Vyasatirtha: Tarkatandava with Raghavendra's Nyayadipa (comm.), Pariccheda 1 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // tarkatÃï¬avam // ÓrÅrÃghavendratÅrthak­tanyÃyadÅpÃkhyÃvyÃkhyÃsamalaÇk­tam mukhopanyÃsa÷ ------------- vyÃsatrayanÃmnà prathite«u candrikÃnyÃyÃm­tatarkatÃï¬avÃkhye«u granthe«u k­tavimar«ÃnÃæ mahodayÃnÃæ vicÃracÃturÅ svasiddhÃntavaikharÅ sutatvasÃdhurÅ ca sugamatayà bhavatÅti nÃviditamuddho«ayÃmo vayam / tri«vapye«u tarkatÃï¬avÃkhyoyaæ vÃdagranthÃdirÃja÷ nigamopakÃratayà Ói«Âaprarig­hÅtÃsu tarkaÓÃstraparamparÃsvÃgantukÃnÃæ,"vedÃ÷ kenacit k­tÃ÷ / na pramÃïam / api tu sahakÃrimahinmaiva pramÃïam / ÅÓvara÷ parimitaguïa÷ / du÷khadhvaæso mok«a÷"ityÃdimavi«ayÃn nigamamahimÃpakar«akÃn pratipÃdayatÃæ prabandhÃnÃæ dÆ«aïÅyatÃæ, nigamavirodhÃkÆtÃnÃmÃdaraïÅyatÃæ ca yuktyaiva samarpayati / yadasya nÃmni; tarke tÃï¬avaæ, tarkasya taï¬avaæ, tarke tÃï¬avamiti ca tridhà vigrahÅtavyamÃste / tena hi saptamyà adha÷kÃrasya, «a«Âyà bhÃvÃvi«karaïace«ÂÃviÓe«arÆpatÃï¬avÃnvayina÷ sambandhasya, anumÃrtakatarkaÓabdena yukteÓca sulabho lÃbha÷ / kathamasminkalpanÅvanÃvanapathe ni÷ÓaÇkasa¤caraïamÃdaraÓceti ÓaÇkà paramavaÓi«yate / tatraitadvyÃnasya diÓaæ pratyaÇguli prasÃrayÃma÷ / vyÃkhyÃnasyÃsya, tÃtparyacandrikÃyÃ÷ prakaÓasyeva, sudhÃyÃ÷ parimalasyeva ca nartanopakÃrakavastunÃmnà na nÃmÃbhihitam / api tu mulanÃmnopi svanÃmnaiva vyÃcikhyÃsayÃ, Óu«kanyÃyaæ dÅpayati dahatÅti, sannyÃyaæ prakÃÓayatÅti, nyÃyena yuktyà prakÃÓata iti ca sulabhatrivivÃraïaæ nyÃyadÅpanÃmaiva / naitavadeva santi ca vÃkyÃni/ sampuÂesmin dvitÅyapuÂe caturdaÓatamapaÇke÷"atra nyÃyacintÃpare granthe"ityÃramya"brahmatantroktaprameyanirïayopayuktapramÃïanyÃyacintÃparatvÃttadvi«ayÃdinaivÃsya vi«ayÃdimattÃ"iti; t­tÅyasampuÂe navamÃÇkau"tÃï¬avakaraïasya prasa¤jakaæ pÆrvaraÇgaæ nibadhnÃti"iti ca / dvitÅyasampuÂe upayuktacintÃpadÃbhyÃæ brahmatantrÃ(vedÃntÃnÃ)nukÆlÃnanukÆlanyÃyoryuktÃyuktatvÃvimarÓanasya t­tÅyapuÂapaÇktyà nartanÃrthavivak«ÃyÃ÷, sarvatra yuktyanudhÃvanasya cÃvagama÷ sulabha÷// id­Çmahimnosya granthasya prathamaæ sampuÂamidÃnÅæ prakÃÓayÃma÷ / tatra prathamata÷ granthaæ granthakartÃraæ cÃdhik­tya ka¤cana mukhovanyÃsamÃracayema // ÃstÃmanantaraæ vipulà granthavicÃraïà / karturapi vicÃraïe saÇkucitaivÃsmadÅyà prav­tti÷/ yata÷ pracÅna÷ somanÃthakavivareïya÷ vyÃsavijayÃkhyakÃvye suviÓÃlamupÃÓlokayat / upalabhamÃhe ca mudritaæ kÃvyamidamidÃnÅm // suvicÃravicÃraïÃvivekaÓauï¬asyÃsya tarkatÃïa¬avasya; apare«Ãæ- 1. nyÃyÃm­tam, 2. tÃtparyacandrikÃ, 3. tatvavivekaÂÅkÃmandÃrama¤jarÅ, 4. upÃdhikaï¬anaÂÅkÃmandÃrama¤jarÅ, 5. mÃyÃvÃdakhaï¬anaÂÅkÃmandÃrama¤jarÅ, 6. mithyÃtvÃnumÃnakhaï¬anaÂÅkÃmandÃrama¤jarÅ, 7. bhedojjÅvanam, itye«Ãmapi granthÃmanÃæ grathayitÃra÷ padavÃkyapramÃïaj¤Ã÷ sampradÃyÃrthakovidÃ÷ vyÃsarÃjamunaya÷ / ebhya÷ pÃravrÃjyapradÃtÃra÷ - "kaæsadhvaæsipadÃmbhoja saæsakto haæsapuÇgava÷ / brahmaïyagururÃjÃkhyo vartatÃæ mama mÃnase"// iti tÃtparyacandrikÃdÃvÃd­tà brahmaïyatÅrthamunivareïyÃ÷ / vidyÃguravastu sarvaÓÃstraviÓÃradÃ÷ j¤ÃnabhaktivairÃgyÃdiguïagumbhitÃ÷ ÓrÅpÃdarÃjÃ÷ iti viÓrutà lak«mÅnÃrÃyaïamunaya÷ / imamapyabhiprayantigranthakÃrà eva nyÃyÃmute - "j¤ÃnavairÃgyabhaktyÃdi kalyÃïaguïaÓÃlina÷ / lak«mÅnÃrÃyaïamunÅn vande vidyÃgÆrÆn mama"// iti // ete«ÃmantevÃsina aneke avartanta / te«u caturadhikaÓatÃnÃæ granthÃnÃæ nirmÃtaro vijayÅndrasaæyamÅndrÃ÷, gurvarthadÅpikÃyuktimÃllikÃdyanekagranthakatÃro vÃdirÃjasvÃminaÓca suprasiddhÃ÷ // kristaÓaka«o¬aÓaÓatamÃne bhÃratabhÆmimime mÆrtitopyalamakurvanniti ÓÃsanasaæpÃdito nirïaya÷ /"vijayanagarÃdhÅÓak­«ïadevarÃjena gaurapurÃbhido grÃma÷ vyÃsarÃjasvÃmibhya÷ navacatvÃriæÓatadadhikacatu÷Óatottaraikasahasratame ÓakÃbde datta÷"iti hi ÓÃsane pa Âhanti / granthairebhirakhilÃnupakurvatÃme«Ãæ viÓe«ata÷ sarve madhvamatÃvalambina adhamarïà eva // ayamapi tu kathÃsaægraha÷ paï¬itaratnabirudÃÇkitavidvadvaragau¬agori veÇkaÂapamaïÃryaracitacandrikÃprakÃÓaprasarÃkhyagranthasya bhÆmikÃta uddh­ta÷ // vyasatÅrthà ete ganaÓÃstre karïÃÂakakavikarmaïi ca suk­taparicayà iti ebhi÷k­tagÃnagÃthÃpariÓÅlanena niÓcinuma÷/ ata e«Ãæ Ói«yaparaæpare dve / gÅrvÃïabhëayà dvaitasiddhÃntapracÃrakÃïÃmekà / karïÃÂakabhëayà dvaitasiddhÃntapracÃrakÃïÃmaparà / prathamaparamparÃæ vijayÅndrÃdayÃ÷ paï¬itaprakÃï¬Ã prathamaparigaïanÃ÷ / dvitÅyÃyÃæ prasiddhatamapurandaradÃsÃdaya÷ / yai÷ k­tagÅtikÃmeva sarve gÃnÃbhyÃsina÷ prathamamavalambante / purandaradÃsÃdayopi nÃnÃdhÅtagÅrvÃïaprabandhÃ÷ / abhyastavedÃntaÓÃstrà eva / paraælokopakÃrÃya karïÃÂakabhëayà prabandhÃnabandhayan // tata÷ prak­tagranthamimamadhik­tya vicÃrayi«yÃma÷ / tarkatÃï¬avasyetthaæ nÃmakareïa tadanuguïatve ca pÆrvameva ki¤cidalikhÃma / idÃnÅmatra prakaraïavibhÃga, pratipÃdanÅyaæ, pratipÃdanÃpÃripÃÂÃæ ca nirÆpaïÃyÃne«yÃma÷ // vibhÃga÷ - Ãdau pratyak«apariccheda÷ Óabdapariccheda÷ anumÃnapariccheda÷ iti tridhà paricchedanÃmnà vibhÃga÷ k­ta÷ / 487 puÂe 7 paÇktyau, 490 - 12 paÇktyau 505 - 5 paÇktyau ca vyÃkhyÃne prathamadvitÅyat­tÅyaÓabdai÷ paricchedaÓabdottarÃïyeva nÃmÃni vyaktÅbhavanti hÃrdaæ ki¤cidasti eva suvyaktamidam // pariÓÅlitesmin granthe prÃtho vi«ïutatvanirïayasya pramÃïanirÆpaïavÃkyÃnÃæ nÃnÃvivaraïÃnyupalabhyante / tatra"sadÃgamaika"iti Ólokena hariæ stutvà tatroktaviÓe«aïÃnÃæ tatkoÂipravi«ÂÃnÃæ ca samarthanÃyottarodyoga÷, paricchedanÃmnaiva vibhÃga÷, tepi traya eva hi vartante / atrÃpi prathamata÷"svatapramÃïai÷"riti Óloka÷, tatra ÓrÅramaïaviÓe«aïakoÂipravi«ÂÃnÃæ samarthanÃrthÃmbhasca vartate / paricchedatrayak­tirapi tadvabhÃgakaraïamanuruïaddhÅti vayamutprek«Ãmahe / etatsampuÂÃntimagranthaparyÃlocanayÃ"svata÷"ityÃdiÓlokapÆrvordhoktasthÃpanÃyaitÃvÃnprabandha iti suvyaktaæ bhavi«yati /"tadevaæ varïasya guïatve uktarÅtyà grahaïÃsambhavÃt nityavibhudravyÃtmakavarïasamudÃyÃtmakasya vedasyÃpaurÆ«eyatvaæ yuktamiti"iti mÆle /"yuktamiti / tathÃcÃmnÃyairÃdivarjitairityuktaæ sÃdhviti bhÃva÷"iti vyÃkhyÃyÃæ cÃsti // paricchede«vapye«vÃntarÃlikÃn «a¬vibhÃgÃn tattadvi«ayavivecanÃnuguïairvÃdaÓabdottarairnÃmabhirupalabhÃmahe / ta ime - 1. prÃmÃïyavÃda÷ 2.vedÃpauru«eyatvavÃda÷ 3. ÅÓvaravÃda÷ 4.varïavÃda÷ 5. samavÃyavÃda÷ 6. nirvikalpavÃda÷ / iti / «aÂsvapye«u dvÃtrindvibhÃgÃ÷ santi / te«Ãæ"svamate j¤Ãptau svatastvanirukti÷"itirÅtyà vi«ayÃnuguïÃnyeva nÃmÃni tattadante likhitÃnyavalokyante / vi«ayÃnukramaïikÃyÃæ tÃni spa«ÂÃni / yathà mahÃvibhÃgÃnÃæ nÃmasu samÃna÷ paricchegaÓabda÷. yathà ca tadalpÃnÃæ madhyavibhÃgÃnÃæ nÃmasu vÃdaÓabda÷, evamevÃntimavibhÃgÃnÃæ nÃmasvapi samÃno 'pratikÆlÃrthada÷ kaÓcana Óabdo bhavedeva / tena prathamÃdvitÅyÃdisaækhyÃÓabdÃnyojayitvÃhvayÃmetyaparamapyanukÆlam / bhagavÃn bÃdarÃyaïa÷ mahÃbhÃrateparvÃntai÷ paulomÃstikÃdiÓabdairalpavibhÃgÃn, tÃd­Óai÷ ÃdisabhÃdiÓabdairanalpavibhÃgÃæÓcorarÅcakÃra, ime vyÃlamunayopyalpobhayagaïaghaÂitÃnÃæ nÃmasvantamapratikÆlÃrthaæ vÃdaÓabdamevÃnumanyata ityasmÃn pratibhÃti nÃyamadhvÃsmadupaj¤a÷ / nyÃyadÅvakartraiva k­tapadÃÇka÷ / tatra caturthapuÂe a«ÂamÃÇkau"atra svata÷ pramÃïyaj¤aptivÃdaparyantaæ"iti; 108 tamapuÂe 11 paÇktau"atÅtavadoktadiÓà ni÷ÓaÇkaprav­ttyarthaæ, atra vÃde uktadiÓÃ"iti; 378 tamapuÂe 6 paÇktau"vyaktaæ caitadvà (1) dÃnte granthe eva"iti ca paÓyÃma÷ / svatantravÃdagranthe nyayÃm­tepye«aiva rÅtiriti, 459 tamapuÂe 8 mapaÇktau"nyÃyÃm­te asato ni«edapratiyogitvasamarthanavÃde"iti vyÃkhyÃnasyÃsya vÃkyavimarÓakà abhyupagaccheyu÷ / mÆlepi ke«icitpustake«u 184 tamapuÂe 9 mapaÇktau"ityutpatti svatastvavÃde"ityasti // ÃstÃmayaæ vicÃra÷ / itthamasti mahÃvÃde«u vinyastÃnÃmaïuvÃdÃnÃmiyattÃnirïaya÷// prathame prÃmÃïyavÃde ..... a«ÂÃdaÓa ..... 18 dvitÅye ........ uttarÃstraya÷ ... 3 t­tÅye .......... anantara eka eva 1 caturthe ......... tata÷ «a .... 6 pa¤came ......... upari dvau ..... 2 «a«Âe ......... avaÓi«Âau ...... 2 iti / pratipÃdanÅya÷. ÃdÃveva nÃmÃnirvacanÃvyÃjena pratipÃdanÅyo vi«aya÷ sÃmÃnyata÷ pradarÓitaprÃya eva/ kevalanaiyÃyikÃbhidhÃnÃnÃman­s­tavedÃnÃæ ca j¤Ãnaj¤ÃnasÃdhanavi«aye yatrayatra visaævÃdastatsamÅkaraïa eva granthakarturmukhyobhiprÃya÷ / te«Ãæste«Ãæ saæpuÂÃnÃæ prakÃÓanavelÃyÃæ viÓe«atastÃæstÃnvi«ayÃn pratarÓayi«yÃma÷ // prak­tasaæpuÂe ayaæ vi«ayaviÓe«a÷ . pratyak«akhaï¬apratyak«aparicchedaÓabdÃbhyÃmapi saæketitesminsaæpuÂe pratyak«aj¤ÃnÃnÃæ, tatsÃdhanÃnÃæ, tatprÃmÃïyÃnÃæ, j¤eyÃnÃæ ca nirÆpaïaæ nyÃyata÷ saæprÃptam / j¤ÃnÃj¤eyasÃdhanÃni pramÃïalak«aïapaddhatyÃdibhireva sukhÃvabodhanÅti prÃmÃïyamevorvaritam / tatrÃpi prÃmÃïyasvarÆpavi«aye na tÃd­Óo vivÃda÷ / api tu kathamasyotpatti÷ j¤aptiÓcetyatraiva / ata÷ sa eva vi«aya÷ sÃmÃnyarÆpeïa vicÃrapathapÃntha iti su«Âhu paÓyÃma÷ nahi sÃmÃnyÃkÃreïa carcitaæ pratyak«aprÃmÃïyatvÃdirÆpaviÓe«ÃkÃreïa na sidhyati // pratyak«aparicchede pratyak«apramÃïyavicÃra evÃnurÆpa÷ / na tu ÓÃbdapramÃïyÃde÷ / satyam / tattatparicchede tattatpramÃïyameva yadi nyarÆpayi«yan tadÃ, pramÃïyasÃmÃnyasya na svatastvam kathaæ pramÃïyaviÓe«asyeti ÓaÇkÃvaÓi«ÂÃbhavi«yat / ata÷ prathamyÃtsÃmÃnyavicÃreïaivaviÓe«aÓaÇkÃyà api ÓÃnteratraiva pramÃïyasÃmÃnyanirÆpaïaæ nÃnupapanna mityutpaÓyÃma÷ - tatrÃpi --- (ka) pÃmÃïyaæ svata iti vedÃntina÷ ,, parata iti naiyÃyikÃ÷ (kha) vedÃ÷ apauru«eyà nityÃÓceti vedÃntina÷ ÅÓvaroccarità anityà iti naiyÃyikÃ÷ (ga) ÅÓvarasya sÃrvaj¤yÃdikaæ vedenaiva siddhyatÅti vedÃntina÷ dharmÃgrÃhakÃnumÃnairiti naiyÃyikÃ÷ (gha) varïÃ÷ nityavibhudravyÃïÅti vedÃntina÷ anityà guïà iti naiyÃyikÃ÷ (Ça) varïa÷ saæyogena j¤eya iti vedÃntina÷ samavÃyeneti naiyÃyikÃ÷ (ca) nirvikalpaj¤Ãnaæ nÃstÅti vedÃntina÷ astÅti naiyÃyikÃ÷ iti «o¬Ã vipratipattaya÷ santi / tatra nirïayÃyaiva vÃdÃnÃmaÇgÅkÃra÷ // pramÃïyavi«ayoyaæ pariccheda ityuktvà vedeÓvarÃdÅnÃæ vicÃraïe ka÷ prasaÇga÷ iti paraæ ÓaÇkonmÅlati / tÃmevaæ pratibrÆma÷ // prakrÃnte pramÃïyasvatastve yÃyà bÃdhakÃÓaÇkÃ÷ samÃpatanti tÃsÃmasamÅkaraïe siddhÃntasya na susthÃpanà bhavi«yatÅti vÃdapa¤cakÃnÃæ samÃÓrayaïamiti / tataÓcaivaæ pÆrvapÆrvavÃdÃnÃmuttarottaravÃdÃnu«aÇgità // j¤Ãnaj¤ÃnasÃdhanÃnÃæ prÃmÃïyasvatastve nirÆpaïÅye vedepi tadanuvartamÃnaæ vedanityatvÃpauru«eyatvÃbhyÃæ suvyavasthÃpitam / vedasya pauru«eyatvÃdidamasaægatamiti ÓaÇkÃpanodÃya dvitÅyasya vedÃpauru«eyatvavÃdasya racanà / pauru«eyatve yÃnupapattistÃmevaæ pariharÃmÅti prativÃdina÷ pratyavasthÃne t­tÅyasya vÃdasyÃrambha÷/ varïÃnÃmanityatvattatsamudÃyarÆpavedÃnÃmapyanityatvamiti praÓne; Óabdonityavibhudravyaæ, dhvanirÃkÃÓaguïa÷, iti pratipÃdayataÓcaturthasya / yadi Óabdo nÃkÃÓaguïa÷ tarhi ÓrotreïÃkÃÓena na samavÃyasaæbandha iti kastaæ Órotreïa jÃnÅyÃditi kolÃhalapraÓamanÃya samavÃyani«edhayitu÷ pa¤camasya / samavÃyÃbhÃve nirvikalpaka savikalpakabhedena pratyak«apramÃdvaividhyamunmÆlitaæ bhavatÅtyuddho«asya sve«ÂatÃæ prathamata÷ «a«Âhasya ceti // pratipÃdanaparipÃÂÅ. vi«ayÃcalanarÅtimekadeÓe pramÃïyavÃde dikpradarÓanena pradarÓayi«yÃma÷ // "svata÷pramÃïai÷"itiÓloke pramÃïyasya svatastvaæ prakÃntam / pramÃïaÓabda÷ yadi bhÃvasÃdhanastadà pramÃïyaæ j¤anadharma÷ / atha karaïasÃdhanastarhi j¤ÃnasÃdhanadharma÷ / dvividhepyasmin prÃmÃïye j¤ptau svatastvaæ, utpattau svatastvaæ ceti dvayÅritirasti / antato j¤anagatasya j¤aptau svatastvaæ utpattau svatastvaæ karaïagatasya j¤aptau svatastvaæ, utpattau svatastvaæ ceti cÅturvidhyamÃgatam / kramaÓa e«Ãæ nirÆmaïamÃracyate // tacca --- kiæ tatsvatastvaæ nÃma ? prakÃrÃntare kÃnupapatti÷ ? kiæ pramÃïam ? anupapattÅnÃæ kathaæ parihÃra÷ ? paratastvaæ kuto na ? iti ÓaÇkottarÃbhyÃæ suruciraæ bhavi«yatÅti tathaivÃnudhÃvati vicÃraïÃpravÃha÷ // sarvatrÃpi svatastvaæ nÃma sahajatvaæ, autsargikatvaæ vÃ, na tvitarÃpek«aïenÃhitatvamitisÃram / ata eva dvÃdaÓatame puÂe"sahajatvÃt pramÃïyagrahaïasyautsargikatvarÆpasvatastvÃsiddhi"riti, 203 tamapuÂe,"pramÃjanakaÓakti÷ sahajà natu bhramajananaÓaktivadÃdheye"ti cÃsti // 1. j¤ÃnapramÃïyasya j¤aptau svatastvam --- etacca tridhà niravak /"yÃthÃrthyarÆpasya tattajj¤ÃnapramÃïyasya grÃhyapramÃïyavirodhyupasthÃpakasÃmagryasamavahitagrÃhyaprÃmÃïyÃÓrayatattajj¤Ãnavi«ayakasÃk«ij¤Ãnavi«ayatvanaiyatyam"ityekam /"tattajj¤ÃnapramÃïyasya grÃhyaprÃmÃïyÃÓrayatattajj¤Ãnavi«ayakasÃk«ij¤Ãnavi«ayatvayogyatvam"ityaparam / naiyÃyikà yadÃkÃraæ j¤ÃnamanuvyavasÃyaæ manyante tadevÃtra sÃk«iÓabditam / sa sÃk«Å yadi j¤Ãnaæ g­hïÅyÃt tarhi tatprÃmÃïyamapi g­hïÃtyeva / yathà svayaæ ganturgajasya kaïÂakÃpasaraïaæ prayojakameva na tu karaïaæ tathà prÃmÃïyavirodhyupasthÃpakanivÃraïamapi / iti prathamaniruktyà paryavasitortha÷ / dvitÅyayà tu agnerdÃhakaÓaktivat sÃk«iïÅ prÃmÃïyagrahaïaÓaktirasti / agne÷ pratibandhakÃdadÃhakatvavat asyÃpi prÃmÃïyÃvi«ayatà / tathÃpi karatalÃdau dÃhyatavat prÃmÃïyepi sÃk«igrÃhyatà / iti sÃk«ivi«ayatÃyogyatvaæ svatastvamiti phalitam / t­tÅyà niruktistu na svamatÃsÃdharaïetyÃstÃm // 2. prakÃrÃntare anupapatti÷ --- "tadaprÃmÃïyagrÃhakayÃvajj¤ÃnagrÃhakasÃmagrÅgrÃhyatvaæ svatastvam / tadabhÃvaÓca paratastvam / iti maïau pÆrvapak«e mÅmÃæsakÃnÃæ svatastvaæ niruktam / tasyÃtrÃntato dÆ«aïamidabhihitamasti /"tat"iti Óabdena prakaraïaprÃptaghaÂaj¤Ãnaæ yatra jÃyate tatra tatprÃmÃïyaæ na bhÃsate, j¤Ãnaæ paraæ pratÅyata iti bÃdha iti // tajj¤Ãnavi«ayakaj¤ÃnÃjanyajanyaj¤Ãnavi«ayatvamiti pari«kÃropi kenÃpyajanyeÓvaraj¤Ãnena sve«ÂasyÃnuvyavasÃyasyÃpi janyatvÃnupapannÃrthaka÷// ata÷ tajj¤Ãnavi«ayaka janyaj¤ÃnetyÃdyuktau, ubhayaj¤a janyapadatyÃgena ajanyatvasya svÃnukÆlatayà nirvacane và bÃdhÃdido«a evokta÷ / sarvaæ j¤Ãnaæ guïa iti vÃkye prayukte tÃd­Óameva Óabdaj¤Ãnaæ jÃyate / tadanuvyavasÃyena tatprÃmÃïyamavagÃhyata iti sthiti÷ / ayamanuvyavasÃya÷ atra yadviÓe«aïamuktaæ tÃd­Óo na bhavatÅti sÃram // 3. svatastve pramÃïam --- "j¤ÃnapramÃïyaæ svato grÃhyaæ parato 'g­hyamÃïatve sati g­hyamÃïatvÃt yadyadanyenÃg­hyamÃïatve sati grÃhyaæ tattena grÃhyaæ yathà cak«uranyenÃg­hyamÃïaæ rÆpaæ cak«urgrÃhyam"ityÃdi prathamasvatastvaniruktyanurodhena;"vimato 'nuvyavasÃya÷ svagrÃhyaj¤ÃnaprÃmÃïyavi«ayakiraïayogya÷ anuvyavasÃyatvÃt g­hÅtapramÃïyasamÃnavi«ayakaj¤ÃnÃntarÃnuvyavasÃyavat"ityÃdi dvitÅyÃnurodhena coktam // kevasatarkasaraïyà pratipÃdikÃnÃæ vi«ayÃïÃæ lalitavacanÃnuvÃdo na sukara÷ sÆpayukteÓceti tÃæstathaiva parityajÃma÷ // 4. prÃmÃïyasvatastve anupapattiparihÃra÷ ---- idaæ rajataæ jÃnÅmetyeko 'nuvyavasÃya÷ / etadanantaraæ rajataæ j¤Ãne prakÃro và na veti na saædeha÷ / ata÷ rajatatvaprakÃrakatvaæ na bahirartha÷ / anuvyavasÃyasya vi«ayaÓcaitat / rajatatvaviÓi«Âaæ na và saædeha udeti / ato rajatatvavaiÓi«Âyaæ bahirartha÷ / nÃnuvyavasÃyavi«aya÷ / rajatatvavaiÓi«ÂyÃdikaæ pramÃïye pravi«ÂamÃste / ata÷ kathaæ pramÃïyasvatastvasÃdhakÃnumÃnai÷ pramÃïyamanuvyavasÃyavi«aya iti sÃdhanam? evaæ bÃdhÃditi ÓaÇkÃyÃm; vyavasÃye rajatatvavaiÓi«ÂyagrÃhyahitvaæ kena pramÃïena siddhyati anuvyavasÃyeneti brÆyÃt / yadyanuvyavasÃya÷ tadavi«aya÷ tasya siddhireva ? na syÃditi diÓà parihÃra÷ // 5. j¤Ãne jÃte prathamata÷ pramÃïaæ na veti saæÓayo bhavati / sa nodiyÃt / j¤ÃnagrahaïavelÃyÃmeva pramÃïyasthÃparityÃgÃt / ityanyÃnupapatti÷ / pratibandhakÃbhÃva eva prÃmÃïyagrahaïaniyama ukta÷ / na tu pratibandhakasatve / pramÃïyasaæÓayasthale virodhÅ vartata iti na pramÃïyaæ vi«ayo bhavati, ata÷ saæÓaya÷ ityÃdidiÓà parahÃra÷ // 6. prÃmÃïyasvatastve ye hetava uktÃste santu, sÃdhyÃmÃbhÆvan ityaprayojakaÓaÇkÃyà itthaæ parihÃra÷ // mahati kÃrye yÃgÃdau ni«kampaæ pravartituæ vedÃdau prÃmÃïyamavaÓyavedyam / tathÃcaikasmin prÃmÃïyamitareïa, tatrÃnyena, tatrÃpareïetyanavasthà syÃditi paratastvaæ pramÃïyasya parityajya svatastvamevÃbhyupeyamiti // paratastvaæ kuto na ? 7. pramÃïyaparatastve aprÃmÃïyaÓaÇkÃparihÃraïÃya pramÃïyaniÓcayÃvaÓyakatayà uktarÅtyÃnavasthà eko do«a÷ // 8. prÃmÃïyamanumeyaæ cet kathaæ prathamata÷ prÃmÃïyaj¤Ãnaæ, sÃdhyÃprasiddherityaparo do«a÷ // 9. "svÃÓrayavi«ayakaniÓcayÃvadhikat­tÅyak«aïav­ttisamÃnÃdhikaraïyasaæÓayavi«ayÅ- bhataæ j¤ÃnapramÃïyaæ, grÃhyaj¤ÃnaprakÃraprakÃratayà tadvadviÓe«yatakatayà ca svÃÓrayagrÃhakatayÃvajj¤ÃnÃgrÃhyaæ, svÃÓrayavi«ayÃvadhikat­tÅyak«aïav­ttisamÃnÃdhikaraïasaæÓayakoÂitvÃt, aprÃmÃïyavat" ityasya aprÃmÃïyaæ svato na g­hyate / j¤anÃnantaraæ t­tÅyak«aïe aprÃmÃïyasaæÓayodayÃt / tathà pramÃnantaraæ t­tÅyak«aïe kkactprÃmÃïyasaæÓayodayÃtprÃmÃïyamapi na svata÷ iti sÃram / ityapara÷ pratyudgama÷ / tasyetthaæ parÃvartanam / atra sÃdhye svÃÓrayagrÃhakayÃvajj¤Ãnapadaæ sve«ÂÃmanumitimapi saÇg­hïÃtÅti tadagrÃhyatvasÃdhanamapasiddhÃntado«akabalitam / bÃdho vyÃghÃtaÓceti / rÅtyÃnavainayaivÃnumÃnÃntarÃïyapi du«ÂanÅti j¤ÃnapramÃïyasya j¤aptau paratastvaÓaÇkà na susthirà // utpattau j¤ÃnapramÃïyasvatastvam. asmin svatastvanirvacane na tÃd­Óa÷ prayÃsa÷ / pÆrvapak«ÃnumÃnenaiva sÃdhyaviparÅtasya tasya sukhÃvabodho bhavi«yatÅtyatra tadanirucya 154 tamapuÂe a«ÂamapaÇktau"j¤ÃnajanakamÃtrÃdhÅnajanmatvaæ svatastva"mityuktam // pÆrvasmin svatastvanirÆpaïe anukÆlÃnyuktvà pratikÆlÃnÃæ pariharaïamityanuloma Ãd­ta÷ / idÅnÅæ pratikÆlÃni parih­tyÃnukÆlÃnÃæ nirÆpaïamiti pratiloma Ãdriyate // tathÃcÃdau paratastvanirÃsa÷. 10. anityapramà j¤Ãnahetvatiriktahetujanyà kÃryatve sati tadviÓe«atvÃt aprÃmÃïyavat / ityÃdÅnyanumÃnÃni paratastvasÃdhakÃni vartante / yathà apramà kÃryaæ j¤ÃnaviÓe«opÅti sà j¤ÃnasÃmÃnyakÃraïÃtiriktado«ajanyà tadvadanityapramÃpi guïÃdijanyeti tadartha÷ / iti ÓaÇkà // pramà j¤Ãnaæ hi / tasyÃæ heturj¤Ãnaheturiti nirvivÃdam / evamapi tadatiriktahetujanyatvaæ yadi sÃdhyate tarhi bhavadanumÃne«u virodho bÃdhaÓca / pramÃyÃ÷ kÃryatÃæ nirvahan kaÓcanaguïopi nÃsti / evamevetarÃïyanumanÃnyapÅtÅdaæ dakpradarÓanamÃtram / iti parihÃra÷ // 11. yadyapi pramÃmÃtre guïa÷ sÃmÃnyo mà bhÆt / anityapramÃmÃtre avidyamÃnÃsaæsargrahÃdikaæ guïa÷ / iti cÃru darÓayate // tathÃpi kevalÃsaæsargÃgrahasya bhramepi sulabhatayà avidyamÃnaviÓe«aïena vi«ayasatvamevÃbhipreti brÆyÃt / vi«ayasatvaæ tu j¤anasÃdhÃraïakÃraïam / ata÷ na tatsvatastvavirodhi // 12. mÃstveko 'nugato guïa anityapramÃsu / ananugatairanekaireva pramotpadyatÃm /"anityapramÃtvaæ svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­tti svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃpratiyogikakÃraïatvÃÓrayamÃtrÃnutpÃdyakÃryamÃtrav­tt idharmatvÃt apramÃtvavadityanumÃnaæ tatra balamasti / apramÃtvaæ anityaj¤ÃnasÃmÃnyakÃraïÃpek«ayà adhikaæ kÃraïamapek«ate yatkÃryaæ tanmÃtrasthitikam / atastat ; svÃÓrayajanyabhramav­ttaya÷ yeye dharmÃ÷ janyapratyak«abhramatvÃdaya÷ tattadavacchinnakÃryatÃÓrayÃ÷ janyapratyak«abhramÃdaya÷ / tanmÃtre vartate / evaæ ca -- anityabhrama iti naikajÃtÅyaæ kÃryam / apitu pratyak«ÃnumityÃdibhedena nÃnà / tadanurodhena kÃraïÃnyapyanekÃnyeveti phalitam / tathaivÃnityapramà api nÃnà kÃryÃïi / tattkÃraïÃnyapi nÃnaiva / tattadanurÆpà guïÃstatratatra kÃraïÃnÅti paryavasitam // iyaæ yaj¤apatyuktapa¤camÃtrapadÃnumÃnata÷ ÓaÇkà / asyà itthaæ parihara÷ // santu nÃmÃnityapramÃkÃraïÃni nÃnà / na tÃni guïÃ÷ / apitu asmadanumatÃstattatpramÃprÃgabhÃvà eva/ tathÃpyuktÃnumÃne sÃdhyahetusaægate÷ / ata÷ siddhasÃdhanaæ do«a÷ / iti // 13. anityapratyak«apramÃtvaæ kÃryatÃvacchegakam bÃdhakaæ vinà kÃryamÃtrav­ttitvÃt ghaÂatvavat / ghaÂatvaæ kÃryamÃtre vartate / atastat kÃryatÃvacchedakam / evamÃnityapratyak«apramÃtvamapi syÃt / anityÃnumitipramÃtve ÓÃbdapramÃtve cÃyameva krama÷ / ityaparà ÓaÇkà // pratyak«apramÃmÃtre indriyasaænikar«or'thaÓca na hetÆ / yadà Óuktiæ d­«Âvà rajatamiti bhramyati tadà sannikar«asya ÓuktirÆpÃrthasya ca tatra satvena ÓuktiriyÃmiti pramodayÃpatte÷/ do«a÷ Óuktiæ na bhÃsayatÅti yadi, tarhi do«ÃbhÃva eva pramÃyÃmupayogÅ bhavatu / aparaæ kÃraïaæ mÃstu / ityuttaram // 14. anityapramÃtvaæ, anityaj¤Ãnatvaprayojakaæ yÃvat tadadhikaprayojakÃpek«aæ adhikaprayojakasatve utpatte÷ adhikaprayokÃsatve anutpatte÷ apramÃtvavat / ityanumÃnena sthÆlÃvayavato vastuna÷ pratyak«apramÃyÃæ bhÆyo 'vayavendrisannikar«a÷ kÃraïam / saæÓayaviparyayottarasmin tasmin viÓe«apramà kÃraïam / niyamena pramÃrÆpÃyÃmanumitau liÇgaparÃmarÓa÷ kÃraïam / tÃd­ÓÃyÃæ ÓÃbdapratÅtau vÃkyÃrthaj¤Ãnaæ kÃsaïam"iti phalati iti pÆrvapak«e // kÃmilÃrogiïa÷ ÓaÇke ÓaÇkatvaÓuklatvaj¤Ãnaæ bhÆyo 'vayavendriyasannikar«aÓca vartate / tathÃpi ÓaÇkaæ pÅtaæ bhrÃmyati / na tu Óuklaæ praminoti / ata÷ kÃraïamasti kÃryaæ naivetyanvayavyabhacÃro do«a÷ / purovartini sthÃïurvà puru«oveti saæÓaya÷ / tata÷ karÃdikaæ caraïÃdikaæ matvà puru«a eveti niÓcayo bhavati / sà pramaiva / saæÓayottarasminnasminpramÃj¤Ãne bhavadabhimatasya viÓe«apramÃrÆpasya kÃraïasya kva prasakti÷ ? nÃsti / ata÷ kÃraïaæ nÃsti kÃryamutpannamiti vyatirekavyabhacÃropi / iti samÃdhÃnam // 15. do«ÃbhÃva eva kÃraïamÃstÃm / tathÃpi prÃmÃïyasvatastvahÃnoriti na susthÃyi / daï¬atvadaï¬agatadÃr¬hya pramukhÃnÃæ kÃryopayogitvepi kÃraïatvÃbhÃvavadihÃpi nirvÃhÃt // iyatà pramÃïyasyotpattausvatastve anupapattayopi parih­tà eva // prÃmÃïyasyotpattau svatastve kiæ pramÃïam 16. anityayathÃrthaj¤Ãnatvaæ anityaj¤ÃnatvÃnavacchinna kÃryatÃnavacchedakam anityaj¤ÃnÃv­ttitvarÃhitvÃt j¤Ãnatvavat / ityÃdyanumÃnaæ mÃnam / j¤anatvaæ anityaj¤ÃnÃv­tti na / atastadav­ttitvarahitam / tasmÃdanityaj¤ÃnatvaviÓi«Âe sarvatra vartate yà kÃryatà tasyÃmanavacchedakam / j¤Ãnatvena rÆpeïa j¤Ãnamutpannamiti na bhëyata ityartha÷ / evameva anityayathÃrthaj¤Ãnatvamapi anityaj¤Ãne na vartata iti nahi / tata÷ anityaj¤ÃnasÃmÃnye vartate yà kÃryatà tasyÃmanavacchedakam / anityayathÃrthaj¤ÃnatvÃdinà rÆpeïa j¤Ãnaæ jÃyata