedāpauruṣeyatvavāde nirastamityupetya"saṅkhyāviśeṣācca sādhyo viśvakṛdavyayaḥ"ityasya prapañcanapareṇa"saṅkhyāviśeṣāt khalvapi"ityādinā kusumāñjanigranthenoktaṃ niṣkṛṣyānuvadan śaṅkyate -- nanvityādinā // dravyatvena hetunā tryaṇikasya parimāṇavatve siddhe tasya parimāṇasya kāryaguṇatvena janyatve ca sati bhāvakāryasya ca kāraṇatrayajanyatayā tryaṇukasya samayikāraṇasyādṛṣṭā 6 nirmitasya bhāvepyasamavāyikāraṇaṃ vdyaṇukāgatatritvasaṅkhyā vācyā

tribhirvdyaṇukaistryaṇukārambhāditi bhāvena saṅkhyā janyatvaṃ tāvaddharmānoktaprayogoktyā sādhayati - tryaṇikaparimāṇamiti //

---------------------------------------------------------------------------

1.rājñā -kha. 2.tsvargā-kha. sarvatrāpyevamasti-ka. 3.bhuvāṃ-cha., bhāvānāṃ-kha-ka., bhāvināṃ -rā. 4.ṇatvādi-va-cha-ka-kha-rā. 5.ādi ityadhikaṃ -ga-kuṃ. 6.kapālamātreṇārabdhaghaṭāntaragatātiśayitaparimāṇavat -- kha.

---------------------------------------------------------------------------

īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 335.

------------------ -------- ---------

nanu tryaṇukaparimāṇaṃ saṅkhyāsamavāyi 1 kāraṇakaṃ parimāmapracayājanyaparimāṇatvāt / etadghaṭārambhakakapāladvayasamānaparimāṇa 2 kakapālatrayārabdhaghaṭāntaragatātiśayitaparimāṇavat / na ca viśeṣaṇāsiddhiḥ / tryaṇukaparimāṇasya dvyaṇukaparimāṇa----

---------------------------------------------------------------------------

taduktarityā dvyaṇukaparimāṇasya pakṣatopagamenoktarupasādhyasādhanepi vakṣyamāṇadiśā

paramāṇugatadvitvarupasaṅkhyānimittakāraṇāpekṣābudhyāśrayatveneśvarasiddhirasti / tathāpi pararamāṇuvdyaṇukaparimāṇayordvayorapyaṇuparimāṇatvāt vdyaṇukapiramāṇapakṣatāpakṣe hetorviśeṣaṇāsiddhervakṣyamāṇadiśā

parirtumaśakyatvāt tryaṇukaparimāṇasya pakṣatvoktiḥ / hetau parimāṇājanyetyuktyā ghaṭādiparimāṇe pracayājanyetyuktyā tūlapiṇḍaparimāṇe janyetyuktyā paramāṇvādiparimāṇe guṇatvādityanuktvā parimāṇatyuktyā ghaṭagatarūpādau vyabhicāraśaṅkā nirastā / na ca hetoraprayojakatvaṃ śaṅkyam / janyaparimāṇasya saṅkhyāparimāṇapracayarūpatritayajanyatvāt / dvābhyāmajanyatve sati janyatvasya saṅkhyājanyatvena vinānupapatteriti bhāvaḥ //

vardhamānādyunuktamapi dṛṣṭāntaṃ svayaṃ darśayati -- etadghaṭeti // kaścidbuddhastho ghaṭa etadghaṭapadenocyate / ghaṭāntaragatātiśayitaparimāṇe kapālasthatritvasaṅkhyājanyarūpasādhyasyoktarūpahetośca satvaṃ vyaktamiti bhāvaḥ-- aṇutvāpatteriti // tathā ca tryaṇukasyāpratyakṣatāpatteriti bhāvaḥ //

---------------------------------------------------------------------------

1.yī - ka - kha - ga. 2. ṣṭādernimitta - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 366.

----------------------- ------------ ---------

--janyatve 1 tadvadevāṇutvāpatteḥ / niravayavāvayavārabdhe 2 dvyaṇuke dvyaṇukāntaraniṣṭhabhūyovayavāsaṃyogitvaṃ 3 sati tatsaṃyogitvarūpasya pracayasyāpyasambhavāt / tasmātryaṇukaparimāṇaṃ prati paramāṇuparimāṇaṃ na parimāṇā 4 rambhakaṃ aṇuparimāṇatvāt dvyaṇukaparimāṇavat / na cāprayojakatā / vdyaṇukaparimāṇasya paramāṇuparimāṇā 5 daṇukamatvāpatteḥ / tasmātpariśeṣādvyaṇukaparimāṇasya paramāṇuniṣṭhadvitvasaṅghyaivāsamavāyi 6 kāraṇam /

---------------------------------------------------------------------------

pracayasvarūpaṃ vadannaiva tadajanyatvaṃ vyanakti -- niravayaveti // niravayavābhyāṃ paramāṇurūpāvayābhyāmārabdha ityarthaḥ / vardhamānoktaprayogāntaramāha -- evamiti // saṅkhyāyā eva janakatvena vdyaṇukaparimāṇajanma na tu tatparimāṇeneti na bādho vdyaṇukaparimāṇānutpādo vā śaṅkya iti bhāvaḥ / ayaṃ ca prayogo vdyaṇukaparimāṇe / tatroktaprayogo 'trāpi dhyeyaḥ //

vdyaṇukaparimāṇe 'ṇutvasyopagameneṣṭāpattinirāsāyāha -- aṇutamatveti // tasmāditi // parimāṇasyājanakatvāt pracayasya ca prāguktarūpasyāsambhavādityarthaḥ / tataśca kimīśvarasiddhāvāgatamityataḥ kusumāñjalyuktaprayogamāha -- te ceti //

---------------------------------------------------------------------------

1.tvavat-ka. 2.bdha-kuṃ. 3.garu-ka. 4.ntarā-cha-ka-kha-rā. 5.ṇavada-kuṃ. 6.prāyaḥ 'yī' ityevāsti - ka-rā.

---------------------------------------------------------------------------

īsyā-nukatvaṃ-bhaṅgaḥ) īśvaravādaḥ pu - 367.

-------------------- ---------- ---------

te ca tritvadvitve apekṣābuddhijanye anekavṛttisaṅkhyātvāt ghaṭavṛttidvitvādivat / apekṣābuddhiścāsmādādiṣvasaṃ 1 bhavinī tadādhāramīśvaraṃ kalpayatīti cenmaivam //

saṅkhyāyo 2 nitvepi vdyaṇukaparimāṇaṃ prati tvaduktaparamāṇugatadvitvaviparītayoḥ

paramāṇugataikatvayoḥ tryaṇukaparimāṇaṃ ca prati vdyaṇukaniṣṭhaikatvānāmasamavāyikāraṇatvasaṃbhavāt /

---------------------------------------------------------------------------

3 vdyaṇukaparimāṇagate ityarthaḥ / ekatve vyabhicāravāraṇāya hetāvanekavṛttītyuktiḥ / saṃyogādau tadvāraṇāya saṅkhyātvādityuktiḥ / tadādhāramīśvaramiti // dvitvasya

nimittakāraṇabhūtāpekṣābuddhināśa 4 nāśyatvaniyamepīśvarabuddhernityatayā kāraṇāntaranāśaprayukta eva paramāṇvādigatatadvitvādināśa iti na tasya nityatvaśaṅketi bhāvaḥ //

ādyahetoranyathopapatyā tvadabhimatāpekṣābuddhyāśrayatvena neśvarasādhakatetyaprayojakatvamiti bhāvena siddhāntayati // maivamityādinā // saṃkhyāyonitvepīti // vdyaṇukatryaṇukaparimāṇayoḥ paramāṇukagatasaṅkhyājanyatvepītyarthaḥ /

apītyabhyupagamavādaḥ -- vdyaṇuketi // vdyaṇukatrayaniṣṭhetyarthaḥ //

nanu naivaṃ sambhavati / ekatvānāmanekatvāt / dvitvatritvayostu pratyekamekaikatvena lāghavāt dvyaṇukatryaṇukagataparimāṇayordvayorapi

svāvayavagataikatvasaṅkhyājanyatvāviśeṣeṇa tryaṇukapimāṇasyāpyaṇu 5 tvāpatteścetyata ādyaṃ nirāha -- ekatvānāmiti //

---------------------------------------------------------------------------

1.mbhavi-kuṃ-cha-kha. 2.gitve-cha-kha-ga-rā. 3.tryaṇukavdyaṇukagate-kuṃ. 4.śenā-mu. 5. tvepapatteḥ - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 368.

----------------------- --------- ----------

ekatvānāmanekatvepi kḷptatvāt / dvitvatritvayostu pratyekamekatvepi kalpyatvāt // na ca tryaṇu 1 karimāṇasya dvyaṇukagatānekaikatvāsamavāyikāraṇakatve dvyaṇukaparimāṇavadaṇutvaṃ syāditi vācyam / aṇutvarūpaṃ 2 viśeṣaṃ prati 3 nityasaṅkhyātvena mahatvarūpaṃ viśeṣaṃ prati janyasaṅkhyātvena hetutvopapatteḥ //

---------------------------------------------------------------------------

antyamāśaṅkya nirāha -- na ceti // nityeti // paramāṇugataikatvayoḥ

nityatvāttajjanyaṃ dvyaṇukaparimāṇamaṇu / dvayaṇukagatānāṃ trayāṇāmekatvānāṃ janyatvājjanyaṃ tryaṇukaparimāṇaṃ mahadityupapatterityarthaḥ //

yadyapi tribhirekatvairjanyatvādeva tryaṇukaparimāṇaṃ mahat ekatvadvayajanyatvādvyaṇukaparimāṇamaṇviti suvacam / tathāpi caturaṇakādi parimāṇasyāpi saṅkhyāta eva jananopapatteriti vaiśiṣikādhikaraṇasudhoktadiśā sarvakāryaparimāṇānāmapyekarūpatvalābhena kḷptatattatsamavāyikāraṇagatānekaikatvasaṅkhyājanyatvameva syāt / tryaṇukādikāryagataparimāṇasya sarvasyāpi tvanmate mahatvena janyasaṅkhyotpannatvenāṇuparimāṇavailakṣaṇyopapatteriti bhāvenaiva janyaśaṅkhyātvenetyevamuktam //

nanu kāraṇagataikatvasaṅkhyāyāḥ kāryagataparimāṇaṃ prati niyatapūrvavṛttitvepi dvitvatritvādisaṅkhyāṃ pratyasamavāyikāraṇatayā kḷptatvena tanturūpāderivānyathāsiddhatvānna parimāṇakāraṇatvam, kutastadviśeṣāsamavāyikāraṇatvamiti cenna /

---------------------------------------------------------------------------

1.atra sarvatra kakāro nāsti -kha. 2.pavi-ka-rā-kuṃ. 3.pratijanyasaṃkhyātvena-kha.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 368.

-------------------- --------- --------

kiñca dravyārambhakatvena kḷpsya tvaduktasaṅkhyāviparītasyaikasya saṃyodasyaiva parimāṇahetutā kalpyā / niyatapūrvavṛttitvena kḷptetasminnanyathāsi 1 ddhimātrakalpane lāghavāt / na tu dvitvasya / tatsvarūsyānanyathāsi 2 ddhatvamātrakalpane lāghavāt / na tudvitvasya / tatsvarūpasyānanyathāsiddhaniyamapūrvavṛttitvānāṃ ca kalpane gauravāt //

---------------------------------------------------------------------------

anyatra tathātvepi paramāṇu 3 gataikatvasaṅkhyāyā asambhavitatāpekṣābuddhijanyaparimāṇvādigatadvitvabahutvasaṃkhye 1 pratyasamavāyitvakalpanāpekṣayā parimāṇasamavāyikāraṇakalpanasyaiyocitatvāt / taddhetorevāstu hetutvaṃ kiṃ teneti nyāyāt / anekatvaṃ tu kḷptatvātkalpya

dvitvādyapekṣayā laghvityuktam //

yadyekatvānāmenakatvenāparitoṣaṃ manyase tarhi kḷptatvāddravyārambhakameva parimāṇārambhakamastu / kiṃ saṅkhyayāpītyāha -- kiñceti // ekasyeti // tryaṇukārambhakadvyaṇukatrayasaṃyogasyānekatvepi dvyaṇukārambhakaparamāṇudvayasaṃyogasyaikatvādekasyetyuktam / ata evāgre"na tu dvitvasye"tyevektiḥ //

nanu dravyetpattāvanyathāsiddhasya kathaṃ parimāṇahetutetyata āha -- niyateti // ananyatheti // ananyathāsiddhiśca niyamaśca

pūrvavṛttitvaṃ ca teṣāmiti vigrahaḥ / dvitvajanyatvepi parimāṇasya neśvarasiddhirityāha -- kiñcedānīntaneti //

---------------------------------------------------------------------------

1.dvatva-kha-ka. 2.dvimātra-kuṃ-ga, ddhaniyatapūrvavartitvānāṃ -ca-kha-rā, niyamapūrva-ga.

ṇvādi -a. 4.'saṃkhye' iti nāsti-kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 370.

----------------------- ----------- -------

kiñcedānīntanabrāhmaṇasya brāhmaṇapūrvakatvepi sargādikālīnasya tasyādṛṣṭaviśeṣopahitabhūtapūrvakatvavat idānīntanadvitvāderapekṣābuddhijanyatvepyādikālīnasyādṛṣṭaviśeṣopahitaparamāṇumātrapūrvakatvamastu / anyathā nityāpekṣābuddhivannityabrāhmaṇopi kalpyaḥ syāt //

yuktaṃ caitat / anyathā samavāyyapekṣābuddhināśa 1 rūpayoḥ paramāṇuvṛttidvitva 2 nāśahetvopabhāvena tannāśābhāvāpātāt / adṛṣṭaviśeṣopahitāyā īśvaraniṣṭhāpekṣābuddherhetitvena tannāśādvitva 3 nāśe āvaśyakatvādadṛṣṭaviśeṣa eva heturastu /

---------------------------------------------------------------------------

"brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ parikīrtitaḥ"/

iti smṛterāha-- brāhmaṇasyeti // bhūyeti // pṛthivyādipañcamāhābhūtetyarthaḥ / sargādāvadṛṣṭopagṛhītabhūtabhedānmīnādiśarīrotpattāvityādimaṇikṛdādyukteriti bhāvaḥ//

vaijātye samāne 'pi kotra pakṣe viśeṣa ityata āha -- yuktaṃ caitaditi // anyatheti

// nityeśvarāpekṣābuddhijanyatva ityarthaḥ -- tannāśeti// dvitvanāśetyarthaḥ / īśvarāpekṣābuddhernityatvādavanināśe 'pi tadutpādita dvitvāde nimittāntaranāśena nāśa iti vardhamānoktamāśaṅkya nirāha -- adṛṣṭeti // tannāśeti // adṛṣṭanāśetyarthaḥ -- na caivamiti // kvaci 4 ddṛṣṭopahitaparamāṇupūrvakatve ---

---------------------------------------------------------------------------

1.rūpapadaṃ na -cha-ca-ka-kha-rā. 2.vināśa-mu-ca-cha-ka-rā. 3.tvādi-rā. 4.dadṛṣṭo-kuṃ.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 371.

-------------------- ---------- --------

na caivamananugamaḥ / brāhmaṇavadvaijātyasaṃbhavāt //

kiñca dvitvāderapekṣābuddhijanyataiva na / anvayavyatirekānuvidhānasya vyañjakatvenāpyupapatteḥ / na cāvinigamaḥ / senādibuddhyālambanasyeyattayāniścitānekaikatvabuddhijanyasya bahutvasya satvepi iyattayā viniścitaikatvabuddhirūpavyañjakābhāvena śatatvādyapratītyā vyañjakatvasya tvayāpi svīkārāt //

vastutastu vdyaṇukādiparimāṇaṃ tvaduktasaṅkhyā viparimāṇajanyameva /

---------------------------------------------------------------------------

-- kvacidapekṣā 1 buddhipūrvakatve ca satītyarthaḥ -- brāhmaṇavaditi // ādikālīnabrāhmaṇasya kāraṇavaijātyavadihāpi saṃbhavādityarthaḥ / yadvā tṛṇāraṇimaṇinyāyenādikālīnedānīntanayorbrāhmaṇayorbhinnakāraṇajanyayorvaijātyavadihāpyupapatterityarthaḥ //

2 dvitvāderapekṣābuddhijanyatvamabhyupetyoktam / vastutastadeva nāsti / yena tadāśrayatayeśvarasiddhiḥ syādityāha --kiñceti // tadanvayādyanuvidhānā 3 tkathamityata āha -- anvayeti / evamutprekṣya svayaṃ pakṣa catuṣṭayamuktvā idānīṃ --

"mahatvaṃ caiva dīrghatvaṃ tryaṇukādyeṣu kalpitam /

tasmācca sadṛśaṃ kāryaṃ tatkāryeṣūpajāyate //

yathā tathaiva hṛsvatvātpārimāṇḍalyatopi hi /

jāyeta sadṛśaṃ kārye parimāṇaṃ samatvataḥ"//

ityādivaiśeṣikādhikaraṇānuvyākhyānoktasamādhimāha -- vastutastviti // viparyayeṇāpītyādivākyārūḍhatvāya

tvaduktasaṅkhyāviparītetyuktiḥ //

---------------------------------------------------------------------------

buddhipadaṃ na -mu. 2.dvitvāśraya kāryabuddhi -a. 3.narūpamityata āha - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 372.

----------------------- ---------- ---------

paramāṇuvdyaṇukaparimāṇaṃ parimāṇā 1 rambhakandravyasamavāyikāraṇaparimāṇatvāt tryaṇukaparimāṇavadityādyanumānāt //

na ca paramāṇuparimāṇaṃ 2 parimāṇānārambhakaṃ nityaparimāṇatvāt gaganaparimāṇavat, aṇuparimāṇatvāt manaḥparimāṇavaditya 3 nena satpratipakṣatā / dravyasamavāyikāraṇaparimāṇatvābhāvasyopādhitvāt //

---------------------------------------------------------------------------

sudhoktaprayogamāha- paramāṇuvdyaṇukaparimāṇamiti // samudāyābhiprāya 4 mekavacanam / parimāṇe ityarthaḥ / svasvakāryavdyaṇukatryaṇukagataparimāṇārambhake iti 5 sādhyārthaḥ / dravyasamavāyikāraṇagataparimāṇatvāditi hetvarthaḥ / atra dravyetyuktyā śabdasamavāyikāraṇagatagaganaparimāṇe, samavāyītyuktyā ghaṭakāraṇadaṇḍādiparimāṇaṃ. guṇatvādityanuktvā parimāṇatvātyuktyā paramāṇvādigatarūpādau vyabhicāraśaṅkā nirāsaḥ / ādipadena"vdyaṇukatryaṇukaparimāṇe svāśrayasamavāyikāraṇagataparimāṇārabdhe kāryagataparimāṇatvāt caturaṇukādiparimāṇava"dityādisudhoktagrahaḥ / ityādyanumānātparimāṇajanyamevānumīyata iti pūrveṇānvayaḥ //

sudhokte eva pratipakṣa 6 śaṅkātatsamādhāne cāha -- na cetyādinā // mṛtpiṇḍādiparimāṇe vyabhicāravāraṇāya hetau nityetyuktiḥ -- dravyeti //

---------------------------------------------------------------------------

1.antarā ityadhikaṃ-kuṃ. 'parimāṇa' ityārabhya, na vetyādau 'parimāṇaṃ' ityantaṃ nāsti -ka. 2.na parimāṇārambhakaṃ-mu-cha-kha. 3.dityanumānena -kuṃ-ka. 4.yeṇai-i. 5.tyarthaḥ -i. 6.kṣāśaṃ -mu.

---------------------------------------------------------------------------

īsyā-nukatvaḥ-bhaṅgaḥ) īśvaravādaḥ pu - 373.

---------------------- ------- --------

na cāprayojake hetuḥ / kāraṇagataguṇānāṃ kārya 1 guṇaṃ prati sajātīyatvenānambhakatvasyotsargikatvat / parimāṇasāmānyaṃ prati kāraṇatvagrahadaśāyāṃ parimāṇatvasya niyamenopasthiteśca //

---------------------------------------------------------------------------

gaganakālaparimāṇe sādhyavyāpakatvāt sādhanavati pakṣe 'bhāvena sādhanāvyāpakatvāditi bhāvaḥ/ na ca pūrvasādhanavyatirekatvānnāyamupādhiḥ, pratipakṣamātrocchedāpatteriti vācyam / prācī 2 nahetoranukūlatarkavatvena sādhyavyāpyatvaniścaye sati tadvyatirekasya pratipakṣānumāne sādhyavyāpakatva niścayāt / yatra tu sthāpanāyā ābhāsatvaṃ tatraivaṃ viśeṣādarśanadaśāyāṃ satpratipakṣe pūrvasādhanavyatirekasya sādhyavyāpakatvenānupādhitvam / yathā śabdo 'nityaḥ guṇatvādityatra śabdo nityo vyomaikaguṇatvādityanena satpratipakṣe guṇatvābhāvenopādhiḥ / jalaparamāṇurūpe sādhyāvyāpakatvāt / atra pūrvasādhanavyatirekasyāpyupādhitve na kopi 3 doṣa iti bhāvena sthāpanāyāṃ nirupādhisahacārakāryakāraṇabhāvagraharūpānukūlatakārai vyanakti / na cāprayojako heturityādinā // autsargikatvāditi // jātita eva prāptatvāt apavādābhāve tasyāpi pramāṇatvāt / bādhakasya cehāgre nirasiṣyamāṇatvāt asyāpyutsargaviṣatvameveti bhāvaḥ//

nacaivamapi tūlapiṇḍādiparimāṇasya 4 śithilabhūyo 'vayavasaṃyodarūpapracayamātrajanyatvāt tūlapiṇḍasamavāyikāraṇagataparimāṇe vyabhicārī 5 sthāpanāheturiti vācyam / tasyāpi pakṣatuvalyatvāt //

---------------------------------------------------------------------------

1.'gata' ityadhikaṃ-cha. 2.gukta-mu. 3.viśeṣa iti -i. 4.praśi-a. 5.rasthā-a-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 374.

----------------------- ----------- ---------

nanu tūlapiṇḍādiparimāṇe pracayākhya saṃyogaviśeṣasya samānaparimāṇālpasaṅkhyākāvayavārabdhāpekṣayā tādṛśādhikasaṃkhyākāvayavārabdhadravyagatātiśayitaparimāṇe bahutvasaṅkhyāyāśca kāraṇatvadarśanāt sāmānyaviśeṣanyāyena

parimāṇasāmānyaṃ prati saṃyogasāmānyasya saṃkhyā 1 sāmānyasya vā kāraṇatvamastviti cenmaivam /

---------------------------------------------------------------------------

na caivaṃ satyaṃśe bādhaḥ / pracayakāraṇatāyā apyanivāraṇāt / na cobhaya2 kāraṇatvakalpane gauravadoṣaḥ /"dvayorapi kḷptaśaktitvā"diti sudhāyāmevoktatvat / na ca kḷptaśaktitvaṃ parimāṇe 3 'siddham / kāraṇagatetyādinoktatarkadvayasiddhatvāt / vakṣyamāṇadiśā pracayasaṅkhyayoḥ parimāṇahetutvāditi bhāvaḥ //

kāraṇaparimāṇasya kāryaparimāṇaṃ pratīva pracayasaṅkhyayorapi kāraṇatvaṃ kḷptamiti iha paramāṇvādigatasaṅkhyāpi kāraṇaṃ syāditi śaṅkate -- nanvati // saṃyogaviśeṣasyeti // kāraṇatvadarśanādityanvayaḥ / 4 pracayaḥ prasaṅgādupāttaḥ / bahutvasya kāraṇatvagrahe sthalamāha / samāneti // tulyaparimāṇakapāladvayārabdhaghaṭāpekṣayā 5 tattulyaparimāṇakapālatrayajanyaghaṭagataparimāṇa ityarthaḥ / tādṛśeti // pūrvadravyāvayavasamānaparimāṇetyarthaḥ // sāmānyeti // yadviśeṣayoḥ kāryakāraṇabhāvo bādhakābhāve tatsāmānyayorapi kāryakāraṇabhāva iti nyāyenetyarthaḥ //

kāryagataparimāṇaṃ prati kāraṇagataparimāṇameva sarvatra heturna tu pracayādirapīti siddhāntayati -- maivamityādinā //

---------------------------------------------------------------------------

1.yā vā -cha-saṃkhyāsamāmānyeti nāsti -kha. 2.yatra kā -kuṃ. 3.ṇasi-mu. 4.pracayetyādi nāsti-kuṃ. -i. 5.tat iti nāsti -mu.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 375.

------------------- --------- -------

autsargikasya niyatopasthitikasya ca 1 sādhye satyeva tadviparīte pramāṇapravṛtteḥ / na caivaṃ dvyaṇukatryaṇaukaparimāṇayoḥ paramāṇuparimāṇasājātyaṃ syāditi vācyam /

guṇatvāsākṣātdvyāpyajātyā sājātyāpādana iṣṭāpatteḥ / tadvyāpyajātyā tadāpādane tantuparimāṇagatasya mahatvavyāpyasyā 2 pakarṣarūpajātiviśeṣasya 3 paṭaparimāṇe 'bhāvena vyabhicārāt / anyathā saṃkhyāsaṃyogajanyatve 'pi mahatsamavetayostayoraṇautvajanakatvaṃ syāt //

kiñca dvyaṇukādiparimāṇasya kevalasaṅkhyāyo 4 nitya eva dvitvādivatsaṅkhyātvena kāraṇasājātyaṃ syāt //

---------------------------------------------------------------------------

5 yadvā anyatra saṅkhyāyā 6 mapi 7 kḷptaśaktitva 8 mastu / prakṛte tu utsargataḥ prāptaparimāṇahetutvamevāstu bādhakābhāvādityāha -- maivamityādinā // asti 9 paramāṇvādiparimāṇārambhavāde 'pi tulyaparimāṇāpattireva bādhiketyāśaṅkya nirāha -- na caivamiti // paramāṇvādiparimāṇasya svakāryagataparimāṇārambhakatva ityevaṃśabdārthaḥ -- sājātyamiti // tathā cāpratyakṣatāpattiriti bhāvaḥ / sākṣādvyāpyeti // parimāṇatvajātyetyarthaḥ //

tadvyāpyavyāpyeti // parimāṇaṃ caturvidham / aṇutvaṃ, mahatvaṃ, dīrghatvaṃ hṛsvatvaṃ ceti /

---------------------------------------------------------------------------

1.ca iti nāsti-kuṃ. 2.syotka-kuṃ-ga. 3.paṭapadaṃ na -kha. 4.gite-ka-cha-rā. 5.yadvetyādi nāsti -i. 6.yā api -mu. 7.'kḷpta......prakṛtetu' ityantaṃ nāsti -mu. 8.tvepīhotsarga-a. 9.stu-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 376.

---------------------- ----------- ---------

kiñca parasiddhaṃ 1 parimāṇatvāvāntaramaṇutvādijātibhedamaṅgīkṛtye 2 damuktam //

vastutastu yathā tryaṇukādiṣu mahatvame 3 kajātīyamevotkarṣāpakarṣavat, yathā 4 cāṇutvaṃ paramāṇudvyaṇukayoḥ evaṃ parimāṇamavāntarajātirahitameva sarvadravyeṣūtkārṣāpakarṣavadvartate / etasyaivotkarṣāpakarṣo ca pratiyogibhedena sannikarṣaviprakarṣāvivāviruddhau vistarastu sudhāyāṃ draṣṭavyaḥ //

---------------------------------------------------------------------------

nīlatvapītatvādyavāntarajātivatparimāṇatvāntarajāticatuṣṭayamupetya

paramāṇāvevāṇuparimāṇaṃ dvyaṇuke hṛsvaparimāṇaṃ tryaṇukādau mahatvādityabhyupagamena dvyaṇukepyaṇutvarūpaparimāṇatvāvāntarajātimatparimāṇaṃ tryaṇuke ca hṛsvatvarūpaparimāṇatvavyāpyajātimatparimāṇaṃ syādityāpādāne cetyarthaḥ //

svotprekṣitapakṣaiḥ sahoktāni pañcamā samādhānānyapi 6 parimāṇa 7 pravādānanu 8 kūlānīti manvānaḥ 'paramatamāśritya parasyedaṃ dūṣaṇābhidhānam"iti sudhoktaṃ hṛdikṛtvāha - kiñca parāsiddhetyādi //

---------------------------------------------------------------------------

1.ddhapa-ga-kuṃ. 2.tyace-mu. 3.ekapadaṃ na -cha-kha-ka-rā. 4.vā-ca-cha-ka-rā. avayavāṇutvaṃ para-kha. rasā-kuṃ-ga. 6.na pari-mu-a. 7.ṇvādā -mu - a. 8.dānukū - mu - a.

---------------------------------------------------------------------------

īsyā-nukatva-bhaṅgaḥ) īśvaravādaḥ pu - 377.

------------------- ---------- ---------

tasmādīśvarasya 5 sārvajñādervedanirapekṣānumānenāsiddheḥ kalpanāgauravaṃ sustham //

1 īśvarasyānumānikatvabhaṅgaḥ // 22 //

2 īśvaravādaḥ samāptaḥ //

---------------------------------------------------------------------------

sudhāyāmiti // vaiśeṣikādhikaraṇe samayapāda ityarthaḥ //

īśvarasyānumānikatvabhaṅgaḥ // 22 //

īśvaravādaḥ samāptaḥ //

---------------------------------------------------------------------------

nanu tathāpi varṇasamudāyarūpasya 3 vedasya na nityatvam / śāntaḥ kolāhalaḥ śrutapūrvo gakāro nāstītyādipratyakṣeṇa, varṇo 'nityaḥ bhāvatve sati kṛtakatvāditayanumānena ca varṇānāmevānityatvāditi ceducyate /

---------------------------------------------------------------------------

tathāpīti // pauruṣeyatve dharmādyasiddhāvapi 4 kalpanagauravadoṣabhāvepi veda 5 pauruṣeyatve mānābhāvepītyarthaḥ / na nityatvamiti // nānādinityatvamityarthaḥ //

dvitīyastabake kusumāñjalāvudayanoktamāha // śānta iti // śruteti // pūrvaṃ śrutaḥ śrutapūrva ityarthaḥ / śabdo 'nitya utpattidharmatvādityudayanānumānasya

pariṣkārapūrvaṃ maṇānuktasyāyamanuvādo varṇa ityādi //

---------------------------------------------------------------------------

1.iti ityadhikaṃ -cha. 2.īśvaravādaḥ samāptaḥ iti-kha. pustakabhinneṣu nāsti. 3.vedapadaṃ na -rā. 4.pyapau-i. 5.dāpau-i-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 378.

------------------------ ---------- ----------

śāntaḥ kolāhala iti dhārghvani 1 vaṣayaiva / dhvaniviśeṣasyaiva kolāhalatvāt / śrutapūrvo gakāro nāstīti dhīstu nāstyeva /śruta 2 eva gakāraḥ punaḥśrūyate eka eva gakāro 'sakṛduccārita ityādipratyābhijñāvirodhāt / kintūccāraṇenopalabdha 3 varṇasyānupalabdhimātreṇa śrutapūrvo gakāro na śrūyata ityeva 4 dhīḥ / uktaṃ hi ṭīkākāraiḥ"prāguccāraṇā 5 danupalabdhā varṇā

uccāraṇe satyupala 6 labhyante ityevānubhavasiddham / na tu teṣāmutpattirvināśo vā"iti //

---------------------------------------------------------------------------

maṇau varṇātmakaśabda ityuktāvapi maṇikṛnmateṃ'śatassiddhasādhanasyā doṣatvādvarṇapadānarthakatyam / varṇa ityeva tu chalatvāttathāśaṅkaiva na yukteti varṇo 'nitya 7 ityevānuvādaḥkṛtaḥ /

varṇānāmanityatvepi na vedanityatvakṣatiḥ / tathāpyabhyupetya tatsamādhatte / ucyata ityādinā // vyaktaṃ caitadvedānte grantha eva //

dhvaniviśeṣasyaiveti // yattu vardhamāne 8 anabhivyaktavarṇatvavyāpyajātiviśeṣo varṇasamūha eva kolāhala ityuktam / tanna / varṇaśūnyadhvaniviśeṣepi kolāhalapadaprayogāt // pratyabhijñeti // tadbhrāntitvaṃ tvagre nirasiṣyata iti bhāvaḥ // uktaṃ hīti //"na coccāraṇakāla eva varṇā 9 nutpattiriti vācya"miti tatvanirṇayavākyasambandhiṭīkāyāṃ varṇajanmavarṇābhāvabudhyoruccāraṇakriyāviṣatvamityetaduktamityarthaḥ //

---------------------------------------------------------------------------

1.viśeṣa ityadhikaṃ-mu. 2.pūrva ityadhikaṃ-kha. 3.sya va -ca-ga-kha-kuṃ. 4.'eva' iti nāsti-ka-kha-kuṃ. 5.ṇānu-kuṃ. 6.bdhā-kha. 7. nitya iti nāsti -kuṃ. 8.nābhi -mu. 9.nāmu -a-i.

---------------------------------------------------------------------------

varṇā(śabdā)nityatvasya pratyakṣatvabhaṅgaḥ) varṇavādaḥ pu - 379.

------------------------------------ ------ ----------

astu vā sā / 1 tathāpi ghaṭo nāstītivanna viśeṣyamātraniṣedhikā / śrutapūrvatvaniśiṣṭaniṣedhastvalaṃ kṛtapūrvaścaitro nāstītivatpūrvakālāvacchinnaśravaṇadhvaṃ 2 sarūpaviśeṣaṇa 3 niṣedhenāpyupapannaḥ 4 //

astu vā sā viśeṣyamātraniṣedhikā / tathāpivyañjaka uccāraṇe 'vyañjakatvabhrāntyāliṅge 'nupalabdhimātre yogyānupalabdhirūpaliṅgābhimānādbhrāntirūpānumitireva sā /

---------------------------------------------------------------------------

anubhave vipratipannaṃ pratyāha -astu vā seti // śrutapūrvo gakāro nāstīti dhīrityarthaḥ / na viśeṣyamātreti // ghaṭasya kevalatvādasya ca saviśeṣaṇatvāditi bhāvaḥ / alamiti // pūrvamalaṅkṛto 'laṅkṛtapūrva ityarthaḥ / viśeṣaṇaniṣedheneti //"saviśeṣaṇe hi vidhiniṣedhau viśeṣye bādhe viśeṣaṇamupasaṃkrāmata"iti nyāyādiha na viśeṣyabādhasya prāguktapratyabhijñānavirodhena vyaktatvāditi bhāvaḥ //

viśeṣyabādhe vivādinaṃ pratyāha // astu vā seti // dhīrisyarthaḥ / tathāpīti // bhrāntirūpetyādinānvayaḥ / bhrāntirūpatve bījamāha // vyañjaka iti // varṇau nāsti anupalabdheḥ stambhādivaditi liṅgābhālajanyānumitireva / na pratyakṣarūpā / nāpi pramitirūpā / paramāṇvādāvanupalambhe satyapi nāstitvābhāvena vyabhicāritayānupalabdhimātrasyāliṅgatvena talliṅgatvasyābhimānikatvāt / aliṅge ca liṅgatvābhimāno yogyānupalabdhitvabhramamūlaḥ/ sopi bhramaḥ uccāraṇasya na varṇābhivyañjakatvam / kintūtpādakatvameveti bhrāntimūla evetyarthaḥ//

---------------------------------------------------------------------------

1.'tathāpi' iti nāsti-cha- 2.dhvaṃsapadaṃ nāsti -mu-ca, dhvaṃsenāpyu-rā. 3.dhvaṃsenāpyupa -cha-kha. 4.nnā - kuṃ.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 380.

-------------------------- -------- ---------

na tu pratyakṣā / pratyāsatyabhāvāt //

na cendriyaviśeṣaṇatā pratyāsattiḥ / cakṣuṣā svaviśeṣaṇīyabhūtasya ghaṭaniṣṭharūpapratiyogikābhāvasya grahaprasaṅgāk /

---------------------------------------------------------------------------

etena śrutapūrvo gakāro nāstīti pratītirniranumānādityasat / śabdasyaiva pakṣīkaraṇe hetoranāśrayātvam / ākāśasya pakṣatve tadvattayānupalabhyamānatvahetora 1 nekāntikatvam / śabdasadbhāvakālepi tasya satvāt / evaṃ kālapakṣepi doṣāt / ahamidānīṃ niḥśabdaśrotravān śabdopalabdhidharahitatvāt badhiravaditi cenna / dṛṣṭāntasya sādhyavikalatvāt vyāhatatvāccetyādikhaṇḍanaṃ

nirastaṃ dhyeyam //

atītaghaṭādau jñānaviṣayatvābhāvapratiyogitvādidharmavadanupalabhya mānadharmasyāpi sambhavenāsiddhyāderanāpatteriti / na tu pratyakṣeti // tādṛśabuddheḥ pratyakṣatvepi śuktirūpyādipratyakṣavatpratyabhijñārūpaprabalapratyakṣabādhādbhrāntireveti suvacam / tathāpyudayanoktapratyakṣatvopapādanakhaṇḍanāyaivamuktiḥ //

asti hi śrotraśabdābhāvayorviśeṣaṇaviśeṣyabhāva ityādinodayanoktamāśaṅkya nirāha -- na cendriyeti // śrotrarūpendriye śabdābhāvasya satvena tayoḥ sambandhāntaramātreṇa tadupaśliṣṭsvabhāvarūpaviśeṣaṇatāpratyāsattirityarthaḥ / viśeṣaṇa 2 bhāvenaiva samavāyāvayorgrahaṇāditi bhāvaḥ -- cakṣuṣeti // svasambandhiviśeṣaṇatayaivābhāvāderindriyeṇa grahaṇāt / na tu svaviśeṣaṇatvenaiva /

---------------------------------------------------------------------------

1. naikā - a- i. 2.viśeṣya ityadhikaṃ -mu.

---------------------------------------------------------------------------

varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 381.

----------------------- ------- --------

1 tvadabhimatasya yogye 'dhikaraṇe 'nupalabdhirūpasyendriyasacahakāri 2 ṇo 'satvācca / tvanmate 3 cādhikaraṇasya gaganasyāyogyatvāt //

na cādhikaraṇasyāyogyatvepi pratiyogino yogyatvāttatsahakāriṇī yogyasyānupalabdhirastīti vācyam / pārthivaparamāṇau jalatvābhāvasya pratyakṣatvaprasaṅgāt //

---------------------------------------------------------------------------

tathātve ghaṭaniṣṭhaṃ yadrūpaṃ tatpratiyogikābhāvasya cakṣuṣyapi satvena cakṣuṣā viśeṣaṇatārūpapratyāsatyā mama cakṣuṣā ghaṭarūpaṃ neti rūpābhāvagrahaṇaprasaṅga ityarthaḥ//

nanu pratyāsatteḥ phalabalakalpyatvādrūpābhāvādinā viśeṣaṇatārūpapratyāsattikalpakaṃ netyato doṣāntaramāha -- yogya iti // yadvā svasambandhiviśeṣaṇatayaivābhāvāderindriyeṇa grahaṇāt // cakṣuṣā ca ghaṭādirūpābhāvo rūpatvādau rūpaṃ neti gṛhyata eva / prakṛte ca śrotrasaṃmbandhyākāśaviśeṣaṇatāstyeva śabdābhāvasyetyataḥ kiṃ yogye svasaṃbandhini viśeṣaṇatayābhāva grahaḥ utāyogye ? ādya āha -- yogya iti // anupalabdhīti // pratyakṣayogyapratiyogino 'nupalabdhītyarthaḥ / siddhānte sākṣipratyakṣatvādāha -- tvanmata iti // antyo 'tiprasaṅgaduṣṭa iti bhāvaḥ / nanu nātiprasaṅgaḥ / pratiyogino yogyatvasyātiprasaṅgabhañjakatvāditi bhāvenāśaṅkya nirāha // na ceti //

---------------------------------------------------------------------------

tvadabhimatasyeti nāsti -ga. 2.rūpa ityadhikaṃ-ga. 3.ca iti nāsti -ka-rā.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 382.