iti nÃhvÃyayate / itÅdamasyopapÃdanam / evaæ ca j¤Ãnajanane yÃvadapek«itaæ tadadhikaæ kÃraïaæ pramà nÃpek«ata iti phalitam / tathà ca 154 tama puÂe a«ÂamaÇktau"j¤ÃnajanakamÃtrÃdhÅnajanmatvaæ"ityuktasvatastvasiddhi÷ // 17. apramÃtvaæ ( bhramatvaæ ) mapi svata eva syÃt / do«astu pramÃyÃæ guïa eva bhavatu / iti pratibandÅtthaæ pariharaïÅyà / do«asatve bhrama÷, do«ÃbhÃve na bhrama÷; ityanvayavyatirekayorna kathaæ kathamapi parityÃjyateti do«o 'pramÃkÃraïamityavarjanÅyameva / karaïaprÃmÃïyasvatastvam. j¤ÃnaprÃmÃïyasvatastve vÃdaprativÃdÃbhyÃmeva karaïaprÃmÃïyasvatastvepi pratibhaÂaparÃvartanaæ suÓakamiti tadarthamatra p­thaÇnÃyÃsa÷ // 18. yathÃrthaj¤ÃnasÃdhanatvameva karaïaprÃmÃïyam / tasya j¤ÃnajanakatvagrÃhakamÃtragrÃhyatvam j¤aptau svatastvam // karaïe«u j¤ÃnajananaÓaktiryathà sahajà yathà yathÃrthaj¤ÃnajananaÓakterapi sahajatvam, tadabhinnatvaæ và utpattau // etatsarvaæ"prÃmÃïyaæ svata eva anyathÃnavasthÃnÃt" "parato 'pramÃïyam"iti tatvanirïayasya vivaraïarÆpameva // Ãdita etÃvatprabandhena -- "svata÷ pramÃïairÃmnÃyai rÃdareïÃdivarjitai÷ / ÃkhyÃdanantakalyÃïa guïa ÓrÅramaïaæ bhaje"/ iti devatÃgurunamanottaramatroktaprastÃvanÃÓlokena Ãdivarjitasvata÷ pramÃïavedoditÃnantakalyÃïaguïa÷ ÓrÅramaïa iti yadupadarÓitaæ tannÃnupapannam / apairu«eyatvepi vedasya sahajaprÃmÃïyÃnapÃyÃt / iti paryavasitam // ata÷ pramÃïyavÃdÃnte tasmÃtprÃmÃïyasya svatastvÃdapauru«eyopi veda÷ pramÃïameva"ityupasaæhÃramadarÓayat // vyÃkhyÃvicÃra÷. asya granthasya dve vyÃkhye hastagate --- 1. yuktiratnÃkarÃkhyà ekà 2. nyÃyadÅpÃkhyà iyamaparà yuktiratnÃkarakÃrà vijayÅndrÃ÷ / mÆlakÃraïÃmantevÃsino nyÃyadÅpakÃriïÃæ vidyÃgurava÷ ÃÓramata÷ paramaguravaÓca / ayaæ vyÃkhyà Óabdatepi viÓÃlà / nyÃdÅpe caturthapuÂe"atra svata÷pÃmÃïyaj¤aptivÃdaparyantaæ vistarastu gurupÃdak­tayuktiratnÃkare dra«Âavya÷"ityasti / iyaæ sampurïà uta iyatyeveti sandihÃmahe / pÆrïoyaæ vistarastu etÃvatyevetyanenÃpi nyÃyadÅpoktisaægÅtarbhavati hi / nopalabhÃmahe ca sampÆrïÃm / ato 'pÆrïetyatraiva pak«apÃto nyÃyya÷ // atra ---- "gurupÃdak­tÃpyasti vyÃkhyà sÃtyantavistarà / vyÃkhyeyaæ mandabodhÃya kriyate 'Óe«agocarÃ"// iti / nyÃyadÅpÃdisthitadvitÅyaÓlokopi pramÃïam // asyà nyÃyadÅpÃkhyÃyÃ÷ kartÃro rÃghavendrasvÃmina÷ / atra na kopi prativÃda÷ // ete«Ãæ jÅvanacÃritravi«aye rÃghavendravijayÃkhyaæ kÃvyaæ, guruguïastavÃkhyaæ stotraæ ca mudgitamevedÃnÅmasti / guruguïastavakartÃro raghavendrasvÃminÃæ pÆrvÃÓrame pautrÃ÷ yatyÃÓrame praÓi«yÃ÷ vÃdÅndrÃ÷ // mÆlakÃraïÃæ chÃtrà vijayÅndrÃ÷, te«Ãæ rÃghavendrÃ÷"ityanenai«Ãæ kÃlopi viv­taprÃya eva / e«Ãæ v­ndÃvanaæ rÃyacÆrupurasamÅpavartini mantrÃlayÃkhyagrÃme bhakte«Âavikaraïavicak«aïo virÃjate / ime itarasanyÃsina iva maraïÃnantaraæ na v­ndÃvanaæ praveÓitÃ÷ / api tu sarvad­gvi«ayatÃpÅratityak«i«avo v­ndavanaæ kalpayitvÃntarupÃviÓan / pyadhÃpayaæÓca / iti sÃæpradÅyikÃnÃæ tathyavÃda÷ // madhvasiddhÃntasyaibhi÷ k­tamupakÃramevaæ smaranti -- "vyÃsena vyuptabÅja÷ Órutibhuvi bhagavatpÃdalabdhÃÇkuraÓrÅ÷ pratnairÅ«atprabhunno 'jani jayamuninà samyagudbhinnaÓÃkha÷ / maunÅÓavyÃsÃrÃjÃduditakisalaya÷ pu«pitoyaæ jayÅndrà dadya ÓrÅrÃghavendrÃdvikasati phalito madhvasiddhÃntaÓÃkhÅ / iti // itopyadhike etadÅyacarite nirdi«Âaæ kÃvyaæ stotraæ cÃstÃæ mÃrgadarÓÅtiÓam // vi«ayÃnukramaïikÃ. vÃdasaækhyà vi«aya÷ maÇgalÃcakaïam vi«ayaprasa¤jaka÷ Óloka÷ 1. svamate j¤aptau svatastvanarukti÷- prathamà dvitÅyà t­tÅyà niruktitrayasyasudhÃrƬhatà darÓanam 2. paroktasvatastvanirÆktibhaÇga÷- prathama÷ dvitÅya÷ t­tÅya÷ caturtha÷ 3. svatastve pramÃïam- prathamam dvitÅyam t­tÅyam caturtham pa¤camam asya mÆlalabhyatopapÃdanam 4. svatastvÃnumÃne«u bÃdhoddhÃra÷... anuvyavasÃyasya vaiÓi«Âyavi«ayakatvasÃdhanam anuvyavasÃyasya tadvadviÓe«yakatvavi«ayakatsÃdhanam anuvyavasÃyasya arthasatvavi«ayatvasÃdhanam uktÃrthe mÆlak­tsaæmati÷ 5. svatastve saæÓayopapÃdanam vÃdasaækhyà vi«aya÷ uktÃrthe mÆlÃnumati÷ 6. pramÃïyaniÓcayasya pravartamatvam svatastvahetÆnÃæ sÃmÃnyato 'prayojanatvapariparihÃra÷ arthaniÓcayasya pravartatvakhaï¬anam prÃmÃïyaniÓcayasyÃprÃmÃïyaÓaÇkÃnivartakatveno- payogakhaï¬anam atra mÆlÃnumati÷ 7. paratastve 'navasthokti÷ dharmyaj¤ÃnÃdinÃprÃmÃïyaÓaÇkÃbhÃvasiddhikhaïa¬anam viÓe«adarÓanenÃpramÃïyaÓaÇkÃbhÃvasiddhikhaï¬anam atra mÆlasaæmati÷ svamate anavasthÃparihÃra÷ atra mÆlasaæmati÷ 8. paratastve prathamaprÃmÃïyÃnumityasaæbhava÷ paratastve aprasiddhaviÓe«aïatvam paratastve heto÷ pramityasiddhi÷ paratastve saptahetunirÃkaraïam svamate apramÃïyaparatastve anavasthÃparihara÷ mÆlÃnumati÷ 9. j¤aptau paratastvÃnumÃna bhaÇga÷ maïipÆrvapak«a÷ samÃdhÃnam anumÃntaranirasanam Ãdita÷ kathitÃnÃæ nagamanam mÆlÃrƬhatÃpratarÓanam 10. utpattau paratastve cirantanÃnumÃnabhaÇga÷- prathama÷ dvitÅya÷ vÃdasaækhyà vi«aya÷ t­tÅya÷ caturtha÷ pa¤cama÷ mÆlÃbhipretatvam 11. anityapramÃmÃtrÃnugataguïabhaÇga÷ mÆlÃnumati÷ 12. yaj¤apratyuktavakrÃnumÃnabhaÇga÷ pÆrvapak«a÷ samÃdhÃnam 13. pratyak«ÃdipramÃsu pratyekÃnugataguïabhaÇga÷ pÆrvapak«a÷ samÃdhÃnam pracÅnamatanirÃsa÷ maïyuktapak«ÃntaranirÃsa÷ upasaæhÃra÷ mÆlÃnumati÷ 14. sthÆlavayavipratyak«apramÃdau bhÆyovayavendriya sannikar«arhetutvabhaÇga÷ pÆrvapak«a÷ anvayavyabhicÃreïa samÃdhÃnam vyatirekavyabhacÃreïa samÃdhÃnam upasaæhara÷ mÆlasaæmati÷ 15. pramÃyÃæ do«ÃbhÃvasya hetutvabhaÇga÷ prayojakatve i«ÂÃpatti÷ kÃraïatvanirÃsa÷ mÆlasaæmati÷ 16. utpattau svatastvena anumÃnÃni anityapramÃmÃtrÃnugato guïa itipak«e vÃdasaækhyà vi«aya÷ pratyak«ÃdipramÃsu pratyekÃnugatà guïa itipak«e yaj¤apatimate bhrame pittÃdiriva pramÃyÃmanugatà guïÃhetava iti mate mÆlÃnumati÷ 17. aprÃmÃïya paratastvam mÆlÃbhyupagama÷ 18. kÃraïaprÃmÃïyasya svatastvam j¤aptau apÃmÃïyaparatastvam mÆlÃnumati÷ Ãdita÷ nagamanam vedÃpauru«etvavÃda÷ 19. vedÃpauru«eyatve anumÃnÃni pauru«eyatve pramÃïam (1) apauru«eyatvÃnumÃnam (2)...... (3)...... vedÃbhÃve dharmÃdyasiddhikathanam atra mÆlÃnumati÷ apauru«eyatve lÃghavam atra mÆlÃvalamba÷ pauru«eyatve gauravam atra mÆlÃnukÆlyam (4) ÅÓvaraj¤Ãnaæ na pramotimate 'numà prametimate (trÅïi) anukÆlatayà mÆlokti÷ (5) anumÃnÃntaram (6) anumÃnÃntaram vÃdasaækhyà vi«aya÷ anukÆlatayà mÆlokti÷ (7) anumÃnÃntaram (trÅïi) apauru«eyatvaparyavasÃnam atra mÆlÃvalamba÷ 20. apauru«eyatve anukÆlatarka÷-- (1) kartuprasiddhyabhÃvasm­ti÷ (2) kalpanÃgauravam (3)dharmÃdyasiddhi÷ (4) prÃmÃïyÃsiddhi÷ atramÆlÃnugraha÷ (5) Órutism­tivirodha÷ mÆlasaægamanam 21. vedÃpauru«eyatvÃnumÃnÃdibhaÇga÷ (1) anumÃnanirasanam vaidikottamapÆru«eïa pauru«eyatvasya khaï¬anam vaidikayu«macchabdena vaidikayattacchabdÃbhyÃm mÆlÃnukÆlyam samÃkhyayà pauru«eyatvasya khaï¬anam anumÃntaranirasanam mÆlÃvalamba÷ (2) ÓrutyÃdikaæ na pramÃïam mÆlÃnukÆtvam anityatvanirasanam ÅÓvaravÃda÷ 22. ÅÓvarasyÃnumÃnikatvabhaÇga÷- kÃryatvahetukapÆrvapak«ÃnumÃnam k«ite÷ pak«atvam vÃdasaækhyà vi«aya÷ pÆrvapak«adÆ«aïam (1) mÆlasaævÃda÷ dÆ«aïam (2) mÆlasaævÃda÷ dÆ«aïam (3) mÆlasaæpÃda÷ sÃdhyÃdipÆrvapak«oktÃæÓÃnÃæ kramaÓo dÆ«aïam ÓarÅrÃjanyatve vyÃpyatvÃsiddhiriti maïyuktasya ni«k­«yÃnuvÃda÷ asya samÃdhÃnam vyarthaviÓe«aïasya dÆ«aïatÃrÆpam kÃryÃyojanasyeÓvarÃsÃdhakatvam (2) dh­terÅÓvarÃsÃdhakatvam (3) padasyeÓvarÃsÃkatvam (4) pratyayÃdÅÓvarasiddhanirasanam (5) saækhyÃviÓe«asyeÓvarÃsÃdhanam (6) upasaæhÃra÷ varïavÃda÷ 23. varïÃnityatvasya pratyak«atvaprabhaÇga÷ pÆrvapak«a÷ abhyupetya samÃdhÃnam svamatam adhikakaraïayogyatà abhÃvapratyak«atastratà atrÃnuvyÃkhyÃnasaægati÷ 24. varïÃnityatvenumÃnabhaÇga÷ (1) " (2) "(3) 25. varïÃnityatve pratyabhij¤Ãvirodha÷ vÃdasaækhvyà vi«aya÷ pratyabhij¤ÃbhrÃntitvÃpÃdakabÃdhakhaï¬anam dhvanerevÃnityatvavya¤jakatve utpattyÃdidhiyo bÃdhakatvakhaï¬anam varïÃnÃæ nityatve anumÃnÃni (nava) varïÃnÃæ pratiniyatavya¤jakavyaÇgatvam netyÃÓaÇkà samÃdhÃnam varïotpattau kalpanÃgauravam mÆlakÃrasaæmati÷ varïÃnÃæ nityatvepi kramopadÃnam varïÃnÃmanityatvepi vedanityatvÃhÃni÷ samavÃyavÃda÷ samavÃye pramÃïabhaÇga÷ ÃÓaÇkà ÃntarÃlikÃÓaÇkà tatsamÃdhÃnam mÆlaÓaÇkÃsamÃdhÃnam asya sÆtrÃrƬhatà samavÃyasÃdhamÃnumÃne tarkaparihati÷ asya sÆtrÃllÃbha÷ samavÃyÃnumÃne vyabhiyÃra÷ hetoraprayojakatà uktasya sÆtrÃllÃbha÷ maïik­tsiddhÃntitÃnumÃnanirÃsa÷ asyasÆtrÃllÃbha÷ abhÃvapratÅtyÃpÃnaparihÃra÷ 1 parihÃra÷ 2 ÃpÃdanÃntaraparihÃra÷rapa samavÃyasÃdhakamaïyuktÃnumÃnÃntaranirÃsa÷ ayutasiddhiviÓi«ÂabuddhÅnÃæ sÃjÃtyÃya samavÃya itiÓaÇkÃnirÃsa÷ samavÃye bÃdhakam samavÃyasya saæbandatvanirÃsa÷ samavÃyasyaikatvanirÃkaraïam asya sÆtrÃrƬhatà saæmavÃyasyÃnityatvokti÷ samavÃyÃbhÃve mÃnam nirvikalpavÃda÷ pramÃïÃÓaÇkà ÃntarÃÓaÇkà asyottaram prathamÃÓaÇkÃsamÃdhÃnam nÃnà pÆrvapak«asamÃdhÃnÃni viÓe«aïaj¤Ãnasya kÃraïatvamaÇgÅk­tyÃpi nirvikalpakÃsiddhikathanam kecinmatam nirvakalpake bÃdhakam i«ÂÃpatti÷ pramÃïavirodha÷ asya paddhatyÃrƬhatà paricchedÃrthopasaæhÃra÷ tarkatÃï¬avaprathamasampuÂe granthak­nnÃmÃni maïikÃra÷. bhadavatpÃdÃ÷ ( madhvÃcÃryÃ÷ ) " " " " " " " " " ÂÅkÃkÃrÃ÷ ( jayatÅrthÃ÷ ) " " " yaj¤apati÷ vyÃsa÷ "(sÆtrak­t ) prabhÃkara÷ " nyÃyasÆtrabhëyakÃra÷ udayana÷ pak«ila÷ bhaÂÂa÷ kÃlÅdÃsa÷ tarkatÃï¬avaprathamasampuÂoddh­tÃni granthanÃmÃni. sudhÃ-- maïi÷-- ÂÅkÃ-- vÃdÃvalÅ-- brahmatarka÷-- pramÃïalak«aïam-- bhëyaÂÅkà -- vi«ïutatvanarïayaÂÅkÃ-- paddhati÷-- Óruti÷-- sm­ti÷-- bhÃratam-- veda÷-- bhëyam (nyÃyasya )-- sÆtram ( vyÃkaraïasya )-- bhëyam ( pak«ilasya )-- anuvyÃkhyÃnam-- pramÃïalak«aïaÂÅkÃ-- ----------------------------------- tarkatÃï¬avaprathamasampuÂe dh­tà granthÃnupÆrvya÷ vi«aya÷ sÃk«yeva j¤Ãnaæ tatpramÃïyaæ ca ityÃdi÷ j¤ÃnagatayÃthÃrthyasya tadaprÃmÃïyÃgrÃhaka pramÃïyaæ ca svata eva anyathÃnavasthÃnÃt " ­«ibhirbahudÃgÅtam ityÃdi÷ tadetad­cÃbhyuktam anyathà " ÃkÃÇk«Ãyà eva buddhido«ÃtmakatvÃt aprÃmÃïyasaæÓayenÃrthaniÓcayam ityÃdi anyathà " na parÅk«Ãnavasthà ityÃdi anumeyamevÃprÃmÃïyam napunarj¤ÃnagrÃhakamÃtragrÃhakatvaæ aprÃmÃïyasyÃnumetvÃvasÃyÃt na cÃprÃmÃïyaæ ityÃdi yatkvacidvyabhicÃri syÃt sud­¬ho nirïayo anyathà j¤ÃnajanakamÃtrÃdhÅnajanmatvaæ svatastvam anyathà " " ad­«Âamindriyantvak«am ityÃdi nirde«Ãrthendriya do«Ãbhavasya kÃraïatve ca indriyÃdÅnÃmautsargikÅ do«ÃbhÃvepi na prÃmÃïyakÃraïam ityÃdi tarhi do«ÃbhÃva÷ karaïamityÃyÃtam tasmÃdguïebhyo anyathà " parato 'prÃmÃïyam " kÃraïaprÃmÃïyaj¤aptistu ityÃdi kÃraïÃnÃæ tu j¤aptau svatasatvaæ nÃstyeva athavà j¤Ãnajanakatvaæ ityÃdi chandÃæsi jaj¤ire pratimanvantaram tadabhÃve sarvasamayÃbhimata apairapa«eyavÅkyÃÇgÅkÃre avipralambhastvaj¤Ãnam kramasya k­takatvepi niyataikaprakÃramapauru«eyatvam gauravado«eïa " " " " " " " yatastà hariïà d­«Âà ityÃdi vÃcà virÆpanityayà ityÃdi ÓrutirvÃva nityà anityà vÃva sm­tayo ityÃdi anÃdinidhanà nityà ityÃdi nityadevÃ÷ samastÃÓca sargesarge 'munaivaite tadutpattivacaÓcaiva vij¤eyaæ paramaæ brahma yÃvadbrahmavi«Âhitam tÃvatÅ vÃk " ÓarÅraæ me vicar«aïam/ jihvà me madhumattama " " kiæ no rÃjyena govinda Ói«yastehaæ ÓÃdhi mÃæ tvÃæ pramannam tvÃæ prapannam vÃcyastvayà madvanÃtsa rÃjà sa rÃjà " mÃmupÃsya g­bhïÃmi te saubhadatvÃya hastam vayaæ syÃma patayo rayÅïÃm bhÆyi«ÂÃæ te nama uktiæ vidhema yosmÃndve«Âi chandÃæsi jaj¤ire tadutpattivacaÓcaiva bhavedvyaktimapek«ya tu avÃntarÃbhimÃnÃnÃæ ityÃdi tatkrameïaiva ­gveda evÃgnerajÃyata yo brahmaïaæ vidadhÃti viparyayeïÃpyanumÃtuæ ÓakyatvÃt viparyayeïa nityavÅpsayo÷ pak«adharmatÃsiddhyarthatvÃt prÃguccÃraïÃdanupalabdhà ityÃdi anupalabdhistvarjanÅyasannidhireva ÓÃstragamyapareÓÃnÃt ityÃdi yogyÃnupalabdheÓcaliÇgatvam kvacitadghaÂÃdyabhÃvopi,, abhÃvonumÃnapratyak«aæ ca,, prÃyeïÃnumÃnentarbhÃvaj¤ÃpanÃya,, naca sÃd­ÓyÃtpratyabhij¤Ã,, pratyabhij¤Ãnantaraæ,, pradÅpe vyajyate jÃtirna tu nÅrajanÅlimà ata ÃkÃÓaguïe Óabde ityÃdi vastitatvavicÃrakaæ prati,, samavÃyÃbhyupagamÃcca sÃmyÃdanavasthite÷ anavasthite÷ " " bhÆdarasyÃgnisaæyoga÷ ityÃdi samavÃya÷ upÃdhijanyaæ tadgamya etajjanmani prÃthamikam,, dravyÃdivikalpÃnÃæ ,, -------------------------------------------------------------------------- tarkatÃï¬avam prathamapariccheda÷ ------------------- // ÓrÅmaddhanumadbhÅmamadhvÃntargatarÃmak­«ïavodavyÃsÃtmakalak«mÅhayagrÅvÃyanama÷ // // oæ // antakalyÃïaguïaikarÃÓimaÓe«ado«ojjhitamaprameyam / mumuk«ubhi÷ sevyamanantasaukhyapradaæ rameÓaæ praïamÃmi nityam // 1 // --------------------------------------------------------------------------- nyÃyadÅpÃkhyÃvyÃkhyÃ. viÓvoptattisthitidhvaæsakÃraïaæ ramaïaæ Óriya÷ / praïamya pÆrïabodhÃdÅn vyÃkurve tarkatÃï¬avam // 1 // gurupÃdak­tÃpyasti vyÃkhyà sÃtyantaravistarà / vyÃkhyeyaæ mandabodhÃya kriyate 'Óe«agocarà // 2 // athÃdo 1 viÓi«Âe«ÂadevatÃnatirÆpaæ maÇgalamÃcarati - ananteti / satvÃdi«u guïatvaprasiddherdu÷khÃdÅnÃæ guïatvena parai÷ parigaïanÃcca tadvyudÃsÃyÃnandaj¤ÃnabaladyutiprabhutiÓubhadharmalÃbhÃya kalyaïaguïetyukti÷ / tÃrkikarÅtyà guïaguïinorbhedabhramanirÃsÃya guïaikarÃÓimityukta÷ /"a«ÂÃveveÓvare guïÃ"iti dhÅnirÃsÃyÃnanteti /"do«aikad­kpurobhÃgÅ"ityamare"hlÃdaikamayÅæ" ityÃdikÃvyaprakÃÓÃdau prayogadarÓanÃtsaækhyÃrthakasyaivaikaÓabdasya"pÆrvakÃlaika"iti pÆrvanipÃto na kevalÃrthasyeti tatvanarïayaÂÅkÃdyuktyà guïaikarÃÓimityasya sÃdhutvaæ dhyeyam / uktarÆpaguïÃnÃæ mukhyarÃÓimiti và bhedaÓÆnyarÃÓimiti vÃrtha÷ / guïavaddo«o nÃÓaÇkya ityÃha - //aÓe«eti // cintÃsantÃpÃdido«ahÅnamityartha÷ / nanu guïaviÓi«Âasya mÃyÃÓabalatvÃtkathaæ 1 do«ojjhitatvamityato nedaæ mÃyÃÓabalamiti bhÃvenoktaæ aprameyaæ - deÓato 'paricchinnamiti / Óabalaæ tu paricchinnamityabhyupetatvÃditi bhÃva÷ / tatra heturnityamiti - anivartyaæ / Óabalantu mithyÃtvÃnnivartyamityartha÷ / evaæ deÓa ekÃlaguïÃnantyarÆpabrahmaÓabdÃrthasyÃtroktyà rameÓa eva brahmaÓabdÃrtha iti sÆcitam / ata eva mumuk«ubhi÷ sevyaæ; na tu mandopÃsyamityartha÷ / kiæphalaæ? anantasaukhyapradaæ- avinÃÓisukhapradamityartha÷ / svÃrthe «ya¤ /atra nyÃyacintÃpare granthe brahmatantrÃdhyÃyacatu«ÂayoktaguïavaiÓi«Âyokti÷ - "pramÃïanyÃyasacchik«Ã kriyate tarkaÓÃstrata÷ / mÃnanyÃyaistu tatsiddhairmÅmÃæsà meyaÓodhanam"// ityuktyà brahmattroktaprameyanirïayopayuktapramÃïanyÃyacintÃparatvÃttadvi«ayÃdinaivÃsya vi«ayÃdimatteti sÆyanÃrthà / evaæ ca nyÃyapa¤cÃdhyÃyÃnurodhena kusumäjalau pa¤caparicchedak­tivadbrahmattrÃnurodhena paricchedacatu«Âaye kÃryepi pramÃïatritvadyotanÃya paricchedatrayak­tiriti // 1 // devatÃnatisamanantaraæ bhëyakart­narthayate -- ÓrÅÓeti / 1 kathamaÓe«a.- a. --------------------------- svamate j¤aptau svatastvanirukti÷ prÃmÃïyavÃda÷ pu-3 ---- ---- -- ÓrÅmadÃnandatÅrthÃryasvÃmina÷ kamalÃpate÷ / prÅtaye kriyate vyÃsayadità tarkatÃï¬avam // 4 // svata÷pramÃïairÃmnÃyairÃdareïÃdivarjitai÷ / ÃkhyÃtÃnantakalyÃïaguïaæ ÓrÅramaïaæ bhaje // 5 // --------------------------------------------------------------------------- atrÃdyena viÓe«aïena saurabhyasya dvitÅyena Óaityasya aæÓaæ iti mÃndyasya vÃyuguïasyoktirj¤eyà // 2 // ÂÅkÃkart­nnamati -- Ãnandeti // 3 // phaloktipÆrvaæ cikÅr«itaæ pratijÃnÅte -- ÓrÅmaditi // 4 // ÃnumÃnikatvÃdÅÓvarÃtmano nëÂaguïÃdhakaguïavatvamityata ÃdyapadyoktarameÓaviÓe«aïÃni mÃnoktyà sthirÅkurvatastÃï¬avakaraïasya prasa¤jakaæ pÆrvaraÇgaæ nibadhnÃti -- svata iti / ÃmnÃyai÷-- sajÃtÅyÃnupÆrvÃviÓi«Âavedai÷ // ÃkhyÃteti -- nityasÃpek«atvÃtsamÃsa÷ / "vedÃste nityavinnatvÃcch­tayaÓcÃkhilai÷ Órute÷ / ÃmnÃyo 'nanyathÃpÃÂhÃt"/ iti tatvanirïayokte÷ / guïamiti nirde«atÃderupalak«aïam / guïapadena và nirde«atvamumuk«usevyatvÃnantasaukhyapradatvarÆpadharmagraha÷ / ÃmnÃyatve heturÃdivarjitairiti -- svatantrapuru«ÃpraïÅtairityartha÷ / nanvapauru«eye vede 'd­«ÂÃrthake cÃptoktatvaphalasaævÃdÃdiheto pÃmÃïyaniÓcÃyakasyÃbhÃvÃt niÓcitapramÃïyakasyaiva pramÃïasyÃrthasatvanirïayatvasyÃgre prÃmÃïyaniÓcayapravartakatvavÃde vyaktatvÃt kathaæ vede prÃmÃïyaviÓcaya÷ / ÃptoktatvaguïÃbhÃvÃtprÃmÃïyaæ và kathamityato"na vilak«aïatvÃdasya"ityadhikaraïasiddhamÃha -- svata÷ pramÃïairiti // karaïe lyuÂe 2 j¤ÃnajananaÓaktigrÃhakamÃtragrÃhyapramÃjananaÓaktimadbhirityartha÷ / ----------- 1 guïaÓrÅramaïam--ka. 2. svata÷ j¤anajananaÓaktigrÃhakamÃtrÃt.-- mu. --------------------------------------------------------------------------- svama- j¤a -sva- ni) pu-4. ----- -- yÃthÃrththarÆpasya tattajj¤ÃnapramÃïyasya --------------------------------------------------------------------------- tathà j¤ÃnajananaÓaktita eva pramÃjanakairityartha÷ / j¤aptÃvutpattau cÃnyÃnapek«aïÃjj¤ÃnajananaÓaktigrÃhakeïaiva pramÃjananaÓaktigraharÆpaprÃmÃïayagrahasya ca dai«asya vedÃpauru«etvavÃde vak«yamÃïadiÓÃpauru«eye 'bhÃvaniÓcayÃditi bhÃva÷ / nanu pramÃïenÃpi tÃtparyavi«ayor'thau na sidhyatÅtyata uktaæ-- ÃdareïÃkhyÃteti / ÃÇo mukhyatvamartha÷ / tÃtparyapÆrvaæ mukhyav­tyoktetyartha÷ / lak«aïayoditatve vyaktam / atra svata÷prÃmÃïyaj¤aptivÃdaparyantaæ vistarastu gurupÃdak­tayuktiratnÃkare dra«Âavya÷/ vedarÆpakaraïapramÃïasya svatasatva niÓcitaprÃmÃïyaj¤Ãnena j¤Ãtavyam / tathà 2 tajjanyaj¤ÃnaprÃmÃïyotpattisvatastvasiddhyadhÅnotpattisvatastvamiti kramÃjj¤apttau ca tadevÃdau samarthayituæ"j¤ÃnagrÃhakamÃtragrÃhyatvaæ svatastva"miti ÂÅkÃk­duktaæ vÃkyaæ viv­ïvÃno 3 j¤apttau svatastvaæ tÃvannirvakti -- yÃthÃrthyarÆpasyeti / arthaæ -- j¤eyam anatikramya vartamÃnaæ yathÃrthaæ /"yathÃsÃd­Óya"ityavyayÅbhÃva÷ / ya 4 thÃrthabhÃvo yÃthÃrthyaæ; yathÃvastitaj¤eyavi«ayÅkÃritvarÆpaæ j¤eyÃvyabhicÃritvaæ tadrÆpasyetyartha÷ / etacca parok«Ãparok«ajanyÃjanyasarvapramitimÃtrani«Âhamityupetya j¤ÃnaprÃmÃïyacasyetyuktam / anubhÆtitvÃnadhigatÃrthagantrupramÃïatvasÃdhanÃÓrayayoranyataratvapramÃvyÃptatvÃderavyÃptyasaæbhavÃdidu«ÂatvÃditi bhÃva÷ / asyÃnupramÃïasÃdhÃraïyepi sÃtrÃjj¤eyavi«ayÅkÃritvasÃbhÃyÃpi j¤ÃnaprÃmÃïyasyetyuktam / etacca bhinnaæ bhinnameveti sarvapramitini«ÂhaprÃmÃïyasvatastvadyotanÃya tattaditi j¤ÃnaviÓe«aïam // --------------------------------------------------------------------------- 1.'katva'iti na.- kuæ. 2. tathÃca.- kuæ. 3.j¤aptireva.-kuæ. 4. yathÃrthaæ.- mu. --------------------------------------------------------------------------- svama-j¤a-sva-ni.) pÃmÃïyavÃda÷ pÆ- 5 ---- ---- -- tasyatasya j¤Ãnasya yattattadarthÃvyabhicÃritvarÆpaæ pramÃïyaæ tasyetyartha÷ / pramÃpadaprav­ttinimittapramÃïyasyeti yÃvat /"yÃthÃrthyameva mÃnatvaæ"iti dvatÅyÃdyapÃdÅyÃnubhëyokte÷ / nirdhÃritaæ caitadyÃthÃrthyaæ tatraiva sudhÃyÃm / prapa¤citaæ gurapapÃdairatraiva pramÃïyasvatastvÃnumÃnavÃde /"ghaÂatvavati ghaÂatvaprakÃrakatvÃdirÆpaæ parÃbhimatamevÃsmÃkaæ yÃthÃrthyaæ"iti vak«yamÃïadiÓà svaparasÃdhÃraïamevedamiti j¤eyam / upÃdhakhaï¬anaÂÅkÃvyakhyÃnamandÃrama¤jaryÃæ"atha keyaæ pramÃ"ityÃdinà pramÃtvamÃk«ipya "yathÃrthaj¤Ãnamityeva pramÃyà lak«aïasthiti÷/ sm­terapi ca lak«yatvÃdativyÃptikathà mudhÃ" iti pratij¤ÃpÆrvakaæ"sÃd­Óyasya yathÃÓabdÃrthatvÃt / sÃd­Óyaæ ca j¤ÃnÃrthayossattatayà / na ca bhrame 'tivyÃpti÷ / tatra j¤Ãnasya sattvÃdarthasya cÃsatvÃt 1 j¤ÃnÃrthayo÷ sattayà sÃd­ÓyÃbhÃvÃt / evaæ ca yathà sÃd­ÓyaviÓi«Âa evÃrtho yasyeti bahuvrÅhyÃÓravaïe yathÃrthaÓabdasya yathÃrthà pratÅtirityÃdyabhadheyavalliÇgaæ lokasiddhaæ siddham /"yathÃÓabdo 'natikrame vartate"ityÃdigranthena bahuvrÅhyupÃdÃne 3 noktarthasya grahaïe tu na svaparasÃdhÃraïyaæ pramÃïyasya labhyate / paramate bhramavi«ayasya satvena lak«aïasyÃtivyÃpte÷ / yadvà tanmate 'pi prÃcÃæ rÅtau vaiÓi«Âyasya bhrame 'sattvÃnnavÅnamate ca purato 'sattvattadapi tanmatasÃdhÃramevetyÃhu÷/ atra yadyapyÃmnÃyajanyaj¤ÃnaprÃmÃïyasvatastvÃmÃtraæ prak­tam/ -------------------------------------------------------------------------- 1. tatra.-mu. 2.-mu. 3.na samÃhitam / u.-bhu. --------------------------------------------------------------------------- svama- j¤a- sva-ni pramÃïyavÃda÷ pu- 6. ----- --- --- grÃhyaprÃmÃïyavirodhyupasthÃpakasÃmagryasamavahitagrÃhyaprÃmÃïyÃÓrayatattajj¤Ãnavi«ayakasÃk«ij¤Ãnavi«ayatvanaiyatyaæ svatastvam / ----------- tathÃpi tatsvarÆpagrÃhipratyak«aj¤Ãnasya tadanugrÃhakanyÃyajÃnumitirÆpaj¤Ãnasya tatprÃmÃïyaj¤Ãnasya ca prÃmÃïyaniÓyayopÃyasyÃpyÃvaÓyakatvÃjj¤ÃnaprÃmÃïyamÃtrasyÃpi dharmitvenopÃdÃnam / yadvà prÃcÅnatÃrkikamata iva kvacitpramÃïyaæ svata÷ kvacitparata iti na bhramitavyam / kiæ tu sarvatrÃpi / navÅnamate sarvatra paratastvopagamane tadvyudÃsÃyeti dhyeyam / grÃhyeti ---- grÃhyapramÃïyasya tasya yà upasthÃpakasÃmagrÅ do«aÓaÇkÃdirÆpà tadasamahitaæ grÃhyapÃmÃïyÃÓrayatattajj¤ÃnÃvi«ayakaæ yatsÃk«ij¤Ãnaæ tena g­hyata evetyevaærÆpatadvi«ayadvanaiyatyamityartha÷ / vipratipatteranÃÓyakatvasya nyÃyÃm­te vyutpÃdanÃnnaiyatyamasti na vetyanuktaikaiva koÂiruktà / atra pramÃïyaviraharÆpatvatadvyÃpyatvÃdirÆpavirodhatvasya pramÃïyÃbhÃvÃdi«u catur«vekasyÃbhÃvepi yajj¤Ãne sati prÃmÃïyaniÓcaya÷ pratibadhyate tajj¤Ãnavi«atvarÆpaæ grÃhyapramÃïyavirodhitvaæ pramÃïyÃbhÃvÃdau dhyeyam / vak«yati ca pramÃïyaniÓcayasya pravartakatvavÃde"abhÃvÃnÃæ prÃmÃïyaniÓcayavirodhyabhÃvatvena"ityÃdi / pramÃïyaniÓcayapratibandhakatvaæ 1 tadanukÆlaki¤ciddharmavighaÂakatvaæ và tadanutpÃdavyÃpyatvaæ và / pramÃïyaniÓcayasya sÃk«irÆpatayà nityaj¤Ãnatvepi pramÃïyavi«ayakatvÃdikamutpattimadeveti tadviÓi«ÂapramÃïyaniÓcayÃnutpÃdo na durlabha÷ / upasthÃpaketyatra virodhyupasthititajjanakasÃmagrÅbhyÃmasamabahitetyartho dhyoya÷ / --------------------------------------------------------------------------- 1. ca. mu. --------------------------------------------------------------------------- sva-j¤a-sva-ni.) pramÃïyavÃda÷ pÆ- 7. ---- ---- --- tÃrkikÃbhimatÃnuvyavasÃya evÃtmakaæ sÃk«Å / --------------------------------------------------------------------------- tathÃca prÃmÃïyavirodhyupasthitivelÃyÃæ tatsÃmagryabhÃvena tadasamavahitenÃpi sÃk«iïà 1 g­hya eveti neti ÓaÇkÃnavakÃÓa÷ / asamavahitatvaæ ca tadasÃmÃnÃdhikaraïye sati tadasamÃnakÃlikatvam /"pratyak«aæ saptavidhaæ sÃk«i«a¬indriyabhedena"iti pramÃïalak«aïe,"svarÆpendriyaæ sÃk«ityucyate"iti paddhatyÃdau ca sÃk«iïo 'nupramÃïatvokterihaparÃbhyupetÃnuvyavasÃyarÆpatvasphoraïÃya sÃk«ij¤Ãnetyuktam / "sÃk«ipratyak«a 2 to hyeva mÃnÃnÃæ mÃnateyate" ityÃdo j¤Ãnepi prayogÃt / tathà yuktipÃde"na vilak«aïatvÃt"iti naye -- "sukhadu÷khÃdivi«ayaæ Óuddhaæ saæsÃrage«vapi" ityasya vyÃkhyÃvasare sudhÃyÃæ"svarÆpabhÆtaæ caitanyendriyaæ sÃk«Åtyucyate tadabhivyaktaæ j¤Ãnaæ ca"ityuktatvÃcca // nanvÃtmasvarÆpaj¤ÃnatvÃdirÆpasÃk«itvasya paramate 'prasiddhirityata Ãha -- tÃrkiketi // svatastvÃnumÃnavÃde vak«yamÃïadiÓà vyavasÃyaprakÃrakatayà vyavasà 3 yaprakÃravadviÓe«yakatayà ca tadvi«ayaka pratyak«atvaæ và j¤ÃnÃæÓe laukikapratyak«atvaæ vÃnuvyavasÃyatvam / sÃk«itvamapyevaæ rÆpamevÃtra svatastvaniruktau pravi«Âamityartha÷ / yanmate vaiÓi«ÂyamanuvyavasÃyavi«aya eva neti tanmatenÃntya÷ / tatra tu na svÃtantreïeti vivak«aïÅyam / --------------------------------------------------------------------------- --1.na. - kuæ. 2. - mÃïa.