----------------------- ----------- --------

na ca pratiyogivadvyāpyetarapratiyogyu 1 palambhakasāmagrīrūpayogyatāviśiṣṭānupalabdhistatsahakāriṇī / evaṃ ca jātigrahe vyaktiyogyatāyā api kāraṇatvātparamāṇoścā 2 yogyatvānnoktadoṣaḥ /

---------------------------------------------------------------------------

yadvā anupalabdhirhipratyakṣasyābhāvagrahe sarakāriṇī / sā ca nānupalabdhimātram / ati prasaṅgāt / kintu yogyānupalabdhiḥ / sā ca yogye 'dhikaraṇe 'nupalabdhirūpā vā, yogyasya pratiyogino 'nupalabdhirūpā vā, yogya 3 rūpānuvalabdhi 4 bhūtānupalabdhirūpā vā ? tatrānupalabdheryogyatvaṃ ca kiṃ pratiyogitadvyāpyetaretyādirūpaṃ vā, pratiyogisatvavirodhitvarūpaṃ vā, pratiyogisatvā 5 pādanetyādirūpaṃ vā ? pakṣapañcake 'pi na varṇābhāvasya pratyakṣatāsiddhiriti bhāvenādyaṃ nirāha / yogya iti // dvitīyamāśaṅkyā nirāha // na ceti //

uktadoṣanirāsāya tṛtīyaṃ pakṣaṃ 6 kusumāñjalyuktamāśaṅkya 7 nirāha / na ceti // pratiyogi 8 ghaṭādi, 9 yacca

ghaṭādivyāpyaṃ sannikarṣādi, tābhyāmittarā 10 ghaṭādilakṣaṇapratiyogyupalambhakasāmagrī saivānupalabdheryogyatā / tadviśiṣṭānupalabdhirabhāvapratyakṣe sahakāriṇītyarthaḥ / ghaṭābhāvapratyakṣe tathādarśanāditi bhāvaḥ / pratiyogisatvenupalabdherevābhāvaḥ / tavdyāpye satyapipratiyoginaḥ satvaniyamenānupalabdhirneti tābhyāmitaratvenopalabhyakasāmagrī viśeṣitā // noktadoṣa iti // upalambhakasāmagrīrūpayogyatābhāvena pārthivaparamāṇau jalatvādyabhāvapratyakṣatāpattidoṣo netyarthaḥ /11 nanvevaṃ śābdābhāvopi na

pratyakṣaḥ syāt jātigraha iva viśeṣaṇagrahepyāśrayayogyatvasya tantratvā . . . . yogyānupalabdhyabhāvādityata āha // viśeṣaṇeti //

---------------------------------------------------------------------------

1.gyanupa-rā. 2.ca iti nāsti-cha. 3.bhūta-mu-a. 4.rūpa-mu-a. 5.saṃjana-mu. 6.'yadvā' ityādi etatparyanto granthaḥ nāsti -i. 7.'āśaṅkya'iti nāsti-kuṃ. 8.gī-mu. 9.diḥ -mu-a. 10.nanvityādi nāsti -a-i-mu.

---------------------------------------------------------------------------

varṇa-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 383.

--------------------- -------- ---------

viśeṣaṇagrahe tvāśrayayogyatā na hetuḥ / anyathāgandhādigraho na syāditi / śabdābhāvagraha 1 uktarūpānupalabdhirastītyudayanoktaṃ yuktam / ekasya saṃyogino 'pagame sati saṃyoga 2 dhvaṃsasyāpratyakṣatāpātāt / tatra pratiyogibhūtātsaṃyogāttadvyāpyātsannikarṣāccātiriktasya saṃyogopalambhakasyaikasya saṃyogino 'bhāvāt / varṇopalambhakasyoccāraṇasyābhāvenopalambhakasāmagryā asatvācca //

etena pratiyogisatvavirodhyanupalapalabdhirūpā 3 yogyānupalabdhistatsahakāriṇī,

---------------------------------------------------------------------------

śabdarūpa 4 rasagandhātiviśeṣaṇetyarthaḥ / tathā ca gaganalakṣaṇādhikaraṇasyāyogyatvepyuktarūpayogyatāviśiṣṭaśabdānupalabdherbhāvena śrotreṇa gagane śabdābhāvagraho yukta iti bhāvaḥ kutopratyakṣatvāpāta ityataḥ yāvadulambhakamelanarūpasāmagryabhāvāditi bhāvenāha // tatreti //

ekasaṃyoginopagamasthala ityarthaḥ //

nanu saṃyogābhāvānyābhāvapratyakṣe sahakāriṇīyamanupalabdhoryogyatetyata āha/varṇeti//

sannikarṣagranthānte maṇyuktadiśā śabdādyabhāvapratyakṣatvānukūlaṃ caturthapakṣabhūtaṃ yogyatvamanūdya nirāha // eteneti // pratiyogisatvavirodhīti bahurvrīhiḥ / yasyā anupalabdheḥ pratiyogisatvaṃ virodhi sānupalabdhiryogyānupalabdhiḥ / bhūtale ghaṭādyanupacalabdhastādṛśī / paramāṇvādyanupalabdhistu naivam /

---------------------------------------------------------------------------

1.tu ityadhikaṃ -ka-kha-kuṃ-rā. 2.pradhvaṃ -kha. 3.payo-ca. 4.rūpapadaṃ na -kuṃ-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 384.

----------------------- ----------- ---------

sā ca śabdābhāve saṃyogadhvaṃse cāsti, śabdādeḥ 1 satvenupalabdhyayogāt, pārthivaparamāṇugate jalatvābhāve tu nāsti, vyakterayogyatvena jalatvānupalabdhisambhavāditi maṇyuktaṃ nirastam / uktapratyabhijñayā śabdasya satvepi vyañjakābhāvenānupalabhyasambhavāt //

etenaivapratiyogisa 2 tvāsañjanaprayu 3 ktasañjanaviṣayabhūtopalabdherabhāvarūpā yogyānupalabdhistatsahakāriṇī / ata eva 4 pakṣilabhāṣye yadisyāttarhyupalabhyeteti tarkapuraskāramevābhāvajñānaṃ vyatpāditam / na caivaṃ ghaṭe manastvātyantābhāvo vāyau rūpavadanyonyābhāvaśca pratyakṣaḥ syāt ;

---------------------------------------------------------------------------

tatsatvepyanupalabdhisambhavāditi bhāvaḥ // tatsahakāriṇīti // abhāvapratacyakṣasahakāriṇītyarthaḥ / asminpakṣe udayanapakṣoktaṃ 5 doṣadvayaṃ neti vyanakti // na ceti // śabdāderityādipadena saṃyogagrahaḥ / pūrvoktadoṣaśca netyāha // pārthiveti // ukteti //

eka eva gakārosakṛduccārita iti prāguktapratyabhijñayetyarthaḥ //

pañcamaṃ pakṣamanūdya nirāha -- eteneti // pratiyogisatvāsañjaneti // āsañjanaṃ deśa viśeṣe vartamānatā / tatprayuktāsañjanaviṣayatvaṃ yasyā upalabdheḥ tādṛśopalabdhyabhāvo yogyānupalabdhiḥ / pratiyogisatvāsañjanaprasañjitapratiyogitākatvamanupalabdheryogyatvamityarthaḥ --

tatsahakāriṇī abhāvapratyakṣasahakāriṇi -- ukteti // vyañjakābhāvenetyuktarītyetyarthaḥ /

---------------------------------------------------------------------------

1.dau-cha. 2.tvanpra iti śodhitamasti - cha-tvāpra-kha. 3.yojyā -cha.
---------------------------------------------------------------------------

yadi ghaṭe manastvaṃ syāttarhi yogyavyaktivṛttitvāt ghaṭatvamivopalabhyata ; yadi mahati vāyau rūpavattādātmyaṃ syāt tarhi pṛthivyāmivopalabhyetetyā 2 sañjanasambhavāditi vācyam / uktayogyānupalabdheḥ satveneṣṭāpatteriti nirastam / uktarītyā śabdasya satvepyanupalabhyasambhavena śabdasatvāsañjanenopalabdhyāsañjanāsambhavāt / kathaṃ ca viparyaye paryavasānanahitetarke niyamena sāpekṣasyābhāvajñānasyānanumititvam / tasmātpararītyāpi na varṇadhvaṃsa aindriyakaḥ / parābhimatasya 3 sattayendriyasahakāriṇo 'nupalabhyasyābhāvāt //

---------------------------------------------------------------------------

asminpakṣe 'numititvaṃ sphudamityāha -- kathamiti // yadiha śabdaḥ syādupalabhyeta nopalabhyate ato nāsti śabda iti viparyaye paryavasānasahite / tarka iti viṣayasaptamī / tādṛśatarkaviṣaye niyamenāpekṣāsahitasyetyarthaḥ / tvanmate tarkasyā 4 numānānugrahakamātratvenānumitireva tarkasāpekṣatvāditi bhāvaḥ -- parābhimatasyeti // pratiyogisatvaprasañjitapratiyogikatvādirūpayogyatvasyetyarthaḥ / anupalabhyasyetyanvayaḥ-- sattayeti // svarūpasattayā na tu jñāna 5 yetyarthaḥ / tathātvehyanumānarūpatayā pṛthaḍmānatvenendriyasahakāritvābhāvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.tyevo -kha. 2.sarvatra 'pra' ityadhikamasti-kha. 3.sattayeti nāsti-cha-rā. 4.'niyamena' ityadhikaṃ -mu-e. 5.tatayā-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 386.

----------------------- --------- -------

manmate tu nendriyasyānupalabdhiḥ sahakāriṇī / tathā hi / sahakāriṇyā anupalabdheḥ pratyakṣāpratyakṣasādhāraṇopalabdhisāmānyābhāvarūpatve śaṅke śaṅkhatvena

liṅgena ścaitye 'numite śvato netyabhāvabhramānudayaprasaṅgaḥ //

na coktarūpānupalabdhirabhāvapramāheturiti vācyam / guñjāpuñje cakṣuṣāropitena vahnitvenoṣṇasparśānumitau satyāṃ tvacoṣṇasparśābhāvapramānudayaprasaṅgāt //

---------------------------------------------------------------------------

nanu bhavanmate ghaṭābhāvādigrahe cakṣurāderyādṛśo 'nupalabhyaḥ sahakārī tādṛśa eva mamāpi śabdābhāvagrahe 'stvityata āha -- manmate tviti // cakṣurādīnā ghaṭāderiva tadabhāvasyāpi sākṣātsaṃyogasambandhenaiva grahaṇopapattau kimanupalabdhisahakāriṇeti bhāvena sahakāritākhaṇḍanamārabhate -- tathā hīti //

anupalabdhirindriyasahakāriṇīti vadan 1 praṣṭavyaḥ anupalabdhipadena pratyakṣādisādhāraṇapratiyogijñānasāmānyābhovo vā pratyakṣādisādhāraṇapratiyogipramābhāvo vā pratiyogipratyakṣābhāvo vā abhāvagrāhakendriyakaraṇakapratiyogipratyakṣābhāvo (vā) vivakṣitaḥ / ādyepi 2 phalībhātābhāvagrahapadenābhāvajñānamātratābhāvaprameti / ādya āha -- sahakāriṇyā iti // ādyasya dvitīyamāśaṅkya nirāha -- na ceti // vahnitvenetyanantaraṃ liṅgeneti śeṣaḥ //

---------------------------------------------------------------------------

1. ' vādī ' ityadhikam - i. 2. apipadaṃ na - mu.

---------------------------------------------------------------------------

varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 387.

---------------------- --------- ----------

na ca pramātvaviśeṣitoktapalabdhisāmānyābhāvo 'bhāvapramāheturiti vācyam / śuktau rūpyabhrame satyapi rūpyapramābhāvasya satvena rūpyābhāvaprasaṅgāt //

na coktarūpānupalabdhiḥ pratyakṣarūpopalabdhiviśeṣābhāvarūpā, tato noktadoṣa iti vācyam / tathāpi maṇḍūkavasāñjanadoṣeṇa vaṃśamuragatvena 1 cakṣuṣā paśyatastvacoraga 2 tvābhāvapramitiprasaṅgāt //

pratyakṣaśabdenābhāvagrāhakatvenā 3 bhipretendriya 4 kāraṇakajñānavivakṣāyāmapi kapāle ghaṭo 5 stīti cākṣuṣasākṣātkārasya vinaśyadavasthā'panne ghaṭe utpannatvādghaṭadhvaṃsānantaraṃ cakṣuṣā ghaṭadhvaṃsasākṣātkāro na syāt / dhvaṃsasākṣātkārotpatyapekṣayā pūrvakṣaṇa rūpe dhvaṃsotpattikṣaṇa uktarūpasya

ghaṭasākṣātkārasya sthityā tadabhāvarūpahetvabhāvāt //

tasmādbhāvasākṣātkāre 'bhāvānupalabdhirivābhāvasākṣātkāre 'pi 6 na bhāvānupalabdhiḥ sahakāriṇī /

---------------------------------------------------------------------------

dvitīyamāśaṅkya nirāha -- na ca pramātveti // tṛtīyamanūdyanirāha -- na coktarūpeti // abhāvagrāhakendriyasahakārirūpetyarthaḥ / antyapakṣamanūdya nirāha - pratyakṣeti // cākṣuṣasākṣātkārasyeti // vinaśyadavasthāpannaghaṭaviṣaye 7 jātasyeti bhāvaḥ //

---------------------------------------------------------------------------

1.cakṣuṣā iti nāsti - kha/ 2.gābhāva -ca-cha. 3.bhimateṃ-ca-kha-ka. 4.karaṇaka-kha-ka-rā. 5.nāstīti -cha-ka. 6.'na' tyanantaramasti -ca-mu. 7.dvārasyeti - a.

---------------------------------------------------------------------------

nyādīpayutatarkatāṇḍavam varṇavādaḥ pu - 388.

--------------------- -------- ----------

kiṃ tvavarjanāyasannidhiḥ / taduktaṃ paddhatau anupalabdhistvavarjanīyasannidhireveti / abhāvapratyakṣatāyāṃ tva 1 dhikaraṇayogyatā tantram / anyathā paramāṇau jalatvābhāvagrahaprasabhaṅgasyāparihārtha 2 syāt / itaranirūpyeṣu jñānecchādīrghatvaparatvapṛthaktvādiṣu kḷptatvācca / anyonyābhāvagrahe tvāyāpi svīkṛtatvācca / na tu tvaduktānekaviśeṣaṇaviśiṣṭānupalabdhistantram / akḷptatvāt / viśeṣaṇaprayojanasyātiprasaṅganirāsasya dīrghatvādau kḷptādhikaraṇayogyatayaiva siddheśca //

nanvabhāvapratyakṣatvaprayojakādhikaraṇayogyatā kimindriyagrāhyatvamātraṃ kiṃ vā pratiyogigrāhakendriyagrāhyatvaṃ yadvābhāvagrahakendriyagrāhyatvam /

---------------------------------------------------------------------------

tarhyabhāvapratyakṣe kiṃ tantramityataḥ"tatpratyakṣatāyāṃ dharmiṇa eva pratyakṣatopayujyate"iti pṛthagadhikaraṇīyasudhāvākyaṃ hṛdikṛtvā'ha // abhāveti // itareti // sambandhikapadārtheṣvityarthaḥ -- aneketi // pratiyogisatvāsañjanaprasañjitapratiyogi

3katvādirūpānekaviśeṣaṇāviśiṣṭetyarthaḥ//

nanvanupalabdhimātrasya grāhakatve pārthivaparamāṇvādau jalatvādyabhāvaḥ pratyakṣaḥ syādityatiprasaṅga ityata āha -- viśeṣaṇeti // dīrghatveti parimāṇaviśeṣaḥ / ādipadena pṛthaktvādiprāguktadharmagrahaḥ //

astūktarītyābhāvapratyakṣatve 'dhikaraṇayogyatvasyameva tantraṃ tāvatāpi śabdādyabhāvapratyakṣatā setsyatīti bhāvena śaṅkate -- nanviti //

---------------------------------------------------------------------------

1.yāmadhi-ka-kha-kuṃ. 2.rāt-ka-kha-ga-kuṃ. 3.gitvā-kuṃ.

---------------------------------------------------------------------------

varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 389.

---------------------- ------- ------------

ādye 'dhikaraṇaṃ pratiyogisamavāyi cedāśrayanāśajanyo bhūtaliṣṭho ghaṭadhvaṃsaḥ pratyakṣo na syāt / āśrayamātraṃ cecchabdādhikaraṇamapi yogyameva / vane siṃhanāda ityādipratītyā viśeṣaṇarūpapratyāsatyādhikaraṇasya vanasyāpi pratyakṣatvāt / na dvitīyaḥ / staṃbhajīvaniṣṭhayoḥ piśāyeśvarānyonyābhāvapratyakṣatvāpātāt / na tṛtīyaḥ/ vāyuguḍapāṣāṇeṣu rūpatiktarasasaurabhābhāvapratyakṣatvāpātāditi cenna //

---------------------------------------------------------------------------

pratyakṣo na syāditi // tatrāśraya 1 bhūtasamavāyinonāśenai 2 ndriyakatvāropādhikaraṇa 3 yogyatābhāvāt / bhūtalasya cāsamavāyitvāditi bhāvaḥ -- vanasyāpi pratyakṣatvāditi // tathā ca tadabhāvasyāpi pratyakṣatvameveti bhāvaḥ //

apratyakṣatveti // maṇau hi sannikarṣagranthānte stambhe piśācatādātmyā 4 bhāvaḥ pratyakṣa iti pratiyogisatvavirodhyanupalabdhirūpayogyānupalabdhirabhāvapratyakṣaniyāmiketi pratyakṣestambhādau piśācā 5 nyonyābhāvapratyakṣatvamupapāditam 6 tanna syāt / tatra bhavadabhimata 7 pratiyogigrāhakendriyagrāhyatvarūpādhikaraṇayogyatāyā abhāvāt / pratiyoginastatrātīndriyatvāditi bhāvaḥ //

vāyuguḍetyādi // tatra yathākramaṃ rūpatiktarasagandhābhāvānāṃ cakṣūrasanaghrāṇendriyagrāhyatvāt vāyvādīnāṃ ca krameṇa cakṣūrasanaghrāṇā 8 viṣayatvena tatrābhāvagrāhakendriyagrāhyatvābhāvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.yī -a. 2.vendri -a. 3.ṇeyo-kuṃ. 4.tmyā -kuṃ. 5.dyanyo-a. 6tattavāpi saṃmatamityadhikam -a. 7.tasyapra -i-a. 8.dyavi -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam varṇavādaḥ pu - 390.

---------------------- ------ --------

yanniṣṭhatvenābhāvo jñāyate tasya pratiyogisamavā 1 yirūpasya vānya 2 rūpasya vādhikaraṇasyābhāvagrahakatvenābhimatendriyagrāhyatvamadhikaraṇayogyateti svīkārāt // evaṃ ca kapālanāśajanyasya bhūtalaniṣṭhasya ghaṭadhvaṃsasya stambhajīvaniṣṭhayoḥ piśāceśvarānyonyābhāvayośca pratyakṣatā / siddhā bhūtalastambhayorghaṭadhvaṃsapiśācānyonyābhāvagrāhakacakṣurādigrāhyatvāt / jīvasyāpīśvarādbhedagrāhakasākṣigrāhyatvāt //

ata evoktamanuvyākhyāne //

"śāstragamyapeśānādbhedaḥ svātmana īyate /

anubhūtivirodhena kathamekatvamucyate"// iti //

---------------------------------------------------------------------------

adhikaraṇapadenābhāvapratītyadhikaraṇamātramityupetya antyapakṣāṅgīkāreṇa samādhimāha -- yanniṣṭhatveneti // pūrvoktadoṣaṃ nirāha -- evaṃ ceti // tārkikarītyā mānasatvabhramanirāsāyāha -- jīvasyeti // yadvā jīveśvarabhedasya dvāsuparṇetyādhyāgamagrāhyatayā kathamindriyagrāhyatvamityata āha -- jīvasyeti // bhedānyonyābhāvayorekatvādbhedetyuktam -- sākṣīti // svarūpendriyagrāhyatvādityarthaḥ -- ata eveti // ukta 3 rūpendriyagrāhyatvarūpādhikaraṇāyogyatvasyābhāvapratyakṣe 4 tantratvādena / dvitīyādhyāyatṛtīyapāde"pṛthagupadeśāt"ityatra śāstraikagamyeśvarabhedo jīve sākṣipratyakṣasiddha ityuktamityarthaḥ - īyata // sākṣiṇā jñāyata ityarthaḥ //

---------------------------------------------------------------------------

1.ya- ca-kha. 2.'anyarūpasyeti nāsti' -cha. 3.svarū -a. 4.kṣatvataṃ -i-a.

---------------------------------------------------------------------------

varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 391.

---------------------- ---------- --------

vanādikaṃ ca śabdābhāvagrāhakatvenābhimataśrotrāgrāhyamiti na śabdābhāvasya śravaṇatā // yattu vāyvādau rūpādyabhāvānāmapratyakṣatvāpādanaṃ, tanna / 1 tvanmate nīrūpo vāyuḥ na tiktaḥ iti vāyvādiviśeṣyakapratītīnāmiva manmatepi 2

vāyau na rūpaṃ guḍena tiktateti vāyvādiviśeṣaṇakapra 3 tyayānāmapi laiṅgikatveneṣṭāpatteḥ / tatra viśeṣyayogyatārūpapratyakṣa 4 tvahetvabhāveneva prakṛtepi dīrghatvādau kḷptādhikaraṇayogyatārūpaddhetvabhāvena yogyānupalabdhirūpaliṅgādyanusaṃdhānakalpanāt / na ca bhaṭṭamata iva manmate 'nupalabdhirapyanumeyā / yenānupalabdherapyanupalabdhyantarānumeyatvenānavasthā syāt //

na caivaṃ vāyvādau rūpādyabhāvasyānumeyatve cakṣurādivyāpāravaiyarthyam,

---------------------------------------------------------------------------

śabdādhikaraṇamapi yogyameveti prāguktaṃ nirāha -- 5 vanādikamiti // prāguktaṃ 6 doṣāntaraṃ ca nirāha -- yatviti // nanu vāyvādiviśeṣya 7 kapratītāvadhikaraṇayogyatvābhāvāllaiṅgikatvaṃ yuktamityata āha -- tatra viśeṣyeti// prakṛtepīti // vāyvādiviśeṣaṇarūpādyabhāvapratītāvityarthaḥ / syādityanantaraṃ kintu sākṣipratyakṣeti yojyam /"asmatpakṣe 'nupalalabdheḥ svaprakāśasākṣisiddhatvānnānavasthe"ti pramāṇalakṣaṇaṭīkokteriti bhāvaḥ /

---------------------------------------------------------------------------

1.tva-ka-cha-kha-ka-rā. 2.apipadaṃ-kha-ka-ga-rā. 3.tītānāṃ-ka. 4.kṣahe -ga-kha-ka-rā. 5.vedādikamiti -ī varṇādikamiti -a. 6.ktado-i. 7.ṣyapra-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam varṇavādaḥ pu - 392.

----------------------- ------ ------

pakṣasya vāyvādeścakṣurādyayogyatvāt, liṅgībhūtāyā anupalabdheśca sākṣivedyatvāt, pratiyoginaśca smaraṇāditi vācyam / liṅgibhūtānupalabdhiviśeṣaṇayogyatāntargatālākodigrahārthatvāt //

uktaṃ hi pramāṇalakṣaṇe"yogyānupalabdheśca liṅgatvam"iti / liṅgatvenoktā 1 yogyānupalabdhiśca 2 na grāhakābhāva 3 prayuktā //

---------------------------------------------------------------------------

vaiyarthyamityuktaṃ vyanakti-pakṣasyetyādinā // rūpādilakṣaṇapratiyogijñānārthaṃ ca netyāha -- pratiyoginaśceti // anupalabdhiviśeṣaṇeti // anupalabdhimātraṃ nābhāvagrāhakam vyabhicārāt / kintu yogyānupalabdhireva / yogyatā ca pratiyogyupalambhakasāmagryādirūpeti bhāvaḥ / yogyeti // ṭīkoktarītyā yogyasyānupalabdhiḥ 4 yogyānupalabdhiriti vigrahaḥ / saṃsargābhāvagrahe pratiyogiyogyatāpi tantramityagre vyaktatvāt //

na caiva"manupalabdhistvar 5 varjanāyasannidhi"riti prāguktapaddhativākyāvirodhaḥ"abhāvo 6 numā pratyakṣaṃ ce"tipramāṇalakṣaṇe 'bhāvadvaividhyasyāpyuktyā pratyakṣeṇābhāvagrahe 'nupalabdhiravarjanīyasannidhiḥ anyatra liṅgatvenetyāvirodhāt //

nanvanupalabdhilaṅgatāsthale 'nupalabdherupalambhakasāmagryabhāvanimittakatayā tatsāhityarūpayogyatākhyaviśeṣaṇābhāvāddhetoralasiddhirityata āha -- liṅgatveneti //

---------------------------------------------------------------------------

1.ktanupa-ga-kha. 2.'na' iti nāsti -ga-cha-ka-kha-rā. 3.vāpra-ga-cha. 4.bdhiriti vigrahaḥ -i. 5.'tu' iti nāsti -i. 6.ve 'nu-mu.

---------------------------------------------------------------------------

varṇā-tvasya-pratva-bhaṅgaḥ) varṇavādaḥ pu - 393.

----------------------- --------- ----------

na cādhikaraṇayogyatāyāstantratve ātmādau dharmādyabhāvopi pratyakṣaḥ syāditi śaṅkyam / saṃsargābhāvagrahe tvadabhimatā pratiyogyatāpi tantramiti mayā svīkṛtatvāt / dṛṣṭānusāriṇī hi kalpanā /

dhvanidhvaṃsopi yogyānupalabdhirūpaliṅgagamya eva / na tu pratyakṣaḥ / ata eva //

"kvacidghaṭādyabhāvopi pratyakṣeṇāvagamyate /"iti brahmatarke,"abhāvo 'numā pratyakṣaṃ ca parāmarśāparāmarśāviśeṣāditi"pramāṇalakṣaṇe,"prāyeṇānumāne 'ntarbhāva 1 jñāpanāya kramollaṅghana"miti pramāṇalakṣaṇaṭīkāyāṃ ca, pratyakṣapratiyogikābhāvasyāpi kvacideva pratyakṣatvamuktam //

---------------------------------------------------------------------------

kusumāñjalyādyuktamāśaṅkate - na ceti // tantratva iti // abhāvapratyakṣata iti

śeṣaḥ -- pratiyogiyogyatāpīti // etena"adhikaraṇayogyatvaṃ bhedagrahe tantra"miti sudhoktiḥ"pratiyogiyogyatvaṃ tantra"miti lakṣaṇaṭīkoktiścāviruddhopapāditā jñeyā -- ata eveti // prāgabhāvādirūpasaṃsargābhāvagrahe 'dhikaraṇapratiyoginordvayorapi yogyatvasyāpekṣitatvādeveti 2 bāhulyenānumānāntarbhāvādevetyartha/ kvacideva pratyakṣatvamuktamityanvayaḥ / tatvanirṇayoktabrahmatarkavākye ityarthaḥ -- krameti // abhāvo 'numā pratyakṣaṃ ceti 3 mulavākyaṃ pratyakṣamanumā ceti vaktavye

anumāpratyakṣañceti ----

---------------------------------------------------------------------------

1.sūcanāya-ga-kathanāya-ka. 2.'vā' tyadhikam-mu. 3.itaḥ, 'kramavyatyāso' ityetatparyantaṃ nāsti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 394.

----------------------- ---------- ---------

tasmādvarṇānityatyavādinastava rītyāpi varṇadhvaṃsagrahe sahakāri 1 ṇo 'bhāvātpratyāsattyābhāvācca tadanityatve na pratyakṣaṃ mānam //

śabdānitya 2 tvasya pratyakṣatvabhaṅgaḥ // 23 //

---------------------------------------------------------------------------

-- kramavyatyāso bāhulyenānanumānāntarbhāvadyotanāyeti ṭīkārthaḥ 4 -- sahakāryabhāvāditi // yogyānupalabdhirūpasahakāryabhāvādityarthaḥ -- pratyāsattīti // indriyaviśeṣaṇatāderdūṣitatvāditi bhāvaḥ /"na pratyakṣam"iti padavibhāgaḥ //

varṇānityatvasya 5 pratyakṣatvabhaṅgaḥ // 23 //

---------------------------------------------------------------------------

nanu tarhi yogyānupalabdhirūpaṃ liṅgaṃ varṇadhvaṃsādau mānama 3 stviti cenna / vyañjakābhāvenāpyanupalambhasaṃbhavena viśeṣaṇāsiddheḥ //

---------------------------------------------------------------------------

"vyañjakabhāvābhyāmevopalambhānupalambhā"viti tatvanirṇayaṭīkāṃ hṛdi kṛtvā'ha -- vyañjaketi // dhvanirūpavyañjaketyarthaḥ -- viśeṣaṇeti // pratiyogyanupalambhaka 6 sahitānupalabdhereva

yogyānupalabdhitvādvyañjakābhāvanibandhanānupalabdhyabhāvaniścayeṃ'dhakārāvṛtte ghaṭavati gehe ghaṭābhāvapramāpātāditi bhāvaḥ //

---------------------------------------------------------------------------

r1.yabhā-ga. 2.tvapra-ga. 3.stī-kha-rā. 4.tataḥ 'pratyāsattīti' ityevāsti - i. 5.tvapra -mu. 6.mbhasa-i.

---------------------------------------------------------------------------

varṇānityatve anumānabhaṅgaḥ) varṇavādaḥ pu - 395.

-------------------------- -------- --------

etena varṇāḥ 1 prayatnotpādyaḥ 2 tadanabhivyaṅgyatve sati tadanantaramupalabhyamānatvāt ghaṭavat iti nirastam / viśeṣaṇasyāpātataḥ sandigdhāsiddheḥ / vimarśe vakṣyamāṇarītyā 3 niścitāsiddheśca //

etenaiva varṇo 'nityaḥ utpattimatve sati bhāvatvat , sāmānyavatve sati asmadādibahirindriya 4 grāhyatvāt 5 ghaṭavat, pratyakṣaviśeṣaguṇatvāt ghaṭarūpavat,

---------------------------------------------------------------------------

maṇikṛdādyabhimatahetūnāśaṅkya nirāha - ete 6 neti // prayatnābhivyaṅgye prayatnānantaramupalabhyamāne vyabhicāranirāsāya hetau tadityādisatyāntam / gaganādau tannirāsāya viśeṣyam -- āpātata iti // nityatvasādhakaviseṣādarśanadaśāyāmityarthaḥ -- vimarśa iti // uttarabhaṅge vakṣyamāṇadiśā pratyabhijñāvirodhādanityo na bhavatīti viśeṣadarśane satītyarthaḥ /

etenaiveti // dhvaṃse vyabhicāranirāsāya hetau bhāvatvāditi viśeṣyoktiḥ / gaganādau tannirāsāya satyantam / dvitīyahetāvindriyapratyakṣatvādityasyaindriyakaraṇajñāna 7 viṣayatvādityarthaḥ / kvacidindriyagrāhyatvādityeva pāṭhaḥ / tatra pratyakṣatvamātrasyātmani vyabhicārāt bahirindriye 8 tyuktiḥ / tathāpi yogibahirindriyapratyakṣatvamādāyoktadoṣanirāsāya -- asmadādīti // ghaṭatvādau tannirāsāya satyantam / tanmātrasyātmanyapi satvādviśeṣyam / tṛtīye ca guṇatvamātrasya gaganādiparimāṇādau, --

---------------------------------------------------------------------------

r1.ṇāḥ -cha. 2.dyāḥ -cha. 3.saṃdigdhā -ka. 4.pratyakṣatvāt -ga. 5.ca ityadhikaṃ-cha. 6.naiveti -a. 7.karaṇatvāt-a. 8.grāhyetyadhikaṃ -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 396.

----------------------- ------------- --------

utkarṣa 1 vatvāt madhurādirasavat bahirindriyavyavasthāpakaguṇatvāt ghaṭa 2 rūpavadityādi 3 maṇyuktā 4 numānaṃ tatra mānam / vipakṣe ca śabdadhvaṃsagrāhyakapratyakṣānupapattirbādhiketi nirastam / vipakṣe bādhakasyaiva nirāsāt//

---------------------------------------------------------------------------

viśeṣaguṇatvasya jalaparamāṇvādirūpādau, pratyakṣa 5 guṇatvamātrasya cātmakatvādau, satvādvyabhicāranirāsāya pratyakṣa 6 guṇtvādityuktiḥ -- utkarṣeti // utkarṣavatve satyapakarṣavatvādityarthaḥ / ekaikasya gaganā 7 diparimāṇe paramāṇvādiparimāṇe ca satvādubhayoktiḥ / tāramandratvādirūpotkarṣādiḥ pakṣe, dṛṣṭānte ca mādhuryādiśayādiḥ, tathāpi jātirūpotkarṣādirubhayatra sama iti bhāvaḥ -- bahirindriyeti // śabdajñānaṃ karaṇasādhyam kāryatvāt iti karaṇasāmānyasiddhau cakṣurāderūpādijñānakaraṇatvādinā śabdajñānahetutvātpariśeṣāccakṣurādibāhyendriyacatuṣṭayādanyacchotrendriyaṃ siddhyatīti śrotrarūpabihirindriyavyavasthāpakaguṇatvādityarthaḥ / guṇatvamātrasya gaganādiparimāṇādiguṇe indriyavyavasthāpakaguṇa 8 tvāsyātmagataikatvādau bahirindriyavyavasthāpaka 7 tvamātrasya rūpa 10 tvarasatvena vyabhicāranirāsāya bahirindriyavyavasthāpakaguṇatvādityuktam / nanu caitadvṛnāva 11 pyastīti cet kiṃ tāvatā / yathoktasādhyasyāpi tatra satvāt -- tatreti // varṇānityatva ityarthaḥ / etenetyuktaṃ vyanakti -- vipakṣa iti //

---------------------------------------------------------------------------

1.katvāt -ga. 2.'gata' ityadhikam-cha-kha-ka-rā. 3.maṇyukteti nāsti -ga-kha. 4.ktamanu-cha-kha-rā. 5.kṣādi-i. 6.viśeṣetyadhikaṃ-i. viśeṣyetyadhikaṃ-a. 7.ādipadaṃ na -i. 8.ṇasya-a. 9.kamā-a. 10.tvarasatvādau satvena -i.a. 11. nyādāva-mu.

---------------------------------------------------------------------------

varṇā-tve 'nu-māna-bhaṅgaḥ) varṇavādaḥ pu - 397.

----------------------- ---------- ----------

ādye hetāvutpattimatvasya dvitīye prābhākaraṃ prati sāmānyavatvasya naiyāyikaṃ pratyapi kṣiṇike 1 śabde viṣayajanyendriyakaraṇakajñānaviṣayatvasya tṛtīyapañcamayormāṃ prati guṇatvasya caturthe utkarṣavatve satyapakarṣavatvasya mandratame tāratame cāsiddheśca /

---------------------------------------------------------------------------

prātisvikadoṣaṃ cāha -- ādya ityādinā // ṣaṣṭhyantānāmasiddheścetya 2 nenānvayaḥ / utpanno gakāra iti maṇyuktapratītistu nāstyeveti bhāvaḥ -- prābhākaraṃ pratīti // tasyāpi varṇanityatvavāditvena taṃ pratyapi prayojyatvāt / nityatvavāde gakārādivyakterekatvena tatra sāmānyābhāvāt / guṇatvapakṣepi tena guṇagatajāteranaṅgīkārāditi bhāvaḥ / taṃ prati hetva 3 ntaraṃ bhaviṣyatītyata āha -- naiyāyikaṃ pratīti //

tanmate kadambamukalādinyāyena bherīdāḍano 4 ccāraṇā 5 tideśācchrotradeśaparyantaṃ sajātīyaśabdaparaṃparotpatteḥ / antyopāntyaśabdayoḥ sundopasundanyāyenānyanāśasya ca svīkārāt / sarvaśabdānāmivāntya 6 syāpi trikṣaṇasya 7

tvopagamenāntyaśabdasthitikṣaṇasyaivopāntyaśabdasya vinā 8 śakṣaṇatvādantyasya tṛtīyakṣaṇe pūrvaśabdasya dhvaṃsenāntyasya vināśakābhāve nityatāpatteḥ / kṣaṇikatve copāntyaśabdavināśakṣaṇasyaivāntyaśabdavināśakṣaṇatvena nityatvāpattidoṣābhāvātkṣaṇikatvaṃ svīkṛtam / atastasminjñānātpūrvavṛttitvasyābhāvena jñānajanakendriyasannikarṣāyogāt viṣayajanyaṃ indriyakaraṇakaṃ yajjñānaṃ 9 tadviṣayatvasyāsiddherityarthaḥ /

māṃpratīti // manmate varṇasya dravyatvāditi bhāvaḥ -- śabdatvasyeti //

---------------------------------------------------------------------------

1.kentyaśabde-ga. kaśabde-kha. kṣaṇikapadaṃ na -ka. 2.tyanvayaḥ- i. 3.tvanantaramitiśodhitam -a. 4.nādideśā-i. 5.ṇādide-a. 6.śabdasyāpi -i. 7.vartitvena -i. 8.naśyatkṣaṇa -a. 9.tadindriyatvasyā -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 397.

----------------------- ---------- ----------

śabdatvarasatvādinā sāṃkaryaprasaṅgena śabde rase caikasyā utkarṣādirūpā 1 yā

jāterabhāvenāsiddhisādhanavaikalyānyatarāpātācca //

na cotkarṣa 2 sya guṇatvavyāpyajātyā 3 sajātīyasākṣātkārapratibandhakatāvacchedakatvena, apakarṣa 4 sya --

---------------------------------------------------------------------------

tāratvasya śabdatvaparihāreṇa rase, śabdatvasyāpi tāratvaparihāreṇa mandaśabde, tāraśabde ca tāratvaśabdatvayorubhayora 5 pi samāveśena

"vyakterabhedastulyatvaṃ saṃkarothānavasthitiḥ /

rūpahānirasaṃbandho jātibādhakasaṃgrahaḥ //"

iti kārikoktasāṃkaryarūpajātibādhakena tāratvāderjātitvāyogāt / 6 evaṃ rasatvādināpi sāṃkaryaṃ dhyeyam //

naca tarhi śabdatvasyaiva jātitvaṃ tyajyatāmiti vācyam / tasyānugakapratītyādinā jātitvasya paramate siddhatvāditi bhāvaḥ //

sajātīyeti // pakṣe śabdāntaraṃ dṛṣṭānte rasāntaraṃ dhyeyam / tāraśabdaśravaṇe śabdāntacarasyānupalambhāt / yadyapi maṇau sajātīyetyādyevoktam / tathāpi sukhādisākṣātkārāpratibandhakatvāttavdyāvṛttaye tadīyaṭīkoktasyānuvādo -- guṇatvavyāpyajātyeti // pratibandhakatvamātre tūkte phalopadhāna 7 prāptau bubhutsāvaśānmandepi śabde gṛhyamāṇe tāraśabdasyāpratibandhakatayā tatsādhāraṇānugatadhīsiddhyarthaṃ tadavacchedakatvenetyuktam /

---------------------------------------------------------------------------

1.pajā-cha. 2.tvasya-kha. 3.svajā-cha. sajātiyāpratibadhyasākṣātkāraviṣatāvacchedakatvena -kha. 4.tvasya-kha. 5.apipadaṃ na -i. 6.evamityādi nāsti-i. 7.nāprā - i.

---------------------------------------------------------------------------

varṇā-tve 'nu-māna-bhaṅgaḥ) varṇavādaḥ pu - 399.

---------------------- -------- -----------

coktajātyā 1 sajātīyapratibadhyasākṣātkāraviṣayatāvacchedakatvenānānugama iti vācyam / uktarūpasyotkarṣasya vā parimāṇe 'bhāvenaikasya 2 hetutve 'pi paramamahatparimāṇāṇupiramāṇayorvyabhicārābhāvenobhayagrahaṇavaiyarthyāt / utkarṣāpakarṣayoḥ pratyekaṃ 3 hetutve ca ya 4 thoktamandratamatāratamayo 5

rbhogāsiddhyaparihārāt / 6 uktahetupañcakepi śrotrāvṛttitvasyopādhitvācca /

---------------------------------------------------------------------------

tathā ca tatra bubhutsottejiketi bhāvaḥ - ukteti // guṇatvavyāpyajātyetyarthaḥ / tāraśabdaśravaṇe satyapakṛṣṭhaśabdānupalambhāditi bhāvaḥ //

kiñcāyaṃ viśiṣṭa e 7 ke heturuta pratyekaṃ hetuḥ ? ādye gaganaparimāṇe cāvyabhicārāya hi viśeṣyaṃ ceti vācyam / na ca tatra vyabhicāraprasaktirasti / svasya sākṣātkārābhāvāt / sajātīyasākṣātkārapratibandhakatvābhāvācceti bhāvenāha -- uktarūpasyeti

// parimāṇe gaganādiparimāṇe -- abhāveneti // tatra sākṣātkārāprasakteriti bhāvaḥ //

antye doṣamāha -- utkarṣeti // śrotravṛttitvasyeti // tasya ghaṭādau rūparasādau ca sādhyavyāpakatvātsādhanavati pakṣe śabde 'bhāvena sādhanāvyāpakatvāt / yadindriyaṃ 8 yadguṇaṃ gṛhṇāti tadindriyaṃ tadguṇayuktamitinyāyena śabdasya śrotravṛttitvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.svajā -cha. 2.kaikasya -ga-cha-kha. 3.kahe-ga. 4.thākramaṃ -ga-kha. 5.bhāgapadaṃ na -cha. 6.uktetyādigranthaḥ nāsti

-kha-ka-rā. 7.evokto-i. 8.yatpadaṃ nāsti-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam ( pra.paricchedaḥ pu - 400.

------------------------ ------------ ----------

vipakṣācchrotravṛttiparimāṇato vyāvṛttatvānna pakṣetaratā //

varṇānityatve 'numānabhaṅgaḥ // 24 //

---------------------------------------------------------------------------

na ca śrotramaśakasaṃyogādau sādhyavyāpakatvam / śrotretarāvṛttitve sati śrotra 3 vṛttitvā 4 bhāvasyābhimatatvāt / na ca siddhānte 'thāpi doṣaḥ / pararītyā parasya doṣokteriti bhāvaḥ //

pakṣamātravyāvartakaśrotrākhyaviśeṣaṇavatvātparvatetaratvāderiva nopādhitvamasyetyāśaṅkyāha -- vipakṣāditi // śrotrasyākāśātmakatvena tatparimāṇasyājanyatvāditi bhāvaḥ / etaccopalakṣaṇam / bādhādisthale

pakṣetaratvasyāpyupādhitvasvīkārāt / prakṛte vipakṣe bādhakābhāvasyeha prāgvyaktatvena hetūnāmaprayojakatvasya vakṣyamāṇadiśā bādhasya ca nirṇayena pakṣetaratvasyāpyupādhitve doṣo netyapi dhyeyam //

varṇānityatve 5 numānabhaṅgaḥ // 24 //

---------------------------------------------------------------------------

kiñca sa evāyaṃ gakāra iti pratyabhijñāna 2 bādhaḥ /

---------------------------------------------------------------------------

"tadevedaṃ vacanamiti pratyabhajñānavirodhāt / na ca sādṛśyātpratyabhijñāna bhrāntiriti vācyam / soya devadatta ityāderapi tathātvaprāpteḥ"iti tatvanirṇayataṭṭīkayoruktaṃ vyaktīkurvan uktahetūnāṃ bādhitaviṣayatvaṃ cāha -- kiñceti // yadyapi pratyabhijñāna na varṇanityatvaṃ viṣayīkaroti / tathāpi pūrvaṃ gakāraṃ śrutavataḥ punastacchṛvaṇe sa evāyaṃ gakāra iti --------

---------------------------------------------------------------------------

1.tvānu -ga-kha. 2.virodhaḥ-ka-rā. 3. trā - i. 4.tvabhā-i. 5.tvānu-a-i.

---------------------------------------------------------------------------

varṇānityatve pratyabhijñāvirodhaḥ) varṇavādaḥ pu - 401.

---------------------------- -------- --------

na ca tāneva śālīnu 1 pabhuñjamaha ityādivatsoyaṃ gakāra iti vyapadeśo gauṇa iti vācyam / pratyabhijñābādha ukte vyapadeśagauṇatvaśaṅkyā vyadhikaraṇatvāt / pratyabhijñāyāśca 2 sthāyipadārthāntara ivātrāpyanubhavacasiddhatvāt / te śālaya ime śālayo na bhavantītivat sa gakāro 'yaṃ gakāro na bhāvatīti bhedapratyayābhāvācca //

--------------------------------------------------------------------------

- jāyamānā pratyabhijñā proktanasyedānīntanenaikyaṃ gocarayantī tāvatkālasthiratvamavagāhata iti --

tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśiṣyati /

iti nyāyena parābhimatāśutaravināśasya vyacirekānnitvatva eva paryavasyatīti maṇyuktadiśā vā ṭīkoktadiśā 3 pūrvaṃ pūrvataraṃ pūrvatamamapyevamityanādinityataiva siddhyatīti bhāvena pratyabhijñābādha ityuktam //

atra catvāraḥ pakṣāḥ sambhavanti / jñānamevedaṃ neti vā, jñanatvepyabhijñaiva na pratyabhijñeti vā, pratyabhijñātvepi jātya 4

bhedaviṣayeti vā, vyaktyabhedaviṣatvepi bhrāntiriti vā / tatrādyaṃ kusumāñjalyādyuktamāśaṅkya nirāha -- naceti // śālīn sūkṣmavrīhiveśeṣāt / jñānamevedaṃ netyucyata ityata āha -- pratyabhijñāyā iti // sthāyīti // soyaṃ devadatta ityādāvivi sa evāyaṃ gakāra iti pratyabhijānāmītyanubhavasiddhatvādityarthaḥ / tatrāpyevamanubhavo 'stītyatastatra viparītadarśanānna pratyabhijñānubhavasya bhāvosti / asti cedapi bhrama eva / prakṛte tu na tatheti bhāvenāha // te śālaya iti //

---------------------------------------------------------------------------

1.nbhuñjata-ga. nyabhuñmahe-cha-ka. 'bhrajāma' iti śodhitam -cha-nbhuñjānaḥ -kha. 2.ca iti nāsti -ga. 3.pūrvapūrvatapamapyeva-i.

pūrva pūrvatamamapye -a. 4.tibhe-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 402.

------------------------ ----------- ---------

na caivaṃ pratyabhijñā purovartini gakāre gatvenopasthitagakārābhedaviṣayā, sā ca purovṛttigakārasya svābhedenāpyupapannā, na tu 1 tatkālā 2 dyavacchedenopasthitagakārābhedaviṣayeti vācyam / pratyabhijñāntaravat soyamiti tattedantādhikaraṇābhedapratīteḥ //

nanviyaṃ gatvādijātyabhaidaviṣayā / na ca tathātve tajjātīyoyamityākāraḥ syāditi vācyam / jātyabhedādadhikasya jādigatasya jātitvasya capratītāveva tadākārādiha ca jātitvasyāpratīteriti cenna /

---------------------------------------------------------------------------

dvitīyaṃ pakṣamanūdya nirāha -- na ceyamiti// pratabhijñeti // tava pratyabhijñātvenābhimatetyarthaḥ -- upapanneti // tathā cābhijñaiva jātā na tu pratyabhijñeti bhāvaḥ -- tatkāleti // atītakāletyarthaḥ //

tṛtīyaṃ pakṣamāśaṅkate -- nanviti // tathā sati tajjātiyoyamiti syāditi maṇigranthoktaṃ nirāha -- na ca tathātva iti // tajjātiyoyamityasya tanniṣṭhajātimānayamiti 3 hyarthaḥ / sa cākāro jātitvabhāna eva yukto nānyatheti bhāvaḥ / sāmānyanityatāyāḥ pramāmaviruddhatvāditi svamatāvaṣṭambhena vāstavamupetya

ṭīkāyāṃ parihāroktāvapi pararītimanusṛtya svayaṃ parihāramāha-- tāratvādineti //

---------------------------------------------------------------------------

1.'tat' iti nāsti -cha-ka-rā. 2.ādipadaṃ na -cha-ka. 3.'hi' iti nāsti -i-a.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-vidhaḥ ) varṇavādaḥ pu - 403.

---------------------- ----- -------

tāratvādinā 1 sāṃkaryasya vakṣyamāṇatvena gatvādijāterevābhāvāt / sa evāyaṃ ghaṭa ityāderapi tathātvāpātena vyaktyabhedasya kvāpyasiddhyāpatteśca / 2 kvāpi pratyabhijñāyā bhrantitvābhāvāpatteśca / ghaṭāntarādgrṛhītabhedepi ghaṭe sa evāyaṃ ghaṭha iti pratyabhijñāprasaṅgācca //

kiñca pratyabhijñājanake sa evāyaṃ gakāra iti vākye sa ityasya jātitve 'yamityasya ca vyaktiparatve jātyā saha vyakterevābhedaḥ pratī 3 yeta na tu jātyā saha jāteḥ / tathā ca nirasiṣyamāṇabhrāntitvapakṣa evāntarbhāvaḥ syāt //

---------------------------------------------------------------------------

kvāpīti // so 'yaṃ 4 devadatta ityādā 5 vapi jātiviṣayatvasya vaktuṃ śakyatvāditi bhāvaḥ -- ghaṭāntarāditi // tatrāpyanugatajāteḥ satvāditi bhāvaḥ / jātyabhiprāyeṇa tādṛśapratyabhijñāpādanamiṣṭamiti manvānaṃ pratyāha --- kañceti // śābdapratyabhijñāyāṃ yā viṣayavyavasthā saiva pratyabhijñāyāmapi bhaviṣyati / tathā ca 6 tatra soyamiti tadidaṃśabdābhyāṃ kiṃ jātivyaktyoruktiratha jātereva uta vktereveti vācyam / pakṣāntarāsaṃbhavāt / ādyepi 7 vyakterjātyabhedopi kiṃ sākṣādatha paraṃparāya 8 vā / tatrādyaṃ nirāha -- pratyabhijñājanaka iti //

---------------------------------------------------------------------------

1.saṃkarasya-cha-kha-ka-rā. 2.adyāpi-ka. 3.yate- cha-ka. 4.dīpa ityā-a. 5.derapi-i. 6.'kiṃ' ityadhikam-a-i. 7.vyaktijātyorabhe-mu. 8.'vā' iti nāsti - a- i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 404.

------------------------ ------ --------

naca jātyabhedopi vyaktau paraṃparāsaṃbandhenāstīti na bhrānti 1 tvamiti vācyam / kvāpi vyaktyamedā 2 siddhyādi pūrvoktadoṣāt //

ubhayorapi jātiparatve ca vyaktivācakagakāra 3 sāmānādhikaraṇya 4 muktam / ubhayorapi vyaktiparatve tu śabdajanyapratyabhijñā

vyaktyabhedaviṣayeti pratyakṣapratyabhijñāpi tadviṣayaiva / tayoḥ karaṇakṛtābhyāṃ parokṣatvāparokṣatvābhyāṃ bhedepi viṣayakṛtabhedānanubhavāt //

na caivaṃ soyaṃ kuntalakalāpa ityādivadbhrāntiḥ /

---------------------------------------------------------------------------

bhrāntitvaprakṣa eveti // tathā ca tannirāsenāyaṃ pakṣo nirasto bhaviṣyatīti bhāvaḥ /

antyamāśaṅkya nirāha -- na ceti // jāterjātyabhedaḥ sākṣāt tatsamavāyasaṃbandhena vyaktāviti paraṃparayeti 5 bhāvaḥ / dvitīyaṃ nirāha -- ubhayorapi 6 jātīti // tṛtīyaṃ nirāha -- ubhayorapi 7 vyaktīti //

nanvastevaṃ pratyabhijñā gakāra 8 vyaktyākyaviṣā / tathāpi sā bhrāntirastu / pari 9 lūnapunarjātakuntalakalāpayoḥ sādṛśyānnimittātsoyaṃ kuntalakalāpa iti pratyabhijñāvaditi caturthaṃ pakṣamāśaṅkyate -- na ceti // tatra pari 10 lūnakuntalasamūhasya bhūmau patitasya darśanena nāyamasāviti bādhakajñānodayavadiha tadabhāvādityāha -- bādhaketi //

---------------------------------------------------------------------------

1.ntirita -kha-rā. 2.dasi-ga. 3.'ga' ityadhikam-ga. 4.mayuktaṃ-ga-cha-rā. 5.tyarthaḥ-a-i. 6.jātipadaṃ na -i. 7.vyaktīti ityevāsti -i. 8.ādityadhikam -a-i. 9.dhūna-a. 10. dhūna-a.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-vidhaḥ ) varṇavādaḥ pu - 405.

---------------------- --------- -------

na ca bhedadhīrbādhikā / sa gaṅkāroyaṃ gakāro na bhavatīti viśe 1 ṣye bhedabuddherabhāvāt //

tāro gakāro mandro na bhavatīti dhistu viśeṣyābheda 2 jñānena pākarakte ghaṭe na śyāma itivat, muṇḍite yaitre na śikhītivacca viśiṣṭabhedaviṣayaiva / na viśeṣyabhedaviṣayā //

iyāṃstu 3 bhedaḥ ; tadviśiṣṭaṃ mama padārthāntaram, tava tu viśeṣaṇoparaktaṃ viśeṣaṇaviśeṣyasaṃbandha eva veti / ubhayathāpi na viśeṣyābhedahāniḥ //

---------------------------------------------------------------------------

nanu 4 bādhakadarśanādbādhakābhāvādityasiddhamiti cettatkiṃ bhedajñānamutotpattivināśajñānamatha viruddhadharmavatvajñānam, yadvā gatvādivyāpyajātiviśeṣānubhavarūpajñānaṃ bādhakam / ādyamāśaṅkya pratyāha -- na ceti // 5 na bādhaketyataḥ sā kiṃ viśeṣyabhedaviṣayātha tāratvādiviśiṣṭabhedaviṣayeti 6 vikalpyadyaṃ nirāha -- sa iti // dvitīyetviśiṣṭāpattiriti bhāvenāha -- tāra iti // viśiṣṭabhedadhīrbādhānna viśeṣyabhedaviṣayaṇīti bhāvenoktam -- viśeṣyābhedajñāneneti // hetuneti śeṣaḥ //

nanu, viśiṣṭaṃ na viśeṣyādhito 'tiriktamiti mate astu viśeṣyabhedaviṣayetyata āha -- iyāṃstu bheda iti // uparakta viśeṣyameva na tu kevalamityarthaḥ /

---------------------------------------------------------------------------

1.śiṣya-ca-śeṣya-ka. 2.mānena-'mātreṇa' iti śodhitam 'viśeṣyābhedamānena' ityetaduparirekhābhiḥ parāhatam-cha. ṣyabhedabhānena -rā-ga-ka. 3.viśeṣaḥ -kha. 4.bādhakābhāvādityevāsti -a-i. 5.' kutaḥ' ityadhikam - a. ' nabādhaketyata' - iti nāsti -i. 6.iti ' vikalpya' iti nāsti -i-a. 7.parāha-a-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 406.
----------------------- ---------- --------

nāpi tāro naṣṭo mandra utpanna ityutpatyādidhīrbādhikā / pākarakte śyāmo naṣṭa ityādivanmanmate viśiṣṭanāśaviṣayatvena tvanmate tu viśeṣaṇanāśiviṣayatvena matadvayepi viśeṣyanāśāviṣayatvāt //

1 nāpi tāratvādiviruddhadharmasaṃsargadhīrbādhikā / yogakāro 2 mandraḥ sa eva tāra iti sāmānādhikaraṇyānubhavenaikasminnaiva caitre śikhitvamuṇḍitvavadghaṭe śyāmatvaraktatvavat, gagane śabdatadabhāvavat, ātmanyadṛṣṭatadabhāvavacca, gagane śabdatadabhāvavat, ātmaviyadṛṣṭatadabhāvavacca kālā 3 dibhedenāvirodhāt //

na caikadaiva caitramaitroccāritayorgakārayostāratvamandratve dṛśyate iti vācyam / ekadaiva gagane vihagadehasaṃyogatadabhāvavat, ātmani sukhaduḥkhā 4 divacca

pradeśabhedenāvirodhāt / sa ca pradeśabhedo mama svābhāvikaḥ tava tvaupādhika ityanyabhedevaitat //

---------------------------------------------------------------------------

tathā ca tvanmate svargī dhvasta ityādāvivehāpi viśeṣaṇabhedaviṣayaiva syāditi bhāvaḥ / dvitīyaṃ bādhakaṃ nirāha -- nāpi tāra iti //

tṛtīyaṃ nirāha -- tāratveti // sa kiṃ tāratvādiraupādhiko dharmaḥ ? uta jātirūpaḥ ? ādya āha-- yo gakāra // iti kālādibhedeneti //"ekasyaiva varṇasya kāla 5 bhedenoccārayitṛpuruṣabhedena nāsikādisthānabhedena viruddhadharmādhyā 1 sopapatteriti"tatvanirṇayaṭīkokteriti bhāvaḥ //

---------------------------------------------------------------------------

1.na ca - mu-ca-cha-ka-rā. 2.sarvatra 'nda' ityevāsti -cha-ka-ga-kha. 3.ādipadaṃ nāsti -cha-ka-ga-kha. 4.ādipadaṃ na -cha-ga-kha. 5.ādityadhikam -a.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-vidhaḥ) varṇavādaḥ pu - 407.

-------------------- -------- ---------

na ca tāratvādīnāṃ jātitvānna kālādibhedenāvirodha iti vācyam / tvanmate gatvādinā saṃkarātsāvadhikatvācca / na hi jātiḥ sāvadhikā / tārepyanyāpekṣayā mandratvasya mandrepyanyāpekṣayā tāratvasya satvena tulyavyaktikatvācca / tāratamatvāderapi pācakatamatvādivadatiśayaviśiṣṭaupādhikadharmatvāt //

na ca gatvādivyāpyatāratvādīnāṃ nānātvādasaṃkaraḥ / sarvatrāpyevaṃ supariharatvena tasyādoṣatvāpātāt //

---------------------------------------------------------------------------

dvitīyamāśaṅkya nirāha -- na ca tāratvā 2 dīnāmiti // gatvaparihāreṇa tāratvasya varṇāntare tāratvaparihāreṇa gatvasya mandagakāre, tāragakāre ca gatvatāratve 3 dve api sta iti na jātitvaṃ tāratvasya / evaṃ mandatvāderapīti bhāvaḥ -- sāvadhaikatvācceti // tāratvasya mandāpekṣātvānmandatvasya tārāpekṣatvāditi bhāvaḥ // tulyeti // yāntastāragakārāstāvanto mandāśca bhavantīti gatvatāratvamandatvānāṃ ghaṭatvakarīratvakalaśatvānāmiva na jātitvam / kiṃ tu gatvādireva jātiḥ / na tu tāratvādiriti bhāvaḥ //

nanu tāratvāderajātitve tāratamatvāderapi tathātvaṃ syādityataḥ syādevetyāha -- tāreti // 4 atulyavyaktikatvāttāratamatvaṃ jātiḥ syādityato vāha -- tareti // tasyeti // saṃkarasya jātibādhakatvānāpatterityarthaḥ /

---------------------------------------------------------------------------

1.sāpatte-mu. 2.ādipadaṃ nāsti -i-a. 3.'dve' iti nāsti -i. 4.iyamacavatārikā nāsti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 408.

------------------------ ---------- ----------

ata eva svarṇatvādivyāpyaghaṭatvādikamapi nānā / ghaṭatvsyāvayavasaṃyogaviśeṣarūpasaṃsthānaviśeṣasamānādhikaraṇadravyatvarūpaupādhikadharmatvādisaṃbhavāt / tāratvādernānātve

tārākārānugatapratyayānupapatteśca //

na ca bhinnānāmapi jātīnāṃ tāraśabdapravṛttinimittatvenānugamādekākārapratyayaḥ / agṛhītasamayasya bālasyāpi tārākārānugatapratyayāt //

na ca sajātīyasākṣātkārapratibandhakatāvacchedaka 1 jititvenānugamaḥ / āvaśyakenoktapratibandhakatvenaiva śabdapravṛttivyavahārayorupapattau jātikalpanāvaiyarthyāt //

---------------------------------------------------------------------------

nanvevaṃ nānātvena sāṃkaryasyāparihacāryatve svarṇaghaṭe ghaṭatvaṃ jātirna syāt / nānātvenaiva tatra jātisāṃkaryasya parihāryatvādityata āha -- ata eveti // tatra ghaṭatvaṃ jātireva netyāha -- ghaṭatvasyeti / tārākāreti // ayaṃ tāro 'yaṃ tāro 'yaṃ tāro 'yamapi tāra ityevaṃ tārākāretyarthaḥ -- agṛhīteti // tāraśabdanimittatvamajānatopyayaṃ tāra ityanugatākārapratyaya 2 darśanādityarthaḥ //

sajātīyeti // guṇavyāpyajātyā sajātīyetyarthaḥ / pūrvavatpadakṛtyaṃ bodhyam / ukteti // sajātīyasākṣātkārapratibandhakatvenetyarthaḥ // śabdeti // tāraśabdetyarthaḥ//

---------------------------------------------------------------------------

1. jītipadaṃ nāsti - kha. 2. yāda - mu.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-vidhaḥ) varṇavādaḥ pu - 409.

-------------------- ---------- ----------

na ca yadā mandre bubhutsā tadā mandragraharūpakāryadarśanena pratibandhaka 1 tvābhāvāttāravyavahāro na syāt / pratibandhakātavacchedakavipakṣāyāntu jātisiddhiḥ, jātito 'nyasyāvacchedakasyābhāvāditi vācyam / tvanmatepi pratibandhakatāvacchedakāvacchinne sati mandragraharūpakāryāyogāt //

yadi ca bubhutsottejikā tarhi manmatepyuttejakasya satvena kāryasambhavepi pratibandhakasya satvāttāravyavahāro 2 yuktaḥ / tasmātpratyabhijñāyāstāratvādiviruddhasaṃsargo na bādhakaḥ //

---------------------------------------------------------------------------

uktavivakṣāyāṃ bādhakamāśaṅkya nirāha -- na ceti // tāraśabdaśravaṇadaśāyāmeva bubhutsāvaśānmandaśabdagraheṇa guṇatvavyāpyajātyā sajātīyaśabdagrahāpratibandhācchṛyaṇāṇe tāraśabde tāraśabdavyavahāro na syādityarthaḥ//

manmatepīti // tāratvaṃ na jātiḥ / teṣāmanekatvepi sajātīyasākṣātkārapratibandhakatvenānugama iti vādimate 'pi bubhutsārūpottejakavaśena mandagrahasambhavepi tāravyavahāraḥ syādeva / na hyuttejakaṃ 3 tatpratibandhābhāvo maṇyādeḥ pratibandhakastvameva netyasya kalpako bhavati / tathātve 'tiprasaṅgāditi bhāvaḥ / vyavahitatvāttṛtīyapakṣadoṣamuktamupasaṃharati / tasmāditi // tāratvāderavirodhāditi bhāvaḥ //

---------------------------------------------------------------------------

1.kābhā-ga-kha. 2.ro 'yuktaḥ -cha. 3.kakṛtapratibandhābhāvo - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 410.

------------------------ ---------- ---------

nāpi śukaśārikāmanuṣyatadviśeṣarūpavaktṛviśeṣānumāpakagatvādivyāpyajātiviśeṣānubhavo bādhakaḥ / varṇāśravaṇepi tattaddhvaniviśeṣaṇaiva tattadanumānadarśanena varṇaśravaṇepyāvaśyakena dhvaniviśeṣeṇaiva tadanuchamānāt / anyathā yo gakāraḥ

śukanoccāritaḥ na eva manuṣyeṇāpītyādipratyabhijñā na syāt / ata evānuvyavasāyo"dhvaniviśeṣaṇaiva dūrasthaḥ putro 1 mayānumita"iti //

na caivaṃ sati saiveyaṃ 2 ghargharī sa evāyaṃ dhvanirityādipratyabhijñayā dhvanirapi nityaḥ syāditi maṇyuktaṃ 3 yuktam / dhvanivarṇayordvayorapi nityatve dvayorapi sadopalabdhiprasaṅgāt / uccāraṇavaiyarthyācca //

---------------------------------------------------------------------------

caturthaṃ pakṣe nirāha -- nāpi śuketi // bādhata iti // sa evāyaṃ gakāra iti pratyabhijñāyā ityarthaḥ / gakāravyakterekatve gatvasyājātitvena tadvyāpyajāterayogāditi bhāvaḥ / gakārādivyañjakadhvaniviśeṣaṇaiva vaktṛviśeṣānumānam / na tu tvaduktajātiviśeṣeṇa / yena pratyabhijñā bhrāntirbhavedityāha -- varṇāśravaṇa iti //

evaṃ satīti // sa evāyaṃ gakāra ityādipratyabhijñāy abhrāntitva ityarthaḥ / maṇyuktamiti // śabdānityatvavāde siddhānte maṇyuktamityarthaḥ / pratyabhijñādvayasyābhrāntitvāyogādanyatarabhrāntitve 'vaśyaṃbhāvini dhvanyaśa eva tadyuktamiti sayuktimāha -- dhvanivarṇayoriti //

---------------------------------------------------------------------------

1.mayeti nāsti -ka-ga-kha. 2.gūrjarī-cha. gurjarī-ka-ga-kha. 3.nirastam -cha.

---------------------------------------------------------------------------

varṇā-nitva-prajña-vidhaḥ) varṇavādaḥ pu - 411.

-------------------- -------- ----------

na coccāraṇasya vyañjakatvannoktadoṣa iti vācyam / bhinnadeśatvāt / uccāraṇaṃ hi vaktṛvaktre / śabdastu śrotṛśrotre / bhinnendriyagrāhyatvācca / ata eva noccāraṇajanyo vāyurvyañjakaḥ / ata evātīndriyasya vyañjakāntarasya kalpanāpyayuktā / ghaṭādāvapi tatkalpanāprasaṅgāt //

tasmādvayoreko nityaḥ anyastu vyañjaka iti vaktavye natāvaddhvanireva nityo varṇastu vyañjaka iti yuktam /

---------------------------------------------------------------------------

bhinnadeśatvaṃ vyanakti -- uccāraṇaṃ hīti // dhvanivarṇayornityatve vibhudravyatayā sarvagatayorniravayorvaktṛniṣṭhenāpyuccāraṇenābhivyaktayoḥ śrotreṇa grahaṇamaviruddham /

tathāpya 1 nvayavyatirakekābhyāṃ śabdasthale 2 śrotrasaṃbaddhenaiva vyañjakenābhivyaktasya śrotreṇa grahaṇam / anyathaika 3 vaktṛniṣṭhoccāraṇābhivyaktaśabdasya sarvairapi grahaṇaprasaṅgāditi bhāvaḥ -- bhinnendriyeti // uccāraṇasya cākṣuṣatvācchabdasya śrāvaṇaprasaṅgāditi bhāvaḥ //

yadyapi goghṛtādeḥ kuṅkumagandhādeśca bhinnendriyagrāhyatvepi asti 4 vyañjakavyaṅgyabhāvaḥ / tathāpyanvayavyatirekābhyāṃ śabdasthale ekendriyagrāhyayoreva tathātvāvagateriti bhāvaḥ / ghṛtādāvapi pratiniyatavyañjakavyaṅgya 5 vāde vakṣyamāṇadiśā ghṛtādigatagandhādirevābhivyañjaka iti 6 bhāvaḥ / anye tvekendriyagrāhyatvaṃ vā ekendriyagrāhyaguṇakatvaṃ vā vyañjakatve tantramityāhuḥ //

ata eveti // vāyoratīndriyatvena śrotrendriyagrāhyatvāditi bhāvaḥ -- ata eveti// tadgrākendriyagrāhyasyaiva tadvyañjakatvādityarthaḥ --tadevamiti //

---------------------------------------------------------------------------

1.anvayavyatirekābhyāṃ śabdasthale iti nāsti -a-i. 2.śrotrṛsambandhenaiva -i. 3.vaktṛpadaṃ nāsti -a. 4.vyaṅgavyañjaka -i. 5.tvayā-i. 6.vā - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 412.

----------------------- ----------- --------

bheryādau varṇābhāvepi dhvanigrahāt / tasmātpariśeṣādvarṇa eva nityo dhanvistu vyañjaka iti yuktam / dhvanyabhāve varṇāgrahāt //

1 tadevamupapattivirodhādāpaṇe dhvanirutpannaḥ sa ca śānti iti dhvanitvenaivotpatyādyanubhavavirodhādvarṇapratyabhijñāya"yāvadbrahmaviṣṭhitaṃ tāvatīvāgi"tyādiśrutyanugṛhītatvācca saiveyaṃ 2 ghargharītyādereva bhrāntitvādikaṃ yuktam //

tadevamuktarītyā bādhakābhāvepi varme 3 soyamiti vyapadeśa eva na tu pratītiriti tadapalāpe vā,

---------------------------------------------------------------------------

tasmādevaṃ dhvanivarmayorityādinoktarītyerthaḥ / 4 tattasmādityasya vivaraṇaṃ upapattītyādi / tāvatī vāgiti // tāvavatkālino varṇa ityarthaḥ //

vāgityasya ṭīkāyāṃ vedarūpā vāgiti vyākhyānepi sajātīyānupūrvokatvenaiva tāvatkālatvasya vācyatvena mukhyārtha 5 lābhāya varmarūpārthāntaramupetya vā

vedarūpavācastāvatkālīnatvasya 6 varṇānāṃ tāvatkālīnatvābhāve 'yogādarthalabdhamupetya vā śrutyagṛhitatvāccetyuktam / ata eva ṭīkāyāṃ tāvatī vāgiti varṇānāṃ vyāpakatvasyābhyupagatatvenetyapyuktamityadoṣeḥ //

evaṃ pratyabhijñāyā ananyaviṣayatvaṃ prasaktabādhakanirāsenābhrāntitvaṃ ca samarthyopasaṃharan parapakṣe bādhakoktyāpyuktaṃ samarthyate -- tadevamityādinā -- anyatpramāṇastītyantena -- ukteti //"na ca bhedadhīrbādhike"tyādinoktarītyetyarthaḥ -- tadapalāpe veti //

---------------------------------------------------------------------------

1.tasmāt -cha-ka. 2.gūrjarī-cha-ka-ga-gurjarī-khar. 3.ṇaḥ so-ka. 4.tatpadaṃ nāsti -a - ir. 5.thatva -a. 6.tvābhāve.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 413.

---------------------- --------- ----------

1 tadanapalāpepi 2 tasyāḥ purovṛttigakāre gatvenopasthitagakārābhedaviṣayatvenābhijñātve vā, pratyabhijñātvepi sākṣātparaṃparayā 3 jātyabhedaviṣayatve vā, vyaktyabhedaviṣayatvepi tasyāḥ bhrāntitve vā, tattadvādibhistattadvastunaḥ sthāyitvena pramāṇatvenāṅgīkṛtāyā api sa evā 4 hamityādipratyabhijñāyā apalāpādiprasaṅgena kasyāpi sthāyi 5 tvaṃ na siddhyediti kṣaṇikavādaḥ syāt / na hi sthāyitve pratyabhijñāto 'nyatpramāṇamasti//

tadetadabhipretyoktaṃ bhagavatpādaiḥ /"na ca sādṛśyātpratyabhijñā bhrāntiriti vācyam /

---------------------------------------------------------------------------

"na ca tāneva śālīni"tyādinoktarītyā pratītyapalāpe vetyarthaḥ /"tasyā"ityataḥ pūrvamapyuktarītyetyanuṣañjanīyam /"na ceyaṃ pratyabhijñe"tyādinoktarītyeti tatrārthaḥ / evamagrepyuktarītyetyanuvartya yathāyogamartho yojyaḥ //

saptamyantoktāpādakacacuṣṭayepyaniṣṭayepyaniṣṭāpādanāmāha -- tattadvādibhiriti // sarvakṣaṇikatvaṃ vadadbhirapi bauddhaiḥ

"ākāśo dvau vināśau na nityaṃ trayamasaṃskṛtam"

ityuktatvenāśasya buddhipūrvavināśābuddhipūrvavināśayośca nityatvopagamena

teṣāmapīdamāpādanaṃ samamiti sūcanāya -- tattadvādibhistattadvastuna ityuktam / apalāpādītyādapadena prāguktāpādaka 6 trayagrahaḥ -- tadetaditi // vyapadeśādipakṣacatuṣṭayamapi netyetattatvanirṇayā uktamityarthaḥ //

---------------------------------------------------------------------------

1.pratītyanapalā-ka-kha. 2.anantaraṃ"sākṣātparaṃpare"tyādyevāsti -cha. 3.rājā-ka. 4.vāyami -ga. 5.atra sarvatra 'pi' ityevāsti -ka. 6'traya' iti nāsti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 414.

----------------------- ----------- ----------

soyaṃ devadatta ityāderapi tathātvā 1 patte"riti / atra pratyabhijñā bhrāntirityasya samastapadatvena vyapadeśamātratva 2 pakṣe tasminvyapadeśe pratyabhijñātvabhrāntiriti, purovṛttinastadabhedaviṣayakābhijñātvapakṣe tasyāstatkā 3 līnāvacchinnābhedaviṣakapratyabhijñātvabhrāntiriti, jātyabhedaviṣayakapratyabhijñātvapakṣe tasyāṃ vyaktyabhedaviṣayakapratyabhijñātvabhrāntiriti, vyastapadatvena vyaktyabhedāviṣayā pratyabhijñā bhrāntiriti pakṣe vyaktyabhedaviṣayāpi pratyabhijñā bhrāntireva na tu 4 prameti, cārtho draṣṭavyaḥ //

---------------------------------------------------------------------------

ṭīkāyāṃ caturthapakṣanirāsaparatvena vyākhyānepi bahvarthakatvānmūlagranthasya svoktapakṣacatuṣṭayanirāsamapi mūlārūḍhaṃ darśayati -- atre 6 ti // mūlavākya ityarthaḥ -- samasteti // caturthapakṣa eva bhinnapadatvāttadanyapakṣatrayepi bhāvapradhānanirdeśena pratyabhijñātvena bhrāntiḥ pratyabhijñābhrāntiriti samāsaṃ prāptapadatvena hetunāvyastapadatvena hetunetyartho draṣṭavya ityanvayaḥ /"artho draṣṭavyaḥ"iti padadvayaṃ / pūrvatra pratyekaṃ itiśabdatrayāntepi vyapadeśamātrapakṣa ityartho draṣṭavya ityādirūpeṇānvetavyam //

---------------------------------------------------------------------------

1.tvāpādāditi -ga. 2.'mātram'-tataḥ 'jātyabheda' ityādi 'bhrāntiriti' ityantaṃ, tataḥ vyapadeśe pratyabhijñātvabhrāntiriti' ityārabhya, 'tatkālāvacchinnābhedaviṣayakapratyabhijñātvabhrāntiriti' iti paṅktiḥ, tataḥ

'vyastapadatvena' ityādi ca vartate -ga. 3.lāvacchinnābheda -cha-kha. 4.bhrama iti -cha. 5.vā-ga. 6.'ca' ityadhikam - a.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 415.

--------------------- -------- ---------

etena 'pratyabhijñānantaramutpatyādipratyayānāṃ tadanantaraṃ ca pratyabhijñāyā darśanobhayābādhāyotpatyādidhīrvyaktiviṣayiṇī abhedadhīstu jātiviṣayā ; yadvotpatyādipratyayānāmanekatvāttadviruddhaikā pratyabhijñā bhrāntiḥ / bahubādhasyānyāyyatvāt"iti 1 maṇyuktaṃ nirastam / pratyabhijñāyā viśeṣyātmakavyaktyabhedaviṣatvenotpatyādipratyayasya ca viśiṣṭaviṣayatvenobhayaprāmāṇyasyoktatvāt / pratyabhijñā vyaktyabhedaviṣiyā, utpatyādidhīsti dhvaniviṣayetyapi suvacatvācca //

kiṃ cotpattidhīḥ saṃmarde 'pagate 'vakāśo 2 jāta ityākāśotpattidhīvadabhivyaktiviṣāsti / tvanmate bādhalāgavoktiścāyuktā / tvadabhimatānāṃ ayaṃ śukotpanno gakāraḥ, ayaṃ śukoccārito gakāro ---

---------------------------------------------------------------------------

maṇyuktamanyadapi nirāha-- eteneti // utpatyādītyādipadena vināśatāramandatvādipratyayagrahaḥ -- uktatvāditi //"na ca bhedadhīrbādhike"tyādigranthenoktatvādityarthaḥ /

nanūtpanno gakāro naṣṭo gakāra iti pratīteḥ kathaṃ dhvaniviṣayatetyata āha - kiṃ ceti // bahubādhasyānyāyyatvādityuktiṃ ca nirāha -- tvanmata iti // tvadabhimatānā mityasya 3 pratyayānāmiti ṣaṣṭyantenānvayaḥ / sarvalokasiddhānāmityasya vakṣyamāṇaṣaṣṭhyantābhyāmanvayaḥ //

---------------------------------------------------------------------------

1.maṇyuktamiti nāsti -kha. 2.tpattidhīvat ityasti -ga. 3.mānānāṃ - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 416.

----------------------- ------------- ---------

1 naṣṭa ityādīnāmutpatyādisākṣātkārarūpapratyayānāṃ ; sarvalokasiddhānāṃ 2

śukoccārito gakāro 'yaṃ vartate śrotre śukagakāra ityādyabhijñanāṃ ; yaḥ pūrvaṃ gakāraḥ śrutaḥ sa evedānīmapi, yo 'nyatra sa evātrāpi, yaścaitroccāritaḥ sa eva maitroccāritaḥ, ekoccārite 4 pi yaḥ prācyena śrutaḥ sa eva praticyenāpi, yo nikaṭasthena śrutaḥ sa eva dūrasthenāpītyādipratyabhijñānāṃ ca ; bādha 5 katvena tvanmata eva bahubādhāt //

na hi tvatpakṣe śukotpannasyedantvena sākṣātkriyamāṇatvena 6 vartamānatvena śrotrasthatvena ca sāmānādhikaraṇyam / na vā ekoccāritepi kadaṃba 7 golakanyāyapakṣe prācyapratīcyayorekatvam //

---------------------------------------------------------------------------

nanūktatrirūpapratītīnāṃ kuto bādho nyāyamata ityata āha -- na hīti // śabdotpattideśātkadaṃbagolakanyāyena śabdānāṃ daśasvapi dikṣu daśadhā śabdācchabdāntarotpattikrameṇa karṇadeśaprāptyupagamena karṇadeśasaṃbaddhasya śukamukhotpannaśabdajātīyatvena sākṣāttadutpannatvābhāvāt / evaṃ tattaddigavasthitapuṣaiḥśrūyamāṇasyāpi digantarasthitapuruṣāntaraśrutaśabdajātīyatvena sākṣāttadabhedābhāvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.na saḥ -ga. 2.asya pūrvānyaya rekhādvayena sūcitaḥ -cha. 3.'ayaṃ' iti nāsti -cha-ka-ga-kha. 4.taḥ-cha-ka. 5.dhena -cha-ka-ga. 6.'naṣṭatvena' ityadhikam -ca-ka-ga-kha. 'vartamānatvena' iti nāsti -cha. 7.mukula- kha.

---------------------------------------------------------------------------

varṇā-nitve-prajñā-bhaṅgaḥ) varṇavādaḥ pu - 417.