-mu 3. tat.-mu. ------------------------------------------------------------------------ svama- j¤a-sva-ni.) pramÃïyavÃda÷ pÆ-8. ---- --- ---- atra ca niyamoktyà nyÃyamatepi kvacidanuvyavasÃyenaprÃmÃïyagrahaïasya 1 vak«yamÃïatvÃtsiddhasÃdhanamiti ÓaÇkyà sÃk«Åtyuktyà ghaÂaj¤ÃnamastÅtyÃdiÓabdajanyamapratibaddhaæ ghaÂaj¤Ãnavi«ayakaæ 2 j¤Ãnaæ prati- --------------------------------------------------------------------------- j¤ÃnÃæÓaæ iti viÓe«aïÃtsm­tyupanÅte 'tÅte ghaÂaj¤Ãne tadvi«ayakamahaæ ghaÂaj¤ÃnavÃniti yajj¤ÃnamÃtmÃæÓe laukikapratyak«aæ tena pramÃïyÃgrahaïà 3 dbÃdhavÃraïamiti dhyeyam / vastutastvatrÃntyapak«apraveÓa eva sÃdhu÷ / tathÃca pramÃïyavirodhÅtyÃdiviÓe«aïavaiyarthyaÓaÇkÃvakÃÓaleÓopi neti j¤eyam / viÓe«aïak­tyÃni svayameva vyanakti -- atreti // naruktivÃkya ityartha÷ / niyamoktya-- g­hyata eveti naiyatyoktyetyartha÷ // vak«yamÃïatvÃditi --- bÃdhoddhÃragranthÃdau dhaÂÃdij¤ÃnÃnuvyavasÃyajanyasaæskÃrotpannasm­tyupanÅte ghaÂÃdij¤Ãne ghaÂÃdij¤ÃnajanyasaæskÃrotpannasm­tyupanÅtaæ ghaÂaghaÂatvatadvaiÓi«ÂyarÆpaprÃmÃïyaæ pa¤camÃnuvyavasÃyena g­hyata iti vak«yamÃïatvÃdityartha÷ / ÓaÇkà nirastetyanvaya÷ / etacca tatprakÃraprakÃrakatayetyuktÃnuvyavasÃyatvarÆpasÃk«itvavivak«ayà bodhyam / antyakalpe tu g­hÅtapramÃïyakaj¤ÃnasajÃtÅyaj¤ÃnÃntarÃnuvyavasÃyamÅÓvaraj¤Ãnaæ vÃdÃya siddhasÃdhanatà dhyeyà / Óabdajanyamityupalak«aïam / sÃmÃnyapratyÃsattijanyaæ j¤ÃnÃæÓe 'laukikaæ j¤ÃnavÃnahamiti j¤Ãnaæ ca pratÅtyapi dhyeyam / sÃk«itvasya dvirÆpasyÃtrÃbhimatatvà 4 ttatprakÃraketyÃdirÆpeïa Óabdajanyaj¤Ãnasya j¤ÃnÃæÓe 'laukiketyantyapak«arÆpeïa ca sÃmÃnyapratyÃsattijanyasyanirÃsÃt // apratibaddhamiti -- virodhyupasthititatsÃmagryasamavahitamityartha÷ / yastu ghaÂaj¤Ãnamiti j¤ÃnenÃpi pramÃïyaæ g­hyata iti pak«adharoddhÃÂita pak«a÷ ; sa tvapadarthatvÃdavÃkyatvÃditi rucidattÃdinaiva dÆ«itatvÃdupek«ya÷ / --------------------------------------------------------------------------- 1. grahaïasya -mu.ca. 2. vi«ayaj¤Ãnaæ.-mu.ca. 3.praptabadha.-a. 4 ttena dvarÆpeïÃpi. Óabdajanyaj¤Ãnasya sÃmÃnyapratyÃsattijanyÃdij¤Ãnasya ca nirÃsÃt.- Ã. a. -------------------------------------------------------------------------- sva-j¤a-sva-ni.) pramÃïyavÃda÷ pu- 9 ----- ----- -- -j¤ÃnapramÃïyasyÃvi«ayatvÃdbÃdha iti ÓaÇkà grÃhyapramÃïyÃÓrayatattajj¤Ãnavi«ayaketyuktyà ghaÂaj¤Ãnaæ g­hïatà sÃk«iïà paÂaj¤ÃnapramÃïyasyÃgrahaïÃdbÃdha iti ÓaÇkà avaÓi«Âena manmatepi do«aÓaÇkÃdÅrÆpe grÃhyapÃmÃïyavirodhigrÃhakasÃmagrÅsamavadhÃnÃtmake pratibandhe sati sÃk«iïà pramÃïyaya 1 syÃgrahaïÃdbÃdha iti ÓaÇkà ca nirastà / atra yadyapi vi«ayatvaæ sÃk«ij¤Ãnaæ pratyeveti niyamo na yukta÷ / manmate 'pi prÃmÃïyasyÃnamityÃparigrÃhyatvÃt / tathÃpi sÃk«ij¤Ãnaæ prati vi«ayatvameveti niyamo yukta eva / --------------------------------------------------------------------------- atravivak«ita tatprakÃra prakÃrakatÃdirÆpaj¤Ãnaj¤ÃnatvÃbhÃvÃcca // tattajj¤Ãneti -- grÃhyaprÃmÃïyÃÓrayavi«ayaketyuktÃvapi ghaÂaj¤ÃnapaÂagrahaïenoktado«atÃdavasthÃttattajj¤Ãnavi«ayaketyapyanuvÃda÷ / ata eva dharminirdeÓe 'pi tattadityukti÷ 2 / grÃhyapramÃïyÃÓrayetyanuktÃvaprÃmÃïyÃÓrayasyÃpi j¤Ãnasya tattajj¤Ãnapadena grahaïaprasaÇgÃttadvi«ayakeïa sÃk«iïà prÃmÃïyÃgrahaïÃdbÃdha eva / sÃk«iïa ekatvepi paÂaj¤ÃnaprÃmÃïyagrahaïasya paÂaj¤Ãnagrahaïaprayuktatvena ghaÂaj¤ÃnagrahaïaprayuktatvÃbhÃvÃdbÃdhaÓaÇkà yuktaiveti bhÃva÷ // do«aÓaÇketi --- du«ÂakaraïajanyatvaÓaÇkà tanniÓcayatajjana 3 kÃdirÆpetyartha÷ / naiyatyasya sÃk«iïaiva g­hyate sÃk«iïà g­hyata eveti ca dvedhà saæbhavÃdvivak«itamÃha -- atreti // niruktÃvityartha÷-- anumityeti // caitraj¤Ãnaæ pramà arthasaævÃdÃdityÃdirÆpeïamaitrÃderanumityudayÅdityartha÷ / --------------------------------------------------------------------------- 1. ïyÃgrahaïÃt- mu. 2. ktam.-mu. 3. sÃmagryÃ.-mu. --------------------------------------------------------------------------- sva-j¤a-sva-ni.) pramÃïyavÃda÷ pu- 10. ----- ----- --- maïik­tÃpi hi tadaprÃmÃïyÃgrÃhaketi viæÓi«atà prÃmÃïyagrahaïe 1 'prÃmÃïyopasthÃpakasÃmagryasamavadhÃnasyaprayojakatoktaiva // 1 // yadvà tattajj¤ÃnaprÃmÃïyasya grÃhaprÃmÃïyasya grÃhaprÃmÃïyÃÓrayattattajj¤Ãnavi«ayakasÃk«ij¤Ãnavi«ayatvayogyatvaæ svatastvaæ / --------------------------------------------------------------------------- nanu j¤ÃnagrÃhakasÃk«iïo virodhisÃmagrayabhÃvamapek«ya prÃmÃïyagrÃhakatve narapek«aj¤ÃnagrÃhyatvarÆpasvatastvÃyoga ityata Ãha -- maïikutÃpÅti // paratastvÃdinÃpÅtyartha÷ / virodhyupasthÃpakasÃmagryasamavadhÃnasya prÃmÃïyagrÃhaïakÃraïatve hi do«a÷ / gamanaÓaktasya gajasya gok«urakÃpasà 2 raïasyeva prayojakatve tu na do«a iti bhovenoktaæ -- prayojakateti // 1 // pÆrvaæ phalopadhÃnÃpek«ayà prayojakaviÓa«aïoktyà nirukti÷ k­tà adhunà tu tÃd­ÓaviÓe«aïatyÃgena prakà 3 rÃntamÃha-- yadveti // sÃrvatrikasÃrvakÃlÅnaprÃmÃïyasvatastvalÃbhÃya vÃ'ha -- yadveti / nanvevaæ svatastvasyÃpratibaddhasÃk«ivedyatvarÆ 4 tve"j¤ÃnagrÃhaka÷ sÃk«Å pramÃïatayaiva g­hïÃtÅtyutsarga eva -- visaævÃdalak«aïÃtparato 'pavÃdÃdaprÃmÃïyaæ ca g­hïÃti"iti tatvanirïayaÂÅkÃdyuktautsargikatvavirodha ityuktyà yathokta 5 viÓe«aïenÃpi sÃk«ij¤Ãnena pratibandhadaÓÃyÃæ prÃmÃïyÃgrahÃdbÃdha iti ÓaÇkÃ; sÃk«Åtyuktyà ghaÂaj¤ÃnamastÅtyÃdiÓabdajanyaæ ghaÂaj¤Ãnavi«ayakaj¤Ãnaæ prati tathà j¤ÃnÃæÓÃlaukikaæ sÃmÃnyapratyÃsattijanyaæ j¤Ãnaæ ca prati prÃmÃïyasya - --------------------------------------------------------------------------- 1.grahe-mu.ca. 2.sÃraka.- Ã. 3. pak«Ã.-Ã.mu. 4.pak«e.-mu. 5.pratibandhakasthale yathoktaviÓe«aïenÃpi sÃk«iïÃprÃmÃïyà grahÃt -mu. --------------------------------------------------------------------------- sva-j¤a-sva-ni.) pramÃïyavÃda÷ pu- 11. yogyatvaæ ca sÃk«ini«ÂhÃæ sahajÃæ grahaïaÓaktiæ prati svavi«ayaj¤ÃnadvÃrÃvacchedakatvam / -------------------------------------------------------------------------- kadÃpyavi«ayatayà yogyatvaæ 2 neti bÃdha iti ÓaÇkà ; grÃhyapramÃïyÃÓrayatattajj¤Ãnavi«ayaketyuktyà ghaÂaj¤Ãnaæ g­hïatà sÃk«iïà paÂaj¤ÃnapramÃïyasya kadÃpyagraheïa yogyatvaæ 3 neti bÃdha iti ÓaÇkà ca nirasteti pÆrvavadyuktamiti bhÃva÷ / atrÃpi j¤Ãnapadaæ pÆrvavatsvarÆpendriyabhramanirÃsÃya / sÃk«itvamapi vyavasÃyaprakÃraprakÃrakatayÃtatprakÃravadviÓe«yakatayà tadvi«ayakapratyak«atvarÆpaæ và j¤ÃnÃæÓe laukikapratyak«atvarÆpaæ vÃnuvyavasÃyatvameveti bhÃva÷ / atrÃpi pÆrvatreva grÃhyaprÃmÃïyÃÓrayayetyaæÓak­tyaæ bodhyam / nanvatra svÃÓrayaj¤ÃnagrÃhakagrÃhyatvayogyatvaæ svatastvamityuktaæ syÃt ; taccÃprÃmÃïyasyÃpyasti / na ca tatra j¤Ãnaæ sÃk«ivedyamaprÃmÃïyaæ tvanumeyamiti na do«a iti yuktam / prathamamaprÃmÃïyÃnumityasaæbhavavÃde visaævÃdÃhitaÓaktikena sÃk«iïaivÃprÃmÃïyagrahaïasya vak«yamÃïatvÃdityato và ; sÃk«ivi«ayatvayogyatvaæ yadi sÃk«ijanyavyavahÃrayogi 4 tvÃdirÆpaæ tadaitatphalopadhÃnaparyavasannamiti na pratibandhakÃlÅnapramÃïyasvatastvalÃbha ityato vÃ'ha -- yogyatvaæ ceti sahajÃæ -- svÃbhÃvikÅæ vi«ayÅkaraïaÓaktiæ prati svasya sÃk«iïastacchaktervà yo vi«ayo grÃhyaprÃmÃïyÃÓrayarÆpaæ j¤Ãnaæ tadvÃrÃvacchedakatvaæ-- vi«ayatayà vyavartakatvam / j¤ÃnagrahaïaÓaktiritivatprÃmÃïyagrahaïaÓaktiriti vyavahÃrÃpÃdakatvameva prÃmÃïyasya sÃk«ivi«ayatvayogyatvamityartha÷ / sÃk«iÓaktirj¤ÃnadvÃraiva tanni«ÂhaprÃmÃïyaæ g­hïÃti / na sÃk«Ãt / yathà pratyak«aæ vyaktidvÃraiva jÃtiæ na sÃk«Ãditi svavi«ayaj¤ÃnadvÃretyuktam // --------------------------------------------------------------------------- 1.prÃmÃïyasya. -kha. 2.ca. -kuæ. 3. ca- kuæ. 4 .gyÃ.-kuæ. --------------------------------------------------------------------------- svama-j¤a-sva-ni.) prÃmÃïyavÃda÷ pu- 12. ------ ------ ----- evaæ ca pratibandha 1 daÓÃyÃmapi karatalÃdau dÃhayogyatÃvat prÃmÃïye grahaïayogyatÃstyeva / tathà ca prÃmÃïyagrahaïaÓakte÷ sahajatvÃt prÃmÃïyagrahaïasyautsargikatvarÆpatastvasiddhi÷ / uktaæ ca ÂÅkÃkÃrai÷"sÃk«yeva j¤Ãnaæ tatprÃmÃïyaæ ca vi«ayÅkartuæ k«ama÷ / --------------------------------------------------------------------------- j¤ÃnagrÃhakaikaÓaktivi«ayatvaæ prÃmÃïyasya sÃk«ivi«ayatvayogyatvam / naitadaprÃmÃïye 'sti / bhinnavi«ayatvÃdityagre vyaktam / gurupÃdastu--- svapadena pramÃïyam / bahuvrÅhisamÃsa÷ / svavi«ayakaæ yajj¤Ãnaæ sÃk«yeva / sÃk«ini«ÂhaÓaktiæ prati prÃmÃïyasya na sÃk«Ãdvi«ayatvamityata÷ svavi«ayakaj¤ÃnadvÃretyuktamityÃhu÷ / paramate ÓakteraprasiddhÃvapÅdaæ svamatÃsÃdhÃraïamiti và pareïÃpi ÓaktimaÇgÅkÃrayi«yÃmÅti và j¤Ãnagraha 2 ïasÃmagrÅmÃtraæ prati svavi«ayaj¤ÃnadvÃrÃvacchedakatvamiti và j¤ÃnagrÃhakatÃvacchedakadharmÃvacchannagrÃhakatÃkatvaæ và tadarthaæ iti bhÃva÷ / nanvetÃvatÃpi kathaæ pratibandhadaÓÃpanna 3 j¤ÃnaprÃmÃïyasya svatastvalÃbha÷ yena sarvapramÃïÃnÃæ svatastvaæ syÃdityata Ãha-- evaæ ceti // yogyatÃrÆpe svatastve satÅtyartha÷ / yogyatvasyoktarÆpatve satÅti vÃrtha÷ --- dÃheti // dÃhavi«ayatvayogyatÃvadityartha÷ / dvitÅyaniruktyÃnyadapyanukÆ 4 litamityÃha --tathÃceti / uktarÆpayogyatvagarbhaniruktau satyÃmityartha÷ -- autsargikatveti //"j¤Ãnagrahaka÷ sÃk«Å pramÃïatayaiva g­hïÃtÅtyupasarga eva"iti tatvanirïayaÂÅkÃdyuktautsargikatvetyartha÷-- uktaæ ceti // prÃmÃïyasya sahajaÓaktivi«ayatvaæ pratibandhasthale yogyatÃstÅtyetaccauktaæ tatvanirïayaÂÅkÃyÃmityartha÷ / --------------------------------------------------------------------------- 1. bandhaka.--mu.ca.cha. 2. grÃhaka.--mu. 3.pustakenÃsti.--mu. 4. laæ.--mu. --------------------------------------------------------------------------- svama-j¤a-sva-ni.) prÃmÃïyavÃda÷ pu-13. ------ ----- ----- kiæ tu pratibaddho j¤ÃnamÃtraæ g­hÅtvà 1 tatprÃmÃïyagrahaïasya ne«Âe"iti // 2 // yadvà - ubhayasiddhaprÃmÃïyÃvi«ayakaj¤Ãnabhinnaj¤Ãnavi«ayatvanaiyatyaæ svatastvam / --------------------------------------------------------------------------- kÃraïÃntaropanipÃtena mÃnasÃparÃdhena pratibaddha--ityevaærÆpeïa tatra pÃÂhe 'pyayamekadeÓÃnuvÃda ityado«a÷ // 2 // prau¬yà svatastvavÃdimÃtrasÃdhÃraïaæ pak«ÃntaramÃha -- yadveti // tattajj¤ÃnaprÃmÃïyasyetyanu«aÇga÷ / sÃdhye grÃhyaprÃmÃïyÃÓrayatattajj¤Ãnavi«ayaketi grÃhyam / svÃtastvavÃdino 2 hyaneke / granthakartaika÷ / bhaÂÂo j¤ÃnÃtÅndriyatvavÃdÅ / gururj¤ÃnamÃtrasvaprakÃÓatvavÃdÅ / miÓrastu nyÃyamata ivÃsvaprakÃÓÃnuvyavasÃyavÃdÅ / tatrobhayatyasya siddhÃntitÃrkikobhayeti bhaÂÂatÃrkikobhayeti gurutÃrkikarÆpobhayeti miÓratÃrkikobhayeti mÃyità 4 rkikobhayetyevaærÆpeïetyartha÷ / ekadÃnekai÷ saha vivÃdÃyogÃt / ubhayasiddhama yatprÃmÃïyÃvi«ayakaæ j¤Ãnaæ prÃmÃïyÃvi«ayakatvenobhayasaæmataæ yajj¤Ãnaæ ayaæ ghaÂa ityÃdirÆpaæ j¤Ãnaæ tadbhinnaæ grÃhyetyÃdÅrÆpaæ ca yajj¤Ãnaæ siddhÃnte prÃguktarÆpasÃk«ij¤Ãnaæ bhaÂÂamate j¤ÃnÃnumitirÆpaæ gurumate svaprakÃÓaghaÂÃdij¤Ãnaæ miÓramate tadanuvyavasÃya÷ / tena g­hyata evetyevaærÆpaæ tadvi«ayatvanaiyatyaæ tattanmate statastvamityartha÷ / na ca gurumate sarvaj¤ÃnayÃthÃrthyasvaprakÃÓatvayorupagamena prÃmÃïyÃvi«ayakaæ j¤Ãnaæ nÃstyeveti ÓaÇkyam / idaæ j¤ÃnapramÃïamityÃdyaprÃmÃïyÃropasthale j¤Ãnasya prÃmÃïyÃvi«ayakatvasya gurÆtÃrkikasaæmate÷ / --------------------------------------------------------------------------- 1.prÃmÃïya.-mu. cha."tat"iti nÃsti. -gha. 2. hi catvÃra÷. - kuæ. 3. nÃsti - kuæ. 4. nÃsti. -kuæ. --------------------------------------------------------------------------- "prÃmÃïyavÃda÷ pu- 14. -- ----- -- -------- ---------- tatra prÃmÃïyÃvi«ayakaj¤ÃnÃbhinnetyuktyà ghaÂa'yamityÃdighaÂÃdivi«ayakapratyak«aj¤Ãnaæ prati j¤Ãnaæ guïa ityÃdiÓabdena ghaÂaj¤ÃnamityÃdiÓabdena ca janyaæ j¤Ãnavi«ayaka j¤Ãnaæ prati pratibaddhÃnuvyavasÃyaæ prati ca svatastvapak«epi -- --------------------------------------------------------------------------- Ãropastu gurumate icchÃsthasya vyadhikaraïaprakÃrakatvarÆpÃprÃmÃïyasyÃsaæsargÃgraho nyÃyamate viÓi«Âaj¤Ãnamityanyadetat / atra grÃhyaprÃmÃïyÃÓrayatattajj¤Ãnavi«ayaketyuktyà tadaæÓa evoktarÆpaj¤ÃnabhinnatvasyÃbhimatatvÃjj¤Ãnavi«ayakaæ j¤Ãnaæ prameti j¤ÃnasyÃdyanuj¤Ãne prÃmÃïyÃvi«ayakabhinnasatvÃnna do«a÷ / prÃmÃïyavÃdaæ grÃhyatattatprÃmÃïyaparaæ và / tathÃca yathÃnyÃsenaivoktasthale na do«a÷ / atra na¤dvayÃpraveÓenobhayasiddhaprÃmÃïyavi«ayakaj¤Ãnavi«ayatvanaiyatyamityukte tÃd­ÓÃnumityÃdinà siddhasÃdhanam / ato 'vi«ayakabhinnetyukti÷ / atrÃdyaj¤Ãnapadaæ yathoktarÆpaghaÂÃdibhinnena ghaÂaj¤ÃnÃdinà prÃmÃïyÃgrahÃdbÃdha iti ÓaÇkÃnirÃsÃya / antyaæ tu tÃd­Óaj¤ÃnabhinnaghaÂÃdÅvi«ayatvÃbhÃvena bÃdha iti ÓaÇkÃnirÃsÃyeti vyaktamiti Ói«Âapadak­tyÃnyÃha -- tatreti // prÃmÃïyavi«ayakaj¤Ãnabhinnetyanuktvobhayasiddhaj¤Ãnavi«ayatvanaiyatyamityetÃvatyukte sati pra«Âavyaæ ubhayasiddhaj¤Ãnapadena kiæ pratyak«aj¤Ãnamabhimataæ uta ÓÃbdaæ athÃnuvyavasÃyarÆpam ? dvitÅye 'pi kiæ j¤Ãnavi«ayakaæ vi«ayÃliÇgitaj¤Ãnavi«ayakaæ veti vikalpÃnvà ; vi«ayagrÃhij¤Ãnamiti và j¤ÃnagrÃhij¤Ãnamiti và ubhayagrÃhi j¤Ãnamiti và ubhayagrÃhyanuvyavasÃyarÆpapratyak«aæ veti vikalpÃnvà h­di nidhÃya krameïa nirÃha -- ghaÂoyamityÃdinà // pratyak«aj¤Ãnaæ pratÅtyÃde÷ prÃmÃïyasyÃvi«ayatvÃdityanvaya÷ / gurumate ghaÂoyamiti j¤ÃnenÃpi prÃmÃïyagrahÃdidaæ j¤ÃnamapramÃïamityÃdij¤Ãnaæ pratÅti grÃhyam / --------------------------------------------------------------------------- 1. janya. - mu. ca. --------------------------------------------------------------------------- svama- j¤a-ni.) prÃmÃïyavÃda÷ pu- 15. ----- ------ ---- uktasya trividhasyÃpi j¤Ãnasya prÃmÃïyÃvi«ayakatvena tadbhinnatvÃbhÃvÃt / ubhayasiddhetyuktyà nyÃyamate ' 2 pratibaddhasyÃpyanuvyavasÃyasya prÃmÃïyÃvi«aya 3 katvena tadbhinnatvÃbhÃvÃtsiddhÃntyabhipretasyÃpratibaddhÃnuvyavasÃyaæ prati vi«ayatvÃsyÃsiddhyÃr'thÃntaramiti ÓaÇkà parÃstà / -------------------------------------------------------------------------- ÓaÇkÃnirÃsaæ vyanakti - uktasya trividhasyÃpÅti // yattu ghaÂaj¤Ãnamiti Óabdajanyaj¤Ãnena ghaÂatvavati ghaÂatvaprakÃrakatvarÆpaæ prÃmÃïyaæ g­hyata iti ; tattvapadarthatvÃdavÃkyÃrthatvÃdayuktam / pratibaddhÃnuvyavasÃyaæ pratÅtyatra gurumate idaæ j¤ÃnamaprÃmÃïamityÃdipratibaddhaj¤Ãnaæ pratÅti bhaÂÂamate pratibaddhaj¤ÃnÃnumitiæ pratÅtyapi dhyeyam // ubhayasiddhetyukteti -- prÃmÃïyavi«ayaketyÃdÃvukte satyanyatarasiddhaæ prÃmÃïyavi«ayakaæ yadapratibaddhÃnuvyavasÃyarÆpaæ j¤Ãnaæ tadvi«ayatvamÃdÃya prÃmÃïyasya svatastvaæ siddhÃnta na siddhyet / tasya prÃmÃïyÃvi«ayakabhinnatvÃbhÃvÃt / ubhayasiddhatyuktau apratibaddhÃnuvyavasÃyasya prÃmÃïyÃvi«ayakatvenobhayasiddhatvÃbhÃvÃdubhayasiddhatÃd­Óaj¤Ãnabhinnatvamastyeveti nÃrthÃntaratvado«a ityartha÷ / anuvyavasÃyasyetyupalak«aïam / apratibaddhaj¤ÃnÃnumiterapratibaddhasvaprakÃÓaj¤Ãnasyetyapi dhyeyam / evamagrepi / apratibaddhatvaæ ca prÃmÃïyavirodhyupasthititatsÃmagryasamavahitatvam / ÓaÇkÃnirÃsaprakÃraæ vyanakti -- apratibaddheti // ubhayasiddhÃdityÃde÷ prÃmÃïyÃvi«ayakatvenobhayasiddhÃdbhinnatvasaæbhavÃdityartha÷ // --------------------------------------------------------------------------- 1. yatvena. -mu. ca. cha. 2. matepya.- ka. 3. yatvena.- cha. --------------------------------------------------------------------------- svama-j¤a-sva-ni.) prÃmÃïyavÃda÷ pu- 16. --------- --------- ---- -- 1 apratibaddhÃnuvyavasÃyasya nyÃyamate prÃmÃïyavi«ayatvepi manmate tadabhenobhayasiddhÃtprÃmÃïyavi«ayakÃdbhinnatvasaæbhavÃt / naiyatyamityuktyà nyÃyamate prÃmÃïyasyaivaævidhÃæ prÃmÃïyÃnumitiæ prati kvacidanuvyavasÃyaæ prita ca vi«ayatvÃtsiddhasÃdhanamiti ÓaÇkà vyudastà / atrÃdyaæ pak«advayaæ svamatÃsÃdhÃraïam / t­tÅyaæ tu mÅmÃæsakÃdimatasÃdhÃraïamiti j¤eyam / etadeva pak«atramabhipretyoktaæ sudhÃyÃæ"j¤ÃnagatayÃthÃrthyasya j¤ÃnagrÃhakamÃtragrÃhyatvaæ svatastvaæ"iti / atrÃdye 2 pak«e sudhà 3 sthena j¤ÃnagrahakaÓabdena grÃhyaprÃmÃïyÃÓrayata ---- -------------------------------------------------------------------------- evaævidhÃmiti // ubhayasiddhaprÃmÃïyÃvi«ayakaj¤Ãnabhinnaj¤ÃnarÆpÃæ idaæ j¤Ãnaæ pramÃïaæ samarthaprav­ttihetutvÃdityanumitiæ prati vak«yamÃïadiÓà sm­tyupanÅte vyavasÃye sm­tyupanÅtaprÃmÃïyÃvagÃhyanuvyavasÃyaæ g­hÅtaprÃmÃïyakaj¤ÃnasajÃtÅyaj¤ÃnagocarÃnuvyavasÃyaæ ca prati // atreti -- uktasvatastvaniruktitrayamadhya ityartha÷ // svamateti -- tÃrkikamatasÃdhÃraïyepi mÅmÃæsakatritayasÃdhÃraïaæ netyartha÷ / mÅmÃæsakÃdÅtyÃdipadena mirÃrimiÓra÷ siddhÃntÅ mÃyÃvÃdiprabh­tirvà grÃhya÷ / uktapak«atrayaæ sudhÃvÃkyarƬhaæ karoti -- etaditi // uktemiti // "pratyak«avacca prÃmÃïyaæ svata÷ evÃgamasya hi" iti jij¤ÃsÃnayÃnuvyÃkhyÃnavyÃkhyÃvasara uktamityartha÷ / tadvyanakti atretyÃdinà // --------------------------------------------------------------------------- 1. ÃpÃstÃ. - ca.cha. nirastÃ.-ga. 2. atrÃdya.- mu.ca. 3.sÆdhÃyÃm.-ka --------------------------------------------------------------------------- "prÃmÃïyavÃda÷ pu- 17. --- ----- ---- -- ttaj¤Ãnavi«ayakasÃk«ij¤Ãnaæ grÃhyaÓabdena tadvi«ayatvaæ mÃtrapadena 1 kÃrsnyapareïa tanniyama÷ avadhÃraïapareïa pratibaddhavyavacchedaÓca vivak«ita÷ / dvitÅya 2 pak«e grÃhyaÓabdenoktasÃk«ij¤Ãnavi«ayatvayogyatà avadhÃraïapareïa mÃtrapadena 3 j¤ÃnatvagrahaïaÓaktivatpramÃtvagrahaïaÓakterapi sahajatvaæ vivak«itam / t­tÅya 4 pak«e j¤ÃnagrÃhakaÓabdena sÃk«itaditarasÃdhÃraïaæ j¤Ãnam mÃtraÓabdenÃvadhÃraïa 5 pareïobhayasiddhaprÃmÃïyÃvi«ayakaj¤Ãna 6 vyavaccheda÷, kÃrsnyÃrthenÃpratibaddhasarvÃnuvyavasÃyasaægrahaÓca vivak«ita iti j¤eyam // 3 // --------------------------------------------------------------------------- mÃtrapadasya dvyarthatvamupetyÃha -- kÃrsnyetyÃdi // yÃvantij¤ÃnagrÃhakÃïi tÃvadbhirgrÃhyatvoktau j¤ÃnagrÃhakeïa g­hyata eveti niyamalÃbhÃditi bhÃva÷ // pratibaddheti // j¤ÃnagrÃhakeïaiva g­hyata ityukte na tu virodhisÃmagrÅsamavahitenetyarthalÃbhÃditi bhÃva÷ / arhÃrthaïyatpratyayÃntatvamupetyÃha -- grÃhyaÓabdeneti // pramÃtvetyÃdi // j¤ÃnagrÃhakamÃtreïetyasya j¤ÃnagrÃhakeïaiva na tvadhikenetyuktau pramÃtvagrahaïaÓakterapi sahajatvalÃbhÃditi bhÃva÷ / yadyÃpe Óakterekatvameva labhyate / tathÃpi pratibandha 7 sthale sÃk«iïa÷ prÃmÃïyagrahaïaÓakte÷ pratibandhe 'pi na j¤ÃnatvagrahaïaÓakteriti Óaktidvitvamupetya sahajatvaæ vivak«itamityuktam -- taditareti // sÃk«ÅtarasvaprakÃÓà 8 numityanuvyavasÃyarÆpapamityartha÷ / naiyatyalÃbha 9 prakÃramÃha -- kartsnyartheneti // apratibaddheti // virodhisÃmagryasamavahitaj¤ÃnagoyarÃsarvaj¤ÃnagrahaÓca vivak«ita ityartha÷ // 3 // --------------------------------------------------------------------------- 1.Óabdena- cha.ka. 2.ye.-kuæ. 3. Óabdena.-kuæ.cha. ka. 4.ye- kuæ 5.ïÃrtheno-kuæ. cha.ka. 6. j¤Ãnapadaæ na.-cha. ka. 7.-kuæ. 8.anumitipadaæ na. -kuæ. i. 9bhÃyÃ- kuæ i. --------------------------------------------------------------------------- paroktasvatastvaniruktibhaÇga÷ prÃmÃïyavÃda÷ pu- 18. --------------------------- ----------- ----- svamate j¤aptau svatastva nirukti÷ // 1 // ------------------------------------ yattu maïÃvuktam /"tadaprÃmÃïyÃgrÃhakayÃvajj¤ÃnagrÃhakasÃmagrÅ / grÃhyatvaæ svatastvaæ tadabhÃvaÓca 1 paratastvam"iti tanna / --------------------------------------------------------------------------- svamate 2 j¤aptau svatastvanirukti÷ // 1 // ------------------------------- mÅmÃæsakatritayasÃdhÃraïÅæ paroktasvatastvaniruktimanÆdya nirÃha -- yattviti // maïigranthe"j¤ÃnaprÃmÃïyÃÓraye 'yaæ ghaÂa ityÃdij¤Ãne aprÃmÃïyÃgrÃhikà yÃvatÅ j¤ÃnagrÃhikà sÃmagrÅ gurumate ghaÂamahaæ jÃnÃmÅtyevamÃkÃrasvaprakà 3 ÓavyavasÃyajanikà cak«urghaÂasaæyogÃdirÆpà miÓramate tadanuvyavasÃyajanakamana÷saæyogÃdirÆpà bhaÂÂamate ghaÂo j¤Ãnavi«aya÷ j¤ÃtatÃdhÃratvÃdityÃdyanumitijanakavyÃptij¤ÃnÃdirÆpà / tÃvatyà grÃhyatvaæ svatastvamityartha÷ / atra niruktau tatretyuktyà yatra ÓuktirajatÃdij¤Ãne visaævÃdÃdÅliÇgenÃprÃmÃïyÃnumityanantaramidamapramÃtvena jÃnÃmÅtyanuvyavasÃya÷ tatrÃprÃmÃïyavatyaprÃmÃïyaprakÃrakatvarÆpÃprÃmÃïyaghaÂitÃnumitini«ÂhaprÃmÃïyasya prathamaj¤Ãnani«ÂhÃprÃmÃïyagrÃhiïaivÃnuvyavasÃyena grahaïÃdbÃdha iti ÓaÇkà aprÃmÃïyÃgrÃhaketyuktyà idaæ j¤ÃnamaprametyÃdÃvaprÃmÃïyagrÃhakasÃmagryà tajj¤Ãnani«ÂhasyaprÃmÃïyasyÃgrahaïà 4 dbÃdha iti ÓaÇkà yÃvadityuktyà nyÃyamate j¤ÃnagrÃhakÃnumitisÃmagryà kvacidanuvyavasÃyena ca prÃmÃïyagrahÃtsiddhasÃdhanamiti ÓaÇkà nirastà / vidhikoÂau bÃdhavÃrakÃïÃæ tadabhÃvakoÂau siddhasÃdhanatÃvÃrakatvaæ tadvÃrakasya ca bÃdhavÃrakatvaæ j¤eyam / 1. 'ca'iti nÃsti -cha. 2 'j¤aptau' iti nÃsti -Ã. i. 3. ÓÃnu- kuæ. 4 . grahÃt - kuæ . i. -------------------------------------------------------------------------- "prÃmÃïyavÃda÷ pu- 19. --- ------ ----- gurumate sarvaj¤ÃnanÃæ pramÃtvepi tadabhÃvavati tatprakÃrakatvarÆpÃprÃmÃïyasyecchÃyÃæ prasiddhasyedaæ j¤ÃnamaprametyÃdau smaraïasaæbhavenÃg­hÅtÃsaæsargarÆpÃprÃmÃïyagrahasaæbhavÃttanmatepyaprÃmÃïyÃgrÃhakapadavaiyarthyaæ neti // atra yaduktaæ prÃmÃïyagrÃhaïÃdbÃdhavÃraïÃya tatra grÃhyaprÃmÃïyÃÓrayaj¤Ãne ityarthakaæ tatpadamiti tanna / imau vahnÅ iti vahnidvayagoyaraikaj¤Ãnavi«ayakÃnuvyavasÃyÃdirÆpaj¤Ãnena do«aÓÃdanyatarÃæÓÃprÃmÃmyagrÃhiïà 1 pyanyatarÃæÓe prÃmÃïyagrahaïena bÃdhÃt / yattu tadisyasya tatra tadaæÓe grÃhyaprÃmÃïyÃÓrayaj¤ÃnÃæÓe aprÃmÃïyagrÃhaketyarthatvÃnna do«a iti tanna / tathÃpi tadaæÓe bhÃvarÆpÃprÃmÃïyagrÃhiïÃpi nedaæ j¤Ãnaæ 2 pramÃïamiti tadaæÓe prÃmÃïyÃbhÃvÃvagÃhinà prÃmÃïyÃgrahaïena bÃdhÃditi mÆloktado«agrÃsÃt / yadapi tatpadaæ grÃhyaparaæ 3 satprÃmÃïyapadenÃnvÅyamÃnaæ grÃhyaprÃmÃïyavirodhÅtyarthasÃbhÃrthamato na do«a iti tadapi na / tathÃtve 'tatprÃmÃïyeti nirdeÓÃpÃtena yathoktanirdeÓe tatpadasya prÃmÃïyapadenÃsÃmarthyÃt / gurumate idaæ j¤ÃnamaprametyÃdÃvaprameti sm­teraprÃmÃïyagrÃhakatvepi idaæ j¤ÃnamitigrahaïÃtmakasyÃprÃmÃïyasm­tipratibandhena prÃmÃïyà 4 grahaïena bÃdhÃpattyoktasvatastvanirukter gurumatasÃdhÃraïyÃyogÃcca / na coptattiprÃmÃïyagranthe maïik­taiva"prÃbhÃkarÃstvi"tyÃdinà gurumate saæÓayÃnupapattyupapÃdanaprastÃve idaæ j¤Ãnaæ pramà na vettyÃdÃvapi prÃmÃïyacagrahostÅtyupetya saæÓayasyÃnyavÅ«ayatvopapÃdanÃttÃd­Óasthalepi prÃmÃïyagrahasadbhÃvÃnna bÃdha iti ÓaÇkyam / tathÃtve tanmate tadaprÃmÃïyÃgrÃhakapadavaiyarthyÃpatte÷ / --------------------------------------------------------------------------- 1.'pya' iti nÃsti - kuæ . 2. j¤Ãnapadaæ na -a. 3 sadapramÃïya - mu . a. 4 graheïa - a. --------------------------------------------------------------------------- prÃmÃïyavÃda÷ pu- 20 . ------------ ------- tadabhÃvavati tatprakÃrakatvarÆpÃprÃmÃïyÃgrÃhakasyÃpi tadvati tatprakÃrakatvarÆpaprÃmÃïyÃtyantÃbhÃvavi«ayakasya j¤Ãnaj¤Ãnasya prÃmÃïyÃgrÃhakatvena bÃdhÃt / aprÃmÃïyapadena prÃmÃïyavirodhivivak«ÃyÃmapi -- --------------------------------------------------------------------------- tÃd­Óasthale prÃmÃïyagrahamupetyÃgrÃhakapadena grÃhakasÃmagryasamavadhÃna vivak«ÃyÃæ ca miÓrÃdimate 'prÃmÃïyagrahasthale tatsÃmagryabhÃvena tadasamavÃhitenÃpi j¤ÃnagrÃhakeïa tatra prÃmÃïyÃgrahÃdbÃdha 1 evetyÃdidÆ«aïaæ sphuÂatvÃdupek«yoktaniruktau yÃvajj¤Ãnavi«ayakaj¤Ãnavi«ayatvamityeva sÃma¤jasye grÃhakasÃmagrÅtyuktivaiyarthyà 2 dgauravÃccetyupetya grÃhakasÃmagrÅpadatyÃgena j¤Ãnapadena 3 vÃnuvadanyathÃÓrutÃprÃmÃïyapadÃrthe tÃvaddo«amÃha -- tadabhÃvavatÅti // aprÃmÃïyagrÃhakasyÃpÅti // uktavidhabhÃvarÆpÃprÃmÃïyÃtyantÃbhÃvavyÃpyÃpyavi«ayakasyetyapi j¤eyam 4 / tena na¤o 'bhÃnÃrthavivak«Ãpi prayuktà dhyeyà / nanu na¤o virodhÃrthatve prÃmÃïyÃbhÃvatadvyayÃpyÃprÃmÃïyatadvyÃpyÃnÃæ cakurïÃmapyaprÃmÃïyapadena prÃmÃïyavirodhivÃcinà grahaïasaæbhavÃnnoktado«a÷ / virodhitvasya prÃmÃïyaniÓcayapratibandhakaj¤Ãnavi«ayatvarÆpatvÃdityÃÓayena pak«adharÃdyuktavivak«ÃmanÆdyanirÃha -- aprÃmÃïyeti // apipadenaitatsÆcayati / yadyapi grÃhyaprÃmÃïyavirodhilÃbho naitÃvatà bhavati / tatpadamilitenÃpyasÃmarthyÃdalÃbha eva / virodhimÃtratvaprayojakam / tathÃpyabhyupagamoyamiti -- ityÃdivÃkyeti // -------------------------------------------------------------------------- 1.bÃdha ityÃdi-kuæ. 2.gauravapadaæ nÃsti-a. 3.naivÃ-kuæ. 4. dhyeyam- kuæ. --------------------------------------------------------------------------- prÃmÃïyavÃda÷ pu-21. ------ -------------------- --j¤Ãnaæ guïa ityÃdivÃkyajanyasya j¤Ãnaæ prameyamiti sÃmÃnyapratyÃsattijanyasya ca j¤Ãnaj¤Ãnasya prÃmÃïyÃvi«ayaka 1 tvÃdbÃdhatÃdavasthyÃt 2 / j¤ÃnagrÃhakapadena svavi«ayaghaÂitatvena j¤ÃnagrÃhakatvavivak«ÃyÃmapi ghaÂaj¤ÃnamityÃdiÓabdajanyasya 3 j¤Ãnaj¤Ãnasya prÃmÃïyÃvi«ayakatvena bÃdha eva / --------------------------------------------------------------------------- j¤Ãnaæ samavetaæ j¤ÃnasamÆrtamityÃdÅvÃkyajanmasya guïatvÃdÅprakÃrakaj¤ÃnaviÓe«yakasyetyartha÷ / j¤Ãnaj¤Ãnasyetyanvaya÷ / sÃk«Ãjj¤ÃnatvavyÃpakadharmÃprakÃraketyapi grÃhakaviÓe«aïamastvityata uktam -- j¤Ãnaæ prameyamitÅti // j¤Ãne prameyatvaæ j¤Ãtaæ sat pratyÃsa 4 ttÅbhÆya svaviÓe«aïatÃsaæbandhena svÃÓrayabhÆtÃni sarvaj¤ÃnarÆpavastÆnyupasthÃpayatÅti prameyatvaprakÃrakaj¤ÃnaviÓe«yakaj¤Ãna 5 j¤Ãnasya prameyatvÃÓrayaj¤Ãne pramÃïyavi«ayakatvÃdityartha÷ / uktado«aparihÃrÃya 6 ÓaÇkate -- j¤ÃnagrÃhakapadeneti // prÃmÃïyÃvi«ayakatveneti // apadÃrthatvÃdavÃkyÃrthatvÃcca ghaÂatvavadviÓe«yakatvÃdestena sarvathà bhÃnÃbhÃvÃditi bhÃva÷ / yattu ÓabdÃnupasthitamapi prÃmÃïyamanvayitÃvacchedakatayà ghaÂaj¤Ãnamiti j¤Ãne bhÃtÅti pak«adharotprek«itaæ mataæ 7 tattenaiva dÆ«itamityupetyoktam-- bÃdha eveti // viv­taæ 8 caitadgurupÃdai÷ / nanu ÓabdÃnyatve sati svavi«ayaghaÂitatvena j¤ÃnagrÃhakatvavivak«Ãstiti cenna / tathÃpyayaæ ghaÂaj¤ÃnavÃn tadvyavaharavatvÃt ityÃdyanumÃnajanyaj¤Ãnaj¤ÃnasyÃpi prÃmÃïyÃvi«ayakatvena bÃdhÃt / j¤Ãnaæ prameti Óabdajanyaj¤Ãnasya prÃmÃïyÃvi«ayakatvÃpÃtÃcceti bhÃva÷ // --------------------------------------------------------------------------- 1.tvena-ka. 2.sthyam-kuæ. cha. ka. 3.janyaj¤Ãna-kuæ. 4.ttirÆpaæ-a. 5.'j¤Ãna'iti nÃsti -kuæ. 6. yÃ-kuæ. 7.ttu-kuæ . 8. ca guru-kuæ . --------------------------------------------------------------------------- paro-sva-ni-bhaæ.) prÃmÃïyavÃda÷ pu- 22. ----------- ---------- ---- nanu j¤ÃnagrÃhakapadena grÃhyaprÃmÃïyÃÓrayaj¤ÃnaprakÃraprakÃrakatayà tatprakÃravadviÓe«ya1 tayà ca tadvi«ayatvaæ vivak«itam / atra ca viÓe«aïadvayena tavaghaÂaviÓe«yakaæ j¤Ãnamiti, tava ghaÂatvaprakÃrakaæ j¤Ãnamiti ca ÓabdÃbhyÃæ janyayo÷ ghaÂa 2 j¤Ãnavi«ayakaj¤Ãnayo÷ prÃmÃïyÃvi«ayatvÃdbÃdha iti ÓaÇkadvayaæ krameïa nirastamiti ceducyate / tvaduktaæ yadgrÃhyaprÃmÃïyÃÓrayaj¤ÃnaprakÃraprakÃratayà tatprakÃravadviÓe«yatayà ca tadvi«ayatvaæ tatprÃmÃïyavi«akatvameva / svaprakÃrakavadviÓe«yatvasyaiva prÃmÃïyarÆpatvÃt / -------------------------------------------------------------------------- nanvastu tarhi svÃÓrayaprakÃrakatayà svÃÓrayaviÓe«yaviÓe«yakatayà svÃÓrayagrÃhyatvamiti yaj¤apatinoktaæ matam / tatra yadyÃpi yathÃÓrute ghaÂatvaprakÃrakaæ ki¤cidviÓe«yakaæ iti 3 j¤ÃnenÃpi prÃmÃïyÃgrÃhatsvÃÓrayaprakÃraprakÃrakatayà svÃÓrayaprarÃravadviÓe«yatayeti vÃcyam / tatrÃpi prakÃravadityatra prakÃrasyopalak«aïatve praguktado«Ãpatyà tatprakÃraviÓi«Âa 4 viÓe«yakatayecyucyate / ato na kopi do«a iti bhÃvena ÓaÇkate -- nanviti / tatprakÃvaditi / tatprakÃraviÓi«ÂaviÓe«yakatayetyartha÷-- tadvi«ayatvam / vyÃvasÃyavi«atvam / 5 asminpak«a ityÃdi vak«yamÃïado«adÃr¬yÃya daladvayak­tyaæ vyanakti -- atraceti / vivak«ÃyÃmityartha÷ / kimetadvÃdimate tadvatvarÆpaæ veÓi«ÂyamanuvyasÃyavi«aya eva neti matiruta svÃtantryeïa ? Ãdye do«amÃha-- tvadityÃdinà / svaprakÃravaditi / svaprakÃraviÓi«Âetyartha÷ / -------------------------------------------------------------------------- 1. ka.-cha.kuæ 2. 'ghaÂa' iti nÃsti -kuæ.cha.ka. 3. ghaÂatvaprakÃrakaki¤cidviÓe«yakaæ-kuæ. 4. 'viÓe«ya' iti nÃsti- kuæ. 'dharmi' ityadhikaæ-aæ. 5. a. pustake nÃsti. --------------------------------------------------------------------------- paro-sva-ni-bhaæ) prÃmÃïyavÃda÷ pu- 23. ---------- ---------- ------- tathà ca yÃvatÅ prÃmÃïyavi«ayikà sÃmagrÅ tadgÃhyatvaæ svatastvamityuktaæ syÃt / tathà caitÃd­Óasvastvasya paratastvapak«epi satvÃtsiddhasÃdhanam / etadabhÃvarÆpaparatastvasÃdhane 'pasiddhÃntaÓca / na hi parastvapak«e anuvyavasÃyÃvi«ayopi prÃmÃïyaæ prÃmÃïyaæ prÃmÃïyÃnumiterapyavi«aya÷ / ------------------------------------------------------------------------- siddhasÃdhanÃpasiddhÃntau vyanakti -- nahÅti // prÃmÃïyamiti // tadvattvÃdirÆpamityartha÷ / vaiÓi«ÂyamanuvyavasÃyavi«aya eva neti pak«e tÃd­ÓÃnuvyavasÃyavi«ayatvamÃdÃya siddhasÃdhanÃdido«ÃbhÃvepi idaæ j¤Ãnaæ pramÃïaæ samarthaprav­ttijanakatvÃt ityanumitisÃmagrÅrÆpà yÃvatÅ tvaduktalak«aïà j¤ÃnagrÃhikà sÃmagrÅ tÃvattyÃpi prÃmÃïyagrahÃtsiddhasÃdhanapÃpasiddhÃntÃvityartha÷/ anumitivi«ayatvoktau tatsÃmÃgrÅvi«ayatvaæ siddhamevetyupetya anumite÷ ityevoktam / na tvanumitisÃmagryà apÅti / yadvÃtena sÃmagrÅtyuktÃvapi grÃhakaj¤Ãnetyeva yuktam / na tu sÃmagrÅtyupetyaivamuktam / dvitÅye svÃtantryeïa tadvadviÓe«yakatvagrÃhakatvamiti matam, uta grÃhakatvamà 1 tramiti ? svÃtantryeïa tadvadviÓe«yakatvÃdivi«ayiketyartha÷ -- anuvyavasÃyÃvi«ayopi // svÃtantryeïa tadvadviÓi«ÂadharmaviÓe«yakatvÃdivi«ayakÃnumiterapÅtyartha÷ / dvidÅyepi grÃhyamityatra grÃhyatvamÃtramabhimatam uta svÃtantryeïa ? Ãdye tÃd­ÓÃnuvyavasÃyavi«ayatvamÃdÃyÃpi siddhasÃdhanatÃpasiddhÃntau spa«Âau / --------------------------------------------------------------------------- 1 . mÃtraæ -kuæ . --------------------------------------------------------------------------- paro-sva-ni-bhaæ ) prÃmÃïyavada÷ pu- 24. ---------------- --------------- -------- asminpak«e 'prÃmÃïyagrÃhakatvaviÓe«aïavaiyarthyaæ ca // ------------------------------------------------------------------------ dvitÅyetÆktarÆpÃnuvyavasÃyaæ prati prÃmÃïyasya nyÃyamate svÃtantryeïÃvi«ayatayà yÃvatÅti j¤ÃnagrÃhakasÃmagrÅviÓe«aïenaiva siddhasÃdhanÃpatterde«ÃntaramÃha-- asminpak«a iti // grÃhyatvamityatraiva svÃtantryeïa grahyatvamiti pak«a ityartha÷ / tathà asminpak«a ityasyaæ svÃtantryeïa tadvadviÓe«yakatvÃdigrÃhiketi pak«a ityapyarthamupetya prÃcÅnapak«epyayaæ do«obodhya÷ / tadvadviÓe«yakatvagrahe tadabhÃvavadviÓe«yakatvarÆpÃprÃmÃïyagrahÃsaæbhavenoktavivak«ayà tadvÃraïÃditi bhÃva÷ // nanu tadabhÃvavati tatprakÃrakatvarÆpÃprÃmÃïyagrÃhikÃpi tadvadviÓe«yakatvagrÃhikaiva / tatprakÃrakatvavittavedyatvÃttadvadviÓe«yakatvasya / tadvadviÓe«yakatvÃbhÃne tatprakÃrakatvÃgrahaïÃyogÃdicet tarhi aprÃmÃïyÃgrÃhakatvarÆpaviÓe«aïadÃne 'pi tava ghaÂatvaprakÃraæ j¤Ãnamiti Óabdajanyaj¤anenÃprÃmÃïyÃgrÃhakeïa kvaduktadiÓà prakÃravittivedyatayà tadvadviÓe«yakatvagrÃhiïÃpi pramÃïyÃgrahaïÃdbÃdhÃpatte÷ / yadi cÃtra tadvattena viÓe«yasyÃbhÃnÃnna bÃdha÷/ tarhi aprÃmÃïyagrÃhakasÃmagryÃmapi tattulyam / ata eva pÆrvaæ daladvayak­tyaæ vyaktÅk­tam // yadatroktaæ narahariïÃ"aprÃmÃïyÃgrà 1 haketyatra na¤vyatyÃsenÃprÃmÃïyÃbhÃvagrà 2 haketyarthe prÃmÃïyagrÃhaketi paryavasÃnÃt prÃmÃïyagrÃhatayÃvajj¤ÃnagrÃhakagrÃhyatvaæ vidhikoÂyartha"iti tadapi"yÃvatÅ prÃmÃïyavi«ayikà sÃmagrÅ tadbrahmatvaæ stavatastvamityuktaæ syÃt"iti granthak­duktyeva siddhasÃdhanÃdito«eïa nirastaæ bhavati / na ca grÃhyapadena svÃtantryeïa grÃhyamityabhimatatvÃdyÃvadityuktaiva siddhasÃdhanatvado«ÃbhÃva÷, tathÃtve nÃnuvyavasÃyavi«ayatvasya nyÃyamate 'bhÃvaditi vÃcyam / na¤o prÃmÃïyÃbhÃvÃrthakatve pÆrvapadena samÃsÃyogÃt , na¤dvayavaiyarthyÃt, tatpadavaiyarthyÃccetidhyayem/tadetadÃha -- aprÃmÃïyÃgrÃhakatvaviÓe«aïavaiyarthyamiti // --------------------------------------------------------------------------- paro-sva-ni-bhaæ) prÃmÃïyavÃda÷ pu - 25. ---------- ------- -------- nanu yathà 1 j¤ÃnagrÃhakasÃmagryà j¤ÃnagrahÃrthaæ yÃvadapek«itam tÃvadeva vi«ayagrahÃrthamapyapek«yate saiva savi«aya 2 j¤ÃnagrahakasÃmagrÅ vivak«ità / anuvyavasÃyasÃmagrÅ caivaæ vidhà / 3 tayà vyavasÃyagrahe 'pek«itasya vyavasÃya 4 saæprayogasyaivaæ tadvi«ayaghaÂagrahe 'pyapek«itatvÃt / ghaÂaj¤Ãnamiti Óabdastu j¤Ãnagrahe j¤ÃnapadagatÃnÃæ Óaktimapek«ate / ghaÂagrahe tu ghaÂapadagatÃæ Óaktimiti ce 5 nna / --------------------------------------------------------------------------- pak«adharoktaÓaÇkya nirÃha -- nanviti // tÃvadeveti // j¤ÃnagrÃhakatvaprayuktameva yasyÃæ vi«ayagrÃhakatvaæ saivetyartha÷ / asminmate ca bhrama iti padajanyaj¤Ãnena prÃmÃïyÃgrahÃdbÃdhavÃraïÃyÃprÃmÃïyÃgrÃhakatvaviÓaæ«aïamarthavat / vi«ayoparaktaj¤ÃnagrÃhakeïa prameti padajanyaj¤ÃnenoktarÆpeïa pramÃïyagrahaïÃtsiddhasÃdhanavÃraïÃya -- yÃvaditi viÓe«aïam / bÃdha÷ siddhasÃdhanatà ca neti krameïa vyanakti-- anuvyavasÃyasamagrÅti // «a«ÂhÅtatpuru«a÷/ Ãtmamana÷saæyogÃdirityartha÷ / svaprakÃÓavyavasÃyÃdisÃmagryapi grÃhya-- vyavasÃyasaæyogasya // vyavasÃyasya manasà saha saæyuktasamavÃyarÆpasaæbandhasyaivetyartha÷ / bÃhyartharÆpavi«ayagrahe vyavasÃyarÆpapratyÃsatterapek«Ãyà ivÃnuvyavasÃyajananepi vi«ayatà vyavasÃyÃpek«ÃyÃstulyattvÃditi bhÃva÷ / tatpadenetyupalak«aïam tatpadÃdinetyartha÷ / --------------------------------------------------------------------------- 1.yayà sÃmagryÃ-kuæ.cha.ka. 2.ka- kuæ. cha.ka. 3.tathÃhi-cha. 4.saæbandhasyaiva- cha. 5. t -ka. --------------------------------------------------------------------------- paro-sva-ni-bhaæ ) prÃmÃïyavÃda÷ pu -26. -------- -------- ---- tathÃpyekayaiva Óaktyà prakaraïaprÃptaghaÂaj¤ÃnaparÃmarÓakena tatpadena janitaj¤Ãnasya prÃmÃïyÃvi«ayakatvena bÃdhatadavasthyÃt / nÃpi tajj¤Ãnavi«ayakaj¤ÃnÃjanyaj¤Ãnavi«ayatvaæ svatastvam / asmiæÓca pak«e saæbhavamÃtraæ sÃdhyaæ na tu niyama÷ / yadatra maïisÃrÃdÃvuktam"asarvanÃmatvenagrÃhakaviÓe«aïÃnna do«a"iti tanna / tathÃpi lak«aïayà ghaÂaj¤ÃnopasthÃpakena lÃk«aïikaj¤Ãnapadena prÃmÃïyÃgrahÃgbÃdhÃt / alak«aïikatvenÃpi viÓe«aïe 1 tu ghaÂaj¤Ãne j¤Ãnapadaæ ÓaktÃmiti bhrame sati tÃd­Óena j¤ÃnapadenÃpi prÃmÃïyÃgrahÃdbÃdha eva / bhramÃghaÂitatvenÃpi viÓe«aïe tu aprÃmÃïyÃgrÃhakapadavaiyarthyam / pramÃyÃmaprÃmÃïyÃnumÃnasya vyÃptipak«adharmatÃnyatarabhramamÆlatvÃdeva tatra bÃdhavÃhaïÃt / yattu idaæ j¤ÃnamapramÃïamiti manasÃprÃmÃïyÃropasthale 'nyatra g­hÅtÃprÃmÃïyasm­tisaæbhavena tayà bhramÃghaÂitayÃpi sÃmagryà prÃmÃïyÃgrahÃdbÃdhavÃraïÃyÃprÃmÃïyÃgrÃhaketi viÓe«aïaæ 2 sÃrthakamiti tanna / tatra j¤ÃnagrÃhakatvaprayuktavi«ayagrÃhatvarÆpasavana«ayaj¤ÃnagrÃhakatvasyÃbhÃvÃdeva bÃdhavÃpaïÃt / vistarastu guruÂÅkÃyÃm / sÃdhÃraïaæ niruktyantaramapyanÆdya nirÃha -- nÃpÅti // tajj¤Ãnaæ grÃhyaprÃmÃïyÃÓrayaj¤Ãnam / tadvi«ayakaæ j¤Ãnaæ gurumate tadeva / bhaÂÂamate j¤ÃtatÃliÇgaka 3 tadavumiti÷ / miÓramate ta 4 danuvyavasÃya÷ / tadajanyaæ yajj¤Ãnaæ tadeva / tadvi«atvamityartha÷ / --------------------------------------------------------------------------- 1.'tu ' iti na -kuæ. 2. sÃrthakapadaæ na -Ã. 3. kÃnu-kuæ. 4.tta- Ã. --------------------------------------------------------------------------- paro-sva-ni-bhaæ ) prÃmÃïyavÃda÷ pu - 27. ------------- ---------- ---- svatastvapak«e 'pi prÃmÃïyasya tajj¤Ãnavi«aya 1 j¤ÃnajanyÃnumityÃpigrÃhyatvena tadajanyaj¤Ãnasyaiva vi«aya iti niyamasya tajj¤Ãnavi«ayakaj¤ÃnÃjanyena ghaÂaj¤ÃnenÃpyagrÃhyatvena g­hyata eveti niyamasya 2 ---- --------------------------------------------------------------------------- atra j¤ÃnajanyetyuktyÃnumitivi«ayatvena siddhasÃdhanateti ÓaÇkÃ, j¤Ãnavi«ayaketyuktyà gurumate 'numityÃdÅprÃmÃïyÃæÓe bhaÂÂamate miÓramate ca sarvatra prÃmÃïyÃnumityanuvyÃvasÃyayorvyÃptij¤ÃnavyavasÃyÃbhyÃæ janyatvena bÃdha iti ÓaÇkÃ, tadityuktyà punarapi gurumate liÇgaj¤Ãnasya svaprakÃÓatvena j¤Ãnavi«ayakaj¤ÃnatvÃttajjanyÃnumitiprÃmÃïyÃæÓe bÃdha iti 3 bhaÂÂamate j¤ÃtatÃliÇgakÃnumiterj¤Ãnavi«ayavyÃptij¤ÃnajanyatvÃdbÃdha iti 3 miÓramatepyanuvyavasÃyasya vyavasÃyavi«ayakasya tajjanyatayà tanni«ÂhaprÃmÃïyÃæÓe bÃdha iti ÓaÇkà nirastà 4 / bhaÂÂamate sÃmÃnyapratyÃsatterabhÃvena vyÃptij¤Ãnasya grÃhyaprÃmÃïyÃÓrayaj¤ÃnÃvi«ayatvam / matÃntare tu vyaktam / atrÃdyaj¤Ãnapadaæ tatpadasya tadgranthe pÆrvanirdi«ÂaprÃmÃïyaparÃmarÓitayà siddhasÃdhanatvavÃraïÃya / dvitÅyaæ tu vyÃpÃranubandhitayà tajj¤Ãnavi«ayakairÃtmÃdibhi÷ prÃmÃïyaj¤ÃnajananadvÃra 5 siddhivÃraïÃya pratipattyanubandhitayà tadvi«ayakatvalÃbhÃrtham / t­tÅyamapi vyÃpÃrÃnubandhitayÃtmÃdibhireva siddhasÃdhanatÃvÃraïÃya pratipattyanubandhitayà vi«ayatlÃbhÃyetyÃhu÷/ granthakartu÷ kuto niyamo nÃbhimata ityata Ãha -- svatastveti // tajj¤Ãnavi«ayakaj¤Ãnajanyeti // pak«aj¤ÃnajanyatvÃdanumiteriti bhÃva÷ / grÃhyatvena -- vi«ayokÃryatvenetyartha÷ / agrÃhyatvena -- avi«ayÅkÃryatvena / --------------------------------------------------------------------------- 1.ka-kuæ ka. 2.vÃ-cha. 3.iyaæ paÇktirnad­Óyate -mu. 4.vyudastÃ-kuæ Ã. 5.pra-kuæ.Ã. -------------------------------------------------------------------------- paro-sva-ni-bhaæ) prÃmÃïyavÃda÷ pu- 28. ---------- ------- -------- cÃsaæbhava 1 iti vÃcyam / svatastvapak«e vyavasÃyaprÃmÃïyagrahakasyÃnuvyavasÃyasya vyavasÃyavi«ayakeÓvaraj¤Ãnajanyatayà tadajanyaj¤Ãnaæ 2 tvÃbhÃvena bÃdhÃt / paratastvapak«e tadajanyeÓvaraj¤Ãnavi«ayatvena siddhasÃdhanÃcca / nÃpi tajj¤Ãnavi«ayakajanyaj¤ÃnÃjanyajanyaj¤Ãnavi«ayatvaæ và tajj¤Ãnavi«ayakasamÃnÃdhikaraïaj¤ÃnÃjanyasamÃnÃdhikaraïaj¤Ãnavi«ayatvaæ và svatastvam / --------------------------------------------------------------------------- g­hyata eva -- vi«ayÅkriyata evetyartha÷ / kimidaæ svatastvavÃdimÃtrasÃdhÃraïam uta nirÅÓvaramÅmÃæsakamÃtrasÃdhÃraïam nirvacanam ? Ãdya Ãha -- svatastvapak«a iti // siddhÃnte sÃk«iÓabditÃnuvyavasÃyaj¤Ãnasya nityatvepi prÃmÃïyavi«ayakatvarÆpaviÓi«Âave«eïa janyatvÃditi bhÃva÷ / antya Ãha -- paratastvapak«a iti // evaæ rÆpe svatastve tvÃæ pratyucyamÃne grÃhyaprÃmÃïyÃÓrayavi«ayaæ 3 yadÅÓvaraj¤Ãnaæ tadajanyaæ tadeva / tadvi«ayatvena tvayà siddhasÃdhanatÃyà vaktuæ ÓakyatvÃditi bhÃva÷/ ayaæ ca 4 do«a÷ prÃcÅnapak«epi sama÷ / yattvÅÓvaranirÃsÃbhiprÃyeïauvaæ sÃdhyasya mÅmÃæsakenocyamÃnatvÃnna siddhasÃdhanatà do«a iti / tanna / arthÃntarÃnivÃraïÃditi rucidattenaivadÅ«itatvÃt / yaj¤apatinoktavivak«ÃmanÆdya nirÃha -- nÃpÅti // sarvasyÃpÅ janyaj¤Ãnasya tajj¤Ãnavi«ayakeÓvaraj¤ÃnajanyatvenÃprasiddhivÃraïÃyÃdyaæ janyapadam / dvitÅyantvÅÓvaraj¤ÃnamÃdÃya siddhasÃdhanatÃnarÃsÃrtham / evamagre samÃnÃdhikaraïapadadvayak­tyaæ dhyeyam / yugapadeva vivak«Ãdvayepi do«amÃha -- paratastveti / --------------------------------------------------------------------------- 1.vÃt- kaæ. 2. 'j¤Ãna' iti na - kuæ-cha-ka. 3.kaæ-kuæ. 4.do«apadaæ nÃsti- Ã. --------------------------------------------------------------------------- paro-sva-ni-bhaæ. ) prÃmÃïyavÃda÷ pu - 29. ----------- ---------- -------- paratastvapak«e 'pi prÃmÃïyasyaivaæ vidhaæ sÃmÃnyaprattyÃsattijanyaæ prameyamiti yajj¤Ãnaæ dadvi«ayatvena siddhasÃdhanÃt / vi«ayapadenaprakÃratvavivak«ÃyÃmapi svatastvapak«epi prÃmÃïyasya sarvaæ j¤Ãnaæ guïa iti ÓabdajanyavyavasÃyavi«ayakÃnuvyÃvasÃyasya sarvaj¤ÃnÃntarbhÆtasvavi«ayakavyavasÃyajanyatvena tadajanyatvÃbhÃvenÃæÓe bÃdhÃt / -------------------------------------------------------------------------- evaævidhaæ // tajj¤Ãnavi«ayakajanyaj¤ÃnÃjanya 1 janyarÆpam / tajj¤Ãnavi«ayakasamÃnÃdhikaraïaj¤ÃnÃjanyasamÃnÃdhikaraïarÆpam cetyarthya÷ -- prameyam // prameyatvaprakÃrakaæ prameyaviÓe«yakaæ yajj¤Ãnaæ tadgrÃhyaprÃmÃïyÃÓrayavi«ayakaæ ghaÂÃdij¤ÃnarÆpajanyasamÃnÃdhikaïaj¤ÃnÃjanyaæ janyaæ 2 samÃnÃdhikaraïaæ prameyatvaprakÃreïa prÃmÃïyavi«ayakaæ ceti tadvi«ayatvena siddhasÃdhanamityarthya÷ / etaccopalak«aïam / nirÅÓvaramate vyarthaviÓe«aïatvaæ ca bodhyam / etena samÃnÃdhikaraïeti viÓeïaïÅyamiti Óiromaïipak«opiprayukta÷ / nanu prameyamitij¤Ãne viÓe«yatayà prÃmÃïya 3 sya vi«ayatvepi na prakÃratayà / tathÃtvena vi«ayatvaæ ca nirukto vivak«Åtam / ityata Ãha-- vi«ayeti / prÃmÃïyasyetyasyÃnuvyavasÃyenetyatrÃnvaya÷ / prÃmÃïyagocarasyetyartha÷ / guïatvaprakÃrakasarvaj¤ÃnaviÓe«yakaÓÃbdaj¤Ãnani«ÂhaprÃmÃïyagrÃhakonu'vyavasÃyo vvavasÃyajanya÷ / sa ca vyavasÃya÷ sarvaj¤Ãnavi«ayako j¤Ãnatvena svÃtmÃnamapi vi«ayÅkarotÅti tatprÃmÃïyasya tajj¤Ãnavi«ayakaj¤Ãnajanyaj¤ÃnaprakÃratvamevÃsti / tadajanyaj¤ÃnaprakÃratvaæ neti sarvaæ j¤Ãnaæ guïa iti j¤Ãnani«Âha prÃmÃïyÃæÓe bÃdha ityartha÷ ; sarvaj¤ÃnÃntarbhÆtaæ ca tatvasvaæ ceti vigraha÷ / --------------------------------------------------------------------------- 1. ekaæ janyapadaæ na - Ã. 2. nyÃsà - Ã. 3. ïyavi - Ã. --------------------------------------------------------------------------- paro-sva-ni-bhaæ ) prÃmÃïyavÃda÷ pu - 30. etadabhÃvarÆpaparatastvasÃdhaneæ'Óe siddhasÃdhanÃcca / na caivaævidhavyÃvasÃyaprÃmÃïyasyÃpak«atvÃnna bÃdha iti vÃcyam / sÃmÃnye 1 vipratipattau viÓe«e 2 sÃdhyasÃdhaner'thÃntarÃt / etena tajj¤Ãnavi«ayakaj¤ÃnÃjanyaj¤Ãnavi«ayatvameva svatastvam / na tu janyapadadvayaæ và samÃnÃdhikaraïapadadvayaæ và prak«epyam / na caivaæ pÆrvokteÓvaraj¤ÃnamÃdÃya bÃdhasiddhasÃdhanate syÃtÃmiti vÃcyam / tadvyatirekaprayuktavyatirekapratiyogitvarÆpajanyasyÃbhÃvarÆpamajanyatvaæ hi dvedhà / -------------------------------------------------------------------------- svapadena vyavasÃya÷ / kenacidukta 3 samÃdhimÃÓaÇkya nirÃha -- nacaivaæ vidheti // arthÃntarÃditi / sÃmÃnyadharmÃvacchinnasvatastvaparatastvasaæÓayanivartanÃnupayogÃdarthÃntarÃdi 4 ti bhÃva÷ / pak«adharoktamapyanÆdya nirÃha -- eteneti // tadvyatireketi // atrobhayatra vyatirekaÓabda÷ pragabhÃvapara÷ / anyathà Ãdyasya saæsargÃbhÃvamÃtraparatve tajj¤Ãnavi«ayakavyÃptij¤ÃnÃtyantÃbhÃvarÆpavyatirekÃprayuktaprÃgabhÃvapratiyoginÅæ idaæ j¤Ãnaæ prametyanumitimÃdÃyaiva 5 siddhasÃdhanatÃpatte÷ / antyasyÃpi tatparatve pÆrvoktÃnumitimÃdÃyaiva siddhasÃdhanatÃpatte÷ / dhvaæsarÆpatadvyatirekasya tajj¤Ãnavi«ayakaj¤Ãnavyatirekeïa kenÃpyajanyatvÃditi dhyeyam / yadyapi naitadrÆpaæ janyatvam / ÃkÃÓÃdijanya ÓabdÃdÃvabhÃvÃt / tathÃpi / vyatirekipadÃrthe«u bhavatÅdaæ janyatvamiti bhÃva÷ -- dvedheti // uttaradalena na¤o 'nvayena pÆrvabhÃgena na¤o 'nvayena và dvedhetyarthya÷ -- ------------------------------------------------------------------------- 1. nyavi - kuæ. 2. «asÃdhya - kuæ. 3. tyartha÷ - Ã. 5. ya si - kuæ. ya.