---------------------- -------- -----------

yadyapi vīcītaraṅganyāyapakṣe tayoraikyam / tathāpi nikaṭa 1 dūrasthayoraikyaṃ nāstyeva / tasmādbahūnāmabādhāyotpatyādidhīreva bhrāntirastu //

nanūtpatyādicadhīrna tāvatsmaryamāṇāropaḥ / sadṛśādarśanāt / gṛhyamāṇāropatve raktaḥ sphaṭika ityādāvivopādhirvācyaḥ / sa ca na tāvatkuṅkumāruṇā taruṇītivadānubhavikaḥ / gakāro 2 stītyādāvupādherdhvanerananubhavāt / nāpyayo dahatītivadau 3 papattikaḥ /

---------------------------------------------------------------------------

nanu taṭākādimadhye pāṣāṇādyabhighātāddaśadiksambandhinya ekaikā eva vītyastaraṅgāśca jāyanta iti nyāyena daśadiksaṃbandhyekaikaśabdaparaṃparotpattipakṣe prācyadiśabdasyaikyameveti na tatpratyabhijñābādha ityāśaṅkya nirāha -- yadyapīti // vīcīnāma sūkṣmarūpasstrītaraṅgaḥ / taraṅgastu sthūlaḥ -- nikaṭeti // śabdotpattideśanikaṭasthadūrasthayorityarthaḥ //

utpatyādidhiyo bhrāntitpamayuktamiti maṇyuktarītyā śaṅkate -- nanviti // sadṛśeti // śuktāvidaṃ rūpyamityārope śuktisadṛśasya rajatasyeveha -- varṇasadṛśasyotpatyādimato 'bhāvadityarthaḥ / ānubhāvika iti // kuṅkumenāruṇā na svata iti kuṅkumasyopādhitvamubhūyamānamityānubhāvikaḥ / kuṅkumarūpa upādhiḥ / evaṃ gakāro dhvanyutpanno na 4 svata ityanubhavābhāvādityarthaḥ / aupapattika iti // upapattisiddha ityarthaḥ / upādhirityanuṣaṅgaḥ / vahnidharmasya dagdhṛtvasyāyasyāropādvahnirūpopādhinaivāyo dagdhṛ na tu svata ityanubhavaḥ / tatrāyasi vahnitvena vahnerananubhavāt / kintu vahnasambandhe sati dagdhṛtvamanyathā tu netyanvayavyatirekagamyaṃ vahnerupādhitvamityaupapattika ityuktam //

---------------------------------------------------------------------------

1.sthad -ca-cha-ga-kha dūrasthanikaṭasthayo - ka. 2.gakāro nāstī -cha-ka-ga. 3.pādhikaḥ - cha. 4.svarūpataḥ -- a-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 418.

----------------------- ------------ --------

tatrānvayavyatirekavatogneriveha tadvataḥ kasyacidabhāvāditi cenna / ihāpi dhvaneḥ satvāt //

tatrogneragnitvenānanubhavepyāropyeṇa dagdhṛtvenānubhavostīti cedihāpi dhvanerdhvanitvanānanubhavepyāropyeṇotpannatvādinānubhavostīti samam //

na ca pratyabhijñāropye aikyasākṣātkāre sati kathaṃ tadviruddhotpatyādibhrama iti vācyam / utpatyāderaikyābhāvānātmakatvena sākṣādavirodhāt / aikyavyāpakābhāvapratiyogitvarūpe virodhe satyapi tadagrahadaśāyāmāropasambhavāt / tadgrahadaśāyāṃ cāropābhāvasyeṣṭatvāt //

---------------------------------------------------------------------------

yadyapi maṇau"kṛpāṇe mukhadīrghatvamaupapattikaṃ kṛpāṇānvayavyatirekānuvidhānāt"ityuktam / tathāpi tatrānubhāvikatvameva kathañcidvaktuṃ śakyam / kupāṇatvena tasyānubhavādityaruciṃ manvānaḥ ayo dahatityudāharadityadoṣaḥ //

tadvataḥ anvayavyatirekavataḥ / utpatyādidharmakasyetyarthaḥ / viśeṣadarśanasatvenāropācasambhavamāśaṅkya nirāha -- na ca pratyabhijñeti // kiṃ

sākṣādāropyābhāvāvagāhitvena pratyabhijñā virodhinī utāropyābhāvaṃ prati vyāpyaviṣakatayā / ādya āha -- utpatyāderiti // antya āha -- aikyasyeti // pratiyogitveti // utpatyāderityanuṣaṅgaḥ -- virodha iti// pratyabhijñayā sahetyarthaḥ -- tadagraheti // uktarūpapratiyogitvāgrahetyarthaḥ --

---------------------------------------------------------------------------

varṇānāṃ nityatve anumānāni ) varṇavādaḥ pu - 419.

--------------------------- -------- ----------

tasmātpratyabhijñābādhitāni śabdānityatvānumānāni //

varṇā 1 nityatve pratyabhijñāvirodhaḥ // 25 //

---------------------------------------------------------------------------

tasmāditi // pratyabhijñā yāgakārādivyaktyaikyādanyaviṣayakatvabhrāntitvayorayogādityarthaḥ //

varṇānāmanityatve pratyabhijñāvirodhaḥ // 25 //

---------------------------------------------------------------------------

satpratipakṣāṇi ca / tathāhi / śabdatvaṃ nityavṛtti dravyatvavyāpyajātimadasamavetādviṣṭhavṛttitvāt ātmatvat (1) /

---------------------------------------------------------------------------

pratyabhijñādoṣayorbādhapratipakṣayoḥ prabalaṃ bādhakaṃ pūrvamuktvā pratipakṣadoṣaṃ cāha -- satpratipakṣāṇi ceti // śabdānityatvānumānānītyanuṣaṅgaḥ / śabdo nitya ityeva pratijñoktau dvitīyādikatipayahetvasiddhiḥ / dhvanyaṃśe bādhaśca / ataḥ śabdatvaṃ nityavṛttīti pratijñā 2 ya dvitīyādihetvanugamāya tu varṇatvamityeva na kṛtam / nityavṛttitvaṃ ca jagadādhāratāprayojakasaṃbandhabhinnasabandheneti jñeyam / sa ca samandho nyāyamate samavāyaḥ / siddhānte svarūpasambandhaḥ / tena kālavṛttitvamādāya na siddhanādhanatāvakāśaḥ / dhvanyaṃśe bādhādvarṇavṛttitvena sādhyaparyavasā 3 namiti

bhāvaḥ -- dravyatveti // dravyatvavyāpyajātayaḥ pṛthivītvajalatvādayaḥ /

---------------------------------------------------------------------------

1.nāmani-ga. 2.jñā-a. 3.naṃ, dhvanyanityatāyā dhvanivarṇayorityādinā prāgupapādanāditi bhāvaḥ ityasti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 420.

------------------------ ---------- -------

ghrāṇabhinnabahirindriyavyavasthāpakatāvacchedakatvāt rūpatvavat (2) /

---------------------------------------------------------------------------

tadvatsu pṛthivyādiṣvasamavetaṃ ya 1 dadviṣṭhaṃ avyāsajyavṛtti tadvavṛttitvādityarthaḥ / śabdastu tādṛśapṛthivyaptejovāyvātmanaḥsvasamaveto 'dviṣṭhaśceti tadvṛttiśabdatve hetusatvamiti bhāvaḥ / ete ca hetavaḥ parītyaiva / parasiddhairdūṣaṇamityācāryokteḥ / ata eva satpratipakṣāṇītyupakramaḥ / anyathā nityatve mānaṃ tviti brūyāt / siddhānte 'nugatajātemadasamavetatvābhāvāt / ata eva sudhāyāṃ prakṛtinaye"gaganādeśca satvatva"mityatra pṛthivyādiguṇatvenāpi śabdasyotpattaruktā / pañcīkaraṇaprakriyāmavivakṣitvā jātipadasya sadṛśadharmaparatvamupetya svarītyāpi vā / tena manmata ityagrimagranthāvirodha ityāhuḥ / viśeṣaṇakṛtyamagre sphuṭam -- ātmatvavaditi // tacca 3 kvāpyasamavetādviṣṭhātmavṛttitvāddhetusādhyayoḥ satvaṃ spaṣṭham / nyāyamate vibhutvenātmano 'vṛttitvāt //

ghrāṇena // ghrāṇabhinnaṃ yadbahirindriyaṃ śrotrarūpaṃ tadastvitvāvadhāraka tāniyāmakatvādityarthaḥ / śabdajñānaṃ hi kāryaṃ svakāraṇabhūtaṃ śrotrākhyamindriyasvarūpamanumāpayati / akāraṇakasyānityajñānasyānudayāt / anyasya cakṣurādeḥ śabdajñāne karaṇatvāyogāt / śabdasya tādṛśendriyavyavasthāpakatāyāṃ śabdatvasyāvacchakatvāditi bhāvaḥ / cakṣurindriyādivyasthāpake 2 rūpatvarasatvādau hetvanugamāya bahirindriyeti samānyoktiḥ / na tu śrotreti viśiṣya -- rūpatvavaditi // rūpatvarasatvasparśatvavadityarthaḥ/

---------------------------------------------------------------------------

1.yaddviṣṭhaṃ avyāsajyavṛtti tadvṛttitvābhāvādityarthaḥ - a. 2.katāvacchedake - mu.

3.tasya - ca.

---------------------------------------------------------------------------

vanāṃ-nitve-'nuni.) varṇavādaḥ pu - 421.

----------------- -------- -------

ātmatvamūrtatvasamānādhikaraṇādviṣṭhavṛttitvāt kālatvavat (3) / svāśrayabhinnaviśeṣaguṇāsamānādhikaraṇapratyakṣavṛttitvādātmatvavat (4) / pṛthivīvṛtyavṛttitve ātmavṛtyavṛttitve ca sati sattāsākṣāvdyāpyasākṣāvdyāpyatvāt jalatvavat (5) /

---------------------------------------------------------------------------

bahirandriyavyavasthāpakātavacchedakānāṃ rūparasagandhasparśaśabdatvānāṃ ekasya pakṣatvepi gandhasya pṛthivīmātraguṇatvena

pārthivaparamāṇuṣu guṇānāṃ pākajatvenānityatāyāṃ 1 gandhasya nityāvṛttirūpasādhyābhāvepi jalaparamāṇvādigatarūpasasparśānāmapākajatvena rūpatvāditrayasya nitya 2 vṛttitvādādhikyadoṣanirāsāya rūpatvavaditye voktam -- ātmatveti // ātmatvamūrtatvābhyāmasamānādhikaraṇaṃ yada 3 dviṣṭhaṃ tanniṣṭhatvādityarthaḥ / mūrtatvaṃ nāma iyattāvacchinnaparimāṇayogitvam / pṛthivyaptejovāyapumanasāṃ dharmaḥ / pakṣadṛṣṭāntabhūtayoḥ śabdatvakālayostādṛśaśabdakālaniṣṭhātkālasya nityatvācca hetusādhyānugama iti bhāvaḥ //

sveti // svasya śabdatvasyāśrayaḥ śabdaḥ, tadbhinnaviśeṣaguṇo rūpādiḥ, tadasamānādhikaraṇam pratyakṣam ca tat, śabda eva, tadvṛttitvādi 4 tyarthaḥ / dṛṣṭānte svasyātmatvasya āśrayaḥ ātmā / tadatiriktaviśeṣaguṇenāsamānādhikaraṇaṃ pratyakṣaṃ ca avṛttibhūtamātmākhyaṃ vastu tadvṛttatvāditi hetvanugamo dhyeyaḥ / svaśabdasya samabhivyāhṛtaparatvāt / śabdatvamātraparatvepyadoṣāt -- pṛthivīvṛttī rūpādiḥ / ātmavṛttirjñnādiḥ / taduchabhayāvṛttitve sati sattāsākṣādvāpyaṃ pakṣe guṇatvam / dṛṣṭānte ca dravyatvam / tena sākṣāvdyāpyaṃ śabdatvaṃ jalatvaṃ ceti pakṣadṛṣṭāntayorhetvanugamaḥ /

---------------------------------------------------------------------------

1.tayā-i. 2.vṛttipadaṃ na -mu. 3.ddviṣṭhaṃ - a. 4.'ti hetvanugamo dhyeyaḥ' ityasti. 'dṛṣṭānte' ityādipaṅktirnāsti -a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 422.

----------------------- ------------ ---------

vyoṃmetarāvṛttijātimadvṛttitvādātmatvat / (6) sa kalaśabdavṛttitvātsattāvat (7) / śrotraṃ nityavṛttisattāvyāpyavyāpyajātigrahakam apārthivendriyatvāccakṣurvat (8) / varṇo nityo dhvaniśabdatvavyāpyabhinnatve sati śrāvaṇatvācchabdatvavat (9) ityādyanumānaiḥ pratirodhāt //

atrādye hetau kālākāśagatadvitvaniṣṭhadvitvatve 'vyabhicārāyādviṣṭhetyuktam /

---------------------------------------------------------------------------

dṛṣṭānte sādhyānumaśca jalaparamāṇuvṛttitvena jñeyaḥ / sākṣāvdyāpyatvaṃ nāma vyāpyāvyāpyatve sati vyāpyatvam / guṇatvadravyatvayoḥ sattājāteśca madhye tathā guṇadravyatvayoḥ śabdatvajalatvayormadhye ca vyāpyadharmāntarasyābhāvāt //

vyometi // vyometarasminnavidyamāno yo jātimān śabdaḥ ātmā ca tadvṛttitvācchabdatvasyātmatvasya ceti pakṣadṛṣṭāntayorhetvanugatiḥ //

śrotramiti pakṣaḥ // nityavṛttivṛttiryo sattāvyāpyaguṇatvapyāpyaśabdarūpā jātiḥ tadgāhakatvena pakṣe, dṛṣṭānte ca tādṛśarūpatvagrāhakatvena sādhyānugamaḥ / rūpatvasyāpi nityaṃ yajjalaparamāṇvādirūpaṃ tadvṛttitvāt -- apārthiveti // paramate ghrāṇasyaiva pārthivatvena tadanyeṣāmapārthivatvānnāsiddhyādiḥ //

dhvanīti // dhvaniśca śabdatvavyāpyaṃ tāratvādikaṃ ca tābhyāṃ bhinnatve satītyarthaḥ -- pratirodhāditi // satpratipakṣāṇītyanvayaḥ -- dvitvatva iti // anumānopanītakālākāśādyanocaramānasāpekṣābuddhijanyasya kālākāśobhayagakadvitvasya ------

---------------------------------------------------------------------------

vanāṃ-nitve-'nuni) varṇavādaḥ pu - 423.

---------------- ------- ----------

/ 1 gandhatvaduḥkhatvādāvavyabhicārāyāsamavetetyuktam / asamavetavṛttitvasya prativādinaṃ pratyasiddhi 2 nirāsāya dravyatvavyāpyajātimadityuktam //

dvitīye gandhatve 'vyabhicārāya ghrāṇabhinneti /

---------------------------------------------------------------------------

-- dravyatvavyāpyajātimatsu pṛthivyaptejovāyvātmamanaḥ svasamavetatvena dvitvatve tādṛśadvitvavṛttitvahetusatvepi nityavṛttitvābhāvādvyabhicāranirāsāyā 3 dviṣṭhetyuktamityarthaḥ / tarhya 4 dviṣṭhavṛttitvādityevāstvityata āha -- gandhatveti // gandhatvādeḥ pṛthivyātmādisamavetagandhādivṛttitvādavyabhicāra ityarthaḥ / rūpatvādikaṃ tu nityavṛttīti gandhatvetyuktam / pārthivaguṇānāṃ pākajatvena gandho na nitya iti bhāvaḥ //

tarhyasamavetā 5 dviṣṭhetyevāstvityata āha -- asamaveteti // prativādinaṃ pratīti // tārkikaṃ pratītyarthaḥ / satpratipakṣānumānaprayoktṛdaśāyāṃ siddhāntinaḥ sthāpanāvāditvena parasyaiva prativāditvāt -- asiddhinisāyeti // na cāsiddhinirāsakaṃ vyartham / vyāpti 6 pakṣadharmatāyā apyanumityaṅgatvena tatsaṃpādakasyāpi sārthakyāt /"yanniṣṭhā yannirūpitā vyāptiryena viśeṣaṇena vinā na paricchadyate tadviśeṣaṇamarthavaditi"nyāyena viśiṣṭahetuniṣṭhavyāpteruktaviśeṣaṇena vinā gṛhītumaśakyatvena vyāptigrahaupayikatvācceti bhāvaḥ //

gandhatva iti // pṛthivīguṇasya pākajatvena gandhatve nityavṛttitvarūpasādhyābhāvepi ghrāṇarūpabahirindriyavyavasthāpakatāvacchedakatvādghrāṇabhinnetyuktānāṃ na doṣa ityarthaḥ -- dukhatveti //

---------------------------------------------------------------------------

ayaṃ granthaḥ nāsti - ka. 2.vāraṇāya-cha. 3.yadvi-a. 4.rhidvi-a. 5. tadvi -a. 6.'tat' ityadhikaṃ - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 424.

------------------------ ------------ --------

duḥkhatvādāvavyabhicārāya bahiriti coktam //

tṛtīyepyadviṣṭhapadasthādyahetāviva prayojanaṃ draṣṭavyam / duḥkhatvādau 1 vegatvādau cāvyabhicārāyātmatvamūrtatvāsamānādhikaraṇetyuktam //

caturthe gandhatve duḥkhatvādau cāvyabhicārāya viśeṣaguṇāsamānādhikaraṇetyuktam / viśeṣaṇaguṇāsamānādhikaraṇamanogatavegavartini vegatve 'vyabhicārāya pratyakṣetyuktam / manogatave 2 gastvapratyakṣaḥ / tāvatyukte gakārasyāpi

kakārarūpaviśeṣaguṇasamānādhikaraṇatvātparaṃ pratyasiddhiḥ / tadarthaṃ svāśrayabhinnetyuktam /

---------------------------------------------------------------------------

tasyāntarīndriya vyavasthāpakatāvacchedakatvāditi bhāvaḥ / ātmatvamūrtatvānyatarāsamānādhikaraṇādviṣṭhavṛttitvādityuktāvāha -- duḥkhatvādāviti // mūrtatvāsamānādhikaraṇaduḥkhādiniṣṭhaduḥkhatvādau nityavṛttitvābhāvena tatrā 3 vyabhicāra ātmatvāsamānādhikaraṇetyadviṣṭhaviśeṣaṇam / ātmatvāsamānādhikaraṇaṃ yadadviṣṭhaṃ tadvṛttitvādityevoktau pṛthivyaptejovāyumanodharmavegarūpaguṇasyātmatvāsamānādhikaraṇetyadviṣṭhaviśeṣaṇamityarthaḥ //

pratyakṣavṛttitvādityevoktau doṣamāha -- duḥkhatvādau ceti // tarhi pratyakṣetyasya bāhyapratyakṣetyarthaṃ matvoktam -- gandhatveti // paraṃ pratīti //

---------------------------------------------------------------------------

1.'vegatvādā' viti nāsti -cha. vegavatvādau -ga. 2.vegapadaṃ nāsti -cha. 3.tra vyabhicāravāraṇāya - i. 4.vṛttityādhikaṃ - i.

---------------------------------------------------------------------------

vanāṃ-nitve-'nuni) varṇavādaḥ pu - 425.

---------------- ---------- --------

evaṃ ca 1 kakārasyāpi śabdatvāśrayatvena tadbhinnatvābhāvānnāsiddhiḥ //

pañcame gandhatvādāvavyabhicārāya pṛthivīvṛttyavṛttitvena satītyuktam / duḥkhatvādāvavyabhicārāyātmavṛtyavṛttitve satītyuktam / prabhātvadivavyabhicārāya sa 2 metyādyuktam //

evaṃ ca sattāsākṣāvdyāpyaṃ / 3 dravyatvaṃ prati tejastvameva sākṣāvdyāpyam na tu prabhātvādikamiti na vyabhicāraḥ / śabdatvaṃ tu manmate sattāsākṣāvdyāpyaṃ / dravyatvaṃ prati paramate ca guṇatvaṃ pratisākṣāvdyāpyamiti nāsiddhiḥ //

ṣaṣṭhe dhvaniprāgabhāvatve 'vyabhicārāya jātimadityuktam / gandhatvādāvavyabhicārāya vyometarāvṛttītyuktama //

---------------------------------------------------------------------------

tārkikaṃ pratītyarthaḥ -- nāsiddhiriti // asiddhivārakasyāpi sārthakyaṃ pūrvavat //

ātmetyādyuktau doṣamāha -- gandhatvādāviti // vyometarā vṛttivastuvṛttitvādityevoktau doṣamāha -- dhvaniprāgabhāvatva iti //

nanu saptate sakalavṛttitvādityevoktau prameyatvādau kavalānvayini nityavṛtti 4 sādhyasyāpi satvena vyabhicārābhavācchabdeti vyartham / svarūpāsiddhivārakatvepi vyarthatvādityata īśvaravādauktadiśā vyāptyāśrayāṇāmanekatvasaṃpādakatvena sārthakyāditi bhāvenāha -- saptama iti //

---------------------------------------------------------------------------

1.gakāra -cha-ka. 2.ttetyā-cha-ka-ga-kha. 3.ayaṃ granthaḥ nāsti -cha-ka. 4.tvasā-a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 426.

----------------------- ----------- --------

saptame śabdapadamakevalānvayino guṇatvāderapi saṃgrāhakatvena vikāsakatvānna vyartham // 1 aṣṭame sādhye nityavṛttisattādravyatvayoḥ sattāguṇatvayorvā grāhakatvenārthāntaramiti śaṅkānirāsāya 2 sattāvyāpyavyāpyetyuktam / / hator ghāṇe 'vyabhicārāyāpārthivetyuktam //

3 navame dhvanau śabdatvavyāpye tāratvādau cāvyabhicārāya dhvaniśabdatvavyāpyabhinnetyuktam /

---------------------------------------------------------------------------

akevalānvayina iti // śabdaniṣṭhasyetyapi grāhyam / na kevalaṃ kevalānvayinaḥ prameyatvāderapītyarthaḥ / ākāśasamavetatvādirādipadārthaḥ //

aṣṭama iti // apārthivendriyatvāditi hetau yatsādhyaṃ nityavṛttītyādi tasminnityarthaḥ -- nityavṛttisattādravyatvayoriti // nityavṛttisattājātigrāhakamityukte śabdagatasattāgrāhakatvenārthāntaram / śabdasyānityatvepyākāśādinityavṛttitvātsattāyāḥ / ato nityavṛttisattāvyāpyajātigrāhakamiti // tāvatyukte śabdo dravyamiti mate dravyatvasya, guṇa iti mate guṇatvasya grāhakatvenārthāntaram / ataḥ sattāvyāpyavyāptetyuktamityarthaḥ / siddhasādhanatāvyadāsāya śabdasya nityatva siddhaye nityavṛttīti jātiviśeṣaṇamiti spaṣṭamiti bhāvaḥ //

navama iti // dhvaniśabdatvavyāpyabhinnatve sati śrāvaṇatvādityatra dhvanipadasya kṛtyaṃ dhvanāviti // dhvanibhinnatve sati śrāvaṇatvādityevoktau doṣaḥ śabdatvavyāpyatāratvādāviti //

---------------------------------------------------------------------------

1.ayaṃ granthaḥ luptaḥ -cha. 2.sattetyu-ga. 3.carame -cha.

---------------------------------------------------------------------------

vanāṃ-nitve-'nuni) varṇavādaḥ pu - 427.

---------------- --------- ----------

atra vipakṣe pratyabhijñānupapatti 1 gauravāditi bādhakāni / kecittu śrotraṃ nityadravyagrāhakam niravayendriyatvāt manovat ityāhuḥ //

varṇānāṃ nityatvenu'mānāni // 26 //

---------------------------------------------------------------------------

dhviśabdatvapyāpyābhyāṃ bhinnatve satītyuktamityarthaḥ / śravaṇatvāditi tu ghaṭādāvavyabhicārāyeti vyaktamiti bhāvaḥ -- kalpanāgauravādīti // vivariṣyate caitaduttarabhaṅge vyaktyanantyādikalpanā vīcitaraṅgādinyāyena pūrvaśabdasyottaraśabdāntarajanakatvamuttaraśabdasya pūrvapūrvaśabdanāśakatvamantyopāntyoranyonyanāśakatvamityuttaratra 3 vakṣyamāṇagauravamityarthaḥ / ādipadena bahubādhādigrahaḥ-- nityadravyeti // śabdatvādigrāhakatvenārthāntaraparihārāya dravyapadam / evaṃ ca śabdasya dravyatvaṃ nityatvaṃ cādāya sādhyaṃ paryavasyati / vyomādinityadravyagrāhakatvena paryavasānasya bādhitatvāt / indriyatvamātrasya cakṣurādau vyabhicārānniravayavetyuktiḥ -- manovaditi // tasyātmagrahakatvāditi bhāvaḥ //

atrārucibījaṃ tu, ātmano mānasatve kadācidaramānahaṃ vetyādisandehāpātena sudṛḍhanirṇayarūpasākṣivedyatvādātmanaḥ sādhyavaikalyaṃ dṛṣṭāntasya vastumātrasyeśvaravādoktarītyā saṃyogitvayuktyā sāvayavatvena niravayavatvāsiddherityādi dhyeyam /

varṇānityatve 'numānāni // 26 //
---------------------------------------------------------------------------

1. kalpanetyadhikaṃ - ga - kha - rā. 2. bhaṅge ityadhikam - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 428.

----------------------- ------------ ----------

nanu varṇānāṃ nityatve sarvadopalabdhiḥ syāt / na coccāraṇajanyasya dhvanirūpavyañjakasya kādācitkatvānna doṣa iti vācyama / tasya hi vyañjakatvaṃ na tāvadāvāraṇāpasāraṇavadindriyasannidhā 1 pakatvena / śrotraguṇatvapakṣe vibhutvapakṣe ca varṇānāṃ sarvadendiyasaṃbandhāt / nāpi cakṣurādāvañjanādoriva kṣotre saṃskārādhāyakatayā / saṃskṛtena śrotreṇa cakṣuṣeva vividhya svasaṃbaddhasarvavarṇasamūhālambanasyaikasya jñānasyotpatyāpātāditi cenna / tvanmate varṇotpādakānāmiva manmate tavdyañjakānāmapi niyatatvāt //

---------------------------------------------------------------------------

"ata ākāśaguṇe śabde vyajyamānā varṇādaya"iti tatvanirṇayavākyasya ṭīkāyāṃ śaṅkitaṃ varṇanityatvabādhakaṃ maṇyādyuktamāśaṅkate -- nanviti // śrotraguṇatvapakṣa iti // parimāṇavanni 2 tyaśabdena sarvadā śrotrasya sambandhādityarthaḥ / bubhutsāyāṃ 3 niyāmakatvamāśaṅkyoktaṃ -- cakṣuṣeveti --

"sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprakāśayena /

ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate //"

iti prācīnokteriti bhāvaḥ - tvanmata iti // yathaikavarṇotpādake 4 naiva na sarvavarṇotpattiḥ, tathaikavarṇavyañjakenaiva na sarvavarṇavyaktiriti na sarvopalambha ityarthaḥ // varṇānityatvāvāde pūrvapakṣe maṇikṛtāśaṅkya nistamapyanumānaṃ doṣāntaravivakṣayā śaṅkate -- nanviti // pratiniyateti //

---------------------------------------------------------------------------

1.dhayaka - ka-kha. 2.nityavādaṃ na -a. 3.yāni- i. 4.nenai - a.

---------------------------------------------------------------------------

varṇānāṃ pratiniyatavyañjakavyaṅgyatvam ) varṇavādaḥ pu - 429.

------------------------------------ ------- ---------

nanu varṇā na pratiniyatavyañjakavyaṅgyāḥ, ekāvacchedena samānadeśatve sati samānendriyagrāhyatvādghaṭagataikatva 1 parimāṇa 2 vat / 3 atra ca sādhye vyañjakaśabdena 4 / viṣayasannikarṣātirikto jñānaheturvivakṣita iti na bādhaḥ /

hetau bhinnendriyagrāhyarūparasādau vyabhicāranirāsāya samānendriyeti viśeṣaṇam /

---------------------------------------------------------------------------

atra pratiniyatavyañjakavyaṅgyatvaṃ parasparavyabhicārivyañjakavyaṅgyatvaṃ doṣābhāve parasparāviṣayaka sākṣātkāraviṣayatvamiti yāvat / tenaikatra dvitvabhramajanakena piramāṇagrāhiṇā parimāṇabhramajanakenaikatvagrāhiṇā ca na vyabhicāra iti vyācakṣate -- eketi // kavarmādye 5 kāvacchedakaśrotrarūpasamānadeśatve sati śrotrendriyagrāhyatvādvarṇānāṃ pakṣe hetusatvaṃ dhyeyam / ekāvacchedakadeśataḥ kālataścetyagre vyaktam / anyūnānatiriktadeśakālatve satīti padadvayatātparyamityeke -- ghaṭa gateti // ghaṭagataikatvaparimāṇayorekaghaṭatvāvacchedena samānadeśatvaṃ samānendriyacakṣurgrāhyatvamiti hetvanugamaḥ / parimāṇavyañjakālokavyaṅgyatvādekatvasya pratiniyatavyañjakavyaṅgyatvābhāvarūpasādhyānumagama iti bhāvaḥ / nanu vyañjakapadena sannikarṣasyāpi grahaṇe samavāyasyaikatvepi tattadvarṇanirūpitaśrotrasamavāyasya ni 6 yatattvādabhāvasādhane bādho dṛṣṭānte sādhyavaikalyaṃ cetyata āha -- atra ca sādhya iti // na bādha ityupalakṣaṇam / dṛṣṭānte sādhyavaikalyaṃ na netyapi dhyeyam //

satyantamātraṃ heturastvityata āha -- hetāviti // rūpāderālokalavaṇādibhinnavyañjakavyaṅgyatvāditi bhāvaḥ / samānadeśatve satītyasya kṛtyamabhimataṃ maṇyuktaṃ vyanakti -- ekeneti //

---------------------------------------------------------------------------

1.sakhyāpari -cha. 2.ṇādi-cha. 3.sannikarṣātiriktatvavivakṣayā na bādhaḥ ityasti -cha. 4.etāvannāsti -ga. 5.ekapadaṃ na -mu. 6.tyatvāt -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 430.

----------------------- ------------ ----------

1 ekena śyena 2 caraṇāvacchedena / vartamānayorbhinnasaṃyogavyaṅgyoḥ 3 śyenasya sthāṇutadavayavā 4 bhyāṃ

saṃyogayorvyabhicāranirāsāya samānadeśatve satīti viśeṣaṇ / iha ca samānadeśatvamanatiriktadeśatvaṃ vivakṣitam / tenoktayoḥ

saṃyogayorakasmin śyene vṛttāvapi sthāṇusaṃyogasyāvayavasaṃyogānāśraye sthāṇāvayavasaṃyogasya ca sthāṇusaṃyogānāśraye 'vayave vṛtyātiriktadeśatvānna vyabhicāraḥ / ata eva -

"pradīpe vyajyate jātirna tu nīrajanīlibhe

tyuktatvādukatpalatvavyañjakapradīpavyaṅgye nailye na vyabhicāraḥ /

---------------------------------------------------------------------------

sādhyābhāvopapādanāyoktaṃ bhinnasaṃyogivyaṅgyayoriti / kāraṇākāraṇasaṃyogātkāryākāryasaṃyoga iti saṃyogajasaṃyogapakṣe sthāṇuśyenasaṃyogasthāne sthāṇvavayavasaṃyogasyāpi satvāt sthāṇutadayavābhyāṃ saṃyogayorityuktam / tathāca kathaṃ na vyabhicāra ityata āha -- iha ceti //

anyatrāpi vyabhicāranirāsaḥ phalamityata āha --- ata eveti // samādeśatve satītya 5 syaivaṃ vivakṣākaraṇādevetyarthaḥ -- 6 pradīpa iti // pradīpe satyevetyarthaḥ/

jātirutpalatvam / na tu vyajyata ityanvayaḥ / nīrajanīlimā tu tasminsatyena vyajyata ityuktatvātprācīnairityarthaḥ -- atirikteti //

---------------------------------------------------------------------------

1.ekeneti nāsti- cha. 2.ne pādāva -cha. 3.śyenasyeti nāsti -cha. 4.vasaṃ-cha. 5.tyantasyaivaṃ -i. 6.ityuktātvāt itiparyantaṃ lopaḥ - i- a.

---------------------------------------------------------------------------

vanāṃ-prata-vyaṅka-vyantvam ) varṇavādaḥ pu - 431.

----------------------- ---------- ----------

utpalatvasyātiriktadeśavṛttitvāt / kālarūpāvacchedakabhedenaikaghaṭaniṣṭhayo rūpataddhvaṃyorvyabhicāranirāsāyaikāvacchedeneti viśeṣaṇam / ekāvacchedaśca na kevalaṃ kālataḥ / kiṃ tu deśatopi / tenāvayavadvayavṛtyoravayavadvayārabdhayoravayavisaṃyogayorvyabhicāro nirastaḥ / avayavino vyāpyavṛttitvena avayavasaṃyogasya cāvyāpyavṛttitvena deśato 'vacchedakabhadāt / atra ca hetumatsu saṃkhyādi 1 sāmānyaguṇeṣu dravyagrahaṇayogyatāntargatayogyatākatvasya dravyagrāhaka 2 bahirindriyagrāhyatvasya ca satvānna vyabhicāraśaṅkā / na coktahetunaiva pratiniyatotpādakābhāvopi sādhyaḥ /

---------------------------------------------------------------------------

raktotpalepi satvāditi bhāvaḥ -- kālarūpeti // kālākhyetyarthaḥ -- avayavīti // avayavī ca saṃyogaśceti dvandvaḥ / tantudvayaniṣṭhasya paṭarūpāvayavinaḥ tantudvayasaṃyogasya ca yathākramamālokena tantudvayena ca vyaṅgyatvātsādhyābhāvepi heturiti tatra netyāha -- avayavina iti // avacchedaketi // vyaktyaṃśāvacchedena saṃyogasya, sarvāvayavāvacchedenāvayavino vṛtteriti bhāvaḥ //

nanvevamapi vaṅkhyāparimāṇapṛthaktveṣu ekāvacchedena samādeśatve sati samānendriyagrāhyatvahetoḥ satvādvyabhicāra ityataḥ sādhyasyāpi satvānna doṣa ityāha -- atra hetumastviti // bhinnahetviti // vegasya karmajanyatvātkarmaṇo nodanādijanyatvāditi bhāvaḥ -- tathāpīti //

---------------------------------------------------------------------------

1.sāmānyapadaṃ na - ka. 2.yāvadindri - ga -kha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 432.

----------------------- ---------- ----------

bhinnahetujanyayorvegarmaṇorvyabhicārāditi cenmaivam / tathāpi tvacā grāhyayorghaṭagatasparśapṛthaktvayorvyabhicārāt / tatra pṛthaktvasya sparśavyañjakenā vidhinā vyaṅgyatvāt //

na ca samānendriyagrāhyapadena parasparāgrāhakendriyāgrāhyatvaṃ vivakṣitam, evaṃ ca na vyabhicāraḥ ; sparśasya pṛthaktvagrāhakatvagindriyamātragrāhyatvena tadagrāhakāgrāhyatvepi pṛthaktvasya sparśagrāhakacakṣurgrāhyatayā tadagrāhyatvābhāvāditi vācyam / bhinnapuruṣaniṣṭhāpekṣābuddhibhyāṃ janyayorvyaṅgyayoścaikadeśakālayotdvitvayorvyabhicārāt/

---------------------------------------------------------------------------

uktasthaleṣu vyabhicārābhāvetyarthaḥ / hetusatvāyoktaṃ -tvacā grāhyayoriti // satyantāśasatvaṃ tu vyaktam / sādhya 1 satvaṃ vyanakti-- tatreti // avadhineti // ayamasmātpṛthagiti pratītyā pañcamyantanirdiṣyāvadhi 2 padārthenetyarthaḥ / tāvatā kathaṃ na vyabhicāra ityata āha -- sparśasyeti// bhinneti // yatra ghaṭapaṭasthale caitraniṣṭhāpetrābuddhyā maitrāniṣṭhāpetrābuddhyā ca dvitvadvayamupapannaṃ tatra dvitvadvaye ekāvacchedena samānadeśatve sati parasparāgrāhakendriyāgrāhyatvarūpahetoḥ satvāt

dvitvatvāvacchinnadvitvagrāhakendiyasyekatvena nānātvābhāvādityarthaḥ / sādhyasatva neti bhāvenoktaṃ vyaṅgyośceti // uktarūpabuddhibhyāṃ vyaṅgyayoścetyarthaḥ//

---------------------------------------------------------------------------

1. sādhyā - a. 2. śabdā - a.

---------------------------------------------------------------------------

vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 433.

--------------------- ---------- ---------

tvayāpekṣābuddhirvyañjiketyapi svīkārāt //

na ca prati 1 niyatāpratipa 2 ttikatvamapi hetuviśeṣaṇaṃ vivakṣitam, dvitve tu pratiniyatapratipattṛke iti vācyam / avayavivyañjakamātrāvyaṅgyenāvayavabahutvenaikatvavyañjakamātrāvyaṅgyena pṛthaktvadīrghatvādinā ca vyabhicārāt //

nanu paraspara 3 vyabhicārivyañjakāvyaṅgyatvaṃ sādhyam, evaṃ ca na vyabhicāraḥ / avayavyekatvavyañjakayorbahutvapṛthaktvavyañjakābhyāṃ vyabhicārepi ----

---------------------------------------------------------------------------

tadvyañjakatvamasiddhamityata āha -- tvayeti// avayavīti // paṭāvayavagatabahutvasya paṭena sahaikāvacchedena samānadeśatve sati samānendriyarūpahetumatvepi sādhyavatvaṃ netyupapādanāya avayavivyañjakamātravyaṅgyene tyuktam / apekṣābuddhyāpi vyaṅgyatvasvīkārāditi bhāvaḥ -- ekatvetyādi // avadhipadarthenāpi vyaṅgyenetyarthaḥ / hetusatvaṃ tu vyaktamiti sādhyābhāva evopapāditaḥ / 4 tathā caikatvadirghatvayorekatvapṛthaktvayorna vyabhicāra ityarthaḥ //

kathaṃ na vyabhicāra ityata uktasthale sādhyasatvaṃ vyanakti - avayavīti // avayavyekatvayoḥ ye vyañjake tayorityarthaḥ -- vyabhicārepīti // bahutvavyañjakāpekṣābuddheravayavivyañjakatvābhāvāt / tathā pṛthaktvavyañjakāvadherekatvāvyañjakatvāditi bhāvaḥ -- vyabhicāreṇeti //

---------------------------------------------------------------------------

1.sarvatra pratinītetyevāsti -kha. 2.kartakatvamapi - cha-ka. 3.pratinītendriyajanyagrāhyatvaṃ ityadhikaṃ -kha. 4.iyaṃ paṅktirnāsti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 434.