Ã. --------------------------------------------------------------------------- paro-sva-ni-bhaæ ) prÃmÃïyavÃda÷ pu - 31. ------ -------- ----------- tadvatirekaprayuktavyatirekÃpratiyogitvena và tadvyatirekÃprayuktavyatirekapratiyogitvena veti / tatrÃdyasyÃjanyatvasyeÓvaraj¤Ãne satvepi mayà vivak«itasya dvitÅyasyÃbhÃvÃt / na hÅÓvaraj¤Ãnaæ prÃgabhÃvarÆpavyatirekapratiyogÅti nirastam / tathÃpi pÆrvoktasya prameyamiti j¤Ãnavi«ayatvena siddhÃsÃdhasya sarvaæ j¤Ãnaæ guïa ityÃdinoktasya bÃdhasya-- --------------------------------------------------------------------------- prayukteti // tadanvayÃdyanuvidhÃyyuttarakÃlasaæbandhitvaæ prayuktam / tadbhinnatvamaprayu ktatvÃmityartha÷-- satvepÅti // tasya vyatirekamÃtrÃpratiyogitvÃditi bhÃva÷-- mayeti // svatastvanirvacanakartretyartha÷ / abhÃvÃdityetadvanakti -- nahÅti // tathà ca na prÃguktado«Ãviti bhÃva÷ / etenetyuktaæ vyanakti-- tathÃpÅti // evaæ vivak«ÃyÃmapÅtyartha÷ / vi«ayapadena prakÃratvavivak«ÃmupetyÃha -- sarvaæ j¤Ãnamiti // bÃdhasye 1 ti / etadabhÃvarÆpaparatastvasÃdhane siddhasÃdhanÃcca / tasyà 2 pak«atve cÃrthÃntaratà / idaæ j¤Ãnaæ prameti sÃmÃnyapratyÃsattijanyaj¤Ãne prÃmÃïyasya prakÃratvena siddhasÃdhanÃparihÃrÃcca / na ca sÃmÃnyasyà 3 j¤Ãnasya pratyÃsattitve 'tiprasaÇgena j¤Ãtasyaiva pratyÃsattitvÃtpramÃtvaj¤Ãnasya cÃnumityÃdirÆpasya pramÃtvÃÓrayarÆpapak«Ãdij¤Ãnajanyatayà tajj¤Ãnavi«ayakaj¤Ãnajanyatvamevetyuktasthale tajj¤Ãnavi«ayakaj¤ÃnÃjanyaj¤ÃnaprakÃratvaæ neti na do«a iti vÃcyam / icchÃyÃæ g­hÅtaæ tadvati tatprakÃrakatvaæ sm­taæ sajj¤Ãnatvena g­hyamÃïe rÆpyabhrame yatrÃropyate yatra và rÆpyatvavati rÆpyatvaprakÃrakatvena g­hyamÃïÃyÃmicchÃyÃæ -- --------------------------------------------------------------------------- 1. sya ce - kuæ. Ã. 2. pi - Ã. 3. aj¤Ãtapadaæ na - Ã. -------------------------------------------------------------------------- paro-sva-ni-bha) prÃmÃïyavÃda÷ pu - 32. --------- ---------- ------ - j¤ÃnatvamÃropyate tatrobhayatra pramÃtvÃÓrayaj¤Ãnavi«ayakaj¤Ãnaæ vinÃpi rÆpyatvavati rÆpyatvaprakÃrakaj¤ÃnatvarÆpaæ pramà 1 tvaæ g­hÅtuæ Óakyamiti j¤Ãtayà 2 tadrÆpasÃmÃnyapratyÃsatyà janitaæ j¤ÃnamÃdÃya siddhasÃdhana 3 tvasya durvÃratvÃt / kiæ ca tvanmate gaÇgÃsnÃnÃdisatkarmajanyaæ yogij¤Ãnaæ tajj¤Ãnavi«ayakaj¤Ãnajanyameveti tÃd­Óaj¤Ãna 4 prakÃratvamÃdÃya siddhasÃdhana 5 meva / na hi tadapi nididhyÃsanajanyam / mÃnÃbhÃvÃt / yena yogij¤Ãnaæ tajj¤Ãnavi«ayakaj¤Ãna janyaæ syÃt / tattatkÃrmaïÃæ ta 6 ttvaj¤ÃnaviÓe«a eva janakatvamityanumÃnakhaï¬e tvayaivokte÷ / pramÃtvasya prakÃratvÃrthaæ pÆrvopasthiterÃvaÓyakatve 'pi uktadiÓà pramÃtvÃÓrayaj¤Ãnaæ vinÃpi pramÃtvaj¤ÃnasaæbhavÃt / yattu anÃgatÃvi«ayaketi dvitÅyat­tÅyaj¤ÃnayorviÓe«aïamato na ko 'pi do«a iti tanna / 7 vartamÃnaghaÂaprÃmÃtvapratyÃsattyà do«atÃdavasthyÃt / anÃgatav­«ÂyÃdij¤ÃnaprÃmÃïyÃæÓe bÃdhÃt / tadanyasya pak«atve cÃrthÃntaratvÃt / yadyapi tajj¤Ãnavi«ayakaj¤Ãnavyatire 8 kà prayuktavyatire 9 kapratigitadakej¤ÃnamÃtravi«ayakaj¤ÃnagrÃhya 10 miti tadartha iti / tadapi na / evaæ hi pÆrvadalena prÃmÃïyÃnumiti 11 mÃdÃya tadekaj¤ÃnamÃtraviÓe«aïa sÃmÃnyapratyÃsattijanyaj¤Ãnayogij¤Ãne 12 Óvaraj¤ÃnÃnyÃdÃya 13 siddhasÃdhanatvÃbhÃve 'pi j¤Ãnaæ guïa ityÃdi 14 j¤Ãnaj¤ÃnaprÃmÃïyÃnuvyavasÃyasya grÃhyaprÃmÃïyÃÓrayaj¤Ãnavi«ayakatayà tadeka 15 vi«ayakatvÃbhÃvena tadaæÓe bÃdhÃt / -------------------------------------------------------------------------- 1.ïa-kuæ. 2.tayÃ-Ã. 3.'tva' iti na -Ã. 4. vi«ayatvaæ- Ã. 5.tva-Ã. 6.ttajj¤Ã -kuæ. 7. vartamÃnapadaæ na -Ã. 8.ka-kuæ 9.kÃ-kuæ. 10. tva-Ã. 11. mÅÓvaraj¤ÃnaævÃ- Ã. 12. cÃdÃya- Ã. 13. ca-kuæ. 14. j¤ÃnaprÃ-kuæ. 15. j¤Ãna-Ã. --------------------------------------------------------------------------- svatastve anumÃnÃni prÃmÃïyavÃda÷ pu - 33 ----------------- -------------- ------- cÃparihÃrÃditi dik // paroktasvatastvaniruktibhaÇga÷ // 2 // ------------------------ svatastve pramÃïaæ tu , -------------------------------------------------------------------------- tadanyasya pak«atve cÃrthÃntaratà / ki¤ca pramÃvÃnayaæ samarthaprav­ttimattvÃt ityÃdyanumitigrÃhyatvenanÃrthÃntaratà / mÅmÃæsakamate sÃmÃnyapratyÃsattyabhÃvena grahyapramÃvyakteranumitijanakaj¤ÃnogocaratvÃt / tadanyaprÃmÃïyasya pak«atvaæ tu sÃmÃnyavipratipattyananuguïamityÃdyabhipretyÃha -- iti digiti // yadvà evaæ vipratipattyantarÃïyapi tattadbudhyutprek«itÃni nirasyÃnÅti bhÃvenÃha -- itidigiti // tannirÃsaÓca guruÂÅkÃyÃæ vyakta÷ // paroktasvatastva 1 niruktibhaÇga÷ // 2 // ------------------------------ tatra kiæ pramÃïamityata Ãha -- svatastve pramÃïaæ tviti / anumÃnamiti vak«yamÃïenÃnvaya÷ / yadyapi -- "p­«ÂenÃgama evÃdau vaktavya÷ sÃdhyasiddhaye" iti kathÃlak«aïokte÷ granthasya ca vÃdakathà rÆpeïa prav­tte÷-- "­gyaju÷sÃmÃtharvÃkhyà mÆlarÃmÃyaïaæ tathà bhÃrataæ pa¤carÃtraæ ca vedà ityeva ÓabditÃ÷ / purÃïÃni ca 2 yÃnÅha vai«ïavÃni vido vidu÷ svata÷ prÃmÃïyamete«Ãæ nÃtra ki¤cidvicÃryate"// -------------------------------------------------------------------------- 1. paratastva - cha-ka. 2. tu - a . --------------------------------------------------------------------------- svata-anu) prÃmÃïyavÃda÷ pu - 34. --------- --------- ----- j¤ÃnaprÃmÃïyaæ svato grÃhyaæ , parato 'g­hyamÃïatve sati g­hyamÃïatvÃt yadyadanyenÃg­hyamÃïatve sati grÃhyaæ tattena grÃhyam / yathà cak«uranye 1 nÃg­hyamÃïaæ rÆpaæ cak«urgrÃhyam // 1 // --------------------------------------------------------------------------- ityÃdirÃgama eva vÃcya÷ / tathÃpi haitukasya tÃrkikasyÃgame 'tyÃdarÃbhÃvÃttaæ pratyÃgamÃnukÆlà nyÃyà evÃtrocyanta ityado«a÷ / "j¤Ãnagataæ 2 yÃthÃrthyaæ tadgÃhakeïaiva grÃhyaæ, grÃhakÃntarÃnupapattau satyÃæ g­hyamÃïatvÃt yadyato 'nyenÃnupapadyamÃnagrahaïaæ g­hyate tattenaiva 3 g­hyate, yathà cak«u«onyenÃnupapadyamÃnasÃk«ÃtkÃraæ sÃk«ÃtkriyamÃïaæ rÆpÃdi cak«u«Ã sÃk«Ãtkriyate" iti tatvanirïayaÂÅkoktamanumÃnaæ tÃtparyato 'nuvadati--j¤ÃnaprÃmÃïyamiti // yÃthÃrthyarÆpamityarthya÷ / tatsvarÆpamuktaæprÃgasmÃbhi÷ / cak«urÃdirÆpÃnupramÃïavyÃv­ttasya sÃk«Ãjj¤eyavi«ayÅkÃritvasya lÃbhÃya j¤Ãneti viÓe«aïaæ tattajj¤Ãnapadam / ghaÂatvavati ghaÂatvaprakÃraka 4 j¤ÃnatvÃdirÆpaæ prÃmÃïyamityarthya÷ / yadà tu prÃmÃïyapadena kevalaprÃmÃïyagraha÷ tadà j¤Ãnapadaæ spa«ÂÃrtham / ata eva sudhÃyÃæ"prÃmÃïya"mityeva -- pak«okti÷ -- svata iti // grÃhyaprÃmÃïyavirodhyupasthÃpakasÃmagryasamavihitattajj¤Ãnavi«ayakasÃk«ivi«aya evetyartha÷ / viÓe«aïak­tyaæ prÃgvat / sÃk«Å ca laukikapratya 5 k«ÃdirÆpÃnuvyavasÃya eva-- parata iti // prÃmÃïyaæ parato grÃhyaæ sÃæÓayikatvÃt ityÃdau yatparÃbhimataæ sÃdhyaæ uktaviÓe«eïakasÃk«ij¤ÃnÃdanyenaiva grÃhyatvÃdirÆpaæ tadabhÃve sati grÃhyatvÃdÅtyarthya÷ / ------------------------------------------------------------------------- 1. ghrÃïÃdi - kuæ. cha. ka. 2. ta - kuæ. 3. ' eva ' padaæ nÃsti - a. 4. j¤Ãneti na - Ã. 5. k«Ãnu - kuæ. Ã. ------------------------------------------------------------------------- sta- anu .) prÃmÃïyavÃda÷ pu - 35. --------- ----------- ---- sukhamanubhavÃmÅti pratyaya÷ ( pa 1 ). do«aÓaÇkÃdyakaliÇkitaj¤ÃnasyÃnuvyavasÃyo và ( pa 2 ). --------------------------------------------------------------------------- tenÃnumityÃdigrÃhyatvepi nÃsiddhi÷"parasyasvatastvÃtsvasya ca paratatvÃdi"tyÃdi maïyuktakhaï¬anasyÃpyanavakÃÓa÷ / kecittu paratogrÃhyatvaæ nÃma uktaviÓe«aïakoktarÆpa 1 pratyak«ÃgrÃhyatvaæ sÃk«ij¤ÃnÃdanyotpÃdyaprÃthamikapratÅtikatvaæ 2 paratogrÃhyam / tacchÆnyatve satÅtyartha÷ / tena statastvavÃde prÃmÃïyasyÃnumityÃdigrÃhyatvepi na viÓe«aïÃsiddhirityÃhu÷ / atra satyantamÃtrasyÃprayojakatvÃdgrÃhyatvÃdityukti÷ / ghaÂÃdigatagandhÃdo satyapi grÃhyatve svÃÓrayagrÃhakakoktarÆpapratyak«ÃgrÃhyatvaæ neti vyabhicÃranirÃsÃya satyantam/ prÃmÃïyasya svato grÃhyatve kkacitsaæÓayÃdyupapÃdanakleÓanirÃsÃya viÓi«yÃpyÃha -- sukhamiti // 3 svav­ttivartamÃnasukhasÃk«ÃtkÃragocara÷ sÃk«irÆpa÷ pratyaya÷ ityartha÷ / j¤ÃnÃæÓe laukikapratyak«ÃdirÆpÃnuvyavasÃya÷ prÃmÃïyavi«ayako na veti vipratipattyanÃnuguïyÃdarthÃntaratvamiti na ÓaÇkyam / bÃhyÃbhyantarasÃdhÃraïapak«ÃntarÃïyÃha -- do«eti // du«ÂakaraïajanyatvaÇkà tanniÓcayÃprÃmÃïyÃdiÓaÇkÃtanniÓcayÃdyanÃskandighaÂÃdij¤Ãnasyetyartha÷ / na caivaæ antyapak«Ãbheda iti ÓaÇkyam / tatrÃnuvyavasÃyaviÓe«aïatvena iha vyavasÃyaviÓe«aïatvena tatra prÃmÃïyavirodhyupasthÃpakasÃmagrÅtvena atra tu tatkÃryado«aÓaÇkÃditvena ca praveÓenÃtyantabhedÃt - upasthÃpakasÃmagrÅti // upasthititatsÃmagrÅtyarthya÷ / --------------------------------------------------------------------------- 1. 'pratyak«ÃgrÃhyatvaæ' iti nÃsti -kuæ. Ã.-a. 2. idaæ nÃsti - kuæ. 3. iyaæ paÇkti÷ - a pustake nÃsti. --------------------------------------------------------------------------- svata- anu.) prÃmÃïyavÃda÷ pu - 36. 1 ni«kampaprav­ttihetubhÆtaj¤ÃnasyÃnuvyavasÃyo và ( pa 3 ) prÃmÃïyavirodhyupasthÃpakasÃmagryasamavahito ' 2 nuvyavasÃyo và ( pa. 8 ) svÃgrÃhyaj¤Ãna prÃmÃïya-- -------------------------------------------------------------------------- atra sarvatrÃpi j¤Ãnasyetyanena do«ÃjanyapramÃrÆpaj¤ÃnasyÃbhimatatvÃdidaæ rÆpyamityÃdibhramagocarÃnuvyavasÃyasyÃpek«atayà tasya tatra prÃmÃïyagrÃhakatvepi na bÃdha iti bodhyam / tatraprÃmÃïyagrahaïasya mÃnasatvena siddhÃntepi bhramagocarÃnuvyavasÃyena prÃmÃïyÃgrahÃt / yadvà vak«yamÃïadiÓÃtrÃnuvyavasÃyatvasya bhramÃnuvyÃvasÃye 'bhÃvena tasyÃpatretvÃnna bÃdha÷ / ata eva j¤ÃnÃæÓe laukikapratyak«ÃdirÆpasyehÃnuvyavasÃyasyÃbhimatatayà sm­tyupanÅtaprÃmÃïyavi«ayakÃnuvyavasÃyamÃdÃya na nyÃyamate siddhasÃdhanaæ ÓaÇkyam // svagrÃhyeti // svena anuvyavasÃyena grÃhyaæ yajj¤Ãnaæ Ãdye siddhÃnte sukhavi«ayakam svaprakÃÓarÆpaæ sÃk«ij¤Ãnameva / paramate mÃnasaæ sukhavyavasÃyarÆpam / tadanyapak«atraye 3 ca ghaÂÃdigaucaraæ manov­ttirÆpaæ vyavasÃyÃkhyaæ sÃk«ij¤ÃnÃdanyat / tanna«Âhaæ yatprÃmÃïyaæ sukhatvavati sukhatvaprakÃrakatvÃdirÆpaæ ghaÂatvavati ghaÂatvaprakÃrakatvÃdirÆpaæ và tadvi«ayaka ityartha÷ / ghaÂaj¤ÃnÃnuvyavasÃyasya paÂaj¤ÃnaprÃmÃïyÃvi«ayakatvÃdbÃdhavirÃsÃya svagrahyaj¤Ãnetyuktam / yadvà prÃmÃïyavi«ayaka ityevoktau svani«ÂhaprÃmÃïyavi«ayakatvamÃdÃya siddhÃnte arthÃntaratvanirÃsÃya -- svagrÃhyaj¤Ãneti // evaæ ca nÃrthÃntaratà / --------------------------------------------------------------------------- 1. ni«kalaÇka -ka. 2. tà - kuæ . 3. kuæ . pustake nÃsti . --------------------------------------------------------------------------- svata-anu.) prÃmÃïyavÃda÷ pu - 37. --------- ---------------- -------- - vi«ayaka÷ ( sÃ. 1 ) tatprakÃrako và ( sÃ. 2 ) -- --------------------------------------------------------------------------- na caivaæ sÃk«yaæÓe svagrÃhyavyavasÃyaprÃmÃïyavi«ayakatvÃbhÃvÃdvyabhicÃra÷ ÓaÇkya÷ / svagrÃhyaæ yÃvatsvayamanyacca tÃvati prÃmÃïyagrahakatvalÃbhena sÃk«yaæÓe hetÆnÃmavyabhicÃrÃt / yadvà sukhatvavadviÓe«yakaj¤ÃnatvÃdirÆprÃmÃïyalÃbhÃya svagrÃhyaj¤ÃnaprÃmÃïyetyukti÷ / prÃmÃïyavi«ayatvaæ ca sÃdhyaæ yanmate vaiÓi«ÂyamanuvyavasÃya vaidyameva na tanma 1 tena bodhyam / tadvedyamapi svÃtantreïa na tadvedyamiti mate tu satvena prÃmÃïyavi«ayakatvamabhimatam / tena tatpak«e siddhasÃdhanateti ÓaÇkÃnavakÃÓa÷ / ata eva vak«yati"sattayà tadullekhasya sÃdhyatvÃt"iti / na ca vÃdina÷ satveneti viÓe«amaæ vyartham vyÃvartyÃprasiddheriti ÓaÇkyam / ÓuktirÆpyaj¤Ãne prÃmÃïyavi«ayakasyÃpi mÃnasadarÓanasya svavi«ayasatvÃnirïayakasyÃpi siddhÃnte satvÃt / paraprasi 2 ddhatvamÃtreïa vyÃvartyatvopapatteÓca / parÃrthÃnumÃne paraæ prati siddhasÃdhanoddhÃrasyÃpi vÃdiprayojanatvÃcca / janyak­tyaja 3 nyÃnÅtyatra mÅmÃæsakaæ prati janyatvasyevehÃpi vÃdinaæ prati prameyatvÃdivadupara¤jarakatvena viÓe«aïatvopapatteÓca/ uktaæ ca utpattiprÃmÃïyavÃde maïÃvapi"ubhayasiddhavyÃvartakatvaæ tantram / na tu vyÃvartyasyobhayasiddhi÷ / gauravÃt"iti bhÃva÷ / prÃmÃïyamanuvyavasÃyavi«ayopi prÃganupasthitvÃnna prakÃratayeti vadantaæ pratyÃha -- tatprakÃrako veti // svagrÃhyaj¤ÃnaprÃmÃïyaprakÃrakovetyartha÷ / viÓe«aïaj¤ÃnahetutÃyà nirvikalpabhaÇge nirasi«yamÃïatvÃditi bhÃva÷ -- tadviruddheti / grÃhyaprÃmÃïyaviruddhaæ yatprÃmÃïyÃbhÃvatadvyÃpyÃprÃmÃïyÃdi tadavi«ayakatve satÅtyartha÷ / --------------------------------------------------------------------------- 1. te. bodhyam - a. 2 . ddhimÃtreïa - kuæ 3. nyetyatra- kuæ. --------------------------------------------------------------------------- svata-anu.) pÃmÃïyavÃda÷ pu - 38. ---------- ----------- -------- tadviruddhÃvi«ayakatve sati tadvyÃpyatvÃvi«ayakatve 1 sati tatsaæÓayavirodhipratyayatvÃt ( he. 1 ) tadvyÃpyatvÃvi«ayakatve sati tadabhÃvanaÓcayavirodhiniÓcayatvÃt ( he. 2 ) tadvi«ayakavyavahÃrahetupratyayatvÃt ( he. 3 ) tajj¤ÃnaprakÃraprakÃrakatayà tatprakÃravadviÓe«yakatayà ca tadvi«ayakatvÃcca ( he. 4 ) prÃmÃïyÃnumitivat ityÃdyanumÃnam // --------------------------------------------------------------------------- viruddhatvaæ ca tajj¤Ãnapratibandhakaj¤Ãnavi«ayatvam -- tadvyÃpyeti // sukhÃnubhavÃdini«ÂhasukhatvavadviÓe«yakatvÃdirÆpaprÃmÃïyavyÃpyatvetyartha÷ -- tatsaæÓayavirodhÅti // prÃmÃïyasaæÓayavirodhitvaæ nÃma tadanutpattivyÃpyatvÃdirÆpaæ j¤eyam / viÓe«aïak­tyÃnyagre vyaktÃni-- tadvi«ayaketi // prÃmÃïyavi«ayaketyartha÷-- tajj¤Ãneti // grÃhyaprÃmÃïyÃÓrayaj¤Ãnetyartha÷ / sÃdhyavaiÓi«ÂyanirÃso 'grespuÂa÷-- tadvi«ayakatvÃt // vyavasÃyavi«ayakatvÃdityartha÷-- prÃmÃïyÃnumitivaditi // idaæ j¤Ãnaæ pramÃïaæ samarthaprav­ttihetutvÃt itiprÃmÃïyÃnumitÃvuktasya hetucatu«Âayasya sÃdhyadvayasya ca satvÃditi bhÃva÷ / 2 Ãdipadena"prÃmÃïyaæ j¤ÃnagrÃhakamÃtragrÃhyaæ aprÃmÃïyetaraj¤ÃnasamavetadharmatvÃt j¤Ãnatvavat"ityÃdi sudhoktÃnumÃnagraha÷ 2 / ÃdyaviÓe«aïasya yathÃÓrutavyÃpyÃk­tyasaæbhavepi dvitÅyaviÓe«aïa tadasaæbhavÃt yadyadviruddhÃvi«ayakatve sati yadvyÃpyavi«ayakatve sati yatsaæÓayavirodhij¤Ãnaæ tattadvi«ayakamityÃdisÃmÃnyavyÃptimupetya k­tyamÃha / --------------------------------------------------------------------------- 1. kuæ - ka. 2. ayaæ grantha÷- mu pustake kuï¬alita÷. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 39. -------- ---------- -------- atrÃdye hetau tadviruddhÃvi«ayaketyuktatvÃtprÃmÃïya viruddhÃpÃmÃïyaniÓcaye, tadvyÃpyatvÃvi«ayaketyuktatvÃdvihnimatvÃvi«ayake, tatsaæÓayavirodhini tadvyÃpyatayà dhÆmaniÓcaye , tatsaæÓayavirodhÅtyuktatvÃdghÃÂÃdij¤Ãne, pratyayetyuktatvÃddharmyaj¤Ãne koÂyasmaraïe ca na vyabhicÃra÷ / na colbaïavi«ayÃntaraj¤Ãne vyabhicÃra÷ / vi«ayÃntare mana÷saæcÃrÃdirupatajj¤ÃnasÃmagryà eva tadvirodhitvÃt / --------------------------------------------------------------------------- vahnamatvÃvi«ayaka iti // ayaæ vahnimÃn dhÆmavatvÃdityatra vahnivyÃpyadhÆmavÃnayamitiniÓcaye sati ayaæ vahnimÃnnaveti saæÓayÃnudayenoktarÆpahetubhÃvepi vahnima 1 tvÃvi«ayakatvÃbhÃvena tatra sÃdhyÃbhÃvÃdvyabhicÃra iti ÓaÇkà tadvyÃpyasyÃvi«ayakatvaviÓe«aïÃnnirastetyartha÷/ viÓi«yavyÃptau tu ghaÂatvavadviÓe«yakatvarÆpaprÃmÃïyÃvi«ayakepi tatsaæÓayavirodhini tadvyÃpyatayÃkaæbugrÅ 2 vÃdimadviÓe«yakatvaniÓcaye vyabhicÃro neti j¤eyam -- dharmyaj¤Ãne // vyavasÃyarÆpadharmiïo j¤ÃnÃbhÃva ityartha÷ / dharmij¤Ãnasya saæÓayahetutayà tadabhÃvasya kÃryÃnutpÃdavyapyatve na tatra hetusatvÃditi bhÃva÷ / dharmij¤Ãnaæ na saæÓayaheturiti matenÃha -- koÂÅti // koÂismaraïÃbhÃva ityartha÷ / etaccopalak«aïam / kuÇkumagandhÃdisaæÓayavirodhini tadabhivya¤jakagogh­tasaæyogÃdau ca na vyabhicÃra÷ ityapi dhyeyam / viÓi«ÂasyÃpi hetorvyabhicÃramÃÓaÇkya nirÃha -- na ceti // sÃmagryà eveti // tathà ca tatra pratyayatvÃbhÃvena hetorevÃbhÃvÃditi bhÃva÷ / --------------------------------------------------------------------------- 1. dvi - a. 2. vatvà - kuæ - a. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 40. ---------- ---------------- ------- nanu tathÃpi vya¤jakasya karacaraïÃde÷ svarÆpeïaiva j¤Ãnaæ vyaÇyapuru«atvÃdijÃtisaæÓayavirodhi / na tu vyÃpyatayà / karÃdij¤ÃnasyÃlokavatsvarÆpeïaiva vyaÇgyadhÅhetutvÃt / tacca na vyaÇgyavi«ayakamiti tatra vyabhicÃra iti cenmaivam / vyaÇgyasaæÓayo hi dvaidhà / vya¤jakabhÆtaæ yajj¤Ãna 1 kÃraïaæ tadabhÃvena sÃmagryabhÃvÃdvà yathÃndhakÃrasthitaghaÂasaæÓaya÷ / --------------------------------------------------------------------------- na ca sÃmagryà virodhitve tajjanyaj¤ÃnasyÃpi sÃmagrÅvirodhitvaprayuktaæ saæÓayavirodhitvaæ syÃdeva / virodhiniÓcaya 3 pratibandhakatvasya virodhiniÓcayasÃmagrÅpratibandhakatvaprayuktatvadarÓanÃt /"yadvÅsÃmagrÅ yatra pratibandhikà tadvÅrapitatrapratibandhikÃ"iti pak«adharokteriti vÃcyam / virodhiniÓcayasya grÃhyÃbhÃvÃvagÃhitvenaiva pratibandhatvenÃnyaprayuktatvÃbhÃvÃt / bhinne vi«aye anumitisÃmagryÃ÷ pratyak«apratibandhakatvepi anumitestadadarÓanÃditi bhÃva÷ / sthalÃntarepi vyabhicÃramÃÓaÇkate - nanviti // svarÆpeïaiva // karacaraïÃdinaivetyartha÷-- vyÃpyatayà // purÆ«atvÃdipyÃpyatayetyartha÷ / hetusatvamuktà sÃdhyaæ netyÃha--tacceti // etadapi vyabhicÃracodanaæ sÃmÃnyavyÃptimupetyaiveti 4 dhyeyam / vivekena samÃdhiæ vaktamÃha--vyaÇgyeti // niÓcayasÃmagryabhÃvaprayukto và satyÃæ tasyÃæ tatpratibandhakado«aprayukto veti bhÃvena 5 tadvaividhyaæ vyanakti-- vya¤jaketi // j¤Ãneti // niÓcayetyartha÷ / sÃmagrÅti // niÓcayasÃmagryabhÃvÃdityartha÷-- yatheti // --------------------------------------------------------------------------- 1. karaïaæ-ka. 2.sthaghaÂa-kuæ cha ka. 3."sÃmagrÅpratibadhyasya virodhiniÓcayapratibadhyatva"ityÃdhikaæ-kuæ. 4.bodhyam-kuæ a. 5.'tat 'iti na- kuæ. --------------------------------------------------------------------------- sva-anu) prÃmÃïyavÃda÷ pu - 41. ------ ---------- ------- dÆrÃdido«Ãdvà / yathà sthÃïau puru«a 1 saæÓaya÷ / tatrÃdye vyaÇgyaniÓcayasÃmagryeva saæÓayavirodhinÅ / tasyÃæ ca pratyayatvaæ neti na vyabhicÃra÷ / dvitÅye tadvyÃpyatvena karÃdi 2 j¤Ãnameva do«ajanyasaæÓayavirodhÅti 3 tadvyÃpyatvÃvi«ayakatvaæ neti na vyabhicÃra÷ / na ca tadvyÃpyatvÃvi«ayakatvamasiddham / sukhasÃk«ÃtkÃratvÃde÷ prÃmÃïyavyÃpyatvÃgrahaïe 4 'saæÓayadarÓanÃt / --------------------------------------------------------------------------- tatrÃlokarÆpavya¤jakÃbhÃvÃditi bhÃva÷-- dÆrÃdÅti // satyÃæ niÓcayasÃmagryÃmiti bhÃva÷--- tadvyÃpyatva 5 j¤Ãnameveti // anvayavyatirekÃbhyÃæ tathÃvagamÃditi bhÃva÷ / ata evoktaæ j¤aptiprÃmÃïyavÃdÃnte rucidattena"anuvyavasÃyatvÃsya prÃmÃïyaniyatasyÃpi tanniyatatvenÃgrahatkathaæ saæÓayaniv­tti÷ / na hi 6 vyÃptij¤ÃnamÃtrÃtsaæÓayaniv­tti÷ / anyathà tailaæ p­thivÅ naveti saæÓayo na syÃt"iti / nanu ghaÂatvÃdiprakÃrakÃnubhavatvasya valmÅkÃdau ghaÂatvÃdviÓe«yakatvÃdirÆpaprÃmÃïyavyabhicÃrepi atra vivak«itasukhÃnubhavatvÃdirÆpavyavasÃyadharmasya sukhatvavadviÓe«yatvÃdirÆpaprÃmÃïyavyabhicÃreïa tadvyÃpyatvavi«ayakatvaæ tadanuvyavasÃyasyÃstyeveti bhÃvena pariharati--sukheti // darÓanÃditi // vyÃptyanusandhÃnahÅnabÃlamugdhÃdÃviti bhÃva÷ / vyÃpyatvÃvi«ayakatvÃæÓe asiddhiæ nirasya tadviruddhÃvi«ayakatvÃæÓe vivÃdÃbhÃvÃtsaæÓayavirodhitvÃæÓe tÃæ nirÃha-- na ca dharmÅti // --------------------------------------------------------------------------- 1.tva-cha. 2.karÃdi padaæna-kuæ.cha ka. 3.'tat ' iti na-kuæ cha. 4. he-mu. 5. tvena-kuæ a. 6. vyÃpya-kuæ. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 42. ---------- ------------ --------- na ca dharmij¤ÃnÃdyabhÃvÃdevÃsaæÓayÃtsaæÓayavirodhitvasiddhamiti vÃcyam / sukhÃdij¤ÃnarÆpadharmij¤Ãne j¤ÃnatvarÆpasÃdhÃraïadharmadarÓane daivÃtkoÂismaraïe vi«ayÃntarÃsaæcÃre ca satyapyasaæÓayadarÓanÃt / nacÃdyo heturaprayojaka÷; j¤Ãnasya tatsaæÓayavirodhitvaæ hi tanniÓcayatvena và tadabhÃvaniÓcayatvena và tadabhÃvavyÃpyaniÓcayatvena và tadvyÃpyaniÓcayatvena veti caturdhà / --------------------------------------------------------------------------- koÂyasmaraïavi«ayÃntarasaæcÃrÃdirÃdipadÃrtha-- dharmij¤Ãna iti // dharmiïo j¤Ãne satÅtyanenÃnvaya÷ / dharmyÃkhyaj¤Ãna iti vyÃkhyÃne tu na satipadenÃnvaya÷ / api tu sÃdhÃraïadharmadarÓanapadena / na cÃsminpak«e dharmibhÆtaj¤ÃnÃnukti÷ / dharmij¤ÃnasyasÃdhÃraïadharmadarÓanatvenaiva hetutvÃttenaiva tadukteriti 1 -- asaæÓayeti // tasya prÃmÃïyaniÓcanibandhanatvÃbhÃve kadÃcitkasyacittatra dharmij¤ÃnÃdyudayasaæbhavena rÆpyaj¤Ãnaæ pramà na vetivatsukhaj¤Ãnaæ pramà na vetti saæÓaya÷ syÃt / kadÃpi tadadarÓanÃtprÃmÃïyaniÓcayanimitta eva tadabhÃva iti tadvirodhitvaæ tasya nÃsiddhamiti bhÃva÷ / evaæ vyabhicÃrÃsiddhÅ nirasya vipak«e bÃdhakÃbhÃvado«aæ ca nirÃha --nacÃdya iti // vipak«e hetÆcchittiæ saæbhÃvitapak«ÃnuktetaravyavacchedapÆrvakamÃha--j¤Ãnasyeti // svato virodhÃbhÃvÃt 2 svavi«ayak­tasyaiva virodhasya vÃcyatvÃditi hi Óabda÷/ --------------------------------------------------------------------------- 1. eke - a. 2. svapadaæ nÃsti - mu. a Ã. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 43. tatra dvitÅyat­tÅyayostadviruddhÃvi«ayakatvaviÓe«aïena caturthasya tadvyÃpyÃvi«ayakatvaviÓe«aïena nirastatayà hetorÃdyaæ prÃmÃïyaniÓcayatvarÆ 1 paæ sÃdhyaæ vinÃnupapatte÷ / etena tadvitÅyahetÃvapyaprayojakatoddh­tà / pak«Åk­taj¤Ãne prÃmÃïyavi«ayakatvaæ prÃmÃïyuvyÃpyavi«ayakatvaæ prÃmÃïyÃbhÃvavi«ayakatvaæ prÃmÃïyÃbhÃvavyÃpyavi«ayayakatvamubhayodÃsÅnavi«ayakatvaæ ceti saæbhÃvite prakÃrapa¤cake dvitÅyasya tadvyÃpyatvÃvi«ayakatvaviÓe«aïena t­tÅyÃdÅnÃæ ca trayÃïÃæ tadabhÃvaniÓcayavirodhiniÓcayatvena nirÃsÃddhetorÃdyaæ prÃmÃïyavi«ayakatvarÆ 2 pasÃdhyaæ vinÃnupapatte÷ / tatrÃdyaæ niÓcayapadaæ tadabhÃvasaæÓayavirodhini tadabhÃvaniÓcaye dvitÅyaæ tu tadabhÃvaniÓcayavirodhini tadabhÃvasaæÓaye vyabhicÃravÃrakam / --------------------------------------------------------------------------- etenetyuktaæ vyanakti -- pak«Åk­taj¤ÃnaityÃdinà // ubhayeti // prÃmÃïyatadvyÃpyaprÃmÃïyÃbhÃvatadvyÃpyarÆpobhayodÃsÅnetyartha÷ / saÇgatayà prasaktamaprayojakatvaæ pÆrvaæ nirasya viÓe«aïak­tyamÃha-- tatrÃdyamiti // tatra dvitÅyahetÃvityartha÷ / tadabhÃvaj¤Ãnavirodhij¤ÃnatvÃdityukte vyabhicÃrÃdubhayatra niÓcayapadena tadvÃraïamityartha÷-- tadvi«ayavyavahÃrahetu pratyayatvÃditi t­tÅyahetau // kuÇkumagandhavyaÇgyavyavahÃrahetau gh­tÃdisaæyogarÆpavya¤jakevyaÇgyÃvi«ayake vyabhicÃravÃrakaæ pratyayapadaæ prÃmÃïyÃvi«ayakaæ ghaÂÃdij¤Ãne vyabhicÃravÃrakaæ tadvi«ayakavyavahÃrahetvitipadaæ iti spa«Âamiti viÓe«aïak­tyamanuktvà sidhyaprayojakatve krameïa nirÃha -- sukheti // --------------------------------------------------------------------------- 1. pasÃdhyaæ - cha. 2. paæ - cha. --------------------------------------------------------------------------- svata- anu ) prÃmÃïyavÃda÷ pu - 44. --------- -------------- --------- sukhasÃk«ÃtkÃrasya tatprÃmÃïyÃbhilÃpasya ca madhye prÃmÃïyÃnumityaÇgÅkÃre 1 cÃnubhavaviruddhaæ vyÃptismaraïÃdi bahu kalpyaæ syÃt / sukhasÃk«ÃtkÃrasya tatsÃk«Ãtkà 2 rÃbhilÃpasya ca madhyepi tatkalyyaæ syÃt prÃmÃïyÃnumiti prÃmÃïyÃbhilÃparyormadhye 'pi j¤ÃnÃntaraæ kalpyaæ syÃditi na t­tÅyaheturasiddha÷ / nÃpyaprayojaka÷ vyavahartavyaj¤Ãnasya vyavahÃrahetutvÃt / --------------------------------------------------------------------------- sukhamanubhavÃmÅti pratyayasya na sukhÃnubhavaprÃmÃïyavyavahÃrahetutvamasti kintu sukhasÃk«ÃtkÃrÃnantaraæ ayaæ sukhÃnubhÃva÷ pramà sukhasÃk«ÃtkÃratvÃt purvasukhasÃk«ÃtkÃravadityÃdiliÇgajanyaprÃmÃïyÃnumiterevetyabhyÃsadaÓÃpannasthale jha¬iti prÃmÃïyÃnumitisÃmagrÅsamavadhÃnaæ svakÃraïÃdhÅnamiti j¤aptiprÃmÃïyÃnte maïik­duktadiÓà pramÃïyÃnumityaÇgÅkÃra ityartha÷-- vyÃptismaraïÃdÅti // parÃmarÓÃnumitÅ ÃdipadÃrtha÷ / atiprasaÇgaæ cÃha -- sukheti // tatkÃlyapyamiti // jÃtivyaktayorekavittivedyatvaniyamamanupetya 3 sÃk«ÃtkÃrasvarÆpaj¤ÃnÃntaraæ sukhaj¤Ãnamidaæ sÃk«ÃtkÃra÷ svav­ttivartamÃnavi«ayakatvÃditi sukhasÃk«ÃtkÃrattvÃnumitimupetya taddhetuvyÃptismaraïÃdikaæ kalpyaæ syÃdityartha÷ / j¤ÃnÃntaraæ ÓÃbdÃdirÆpamityartha÷ / atrÃpi hetÆcchittireva vipak«e bÃdhiketyÃha -- vyavahartavyeti // --------------------------------------------------------------------------- 1. và -ga. 2. ratvà - mu. 3. sukha - mu. a. Ã. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 45. ---------- ---------- -------- na ca ghaÂaviÓe«yakatve sati ghaÂatvaprakÃrakatvalasyaiva prÃmÃïyarÆpatvÃccaturthahetau sÃdhyavaiÓi«Âyam / tvayÃpyaÇgÅk­tasya prÃmÃïyollekhamÃtrasya hetutvÃt / tvadanaÇgÅk­tasya sattayà tadullekhasya ca sÃdhyatvÃt / manmate kevalÃnupramÃïasÃdhÃraïasya 1 yÃthÃrthyarÆpaprÃmÃïyavi«ayakatvasya sÃdhyatvÃt kevalapramÃïÃsÃdhÃraïasyollekhasya hetutvÃcca // -------------------------------------------------------------------------- tajj¤ÃnaprakÃretyÃdicaturthahetau daladvayak­tyaæ paroktaniruktibhaÇge vyanaktamiti vyabhicÃraÓaÇkÃnavaÓÃtsandigdhÃsiddhisvarÆpÃsiddhÅ krameïa nirÃha -- nacetyÃdinà // sukhaæ me bhÆyÃditÅcchÃyÃmuktarÆpaprakÃrakatve satyapi na prÃmÃïyamiti tadeva tadityasiddhimiti kaÓcit / tanna / sukhatvavadviÓe«yakatvÃdirÆpaprÃmÃïyascecchÃyÃmapi satvÃt / sukhatvavadviÓe«yakatvÃdikaæ tadityaÓakyaÓaÇkam / manmata ityÃdivak«yamÃïavirodhÃt-- ullekhamÃtrasya // vi«ayatvamÃtrasyetyartha÷ / mÃtrapadena satvavyÃv­tti÷ / etena yanmate tadvatvamanuvyavasÃyasya sarvathaivÃvi«ayo na tanmate nÃyaæheturvak«yamÃïadiÓà prasÃdhyÃÇgakoveti sÆcitam / nanu siddhÃnte 2 satvÃsatvaudÃsÅnyena tadvi«ayakatvÃbhÃvÃtsÃdhyÃvaiÓi«Âyaæ syÃdityata Ãha -- manmata iti // vÃdajalpakathayo÷ prayogadaÓÃyÃmityartha÷ / vahnimÃtrasÃdhane parvatÅyavahninà paryavasÃnamiva j¤ÃnamÃtrani«ÂaprÃmÃïyena pak«adharmatÃbalÃtparyavasÃnamiti bhÃva÷ // --------------------------------------------------------------------------- 1. ïayà - ca. mu. 2. satvà iti. na - mu. --------------------------------------------------------------------------- svata- anu) prÃmÃïyavÃda÷ pu - 46. --------- ------------- ---------- 1 keci 2 ttu tathÃÇgÅkartavyatvaæ sÃdhyamiti na sÃdhyÃvaiÓi«ÂyamityÃhu÷ // nÃpyasiddhi÷ sukhameva sukhatvenÃnubhavÃmi stambhameva stambhatvena 3 jÃnÃmÅtyanubhavÃt / etenoktavak«yamÃïÃnumÃne«u bÃdho nirasta÷ / sukhameva sukhatvenÃnubhavÃmÅtyÃdij¤Ãne prÃmÃïyaÓabdÃnullekhepi tadarthasya sukhatvavati sukhatvaprakÃrakatva 4 rÆpasya prÃmÃïyasyollekhÃt / yadvà vimata÷ prÃmÃïyavirodhyupasthÃpakasÃmagryasamavahito 'nuvyavasÃya÷ -- --------------------------------------------------------------------------- eteneti // tadvadviÓe«yatvollekhà 5 deranubhavasiddhatvenetyartha÷ / tadeva vyanakti -- sukhameveti // anullekhepÅti // idaæ j¤Ãnaæ pramÃïamityanÃkarepÅtyartha÷--ullekhÃt // vi«ayÅkaraïÃdityartha÷/ pÆrvoktahetuviÓe«aïe«u prativÃdivipratipatte÷ prasÃdhyÃÇgakatvaæ manvÃna÷ prÃguktapak«atÃvacchedake«vekaæ pak«atÃvacchedakaæ k­tvÃnya hetuk­tyÃha-- yadveti // yadvà pÆrvaæ prÃmÃïyaæ kvÃpi nÃnuvyavasÃyavedyamiti matamupetya prÃmÃïyÃnumitid­«Âantena prayogà uktÃ÷ idÃnÅæ tu kvacittadvedyamiti matamupetya tad­«ÂÃntenÃha -- yadveti // vimata iti // prÃmÃïyavi«ayakatvÃvi«ayakatvÃbhyÃæ vipratipattivi«ayaityartha÷ vimaterapi niyatavi«ayatvÃyÃvacchedakamÃvaÓyakameva tatkimityata Ãha -- prÃmÃïyeti // upasthÃpaketi // upasthititatsÃmagrÅtyartha÷/ nanvevamuktarÆpÃnuvyavasÃyatvasyaiva pak«atÃvacchedakatvasaæbhave kiæ vimatyeticenna"yadyapi vimatirapi niyatavi«ayatvÃyÃcchedakasÃpek«Ã / --------------------------------------------------------------------------- 1. iyaæ paÇti÷ nÃsti - cha.ka.ga. 2. tta-ca. mu. 3. anubhavÃmi - ca. mu. 4. tvÃdi - cha- ka. mu. 5. katvÃde - kuæ. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 47. --------- ----------- -------- svavi«ayavyavasÃyaprÃmÃïyavi«ayaka÷ ni«kampaprav­ttihetuvyavasÃyavi«ayakÃnuvyavasÃyatvÃt ; --------------------------------------------------------------------------- tathÃpi sÃvayavatvasÃdhitena kÃryatvena p­thivyÃ÷ sakartukatvasÃdhanamiva svaniyÃmakanayatayà ladhbyà vimatyà pak«atÃvacchedo na viruddha÷"iti nyÃyÃm­toktadiÓopapatteriti tÃtparyam / atra prÃmÃïyeti viÓe«aïoktyà pratibaddhÃnuvyavasÃye bÃdhaÓaÇkà anuvyavasÃya ityuktyà ghaÂaj¤ÃnamitiÓÃbdaj¤Ãne bÃdhaÓaÇkà nirasteti dhyeyam / atÅtÃdyavi«ayakapratyak«atvÃdirÆpatvÃdanuvyavasÃyatvasya prathamaj¤ÃnagocarÃnuvyÃvasÃyotra pak«atvena paryavasito j¤eya÷ / uttaraj¤Ãnagocarasya d­«ÂÃntatvenopÃdÃnÃt / svavi«ayeti sÃdhyÃæÓa÷ pÆrvavadvyÃkhyeya÷ / prÃmÃïyaprakÃrako vetyapi dhyeyam / pragupasthiteraprayÃjekatayà nirvikalpakabhaÇge vyaktatvÃt / ni«kampaprav­ttihetviti vyavasÃyaviÓe«a 1 ïena saæÓayÃdigocarÃnuvyavasÃyo anuvyavasÃyetyuktyà tÃd­Óaj¤ÃnagaucaraÓÃbdaj¤Ãne ca na vyabhicÃra÷ / anuvyavasÃyatvaæ cÃtÅtÃnÃgatÃvi«ayakapratyak«atvaæ na tu tatprakÃraprakÃrakatayà tatprakÃravadviÓe«yakatayà tajj¤ÃnatvarÆpamiti yuktam / ni«kampetyÃdiviÓe«aïavaiyarthyÃt / pÆrvoktahetusÃÇkaryÃcca / nÃpi j¤ÃnÃæÓe laukikapratyak«atvam uttara 2 hetusÃÇkaryÃt / ata eva sÃmÃnyetyÃdinà vak«yamÃïaj¤Ãnadvayepi na vyabhicÃra÷ tasyÃtÅtÃdivi«ayakatvÃt atra ni«kampaprav­ttÅtyasya saævÃdiprav­ttÅtyartha÷ / tena ÓuktirÆpyaj¤ÃnagocarÃnuvyavasÃyo sÃk«irÆpe tatra prÃmÃïyagrahasya mÃnatvena tanni«ÂhaprÃmÃïyÃvi«ayake na vyabhicÃra÷ -- uktarÆpeti // --------------------------------------------------------------------------- 1.ïantena - mu. 2. hetupadaæ nÃsti - mu . a. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 48. --------- ---------- --------- uktarÆpavyavasÃyÃæÓe laukikapratyak«atvÃdvÃ, g­hÅtaprÃmÃïyena j¤Ãnena samÃnavi«ayakasyottarasya j¤ÃnÃntarasyÃnuvyavasÃyavat // atra dvitÅyahetau laukikapadam sÃmÃnyapratyÃsattyà 1 dijanye vyavasÃyavi«ayake j¤Ãne vyabhicÃravÃraïÃya / 2 j¤ÃnÃæÓa iti viÓe«aïaæ tu smutyupanÅte 'tÅta 3 ghaÂaj¤Ãne tadvi«ayakamahaæ ghaÂaj¤ÃnavÃnà 4 samiti yajj¤ÃnamÃtmÃæÓe laukikapratyak«aæ tatravyabhicÃravÃraïÃrtham / na ca tava ghaÂaj¤ÃnamastÅti ÓÃbdajanyaæ yadghaÂaj¤Ãnavi«ayakaæ j¤Ãnaæ tadanuvyavasÃye vyabhicÃra÷ ÓaÇkya÷ / --------------------------------------------------------------------------- ni«kampaprav­ttihetuvyavasÃyÃæÓa ityartha÷ / laukikatvaæ cÃlaukikapratyÃsatyajanyatvam / saæÓayÃdigocarÃnuvyÃvasÃye vyabhicÃranirÃsÃyoktarÆpavyavasÃyÃæÓa ityukti÷ / g­hÅtaprÃmÃïyeneti bahuvrÅhi÷ / 5 ghaÂÃdij¤Ãne prav­ttisÃmarthyÃdinà prÃmÃïyÃnumityantaraæ tatraivÃyaæ ghaÂa ityÃdyukpannasamÃnÃdhikaraïaj¤Ãne prÃmÃïyaæ tadanuvyavasÃyavedyamiti prÃcÅnanyÃyamate 'bhyupagamÃditi bhÃva÷ / upapÃdayi«yate cÃgre grantha eva / sÃmÃnyapratyÃsattyÃdÅti // j¤ÃnatvasÃmÃnyetyartha÷ / Ãdipadena yogajapratyÃsattaj¤ÃnapratyÃsatyorgraha÷ -- j¤ÃnÃæÓa iti // uktarÆpavyavasÃyÃæÓa ityuktaikadaiÓÃnuvÃda÷ / viÓi«Âasya hetorvyabhicÃramÃÓaÇkya 6 vivekena samÃdhimÃha-- nacetyÃdinà // --------------------------------------------------------------------------- 1. ttijanye - cha. 2.vyavasÃyÃæÓe - cha. ka. 3. te- ca cha ka ga. 4. ni-kuæ. 5.yatra - mu. a. 6. vyatirekeïa - Ã. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 49. --------- ---------- ----------- ghaÂaj¤ÃnÃæÓeghaÂatvavati ghaÂatvaprakÃrakatvarÆpasya tadÅyasya prÃmÃïyasyÃgrahaïena sÃdhyÃ1 bhÃvepi laukikapratyak«atvÃbhÃvena hetvabhÃvÃt / ghaÂaj¤Ãnavi«ayakaj¤ÃnÃæÓe tu heto÷ satve 'pi ghaÂaj¤Ãnatvavati ghaÂaj¤ÃnatvaprakÃrakatvarÆprÃmÃïya 2 grahaïena sÃdhyasadbhÃvÃt // na ca d­«ÂÃnta÷ sÃdhyavikala÷ / uttarasya j¤ÃnÃntarasya pÆrveïa prÃmÃïyagrahaïenÃvyavahitatve tasyaiva vyavahitatve tu prÃmÃïyasmaraïasyaiva -- ------------------------------------------------------------------------- "svargasÃdhanaæ yÃga iti j¤Ãnasya prÃmÃïye niÓcite tatsamÃnavi«ayakaj¤ÃnÃntare aprÃmÃïyaÓaÇkà bhavatÅti j¤ÃnÃntaramag­hÅtapramÃïyamapi"ityÃdimaïik­dukteruttaraj¤ÃnÃnuvyavasÃye prÃmÃïyavi«ayakatvaæ vipratipannamiti vadantaæ prati sÃdhyasatvaæ d­«ÂÃnte vyanakti-- na ca d­«ÂÃnta ityÃdinà // uttarasyeti // anumityÃdinà g­hinaprÃmÃïyakÃt pÆrvaj¤ÃnÃduttarasyetyartha÷ -- tasyÃveti // viÓe«aïaj¤Ãnatayetyanvaya÷ / prÃmÃïyÃnumitireva prÃmÃïyaghaÂakaghaÂatvÃdiviÓe«aïaj¤Ãnatvena prÃmÃïyÃnumityanantarameva ghaÂaghaÂatvanirvikalpakaæ vinaiva ghaÂatvÃdiviÓi«ÂavyavasÃyotpattau taduttarakÃle vinaÓyatprÃmÃïyaj¤ÃnasatvÃditi bhÃva÷ / na ca vak«yamÃïadiÓà pÆrvottaraj¤Ãnayo÷ prÃmÃïyasyaikatvepyuttaraj¤Ãnagatatvena pÆrvamabhÃnÃnna tatropanaya iti ÓaÇkyam / --------------------------------------------------------------------------- 1. dhyasyà - cha. 2. sya - kuæ. --------------------------------------------------------------------------- svata- anu ) prÃmÃïyavÃda÷ pu - 50. ---------- ----------- --------- viÓe«aïaj¤Ãnatayà tvadabhapretÃyà viÓe«aïopasthitiviÓe«yendriyasannikar«atadasaæsargÃ- graharÆpaviÓi«Âaj¤ÃnasÃmagryÃ÷ satvena j¤ÃnÃntÃrÃnuvyavasÃyasya prÃmÃïyaviÓi«ÂavyÃvasÃyavi«ayakatvÃt // nanu tajj¤Ãnavi«ayaketyÃdisvatastvaniruktau tacchebdena vyaktiviÓe«o na vivak«yate / kintu grÃhyaprÃmÃïyÃÓrayÅbhÆtaj¤ÃnamÃtram / ------------------------------------------------------------------------- yadavacchena yatra yadgr­hÅtaæ tatra tadgrahatvasyaivaupanasÃmagrÅtvÃt / candanakhaï¬a ityÃdipratyak«e tathà darÓanÃt / tathÃca tadvi«ayakatvÃvacchedena pÆrvaj¤Ãne prÃmÃïyagrahÃttadvi«ayakatvena j¤Ãte dvitÅyaj¤Ãne tadupanayo bhavatyeveti bhÃva÷ -- sannikar«eti // saæyuktasamavÃyarÆpetyartha÷ -- taditi // viÓe«aïaviÓe«yayo÷ prÃmÃïyatadÃÓrayaj¤Ãnayorasaæsargetyartha÷ / yattu maïÃvuktaæ"tajj¤Ãnavi«ayakajanyaj¤ÃnÃjanyajanyaj¤Ãnavi«ayatvaæ 1 svatastavam / tadanya 2 grÃhyatvaæ hi paratastvam / manasà cauvaæ prÃmÃïyagrahasya tajj¤Ãnavi«ayakajanyaj¤ÃnajanyatvÃnna paratastvahÃni -"riti taddh­di k­tvà prakÃrÃntareïa sÃdhyavaikalyamÃÓaÇkate -- nanviti // grÃhyaprÃmÃïyÃÓrayaj¤Ãnavi«ayakaj¤ÃnÃjanyatve sati svagrÃhyaj¤ÃnuprÃmÃïyavi«ayakattvaæ sÃdhyÃrthaæ manvÃnasyeyaæ sÃdhyavaikalayaÓaÇketi dhyeyam / tajj¤Ãnavi«ayakaj¤ÃnasÃpek«atvopapÃdanÃyÃha -- tacchabdeneti // mÃtramiti // grÃhyaprÃmÃïyÃÓrayayatki¤cijj¤ÃnÃmityartha÷ / pÆrvaj¤Ãnasya grÃhyaprÃmÃïyÃÓrayatvalÃbhÃya sÃpek«attvopapÃdanÃya cÃha -- samÃneti / prÃmÃïyasya bhinnatve tajj¤ÃnasÃpek«atvÃyogÃt / tataÓca kimityata Ãha -- eva¤ceti // --------------------------------------------------------------------------- 1. và - mu. 2. thÃ- mu. --------------------------------------------------------------------------- svata- anu ) prÃmÃïyavÃda÷ pu - 51. ----------- -------- --------- samÃnaviÓe«yakatve sati samÃnaprakÃrakayoÓca j¤Ãnayo rviÓe«yaprakÃraghaÂitaæ prÃmÃïyameka 1 meva / evaæ coktÃnuvyavasÃyasya grÃhyaprÃmÃïyÃÓraya dvitÅyaj¤Ãnavi«ayakaj¤ÃnÃnapek«atvepi prathamaj¤Ãnavi«ayakaj¤ÃnasÃpek«atvà nna statastvamiti sÃdhyavaikalyamiticenna / vyavasÃyaprÃmÃïyama 4 nuvyavasÃyasya 3 vi«ayo na veti vipratipattÃva 4 nuvyavasÃyavi«ayatvamÃtrasÃdhanat / tasya ca d­«ÂÃnte satvÃt / tajj¤Ãnavi«ayaketyÃdinoktasvatastvasyÃpi pak«adharmatÃbalÃtsiddheÓca // --------------------------------------------------------------------------- tatpadenoktarÆpaj¤ÃnamÃtre 'bhimate sati prÃmÃïyasyaikattve ca satÅtyartha÷ -- sÃpek«atvÃditi // prÃmÃïyarÆpa viÓe«aïopanÃyakattveneti bhÃva÷-- sÃdhyavaikalyamiti // j¤ÃnaprÃmÃïyaæ tajj¤Ãnavi«ayakaj¤ÃnÃjanyaj¤ÃnagrÃhyaæ na veti vipratipattau tad­Óaj¤ÃnagrÃhattvasyaiva svatastvavÃdinà sÃdhyatvÃt / tasya ca dvitÅyaj¤ÃnaprÃmÃïye 'bhÃvena tadanuvyavasÃye tajj¤Ãnavi«ayakaj¤ÃnÃjanyattve sati svagrÃhyaj¤ÃnaprÃmÃïyavi«ayakatvarÆpasÃdhyasyÃbhÃvÃditi bhÃva÷ / paroktasvatastvepi na do«a ityÃha -- tajj¤Ãneti // d­«ÂÃnte sÃdhyÃnugamÃrthaæ 5 svagrÃhyaj¤ÃnaprÃmÃïyavi«ayaka ityeva sÃdhyakaraïepi ttvadabhimataviÓi«ÂasÃdhyasiddhi÷ heto÷ pak«adharmato syÃdeva / ni«kampaprav­ttihetuvyavasÃyavi«ayakÃnuvyÃvasÃyatvÃdirÆpahetunà prathamaj¤ÃnagocarÃnuvyavasÃyarÆpapak«ani«Âhena -- --------------------------------------------------------------------------- 1. prakÃra- ka. 2. pya - ka. 3. yavi - cha - ka. 4.pya - ka 5.svapadaæ na -Ã. --------------------------------------------------------------------------- svata - anu) prÃmÃïyavÃda÷ pu - 52. ---------- ----------- ------------ yadvà anumityanuvyÃvasÃyo d­«ÂÃnta÷ / na ca navÅnanyÃyamate tatrÃpi svata÷ prÃmÃïyÃbhÃvÃtsÃdhyavaikalyam / tathÃtve tatprÃmÃïye kadÃcitsaæÓayaviparyayavyatirekapramÃnyatarÃpÃtÃt // --------------------------------------------------------------------------- - prÃmÃïyavi«ayakatvaæ siddhyat 1 anuvyavasÃyasya tajj¤Ãnavi«ayakaj¤ÃnÃnapek«attvÃduktarupameva siddhyatÅti bhÃva÷ // anumityÃdiprÃmÃïyaæ svata iti prÃcÅnamatÃnurodhenÃha-- yadveti // etena bhinnabhinnad­«ÂÃnyakathanena manmate sarvatra svatastvamiva tvanmate na sarvatra prÃmÃïyasya paratastvam / kvacitsvatastvasyà 2 bhyupagamÃt / tathÃca kimardhajaratÅyena sarvatrÃpi svatastvamevopeyamiti sÆcitam // nanu maïau"yattvanumÃnasya nirastasamasta 3 bhramÃÓaÇkasya svata eva prÃmÃïyagraha ityuktamÃcÃryai÷ taddhÆmati vahnij¤Ãnatvamanumite÷ prÃmÃïyaniyatamanuvyavasÃyeco 4 panÅtam tato viÓe«adarÓanÃnna tatrÃprÃmÃïyaÓaÇketi / prÃmÃïyaniÓcacayÃdivÃprÃmÃïyaÓaÇkÃvirahÃdarthaæ niÓcitya ni«kampavyavahÃra ityabhiprÃyam 5"iti prÃcÅnamatasyÃnyathÃtÃtparyasyoktatvÃtkathaæ tanmate 'yand­«ÂÃnta iti bhÃvenÃÓaÇkya tenÃpyaÇgÅkarayati -- yacetyÃdinà // saæÓayeti // anumiti÷ pramà na veti saæÓaya÷ apramaiveti viparyaya÷ pramà na bhavatÅti prÃmÃïyavyatirekavi«ayapramà nà syÃt / tadvirodhina÷ prÃmÃïyaniÓcayasyÃnudayÃdityartha÷ / na ce«ÂÃpatti÷ / nirastasamastavibhrametyuktivirodhÃt / --------------------------------------------------------------------------- 1. ti/ pracÅnamatasyÃnyathÃtÃtparyasyÃsiddhatvÃt - a. 2. pya - à mu. 3. vi - a. 4. no - kuæ. 5. ya"ityuktatvà - a. --------------------------------------------------------------------------- svata - anu ) prÃmÃïyavÃda÷ pu - 53. ---------- -------- ------- nanu vahnij¤ÃnapramÃïyaniyatasya dhÆmavadviÓe«yakatve sati vahniprakÃrakatvasyÃnumityanuvyÃvasÃyena grahaïà 1 ttatrÃsaæÓaya iti cenna / anumatervahnimatvamÃtravi«ayakatvena bahirarthasya dhÆmatvasyopanÃyakÃbhÃvenÃnuvyavasÃyÃvi«ayatvÃt // --------------------------------------------------------------------------- 2 vyatirekapramÃpatterani«catvÃcceti bhÃva÷ / ata eva na dharmyaj¤ÃnÃdinopapatti÷ / kadÃpi vibhramÃbhÃvopagamÃt / atra saæÓayaviparyayayorekarÃÓÅkaraïÃdanyatareti sÃdhu / maïyuktameva saæÓayÃdiniv­tyupÃyamÃÓkate -- nanviti // niyatasyeti // yatra dhÆmavadviÓe«yakatve sati vahniprakÃrakatvaæ tatra vahnimadviÓe«yakatve sati vahniprakÃrakatvamiti vyÃpteriti bhÃva÷ / kiæ dhÆmavadviÓe«yakatvamanumityupanÅtameva tadanuvyavasÃyena g­hyata ityucyate atha parÃmarÓopanÅtamiti h­di vikalpyÃdyaæ nirÃha -- anumiteriti // upanÃyaketi // anuvyavasÃye bhÃvakÃbhÃvenetyartha÷ / upalak«aïaæ caitat / prÃmÃïyanayatasyÃpi tatvenÃbhÃne saæÓayà 3 nirÃsÃt / dhÆmavadviÓe«yakatvÃde rvahnimadviÓe«yakatvavyÃpyatvasya bahirarthasyÃnumitau sarvathÃbhÃnÃbhÃvena tadanuvyavasÃye tasyopanÃyakÃbhÃvenÃnuvyavasÃyÃvi«ayakatvÃdityÃpi dhyeyam / yattu prÃmÃïyavyÃpyasya svarÆpeïaiva j¤Ãnaæ saæÓayÃdivirodhÅtyetadihaivÃnanyagatyà kalpyata iti tanna / svatastvenÃpyupapatyÃnanyagaterabhÃvÃt / --------------------------------------------------------------------------- 1. nna tatra saæÓaya - cha. 2. vyabhicÃra - Ã. 3. dera - mu - a- Ã. --------------------------------------------------------------------------- svata-anu) prÃmÃïyavÃda÷ pu - 54. -------- ---------- --------- na ca liÇgaparÃmarÓastadupanÃyaka÷ / yatrÃnumitidvayecchà tatra parÃmarÓÃnantaraæ prathamÃnumitirÆpasÃdhyasiddhe÷ satvepyanumititsÃdhÅnapak«atÃyÃ÷ satvenÃnumatityanantataraæ tadanuvyavasÃyakÃle upanÃyakaparÃmarÓanÃÓÃt / j¤ÃnÃntaropanÅtasya j¤ÃnÃntarÃnuvyavasÃyena grahaïe 'piprasaÇgÃcca / vahnamanuminomÅtyanuvyavasÃyena dhÆmatvasyÃnullekhanÃt 1/ --------------------------------------------------------------------------- dvitÅyaæ nirÃha -- na ceti // anumitidvayeccheti // nanu pÆrvaæ mamÃnumitidvayaæ syÃditÅcchà paÓcÃlliÇgaparÃmarÓa÷ paÓcÃdanumiti÷ / anantaraæ dvitÅyÃnumityutpattivelÃyÃæ dhÆmavattvopanÃyakasya parÃmarÓasyÃnÃÓepi dvitÅyotpattisamaye pÆrvotpannecchÃyà abhÃvÃdanumitsÃyà abhÃvena dvitÅyÃnumityutpÃda evÃyukta iti canna / anumitsÃpadenÃnumitsÃvi«ayasidhyananuguïÃnantaritatvasya vivak«itattvÃt / tathaiva pak«atÃlak«aïe 'bhidhÃvÃditi bhÃva÷ / pak«atÃyà ityupalak«aïam / vinaÓyadavasthaparÃmarÓabhÃvÃdityapi dhyayam / anumityanantaramiti // dvitÅyÃnumi 2 tyutpatyanantaramityartha÷ / anumityantaramiti pÃÂhe jÃyata iti Óe«a÷ / nanu tadÃparÃmarÓanÃÓepi tajjanyasaæskÃrasahitÃnuvyavasÃyasyÃstu tadgrahaïamityata Ãha -- j¤ÃnÃntareti // ghaÂaj¤ÃnÃnuvyavÃsÃye paÂaj¤ÃnopanÅtasya bhÃnÃpatterityartha÷ / nanu tadupanÅtasya tajjanyaj¤ÃnÃntarÆnuvyavasÃyena grahaïamityuktau na do«aityata Ãha -- vahnimiti // etena parÃmarÓani«ÂhaprÃmÃïyÃnumityupanÅtaæ dhÆmavadviÓe«yakatvamiti prattyaktam / -------------------------------------------------------------------------- 1. lekhÃt - ca, lekhÃcca - kuæ. 2. utpattipadaæ na - mu. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 55. ---------- ---------- -------- etenaiva dhÆmavatve parÃmarÓopanÅte 'nantaraæ vahnimatvavi«ayatvena jÃyamÃnÃnumiti÷ surabhicandanamiti j¤ÃnavadviÓi«ÂavaiÓi«Âya 1 j¤ÃnasÃmagrÅmahimnà liÇgopahitalaiÇgikavi«ayeti saivopanÃyaketi nirastam / anumitervahnimatvamÃtravi«ayatvÃnubhavabalena pratyak«aj¤Ãna eva sÃmagrÅmahimna÷ saækecÃt / asaækoce và dhÆmavati dhÆmaprakÃrakatvarÆpasya 2 prÃmÃïyasyÃnumityanuvyÃvasÃyena grahaïe 3 dhÆmavattvÃæÓe 4 'numiti÷ svata÷ prÃmÃïyÃd­«ÂÃntasiddhi÷ / ki¤caivaæ vahnimatvÃæÓasya sÃk«ÃdanumityupanÅtatvÃdvahnimadnaÓe«yakatve sati vahniprakÃrakatvarÆpaæ prÃmÃïyamevÃnumityanuvyavasÃyasya 5 vi«ayostviti na sÃdhyavaikalyam / --------------------------------------------------------------------------- saiveti // anumitirevetyartha÷ / etenaivetyuktaæ vyÃnakti-- anumiterityÃdinà // svata iti // j¤ÃnÃnuvyavasÃyavedyaprÃmÃïyakatvarÆpasvata÷prÃmÃïyÃdityartha÷--d­«ÂÃnteti // dhÆmatvÃæÓe anumityanuvyavÃsÃyavaditi d­«ÂÃntetyartha÷ / nanvevaæ tatreva kvÃpi vipratipannaprÃmÃïyamanuvyavasÃyavedyaæ na syÃt / saæÓayÃdyabhÃvasya j¤ÃnÃnuvyavasÃye prÃmÃïayyavyÃpyavi«ayakatvÃdevopapatte÷ / tata eva ni«kampaprav­ttyupapatteÓcetyata Ãha -- ki¤caivamiti / dhÆmavatvÃæÓe svata÷ prÃmaïye satÅtyartha÷-- sÃk«Ãditi/ dhÆmavatvÃæÓa iva j¤ÃnÃntaranairapek«yeïetyartha÷ / ------------------------------------------------------------------------- 1. bodha- cha. 2.'sya' iti na ca.cha.ka.mu. 3. ïÃt - cha. kuæ. 4. eva -kuæ. 5. 