----------------------- ------------ ----------

-- bahutvapṛthaktvavyañjakayoravayavyekatvavyañjakābhyāmavyabhicāreṇa parasparavyabhicārivyañjakāvyaṅgyatvarūpasādhyasya satvāditi 1 maṇāvuktamiti cenna/ tathāpyavayavabahutvagrahavyatirekeṇāvayavigrahavadañjale 'vayavigrahavyatirekeṇāvay i grahavyatirekeṇāvayavabahutvagrahadarśanenānaikāntyāt / bhinnapratiyogivyaṅgyayorbhūtalagatayoḥ samavāyināśajanyayorviralāvayavatayā samādeśāloka ---

---------------------------------------------------------------------------

avavayavyāderagrahe tanniṣṭhabahutvādyagrahāt avayavyādivyañjakālokādyavyabhicāra āvaśyaka iti bhāvaḥ -- maṇāviti /

varṇānityatvāvāde pūrvapakṣe -- añcala iti // vastrāntyabhāga ityarthaḥ / tathā ca parasparavyabhicāravyañjakavyaṅgyatvameva na tu tadabhāvarūpasādhyasatvamiti vyabhicāra ityarthaḥ //

nanu bahutvasya paṭāvayavaikadeśavṛttitvena paṭasya tadadhikavṛttitvāt / bahutvasyāśuvināśitāyā paṭasyādhikakālatvācca / ekāvacchedena samānadeśatve sati samānendiyagrāhyatvarūpahetvabhāvānnānaikāntyamityanyatra vyabhicāramāha -- bhinneti // sādhyābhāvopapādanāya bhinnetyādi / samānadeśatoktyarthaṃ bhūtalagatayoriti / samavāyītyādi / dhvaṃsayorityanvayaḥ / pratiyoginoḥ samādeśatve taddhvaṃsayorapi tathātvāditi bhāvenāha -- viravalāvayave 2 ti // pāṣāṇādivannibiḍadravyatvābhāvena samānadeśe ye ālokaḍale taddhaṃsayorityarthaḥ / nirma 3 lajalāntarasthabhūtalepyālokopalambhāditi bhāvaḥ /

---------------------------------------------------------------------------

1.maṇāvuktamiti nāsti -cha. 2.vatayeti - i. 3.vimala - mu.

---------------------------------------------------------------------------

vanāṃ -prata-vyaṅka-vyantvam) varṇavādaḥ pu - 435.

--------------------- ------- -------

-jalapratiyogikayorālokajaladhvaṃsayorbrāhmaṇatvātyantābhāvatavdyañjakātyantābhāvayo-śca vyabhicārācca / deśaśabdena samavāyivivakṣāyāmapi varṇānāṃ nityadravyatvavādinaṃ 1 māṃ pratyasiddheḥ /

ghaṭagatayorekatvaikapṛktvayorbhinnavyaktivyaṅgyagotvāśrāyatvādau ca vyabhicārācca / jātiḥ sarvagateti pakṣasyeva prāmāṇikatvāt /

---------------------------------------------------------------------------

brāhmaṇatvātyantābhāvatadvyañjakātyantābhāvayoriti // bhinnapratiyogivyaṅgyayorbhūtalagatayorityetadatrāpyanveti / brāhmaṇatvaṃ vyañjakaṃ brāhmaṇamātāpitṛkatvādikam -- deśaśabdeneti // samānadeśatve satīti hetuśarīrapraviṣṭadeśaśabdenetyarthaḥ / tathā ca hetvabhāvānna tatra vyabhicāra iti bhāvaḥ/ nanvekāvacchedena samādeśatve sati samānendriyagrāhyatvābhāvāditi hetvarthostvityata āha -- ghaṭagatayoriti // ekapṛthaktvasyāvadhivyaṅgyatvādekatvasya tadabhāvādbhi nnavyaṅgyatvena sādhyāsatvepyuktahetusatvāditi bhāvaḥ / avadhyanabhivyaṅgyatvenāpi heturviśeṣyata ityata āha -- bhinnetyādi //

nanu kathaṃ gotvāśvatvādau hetusatvam / samādeśatvābhāvādityata āha -- jātiḥ sarvagatetīti // gotvasya deśādivyavahitānekagopiṇḍagatatvapakṣe maghyagatāśvādipiṇḍairasambandhāyogādaśvādāvapi sambandhena tatrāpi vṛtteraṅgīkārasya yuktisiddhatvāt / aśvādau gotvādyanupalambhasya govyaktirūpavyañjakābhāvenopapatteḥ / evamaśvatvādijātirgavādipiṇḍasambandheti jāteḥ sarvagatatvātsamānadeśatvamiti bhāvaḥ //

---------------------------------------------------------------------------

1. māṃ iti nāsti - cha.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 436.

------------------------ ------------ -----------

varṇāḥ parasparavyabhicāripramāpakapramāpyāḥ āśrayeṇa sahaikendriya 1 grāhyatvāt gandharasavadityanena satpratipakṣatā ca /

---------------------------------------------------------------------------

uktaṃ hi tatvanirṇayaṭīkāyaṃ"gotvāśvatvādīnāṃ pratiniyatavyakti 2 vyāpyatvasya parairapi svīkṛtatvāt, gotvādīnāṃ

vyaktisarvagatatvena samānadeśatvaṃ nāstīti cenna / pratyāsatteravarjanīyatvāt / samavāyābhāvasya varṇaṣvapi satvā"dityādi //

nanvitaranirūpaṇānadhīnanirūpaṇatve satītyapi heturviśeṣyate /

pūrvoktavyabhicārasthalāni sarvāṇyapyanyanirūpaṇādhīnanirūpaṇānyeva, ato hetvabhāvānna vyabhicāra iti 3 pūrvapakṣe maṇyuktameva pratipakṣadoṣaṃ cāha -- varṇā iti // parasparavyabhicāriṇaḥ pramāpakāḥ dhvanayastatpramā 4 pyatvena sādhyasiddhiḥ/ āśraye 5 ṇeti // śabdasyekendriyagrāhyatvepi tārkikamate varṇāśraye 6 ṇa gaganena sahaikendriyagrāhyatvādgaganasyātīndriyatvāt āśrayagrāhakendriyāgrāhyatvāditi phalitārthatvānnāsiddhiḥ //

na caivamasiddhivārakatvātsahetyantaṃ vyartham, tadvinākṛtasyaiva vyāpyatvāditi vācyam / asiddhivārakasyāpi

vyabhicāravārakasyeva sārthakyādityuktatvāt / akhaṇḍābhāve 'vaiyarthyā 7 cca / śarīrā 9 janyatvavat //

na ca vdyaṇukādau vyabhicāra iti vācyam / pratyakṣatve satīti hetuviśeṣaṇādityeke / āśrayāgrāhakendriyagrahyatvādityartha ityanye / gandheti / gandhasarayorghrāṇarasanagrāhyatvāttadāśrayasya cakṣurādigrāhyatvādbhinna --

---------------------------------------------------------------------------

1.yāgrā -cha-ka-ga-kha. 2.vyaṅgyatvasya -i. 3.tyataḥ pū -mu-i. 4.ṇatve-a. vyāpyatve-i. 5.yayori -a. 6.yaṇena-ar. 7.thya ca -i-a. 8.raja-a-i.

---------------------------------------------------------------------------

vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 437.

--------------------- ---------- ----------

dravyagrahaṇayogyatāntargatayogyatākatvaṃ mūrtavṛttitvaṃ copādhiśca //

kiṃ caivaṃ sati varṇāḥ parasparaṃ vyabhicāryutpādakotpādyā na, apājakatve sati bhūtaviśeṣaguṇatvāt, jalagatarūparasavadityādyanumānotpādakāniyamopi kiṃ na sādhyate / janyajalagatarūparasādīnāṃ kāraṇaguṇapūrvakatve 1 na tadutpādakānāṃ parasparavyabhicārābhāvāt /

---------------------------------------------------------------------------

-- pramākapramā 2 pyatvācca hetusādhyayoranugamo vyaktaḥ / satpratipakṣatā cetyupalakṣaṇam / nyāyamate varṇānāṃ kramikotpāditvenāvyāpyavṛttitvena ca tulyadeśakālatvābhāvāt / 3 ekāvacchedenetyādihetorasiddhiḥ / kiñca tattadvarṇamātraviṣayakasākṣātkārasambhavādbādhaścetyapi dhyeyam //

ekāvacchedeneti hetāvupādhī 4 cāha -- dravyeti // yatra

ghaṭagataikatvaparimāṇayorekavyañjakavyaṅgyatvaṃ tatra dravyagrahaṇetyādyupādhī sta iti sādhyavyāpakam / sādhanavati pakṣe varṇe dravyagrahaṇetyādyuktopādhī nasta iti sādhanāvyāpakatvaṃ ca vyaktamiti bhāvaḥ //

prāguktahetoranaikāntyokterhetvantaramāha -- apākajatve satīti // guṇatvādityuktau bhinno 5 tpādakotpādye ghaṭādigatasaṅkhyāparimāṇādisāmānyaguṇe vyabhicārādvi - śeṣeti // ātmaguṇeṣu bhinno 6 tpādakotpādyeṣu jñānādiṣvavyabhicārāya bhūteti // pṛthivīgatarūpādiṣvavyabhicārāya satyantam //

dṛṣṭānte tu sādhyānugatiṃ darśayati // janyeti // samavāyi 7 kāraṇasamavāyikāraṇamātrapratyāsannaguṇāsamavāyikāraṇakatvaṃ kāraṇaguṇapūrvakatvaṃ nāma /

---------------------------------------------------------------------------

1.tve tadu- ca-ka. 2.vyāpyatvā-a. 3.itaḥ 'dhyeyaṃ' ityantaṃ nāsti-i. 4.dhī-rā-a. 5.utpādakapadaṃ na -i. 6.utpādakapadaṃ na -i. 7.atra sarvatra dīrgha evāsti - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 438.

----------------------- ------------ ----------

yadi phalabalācchabde 1 utpādakanaiyatyaṃ tarhi tata eva vyañjakanaiyatyamapyasti //

kiñcotpattipakṣe kadambagolakanyāyena lāghavapratyabhijñābhyāmugṛhitena vīcītaraṅganyāyena 2 vā pratipuruṣaṃ pratyuccāraṇaṃ

kṣaṇamātrasthitikavarṇadhārāyāstatprāgabhāvānāṃ taddhvaṃsānāmanyatrādṛṣṭasya pūrvapūrvavarṇe uttarottaravarṇotpādakatvasya, uttarottaravarṇe ca pūrvapūrvavarṇanāśakatvasya, antyopāsantyavarṇayośca sundopasundanyāyenānyonyaṃ, antyopāntyavarṇayośca sundopasundanyāyenānyonyaṃ badhyaghaṭakabhāvasya, antyaśabde tu svotpatticaramakāraṇasyopāntyaśabdasyaiva svanāśacaramakāraṇatvena svotpatyavyavahitottarakṣaṇavṛttidhvaṃsapratiyogitvarūpabauddhāṅgīkṛkṣaṇakatvasya 3 ca kalpa 4 namityatigauravam //

---------------------------------------------------------------------------
tathā ca jalasamavāyikāraṇagatarūparasādīnāṃ parasparavyabhicāre kārye 5 kule

rūpādayo na syuriti parasparavyabhicāryutpādyatvā 6 bhāvostīti bhāvaḥ // phaleti // ekavarṇotpādakena 7

tanmātrotpādakatvarūpaphalabalādityarthaḥ / tata eveti // ekavarṇopalambharūpaphalabalādevetyarthaḥ //

vipakṣe kalpanāgauravācca varṇānāṃ nityatvamupetya pratiniyatavyañjakavyaṅgyatvamupeyamiti bhāvena kalpanāgauravāditi pūrvoktaṃ vyanakti // kiñcetyādinātigauravamityantena //

---------------------------------------------------------------------------

1.tadu-ga. 2.'vā' iti nāsti-mu. 3.tvaṃ ca -kha. 4.lpyaṃ-khar. 5.yajalarūpādayo -i. 6.tvānnāstīti bhāvaḥ -i. 7.ke ta -a.

---------------------------------------------------------------------------

vanāṃ-prata-vyaṅka-vyantvam) varṇavādaḥ pu - 439.

--------------------- ---------- -------

na cedaṃ gauravaṃ phavamukham / phalasyādyāpyasiddheḥ / varṇasthale dhvanistu tyayāpi svīkārya eva / dūrasthasya dhvanimātraṃ mayā śrutaṃ na tu varṇa ityanubhavāt / śabdatvaṃ sajātīyavyañjakavyaṅgyavṛttibahirindriyavyavasthāpakavṛttijātitvāt rūpatvavadityanumānācca /

---------------------------------------------------------------------------

lāghaveti // daśasu dikṣu daśavidhaśabdotpatyaṅgīkārādapyekaikasyaiva gakārādeḥ daśadiksaṃbandhinaḥ kalpanasyaiva laghutvāllāghavayuktyā prācyapratīcyayorekatvapratyabhijñayā cānugṛhītenetyarthaḥ / ṣaṣṭhyantānāṃ kalpanamityanenānvayaḥ / phalamukhamiti // varṇotpattilakṣaṇaphalameva mukhamupasthitijanakaṃ yasya tatphalamukhaṃ tenetyarthaḥ / asiddheriti // yena gauravaṃ na doṣāyeti syāditi bhāvaḥ //

nanu varṇanityatvapakṣe vyañjakadhvani varṇabhinnaḥ kalpanīyaḥ,tasyotpattisthānātkarṇadeśaparyantaṃ śabdāntarotpādakatva 1 māśutaravināśitvamityādikalpanīyamityata āha // varṇasthala iti //"dūrādvarṇā 2 grahaṇepi // dhvanigrahaṇādi"ti ṭīkoktamāha // dūrasthasyeti / ṭīkokterupalakṣaṇatvaṃ matvā dhvanisatvenumānaṃ cāha // śabdatvamiti //

3 yadvā vāyuviśeṣāsaṃyoga eva varṇavyañjaka iti pakṣaṃ nirasitumāha // śabdatvaṃ

iti // sajātīyaṃ yatra 4 vyañjakadhvanilakṣaṇameva tavdyaṅgyavṛttītyarthaḥ / jātitvamātrasya ghaṭatvādau vyabhicārādindriyetyādi / tāvanmātrasya jñānecchātvavādāvapi satvādbahirityuktam / prameyatvādāvavyabhicārāya jātitvāditi // na ca dhvanitye vyabhicāraḥ / tāratvādinā sāṃkaryeṇa tasyājātitvādityāhuḥ / varṇānāmevendriyavyavasthāpakatvaṃ na dhvanerityanye //

---------------------------------------------------------------------------

1.daśakatvamityadhikam-ir. 2.ṇagraha- mu-a. 3.yadvetyādi nāsti - i. 4.yavdyañjaka -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 440.

----------------------- ------------ ---------

dṛṣṭaṃ hi ghaṭarūpakuṅkumagandhāderālokarūpaghṛtagandhādivyaṅgyatvam //

na ca pūrvapūrvavarṇasyottarottaravarṇavyañjakatvena vā varṇasyaiva dhvanivyañjakatvena vārthāntaramiti vācyam / ādāveva śrotrotpannaṃ varṇaṃ prati 1 pūrvavarṇābhāvāt / 2 bheryādidhvanisthale varṇānanubhavācca //

tasmāvdyañjakānāṃ pratiniyatvānna sarvadoṣalabdhiprasaṅgaḥ taduktaṃ bhagavatpādaiḥ"ata ākāśaguṇe śabde vyajyamānāṃ varṇo 3 daya"

iti //

4 varṇānāṃ pratiniyatavyañjakavyaṅgyatvam // 27 //

---------------------------------------------------------------------------

rūpādairālokādivyaṅgyatvātsādhyavaikalyamāśaṅkya rūpatvādau sādhyānugatiṃ 5 vyanakti dṛṣṭaṃ hīti // śaṅkitadvayamapi nirāha // ādāveveti // bheryādīti ca // taduktamiti // pratiniyatavyañjakavyaṅgyatvaṃ varṇānāmityetattatvānirṇayā uktamityarthaḥ // ata iti // pratyabhijñābalādityarthaḥ / ādipadena varṇadharmagrahaḥ//

varṇānāṃ pratiniyatavyañjakavyaṅgyatvam // 27 //

---------------------------------------------------------------------------

1.pūrvapūrvetyasti-ca. 2.itaḥ 'taduktaṃ' iti paryantaṃ nāsti-rār. 3.ṇā iti -cha-ka-rā. 4.atra bhaṅgavibhāgo na dṛśyate -cha-rā. varṇānāmiti nāsti-kha. 5.maṃ vya - i.

---------------------------------------------------------------------------

varṇānāṃ nityatvepi kramopapādanam varṇavādaḥ pu - 441.

------------------------------ ------- ---------

na ca nityatve kālādikṛtakramābhāvāduccāraṇakramasya ca mauniślokādāvabhāvādabhivyaktikramasya ca 1 lipyādidarśanajanitasamūhālambanastamṛtiviṣayavarṇedhvabhāvāt kramahīnavarṇamātrasya ca rājājāretyādau bhinnārthabodhakatvāyogāt ghasamānakālīnaprāgabhāvapratiyogitvaṃ ṭasya ṭasamānakālīdhvaṃsapratiyogitvaṃ 2 ca ghasya kramo vācya iti varṇanityatve kramānubhavo bādhaka iti vācyam / yatra mauniślokādau varṇotpattireva na yatra ca ghaṭeti vaktavye viparīta evotpattikramaḥ tatra tvaduktasyāpi kramasyābhāvāt /

---------------------------------------------------------------------------

tārkikakadeśamataṃ varṇotpattisādhanamāśaṅkya nirāha / na cetyādinā // yadyapīdaṃ maṇāveva"yattu śrotrānuvidhānātpadaṃ śruṇomītyabādhitānuvyavasāyā"dityādināśaṅkya nirastam / tathāpi doṣāntaravivakṣayā śiṣyavyutpādanāya ca punaratropanyāsa ityadoṣaḥ / nityatve vibhutve ca varṇānāmiti yojyam / pratipadāditithyādināmiva kālakṛtapaurvāparyasya, mālābhūtabalā 3 kānāmiva deśakṛtapaurvāparyasya cābhāvādityarthaḥ / samūhānambaneti // tatrāpi ghaṭādyarthadīdarśanena ghaṭādyānupūrvyā vācyatvāditi bhāvaḥ //

māstu kramaḥ varṇānāmevāstu padatvamityata āha // kramahīneti // abhivyaktikrama eva varṇānāṃ pade krama iti bhāvena tatroktadoṣaṃ pratibandyā parijihīrṣuḥ paroktakramadaṣaṃ tāvadāha // yatreti // utpattireva neti // varṇānāmuccāraṇajanyatvāttatra ca tadabhāvāditi bhāvaḥ /

---------------------------------------------------------------------------

1.lipyādikramasyetyapyasti - kha. 2.ca iti nāsti-cha-rā. 'vā' ityasti -ga-kha. 3.hakā -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 442.

------------------------ ---------- ---------

dṛśyate ca ṭaghetyukteḥ prāmādikatvaṃ jānato vyutpannasyārthadhīḥ //

yadi kālāntarīyotpattikramānusandhānāttatrārthadhīstarhi samūhālambana 1 smṛtisthale 'pi kālāntarīyābhivyaktikramānusandhānādarthadhīriti samam //

na caivaṃ padādibhāvasyābhivyaktighaṭitatve idamekaṃ padamityādipratītiḥ śrāvaṇī na syāt / padādyupādherabhivyakteraśrāvaṇatvāditi vācyam / manasopanītasyābhivyaktikramasya śrāvaṇatvopapatteḥ //

---------------------------------------------------------------------------

tathāca tatra prāgabhāvādipratiyogitvamaprāmāṇikamiti 2 kramaḥ / viparītakramasthale tu vyaktam //

nanu viparītakramasthale ghaṭānupūrvyeva nāsti kathamavyāptirityastatra ghaṭārthabodharūpakāryabalena ghaṭānupūrvastīti vācyamiti

bhāvenāha // dṛśyate ceti // iti samamiti // tathā ca ghaṭākārābhivyaktisamānakālīnaprāgabhāvapratiyogyabhivyaktitvaṃ ṭasya ṭākārābhivyaktasamānakālīnadhvaṃsapratiyogyabhivyakti 3 katvaṃ ghakārasyetyādirūpeṇa ghaṭādyānupūrvī sambhavatyeva //

na ca samūhālambanasthale ghaṭādyarthadhīdarśanena tatra ghaṭādyānupūrvyāmavyāptiriti vācyam / tatrāpi smṛtakālāntaryo 4 ktarūpānupūrvyā evārthadhījanakatvenādoṣatvāditi bhāvaḥ //

abhivyakterityupalakṣaṇam / kālasyetyapi 5 jñeyam / manaseti //

---------------------------------------------------------------------------

1.smṛtipadaṃ na -ka. 2.na ityadhikaṃ-i. 3.mivakramaḥ - a. 3.pūrva ityadhikaṃ-i. 4.rokti-i. 5.dhye-i.

---------------------------------------------------------------------------

vanāṃ-nitvepi-krapā-danaṃ) varṇavādaḥ pu - 443.

----------------------- -------- --------

tasmādvarṇānāṃ nityatvena tadanityatvarūpasya bādhakasyābhāvānnitya eva vedaḥ //

abhyupetya cedamu 1 ditaṃ varṇānanityatvaṃ vedanityatvabādhakamiti / vastutastu varṇānāmanityatvepi niyatānupūrvīkatvarūpasya nityatvasya na hāniḥ / 2 varṇānityatvoktistu vastusthiti pradarśanārthā / uktaṃ hi sudhāyāṃ,"vastutatvavicārakaṃ prati 3 varṇānāṃ kūṭasthanityatvamupapādita"miti //

varṇānāṃ nityatvam 4 // 28 //

---------------------------------------------------------------------------

pararītyā dhyeyam / abhirvyakterjñānatvena tasya paramate mānasatvāt / kālasyacānumānikatvāt / siddhānte tu sākṣiṇeti dhyeyam / jñānasāmānyasāmagrīmādāyānupanītopi kālo bhāsata iti kaiścidaṅgīkārāktālo nokta ityāhuḥ //

"nanu tathāpi varṇasamudāyarūpasya vedasya na nityatvamityā"dinoktacodyanirāsamupasaṃharati // tasmāditi // uktaṃ hīti //"pratyakṣaḥ kasyaciddharma"ityetatpadyavyākhyāvasāne varṇanityatvasya vedanityatvānupayoga muktvā tarhi tatvanirṇayavarṇanityatvaṃ kimartha 5 mityataḥ tatkathanasya kṛtyamuktaṃ sudhāyāmityarthaḥ //

varṇānāṃ nityatvepi kramopapādanam // 28 //

varṇanityatvādaḥ 6

---------------------------------------------------------------------------

1.muktaṃ -ga. 2.varṇetyādigranthaḥ nāsti-ka. 3.tu ityadhikaṃ-ga. 4.tvepi kramopapādanaṃ -ca-mu. 5.mukta mityadhikam -mu. 6.samāpta ityadhikaṃ - mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 444.

----------------------- ----------- ----------

yaccocye / ākāśātmakaśrotreṇā varṇāḥ samavāyena sambandhena gṛhyanta iti tanna / varṇānāṃ nityavibhudravyatvātsamavāye mānābhāvācca //

1 nanu yadyapi samavāye pratyakṣaṃ na pramāṇam /

---------------------------------------------------------------------------

na"nvākāśaguṇe śabde vyajyamānā varṇādaya"iti dhvanere vākāśagaṇutvoktirayuktā / varṇānāmapyākāśaguṇatvāt / anyathā śrotreṇa saha sambandhāyogena varṇagrahaṇānupapatteḥ / ākāśaguṇatvetvākāśātmakaśrotreṇa tadgu 2 ṇasya varṇasya samavāyena grahaṇopapatterityataḥ saṃyogasamabandhenaiva tadgraha iti bhāvena"samavāyābhyupagamācceti"sūtradūṣitaṃ samavāyaṃ nirasitumāha // yacceti // nityavibhudravyatvāditi // anya 3 thānuvidhānābhāvādinā ghaṭāderiva

dravyatvasya pūrvoktadiśā nityatvasya. kāśyāṃ śruta eva gakārotrāpi śrūyata iti pratyabhijñānāttāvatī vāgiti śrutervibhutvasya, ca siddherguṇatve mānābhāvāccetyarthaḥ//

na ca śabdo guṇaḥ sāmānyavatve satyasmadādibāhye 4 ndiyagrāhyatvādrūpavadityanumānaṃ guṇatve mānamiti vācyam / dhvaniśabdena

siddhasādhanatvāt / varṇātmaka ityuktāvapi hetoraprayojakatvāt / ghaṭādīnāmekendriyā 5 grāhyatvepyātmanastathātvavaddravyasyaiva sato bāhyekendriyagrāhyatvepi virodhābhāvāt / niravayavadravyatve bāhyendriyagrāhyatva 6 virodha iti cet / niravayadravyatvasyātmana indriyagrāhyatvavat bāhyendriyagrāhyatvepa bādhakābhāvena vyātpiniścayāditi sudhāyāmeva vyaktatvāditi bhāvaḥ / yadyapītyasya tathāpīti vakṣyamāṇenānvayo dhyeyaḥ//

---------------------------------------------------------------------------

1.'nanu' iti nāsti - cha-mu-rā. 2.dgrahaṇa- i. 3.nyānuvi -mu. 4.hyekendri - mu-i. 5.yagrā -a. 6.tvaṃ vi - i.

---------------------------------------------------------------------------

samāvāye pramāṇabhaṅgaḥ) samavāyavādaḥ pu - 445.

--------------------- ----------- -------

imau saṃyuktāvityādivadīmau samavetāviti vānayoḥ samavāya iti vā ananubhāvāt / samavāyaṃ jānāmītyananuvyavasāyācca / rūpī ghaṭa ityādeścābhāvavadbhūtalamityādivadupapatteḥ //

etenāyaṃ tantupasambandhapratyayaśyākṣuṣaḥ cakṣuranvayavyatirekānuvidhāyitvāt ghaṭapratyayavaditi samavāya 2 pratyakṣatvasādhanamapyapāstam / upādanopādeyābhedavāde āśrayāsiddheḥ/

---------------------------------------------------------------------------

samavāyavāde pūrvapakṣe maṇyuktadiśā nirāha // imāviti // ananubhavo 'siddha ityata āha // samavāyaṃ jānāmīti //

yadvā samavāyo hi viśeṣaṇatvena vā viśeṣyatvena vā ayaṃ ghaṭaitivadasamavāya iti 3 samavāyatvarūpasvarūpeṇa vā saṃsargavidhayā vā bhāseta / tatrādyaṃ 4 āha // imāviti // dvitīya 5 āha // anayoriti // tṛtīya 6 āha // samavavāyamiti // tathā ca samavāyatvena samavāya 7 pratyakṣamasiddhamiti bhāvaḥ /

caturtha 8 āha// rūpīti // saṃsargavidhayaiva pratīyamānasambandhasyābhāvabhūtalasambandhavat samavāyabhinnasambandhatvenāpyupapatyā samavāyatvāsiddherityarthaḥ / jñāna 10 miṣṭamityādipratyaya ādipadārthaḥ / sambandhapratyaya iti // tantuṣu paṭa iti saṃsargavidhayā tantupaṭasambandhaviṣayakaḥ pratyaya ityarthaḥ / viśeṣaṇatvādinā tatpratyayasyāsiddheruktatvādvakṣyamāṇārthāntarānavakāśācca / sva 11 rītyāha / upādāneti// pararītyāha -- tadbhedeti //

---------------------------------------------------------------------------

1.saṃyoga itivadanayoḥ -ga. 2.yasya -ga-kha. 3.'ayaṃ' ityādi nāsti -i. 4.dyamā-a. 5.yamā-a. 6.yamā-a. 7.yaḥ pratyakṣasiddha iti bhāvaḥ ityasti-ir. 8.thamā-a. 9.ṣayatayaiva-i. 10.tami-mu. naniṣṭha-i. 11.matari -mu- i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 446.

------------------------ ------------ ---------

tadbhedavādepi ghaṭābhāvabhūtalayorivehāpi svarūpasambandhasya cākṣuṣatvenārthāntarāt // etena rūpī ghaṭa iti dhīrviśeṣaṇaviśeṣyasaṃbandhaviṣayā viśiṣṭadhītvāt daṇḍīti dhīvat ; iha tantuṣu paṭa ityādirihapratyayaḥ ādhārādheyasambandhanimittakaḥ abādhitehapratyayatvāt / iha 1 kuṇḍe badaramiti dhīvat ; jātyādigocaro viśiṣṭavyavahāraḥ sambandhaniyataḥ bhāvamātraviṣayābādhitaviśiṣṭavyavahāratvāt saghaṭaṃ bhūtalamitivyavahāravat ;

---------------------------------------------------------------------------

samavāyasādhakaprācīnānumānānyāśaṅkya maṇyuktadoṣoktyā nirāha // etenetyādinā // bhūtale 'bhāvapratyavadanyathopapattikathanenetyarthaḥ / apāstamityanvayaḥ / bhrame vyabhicāranirāsāyābādhiteti hetuviśeṣaṇoktiḥ / jātyādīti // brāhyaṇoyaṃ, śuklaḥ paṭaḥ ; calati gauḥ, viśiṣṭaḥ paramāṇurityādijātiguṇakriyāviśeṣaṣṭavyavahāra ityarthaḥ / sambandhaniyata iti // svaviṣayasambandhavyāpta ityarthaḥ / tena śrotrādisaṃbandhanaiyatyena nārthāntaram / jātirityādyaviśiṣṭavyavahāre avyabhicārāya viśiṣṭeti hetuviśeṣaṇam / idaṃ rūpyamityādibādhitasambandakaviśiṣṭavyavahāre 'vyabhicārāyābādhiteti /

abhāvavadbhūtalamityādibhāvābhāvagocaratādṛśavyavahāre 'vyabhicārāya bhāvamātreti // saghaṭamiti // saṃyogastatra sambandha iti

bhāvaḥ //

---------------------------------------------------------------------------

1.tu ityadhikam - ga.

---------------------------------------------------------------------------

saye-prama-bhaṅgaḥ) samavāyavādaḥ pu - 447.

-------------- ----------- ----------

ete tantavaḥ etatpaṭacasaṃbaddhāḥ etadāśrayatvāt bhūtalavat ; bhūtalarūpādayo bhūtalasambaddhāḥ bhūtalaviśeṣaṇatvāt ghaṭavadityādyanumānama 1 pāstam / 2 ayaṃ saṃyogaḥ etadanyasaṃyotvarahitasambandhānyaḥ meyatvādi 3 tyādi tu svavyāhatam /

---------------------------------------------------------------------------

bhūtalavaditi // saṃyogasambandhena paṭāśrayabhūtalavadityarthaḥ pakṣe 4 saṃyogasya bādhātsamavāya eva sidhyatīti bhāvaḥ / rūpavadbhūtalamiti pratītimanurudhyāha // bhūtalaviśeṣaṇatvāditi //

yadvā bhūtaliviśeṣaṇatvādityasya bhūtalāśritatvādityarthaḥ ata eva ghaṭavadityuktiḥ / anyathā ghaṭavadbhūtalamiti pratīyamānaghaṭavaditi vyākhyeyam //

svarūpasambandhenārthāntarāditi // na ca svarūpāṇāmanekatvena gauravāpatteḥ īśvarānumāne kartekatvavallāghavādekaḥ samavāya eva sidhyatīti vācyam / tathātve abhāvavadbhūtalaṃ jñāto ghaṭaḥ iṣṭo ghaṭa ityādāvapi tādṛśasaṃbandhāṅgīkārāpatteḥ / tatra tādṛśasambandhasya bādhātsvarūpāṇāmanekatvepi kḷptatvena gauravasyādoṣatvāt / svarūpasambandhenaiva viśiṣṭapratyayādyupapatternaikasambandhakalpaneti cet / samaṃ prakṛtepi / vivariṣyate caitadagre nāpi guṇakriyetyādimaṇyuktānumānānta 5 rakhaṇḍanaprastāva iti bhāvaḥ / pakṣabhūtasaṃyogaparāmarśaḥ / etadanyo yaḥ saṃyogaḥ 6 etadanyasaṃyogaḥ stambha---

---------------------------------------------------------------------------

1.api ityadhikam-ka. 2.bhagavateti nāsti -ca-ga-kha. 3.ghaṭavat ityadhikam -kha. 4.ca iti nāsti -i. 5.antarapadaṃ nāsti-i. 6.etadanyasaṃyoga iti nāsti-mu-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 448.

------------------------ ------------ ---------

rūpādirindriyasaṃbaddhaḥ pratyakṣatvāt ghaṭavadityatra tu abhāvādāviva saṃyuktaviśeṣaṇatādirūpasambandhenārthāntaram //

---------------------------------------------------------------------------

--kumbhā 1 disaṃyogastasya bhāvaḥ etadanyasaṃyogatvam / tadrahito yaḥ sambandhaḥ pakṣīkṛtasaṃyogastadanyaḥ kaścitsambandhaśca bhavati / tathā ca pakṣe pakṣīkṛtasaṃyogānyatvasya bādhāt apūrvasambandhāntarādanyatvamādāya 2 sādhyaparyavasānamiti samavāyasiddhiḥ / dṛṣṭānte ca ghaṭādau pakṣabhūtasaṃyogarūpasaṃmbandhānyatvena sādhyānugamo bodhya ityādi tu viśiṣṭavyatirekya 3 numānamityarthaḥ // svavyāhatamiti // adyā 4 pi samavāyarūpasambandhāntarasyāsiddhyā tadādāya sādhyaparyavasāne bādhātsvānyatvenaiva sādhyaparyavasānaṃ vācyam / tavdyāhatamityarthaḥ //

yadvā evameva saṃyogasamavāyaviśeṣāvapi pakṣīkṛtya etadanyasaṃyogasamavāyitvarahita 5 sambandhānyaḥ meyatvādghaṭavat, ayaṃ ghaṭaḥ etadanyaghaṭatvarahitaghaṭānyaḥ meyatvātpaṭavadityādiprayogasyāpi saṃbhavena saṃyogasamavāyānyasambandhaḥ apūrvaghaṭādiśca sidhyediti svavyāhatamityarthaḥ //

anye tvityādinā maṇyuktamevāśaṅkya nirāha // rūpādiriti // kriyājātyādirādiśabdārthaḥ / pratyakṣatvātpratyakṣaviṣayatvādityartha) / atra saṃyogabādhe indriyasambandhaghaṭakatayā samavāyasiddhe 6 riti bhāvaḥ / abhāvādāviti // yathā abhāvavadbhūtalamiti gṛhyamāṇe ghaṭābhāvādiḥ cakṣuḥ saṃyuktabhūtalaviśeṣaṇatayā tvanmate gṛhyate yathā ca ghaṭādau rūpādisamavāyaḥ cakṣuḥsaṃyuktaghaṭādiviśeṣaṇa 7 tayā gṛhyate 8 abhāvasamavāyābhyāṃ cakṣuḥ 9 samavāyāderabhāvāt / evameva rūpādirapyastu / tathā ca samavāyāsiddhyārthāntaramityarthaḥ //

---------------------------------------------------------------------------

1.bhayoḥ saṃ-mu-i. 2.saṃsādhya-a. 3.kānu-i. 4.ādyepi-i. 4.taḥ sa -i. 6.ddhiri-a. 7.ṣatayā-i. 8.tvanmata ityadhikaṃ-mu-i. 9.ṣaḥ saṃyogā -a.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 449.
--------------- ------------ ----------

tathāpi maṇyuktaṃ guṇyādinā saha guṇakriyājātiviśiṣṭayathārthabuddhyaḥ sambandhabhinnasambandhaviṣayāḥ nirvi 1 kalpakabhāvamātraviṣayakaviśiṣṭabuddhitvāt itaranirūpaṇānirūpyaviśiṣṭabuddhitvādvā daṇḍītibuddhivadityanumāna 2 miti / tanna / kāle ghaṭarūpamityādipratītau vyabhicārāt /

---------------------------------------------------------------------------

navyāstvityādinoktamāha-- tathāpi maṇyuktamiti // guṇyādineti // kriyāvadā 3 dirādipadārthaḥ / bhramabuddhiṣu bādhavāraṇāya yathārtheti // āropitasambandhaviṣayatvenārthāntaravāraṇāya vā yathārthetyuktiḥ / guṇaguṇyādisamūhālambane bādhanirāsāya -- viśiṣṭeti // viśeṣaṇa 4 tvāvagāhītyarthaḥ / svarūpasambandhenārthāntaravāraṇāya sādhye sambandhibhinnetyuktiḥ / ādye hetau nirvikalpakādāvavyabhicārāya viśiṣṭeti viśeṣaṇam / abhāvavadbhūtalamiti buddhāvavyabhicārāyā bhāvamātraviṣayaketi // jñāto ghaṭa ityādibuddhāvavyabhicārāya nirvikalpaketi bhāvaviśeṣaṇam / itareti // itaranirūpaṇenānirūpyaḥ 5 viśeṣyaviśeṣaṇaviṣayakabuddhitvādityarthaḥ / abhāvavadbhūtalaṃ jñāto ghaṭa ityādibuddhāvavyabhicārāya itaranirūpaṇānirūpyeti / nirūpaṇaṃ nāma jñānamabhilapanaṃ vā // ityādīti // idānīmākāśaḥ vīṇāyāṃ śabda ityādipratītirādipadārthaḥ / vyabhicārāditi // dvayorapi hetvoriti bhāvaḥ //

---------------------------------------------------------------------------

1.ṣayakabu-ga. 2.naṃ mānamiti ityasti -ca-ka-ga-rā. 3.ādipadaṃ na -mu. 4.ṣatvā-i. 5.pyaviśe-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 450.

------------------------ ------------ -----------

tvanmate ghaṭagatasya rūpasya kālena saha sambandhibhinnasambandhābhāvāt //

taduktaṃ bhagavatā sūtrakṛtā /"samavāyābhyupagamācca sāmyādanavasthiteḥ" /riti /

---------------------------------------------------------------------------

uktapratītau sādhyābhāvaṃ vyanakti-- tvanmata iti // svamate kālena saha sarvasya

vastumātrasya saṃyoge bādhakābhāvāt tvanmata ityuktiḥ / saṃyogasya sambandhinā bhinnābhinnatvena bhinnatvasyāpi satvāt //

nanu buddhitvādityasya pratyakṣatvādityartha iti cet tathāpi tādṛśopanātapratyakṣabuddhau vyabhicārāt //

na ca laukikapratyakṣabuddhitvāditi tadartha iti vācyam / surabhicandanamityādyalaukikaviśiṣṭabuddhau bhāgasiddheḥ / tadanyaviśiṣṭabuddhipakṣīkāre cārthāntaratā / viśiṣṭabuddhimātrasyāva tādṛśasambandhaviṣayakatve vivādāt / evaṃ sati nirviṣayaketi viśeṣaṇavaiyarthyāpatteśca / jñāto ghaṭa ityādibuddhāvupanītajñānādiviśiṣṭabuddheralaukikatvādeva vyabhicārāprasakteḥ //

na ca jñānasatvavelāyāmātmā jñāna iti vartamānaviśiṣṭā 1 tmabuddhau doṣavaśātsamavāyasambandhābhā 2 nena viṣayaviṣayibhāvamātrabhānaṃ tatrāvyabhicārāya nirviṣayaketyuktiriti vācyam / evamapi rūpaṃ samavetamityādi samavāyaviśiṣṭabuddhau tvanmate vyabhicārāparihārāt //

na ca samavāyāsiddhidaśāyāṃ tatpratisā 3 dhanaṃ neti vācyam / āpātataḥ pratīteḥ sambandhe vyabhicāraṃ paśyato vyāptigrahavaimukhyena tadgrahasaṃbhavāditi vakṣyamāṇadoṣāt / vastugatyā vyabhicārajanyānumiterbhramatvāvaśyaṃbhāvācca / viṣayābādhasyādyāpyasiddhyā viṣayābādhāt pramātvamityasyāpyayogācceti bhāvaḥ // taduktamiti //

---------------------------------------------------------------------------

1.ātmapadaṃ na - mu - i. 2.vena - a. 3.saṃdhā - mu. / 2-2-13. bra.sū.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 451.