'sya ' iti na -mu, --------------------------------------------------------------------------- svata-anu) prÃmÃïyavÃda÷ pu - 56. -------- --------------- ------------- yadvà ahaæ sukhÅti j¤ÃnaprÃmÃïyaæ tadanuvyavasÃyavi«aya÷ tasminsatyaprakÃÓamÃnatvarahitatvÃt vyavasÃyavat / na cÃsiddhi÷ / tathÃtve 1 tatprÃmÃïye kadÃcitsaæÓayÃdyÃpÃtÃt / --------------------------------------------------------------------------- prÃmÃïyamevetyevakÃreïa prÃmÃïyÃæÓa eva saæÓayÃdyabhÃvasyopagamena tatraiva tanniÓcayasvÅkÃro yukto na tu vyÃpyÃæÓe tanniÓcayasvÅkÃra÷ prÃmÃïyavyÃpyatvenÃpi tanniÓcayÃvaÓyaæbhà 2 vaÓcetyÃca«Âe / evaæ prÃcÅnamate 'vipratipannaæ navÅnamate prasÃdhyÃÇgakaæ d­«ÂÃntamuktvà prayoga ukta÷ / adhunà navÅnamatepyavipratipannad­«ÂÃntakaæ prayogamÃha-- yadveti // yadvà pÆrvamanuvyavasÃyapak«akÃnprayogÃnuktvedÃnÅæ tadvi«ayapak«akaprayogÃvÃha -- yadveti // vastutastviti ca // yadvà tadvattvÃderbÃhyÃrthÃsya nÃnuvyavasÃyavi«ayatetyatastarhi sukhatvavattvÃderabÃhyatvÃttatrÃstu svato vedyateti bhÃvenÃha -- yadveti // vi«aya iti // sattayetyapi dhyeyam / tasminnityanena tadanuvyavasÃyaparÃmarÓa÷ / sÃdhyÃviÓe«anirÃsÃya na¤dvayam -- tathÃtva iti // j¤ÃnÃnuvyavÃse sati tatprÃmÃïyÃprakÃÓa ityartha÷ / 3 dharmyaj¤ÃnÃbhÃvÃtkoÂism­terapi kadÃcitsaæbhavÃditi bhÃva÷ / nanu"ÃntaraprÃmÃïyamapi na svata÷ / tasya svatastve và na sarvasya tathÃtvam / viÓe«yani«ÂhÃtyantÃbhÃvapratiyogiprakÃrÃnavacchinnatvÃdikaæ prÃmÃïyam svato g­hÅtumaÓakyamiti parata eva g­hyata"iti maïik­dukte÷ kathamanuvyavasÃyavedyatÃsÃdhanamityata statsvarÆpaæ nirdhÃrayannena viÓi«yÃpyÃha -- vastutastviti // --------------------------------------------------------------------------- 1. kadÃcitprÃmÃïye saæ - ca- cha. 2.vÃcce -mu. 3. dharmij¤ÃnabhÃvÃt - mu. dharmij¤Ãnasya bhÃvÃt - a. --------------------------------------------------------------------------- svata- anu ) prÃmÃïyavÃda÷ pu - 57. ---------- ------------ --------- vastutastu tadvati tatprakÃrakatva 1 rÆpaæ yÃthÃrthameva prÃmÃïyam tajj¤Ãnasyaiva pravartakatvÃt / tatrÃnuvyavasÃyasya vyavasÃyagataæ yatki¤cidviÓe«ayakatvaæ rajatatvaprakÃrakatvaæ 2 j¤Ãnatvaæ ca vi«aya ityatra na vivÃda÷ / kintu viÓe«yasya yadrajatatvavaiÓi«Âyaæ tadvi«ayakatva eveti tadeva sÃdhyate / ni«kampaprav­ttihetuvyavasÃyavi«ayabhÆtaæ dharmidharmivaiÓi«Âyaæ sattayÃnuvyavÃsaya 3 vi«aya÷ ni«kampaprav­ttihutuvyavasÃyavi«ayatvÃt viÓe«yavat / nacÃprayojakatà / vaiÓi«ÂyapratÅtisÃmagryà vak«yamÃïatvÃt ; --------------------------------------------------------------------------- tadvatÅti // viÓe«yatvaæ saptamyartha÷ / tadvadviÓe«yakatve sati tatprakÃrakaj¤ÃnatvarÆpetyartha÷ / tadvadviÓe«yakatvamÃtrasya bhrame 'pi satvÃt / ni«kampeti / saÓaÇkaprav­ttihetuvyavasÃyavi«aye bÃdhanirÃsÃya hetvantaæ vyÃvasÃyaviÓe«aïam / hetau ca vyabhicÃranirÃsÃya / vaiÓi«Âyaæ ca paramate samavÃyÃdibhi÷ siddhÃnte svarÆpasambandhÃdibhi÷ / yanmate vaiÓi«ÂyamanuvyavasÃyavi«ayopi na svÃtantryeïa tadvi«aya ityabhyupagamastanmate siddhasÃdhanirÃsÃya sattayeti viÓe«am / vÃdinaæ prati tatsÃrthakyamÃdyasÃdhya viv­tÃvasmÃbhiruktaæ dhyeyam -- vaiÓi«Âyeti // sattayetyapi yojyam -- vak«yamÃïatvÃditi // uttara 4 bhaÇgabÃdhoddhÃre nanveva mityÃdigranthenetyartha÷ / tathÃca tÃd­ÓavyavasÃyavi«ayatvasyaivoktasÃdhye sÃmagrÅtvena sÃmagrÅmupetya kÃryÃnabhyupagame vyÃghÃtÃprasaÇgÃnnÃprayojakatvami 5 tyartha÷ / --------------------------------------------------------------------------- 1. j¤Ãnatva - cha. ka. 2. j¤Ãnatvaæ, itinÃsti - kuæ. 3. sya -mu. 4. 4. ratrabÃdho - mu - a - Ã. 5. ti bhÃva÷ - Ã. -------------------------------------------------------------------------- svata- anu ) prÃmÃïyavÃda÷ pu - 58. -------- ---------- --------- yadvà vimato 'nuvyavasÃya÷ svagrÃhyaj¤ÃnaprÃmÃïyavi«ayÅkaraïayogya÷ / anuvyavasÃyatvÃt / g­hÅtaprÃmÃïyaj¤Ãnavi«ayakaj¤ÃnÃntarÃnuvyavasÃyavvasÃyavat / anumityanuvyavasÃyavadvà / vyavasÃyavi«ayabhÆtaæ dharmadharmivaiÓi«Âyaæ và svavi«ayavyavasÃyavi«ayakÃnuvyavasÃyaæ prati sattayà vi«ayatvayogyaæ -- --------------------------------------------------------------------------- dvitÅyaniruktyanurodhena prayogatrayamÃha -- yadveti // iti sÃmÃnyata÷ svatastvaæ sÃdhyamityanvaya÷ / tatrÃdyamanuvyavasÃyapak«akam / uttaraæ tu dvayaæ tadvi«ayapak«akam / tatrÃpyÃdyaæ vyavasÃyavi«ayapak«akam / antyaæ 1 tanni«ÂhaprÃmÃïyapak«akamiti vyaktam / vimata iti // prÃmÃïyavi«ayÅkaraïayogyatvatadayogyatvÃbhyÃæ vimativi«aya÷ / vimaterapi niyatavi«ayatvÃyÃvacchegakasyÃpek«itatvÃttadÃha -- anuvyavasÃya iti // vak«yamÃïadiÓà tatprakÃraprakÃrakatvÃdirÆpÃnuvyavasÃyatvena niyatà ladhvÅ vimatireva pak«atÃvacchedaketyartha÷ / ata eva pramÃnuvyavasÃye na bÃdhÃdi÷ / vak«yamÃïarÆpÃnuvyavasÃyatvasya tatrÃbhÃvÃt / bÃdhanirÃsÃya svagrÃhyaj¤Ãneti sÃdhyaviÓe«aïam / yogyatvaæ ca svavi«ayaj¤ÃnadvÃrà prÃmÃïyÃvacchinnasahajaÓaktikatvaæ dhyeyam / vak«yamÃïarÆpÃnuvyavasÃyatvÃditi hetvartho dhyeya÷ / tenÃpramÃgocarÃnuvyavasÃye na vyabhicÃra÷ / g­hÅteti // ayaæ ca d­«ÂÃnto"na ca d­«ÂÃnta÷ sÃdhyavikala÷" ityÃdinà prÃgeva sÃdhita iti bhÃva÷ / prÃcÅnamatarÅtyÃha -- anumitÅti // ayamapi d­«ÂÃnto navÅnamatepi prÃksÃdhita÷ -- vyavasÃyeti // pramÃrÆpo vyavasÃyo 'trÃbhÃmata÷ -- viÓe«yavaditi // --------------------------------------------------------------------------- 1. tu - mu. a. Ã. --------------------------------------------------------------------------- svata-anu ) prÃmÃïyavÃda÷ pu - 59. -------- ---------- ---------- vyavasÃyavi«atvÃt viÓe«yavat ; tattajj¤ÃnaprÃmÃïyaæ và svÃÓrayaj¤Ãnavi«ayakÃnuvyavasÃyavi«ayatvayogyaæ tadvi«ayatvayogyopÃdhyaghacitaj¤ÃnadharmatvÃt tattajj¤Ãnatvavaditi sÃmÃnyata÷ svatasttavaæ sÃdhyam / na cÃntyahetorasiddhi÷ / prÃmÃïyopÃdhorvi«ayasatvasya vyavasÃyaviyatvenÃnuvyavasÃyavi«ayatvayogyatvÃt / yogyÃyogyopÃdhighaÂite pramÃpramÃnyataratvadau vyabhicÃranirÃsÃya na¤dvayam / tadviÓe«yavadityartha÷ /"prÃmÃïyaæ j¤ÃnagrÃhakamÃtragrÃhyaæ aprÃmÃïyetaraj¤Ãnav­ttidharmatvÃt j¤Ãnatvavat"iti - "pratyak«avacca prÃmÃïyaæ svata eva" ityetadvyÃkhyÃnasudhÃyÃmuktamanumÃnaæ pari«k­tyÃha -- tattajj¤Ãneti / yogyamiti // 'yogyatvaæ ca sÃk«ini«ÂÃæ sahajÃæ grahaïaÓaktiæ prati svavi«ayaj¤ÃnadvÃrÃvacchedakatva"miti pÆrvoktaæ dhyeyam / tadvi«ayatvÃyogyopÃdhyaghaÂitetyuktyà sudhÃsthÃprÃmÃïyetarapadÃrtho viv­ta÷ / tena viÓe«yÃv­tyaprakÃraka 1 tvarÆpaprÃmÃïye vyabhicÃro nirasta÷ / sÃmÃnyata÷ // pratibaddhÃpratibaddhasÃdhÃraïyeneti và prÃmÃïyamÃtrasÃdhÃraïyeneti và natvahaæ sukhÅti j¤ÃnaprÃmÃïyamitivadviÓi«yetyartha÷ / vaiÓi«ÂyasatvÃvi«ayakatva eva vivÃdÃdÃha -- vi«ayasatvasyeti // anyataratvÃdÃviti // tadvi«ayatvayogyopÃdhighaÂita j¤ÃnadharmatvÃdityuktÃvuktasthale hutusatvepi sÃdhyÃbhÃvÃdvyabhicÃra÷ prapnotÅti tannirÃsÃya tadvi«ayatvayogyopÃdhyaghaÂitetyuktarityartha÷ / --------------------------------------------------------------------------- 1. tvÃdi - mu - a. ------------------------------------------------------------------------ svata- anu ) prÃmÃïyavÃda÷ pu - 60. ---------- ---------- ---------- anuvyavasÃyatvaæ ca vyavasÃyaprakÃraprakÃrakatayà tatprakÃravadviÓe«yakatayà ca tadvi«ayapratyak«atvaæ và j¤ÃnÃæÓe laukikapratyak«atvaæ veti na kaÓciddo«a÷ / --------------------------------------------------------------------------- viÓe«yani«ÂhÃtyantÃbhÃvapratiyogiprakÃrÃnavacchinnatvatadvatitatprakÃrakatvà 2 dirÃdipadÃrtha÷ / j¤ÃnadharmatvÃdityevoktÃvapramÃtvÃdau vyabhicÃra iti bhÃva÷ / nanvatra sarvÃnumÃne«vabhimatamanuvyavasÃyatvaæ yadij¤Ãnagaucaraj¤Ãnatvaæ tadà j¤Ãnamiti Óabdajaj¤Ãne bÃdhÃdirde«a÷ / savi«ayakaj¤Ãnagocaraj¤Ãnatve tu ghaÂaj¤Ãnamiti ÓÃbdaj¤Ãne do«a÷ / j¤Ãnagaucarapratyak«atvetvapramÃgocarÃnuvyavasÃye sÃmÃnyapratyÃsattijanyaj¤Ãnagocarapratyak«e ca bÃdhÃdireva / j¤Ãnadaucaranityaj¤Ãnatve 3 ÅÓvaraj¤ÃnamÃdÃya siddhasÃdhanatetyata Ãha -- anuvyavasÃyatvaæ ceti // etena"tÃrkikÃbhimatÃnuvyavasÃya evÃsmÃkaæ sÃk«Åti"praguktaæ viv­taæ dhyeyam / atra dalak­tyaæ prageva vyaktam / nanu yadi vyavasÃyaprakÃraprakÃrakatayetyÃdirÆpamanuvyavasÃyatvaæ tarhÅdameva prÃmÃïyavi«ayakatvamiti siddhasÃdhanatà 4 do«a iti cenna / sattayà pramÃïyollekhasyÃsminpak«e sÃdhyasyÃbhimatatvÃt / yadà tu prÃmÃïyavi«ayakatvamÃtrameva sÃdhya 5 miti mataæ tatpak«e prakÃrÃntareïÃha -- j¤ÃnÃæÓa iti // -------------------------------------------------------------------------- 1. iyaæ paÇti÷ cha- pustake nÃsti. 2. nyataratvÃ-mu. 3. tvÅ-mu. 4. dirde- mu -a. 5.mabhi-mu-a. --------------------------------------------------------------------------- svata-anu) prÃmÃïyavÃda÷ pu - 61. -------- ------------- ---------- aprÃmÃïyaæ tu visaævÃdÃdyanusaædhÃne satyeva g­hyata iti na svatastvadgraha÷ / prÃmÃïyadhÅstu saævÃdÃdyanusaædhÃnaæ vinÃpi d­«Âeti viÓe«a÷ / nanu g­hÅtÃprÃmÃïyaj¤ÃnasamÃnavi«ayakaj¤ÃnÃntarÃprÃmÃïye saæÓayÃdarÓanena tatrÃnuvyavasÃyavedyatve siddhe 'nyatrÃpi tathetyaprÃmÃïyadhÅrapi svata÷ syÃditi cenna // aprÃmÃïyopÃdhervyavasÃyavi«ayÃbhÃvasya tadanupanÅtatvenÃnuvyavasÃyÃyaugyatvÃt / --------------------------------------------------------------------------- laukikatvaæ tu sÃmÃnyapratyÃsatyÃdyajanyatvam / j¤ÃnÃæÓe iti viÓe«aïaæ tu sm­tyupanÅta atÅta 2 ghaÂaj¤Ãne tadvi«ayakamahaæ ghaÂaj¤ÃnavÃniti yajj¤ÃnamÃtmÃæÓe laukikapratyak«aæ tatra bÃdhÃdinirÃsÃyeti bhÃva÷ / nanvevaæ j¤ÃnadharmatvabÃhyÃryatvayoraviÓe«ÃdvisaævÃdÃpek«atvasyobhayatra sÃmyÃdapyaprÃmÃïyamapi svato g­hyateti tata÷ ka÷ prÃmÃïyasya viÓe«a ityata Ãha -- aprÃmÃïyaæ tviti // vivari«yate caitatprÃmÃïyÃnumityasaæbhavavÃde -- d­«Âeti // abhyÃsadaÓÃpannasthala iti bhÃva÷ / nanu anuvyavasÃya÷ svagrÃhyaj¤ÃnÃprÃmÃïyavi«ayÅkaraïÃyogya÷ / anuvyavasÃyatvÃt g­hÅtÃprÃmÃïyakaj¤ÃnasamÃnaviyakaj¤ÃnÃntakarÃnuvyavasÃyavadityÃbhÃsasÃmyamÃÇkya nirÃha--nanvityÃdinà // vyavasÃyeti // vyavasÃye idaæ rÆpyamityÃdibhrame avi«ayo yo 'bhÃvo rajatatvÃbhÃvastasyetyartha÷ / tadabhÃvavati tatprakÃrakatvaparÆpatvÃdaprÃmÃïyasya tadghaÂakepÃdhirÆpasyÃbhÃvasyedaæ rÆpyamiti j¤Ãne 'nullekhena nedaæ rÆpyamiti j¤Ãna evollekhena kathaæ tasyÃnuvyavasÃyayogyatvam /------------------------------------------------------------------------- 1.yasattvÃbhà - cha. 2. te - mu. Ã. -à . --------------------------------------------------------------------------- svata-anu) prÃmÃïyavÃda÷ pu - 62. -------- ----------- ---------- taduktaæ bhagavatpÃdai÷"prÃmÃïyaæ ca svata eva anyathÃnavasthÃnÃt"iti / j¤Ãyata iti Óe«a÷ / uktÃnumÃnasÃdhyÃna vinoktahetÆnÃæ pak«e 'vasthityayogÃdityartha÷ / svatastve 'numÃnÃni // 3 // ----------------------------- nanÆktarÆpaæ yÃthÃrthyaæ na sÃk«iïo - --------------------------------------------------------------------------- tathà ca tatra bÃdha eva do«a iti bhÃva÷-- taduktamiti // svatastve etÃnyanumÃnÃnyanavadyÃnÅtyetadvi«ïutatvanirïaya uktamityartha÷ / tatpaÂhitvà prak­tÃnuguïamarthamÃha -- prÃmÃïyaæ ceti // svatastve 'numÃnÃni // 3 // -------------------------- nanu aprÃmÃïyaghaÂakopÃdherabhÃvasya vyavasÃyÃvi«ayatayà tadanuvyavasÃyavedyatvamaprÃmÃïyasya bÃdhitamiti yathocyate tathaiva prÃmÃïyaghaÂakopÃdherdharmivaiÓi«Âyasya vyavasÃyavi«ayatvepi na tadanuvyavasÃyavi«ayatà / tasya bahirthÃtvÃt anyathà dharmadharmyaæÓa iva vaiÓi«Âye asti na veti kadÃpi saædeho na syÃdÅti bhÃvena"astu tÃvadidaæ prÃmÃïyaæ tathÃpyanuvyavasÃyÃyÃnantaraæ vyavasÃyasya prÃmÃïye arthasya tadvatve ca saæÓayasyÃnubhavasiddhatvÃnnÃrthatadvattvaæ tasya vi«aya÷"iti maïik­duktaæ h­di k­tvà ÓaÇkate -- nanviti // tadvati tatprakÃrakaj¤ÃnatvarÆpamityartha÷ / vak«yamÃïopÃdÃnasaukaryÃyaitadukti÷ / svarÆpaj¤Ãnaæ sÃk«Åti siddhÃntà 2 va«ÂhambhenÃha-- sÃk«iïa iti // mÃnasaj¤ÃnÃnubhavo anuvyavasÃya iti matÃva«ÂambhenÃha--anuvyavasÃyasya veti // --------------------------------------------------------------------------- svatasvÃnumÃne«u bodhoddhÃra÷ prÃmÃïyavÃda÷ pu - 63. --------------------- ------------- ----------- anuvyavasÃyasya 1 và vi«aya÷ / rajatatvaprakÃrakatve sandehÃdarÓanena tasya tadvi«ayakatvepi rajatatvavadviÓe«yakatve saædehadarÓanena rajatatvavatvarÆpebahirarthe tasyÃsÃmarthyÃt / tathÃca svatastvÃnumÃnÃni bÃdhitavi«ayÃïÅti cenna / sukhatvavatvÃderbahirarthatvÃbhÃvena sÃk«ivedyasukhavedyasukhÃdij¤Ãne svata÷ prÃmÃïyÃpratihate÷ / ki¤ca kiæ rajatatvÃdivaiÓi«ÂyamanuvyÃvasÃyÃvi«aya eva kiæ và vyavÃsÃyavi«ayatayà tadvi«ayopi svÃtantryeïa tadavi«aya÷ / nÃdya÷ / anuvyavasÃyasya sasaæbandhitÃvacchedakarajatatvÃdivaiÓi«ÂyaviÓayakatvaniyamÃt / --------------------------------------------------------------------------- tadvaddiÓe«yakatvasandehasya tadvatvasandehaparyavasÃnÃdrajatatvavatvarÆpetyuktam-- tasyeti // anuvyavasÃyasyetyartha÷ / sarvaprÃmÃïyasya svatastvÃnÃpatterÃha--ki¤ceti //"nÃrthatadvatvaæ tasya vi«aya÷"iti maïyukterubhayathà saæbhavÃt svÃtantryeïeti kaiÓcidvyÃkhyÃnÃcca dvedhà vikalpa÷ --saæbandhiteti // vyavasÃyasaæbandhini rajate yà saæbandhità tadavacchedaketyartha÷ --niyamÃditi // saæyogapratyak«Ãdau tathà darÓanÃditi bhÃva÷ / na ca saæyoganirvikalpe vyabhicÃra÷ / tadabhÃvasya vak«yamÃïatvÃt / tasyÃpi saæyogyaæÓe savikalpakatvÃcca / --------------------------------------------------------------------------- 1. sasabandhikavyavasÃyasya - ga. 2. matà - a.mu. --------------------------------------------------------------------------- sva-a-vÃ-dvÃra÷) prÃmÃïyavÃda÷ pu - 64. --------------- ---------- -------- dharmadharmyaæÓayoriva tadvaiÓi«ÂyÃæÓepi vyavasÃyapratyÃsatte÷ satvena tadapratÅtau hetvabhÃvÃcca / sajataæ jÃnÃmÅtyanuvyavasÃyepi rajatarajatatvayo÷ -- -------------------------------------------------------------------------- sÃk«ÃtkÃrapadenÃsÃdhÃraïadharmaprakÃreïa sasaæbandhikasÃk«ÃtkÃrasyÃbhipretatvÃcca / ata eva guïatvaprameyatvÃdisÃmÃnyapratyÃsattijanye sasaæbandhÅkasaæyogÃdisÃk«ÃtkÃre na vyabhicÃra÷ / na caivamapi saæyogatvasÃmÃnyapratyasattijanye saæyogasÃk«ÃtkÃre vyabhicÃra÷ / evaæ hi laukiketyapi sÃk«ÃtkÃro viÓe«aïÅya÷ --dharmeti / bÃhyÃrthatvepi rajatasthaæ rajatatvaæ tadÃdhÃrabhÆtaæ viÓe«yaæ ca yathÃnuvyavasÃyasya vi«aya÷ tathà rajate rajatatvavaiÓi«Âyamapi vi«ayostu, na hi vyavasÃya÷ svavi«ayamadhye dharmadharmiïorevopanÃyako na vaiÓi«Âyasyetyatra niyamakasya satveneti vÃrtha÷ / nanu dharmadharmyaæÓayo÷ saæÓayo na kadÃcit tadvatvÃæÓe tu sostÅti saæÓaya eva tadapÃtÅtau hetu 1 kalpaka iti cenna / tasyÃnyathopapattervak«yamÃïatvÃditi bhÃva÷/ nanu vaiÓi«ÂyasyÃpi bhÃne bhÃsamÃnavaiÓi«Âyapratiyogi 2 tvarÆpasya rajatatvÃdigatasya prakÃratvasyÃpi bhÃnaprasaÇgenedaæ 3 rajatatvena jÃnÃmÅtyevÃnuvyavÃyo bhavennatvidaæ rajataæ jÃnÃmÅtyata Ãha -- rajatamiti // apÅtyu 4 pagamavÃda÷ / rajatatvevetyevÃkÃro natvevaæ tathÃpatyirtha÷ / yadvà vaiÓi«ÂyasyÃnuvyavasÃyÃvi«ayatve do«ÃntaramÃha--rajatamiti // na kovalaæ samÆhÃlambana ityaperartha÷ / --------------------------------------------------------------------------- 1. tu÷ - mu. 2. tvÃdi - mu. 3. ca -mu. 4. tyabhyu - a. Ã, mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷ ) prÃmÃïyavÃda÷ pu - 65. ------------------ ------------- ---------- svarÆpeïaiva bhÃne tasya purovarti 1 rajatatve jÃnÃmÅti samÆhÃlambanarÆpÃnuvyavasÃyÃdvi«ayabhedÃbhÃvÃpÃtÃcca / vyavasÃyagatasya rajatatvavaiÓi«Âyavi«ayakatvasyÃsiddhyÃpÃtÃcca / nahyanuvyavasÃyÃdanyena tatsiddhi÷/ na ca vaiÓi«Âyamag­hïannananuvyavasÃyastadvi«ayakatvagra 2 haïe Óakta÷ / nanu vaiÓi«Âyavi«ayakavyavahÃrÃdiliÇgakÃnumityà vyavasÃyaprÃmÃïyÃnumityà và tatsiddhi÷ / na tvanuvyavasÃyena / idaæ rajatvena jÃnÃmÅtihi tadÃkÃro natvidaæ rajatamiti / t­tÅyÃrthaÓca na vaiÓi«Âyam / vyavasÃyepi tadarthollekhÃpatte÷ / kiæ tu vyavasÃyagataæ rajatatvaprakÃrakatvam / tasmÃdvaiÓi«Âyaæ nÃnuvyavasÃyavi«aya iti cenmaivaæ / vaiÓi«Âyavi«ayakatvasyÃnumeyatve 'numi 3 tita÷ prÃktatra kadÃcitsaæÓayÃdyÃpÃtÃt / --------------------------------------------------------------------------- 4 idaæ rajatamiti vyÃvasÃyamÃnÃkrÃratayotpÃdyanepÅti vÃrtha÷--svarÆpeïaiva // asaæbaddhavetyartha÷/ asiddhÅti--rajatarajatatvayo÷ svarÆpeïaiva bhÃna ityanukar«a÷ / tadvi«ayakatveti // vaiÓi«Âyavi«ayakatvetyartha÷ / vyavahÃrÃdÅti // prav­ttirÃdipadÃrtha÷ / vyavasÃyo vaiÓi«Âyavi«ayaka÷ tadvi«ayavyavahÃraprav­ttihetutvÃt saæmatavadityanumityà idaæ j¤Ãnaæ pramÃïaæ samarthaprav­ttihetutvÃdityÃdiprÃmÃïyÃnumityà vetyartha÷ / --------------------------------------------------------------------------- 1. rajatatve -ca. mu. 2. he- ca. cha. ka.ga.mu. 3.te÷ - ca. 4. iyaæ paÇkti÷ - a. pustake nÃsti. -------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 66. ---------------- -------------- -------- bhÃsamÃnavaiÓi«ÂyapratiyogitvÃdanyasya prakÃratvasyÃbhÃvenedaæ rajatatvena jÃnÃmÅtyÃkÃreïaivÃnuvyavasÃye 1 dharmadharmyaæÓavi«ayakatvasyeva vaiÓi«Âyavi«ayakatvasyÃpi bhÃne 'nubhavasiddhe tatyÃganÃnyatastatsiddhikalpane dharmadharmyaæÓavi«ayakatvasyÃpyanyata÷ siddhikalpanÃpÃtÃcca / na ca vyavasÃyasya vaiÓi«Âyavi«ayakatvamag­hïan dharmyaæÓÃdivi«ayakatvamÃtraæ g­hïannanyo 'nuvyavasÃyo 'nubhÆyate / na ca vyÃvartakatvaæ và tajj¤Ãnajanakaj¤Ãnavi«ayatvaæ và -- --------------------------------------------------------------------------- tadvadviÓe«yakatvasya prÃmÃïyarÆpatvÃditi bhÃva÷ -- tatsiddhi÷ // vyavasÃyavaiÓi«Âyavi«ayakatvasiddhirityartha÷ /"idaæ rajataæ jÃnÃmÅti nÃnuvyavasÃyÃkÃra÷ / bahirviÓe«yake manaso 'sÃmarthyÃt / kiæ tvidaæ rajatatvena jÃnÃmÅtÅ"tyÃdimaïyuktamÃha -- idaæ rajatatveneti // vaiÓi«Âyavi«ayakatvasyeti // vyavasÃyagatasyetyanu«aÇga÷ -- dharmyaæÓeti // idantvaviÓi«ÂedamaæÓavi«ayakatvasyevetyartha÷ / viÓe«yÃæÓeti vÃrtha÷--anyata iti // anu 2 vyavasÃyÃdanyato vyavahÃrÃdiliÇgato vyavasÃya 3 prÃmÃïyÃnumitito vetyartha÷ / saæÓayÃbhÃvatadbhÃvau tvanyathopannÃviti bhÃva÷ / nanu tadaæÓe 'nuvyavasÃyÃntarata÷ siddhiranubhavasiddhetyato nirÃha -- na ceti // anyasya prakÃratvasyÃbhÃvenetyetasyÃsiddhimÃÓaÇkya nirÃha --na ca vyÃvartakatvamityÃdinà // viÓe«yani«Âhav­ttibuddhijanakatvaæ vyÃvartakatvaæ--tajj¤Ãneti // vaiÓi«Âyaj¤Ãnetyartha÷ / viÓe«aïaj¤Ãnasya viÓi«Âaj¤ÃnajanakatvÃditi--bhÃva÷-- vaiÓi«Âyavaditi // --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 67. ---------------- ------------- ----------- viÓe«yÃni«Âho rajatatvÃdini«Âho j¤Ãnena saha svarÆpasaæbandhaviÓe«o và prakÃratvamiti vÃcyam / bahirarthÃnÃæ te«Ãæ vaiÓi«ÂyavadvyavasÃyavi«ayatvÃbhÃvenÃnuvyavasÃye bhÃnÃyogÃt / kÊptasya bhÃsamÃnavaiÓi«Âyapratiyogitvasya tyÃgena svarÆpasambandha 1 viÓe«akalpanÃyogÃcca / idaæ rajatatva 2 viÓi«Âatayà jÃnÃmÅtyanuvyavasÃyÃcca / --------------------------------------------------------------------------- vaiÓi«Âyasya yathà vyavasÃyavi«ayatvaæ tathÃbhÃvenetyartha÷ / vaiÓi«Âyasya bÃhyÃrthatvepi vyavasÃyavi«ayatvÃttatpratiyogitvarÆpaprakÃratvasyÃnuvyavasÃye bhÃnaæ yuktamiti bhÃva÷ / j¤Ãnena saha svarÆpasambandhaviÓe«o na bahirartha ityata Ãha-- kÊptasyeti // atÅtÃdisthale vyÃv­ttibuddhijanakatvarÆpavyÃvartakatvÃyogÃt / viÓe«aïaj¤Ãnahetutvapak«e ca dvitÅyasyÃyogena tatra bhÃsamÃnetyÃdirÆpasyaiva prakÃratvasya kÊptatvÃditi bhÃva÷ /"vaiÓi«Âyavi«ayakatvasyÃpi bhÃne 'nubhavasiddhe"iti prÃguktasiddhamityata Ãha -- idaæ rajatatve 3 ti // nanu idaæ viÓe«yakarajatatvavaiÓi«ÂyaprakÃrakaj¤ÃnavÃnahamityanuvyavasÃyÃditi hyÃsyÃrtha÷ / na ca vaiÓi«Âyaæ vyavasÃye prakÃra÷ / prÃganupasthitatvena saæsargamaryÃdayaiva bhÃnÃditi cenna / viÓe«aïaj¤ÃnahetutÃyà nirvikalpakabhaÇge nirasi«yamÃïatvena prÃganupasthitasyÃpi vaiÓi«Âyasya vyavasÃye rajatatvasyeva prakÃratayà bhÃne bÃdhakÃbhÃvÃditi bhÃva÷ / --------------------------------------------------------------------------- 1. viÓe«apadaæ nÃsti -cha. 2. tvena - mu. 3. tveneti - mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 68. vyavasÃyasya tvaduktarajatatvaprakÃrakatvenaivedaæ rajatamityÃkÃrasyedaæ rajatamityabhilapanaæ rajatÃrthi 1 prav­ttiæ ca prati hetutvasya ca sambhave tasya vaiÓi«Âyavi«ayakatvÃbhÃvÃpÃtÃcca / anuvyavasÃya eva t­tÅyÃrthollekhastu tatra vaiÓi«ÂyabhÃne 'pyadhikasya rajatatve vyavasÃyaæ prati prakÃratvasyÃpi bhÃnÃt / ava evÃnuvyavasÃyasyedaæ rajatamityÃkÃratvÃbhÃvopi / vaiÓi«Âyasya svÃtantryeïÃbhÃnÃt / --------------------------------------------------------------------------- evaærÆpÃnuvyavasÃye vipratipattiriti ce 2 ttarhÅdaæ rajatatvena jÃnÃmÅtyÃkÃropi vaiÓi«ÂyÃbhÃne 3 pyupadyatà 4 mityatiprasaÇga ityÃha -- vvavasÃyasyeti // ityÃkÃrasya hetutvasya ca saæbhava ityanvaya÷ / vaiÓi«Âyasya t­tÅyÃrthatve vyavasÃyepi t­tÅyÃrthollikhÃpatteriti prÃguktado«aæ nirÃha -- anuvyavasÃya eveti // prakÃratvasyeti // bhÃsamÃnavaiÓi«ÂyapratiyogitvarÆpasyetyartha÷ / vyavasÃye tvÃtmÃÓrayÃpatter noktarÆpaprakÃratvasya bhÃnÃmiti bhÃva÷ / vaiÓi«ÂyasyÃpi bhÃne vyavasÃyasamÃnÃkÃratà syÃdityata Ãha -- ata eveti // ata evetyuktaæ vyanakti -- vaiÓi«Âyasyeti // svÃtantryeïeti // vyavasÃya iva j¤ÃnÃviÓe«aïatayetyartha÷ / "bahirviÓe«yake manasosÃmarthyÃ"diti maïau viÓe«yapadaprayogasÆcitaæ"na ca tanmÃtraæ prÃmÃïyam / bhramasÃdhÃraïatvÃt / --------------------------------------------------------------------------- 1. na÷ - cha. 2. nna / tarhÅ -kuæ. 3. ve-kuæ. 4. tecettarhyati - kuæ. -------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 69. ----------------- ---------- ---------- nanvanuvyavasÃye vaiÓi«Âyasya vyavasÃyagatasya rajatatvavadviÓi«ayakatvasya ca bhÃnepi prÃmÃïyÃntargataæ vyavasÃyani«Âhaæ rajatatvavadviÓe«yakatvaæ na bhÃsate / na ca rajatatvavadvi«ayakatve sati rajatatvaprakÃrakatvameva prÃmÃïyam manmate bhramasÃdhÃraïyÃditi cenna / rajatatve t­tÅyÃrthollekhabalena prakÃrakatvasyeva rajate 'pi dvitÅyÃrthollekhabalena viÓe«yakatvasyà 1 nuvyavasÃyena g­hÅtatayà samÃnasaævitsaævedyatayà ca vyavasÃyeta 2 dviÓe«yakatvasyÃpi grahaïÃt / asti hi do«aÓaÇkÃdyavatÃradaÓÃyÃmidaæ --- -------------------------------------------------------------------------- kiæ nÃma rajatatvavadviÓe«yakaæ rajatatvaprakÃrakamidaæ j¤Ãnaæ"ityÃdipak«adharoktaæ h­di kutvÃÓaÇkate - nanviti // na bhÃsata iti // manaso bahirasÃmarthyÃditi bhÃva÷ / ta 3 dvi«ayakatvamevÃstu prÃmÃïyam / kiæ rajatatvavadviÓe«yakatvenetyata Ãha -- naceti // manmate // tÃrkikamata ityartha÷ / tanmate Óuktau rajatatvÃdyÃrore sati tadÃÓrayasya eva Óaktà / na tu viÓe«yatva iti vÃdinaæ pratyÃha--samÃneti // prakÃratvaviÓe«yatvayoriti và prakÃratvatadviÓe«yakatvayoriti vÃrtha÷ / nanvevaæ bhramepi prÃmÃïyÃpattiriti cetkasya do«a÷ / manmata ivÃsata evÃropa÷ svÅkrÅyatÃm / tadanadhikaraïÃviÓe«yatvÃdikamadhikaæ và niveÓyatÃmiti bhÃva÷ / rajate dvitÅyÃrthollekho 'siddha ityata upapÃdayati -- astÅti // --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 70. --------------- ------------ ---------- rajatvena jÃnÃmÅtyanuvyavasÃye 'pi tadanavatÃradaÓÃyÃæ rajataærajatatvena jÃnÃmÅtyanuvyavasÃya÷ / tasmÃnnÃdya÷ / dvitÅye 1 siddhaæ prÃmÃïyasya svatastvam / vÃÓi«ÂyarÆpasya tadvatvasyÃpyanuvyavasÃyena grahaïÃt / nanvevamapyanuvyavasÃyasya ÓrutasÃÓrivÃkyavadanyavi«ayatayà vaiÓi«ÂyagrÃhakatvepi tatsaæÓayavirodhitvarÆpaæ 2 sattÃniÓcayarÆpatvaæ nÃstÅti na tadghaÂitaprÃmÃïye niÓcayarÆpatà / na hyanyavi«ayatayÃpyarthagrahaïÃrthasatvasiddhi÷ / --------------------------------------------------------------------------- na ca bÃhyÃrthe«u vyavasÃyasyÃsÃmarthyam / upanÃmake sati sÃmarthyasambhavÃt / na copanÅtaæ viÓe«aïatvena bhÃtÅti niyama÷ / paramÃïumahaæ jÃnÃmÅtyÃdau vyabhicÃrÃditi bhÃva÷ --siddhamiti // svÃtantryeïa j¤ÃnagrÃhyatvasya svatastvaniruktÃvapraveÓÃt / satvena tathÃtvasya 3 satvÃcceti bhÃva÷ / nanvarthasatvaghaÂitasyaiva prÃmÃïyarÆpatvÃttasyÃnuvyavasÃyavedyatà na prapteti bhÃvena ÓaÇkate --nanviti // Óruteti // sÃk«iïà Órutaæ tenoccaritaæ vÃkyaæ sÃk«ivÃkyaæ tasyevetyartha÷ / g­he ghaÂostÅti ÓruïomÅtyÃdisÃk«ivÃkyasyeti yÃvat / anyavi«ayatayà tadgrÃhakatvÃt ÓrutasÃk«ivÃkyavadityuktaæ bhavati / hetoraprayojakatvaæ nirÃha --nahiti // --------------------------------------------------------------------------- 1. 