--------------- ----------- --------

hetoḥ pakṣasapakṣayoriva kāle ghaṭarūpamitipratītirūpavivakṣepi satvasāmyātsādhyenaiva sambandha iti vyavasthityabhāvā 1 dityarthaḥ //

kiñca samavāyasiddhyanantaramapi samavāyetarasambandhibhinnasambandhaviṣayā ityapi susādham, evaṃ tatsiddhyanantaraṃ tadubhayetarasambandhibhinnasambandhaviṣayā ityapi susādham 2, evaṃ tatsiddhyanantaraṃ tantritayetarasambandhibhinnasambandhaviṣayā ityapi susādhamiti sambandhānanyaprasaṅgaḥ //

etadapyukta"manavasthiteri"ti 1 sādhye sambandhibhinnetivatsambandhisamavāyābhinnetyapi viśeṣṭuṃ śakyatvasāmyātsambandhānantyaprasaṅgādityarthaḥ //

---------------------------------------------------------------------------

samavāyasādhakahetoranekāntyamitye 3 tat samayapāde vaiśeṣikādhikaraṇe uktamityarthaḥ//

nanu kathameṣorthaḥ sūtrākṣarāllabdha ityataḥ pūrvabhāgasya samavāyābhyupagamācca vaiśiṣikamatamasamañjasamitivyaktamityupetya sudhādyanuktamuttarāṃśasyārthāntaraṃ svayaṃ vyanakti-- hetoriti // sūtrasya viśvatomukhatvānnānekārthatvaṃ doṣaḥ, pratyuta guṇa eveti bhāvaḥ / buddhipadaṃ laukikapratyakṣaparamato na doṣa ityato doṣāntaraṃ tarkaparāhatimanumānasyāha -- kiñceti // samavāyasiddhyasidbhibhyāṃ tarkaparāhatepahatiriti tvāpātata ityādi granthena nirasiṣyata iti bhāvaḥ / samavāyetareti // sambandhaviśeṣaṇam /

---------------------------------------------------------------------------

1.vaprasaṅgādi - ka-ga. 2.'tataḥ' iti sambandhānantye' tyevāsti. punaḥ evamityādi nāsti -ca-ka-rā. āditaḥ evamityādyapi nāsti-ga. 3.vasama-a.

---------------------------------------------------------------------------

nyāyadīpuyatatarkatāṇḍavam (pra.paricchedaḥ pu - 452.

------------------------ ------------ ----------

api ca tvadabhimate paṭastantusamaveta iti viśiṣṭajñāne vyabhicāraḥ / 1 tantupaṭayoriva samavāyisamavāyayorapi sambandhāntaraṅgīkāre tvanavasthā / na ca samavāyasya siddhau vyabhicāraḥ kiṃ kariṣyati asiddhau 2 kvānaikāntyamiti vācyam / āpātataḥ pratīte sambandhe vyabhicāraṃ paśyataḥ vyāptigrahe vaimukhyena tadgrahāsambhavāt / anyathā tava 3 nirvikalpakasādhyake 4 viśiṣṭapratyayatvāditi hetau viśiṣṭapadaṃ vyarthaṃ syāt 5 /

---------------------------------------------------------------------------

samavāyānantyeti // dvitvasamavāyāsiddhyanantaramapi tadbhinnetyapi suvacatvāditi bhāvaḥ //

sudhoktaṃ vyabhicāramevāha -- api ceti // tantusamavāyaviśeṣaṇa

kapaṭaviśeṣyakajñāna ityarthaḥ / sudhoktaṃ eva śaṅkottara āha -- na cetyādinā // samavāyasyānyanirūpaṇanirūpyatvāddhetāvanyanirūpaṇānirūpyetyuktatvāt na vyabhicāra iti cet / 6 ādyahetvabhiprāyeṇaiva 7 tadgrantapravṛtteḥ / ata eva sudhoktavyabhicārasya paścāduktiḥ / vyarthamiti // jātyādiviśiṣṭapratyayo viśeṣaṇajñānajanyaḥ viśiṣṭapratyayatvādityatra viśiṣṭapadasya nirvikalpake vyabhicāravāraṇārthatvāt / tatrāpi virvikalpakasya siddhau vyabhicāraḥ kiṃ kariṣyati, asiddhau tu kvānaikānyamiti suvacatvāditi bhāvaḥ / prathamapakṣavaditi / kāle ghaṭarūpamiti pratītirūpetipadasthāne paṭastantusamaveta iti viśiṣṭajñānarūpeti bodhyam /

---------------------------------------------------------------------------

1.anantaraṃ nacetyādyevāsti-ga. 2.'tu' ityadhikam-ka-ga. 3.vāpi-ca-ka-ga. 4.dhake-ca-ka-ga-rā. 5.etadapyuktamanavasthiteriti arthastu prathamapakṣatvadraṣṭavyaḥ kiñca-ca-ga-rā. 6.na/ ityadhikam-mu. 7.tat-i.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 453.

---------------- ------------ -----------

kiñcābhāvavadbhūtalamityabhāviśiṣṭabuddhivat jñāto ghaṭa iṣṭo ghaṭa iti saviṣayakajñānādiviśiṣṭabuddhivacca guṇādiviśiṣṭabuddherapi svarūpasambandhenaivopapatyā aprayojakatvam //

anyathā hi jñānecchādveṣakṛtīnāṃ svaviṣayaiḥ saha viśiṣṭasatyabuddhayaḥ, ---

---------------------------------------------------------------------------

sudhāyāṃ tu anavasthiteriti sūtra 1 masminpakṣe kathaṃ ittham / yadi vyabhicāraparihārāya samavāyasyāpi samavāyāntaramupeyate tadānavasthiti"riti yojitam //

hetudvayasyāpyaprayojakatvaṃ kramāddṛṣṭāntoktipūrvakamāha -- kiñceti // guṇādiviśiṣṭabuddherapītyāpipada 2 sya bhāvamātraviṣayakatvepi itaranirūpaṇānirūpyaviśiṣṭabuddhitvepītyarthaḥ / anukūlatarkāderabhāvāditi bhāvaḥ//

anukūlatarkāderabhāvepyabhāvādi 3 viśiṣṭabuddhivyāvartakaviśeṣaṇāyuktahetumātreṇoktarūpasādhyasādhanaṃ cettarhi

guṇādiviśiṣṭabuddhivyāvartakaviśeṣaṇayuktahetumātreṇāpyabhāvāduktarūpasādhyasiddhyāpātena guṇādiviśiṣṭabuddhau svarūpasambandhonyatrābhāvādiviśiṣṭabuddhāvatiriktasambandha iti syādityāha -- anyatheti // abhāvādiviśiṣṭabuddhivyāvartakaviśeṣaṇayuktahetumātreṇoktarūpasādhyasiddhāvityarthaḥ / vaiparītyaṃ syādityanvayaḥ / vaiparītyaṃ vyanakti -- jñāneti // jñāto ghaṭaḥ, dṛṣṭo ghaṭaḥ, dviṣṭaḥ, kṛta, iti jñānādiviśeṣaṇakaghaṭaviśeṣyakayathārthabuddhaya ityarthaḥ / āropitasambandhaviṣayakatvenārthāntaravāraṇāya satyetyuktiḥ //

abhāvaviśiṣṭabuddhī 4 nāmaviśiṣṭabuddhisādhāraṇyenāpi pakṣanirdeśamāha -- asaṃyukteti //

---------------------------------------------------------------------------

1.asminpakṣe iti nāsti - i. 2.dabhā-mu. dasvabhā-a. 3.'bhāvaḥ' ityārabhya etatparyantaṃ nāsti -i. 4.abhāvaviśiṣṭabuddhināmaviśiṣṭabuddhisādhāra ityasti-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 454.

----------------------- ---------- ----------

asaṃyuktayutasiddhānāṃ parasparaṃ viśiṣṭasatyabuddhayo vā, sambandhibhinnasambandhaviṣayāḥ yutasiddhaviṣayakaviśiṣṭabuddhitvāt daṇḍīti buddhivadityanu 1 mānena yutasiddhānāṃ 2 jñānādīnāṃ svaviṣayaiḥ saha daṇḍasya puruṣeṇeva sambandhibhinnasambandhaḥ ; ayutasiddhānāṃ guṇādīnāṃ tu guṇyādibhiḥ sahābhāvasya bhūtaleneva svarūpasambandha iti viparītaṃ syāt //

evamasaṃyuktaviṣayakasatyaviśiṣṭabuddhayaḥ sambandhibhinnasambandhaviṣayāḥ viśiṣṭabuddhitvāt daṇḍīti buddhivaditya 3 numānena guṇādīnāṃ guṇyādibhirjñānādīnāṃ jñeyādibhirabhāvasya cādhikaraṇena saha daṇḍasya puruṣeṇeva sambandhibhinnasambandhaḥ siddhyet /

---------------------------------------------------------------------------

parasparaviśiṣṭeti // abhāvavadbhūtalaṃ ḍitthoyaṃ jñāto ghaṭa ityādiviśiṣṭayathārthacabuddhayo vetyarthaḥ / jñānādīnāmiti // jñānecchādveṣakṛtyabhāvanāmnāmityarthaḥ / svaviṣayairiti // jñānādyapekṣayoktam / abhāvādestu svaviśeṣyeṇa saheti jñeyam //

evaṃ vaiparītyamāpādya sarvatraikarūpalakṣaṇamatiprasaṅgāntaramāha -- evamiti // anyathetyanukarṣaḥ / yathā vaiparītyaṃ tathā hatau viśeṣamātrānupādānena sarvatraikarūpyamapi syādityevaṃśabdārthaḥ / hetoraprayojakatvaṃ nirasya phalitamāha -- evaṃ ceti 4 //

---------------------------------------------------------------------------

1.tyanena-ca-ka-ga-rā. 2.guṇādīnāṃ ityadyevāsti. 'jñānādīnāṃ' ityādi nāsti-ka. 3.nena-ca-ka-ga-rā. 4.hetorityādi nāsti-mu.i.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 455.

---------------- ----------- -------

evaṃ ca sambandhibhinnasambandhaviṣayatve viśiṣṭabuddhitvasyaiva tantratayā lāghave 1 naikarūpyaṃ ca bhavati //

etadapyukta"manasthite"riti / yutasiddhatvasāmyeti jñānādīnāṃ svaviṣaye saha svarūpasambandhaḥ caitra 2 daṇḍayostu saṃyogaḥ ; evamayutasiddhatvasāmyeti bhūtalābhāvayoḥ svarūpasambandhaḥ guṇaguṇyādeḥ samavāya ; ityāditvaduktavyavasthitibhaṅgādityarthaḥ //

nāpi guṇakriyājāti viśiṣṭasatyacabuddhayaḥ viśeṣaṇasambandhaviṣayāḥ viśiṣṭabuddhitvāt daṇḍīti buddhivat / jñāto ghaṭa ityādibuddhirapi svarūpasambandhaviṣayeti na vyabhicāraḥ / na cātrāpi tenaivārthāntaraṃ svarūpāṇāmanantatayā gauraveṇa lāghavādekasyaiva sambandhasya siddheriti vācyam / samavāyasvarūsya ca tadgatasambandhatvasya kalpanādapi dharmikalpanāto varaṃ dharmakalpaneti nyāyena siddhānāṃ guṇādisvarūpāṇāṃ bhūtalaghaṭābhāvādau kḷptasya sambandhatvarūpadharmamātrasya kalpane lāghavāt //

---------------------------------------------------------------------------

ucyata ityādinā maṇukṛtā siddhāntitamanumānāntaraṃ ca nirāha -- nāpīti // pūrvavadeva satyapadakṛtyaṃ bodhyam / taduktarītyaiva pariṣkaroti -- jñāta ityādinā // ekasyeti // sakartṛtvānumāne ekasya kartṛriveti bhāvaḥ / 4 anyathopapattāvapi lāghavatarkānurasaṇe 5 pratibandīrūpātiprasaṅgaṃ cāha - anyatheti // mātrapadaṃ prāgabhāvādisarvābhāvaparam //

---------------------------------------------------------------------------

1.vamaika-ca-ka-ga-rā. 2.viṣayayostu -ka. 3.satyaviśiṣṭabuddhayaḥ -- ca. 4.'ekasyeti' ityādi nāsti -- i. 5.ṇapra - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 456.

------------------------ ----------- ----------

anyathā abhāvamātraviśiṣṭasatyabuddhiṃ pakṣīkṛtya sambandhaviṣayatvasādhane lāghavādabhāvamātrānugata eko nityaḥ saṃbandhaḥ sidhyet //

1 evamabhāvavayaviguṇakriyājātiviśiṣṭasatyabuddhiṃ jñāto ghaṭa ityādibuddhiṃ ca pakṣīkṛtya sambandhaviṣayatvasādhane lāghavādabhāve guṇaguṇyādau jñā 2 necchādau caiko nityaḥ sambandhaḥ siddhyet //

etadapyukta"mānavasthite"riti / lādhavatarkānugrahasya dharmikalpanāto varaṃ dharmakalpaneti nyāyasya ca sāmyeti abhāvādau svarūpasaṃbandhaḥ guṇādau tu tadanya iti vyavasthityayogādityarthaḥ /

---------------------------------------------------------------------------

nanvatra viśiṣṭabuddhitvaṃ vā savikalpakabuddhitvaṃ vā dvayorapi sambandha 3 viṣayabuddhiparyavasānena sādhyāviśeṣa iti cenna viśeṣaṇadhījanyabuddhitvaṃ vā aviśiṣṭa 4 buddhitvamityupapatteḥ / anyathā tava prayogepyasya doṣaḥ sā 5 mānyāt / viśeṣaṇadhījanyatvasyā 6 viśiṣṭo vyāpyavṛttidhījanakatvasya 7 ca buddheḥ sambandha 8 viṣayakatvajñānaṃ vinā durjñānatvaṃ cettavāpyeva doṣaḥ samāna eva / viśeṣaṇa 9 tābuddhigocarabuddhitvena tadgrahe ca upajīvyatvena tasyaiva hetutvamastvityetadapi samānamiti bhāvaḥ //

---------------------------------------------------------------------------

1.itaḥ ' etadapyuktamiti paryantaṃ nāsti -gṛ-rā. 2.najñeyādau ca -ca-ka-. 3.ndhi-i. 4.vāvṛttibuddhijanakabuddhitvaṃ vā viśiṣṭa ityadhikam-i. 5.sāmyāt-i. 6tvamapi-a. 7.tvaṃ ca -a. 8.ndhāpi-i. 9.ṇagocara-i.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 457.

---------------- ------------- -----------

nanu tathātve paṭābhāvavati ghaṭavati 1 ghaṭābhāvadhīḥ syāt / abhāvamātre vaiśiṣṭyasyaikatvāt / evaṃ ghaṭādeḥ svaviṣa 2 yakajñānādinā nityasambandhavatve ātmatvaṃ syāditi cet / tarhi tavāpi sparśavati rūpābhāvavati vāyau rūpadhīḥ syāt / samavāyasyaikatvāt / evaṃ ghaṭāderapyātmatvaṃ syāt / ghaṭatvasamavāyasyaiva jñānasamavāyatvāditi samam //

yadi ca vāyau rūpasamavāyasya satvepi rūpeṇa saha viśeṣaṇatāviśeṣarūpa 3 sambandhābhāvāt rūpāpratītiḥ / tarhi bhūtale ghaṭasatvakāle ghaṭābhāvavaiśiṣṭyasya satvepi ghaṭābhāvena saha viśeṣaṇatā ----

---------------------------------------------------------------------------

pratibandirūpeṇābhāvādiviśiṣṭabuddhāvapyekanityakanityasambandhāpādanamayuktam / tatra bādhakasatvāditi bhāvena maṇyuktameva bādhakamāśkate -- nanviti // tathātve // abhāvādāvekanityasambandhasatve ityarthaḥ / ghaṭābhāvasambandhasatvopapādanāyoktam paṭābhāvavatīti // tādṛśasthale ghaṭābhāvabuddherati 4 rikteṣṭatvanirāsāyoktaṃ ghaṭavatīti // ātmatvaṃ syāditi // ātmanīveti bhāvaḥ / ataḥ samavāyatyāga eva yukta iti bhāvena pratibandyā samādhatte --- tarhi tavāpīti // guṇādāvekanityasambandhavādinopītyarthaḥ //

"vāyau rūpasamavāye satyapi rūpātyantābhāvosti / na ghaṭe / kathamevam / adhikaraṇasvabhāvādabādhitarūpanirūpapratīteścete"maṇyuktamāśaṅkya nirāha -- nanu rūpasamavāyavatyapīti // ayogyatvarūpādhikaraṇasvabhāvādityarthaḥ /

---------------------------------------------------------------------------

1.bhūtale ityadhikam - mū. 2.yaikajñānādinityasambandhitve ityasti -rā. 3.svarūpetyadhikam -rā. 4. atiriktapadaṃ nāsti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 458.

------------------------ ------------- --------

-- viśeṣī 1 bhāvāt 2 ghaṭābhāvāpratītiriti (tu) samam //

nanu rūpasamavāyavatyapi vāyau rūpāpratītiradhikaraṇasvabhāvāt / na cātratādṛśaḥ svabhāvaḥ kalpyaḥ / ghaṭāparaṇānantaraṃ tatraivaṃ ghaṭābhāvapratīteḥ / vāyau tu na kadāpi rūpapratītiriti cet / tarhi ghaṭe śyāmatādaśāyāṃ bhaviṣyadraktarūpasamavāyasya 3

satvena tadā raktarūpadhīḥ syāditi samam / na catra vāyā vivādhikaraṇasvabhāvaḥ kalpyaḥ / tatraiva kadācidraktarūpapratīteḥ //

nanu tadā raktarūpābhāvāttadapratītiḥ / laukikapratyakṣe viṣayasyāpi hetutvāt / 4 tava tu ghaṭāpanayanakāle sato ghaṭābhāvasya ghaṭopanayakālepi satvena tatpratītirdurvārā /

---------------------------------------------------------------------------

na cātreti// ghaṭābhāvādhikaraṇabhūtalādāvityarthaḥ / tathātve vāyau rūpasyeva bhūtale ghaṭābhāvadhīḥ kadāpi na syāditi bhāvenāha -- ghaṭāparaṇeti // kadācidraktarūpapratīteriti // vāyāvivi tatrāpyayogyatālakṣaṇādhikaraṇasvabhāvakalpane ca sā na syāditi bhāvaḥ //

nanu āmaghaṭe śyāmatādaśāyāṃ rakta 5 rūpadhīrupanītapratyakṣarūpāpādyate 'thalaukikapratyakṣarūpā / nādyaḥ / iṣṭāpatteḥ / antye viṣayasatvasya tatra hetutvena tadabhāvādeva tatra raktarūpāpratyakṣatopapatteriti bhāvena pakṣadharādyuktamāṅkya nirāha -- nanvityādinā // mayāpyevaṃ vaktuṃ śakyamityata āha-- tava tviti // abhāvaviśiṣṭabuddhāvapyekanityasambandhavādina ityarthaḥ / kāla iti // kālayorityarthaḥ /

---------------------------------------------------------------------------

1.ṣarūpasambandhā ityadhikam -rā. 2.itaḥ ' svābhāvaḥ kalpyaḥ' ityantaṃ nāsti - cha. 3.tadā ityadhikam-mu. 4.tāvat ityasti-cha-rā-mu. tu iti nāsti - ga.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 459.

--------------- ---------- ---------

na hi ghaṭasatvakāle ghaṭābhāvo 'nyatra gataḥ / amūrtatvāt / nāpi naṣṭaḥ / nityatvāditi cenna / mayā ghaṭopanayāpanayakāle bhūtale ghaṭasaṃyogābhāvasyoparayanakāle abhāvāt //

kiñca tvadrītyāśrayaṇepi kimatyantābhāvasya dhīrāpādyate utpādavināśaśīlasya turīyābhāvasya vā /

---------------------------------------------------------------------------

svīkṛtatveneti //"etadgaṭaitadbhūtalasaṃsargābhāvasyāpi yathāsambhavaṃ

prāgabhāvādiṣvantarbhāvāditi"tatvasaṅkhyānaṭīkokteḥ / tathaiva vardhamānādyukteśca / vivṛtaścāyamartho nyāyāmṛte asato niṣedhapratiyogitvasamarthanavāde iti bhāvaḥ //

abhāvāditi // nanu upaneṣyamāṇaghaṭasaṃyogasya pūrvaṃ sato 'bhāvasya prāgabhāvatvena paścāttadabhāvepi prāksato ghaṭasyāpayanakāle sato 'bhāvasya ghaṭasaṃyogadhvaṃsarūpatvena tasya ghaṭo 1 panayakālepi satvāt kathamapratītiriti cet na / prācīnaghaṭasaṃyogadhvaṃsamādāyedānīṃ ghaṭavatyapi pratītyāpādana iṣṭāpatteḥ / pūrvaṃ ghaṭotrasya evānyatrāpanītaḥ punaratropanīta iti pratītyānyatra nīta iti pratīteriva tatpratītitvāditi bhāvaḥ //

nanvastvevaṃ bhūtalaghaṭo neti dhīstatsaṃyogābhāvaviṣayeti bhavadabhimate doṣābhāvaḥ, tārkikamate bhaṭṭādimate ca syādeva doṣa ityata āha -- kiñceti // tvadrī 2 tyeti // maṇikṛdrī 3 tyetyarthaḥ //

---------------------------------------------------------------------------

1.ghaṭapadaṃ nāsti-mu. 2.tvadīyeti -i. 3.dīye-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 460.

------------------------ ------------ ---------
nādyaḥ / tasya tvatpakṣe ghaṭākālepi svarūpātmakapratyāsatyā tatra satvena tatpratīterdurvāratvāt / nāntyaḥ / śyāmatādaśāyāṃ raktarūpasyeva ghaṭasatvakāle --

---------------------------------------------------------------------------

nanu prācīnarītyāpi iha bhūtale ghaṭo nāstīti tatsaṃyogo niṣidhyata ityupanokteḥ utpādavināśaśīlopi prāgabhāvāditritayānyaśyaturthaḥ kaścitsaṃsargābhāvostīti matenāha -- utpādavināśeti // uktaṃ ca vardhamānena"pratiyogibhedeneva pratiyogitāvacchedakabhedanāpyabhāvabhedāt saṃyuktaghaṭābhāvoyaṃ viśiṣṭāntarābhāvavadutpādavināśaśīlonya eveti"//

svarūpātmaketi // etena tadānīntanayorviśiṣṭapratyayajananayogyatvābhāvāt na svarūpapratyāsattitvamiti nirastam / dvayoḥ svarūpasatve pratyāsattitvaṃ netyasya niktavacanatvāt //

1 yaduktaṃ vardhamānena ghaṭāntyantābhāvasya bhūtalena saha tatsaṃyogadhvaṃsādireva sambandha iti na tadā pratītyāpattiriti / tanna / abhāvādhikaraṇayoḥ sambandhāntaramantareṇa

tadupaśliṣṭasvabhāvatvarūpakḷptasambandhatyāgenārthasaṃyogadhvaṃsādeḥ sambandhakalpane ghaṭasya kapāleṣvatyantābhāvaḥ syāt / ghaṭa 2 bhāve tvāśrayāśrayibhāvadhvaṃsādirūpasambandhābhāvādapratītyupapatyā bādhakābhāvāt / tathā ca ghaṭādya 3 tyantābhāvasyāpyākāśādyatyantābhāvasyeva kevalānvayitvāpatte 4 riti bhāvaḥ //

yattu tadā raktarūpābhāvādapratītiriti pūrvamuktaṃ tanna / ghaṭe śyāmatādaśāyāṃ japākusume raktarūpabhāvāt / ghaṭo rakta iti dhīravarjanīyaiva /

---------------------------------------------------------------------------

1.ttūktaṃ-mu. 2.kapāletvāśra-i. 3.ādipadaṃ na - mu. 4.ttiri -a.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 461.

---------------- ---------- ----------

turīyābhāvasya 1 satvena sāmyāt / raktarūpasyāpi śyāmatādaśāyāmeva japākusumādau satvācca / iha nāstīti cet 2 / viśeṣaṇe 3 tasya viśeṣyeṇa saṃsarge ca sati viśeṣye viśeṣaṇābhāvasyāsaṃbhavāt / na hi pratiyogini rūpe 4 pratiyogitavācchedaka 5 saṃsarge ca sati rūpasaṃsargābhāvaḥ saṃbhavī //

kiñca rūpasamavāyatopi vāyo rūparāhityasvabhāvavat pratiyogimadadhikaraṇasyāpi pratiyogikāle svasmin tatpratiyogikābhāviśiṣṭapramityajanakatvasvabhāvaḥ kalpyam //

---------------------------------------------------------------------------

samavāyaikatvena śyāmarūpasamavāyasya ghaṭe satve tadānīmevānyatra vidyamānaraktarūpasamavāyasyāpi satvāditi bhāvenāha -- raktarūpasyāpīti // iheti // ghaṭe raktarūpaṃ nāstīti cedityarthaḥ / viśeṣaṇa iti // satītyanvayaḥ / tasya viśeṣaṇasya / pratiyogitāvacchedaka iti // rūpaṃ na samavetamityatra saṃsargasyāvacchedakatvādevamuktam //

pūrvaṃ parītimāśritya pratibandyā abhāvapratītyāpādānamayuktamityuktam, idānīṃ bhātalābhāvayornityasambandhasatvepi ghaṭadaśāyāmapratītyupapādakamāha -- kiñceti // pratiyogikāla ityādyuktyā na cātra tādṛśaḥ svabhāvaḥ kalpyaḥ ghaṭāparasaṇāntaraṃ ghaṭābhāvapratīterityuktadoṣopāsto dhyeyaḥ //

---------------------------------------------------------------------------

1.syāsa-ka-ga-rā. 2.na ityadhikam-rā. 3.ṇajñāne-ka. 4.pye-ka-rā. 5.ke-ca-ga-rā.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 462.

----------------------- ------------ --------

api ca yathā tava catvarīyābhāvagehasvarūpayorna pratiyogikāle sambandhatvaṃ tadābhāvāpratīteḥ, kiṃ tu kadātideva, tathā ghaṭasatvakāle vaiśiṣṭyasya satvepi na tadā tasya sambandhatvamiti / na ghaṭavati ghaṭābhāvadhīprasaṅgaḥ /

nanu abhāvasya svāśrayeṇa nityasambandhaścet dhvaṃsasyāpi svāśrayanāśena ghaṭonmajjanaṃ syāt /

---------------------------------------------------------------------------

atyantābhāvasvīkāravādinā tvayā bhūtale ghaṭābhāvasya ghaṭadaśāyāṃ satopyapratīterupapādakatvena pratiyogideśānyadeśatvaṃ vā tatsaṃyogadhvaṃsādīrūpo vā sambandho netyucyate yathā, tathaivātra nityasambandhapakṣepyastu tathā ca ghaṭāpasaraṇānantaramabhāvadhīrna syāditiśaṅkāśopītyāha -- api ceti // catvarīyaḥ // catvarīyaḥ // catvaraniṣṭho yo 'bhāvaḥ yacca gṛhaṃ tayorye svarūpe tayorgrahe paṭadilakṣaṇapratiyogikāle sambandhatvaṃ nāsti yathā tathā kādācitkapratītyanyathānupapatyā prakṛtepyastītyarthaḥ //

evamabhāvaviśiṣṭabuddhāvapyeko nityaḥ kaścitsambandhaḥ siddhaḥ syādityuktapratibdyā ghaṭadaśāyāmapi ghaṭābhavādhīḥ 1 syāditi maṇyādyuktaṃ bādhakaṃ nisatyedānīṃ bādhakāntarama 2 pyāśaṅkya nirāha - nanvabhāvasyetyādinā //

nanu -- āśrayanāśahetukakāryanāśe samavāyikāraṇanāśa eva prayojakaḥ / paṭādau tathā darśanāt / evaṃ ca dhvaṃsarūpakāryanāśaḥ svirūpitanityasambandhayuktasvāśrayasya nāśamātreṇa kathaṃ codyate / na hi viśiṣṭabuddhitvahetunā 3 viśiṣṭabhāvabuddhau siddhyan samavāyo bhavati /

---------------------------------------------------------------------------

1.dhīpadaṃ na -mu-i. 2.apipadaṃ na -mu-i. 3.abhāvaviśiṣṭabuddhau ityasti-i.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 463.

--------------- ------------- ----------

kāryanāśaṃ prati 1 nityasambandhatvakāraṇanāśarūpaṃ sāmānyameva tantram / na tu tadviśeṣasamavāyināśaḥ / asati bādhake sāmānyasya tyāgāyogāt / kiñca samāvāyatvaṃ na jātiḥ, kiṃ tu vaiśiṣṭyanyanityasambandhatvamiti kalpanīyatvādgauravamiti cenna / tathā sati dhvaṃsātiriktābhāve vaiśiṣṭyabhyupagame bādhakābhāvāt / na caikasminnabhāve svarūpasambandhaścedabhāvāntarepi tathā / bhāvepi jñāto ghaṭa ityādau svarūpasya sambandhatve rūpe ghaṭa ityādāvapi tathātvāpatteḥ //

---------------------------------------------------------------------------

ayutasiddhatvābhāvāt / kiṃ tu tadanyaḥ kaścideva / tathā ca kathamevamāpādanamityata āha -- kāryanāśaṃ prati hīti // na kevalaṃ tyāge kāraṇābhāvo, gauravaṃ cāstītyāha -- kiñceti // na jātiriti // ekavyaktitvāditi bhāvaḥ / abhāvādiviśiṣṭabuddhau yavadyaiśiṣṭyaṃ tadanyanityasambandhatvamityarthaḥ/ na ceti // abhāvāntarepi tathā ca cetyanvayaḥ / kuta ityata āha -- bhāvepīti // tathātvāpatterityanvayaḥ / yutasiddhatvāyutasiddhatvādinā bhāvapadārtheṣu vaiṣamyaṃ cedabhāveṣvapi kāryatvākāryatvādinā vaiṣamyamiti samam //

nanu jñānāderghaṭena nityasambandhe sadā ghaṭaprakāśaḥ syāditi cet / rūpāderghaṭādinā nityasambandhe sadā ghaṭe śyāmaraktarūpādidhīprasaṅgaḥ syāditi samam / śyāmarūpādeḥ kādācitkatvānna doṣa iti cet / jñānāderapi tathātvamiti talyam/ kiṃ ca yathākathañcidbādhakavaśādbhāve dvairūpyaṃ cedabhāvepyuktādeva bādhakādvairūpyamastviti sā 2 mānyameveti bhāvaḥ//

---------------------------------------------------------------------------

1.'hi' ityadhikam - ka - ga. 2.myame - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 464.

----------------------- ---------- ---------

kiñca yadi lāghavānnityasambandhikāraṇanāśaḥ kāryanāśe tantraṃ tatopi lāghavānnityasambandhināśa eva tatra tantraṃ syāt / na ceṣṭāpattiḥ / ghaṭanāśena

paṭarūpanāśāpatteḥ / bhavati hi paṭarūpāheturapighaṭaḥ paṭarūpasamavāyī / evaṃ sambandhasya nāśyatve sambandhatvameva tantram, lāghavāt , na tu tadviśeṣaḥ saṃyogatvamiti samavāyasyāpi 1 nāśaḥ syāt //

yadi ca samavāyarakṣarthaṃ tatra kāraṇatvādikaṃ viśeṣaṇaṃ tarhi vaiśiṣṭyarakṣārthaṃ vaiśiṣṭyanyatvaviśeṣaṇamapyastu / sāmyāt //

---------------------------------------------------------------------------

nanvayutasiddhabhāvamātre astvaikarūpyaṃ, saṃsargābhāvamātre nāstyaikarūpyaṃ, dhvaṃsātiriktābhāva eva nityasambandhopagamādityato ;

abhāvamātra evāstu nityasambandhaḥ, na coktadoṣaḥ, kāryanāśaṃ prati samavāyikāraṇanāśasyaiva prayojakatvādgauravasya cākiñcitkāratvāditi bhāvena kāryanāśaṃ prati hītyādinoktaṃ nirāha -- kiñceti // nityasambandhīti // nityo yaḥ sambandhaḥ tadyukta ityarthaḥ / tatopi lādhavāditi // kāraṇapadatyāgāditi bhāvaḥ //

kāryanāśe samavāyināśasya tantratvamanuktvā nityasambandhināśasyaiva lāghavena prayojakatvasvīkāretiprasaṅgāntaraṃ cāha -- evamiti // lāghamanusṛtya viśeṣatyāgena sāmānyādera 3 sati kāryanāśe nityasambandhināśavat sambandhanāśe sambandhatvameva tantraṃ syādityarthaḥ / tatreti // nāśaprayojakasambandhatve kāraṇībhūtasambandhatvaṃ samavāyānyasambandhatvamiti viśeṣaṇaṃ yadītyarthaḥ // vaiśiṣṭyeti //

---------------------------------------------------------------------------

1.sya vi -cha-mu. 3. dasati - a. (dare sati).

---------------------------------------------------------------------------

kecittu samavāyikāraṇanāśasya hetutvakalpane samavāyatvaṃ na praviṣṭam / yena gauravaṃ syāt / kiṃ tvanatiprasakta 1 muṇḍitasamavāya 2 vyaktimātramityāhuḥ //

etenaiva satyalaukikapratyakṣajātiguṇakriyāviśiṣṭabuddhayaḥ viśeṣaṇasambandhanimittakāḥ satyalaukikapratyakṣaviśiṣṭabuddhitvāt /

---------------------------------------------------------------------------

abhāvaviśiṣṭabuddhiviṣayībhūtavaiśiṣṭyānyasambandhatvameva sambandhanāśe 3 tantramityastu / evaṃ cābhāvepi nityasambandhaḥ syādeveti bhāvaḥ //

kāryanāśe samavāyanāśo heturityatra kiñca samavāyatvamityādinā yadgauravamuktaṃ

taduddhāraṃ prakārāntareṇāha -- kecitviti / samavāyatvāpraveśepi saṃbandhatvenāpraveśe kiñcidyuktakāraṇanāśastantramityapi prāptyātiprasaṅgena nityakāraṇabhūtasambandhavannāśastantramityeva vācyatvātkimanenetyarucibījamatreti dhyeyam //

evamabhāvaviśiṣṭa 4 pratibandīduruddhāretyabhāvasthala iva 5 kḷptasvarūpasambandhenaiva viśiṣṭapratītyupapattau na samavāyakalpanetyuktvā viśiṣṭabuddhitvāditi heturaprayojaka iti nirasyedānīṃ"mathavā 6 sambandhaviśeṣanimittakā iti sādhya"mityādinā maṇyuktamanumānāntaraṃ cānūdya nirāha -- eteneti // svarūpasambandhenaivānyathopapattikathanenetyarthaḥ / nirastamityanvayaḥ //

---------------------------------------------------------------------------

1.ktaṃ - ca-ga. 2.yaṃ-ca. 3.'traye' ityadhikam -a. 4.buddhipadamadhikam -a. 5.kḷptapadaṃ na-mu. 6.viśeṣasaṃbandhanimi- mu-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 466.

----------------------- ------------ ---------

daṇḍīti satyalaukikapratyakṣabuddhivat / atra ca kṣatyādau kar 1 teva lāghavādviśeṣaṇasambandhopi eka eva sidhyati / anugatakāryasyānugatakāraṇajanyatvāt / svarūpasambandhānāmananugatatvā 2 cca / ata eva nāprayojakatā / sambandhaṃ vināpi viśiṣṭabuddhau gāvāśvādāvapi tatprasaṅgāditi nirastam /

---------------------------------------------------------------------------

hatau ca satyatvaṃ viśeṣaṇamiti maṇyuktyaiva pakṣepi tadanumatamitibhāvena satyapadam / tat kṛtyaṃ pūrvavat / maṇau viśiṣṭabuddhaya ityeva pakṣoktāvapyatra pakṣahetudṛṣṭānteṣu viśiṣṭabuddhipadaṃ laukikapratyakṣaparamiti 3 taṭṭīkokterlaukike 4 tyādyuktiḥ /alaukikapratyakṣe bādhanirāsāya laukiketi // anumityādau bādhanirāsāya pratyakṣeti // nirvikalpake tannirāsāya viśiṣṭapadam / bhrame vyabhicāravāraṇāya hatau satyapadam / sādhyasādhanatāvaikalyāya dṛṣṭāntaviśeṣaṇāni //

tāvatā samavāyasiddhiḥkuta ityata āha -- atra ceti // pakṣadharādyuktamāha -- kṣityadau karteveti// ata evetyuktaṃ hetūccheda(ka)bādhakaṃ vyanakti -- sambandhamiti//

sambandhanimittakā ityatra sambandhasya nimittatvaṃ kiṃ viṣayatvenātha samavāyatvena ādye guṇādisvarūpāṇāmeva kena

ciddharmeṇānugatānāṃ tathā hetutvamastu / kiṃ samavāyena / antye tu samavāyatvaṃ nityasambandhatvaṃ tathā ca lāghavena sambandhatvenaiva hetutvamastu / tacca svarūpasambandhasādhāraṇamiti tenānugatīkṛtānāṃ guṇādīnāmeva hetutvamastu /

---------------------------------------------------------------------------

1. traikyalā-ka. 2.danantatvāt -ca-ka-ga-rā. 3.tatpadaṃ na-i. 4.katvā-a.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 467.

---------------- ------------ ---------

abhāvādau kḷptena svarūpasambandhatvenānugatīkṛtānāṃ guṇādisvarūpāṇāmevānugatakāryahetutvopapatteḥ / tasmādabhāvādāviva guṇādāvapi dharmikalpanāta iti nyāyasāmyena svarūpameva sambandhaḥ //

yattu yutasiddhasambandhadvayaviṣayāṇāṃ daṇḍādiviśiṣṭabuddhīnāmivāyutasiddhasambandhidvayaviṣayāṇāṃ avayaviguṇakriyājātiviśiṣṭabuddhīnāmanyonyaṃ --

---------------------------------------------------------------------------

avacchedakalāghave vyaktigauravasyādoṣatvāditi bhāvena nirāha -- abhāvādāviti // ādipadena tanmatacasiddhasamavāyaviśiṣṭabuddhiparigrahaḥ //

etacca satyalaukikajātyādiviśiṣṭapratyakṣatvaṃ kāryatāvacchedakamupetyoktam / vastutastu tādṛśānumititvādikamiva tādṛśapratyakṣatvamapi nāvacchedakaṃ mānābhāvāt / svāvacchinnakāryatānirūpitānugataikakāraṇāsiddhyā anityapramātvānityapratyakṣatvāderiva bādhakopapannatvenāvacchedakatvāsaṃbhavācca / naca nityaikarūpasambandharūpasamavāya evānugatakāraṇanamitiyuktam / anyonyāśrayāpatteḥ/

viṣayasya pratyakṣaṃ pratyahetutvasya prāmāṇyavāde vyutpādanācceti jñeyam //

pakṣadharādyuktamanūdya nirāha -- yatvityādinā / anyonyamiti // avayavāvaviśiṣṭabuddherguṇādiviśiṣṭabuddhyā tasyāḥ jātiviśiṣṭabuddhyā jātiviśiṣṭabuddheḥ guṇaviśiṣṭabuddhyetyādirūpeṇānyonyaṃ sājātyamityanvayaḥ //

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 468.

----------------------- ---------- --------

-- sphaṭataravivekaprakāśarāhityarūpaṃ sājātyamanyaviśiṣṭabuddhito vyāvṛttamanubhāvasikṣikam / tathā ca daṇḍādiviśiṣṭapratītiṃ prati saṃyoga iva guṇādiviśiṣṭapratyakṣapratītirūpamanugatakāryaṃ prati nimittatayā samavāyaḥ sidhyatīti / tanna //

tasya bhedāviṣayatvena, 1 sphaṭatara 2 prakāśasāmagrīrāhityena vā, tvadabhimatasamavāyaniyāmakāyutasiddhaviṣayatvena vā,

---------------------------------------------------------------------------

tatsvarūpamāha -- sphaṭatareti // viveko bhedaḥ / tadviṣayakatvarāhityarūpamityarthaḥ / avayavāvayavyāderanyonyaṃ

bhedasyāṅgulidvayavadapratīteriti bhāvaḥ / anyeti // daṇḍīkuṇḍalītyādiviśiṣṭabuddhīnāmanyonyaṃ sājātyami 3 vehāyutasiddhaviśiṣṭabuddhīnāmanyonyasājātyepi daṇḍītyādibuddhito vyāvṛttaṃ tādṛśabuddhāvavidyamānaṃ anubhavasākṣikamastītyarthaḥ //

---------------------------------------------------------------------------

tādṛśaṃ sājātyaṃ anyato vyāvṛttaṃ guṇakriyādiviṣṭabuddhigatamanubhavasiddhamuktam / tatkiṃ jātikṛtamuta sphaṭataravivekaprakāśarāhityarūpameva bādhaviṣayāviśeṣakṛtaṃ vā/ nādyaḥ jātitve mānābhāvāt / tādṛśaviśiṣṭabuddhitvasyopapatte 4 raprayojako heturiti bhāvena tādṛśaviśiṣṭabuddheḥ anyathāsiddhimāha -- tasyeti // avayavyādiviśiṣṭabuddhigatasājātyasyetyarthaḥ / tṛtīyaṃ pratyājaṣṭe -- tvaditi // tvadabhimatā 5 yā 6 samavāyaniyāmakāyutasiddhi 7 rityarthaḥ //

---------------------------------------------------------------------------

1.'vā' ityadhikam - ca-ka-ga. 2.vivekapadamadhikam-ca-ka-ga-rā. 3.iveti nāsti -mu-ir. 4.na prayo-i. 5.tāni-i.

6.yāni-i. 7.ddhāni-i.

---------------------------------------------------------------------------

saye-praṇa-bhaṅgaḥ) samavāyavādaḥ pu - 469.

---------------- ------------ ---------

bhedābhedaviṣayatvena vā, saviśeṣābhedaviṣayatvena vopapatteḥ //

abhāvapratiyoginorjñānajñeyādīnāṃ ca vivekaprakāśasya sphaṭatayā nyāyasāmyena tatra

saṃyo 1 gāpatteśca //

abhāvādhikaraṇayostanmate suvarṇatadupaṣṭambhakapītadravyayośca vivekaprakāśasyāsphaṭatvena nyāyasāmyena tatra samavāyāpatteśca //

yutasiddheṣu saṃyogasyevāyutasiddheṣu samavāyasyāpi nyāyasāmyena nānātvāpātācca /

---------------------------------------------------------------------------

nanu nitya 2 sambandhasambandhitvamevāyutasiddhi 3 rityato 'yāvadravyabhāviguṇakriyāvayavyādyabhiprāyeṇa viṣayāntaramāha -- bhedādeti // yāvadravyabhāviguṇādyāśayenāha -- saviśeṣeti //

yadvādyā viṣayoktirnyoyamatarītyā dvitīyā mīmāṃsakarītyā tṛtīyāsiddhāntarītyeti 4 dhyeyam / tantupaṭādibuddhiḥ kuṇḍebadarādibuddhervivakṣaṇetyabhedaviṣayaivāvasīyata iti sudhokteriti bhāvaḥ / evaṃ vadatā tyayā sphaṭataravivekaprakāśopetaviśiṣṭabuddhau saṃyoga ityuktaḥ syāt / taccāyuktamityāha abhāveti // ādipadeneccheṣyamāṇādergrahaḥ / nyāyeti // sphuṭataravivekaprakāśarāhityasthale samavāya iti vat tādṛśaprakāśavadviśiṣṭabuddhau daṇḍītyādibuddhāviva samayogaḥ syādityarthaḥ / nānātvatveti //

---------------------------------------------------------------------------

1.gopapa-ka. 2.saṃbandhapadaṃ nāsti - i. 3.ddhatva-mu-i. 4.jñe -mu-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 470.

----------------------- ----------- ----------

tasmānna samavāye pramāṇamastīti //

samavāye pramāṇabhaṅgaḥ // 29 //

---------------------------------------------------------------------------

uktaprakāśarāhityarūpasājātyasyānugatasya daṇḍītyādibuddhau satvepi tatra saṃyoganānātvavat samavāyasyāpi nānātvā 1 patterityarthaḥ //

yatvāśrayanāśajanyakāryanāśasthale kāryanāśaṃ prati samavāyirūpāśrayanāśa eva heturvācyo na tvāśrayamātranāśaḥ / tathātve kapālaniṣṭhadhaṭadhvaṃsasya kapālanāśenāpi nāśaprasaṅgena ghaṭonmajjanāpatterataḥ samavāyobhyupetya iti tanna / samavāyatvaṃ hi nityasambandhatvaṃ na tu jātiranabhyupagamāt / tathā ca

lāghavātsambandhikāraṇarūpāśrayanāśa eva vā kāraṇībhūtāśrayanāśa eva vāśritakāryanāśaheturiti svīkṛtau dhvaṃsanāśāprasaktyā samavāyasyānupeyatvāt //

vastutastu parimāṇavāde dhvaṃsasya bhūtalaidiniṣṭhatvena kapālanāśepi 2 tannāśāprasakteḥ / ata eva prāg bhedābhedaviṣayatvenetyādyuktiriti //

samavāye pramaṇabhaṅgaḥ // 29 //

---------------------------------------------------------------------------

1.tvopapatte - i. 2. apipadaṃ na - i.

---------------------------------------------------------------------------

samavāye bādhakam) samavāyavādaḥ pu - 471.

----------------- ----------- ---------

kiñca kālasya svagatena saṅkhyāparimāṇādinā tvayāpi svarūpasambandhaḥ svīkṛta iti kiṃ tatra samavāyena //

yadi ca kālasya tena saha samavāyasya satvānna svarūpasambandhaḥ / tarhi kā 1 lasya ghaṭena saha saṃyogasya satvāt svarūpasambandho na sidhyet / sāmyāt //

evaṃ samavāyasyāprāmāṇikatvamuktvānuvyakhyānasudhayoruktamanyasamavāyopagame bādhakamāha -- kiñceti // 2 yadvā prāguktānumāneṣu guṇādiviśiṣṭabuddhinimittasambandhatayā hi samavāyasiddhirabhimatā sā na yuktā / dadbuddheranyathopapatteriti / caturthānyathopapattimāha -- kiñcetyādinā //

athavā --

samavāyaśca sambandho nityaḥ syādeka eva saḥ /

iti nityatve sati sambandhatvamiti yatsamavāyalakṣaṇamuktaṃ tatra sambandhatvaṃ tāvadanyathopapatticatuṣṭayena nirāha -- kiñcetyādinā //

tatrādau tāvatsāmyādanavasthiteriti sūtrakhaṇḍasya svagatasaṃkhyādiguṇena kālasya padārthāntareṇeva svarūpasambandhasvīkārasāmyātsamavāyasyānavasthiterasatvāpātādityarthamupetyāha -- kālasyeti // kālapiramāṇaṃ sadāstītikālasyaikatvasaṃkhyā sadāstītyādipratītyā kālasya jagadādhāratāprayojakatvena svagatadharmairanyaiścasarvaiḥ svarūpasambandhaḥ svīkṛta iti tenaiva sambandhenaikaḥ kālo paricchinnaparimāṇaḥ kāla iti viśiṣṭabuddhyupapattau tatra samavāyasyāvasthityabhāvaḥ syādityarthaḥ //

svagatasaṅkhyādinā samavāyisatvasyeva ghaṭādidravyeṇa saṃyogasatvasyāpi sāmyādidānīṃ ghaṭa ityādidhībalena ghaṭādinā svīkṛtasvarūpasambandhasyāvasthityabhāvāpatterityarthāntaraṃ copetyāha -- yadi ceti//

tena svagatasaṅkhyādinā //

---------------------------------------------------------------------------

1.lena saha ghaṭasya - ca-cha-rā. 2.'yadvā, athavā' ityādyavatārikādvayaṃ nāsti-i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu -472.

----------------------- ------------ --------

api ca guṇāderapi tvanmate svābhāvasvajñānasvakālaiḥ saha svarūpasambandhatvaṃ tāvadasti / tatra guṇāderabhāvajñānādīnprati svarūpasambandhatvaṃ na pratiyogi 1 viṣayatvādinā / ananugamāt / gauravācca / kintu viśeṣaṇatvenānugamāllāghavācca / viśeṣaṇatvaṃ ca guṇāderguṇyādāvapi 2 samamiti guṇyādāvapi guṇādeḥ svarūpasambandhatvaṃ kḷptameveti kva samavāyasyāvakāśaḥ //

api ca ghaṭarūpasamāvāyā iti samūhālambanajñānāt rūpī ghaṭa ityādibuddhervailakṣaṇyāyāvaśyamaṅgīkāryeṇa rūpasya ghaṭena saha viśeṣaṇatāviśeṣaṇaiva viśiṣṭabuddhyupapattau kiṃ samavāyena / evaṃ rasādāvapīti na samavāyasyāvakāśaḥ //

---------------------------------------------------------------------------

nanvastvevaṃ tathāpīdānīṃ ghaṭarūpamityādidhībalādghaṭe rūpādinaiva svarūpasambandhaḥ kālasya nānyenetyata āha -- api ceti // 3 yadvā kāle guṇaviśiṣṭabuddhyupapādakasambandhatvena samavāyasiddhāvapyanyatra tathātvena siddhirastvityata āha - api ceti // tacca svarūpasambandhatvamityanvayaḥ / viṣayatvādinetyādipadena viśeṣaṇaviśeṣyabhāvagrahaḥ / ananugamāditi // svabhāvena pratiyogitvarūpaḥ, jñānādinā viṣayatvarūpaḥ, kālena viśeṣaṇatvādirityananugamāt anekakalpane gauravāccetyarthaḥ //

samamiti 4 // etena guṇāderviśeṣaṇatvasāmyātcasamavāyasyāvasthityabhāvāt ityartha ukto bhavati // vailakṣaṇyāyeti //

---------------------------------------------------------------------------

1.tvavi-ga-rā. 2.'samamiti guṇyādāvapi' iti nāsti - ga-mu. 3.yadve

tyādyavatārikā nāsti -i. 4.tīti-mu.

---------------------------------------------------------------------------

samavāye-bādhakam) samavāyavādaḥ pu - 473.

---------------- ---------- ----------

kiñca samavāyasyāpi svasambandhinā saha sambandhāṅgīkāre anavasthā / tatra svarūpasambandhāṅgīkāre ca guṇādereva guṇyādinā svarūpasambandhīsti / sāmyāt / kiṃ dūragamanena / kālasya svagatasaṅkhyādinā samavāyānupapattiḥ,

---------------------------------------------------------------------------

samūhālambanepi ghaṭatadrūpatatsamāvāyānāṃ pratītivadrūpī ghaṭa iti pratītāvapi rūpāditrayasyaiva bhāne 'nubhavasiddhasya tato vailakṣaṇyasyāyogena rūpādau viśeṣaṇatvādireva samūhālambane 1 pratītotra pratīyata iti vācyamiti tenaivopapattau kiṃ samavāyenetyarthaḥ / etenābhāvaviśiṣṭabuddhisāmyādrūpī ghaṭa ityādibuddhāvapi samavāyasyāvasthityabhāva ityarthaḥ sūtrāṃśasya sūcitaḥ --

"bhinnatvasāmyatastasya tābhyāṃ yogo bhavedbhruva"

mityanuvyākhyānasudhayoruktamāha -- kiñceti // sambandhinā 2 guṇaguṇyādirūpeṇetyarthaḥ / 3 samavāyasyāvasthityabhāva ityarthaḥ / samavāyaviśiṣṭabuddhisāmyātsamavāyasyāva 4 sthityabhāvo guṇādāvapītyarthamupetyāha -- tatreti // samavetaḥ paṭa ityādisamavāyaviśiṣṭabuddhau pratītasamavāyasamavāyinorityarthaḥ / 5. dūreti // guṇādiviśiṣṭabuddhau samavāyaḥ, samavāyaviśiṣṭabuddhau svarūpasambandha, ityabhyupetya kimityarthaḥ / upapāditabādhakāni buddhyārohāya saṃgṛhyāha -- kālasyeti //

---------------------------------------------------------------------------

1.ne 'pra ityasti -i. 2.guṇapadaṃ nāsti -i. 3.'bhāva ityarthaḥ. ityantaṃ nāsti-i -mu. 4.vagatya-i. 5.svarūpeti -mu, rūpeti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 474.

----------------------- ----------- -------------

guṇādeḥ svābhāvādineva guṇyādināpi svarūpasambandhenaivopapattiḥ, samūhālambanādvailakṣaṇyānupapattiḥ, anavasthā ceti bādhakacatuṣyaṃ duṣpariharam //

kiñca samavāyasyaikatvayuktam / tathāhi / dhūmādyanumānena hi dharmimātraṃ dharmamātraṃ vā na 1 sādhyam / tayoḥ prāgeva siddhatvāt / anyathā āśrayāsiddhyaprasiddhaviśeṣaṇatve syātām / kintu tayoḥ sambandhaḥ / sa ca kvacitsaṃyogaḥ yathā parvatāgryoḥ / kvacitsamavāyaḥ yathā rasādrūpānumāne / agnisaṃyogopi māhānasādau siddha iti nānumāsādhyaḥ / 2 kintu parvatasyāgnisaṃyogaḥ / tatra ca ṣaṣṭhyarthaḥ samavāya eva / na ca eka evetyanumānamātraṃ siddhasādhanaṃ syāt / evaṃ śabdamātramapi jñānatajñāpakaṃ syāt / tatrāpi padārthānāṃ saṃsargāṇāṃ ca 3 siddhatvāt /

---------------------------------------------------------------------------

evamanyathopapatyā samavā 4 yasya svarūpameva (sya saṃbandhatvena siddhiṃ) nirasyedānīmastu nāma guṇaguṇyādau kaścanātiriktaḥ sambandhaḥ, tasyaikatvaṃ tu na, tathātvenumānaśabdapramāṇamātroccheda iti bhāvena sudhoktaṃ vivṛṇvannāha -- kañceti // dharmīti // parvatādimātraṃ vahnyādimātramityarthaḥ / ṣaṣṭhyarthaḥ // parvatasyeti ṣaṣṭhyartha ityarthaḥ / sa ca eka eveti // rūpī ghaṭa

ityādipratītau siddhaścetyāpi dhyeyam /

---------------------------------------------------------------------------

1.bo-cha-ka-ga-rā. 2.na tu -ga-mu. 3.viśakalitānāṃ ityadhikaṃ-ca-ka-ga-rā. 4'vā yasya sambandhatve 'numāne' tyādirītyā paṅktirasti-a.

---------------------------------------------------------------------------

samavāye-bādhakam) samavāyavādaḥ pu - 475.

---------------- ------------ ----------

taduktamanuvyākhyāne //

"bhūdharasyāgnisaṃyogo yadi ṣaṣṭhyartha eva kaḥ / samavāyo yadi hyasya caikatvātsiddhasādhana"miti //

siddhasādhanaṃ jñātajñāpanam / eva sukhasyātmāntare siddhatvātsvasambandha eva kṛtisādhya iti vaktavyam / taccāśakyam samavāyasyānāditvenāsādhyatvāt / etadapyuktaṃ"samavāya"ityādinā / siddhasādhanaṃ niṣpannaniṣpādanam //

---------------------------------------------------------------------------

viśakalitānāmiti // na ca viśiṣṭaṃ nānyatra siddhamiti vācyam / viśiṣṭasya

tvanmate padārthāntaratvābhāvādghaṭostītyādivākyabodhyasya ghaṭatatsattayoḥ samavāyasyaikatvenātra tasya jñānatatvācceti bhāvaḥ / taduktamiti // vaiśeṣikādhikaraṇānuvyākhyāna ityarthaḥ //

śabdasādhāraṇyalābhārthamāha -- jñānajñāpanamiti// dhūmādyanumāmiti śeṣaḥ / iti sudoktirūpalakṣaṇam / parvate vahnirastītyādiśabdajātamityapi dhyeyam / 1 ata eva sudhāyāṃ samavāyaikatvanirāsa 2 prakaraṇāvasāne āgamāpahnavaśca samavāyaikye syātpadārthānāṃ tatsaṃsargāṇāṃ 3 sikatāvadviśakalitānāṃ siddhatvādityuktamiti bhāvaḥ //

samavāyo yadyupeyate tarhyasyaikatvātsiddhasyaiva sādhanamutpādanamiti prāptamityarthāntaraṃ cottarārdhasyopetya samavāyasyaikatve bādhakāntaraṃ cāha -- evamiti // sveti // svasya sukhena yaḥ samavāyastasyetyarthaḥ /

---------------------------------------------------------------------------

1.tataḥ 'iti bhāvaḥ' ityevāsti 'ata eve' tyādi nāsti -i. 2.prapadaṃ nāsti -mu. 3.'sikatāvadviśakalitānāṃ iti nāsti -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇvaḍavam (pra.paricchedaḥ pu - 476.

-------------------------- ---------- -------

evaṃ duḥkhāsyā 1 tmāntare satvena nivartayitumaśakyatvātsvasambandha eva nivartya iti vācyam / taccāśakyam / samavāyasyāvināśitvāt //

api cātmākāśakālādau rūparasādisamavāyasya 2 calanādisamavāyasya, ghaṭapaṭādau jñānecchādisamavāyasya, paṭādau ghaṭatvādisamavāyasya, sukhādau duḥkhā 3 disamavāyasya ca, satvena sarvapadārtheṣu sarvadharmasambandhasya sāmyāt sarvasaṅkararūpāvyavasthāsyāt / nanvātmādau rūpādisamavāyasya satvepi ghaṭādāviva rūpādinā saha viśeṣaṇatāvaśeṣābhāvādvā ---

---------------------------------------------------------------------------

siddhasādhanamityupalakṣaṇam / 4 siddhasyaiva nityasyaiva duḥkhādisambandhasyāvasānamityapi dhyeyamiti -- evaṃ duḥkhasyeti // iṣṭāniṣṭaprāptiparihārārthaṃ prayatnābhāvāpattiḥ samavāyaikye bādhiketyuktaṃ bhavati //

samavāyaika 5 tvadūṣaṇaṃ sūtrārūḍhaṃ darśayituṃ sāmyādānavasthiteriti

sūtrāṃśasyārthāntaramupetyātiprasaṅgāntaramāha -- api cātmeti // ṣaṣṭyantānāṃ pūrvapūrveṇaiva saptamyantenānvayaḥ // satveneti // sarvaṣaṣṭantena sambandhaḥ / samavāyasyaikatvapakṣa itiyojyam //

yattu maṇau"nanu samavāyasyaikatve kathaṃ rūpinirūpivyavasthe"tyādinaitadena sāṃkaryamāśaṅkyādhikaraṇasvābhāvādinā samāhitaṃ, tadanūdya nirāha --nanvātmādāviti // samavāyasyaikatvapakṣemaṇyādyuktasamādhāvatiprasaṅgamāha -- kiñcevamiti //

---------------------------------------------------------------------------

1.pyā-ka. 2.vala-cha-mu. 3.khatvādi-ca-ka-ga. 4.'siddhasādhanaṃ siddhasyaiva sukhāderavasādanamityapi' ityasti -mu-i. 5.kyadū- i.

---------------------------------------------------------------------------

samavāye bādhakam ) samavāyavādaḥ pu - 477.

----------------- ------------- ----------

adhikaraṇasvabhāvādvā ādheyasvabhāvā 1 dvā na śaṅkara iti cet / evaṃ hi taireva sarvavyavasthopapattau kiṃ vyavasthityahetunā samavāyena //

kiñcaiva sarveṣāmapi vastūnāṃ sarvaiḥ saha eka eva sambandha iti vā 2 kasyāpi kenāpi saha na sambandha iti vā syāt / ādye ādhārasya vā ādheyasya vā sambandhasya vā svabhāvāt kutra cidasambandhavyavahāra ita dvitīye ādhārasya vā ādheyasya vā svabhāvātkutracitsambandhavyavahāra iti ca suvacatvāt //

kiñca 3 saṃyogopyeka eva lāghavāt / vyavasthā tu svābhāvavaicitryāditi syāt / nāśādyanubhavastu ubhayatrāpi samaḥ / pākena śyāmarūpamiva tatsambandhopi nāṣṭaḥ, raktarūpamiva tatsambandhopyutpanna ityanubhāvāt //

---------------------------------------------------------------------------

pakṣadvayepyupapattiprakāraṃ paroktanyāyenāha -- ādya ityādinā // nanu saṃyogasyaikye ghaṭasaṃyogo naṣṭaḥ paṭasaṃyoga uptanna iti dhīḥ kathamityata āha -- nāśādīti // sama ityuktasāmyaṃ samavāyena vyanakti - pākeneti //

---------------------------------------------------------------------------

1.vabalādvā - ka. 2. eka - ka. 3.caivaṃ - ca-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 478.

------------------------ ------------ -----------

na hi sambandhanāśepi sambandhinaḥ sthitivat sambandhināśepi sambandhasthitiḥ kṛtracidṛṣṭā //

etenātmādiniṣṭhe samavāye rūpādipratisambandhikatvasyābhāvānna saṅkara iti nirastam / ātmaniṣṭhasya samavāyasya ghaṭādiniṣṭhādbhede apasiddhāntāt / abhede ghaṭāniṣṭhepi rūpādipratisambandhikatvābhāvāpātāt //

etenaiva samavāyasya svābhāvataḥ ekatvepi aupādhiko bhedosti / rūpasukhādyupādhīnāṃ bhinnatvāditi nirastam / evaṃ hi rūpādiḥ saṃyogātiścaika eva bhedastvaupādhika iti syāt //

---------------------------------------------------------------------------

ayamanubhavo bhramostvityato bādhakābhāvāditi bhāvenāha -- na hīti // rūpādipratisambandhikatvasyeti // rūpādinirūpitatvasyetyarthaḥ/ rūpādiriti // racasagandhādirādipadārthaḥ / tatropādhaiḥ paṭādirāśraya eva / tathā ca ghaṭapaṭādigatarūpamekameva / bhedārthaṃ tu ghaṭādyāśrayalakṣaṇopādhibhedasatvādyuktamityastu ityarthaḥ / saṃyogādiri tyādipadena vibhāgasya vā viśeṣaṇaviśeṣyabhāvādisambandhasya vā grahaḥ / aupādhika iti // ghaṭādisvarūpanirūpakabhedanimittaka ityarthaḥ / upādhiśabdāt tṛtīyāsamarthājjanyagamyārthe 1 śaiṣikeṭhaki kṛte aupādhikaśabdo 2 niṣpannaḥ //

aupādhikamityupādhigamyamutopādhijanyamiti kalpadvayalābhaṃ hṛdi kṛtvā ādyepi jñānaṃ pramā bhramo veti bhāvena krameṇa nirāha -- kiñjaupādhikatvamiti //

---------------------------------------------------------------------------

1.vaiśe -a. 2.śabdaniṣpatteḥ -mu.

---------------------------------------------------------------------------

samavāye-bādhakam ) samavāyavādaḥ pu - 479.

----------------- ------------- --------

kiñcaupādhikatvaṃ upādhijñeyatvaṃ cet / jñānasya pramātve bhedā 1 siddhiḥ / bhramatve tu padārthānāṃ saṅkaratādavasthyam /

upādhijanyatvaṃ cet / siddhaḥ samavāyasya satyo bhedaḥ / apasiddhāntaśca //

taduktamanuvyākhyāne //

"upādhijanyaṃ tadgamyamiti caupādhikamaṃ bhavet /

ubhayatrāpyanantāḥ syuḥ samavāyā itastata"iti //

etena lāghavatarkasahakṛtena dharmigrāhakānumānena samavāyasyaikatvaṃ nityatvaṃ ca siddhamitinirastam //

---------------------------------------------------------------------------

taduktamiti // vaiśeṣikanaye / ubhayatreti // upādhinā 2 janyatvapakṣe pratīyamāṇatvapakṣe cetyarthaḥ / kathamānantyamityata uktam -- itasta iti // atra tatretyarthaḥ / nānādeśakāleṣu sthitānāmavayavāvayavyādyupādhīnāmanantatvamiti śeṣaḥ/

jñanasya bhramatvapakṣe sāṅkaryadoṣoktistu //

avidyamāna evānyaḥ samavāyovagamyate /

upādhinā tadgamakamanumānaṃ na mā bhavet //

ityanuvyākhyānoktamupalakṣaṇamiti bhāveneti jñeyam / ata eva tatra sudhāyāṃ"ityādi draṣṭavya"mityuktam //

dharmigrāhakamānabādhaṃ samavāyānantyāpādanamityāśa 4 ṅkya nirāha -- eteneti // dharmīti // satyalaukikapratya 5 kṣajātiguṇakriyāviśiṣṭa 6 buddhayoviśeṣaṇasaṃbandhanimittakāḥ, iti prāguktānumānenetyarthaḥ /

---------------------------------------------------------------------------

1.dasi-ka-ga-rā. 2.dhija-mu. 3.dhitam-mu. 4.ṅkāṃ ni -i. 5.kṣe-i. 6.buddhitvādityādyanumānairityarthaḥ / tatsahakṛtena (yaḥ) viśeṣaṇasaṃbandhanimittakā iti prā -guktānumānenetyarthaḥ / uktatveneti / ityasti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 480.

----------------------- ------------ ---------

ekatvādau pratyakṣavirodhasyoktatvenānumānasya tadaviruddhanānāsambandhasānenaṃ kṛtārthatvāt //

anyathā saṃyogopi lāghavatarkasahakṛtena pratyakṣeṇa, abhāvādhikaraṇayorjñānajñeyādīnāṃ sambandhopi tatsahakṛtairuktānumānaireko nityaśca sidhyet / dvyaṇukādīnāṃ sopādānakatvasādhane kāryatvahetunāpi tatsahakṛtena nityamekaṃ upādānaṃ sidhyet /

lāghavatarkasya sāmyāt / īśvarānumānepi kartrekatvasiddhirnetyuktam //

tasmātsamavāyasya nityatvamekatve 2 vāyuktam //

---------------------------------------------------------------------------

uktatve neti // nāśādyanubhavastūbhayatra sama ityādigranthenetyarthaḥ / uktānumānairiti / pūrvatra samavāyānumānabhaṅge uktairviśiṣṭabuddhitvāt 4 tadviśiṣṭaviṣayakaviśiṣṭabuddhitvādityādyanumānairityarthaḥ / tatsahakṛtena lādhalatarkasahakṛtenetyarthaḥ //

nanvevamīśvarānumānepi lāghavatarkeṇa kartraikyasiddhirna syādityata āha -- īśvareti // uktamīśvarānumānabhaṅga ityarthaḥ //

samavāyābhāve mānābhāvedeva samavāyasiddhirastvityata āha -- samavāyābhāve tviti // ityādyanumānāni pramāṇānītyanenānvayaḥ/

---------------------------------------------------------------------------
1.kena -ca-ka-ga. 2.cā-ca-ka-ga. 3.bhāva ityadhikaṃ -ca-'bhāvayoranyonyaṃ saṃbaṃ' iti śodhitamasti -ka-ga-rā. 4.yutasiddhaviṣayaviśiṣṭabuddhi -i.

---------------------------------------------------------------------------

samavāye-bādhakam) samavāyavādaḥ pu - 481.

----------------- ----------- ----------

samavāyābhāve tu ayutasiddha 3 yorādhārādheyabhāvanimittakasambandhaḥ na sambandhabhinnaḥ ayutasiddhayorevānyonyaṃ sambandhatvāt / bhūtalaghaṭābhāva sambandhavat,

---------------------------------------------------------------------------

ayutasiddhau yau bhāvau avayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye cetyevaṃ dvandvībhūtau dvaudvau padārthau tayorityarthaḥ / atra sambandha ityasyaiva pakṣatve svarūpasambandhena siddhasādhanaṃ atonyonyamityantam / kālasambandhena tadvāraṇāya vānyonyamityuktiḥ / nyāyamate jagadādhāratāprayojakatayā kālasya sarveṇāpi svarūpasambandhopagamāt / ayutasiddhabhāvayorapi pratyekaṃ svasvaniṣṭhābhāvādinā svarūpasambandhasyopagamena tena siddhasādhanavāraṇāya vā avayavāvayavinoḥ pratyekamanyena saṃyoge bādhanirāsāya vānyonyamityuktiḥ / bhatalaghaṭābhāvayoranyasambandhenārthāntaravāraṇāya bhāvayoriti // apṛthak gṛhyamāṇatvarūpatvādayutasiddhatvasya ghaṭapaṭasaṃyoge

bādhanirāsāyāyutasiddhetyuktiḥ / saṃyogasya paramate sambandhinātyantaṃ bhinnatvam / siddhāntepi bhinnabhinnatvāt / ata eva saṃyoge vyabhicāravāraṇāya hetāvayutasiddhayorityuktiḥ / ata evāvayavāyavinoḥ pratyekamanyena saha saṃyoge vyibhicāravāraṇāyānyonyamityuktiḥ / pakṣe bhāvapadasyādhikasyopādānānna hetu 1 tāvacchedakaikyanimittasiddhasādhanatvaṃ śaṅkyam / abhāvabhūtalayorayutasiddhatvamasiddhamiti cet na / tasyāpṛthaggṛhyamāṇatvamātrarūpatvādanyasyānirūpaṇāt / nityasambandhatvādeḥ samavāyasiddhyuttarakālīnatvāt //

abhāvavyāvṛttamanyadena kiñcidayukasiddhatvamiti vādinaṃ prati prayogāntaramāha -- saṃyegeti //

---------------------------------------------------------------------------

1.pakṣatyadhikam - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam samavāyavādaḥ pu - 482.

----------------------- ----------- -----------

saṃyogabhinnaḥ sākṣātsambandhaḥ na saṃyogaviśeṣaṇatobhayabhinnaḥ sākṣātsambandhatvāt saṃyogavat, sakṣātsambandhatvaṃ saṃyogaviśeṣaṇatānyānyatvavyāpyam sākṣātsambandhamātravṛttitvāt saṃyogatvavat,

---------------------------------------------------------------------------

sambandha ityevoktau raktaḥ sphaṭikaḥ kṛṣṇaṃ vastramityādau sphaṭikavastrasaṃyuktajapākusumakardamasambandharaktimakālimādisambandhe bādhavāraṇāya sākṣādityuktiḥ / saṃyoganārthāntaravāraṇāya saṃyogabhinna iti 1 / kecidviśeṣaṇatārūpasambandhenārthāntaranirāsāya sākṣādityuktirityāhuḥ / na saṃyogeti // saṃyogaviśeṣaṇatānyatararūpa evetyarthaḥ / tathaivoktau vakṣyamāṇasādhyāṃ 2 śe 'viśeṣāpatyā nañdvayenoktiḥ / tatra saṃ 3 yogabhinnatvābhāvena sādhyaparyavasāne bādhāt / viśeṣaṇatābhinnatvābhāvenaiva sādhyaparyavasānātsaṃyogānyasākṣātsambandhasya viśeṣaṇatārūpatvasyaiva siddhiriti bhāvaḥ / hetau prāguktaparamparāsambandhe 'vyabhicarārāya sākṣādityuktiḥ //

sākṣāditi // prāguktaparamparāsambandhe bādhanirāsāya sākṣādityuktiḥ / saṃyogeti//

saṃyogaviśeṣaṇatānyataratvavyāpyamityasyārthanirdeśaḥ saṃyogaviśeṣaṇatābhyāmanyajjagat tadanyatvaṃ saṃyogaviśeṣaṇatayoreva tadvyāpyatvamiti / tathā ca saṃyogaviśeṣaṇatārūpau dvāveva sakṣātsambandhau sidhyato na tvatiriktaḥ kaścitsamavāya iti bhāvaḥ / hatau sākṣātpadakṛtyaṃ prāgvat / prameyatvādāvavyabhicārāya mātretyuktiḥ //

---------------------------------------------------------------------------

1.cedviśe-i. 2.aṃśapadaṃ na - mu. 3.saṃbhinnatvā-i.

---------------------------------------------------------------------------

nirvikalpake pramāṇabhaṅgaḥ ) nirvikalpakavādaḥ pu - 483.

-------------------------- -------------- ----------

sambandhatvaṃ na sambandhidhvaṃsasamānakālīnasambandhavṛtti na sambandhi 1 dvayaprāgabhāvasamānakālīnasambandhavṛtti vā sambandhamātravṛttitvāt saṃyogatvavadityādyanumānāni pramāṇāni //

samavāye pramāṇabhaṅgaḥ // 30 //

---------------------------------------------------------------------------

evaṃ sambandhaikatvavirodhyanumānānyuktvā nityatvavirodhyanumānamāha -- sambandhatvamiti // sambandhadvayamavayavāvayavyādi /

anādityavirodhisādhyāntaramāha -- na sambandhidvayaprāgabhāveti // mātrapadaṃ kṛtyaṃ prāgvat //

samavāye bādhakam //

samavāyavādaḥ samāptaḥ // 30 //

---------------------------------------------------------------------------

yaccocyate -- samavāyasambandhena pūrvaṃ gatvādi jātiviṣayakaṃ nirvikalpakaṃ anantaraṃ jātiviśiṣṭagakāraviṣayakaṃ savikalpakamiti / tanna / nirvikalpake mānābhāvāt//

---------------------------------------------------------------------------

nanu samavāyābhāve nirvikalpakādibhedena pratyakṣapramādvaividhyānupapattiḥ / tasya samavāyarūpavaiśiṣṭya 3 vagāhitvānavagāhitvābhyupagamenaiva 4 dvaividhyasya vācyatvādityataḥ dravyādivikalpānāṃ prathamamevotpattau bādhakābhāvena nirvikalpakānupapatteriti paddhativākyaṃ vivṛṇvāno nāstyeva nirvikalpakaṃ 5

viśiṣṭajñānaṃ ca svarūpasambandhāvagāhīti bhāvenāha -- yacceti // samavāyeti / vastugatyā samavāyasambandhena sthitā yā

gatvādijātiḥ tadviṣayamityarthaḥ /

---------------------------------------------------------------------------

1.dvayeti nāsti-ca-cha-mu. 2.samavāyabhaṅgaḥ ityadhikam-ka. 3.viṣayakatve tadviṣayakatvābhyu-a. 4.evakāro nāsti-mu-i. 5.ka- a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇaḍavam (pra.paricchedaḥ pu - 484.

----------------------- ---------- ---------

nanu yadyapi nirvikalpake na pratyakṣaṃ pramāṇam / tasyātīndriyatvābhyupagamāt / nāpi vyavahāraḥ / tasya ca savikalpakasādhyatvāt / nāpīdaṃ pūrvaṃ mayā 1 saṃmugdhena jñānamityanubhavaḥ / tasyālpaviśeṣaṇa 2 jñānenaivopapatteḥ / nāpi jñānatvaṃ niṣprakārakatvasamānādhikaraṇam sakalajñānavṛttitvāt sattāvat, cakṣuḥ cākṣuṣasavikalpakātiriktajñānakaraṇaṃ jñānakāraṇatvāddhṛṇavatyanumānam / aprayojakatvāt /

---------------------------------------------------------------------------

3 yadvā śrotrasannikarṣarūpeṇa samavāyasambandhena jāyamānaṃ gatvādijātiviṣayakaṃ vaiśiṣṭyāviṣakaṃ jñānanirvikalpakaṃ, tenaiva sannikarṣeṇa paścājjāyamānaṃ jātiviśiṣṭajñānaṃ savikalpakamityarthaḥ //

sambhāvikapakṣānmaṇyuktakhaṇḍanarītyā nirākurvanneva pūrvapakṣayati -- yadyapītyādinā // tathāpīti vakṣyamāṇenānvayaḥ / vyavahāro gaurityādyabhilapa 4 narūpaḥ // tasyeti // tādṛśānuvyavasāyasyetyarthaḥ / savikalpakajñānatve avyabhicārāya sakaleti hetuviśeṣaṇam / niṣprakārakaghaṭādivṛttitve bādhāttādṛśajñānavṛttitvenaiva sādhyaparyavasānamiti bhāvaḥ 5 /

---------------------------------------------------------------------------

1.sāṃmugdhe -ca-ka-ga-rā. 2.ṇaka-ga-rā. 3.yadvetyādisambhāviteti paryanto granthaḥ nāsti-i. 4. lāpādiḥ -mu-i. 5.niṣprakāraketyārabhya nāsti-i.

---------------------------------------------------------------------------

nirvikalpake pramāṇabhaṅgaḥ ) nirvikalpakavādaḥ pu - 485.

------------------------- ------------ ---------

atiprasasaṅgācca / nāpi jāgarādyaṃ gauriti jñānaṃ janyaviśeṣaṇajñānajanyaṃ janyaviśiṣṭajñānatvāt daṇḍī puruṣa iti jñānavadityanumānam / dṛṣṭāntasya sādhyavaikalyāt / daṇḍapuruṣayo 1 rubhayoryugapadindriyasannikarṣe asaṃsargāgrahe ca sati vinaiva daṇḍajñānaṃ daṇḍīti jñānotpādānubhavāt //

tathāpi"etajjanmani prāthamikaṃ gauriti pratyakṣaṃ janyaviśeṣaṇajñānajanyaṃ anyaviśiṣṭajñānatvādanumitivat"iti maṇyuktamanumānaṃ mānam / na ca tatra viśeṣaṇajñānaṃ smṛtirūpam / etajjanmani tena gotvasyānanubhavāt / na cādyasta 2 napānā---

---------------------------------------------------------------------------

atiprasaṅgācceti // jñānatvaṃ ghaṭatvasamānādhikaraṇamiti, tathā cakṣuḥ cākṣuṣanirvikalpakasavikalpakātiriktaṃ jñānajanakamityapi tvaduktaprayogābhyāṃ sādhayituṃ śakyatvāditi bhāvaḥ / gauriti // jñānamātrapakṣatve dvitīyādisavikalpake prāthamikasavikalpakajanyatvenārthāntaranirāsāya jāgarādyamityuktiḥ / sādhye īśvarajñāna 3 janyatvenārthāntaravāraṇāya janyeti jñānaviśeṣaṇam //

maṇukṛtā siddhāntamunumānamāha -- tathāpyetajjanmanīti // etajjanmanītyasya kṛtyagre vyaktam / dvitīyādijñāne prāthamikasavikalpakajanyatvenārthāntaranirāsāya prāthamikamityuktiḥ / sādhye janyeti saviśeṣaṇamīśvarajñānenārthāntaranirāsāya / hetau cāvyabhicārāyeti bhāvaḥ //

maṇyuktadiśaiva pariṣkaroti -- na ca tatreti //

---------------------------------------------------------------------------

1.ubhayapadaṃ na - ca-ka-ga-rā. 2.nyapā - rā. 3.nājanakatvenārthā - i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 486.

------------------------ ---------- ----------

dāvivātrā 1 dṛṣṭameva janmāntarīyasaṃskārodbodhakam / tadvadananyagatikatvābhāvāt / anyathātiprasaṅgāt / tadvadeva 2 sannikarṣepi prathamaṃ gotvasmṛtyāpātācca / gotvasannikarṣasyāpyapekṣāyāṃ tu sannikarṣādgotvānubhava evocitaḥ / tasyānubhava eva hetutvasya kḷptatvāt / anyathā janmāntarānubhūtānāṃ etajjanmani

indriyasannikṛṣṭānāṃ nityānāṃ vaidikānāṃ cārthānāṃ smṛtireva syānna tvanubhavaḥ / na ca gotvarūpaviśeṣaṇānubhavaḥ savikalpakaḥ / tathātve tasyāpi viśeṣaṇajñānajanyatvāviśyaṃbhāvenānavasthānāt //

tasmādarthānnirvikalpakasiddhiḥ / na cāprayojako hetuḥ / anumitiśābdajñānādau hi sādhyaprasiddhipadārthopasthityādirhetuḥ /

---------------------------------------------------------------------------

tadviditi // iha nirvikalpakenāpyupapatyā janmāntarīyasaṃskārodbodhakā 3 dṛṣṭakalpanānupapatteriti bhāvaḥ / atiprasaṅgāditi // savikalpakapratyakṣāderapyevamapalāpaprasaṅgādi 4 tyarthaḥ / tadvadeveti // stanapānādivadavetyarthaḥ //

nanvastu sannikarṣādgotvānubhavaḥ / sa ca viśiṣṭajñānarūpa eva savikalpa 5 kaheturastvityāśaṅkyāha -- na ca gotvarūpeti // pūrvapakṣadaśāyāṃ maṇyuktamevānukūlatarkamatrāha -- anumitīti // ādipadadvayena kramādupamitivācakajñānayorgrahaḥ /

---------------------------------------------------------------------------

1.trāpya -rā. 2.vā-ca-ka-ga-rā. 3.ke 'ha -a. 4.ti bhāvaḥ -mu-i. 5.etādṛśasthale -'ka' kāro nāsti -- i.

---------------------------------------------------------------------------

nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 487.

--------------------- ---------------- ----------

sādhyādīni ca viśeṣaṇāni / evaṃ ca yadviśeṣayoḥ kāryakāraṇabhāvaḥ asati bādhake tatsāmānyayorapi sa iti nyāyena sādhyaprasiddhyāderjanyaviśiṣṭajñānasāmānye janyaviśeṣaṇajñānatvena hetutvasiddhiriti / 1 tanna //

anumityādau sādhyaprasiddhyāderevāhetutvena yadviśeṣayori 2 tinyāyānavakāśāt / na hi vyāptyādijñāne sati tadvilambenānumityādivilambaḥ //

---------------------------------------------------------------------------

yadviśeṣa(ṇa) yoriti // sādhyapasiddhyanumityoḥ padārthopasthitiśābdajñānayoḥ vācakajñānopamityorityarthaḥ //

nanvevaṃ daṇḍaghaṭayoḥ kāryakāraṇabhāve yatsāmānyayordravyamātra 3 pṛthivīmātrayoḥ

kāryakāraṇabhāvaḥ syādityata āha-- asatibādhaka iti // tatra vyabhicārasyaiva bādhakatvādiha ca tadabhāvāditi bhāvaḥ / sādhyaprasiddhyāderahetutveneti // 4 tadahetutvaṃ ca dvitīyatṛtīyaparicchedayorvivarīṣyata iti bhāvaḥ //

asiddhasādhane doṣaḥ ko vyāptiryadi vidyate /

ityanuvyākhyānoktaṃ hṛdikṛtvāha -- na hīti // ādipadena śabdajñānasaṃketasmaraṇayoḥ satve iti grahaḥ // tadvilambena

sādhyaprasiddhipadārthasmṛtivivambenetyarthaḥ /

---------------------------------------------------------------------------

1.cenna-na -mu-ddheriti / maivam -ga. 2.tyādi-ca-ga. 3.pārthiva -a. 4.prasiddhipadārthopasthityorahetutvaṃ ca ityasti - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 488.

----------------------- ----------- -----------

na ca vyāptyādidhīre tena vinā neti vācyam / evaṃ hi tasya hetuhetutvenānyathāsiddhatvānnānumityādihetunā //

astu vā sādhyaprasiddhyādiranumityādihetuḥ / tathāpa vahnimānityādijñānaṃ prati vahnyādijñānasya na viśeṣaṇajñānatvenaiva kāraṇatā / dravyatvādinā vahnijñānepi tadabhāvāt / nāpi viśeṣaṇatāvacchedakaprakārakaviśeṣaṇajñānatvena / tena nirvikalpakāsiddheḥ / gauravācca/ kiṃ tu viśeṣaṇatāvacchedakaprakārakajñānatvena / tathā ca na nirvikalpakasiddhiḥ //

nanu -- tatra viśeṣaṇajñānatvamapyasti / evaṃ ca viśiṣṭavaiśiṣṭyāvagāhijñānaṃ prati viśeṣaṇatāvacchedaka----

---------------------------------------------------------------------------

nanu sambandhino 1 rajñāne tannirūpitavyāptiśaktyordhīreva netyāśaṅkya nirāha - na ceti //

paraprakriyāmupetyāpi nirvikalpakāsiddhimāha -- astu veti // astvevaṃ ko doṣa ityata āha -- tathā ca na nirvikalpaketi // tasya niṣprakārakatvena yadviśeṣanyāyenāpi viśeṣaṇatāvacchedakaprakāraṇajñānasyaiva siddhiriti bhāvaḥ //

evamapi nirvikalpakasiddhiriti bhāvena maṇyuktamāśaṅkyate -- nanu tatreti //

vahnijñānādāvityarthaḥ / viśiṣṭavaiśiṣṭyeti // vahnimānityādijñānamityarthaḥ /

---------------------------------------------------------------------------

1. nojñā - i.

---------------------------------------------------------------------------

nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 489.

--------------------- ---------------- ----------

--prakārakaviśeṣaṇajñānatvena hatu 1 tā setstyati / yadviśeṣayoriti nyāyāditi cet / 2 evaṃ hyanumitau karaṇaviśeṣaliṅgajñānasya hetutvādyadviśeṣayoriti nyāyena janyajñānamātre karaṇamātrajñānaṃ hetuḥ syāt / tathā ca pratyakṣepi cakṣurādiviṣayakamatīndriyaṃ nirvikalpaka 3 kalpyaṃ syāt //

api caivaṃ pratyakṣaviśiṣṭajñānaṃ prati viśeṣyajñānasyāpi hetunā syāt / saṃśayādau dharmyādi jñānasyānumityadau pakṣādijñānasya hetutvena kḷptatvāt /

---------------------------------------------------------------------------

tatra vahnitvaviśiṣṭavaiśiṣṭyasya parvate bhānādgorityādi 4 tu viśiṣṭajñānamātramityarthaḥ //

atiprasaṅgena nyāyasyābhāsatvamāha -- evaṃ 5 hīti // anubhavabādhaparihārāyāha-- atīndriyanirvikalpakamiti //

atiprasaṅgāntaroktyā yadviśeṣayoritinyāyasyābhāsatāmāha - 6 api caivamiti // yadviśeṣayoriti nyāyena viśiṣṭajñānamātraṃ prati viśeṣaṇajñānatvena hetutva ityarthaḥ / kuta ityata āha -- saṃśayādāviti // saṃśayarūpaviśiṣṭapratyakṣaviśeṣaṃ prati, tathā idaṃ rajatamityādiviparītaviśiṣṭapratyakṣaviśeṣaṃ prati ca dharmijñānasyādhiṣṭhānajñānasya ca hetutvamasti / anyathā koṭismaraṇasyotkaṭakoṭikasaṃśayādeścānupapatteḥ / tathā anumitau pakṣajñānasya śābde 7 bodhe ca padārthajñānasya ca hetutvamasti / evaṃ ca yadviśeṣayoriti nyāyena dharmyādijñānasaṃśayapratyakṣādirūpajñānayoḥ kāryakāraṇabhāve tatsāmānyayoḥ pratyakṣaviśiṣṭajñānaviśeṣyajñānayorapi kāryakāraṇabhāvāpattiḥ syādityarthaḥ //

---------------------------------------------------------------------------

1.tve viśiṣṭajñānamātraṃ prati viśeṣaṇajñānatvena hetu ityadhikam - ca-ka-ga-rā. 2.na ityadhikaṃ-ga. 3.kaṃ ka-ga-rā. 4.dautu-i. 5.satīti-ca-cha-ga-rā.

6.evamityārabhya nāsti-i. 7.nvayetyadhikam - a.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 490.

----------------------- ----------- ----------

na ca iṣṭāpattiḥ daṇḍatvaviṣayake nirvikalpake sāmagrīsatvena daṇḍasyāpi svarūpeṇa bhānāditi vācyam / tvadanaṅgīkṛta 1 viśeṣyajñānatvena hetutvasyāpādanāt //

kiṃ ca sāmānyapratyāsattirneti pakṣe vyāptigrahakāle anubhūto vahniḥ parvataṃ prati na viśeṣaṇam / anyaviśeṣaṇajñānasya hetutve cātiprasaṅgaḥ //

---------------------------------------------------------------------------

iṣṭāpattiṃ vyanakti--daṇḍatveti // sāmagrīti // daṇḍendriyasamprayogādirūpetyarthaḥ / viśeṣaṇajñāna 2 syeva viśeṣaṇajñānatvena daṇḍatvaviśiṣṭasavikalpake daṇḍarūpaviśeṣyajñānasya hetutvaṃ nāniṣṭamiti bhāvaḥ / viśeṣyajñānatveneti // viśeṣaṇajñānasya satvena yathā hetutvaṃ tatheti bhāvaḥ //

yadviśeṣanyāyenāpi na viśeṣaṇajñānatvena hetutvaṃ kalpiyituṃ śakyam / yena tadbalānnirvikalpakatvasiddhiriti bhāvenāha -- kiñceti // sāmānyapratyā 3 sattirastīti nyāyamate 4 yo dhūmavānasau vahnimāniti vyāptigrahadaśāyāṃ parvatīyavahnerapi parvataviśeṣaṇatayā bhānenoktadoṣāsaṃbhāvāt / sāmānyapratyasattirneti pakṣa ityuktam / etanmatenumānapravṛttestṛtīyaparicchede upapādayiṣyamāṇatvāditi bhāvaḥ //

---------------------------------------------------------------------------

1.sya -ka-ga-rā. 2.iva viśeṣyajñānatvena -i. syaiva viśeṣyajñānatvaina -a. 3.satyā ityadhikam -a. 4.yoyo-a.

---------------------------------------------------------------------------
nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 491.

--------------------- ---------------- ----------

api ca tvayāpi ghaṭābhāvavadbhūtalamiti jñāne abhāvarūpaviśeṣaṇasya saṃyoktāvimau samavetāvimāvityādijñāne ca saṃyogasamavāyādirūpasya viśeṣaṇasya, anuvyavasāye vyavasāyagatasya rajatatvaprakārakatva 1 rūpasya viśeṣaṇasya, abhāvajñāne

pratiyogitvā 2 dirūpasya viśeṣaṇasya ca, pūrvamajñātasyaiva bhānamiti svīkṛtatvāttatra vyabhicāraḥ //

bhūtale abhāva ityabhāvādiviśeṣyakajñānānantarameva bhūtalamabhāvavadityabhāva 3 viśeṣaṇakajñānamiti kalpena tvanyonyāśrayaḥ / etatkalpanasya viśiṣṭajñānaviśeṣaṇajñānayoḥ kāryakāraṇabhāvasiddhyadhīnatvāt //

etenānugasya viśeṣaṇajñānasyāhetutve anugataṃ viśiṣṭajñānarūpaṃ kāryamākasmikaṃ syāt / anyasya tadanugatasya hetorabhāvāditi nirastam /

---------------------------------------------------------------------------

vyabhicārarūpabādhakasatvādasati bādhake yatsāmānyayoriti nyāyāvatāropyayuktaḥ / yadbalādviśeṣaṇajñānahetutāsiddhyā nirvikalpakasiddhiriti bhāvenānekasthaleṣu vyabhicāramāha -- api ceti //

yattu maṇāvetadevāśaṅkya prathamaṃ bhūtale ghaṭonāstīti buddhirityādinā samādhānamuktaṃ tadanūdya nirāha -- bhūtalebhāva ityādinā // anyonyāśraya ityuktaṃ vyanaktiḥ -- etaditi // prathamaṃ viśeṣyatvena jñānamiti kalpanasyetyarthaḥ / viśiṣṭajñānaviśeṣaṇajñānayoḥ kāryakāraṇabhāve siddhe hi vyabhicārasya gatyantarakalpanaṃ siddhe ca tasya gatyantare tayoḥ kāryakāraṇabhāvasiddhiriti bhāvaḥ//

---------------------------------------------------------------------------

1.rūpapadaṃ na -ka-ga. 2.bhāvatvā-ka-ga-rā. 3.vādi-ca-ga.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 492.

------------------------ ------------ ---------

vyabhicārasyoktatvāt / ubhayasammatādicchādivyāvṛttādātmamanoyogādirūpajñānasāmānyahetuta eva viśiṣṭajñānasaṃbhavācca //

yadi hyananumityanumitirūpajñānadvayavannirvikalpakasavikalpakarūpajñānadvayaṃ prāmāṇikaṃ syāt / tadā jñānasāmānyasāmagrīta eva viśiṣṭajñānotpattau sarvamapi jñānaṃ savikalpakaṃ syāditi bhayena viśeṣasāmagrī kalpyeta / na ca tadasti / nirvikalpakasyādyāpyasiddhyā sarvasyāpi jñānasya savikalpakatvāt / idamitthamiti hi sarvāpi dhīḥ /

---------------------------------------------------------------------------

vyabhicārasyoktatvāditi // tathā cānugatakāraṇābhāvādviśiṣṭajñānatvaṃ kāryatāvacchedakameva neti bhāvaḥ //

tasya kāryatāvacchedakatvamupetyāpyanyadevānugatakāraṇamāha -- ubhayeti //

nanu kathametat nirvikalpakasādhāraṇakāraṇasya viśiṣṭajñānahetutvāt / anyathā tadapi viśiṣṭajñānamāpadyetetyata āha // yadi hīti // viśeṣeti // viśeṣaṇajñānarūpaviśeṣasāmagrītyarthaḥ / iti hīti // hiśabdena sarvānabhavasiddhatvaṃ sūcayati //

nanu nirvakalpakasyātīndriyatvādeva nānubhava ityata āha -- anyatheti //

---------------------------------------------------------------------------nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 493.

---------------------- ---------------- ---------

anyathā niṣprakārakadhīvannirviṣayāpi dhīḥ syāt/ icchāpi kācinniṣprakārikātīndriyā ca syāt / evaṃ dveṣopi //

etenaiva vyabhicāreṇa rūpyādismṛterbhrame viśeṣaṇajñānatvena kāraṇatvaṃ kḷptamatonyatrāpi viśiṣṭajñāne tatkaraṇamiti nirastam / āvaśyaka viśeṣaṇasannikarṣatvenaiva tasya tatra hetutvāt / bhramaṃ prati viśeṣyajñānasyāpihetutāyāḥ kḷptatvena anyatrāpi viśiṣṭajñāne tasyāpi hetutvāpatteśca //

nanu -- viśeṣañjñānasyājanakatve kathaṃ viśeṣaṇasyaiva prakāratvamiti niyamaḥ / sannikarṣasya viśeṣyepi sa 1 tvāditi cet / nirvikalpakāṅgīkārepi katham /

---------------------------------------------------------------------------

evaṃ dveṣopīti // niṣprakarako atīndriyaśca syādityarthaḥ / etenaiveti // avyabhicāraviśiṣṭajñānānyathāsiddhyatiprasaṅgānāṃ kathanenaivetyarthaḥ / rūpyādismṛtervyabhicāreṇetyanvayaḥ / gṛhyamāṇāropasthale smṛterabhāvānna smṛtitvenāropyabhūtarūpyādijñānasya hetutā / kiṃ tu viśeṣaṇajñānatvenetyarthaḥ / kathaṃ tarhi hetutetyata āha -- āvaśyaketi // hetutvāpatteśceti // iṣṭāpattistu prāgeva nirasteti bhāvaḥ //

yadapi gotvādeḥ prakāratvaniyamānyathānupapatyā viśeṣaṇajñānahetutva 2 siddhiḥ /

viśiṣṭadhīhetutāviṣayatvasyaiva prakāratvāditi tadapyāśaṅkya nirāha -- nanviti // sannikarṣo niyāmaka ityata āha -- sannikarṣasyeti //

---------------------------------------------------------------------------

1.matvā -ca-cha. 2.siddhiviśiṣṭahetudhīviṣayatvasyaiva ityasti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 494.

----------------------- ------------ ---------

tvanmate viśeṣyepīndriyasaṃyogādinirvikalpakasāmagryāḥ satvena nirvikalpakasya viśeṣyepi satvāt / kathaṃ cābhāvādijñāne abhāvatvādeḥ prakāratvam //

kiṃ ca phalībhūtajñāne yadviśeṣaṇajñāne yadviśeṣaṇatvena bhāsate tadviṣayakajñānena janyaṃ yajjñānaṃ 1 tattatprakārakamiti vā niyamaḥ, yajjñānajanyaṃ yajjñānaṃ 2 tattatprakārakamiti vā / nādyaḥ / ātmāśrayāt / nāntyaḥ / anumityādau vyāptyādeḥ prakāratvāpātāt / tasmātvayāpi prakāratvaniyamo bhojakadṛṣṭādibhireva vācyaḥ /

---------------------------------------------------------------------------

kathamiti // viśeṣaṇsyaiva prakāratvaniyama ityanuṣaṅgaḥ / kuta ityata āha -- tvanmata iti // abhāvādijñāna ityādipadena prāgvyavahārasthaloktasaṃyogasamavāyādigrahaḥ / tvaduktarītyā bhūtalaṃ ghaṭābhāva ityabhāvaviśeṣyakajñānasya prāthamikatveṣyabhāvatvasya tatrājñātatasyaiva prakāratvāt / bhāvasthala evāyaṃ niyama ityuktāvapīmau saṃyuktau ityādāvabhāvāditi bhāvaḥ //

nanu tarhi gotvāderiva prakāratvaniyamo kiṃ bījamityatastatparamukhenaiva vācayituṃ paroktaṃ viśiṣṭadhīhetudhīviṣayatvarūpaṃ prakāratvaṃ vikalpya nirāha -- kiñceti // phalabhūtajñāne viśiṣṭajñāna ityarthaḥ / viśeṣaṇatvena prakāratvenetyarthaḥ / ātmāśrayāditi // viśeṣaṇatvenetyasya prakāratvenetyarthatayā prakaratvajñāne prakāratvajñānasyāpekṣitatvāditi bhāvaḥ / tasmāditi // janakajñānaviṣayatvasya prakāratvarūpatvāsaṃbhavādityarthaḥ /

---------------------------------------------------------------------------

1.tat iti nāsti-ca-cha. 2.taditi nāsti-ca-cha.

---------------------------------------------------------------------------

nirvi-kake-praṇa-bhaṅgaḥ) nirvikalpakavādaḥ pu - 495.

---------------------- ---------------- ----

uktena 1 vyabhicāreṇaiva viśiṣṭajñānaṃ sambandhaviṣayakaṃ sambandhajñāne ca sambandhijñānaṃ hetuḥ sambandhi ca viśeṣaṇamiti nirastam / sambandhinoryugapadindriyasannikarṣe tayorasaṃsargāgrahe ca tābhyāṃ sahaivendriyasannikṛṣṭasambandhasyāpi dhīrityuktatvācca //

iyāṃstu bhedaḥ ; sambandhaḥ sambandhinau vinā na bhāti tau tu tena vināpi bhāta iti // kiñca viśeṣyasyāpi sambandhitvena tajjñānasyāpi hetutā syāt / na ca viśeṣyasya sambandhitvepi na 2 pratiyogitvaṃ kiṃ tu viśeṣaṇasyaiveti tajjñānameva heturiti vācyam /

---------------------------------------------------------------------------

uktenaiveti // api ca tvayāpi ityādigranthenoktanetyarthaḥ / abhāvavadbhītalamityādau sambandhino 'bhāvāderajñānepi viśiṣṭajñānodayena na tasya hetutvamiti bhāvaḥ //

doṣāntaraṃ cāha -- sambandhinoriti // uktatvācceti // tvanmate viśeṣypītyādinā granthenoktaprāyatvādityarthaḥ / 3 yadvā daṇḍapuraṣayoryugapadindriyasannikarṣetyādinā granthenokta 4 tvādityarthaḥ / nanvevaṃ sambandhivatsambandhasyāpinirapekṣadhīḥ syādityata āha -- iyāṃstviti // ayaṃ bhadau vastusvabhāva kṛta iti bhāvaḥ //

viśeṣaṇasya pratiyogitvāttannimittaṃ viśeṣaṇajñānasya viśiṣṭajñānahetutvaṃ cettadā doṣamāha -- abhāvādibuddhāviveti //

---------------------------------------------------------------------------

1.naiva. 2.tadityadhikam -ca-mu. 3.yadvetyādi nāsti -i. 4.prāya -mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 496.

------------------------ ------------ -----------

abhāvādibuddhāviva pratiyogitāvacchedakaprakārakajñānasyaiva hetutāyā vaktavyatvena nirvikalpakāsiddheḥ //

kiñcāstu viśeṣaṇajñānaṃ 1 tathāpi na nirvikalpakasiddhiḥ / tathā hi / na

tāvajjanyatāvacchedakam / smṛtāvatiprasakteḥ / na ca tatrāpi pūrvānubhavo viśeṣaṇajñānatayā saṃskāradvārā heturiti vācyam / viśeṣaṇajñānatvena janakatāyāṃ saṃskārasya dvāratvāyogāt / yajjātīyasya yaṃ 3 janayitveva yajjanātīyajanakatvaṃ sa eva hi tatra 4 vyāpāraḥ / anyathā daṇḍādirapi kulālapyāpāraḥ syāt /

---------------------------------------------------------------------------

imau saṃyoktāvityādibuddhirādipadārthaḥ / vyavahite 'nubhavanāśādāha -- saṃskāradvārā heturiti // yajjātīyasyeti / cakṣurādīndriyajātīyasya sannikarṣaṃ janayatvaiva cākṣuṣādisākṣātkārajātīyajanakatvaṃ dṛṣṭamiti sannikarṣa evendriyasya vyāpāraḥ / tathā daṇḍajātīyasya cakrabhramaṃ janayitvaiva ghaṭajātīyajanakatvamiti bhramiḥ daṇḍasya vyāpāro dṛṣṭa ityarthaḥ / kadāpi phalopadhānarahitanavasthadaṇḍādervyāpāravatvāya yajjātīyasyetyuktiḥ / anyatheti // sāpekṣatvamātreṇa vyāpāratva ityarthaḥ //

nanvastvevaṃ vyāpāratvaṃ tādṛśamapi saṃskārasyāstvityata āha -- na cātreti //

---------------------------------------------------------------------------

1.kāraṇapadaṃ adhikam -ca-ka-ga-rā. 2.kāryatāva-mu. 3.yajja-ca. 4.tasya ityadhikam -ca-ka-ga-rā.

---------------------------------------------------------------------------

nanu viśiṣṭajñānasyoktavidhayā kāryatāvacchedakatvepi nirvikalpakāsiddhiḥ kuta ityata āha -- tathāceti // janyaviśiṣṭajñānatvasyānavacchedakatve satītyarthaḥ / tatreti // smaraṇa ityarthaḥ / ananubhūtagovyakteḥ prathamato gotvaviśiṣṭajñānamapi prāgbhavīyasaṃskārajanyasmaraṇamastu / stanapānādāviveti bhāvaḥ //

nanu smaraṇasya viśeṣaṇajñāna 1 janyatvādanavasthetyata āha -- janyeti // uktamiti // smṛtivatiprasakterityā 2 dipūrvagranthe uktamityarthaḥ //

smṛtivyāvṛttameva kāryatāvacchedakaṃ svayamupapādya smṛtisādhāraṇameva kāryatāvaccedakamastviti matāntaramāha -- keci 3 diti // ityāhurityanvayaḥ /

---------------------------------------------------------------------------

1.janyapadaṃ na -i. 2.ādipadaṃ na -mu-i. 3.ttviti -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 498.

-------------------- -------------- -----------

astu vā smṛtisādhāraṇaṃ janyajñānatvameva kāryatāvacchedakam / tathāpi vaiśiṣṭya 1 praveśe gauravameva / na caivamanavasthā / bījāṅkuravat prāmāṇikatvena vastvanavasthāyā adoṣatvāt / prathamapravṛttena pramāṇena lāghavasahakāriṇā janyajñānaparamparāyāmeva viśeṣaṇajñānasya kāraṇatvāvadhāraṇāt / anyathā sāmagrī 2 sāmagryantarasāpekṣetyanavasthāpi doṣaḥ syāt //

na ca janyasya sarvasyāpi jñānasya viśeṣaṇajñānyatve pūrvapūrvajñānadhārāyā avicchede prāyaṇādyanupapatyā jñānānavasthādoṣaḥ / etajjanmani prāthamikānubhave smaraṇaṃ hetuḥ/

tatra ca saṃskāradvārā janmāntarīyānubhavaḥ / tatrāpi 3 pūrvajanmāntararīyānubhava iti svīkāre 4 ṇāviralalagrajñānadhārāyā abhāvena prāyaṇādyupapatteḥ //

na ca puruṣa 5 prayojyaśabdavṛttijātiviśiṣṭapratyakṣe viśeṣaṇajñānaṃ na smṛtirūpaṃ, tasyā jāteḥ pūrvamananubhavāditi vācyam /

---------------------------------------------------------------------------

nacaivamiti // smaraṇasyāpi janyaviśeṣaṇajñānajanyatva ityarthaḥ / prāmāṇikatvaṃ vyanakti --prathameti // lāghaveti // vaiśiṣṭyapraveśāpekṣāyā janyajñānatvasya lāghavāditi bhāvaḥ // sāmagryantareti // svajanakasāmagryantaretyarthaḥ / prāyaṇādīti // maraṇamūrcchādirityarthaḥ /

---------------------------------------------------------------------------

1.ṣṭyāpra-ka-ca-cha. 2.gryāḥ - ca. 3.tadityadhikam-ga-mu. 4.re 'vi-mu. 5.viśeṣetyadhikam-ka-ga-rā.

---------------------------------------------------------------------------

nirvi-kake-bhaṅgaḥ) nirvikalpakavādaḥ pu - 499.

----------------- ---------------- --------

śabdasya śabdatvādinā smaraṇānantaraṃ śabdaviśeṣaṇakajātiviśeṣyakajñāne jāte paścājjātiviśeṣaṇakaśabdaviśeṣyakajñānasambhavāt / tvatpakṣe abhāvaviśeṣyakajñānānantaraṃ tadviśeṣaṇakajñānavat //

evaṃ pratyagrotpannarūpādiviśiṣṭapratyakṣepi draṣṭavyam / anyathā tvatpakṣepi nirvikalpakasyādṛṣṭadvārā janyajñānajanyatvādanavasthā sthādityāhuḥ //

nirvikalpake pramāṇabhaṅgaḥ // 31 //

---------------------------------------------------------------------------

adṛṣṭadvārā janyajñāneti // havirādigocarajanyajñānetyarthaḥ //

3 āhurityarucibījaṃ tu smṛtāvatiprasakterityādinā pūrvoktameva jñeyam //

nirvikalpake pramāṇabhaṅgaḥ // 31 //

---------------------------------------------------------------------------

kiñcātīndriya 2 jñānopagame yogyānupalabdherabhāvena jñānābhāvasya niścetumaśakyatayā anupalabdhiliṅgajanyā ghaṭādyabhāvadhīrna

syāt //

---------------------------------------------------------------------------

nirvikalpeke sādhakābhāvamātraṃ na bādhakaṃ cāstītyāha -- kiñceti // yogyeti // yadyatra mayi jñānaṃ syādupalabhyeteti pratiyogisatvaprasañjitapratiyogitvarūpamaṇyukyogyānupalabdherityarthaḥ // liṅgajanyati //

---------------------------------------------------------------------------

1.'śabdaviśeṣyakajñānāntaraṃ' ityidhikam -ka. 2.pramāṇo-cha. 3.prāhu -i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 500.

------------------------ ----------- ----------

na ca savikalpakābhāva eva nirvikalpakābhāve liṅgam / nirvikalpake sati savikalpakāvaśyaṃbhāvābhāvena nirvikalpakaṃ prati savikalpakasyā vyāpakatvāt //

api ca nirvikalpakajanyasavikalpakotpattidaśāyā 1 matī 2 ndriyanirvakalpakasāmagrīsatvena satpratipakṣavatsāmagrīdvayasya parasparapratibandhakamapi jñānaṃ notpadyata //

---------------------------------------------------------------------------

yadyapi ghaṭādyabhāvo yogyānupalabdhisahakṛtapratyakṣavedyastathāpi kvacidandhakārādyāvṛtasthale parāmarśena gṛhyamāṇo ghaṭādyabhāvotra ghaṭo nāsti yogyatve satyanupalabhyamānatvāditi liṅgamya ityabhyupagamāt / jñānābhāvajñanasyāvaśyakatvādyotanāya liṅgajanyā ghaṭādyabhāvadhīrityuktam //

na ca savikalpakābhāva eva ghaṭādyabhāvabuddhau liṅgamastu savikalpakasya yogyatayā tadabhāvajñānasaṃbhavāditi vācyam / upalabdhisāmānyābhāvasyaivārthābhāve

liṅgatvādanyathātiprasaṅgāditi bhāvaḥ //

nanu nirvikalpakasyātīndriyatvena tadabhāvasyāpratyakṣatvepi tajjñānamanumitirūpamastu / savikalpakasya nirvikalpavyāpakatayā savikalpakābhāvasyaiva tatra liṅgatvāttacasya ca prataykṣādityāśaṅkya nirāha -- na ceti // savikalpakāvaśyaṃbhāvāveneti // nirvikalpakamātraṃ savikalpakaṃ pratyakṣasāmagrītvātkāraṇāntarābhāvādinā tadabhāvasaṃbhavāditi bhāvaḥ //

bādhakāntaramāha -- api ceti // savikalpakadaśāyāṃ nirvikalpakasāmagryeva nāsti nirvikalpakābhāvasahakṛtendriyasaṃyogādereva nirvikalpakasāmagrītvādevaṃ ca noktadoṣa iti bhāvenāśaṅkya nirāha -- na ca pūrveti //

---------------------------------------------------------------------------

1.itaḥ ' na ca pūrva' ityantaṃ nāsti. atra 'mapi indriya sannikarṣarūpa' ityasti -cha-ga. 2.mapīndriyasannikarṣarūpanirvi -ka-mu-rā.

---------------------------------------------------------------------------

nirvikalpake bādhakam ) nirvikalpakavādaḥ pu - 501.

--------------------- ---------------- ---------

na ta pūrvanirvikalpakamevottaranirvikalpakapratibandhakam / dhārāvāhikasākṣātkāradarśanena tvatpakṣepi pratyakṣasthale siddheḥ siddhyantarāpratibandhakatvāt //

na ca samūhālambana 1 vat sāmagryā 2 dārthasamājādekaṃ jñānamastīti vācyam / tadvidiha phalāvirodhābhāvāt / na hi saṃbhavatyevameva jñānamekasminneva ghaṭe ghaṭatvaprakārakaṃ tada 3 prakārakaṃ ceti //

api ca daṇḍapuru 4 ṣobhayasannikarṣe sati daṇḍadaṇḍatvobhayanirvikalpakānantaraṃ daṇḍe daṇḍatvavaiśiṣṭyajñānātpūrvaṃ muṇḍitadaṇḍaviśiṣṭa 5 puruṣadhīḥ syāt /

---------------------------------------------------------------------------

sāmagrīdvayasatvepyavirodhamāśaṅkya nirāha -- na ca samūheti // tattandriyasannikarṣarūpānekasāmagrīsatvepi anekagocaramekaṃ jñānaṃ jāyate na tu pratibandha evamastvityarthaḥ / virodhaṃ vyanakti -- na hīti //

nanu smṛtisāmagrītonubhavasāmagryā ivānumitisāmagrītaḥ pratyakṣasamāmagryā iva ca nirvikalpakasyaivotpattirityastvityato doṣāntaramāha -- api ceti // mutpiṇḍeti

// daṇḍatvānullekhidaṇḍaviśiṣṭapuruṣadhīrityarthaḥ /

---------------------------------------------------------------------------

1.dvaya ityadhikam -- ka. 2.dartha-ca-cha. 3.dākārakaṃ ceti--ca-cha. 4.ṣayorindriyasanni-ca-ga-mu. 5.puruṣapadaṃ na - ca-ga-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 502.

---------------------- ----------- -----------

sāmagryāḥ satvāt / na ceṣṭāpattiḥ / tādṛśajñānānanubhavāt //

na hi daṇḍapuruṣasannikarṣānantaraṃ daṇḍe daṇḍatvavaiśiṣṭyajñānātpūrvaṃ muṇḍitadaṇḍaviśiṣṭapuruṣajñānamanubhūyate / na cedamapi

jñānamatīndriyam / savikalpakatvāt / mama tu indriyasannikarṣādādāveva viśiṣṭavaiśiṣṭyajñānotpatternāyaṃ prasaṅgaḥ //

kiñca daṇḍapuruṣasannikarṣe 1 tadubhayasvarūpamātraviṣayakanirvikalpakavat sambandhasyāpi sannikarṣe 2 tatsvarūpamātraviṣayakaṃ nirvikalpakamapi kasmānna syāt/

---------------------------------------------------------------------------

sāmagryā iti // viśeṣaṇajñānaviśeṣyendriyasannikarṣatadubhayāsaṃsargāgraharupaviśiṣṭajñānasāmagryā ityarthaḥ//

nanu muṇḍitadaṇḍajñānasāmagrīsampattivaddaṇḍe daṇḍatva 3 vaiśiṣṭyajñānasāmagryāmapi satvāt / muṇḍitadaṇḍaviśiṣṭajñānotpattivelāyāṃ daṇḍatvavaiśiṣṭyamapi daṇḍe bhātyevetitvanmata 4 vannyāyamate 5 viśiṣṭavaiśiṣṭyadhīrastvityata āha -- kiñca daṇḍapuruṣeti // sannikarṣeṇeti // saṃyuktaviśeṣaṇatādirūpeṇetyarthaḥ //

nanu sambandhabhāne sannikarṣamātraṃ na hetuḥ / kiṃ tu sambandhijñānamapīti cet na / sambandhatvena sambandhajñānasya tathātvepi sambandhasvarūpajñāne tadanapekṣaṇāt / anyathā sambandhitāvacchedakasambandhijñānenaiva sambandhajñānadarśanāt / viśiṣṭajñānepi sambandhasyābhānāpātāt //

---------------------------------------------------------------------------

r1.ṣeṇa-ga-mur. 2.ṣeṇa-ga-mu. 3.viśiṣṭajñānasāmagryā -i. 4.taṃ nyā-i. 5.pi-i.

---------------------------------------------------------------------------

nirvi-kake-bādhakam) nirvikalpakavādaḥ pu - 503.

------------------ ---------------- ---------

api cāsya nirvikalpakajatīyasya jñānakāryaṃ vyāvahāraṃ saṃskāraṃ icchādikaṃ ca kadāpyajanayato na jñānatvaṃ yuktam / natarāṃ cāsya svaṣaye kadāpi saṃśayādyavirodhino niścayatvam / natamāṃ cāsya svaviṣayasiddhimakurvataḥ pramātvam/ na ca nirvikalpakena kasyacidapi vastutaḥ kadāpi siddhirdṛṣṭā / na ca 1 pramābhramavijātīyaṃ jñānamasti //

api caivaṃ nirvikalpakajñānaṃ pratyakṣaviśeṣavat anumitiviśeṣopi syāt /

---------------------------------------------------------------------------

abhyupetya vā doṣāntaramāha -- api cāsyeti // kvacitkāryājananepi nirvikalpakāntare jñānakāryabalāt nirvikalpakamātre jñānatvādikamaviruddhamityato 'syetyasya vivaraṇaṃ nirvikalpakajātīyasyeti // natarāṃnatamāṃ iti cāvyayamatiśayārthakam //

siddhimakurvata ityetavdyanakti -- na ceti // nanvīśvarajñānamiva nirvikalpakamapi pramābhramavijātīyajñānamanitya 2 mityata āha -- na ceti // tathātve ghaṭādirapi kuto na jñānaṃ syāditi bhāvaḥ //

yadapi"pratyakṣaṃ dvividhaṃ nirvikalpakaṃ savikalpakaṃ ce"ti maṇyādau pratyakṣa 3 tvakathanaṃ tadapyayuktamityāha -- api caivamiti // sākṣātkārakāryamakurvatopi pratyakṣajñānaviśeṣatvenumitikāryamakurvatopyanumitiviśeṣatvaṃ syādityarthaḥ //

---------------------------------------------------------------------------

1.bhra-ca -ga. 2.mastvitya-mu. anityapadamapi nāsti. 3.dvaividhya- i.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 504.

------------------------ ---------- ----------

nirvikalpakābhāve tu jñānatvāśrayo na savikalpakatvāvacchinnibhinnaḥ jñānatvāt daṇḍīti jñānavat, savikalpakatvaṃ 1 jñānaniṣṭhātyantābhāvā 2 pratiyogī savikalpakavṛttitvāt jñānatvavat, 3 jñānatvāt anumitivat, aparokṣatvaṃ viśiṣṭajñānatvavyāpyaṃ jñānavibhājakadharmatvāt parokṣatvavadityādidraṣṭavyam //

etadevābhipretyoktaṃ paddhatau"dravyādivikalpānāṃ prathamamevotpattau bādhakābhāvena 4 nirvikalpakā 5 nupapatteḥ"iti /

---------------------------------------------------------------------------

pramāṇaviruddhaṃ ca nirvikalpakamiti bhāvenāha -- nirvikalpakābhāve tviti // ityādidraṣṭavyamityuttareṇānvayaḥ / etena nirvikalpakābhāve mānābhāvādeva nirvikalpasiddhiriti nirastam / savikalpakasyāpi savikalpakāntarabhinnatvādbādhanirāsāya savikalpakatvāvacchinnabhinneti sādhyoktiḥ /yatkiñcitsavikalpakatve 6 vyabhicāranirāsāya sakaleti

savikalpakaviśeṣaṇam//

uktaprameyasya bādhakābhāvenetyetadārūḍhatāṃ vyanakti-- yadviśeṣetyādinā //

---------------------------------------------------------------------------

1.na ityadhikam-mu-rā. 2.va-mu-rā. 3.'jñānatvāśrayo' ityārabhya nāsti-cha-ga. 4.'na' ityadhikam-ca-ga-mu. 5.kopa-ca-mu. 6.avyabhicārāya -mu-i.

---------------------------------------------------------------------------

nirvi-kake-bādhakam) nirvikalpakavādaḥ pu - 505.

------------------ --------------- ----------

yadviśeṣayorityādinyāyarūpasyā 1 nugakāraṇaṃ vinānugatakāryānutpattirūpasya viśeṣaṇasya pūrvamabhāne viśiṣṭajñāne prakāratvānupapattirūpasya sambandhijñānaṃ vinā sambandhajñānānupapatyādirūpasya ca vipakṣe bādhakasyoktarītyābhāvenetyarthaḥ //

upalakṣaṇaṃ caitat / pratyuta nirvikalpakāṅgīkāra evānupalabdhiliṅgakaghaṭābhāvajñānānupapattirūpasya, nirvikalpakatvaprasaṅgarūpasya, muṇḍitadaṇḍaviśiṣṭapuruṣajñānaprasaṅgarūpasya, sambandhāṃśepi nirvikalpakaprasaṅgādirūpasya, bādhakasya ca sadbhāvenetyapi 2 grāhyam //

tasmātsarvamapi jñānaṃ savikalpakameva /

tadevaṃ varṇasya guṇatve uktarītyā grahaṇāsambhavāt --

---------------------------------------------------------------------------

upalakṣaṇaṃ caitaditi // bādhakābhāvenetyetadbhādhakabhāvenetyasyāpyupalakṣaṇamityarthaḥ / tadevaṃ vyanakti-- pratyuteti // bhaṅgadvayārthamupasaṃharati -- tasmāditi //

prasaktānuprasaktaprameyopapādanasyādivarjitairityuktaviśeṣaṇasamarthanaṃ phalamiti darśayan paricchedārthamupasaṃharati -- tadevamiti // ukteti //

---------------------------------------------------------------------------

1.anugatetyārabhya 'saṃbandhi' iti paryanyo granthaḥ nāsti -ga. 2.draṣṭavyam -ca-mu.

---------------------------------------------------------------------------

nyāyadīpayutatarkatāṇḍavam (pra.paricchedaḥ pu - 506.

------------------------ ----------- -----------

1 nityavibhudravyātmakavarṇasamudāyātmakasya vedasyāpauruṣeyatvaṃ yuktamiti //

nirvikalpake 2 bādhakam // 32 //

iti śrīmadbrahmaṇyatīrtha pūjyapādānāṃ śiṣyeṇa

vyāsayatinā viracite tarkatāṇḍave

prathamaḥ paricchedaḥ

---------------------------------------------------------------------------

samavāyarūpapratyāsattirnetyuktarītyetyarthaḥ / 3 yuktamiti / tathācāmnāyairādivarjitairityuktaṃ sādhviti bhāvaḥ //

nirvikalpakavādaḥ // 32 //

iti śrīmatsudhīndratīrthapūjyapādaśiṣyarāghavendrayatikṛte

tarkatāṇḍavavivaraṇe nyāyadīpe prathamaḥ paricchedaḥ

śrīkṛṣṇārpaṇamastu.

---------------------------------------------------------------------------

1.vibhudravyarūpa ityadhikam - rā. 2.pramāṇabhaṅgaḥ - ca. kabā - ka ; nirvikalpakabhaṅga ityapyasti - ka. 3. ukta - i.

---------------------------------------------------------------------------