'pi - ca mu. 2. pasa -ca . 3. sambhavà - mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) pÃmÃïyavÃda÷ pu - 71. -------------- ------------- ---------- gehe ghaÂamicchÃmi gehe ghaÂasaæÓaya÷ gehe ghaÂaj¤ÃnamityÃdivÃkyajanyaj¤ÃnenÃpi ghaÂasatvasidhyÃpÃtÃditi cenna / yatra j¤Ãnasyà 1 nyadvÃreïÃrthavi«ayatayà tatra dvÃriïà dvÃraæ satvenÃrthavi«ayakamiti grahaïe dvÃriïopi satvenÃrthavi«ayateti d­«ÂÃnusÃreïa kalpane 'natiprasaÇgÃt / na hi dvÃramicchÃdikaæ satvenÃrthavi«ayatayà dvÃriïà j¤Ãnena g­hÅtam / do«aÓaÇkÃdinÃnÃskandito vyavasÃyastvanuvyavasÃyena tathà g­hÅta÷ / gehe ghaÂaj¤Ãnaæ sÃk«iïà Óruta 2 vÃkyaæ ca yadisatvenÃrthavi«ayatayà dvÃriïà 3 j¤Ãnena g­hÅtaæ tadà tenÃpi ghaÂasatvaæ sidhyatyeva / --------------------------------------------------------------------------- anyavi«ayatayà vaiÓi«Âyagrahaïe 4 pi tatsatvÃdhÃraïarÆpatvamanuvyavasÃyasyÃviruddhamiti 5 vaktuæ sÃmÃnyanyÃyaæ ca 6 vadannatiprasaÇgaæ nirÃha -- yatreti // pak«e taddarÓayati -- do«eti // du«ÂakaraïajanyatvaÓaÇkà bhramatvÃdiÓaÇkÃdinetyartha÷--tatheti // satvenÃrthavi«ayakatayetyartha÷ / tarhi pÆrvoktasthalepyevaæ syÃdityata Ãha -- geha iti // icchÃsaæÓayagrahaïo 'satvenÃrthavi«ayakatayà dvÃragrahaïabÃdhÃdgehe ghaÂaj¤Ãnamityevektam / etenÃnuvyavasÃya÷ sattayÃrthavi«ayaka÷ satvenÃrthavi«ayatayà vyavasÃyavi«akatvÃt tÃd­Óaæ yadgehe ghaÂaj¤Ãnamiti j¤Ãnaæ Órutaæ sÃk«ivÃkyaæ ca tadvat / gehe ghaÂasaæÓaya ityÃdij¤Ãne 7 tu hetorevÃbhÃvÃnna vyabhicÃra ityuktaæ bhavati / pÆrvapak«yukto heturaprayojaka ityÃha -- yadi ceti // --------------------------------------------------------------------------- 1. pya- ca cha ka mu. 2. dva- ca mu. 3. dva- mu Ã. 4. nuvyavasÃyasyÃsÃmarthyaæ - mu . -------------------------------------------------------------------------- sva- a- bà - ddhÃra÷ ) prÃmÃïyavÃda÷ pu - 72. ---------------- ---------------- ---------- yadi ca savyavadhÃnatvamÃtreïa satvÃniÓcÃyakatvaæ tarhi gehe mama ghaÂaprametyÃpta 1 vÃkyajanyaj¤ÃnenÃpi ghaÂasatvaæ na sidhyet / nanu tatrÃrthatathÃtvaghaÂitaæ prÃmÃtvaæ g­hïajj¤Ãnaæ ghaÂasatvaæ svÃtantryeïÃpi g­hïÃtÅti cenna / mama 2 mate 'nuvyavasÃyasyÃpi prÃmÃïyagrÃnahakatvenÃtrÃpi svÃtantryesya suvacatvÃt / --------------------------------------------------------------------------- vaiÓamyÃmÃÓaÇkya prak­tepi samamityÃha--nanvityÃdinà // svÃtantryeïÃpÅti // vyÃvasÃyavaditi bhÃva÷-- suvatvÃditi // vyavasÃyana«Âhasya tadvitvaghaÂitaprÃmÃïyasya j¤Ãnatvavatsak«ÃdevÃnuvyavasÃyavi«ayatà / na tu vyavasÃyadvÃrà / parantu tadvatvasya tadayayogyatayà cÃk«u«aj¤Ãne saurabhasyevopanÅtasya bhÃnam / iyÃæstu viÓe«a÷ / yadak«opanÃyakasyÃpi sÃmagrÅsadbhÃvÃjj¤Ãnavi«ayatà / tatra tu sÃmagryabhÃvattadavi«ayateti bhÃva÷ / etena yatkaiÓciduktaæ ghaÂaj¤ÃnavÃnahaæ ayaæ ghaÂa ityatra vailak«aïyasya sarvasaæmatayà tanniyÃmakasyopanÃyakabhÃnasÃmagrÅsamavadhÃna tadasamavadhÃnÃdepavaÓyakalpanÃt / yatropanÃyakamapi bhÃsate tatropane 3 yÃæÓe 4 svÃtantryam / ata eva surabhicandanamityatra svÃtantryam / svÃtantryaæ ca j¤Ãnani«Âhaæ saæÓayÃdivirodhitÃvacchedakameva ki¤citphalakalpyam / svarÆpasambandhaviÓe«aviÓayatvÃditi / tannirastam / svÃtantryeïopanÃyakatve 'j¤ÃnayamÃnatvasya prayojakatve gauravÃt / --------------------------------------------------------------------------- 1. di- ku. 2. manma-mu. 3.nayÃæ - mu. 4.asvÃ-mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 73. --------------------------------------------------------------------------- arthasatvaniÓcayatvamÃtreïa tadghaÂitaprÃmÃïyaniÓcayatvopapattau svÃtantryasyanapek«itatvÃcca / svÃtantrÃdapyanÃÓaÇkitado«ÃnyadvÃrà grÃhakasya / "­«ibhirbahudhÃgÅtaæ chandobhirvividhai÷ p­thak / tadetad­cÃbhyuktam"/ ityÃdivatsaævÃdenÃdhikyÃcca / evaæsatyanuvyavasÃyasya dharmyaæÓepi prÃmÃïyaniÓcarÆpatvÃbhÃvÃpÃtena tatrÃpi kadÃcitsaædehÃpÃtÃcca / -------------------------------------------------------------------------- gehe ghaÂaprametyÃdiÓabdasthale pramÃtvena j¤ÃnamÃnasyÃpi svÃtantryeïopanÃyakattvÃÇgÅkÃreïa vyabhicÃrÃcca / g­hÅtaprÃmÃïyakaj¤ÅnasamÃnavi«ayakaj¤ÃnÃnuvyavasÃyasthale 1 pramÃtvena j¤ÃyamÃsyÃpi j¤Ãnasya svÃtantryeïopanÃyakatvÃcca / nanu vi«ayasattÃniyatasattÃkaj¤Ãnav­ttidharmÃviÓe«aïatve sati j¤ÃnaviÓe«aïatayà bhÃnamevÃsvÃtantryam / tadabhÃva eva svÃtantryamiti ghaÂapramÃvÃnahamityÃdau tathà bhÃnepi ghaÂaj¤ÃnavÃnahamityÃdau na svÃtantryeïa bhÃnam / tatra Óaddhaj¤ÃnaviÓe«aïatayaiva bhÃnÃt / anuvyavasÃyamÃtrasya prÃmÃïyavi«ayaka 2 ttvavivÃdÃdityata Ãha / arthasatveti // nanu svÃtantryeïà 3 bhÃne kathamanuvyavasÃyasya prÃmÃïyasaæÓayÃdivirodhità / kathaæ và ni«kampaprav­ttihetutetyata Ãha // svÃtantrÃdapÅti // anÃÓaÇkitado«eti bahuvrÅhi÷ / tadrÆpÃnyadvÃreïetyartha÷ / trayotaÓe gÅtÃyÃæ k«etrak«etraj¤asvarÆpaæ ­«ibhirbahudhà gÅtamityanÃÓaÇkitado«a ­«igÃnachandorÆpadvÃreïÃrthagrÃhakasya k­«ïavÃkyasyÃdhakyaæ tathà nirde«a ­«agdvÃreïÃrthagrahakasya chandogyÃdyupani«advÃkyasya yathÃdhikyaæ tathetyartha÷Âha / svÃtantryasyÃnapek«itatvÃdityatra vipak«e bÃdhakaæ cÃha -- evaæsatÅti// arthasatvaniÓcayamÃtreïaiva saæÓayÃdivirodhitÃrÆpaprÃmÃïyaniÓcayatvopapattÃvapi svÃtantryÃbhÃvena tadabhÃva ityartha÷ / --------------------------------------------------------------------------- 1. pramÃtveneti nÃsti - mu. 2. tve -mu. 3. ïabhÃne - mu . --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 74. -------------- ------------- ----------- nanu dharmiïassadekarÆpatvÃttatrÃsaæ 1 Óaya iti cet / kortha÷ kiæ sÃdhÃraïadharmaj¤Ãnaæ nÃstÅti kiæ và viÓe«adarÓanamastÅti ? nÃdya÷ / pratÅtivi«ayatvasya sadasatsÃdhÃraïyÃt / antye dharmitvasya sadekani«Âhatvena viÓe«atvepi tasya satvÃniÓcaye kathaæ saæÓayavirodhità / --------------------------------------------------------------------------- yadvà svÃtantryÃbhÃver'thasatva niÓcayarÆpataiva na yuktetyata Ãha --evaæsatÅti // savyavadhÃnatvamÃtreïa 2 satvÃniÓcÃyakatva ityartha÷ / dharmyaæÓe rajatÃdirÆpedamaæÓa ityartha÷ / dharmaæÓepi saæÓayÃnutpÃdo nÃrthasatvaghaÂitaprÃmÃïyaviÓcayarÆpatvena"idantvarajatatvavaiÓi«Âyam purovartino nÃnuvyavasÃyavedya"miti maïyukte÷ /"svÃtantryeïa iti Óe«a"iti pak«adharokte÷ / kintvanyathaiveti ÓaÇkate -- nanviti // sadeketi // purata÷ sanneva dharmÅ natvasanniti dharmiïa÷ satvÃvyabhicÃrÃnna tatra saædeho na tu tadaæÓe prÃmÃïyaniÓcayatvasatvenetyartha÷-- sadasaditi // purato sadityartha÷ / manmate tvasanmÃtretyartha÷-- viÓe«atvepÅti // tathÃca taddharÓanamÃtraæ na viÓe«adarÓanaæ kiæ tu tadvaiÓi«ÂyasatvadarÓanameveti tasya ca tatrÃbhÃve kathaæ tatra na saæÓaya÷ syÃditi bhÃva÷ -- tasyeti // dharmitvavaiÓi«Âyasyetyartha÷ / tathà ca dharmitvarÆpedantvavaiÓi«ÂyÃæÓe 'nuvyavasÃyasya tatsattÃniÓcayatvarÆpaprÃmÃïyaniÓcayatvÃbhÃve dharmyaæÓeti saæÓaya÷ syÃdeveti bhÃva÷/ --------------------------------------------------------------------------- 1. saædeha - ca ka ga. 2. ïÃrtha - a. mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷ ) prÃmÃïyavÃda÷ pu - 75. --------------- ------------ --------- na hi saædigdhasattÃka÷ karÃdi÷ puru«atvasaæÓayavirodhÅ / apicaivaæ tvadÅye ayaæ vahnyanubhava÷ pramÃnÃpramà và dÃha 1 samarthaviÓe«yakatve sati --------------------------------------------------------------------- satvÃniÓcayepi saæÓayaniv­ttirastvityata Ãha -- na hÅti // saædigdhasattÃka÷ // aniÓcitasattÃka ityartha÷ / yadvà tatsatvÃnirïaye tatsatvepi saædeha÷ syÃt / tataÓca dharmisaædeha iti bhÃvenÃyaæ grantho yojya÷ / evamidanttvavaiÓi«ÂyavaiÓi«ÂyÃæÓe tatsattÃniÓcayatvarÆpaæ prÃmÃïyaniÓcayatvamanuvyavasÃyasya dharmyaæÓe svata÷ prÃmÃïyamupapÃdya"nanu vyavasÃyasyedantvarajatatvaviÓi«Âedaævi«ayakatve 'nuvyavasÃya eva mÃna"mityÃdinÃ"na svata÷ prÃmÃïyagraha÷"ityantena maïyuktakhaï¬anaæ nisyedÃnÅæ"nanu vahnij¤Ãnasya dÃhasamarthavi«ayatvaæ na dÃhasamarthoyamiti vyavasÃyagrÃhya"mityÃdinà ÓaÇkitasya"ucyata"-- ityÃdinà yatsamÃdhÃnamuktaæ tatsamÃnanyÃyenÃnyatrÃpyanuvyavasÃyasya svata÷ prÃmÃïyaæ vyanakti/ api caivamiti // savyavadhÃnatvamÃtreïÃrthasatvaniÓcarÆpatvÃbhÃva ityartha÷ // tvadÅya iti // prÃmÃïyÃnumÃna ityanvaya÷ / maïik­dukta ityartha÷ / pracÅnarÆtyÃha--prameti //"prathamamaprÃmÃïyÃbhÃva eva prÃmÃïyaæ vyatirekiïà sÃdhyam"iti maïikudukterÃha--nÃpramà veti // --------------------------------------------------------------------------- 1. sÃmarthyavadvi - ca. mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷ ) prÃmÃïyavÃda÷ pu - 76. --------------- ------------------ --------- vahnitvaprakÃraka 1 niÓcayatvÃt vyatirekeïÃpramÃvaditi prÃmÃïyÃnumÃne dÃhasÃmarthyavadviÓe«yakatve satÅti viÓe«aïasya kena siddhi÷ / taddhi na tÃvaddÃhasamarthoyamiti vyavasÃyena siddham / vyavasÃyavi«ayatayà 2 viÓe«yasya viÓe«ya 3 tvasya tadavi«ayatvÃt / nÃpyanuvyavasÃyena / bahirthe dÃhasÃmarthye manaso 'sÃmarthyÃt / nanu smutyupanÅte vyavasÃye smutyupanÅtaæ yaddÃhasÃmarthyaæ tadvadviÓe«yakatvaæ manasà paricchidyate / --------------------------------------------------------------------------- vyavasÃyeti // viÓe«yasya 4 vyavasÃyavi«ayatvÃddheto÷ viÓe«ya 5 tvasya vyavasÃyavi«ayatvÃdityartha÷ / kvacidvyavasÃyavi«ayatÃviÓe«asya viÓe«yatvasyeti pÃÂha÷ / tadà tu na kleÓa÷ / dharmadharmivaiÓi«ÂyÃnÃæ vyavÃsÃyavi«ayatvena dharme vaiÓi«Âye cÃvidyamÃno dharmimÃtrani«Âho vi«ayatva viÓe«a ityartha÷ /"vyavasÃyatadvi«ayatayostadi«ayatvÃt"iti maïivÃkyani«k­«ÂÃrthasyÃyamanuvÃda÷--bahirtha iti // dÃhasÃmarthyavaiÓi«Âyagrahaïa eva và vaiÓi«ÂyagrahaïaÓaktÃvapi svÃtantryeïa tadgrahaïe vÃsÃmarthyÃditi bhÃva÷ / sm­tÅti // ayaæ vanhiriti vyavasÃyavi«ayakÃnuvyavasÃyajanyasm­tyupanÅtaæ yaddÃhasÃmarthyavatvaæ tadvadviÓe«yakatvaæ vanhirityanubhÃvo dÃhasÃmarthyavadviÓe«yako mama v­tta iti mÃnasà paricchidyata ityartha÷ / --------------------------------------------------------------------------- 1. niÓcayapadaæ nÃsti - ka ga. 2. tÃviÓe«asya - kuæ cha ka. 3. ka - mu. 4. vyavasÃyavi«ayatayà - mu. 5. ka - mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 77. -------------- ----------- ---------- nacaivaæ sm­tyupanÅte vyavasÃye sm­tyupanÅtaæ yadrajatatvaæ tadvadviÓe«yakatvamapi manasà paricchidyatÃm , tathà ca prÃmÃïyasya svatastvaæ syÃditi vÃcyam / mana 1 saivaæ prÃmÃïyagrahepi prathamÃnuvyavasÃyenÃg­hÅtatayà yÃvajj¤ÃnagrÃhakasÃmagrÅgrÃhyatvasya tajj¤Ãnavi«ayakaj¤ÃnÃnapek«ij¤Ãna 2 grÃhyatvasya cÃbhÃvena paratastvÃhÃneriti cet hantaivaæ pÃÓcÃtyasm­tyupanÅte dÃhasÃmarthye mÃnasaj¤Ãnamiva prÃthamikavyavasÃyopanÅte rajatatvavaiÓi«Âye 'nuvyavasÃya eva sattÃniÓcayarÆpostu / --------------------------------------------------------------------------- tulyanyÃyattvÃtprÃmÃïyÃæÓepyÃÓaÇkye«ÂÃpatyà nirÃha -- na caivamiti // dÃhasÃmarthyavadviÓe«yakatvagraha ityartha÷ / idaæ rajatamiti vyavasÃyavi«ayakÃnuvyavÃsÃyasya ca tÃd­Óaj¤ÃnasÃpek«atvÃditi bhÃva÷ / hanteti har«e / pÃÓcÃtyà và sm­ti÷ tadupanÅta ityartha÷--pÃÓcÃtyeti prÃthamiketi 4 hetugarbham --dÃhasÃmarthye // dÃhasÃmarthyavatva ityartha÷--mÃnasaj¤Ãnamiveti // anuvyavasÃya ivetyartha÷ / pÃratantryeïa tadvi«ayatopagamÃdi«ÂÃpattinirÃsÃyÃha --sattÃniÓcayeti //------------------------------------------------------------------------ 1. sÃcaivaæ - cha-ka. 2. vi«ayatva - cha-janyatvasya- ka. 3.// prathameti // rajatamahaæ jÃnÃmÅtyÃdyanuvyavasÃyenetyartha÷--mu. 4. ca-mu. -------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 78. ------------- ------------ ---------- aviÓe«Ãt / tvatpak«e vyavasÃyasya yathÃrthatvena sm­tito 'viÓe«Ãcca / anumitau prÃmÃïyaniyatasya dhÆmavati vahnimatvaj¤ÃnasyÃnuvyavasÃyena g­hÅtatvÃnna tatrÃpÃmÃïyaÓaÇketi vadatà tvayà liÇgopahitalaiÇgikavi«ayatayÃnumitirÆpavyavasÃyopanÅte dhÆmavatve 'nuvyavasÃyasya sattÃniÓcayarÆpatvÃÇgÅkÃrÃcca / --------------------------------------------------------------------------- nanvindriyasyÃyaæ svabhÃvo yaduvanÅtamupanÅtÃntarav­ttitvenaiva g­hïÃtiti cenna / surabhicandanamiti cÃk«u«aj¤ÃnÃnupapatte÷ / manasastathà svabhÃva ityasyÃpi mÃnÃbhÃvenÃyuktatvÃt / saæÓayÃnupapattereva manasastÃd­ÓasvabhÃvakalpaketi cenna / tasyà 1 anyathopapÃdayi«yamÃïatvÃt / nimÅlitanetrasyÃpi"ahaæ gaura÷"ityÃdipratyayÃnÃpatteÓceti bhÃvenÃha -- aviÓe«Ãditi // vaiparÅtyamevocitamityÃha -- tvatpak«a iti // vyavasÃyasyeti // anÃÓaÇkitado«atvÃt grahyaprÃmÃïyÃÓrayavyavasÃyasyeti bhÃva÷ / nanÆpanÅtaæ tadvatvaæ upanÅtav­ttitvena g­hyata iti kalpyata ityato 'yamapi niyamo netyÃha--anumitÃviti // anumitau kadÃpi prÃmÃïyasaædehÃbhÃvena tatra prÃmÃïyaæ svata iti prÃcÅnamataæ d­«ayatà sarvatra paratastvavÃdinà maïik­dÃnumitau prÃmÃïyaÓaÇkÃbhÃvo na prÃmÃïyaniÓcayanibandhano 'pitu tatprÃmÃïyavyÃpyasya dhÆmavadviÓe«yakatve sati vahniprakÃrakaj¤Ãnatvasya yajj¤Ãnaæ tannimittaka eveti vadatà tvayetyartha÷ / tadabhiyuktavyÃkhyÃnÃnurodhenÃha // liÇgopahitetyÃdi // parÃmarÓopanÅtavyÃpyuktavyÃpakavi«ayakavi«ayakadhÆmavatparvato 'gnimÃnityevaærÆpetyartha÷ / --------------------------------------------------------------------------- 1. pya - mu. --------------------------------------------------------------------------- sva-a-bÃ-ddhÃra÷) prÃmÃïyavÃda÷ pu - 79. -------------- ----------- --------- na ca dÃhasÃmarthye saæskÃra eva pratyÃsatti÷ / sa ca nirvi«ayaka iti na tadvi«ayatayà bhanam / iha tu pratyÃsattÅ 1 bhÆto vyavasÃya÷ savi«ayaka iti vai«amyamiti vÃcyam / saæskare satyapyasm­tidaÓÃmuktamÃnasaj¤ÃnÃbhÃvÃt / nanu mÃnasaj¤Ãnasya dahasamartha eva mama vahnatvaprakÃrakaæ j¤Ãnaæ v­ttimityÃkÃratvena tatra dÃhasÃmarthyaæ vahnani«Âhameva bhÃti / -------------------------------------------------------------------------- nanu pa¤camÃnuvyavasÃye pratyÃsattÅbhÆtÃnyÃvi«ayatayÃrthasya bhÃnena tasyÃrthasattÃniÓcayarÆpatvepi prathamÃnuvyavasÃye tad­ÓÃnyavi«ayatayà tadvatvarÆpÃrthasya bhÃnÃnna tatsattÃniÓcayarÆpatvamato 'viÓe«Ãdityuktaheturasiddha ityÃÓaÇkya nirÃha -- na ceti // dÃhasÃmarthye // dÃhasÃmarthyavattva ityartha÷-- saæskÃra eveti // dÃhasamarthoyamiti prÃcÅnavyavasÃyajanyasaæskÃra eva na tu tajjanyasm­tirityartha÷ / yadyapi sm­te÷ pratyÃsattitvepi tasyÃ÷ surabhicandanamityÃdau saurabhÃdij¤Ãnasyeva tÃÂasthyenaiva tathÃtvannaitaccodyÃvakÃÓa÷ / tathÃpi savi«ayakatvÃtsaæbhÃvitatvÃbhiprÃyeïetaccodyamapi ÓaÇko 2 tthÃnadÃr¬hyÃrthaæ k­tamiti dhyeyam / bhÃnamiti // pa¤camÃnuvyavasÃye dÃhasÃmarthyavatvasya saæskÃravi«ayatayà na bhÃnamityartha÷-- ihatviti // prathamÃnuvyavasÃya ityartha÷ / asm­tidaÓÃyÃmiti // ata eva tvayapa"pragbhavÅyasaæskÃrÃtsm­taæ prÃmÃïyaæ vanhij¤ÃnÃdau sÃdhyamÃna"mityÃdyuktam / --------------------------------------------------------------------------- 1. ttirÆpo - cha. 2. agnimagrantho - mu, mandÃÓaÇko - Ã. --------------------------------------------------------------------------- sva- a- bÃ- ddhÃra÷) prÃmÃïyavÃda÷ pu - 80. ----------------- ----------- ------- na tu sm­tivi«ayatayà / sm­tistu pratyÃsattimÃtram / anuvyavasÃyasya tu purov­ttiviÓe«yakaæ rajatatvavaiÓi«ÂyÃvagÃhij¤Ãnaæ v­ttamityÃkÃratvena j¤Ãnavi«ayatvenaiva vaiÓi«Âyaæ vi«aya÷ / na tu purov­ttini«Âhatveneti vai«amyamiti cenna / tatrÃpi dÃhasamartha eveti vi«ayasaptamyÃtÅtavyavasÃyavi«ayatvenaiva dÃhasÃmarthyasya bhÃnÃt / atrÃpi sukha 2 j¤Ãnasya do«aÓaÇkÃdirahitastambhÃdij¤Ãnasya ca prÃthamika evÃnuvyavasÃye mama sukha eva sukhatvena j¤Ãnaæ v­ttaæ stambha eva stambhatvena j¤Ãnaæ v­ttamityÃkÃradarÓanÃcca / nanu tathÃpi 3 tatra yasya vyavasÃyasya vi«ayatayà dÃhasÃmarthyaæ bhÃti sa na pratyÃsatti÷ / yÃtu sm­ti÷ pratyÃsattir na tadvi«ayatayà tadbhÃti iha tu --- --------------------------------------------------------------------------- etaccopalak«aïaæ yadasÃdhÃraïaæ kÃraïamÃsÃdya manobahirgaucarÃæ pramÃæ janayati tanmÃnÃntaramiti vyÃpte÷ saæskÃrasya mÃnÃntaratvÃpatteÓcetyapi dhyeyam / sm­te÷ pratyÃsattitvepyaviÓe«Ãditi heturasiddha iti bhÃvena ÓaÇkate -- nanviti // tatrÃpÅti // pa¤camÃnuvyavasÃyepÅtyartha÷--dÃhasÃmarthyasya // dÃhasÃmarthyavatvasyetyartha÷ / tatrÃpÅtyasyaiva vivaraïaæ prÃthamika evÃnuvyavasÃya iti // prakÃrÃntareïa vai«amyamÃÓaÇkya nirÃkaroti 4 // nanu tathÃpÅtyÃdinà // tatreti // pa¤camÃnuvyavasÃya ityartha÷ / ihatviti // --------------------------------------------------------------------------- 1. mama- ca, mu. 2. khÃdi--ca,cha, mu. 3. yatra- cha. 4. nirÃha- Ã, mu. --------------------------------------------------------------------------- svatastve saæÓayopapÃdÃnam prÃmÃïyavÃda÷ pu - 81. ----------------------- ----------- ---------- vaiÓi«Âyaæ pratyÃsattÅbhÆtavyavasÃyavi«ayatayà bhÃtÅti cenna / anyavi«ayatayà grahaïe ÓrutasÃk«ivÃkyasÃmye 'viÓi«Âe 'sya vaidharmyamÃtrattvÃt / tasmÃtprÃmÃïyagrahaïe sÃk«Å samartha iti etadapyuktaæ"anyathe"tyÃdinà / sÃk«Å dharmyaæÓa iva vaiÓi«ÂyÃæÓepi sattÃniÓcayarÆpo na cedasya vyavasÃyasyedaæ vaiÓi«Âya vi«aya ityÃdilokasiddhavyavasthityayogÃdityartha÷ // svatastvÃnumÃne«u bÃdhoddhÃra÷ // 4 // ---------------------------------- ihatviti // prÃthamikÃnuvyavasÃya ityartha÷ / aviÓi«Âa iti vibhÃga÷ / svatastvÃnumÃne«u bÃdhoddhÃra÷ // 4 // --------------------------------------------------------------------------- nanu tathÃpi svatastve 'nabhyÃsadaÓÃyÃæ saæÓayo na syÃt / j¤Ãnagrahe prÃmÃïyÃt / --------------------------------------------------------------------------- uktÃnumÃne«u pratikÆlatarkaparÃhatiæ maïyÃdyuktÃmÃÓaÇkate -- nanviti // tathÃpÅti // prabalabÃdharÆpado«ÃbhÃvepÅtyartha÷ -- prÃmÃïyagrahÃditi // anyathà svatastvabhaÇÇÃpatteriti bhÃva÷--agrahe ceti // j¤Ãnasyetyanu«aÇga÷ / yathà hi tvanmate jÃtivyaktyorekavittivÃdyatvaniyamepi do«avaÓÃdidaæ rÆpyamitibhrama 1 sthale Óuktitvahayagraha÷ tathà manmatepi j¤ÃnaprÃmÃïyayorekavittivedyatvaniyamepi saæÓayasthale j¤Ãnagrahe satyapi tena tatpÃmÃïyÃgrahepi na svatastvabhaÇga÷ / 1. bhramapadaæ na -kuæ. --------------------------------------------------------------------------- sva-saæ-danaæ) prÃmÃïyavÃda÷ pu- 82. ----------- ------------------------------ agraheca dharmij¤ÃnÃbhÃvÃditi cenna 1 / asati pratibandhesÃk«ivedyatvaniyamo và sÃk«ivedyatvayogyatà và svatastvamityu 2 ktam / aprÃmÃïyasaæÓayasthale ca prÃmÃïyagrahaïaÓaktipratibandhakÃprÃmÃïya 3 grahaïasÃmagrÅsamavahitaiva / anyathÃprÃmÃïyÃsaæÓayogÃt / evaæ ca j¤Ãnaæ g­hïatà sÃk«iïà ÓaktipratibandhÃtprÃmÃïyÃgrahaïepyasmaduktasvatastvÃhÃnyà svatastvapak«epi dharmij¤Ãnasya prÃmÃïyaniÓcayasya ca saæbhavena saæÓayo yukta eva / -------------------------------------------------------------------------- asmÃbharuktasvatastvasya tatrÃpi satvÃditi bhÃvena"dharmyupalabdhÃvapi vyÃghÃtÃdidarÓanena sÃk«iïi pratibaddhe prÃmÃïyavi«aye manasi saæÓayopapatte÷"iti tatvanirïayaÂÅkÃæ viv­ïvÃna÷ samÃdhatte--asati pratibandha iti // prÃmÃïyavirodhyupasthÃpakasÃmagryasamavadhÃne satÅtyartha÷ / atra sarvatra sÃk«Å pÃguktarÆpa 4 eva j¤eya÷--grahaïeti // niÓcayetyartha÷--anyatheti // uktarÆpasÃmagryabhÃva ityartha÷ / astu sÃmagrÅ tata÷ kimityata Ãha--evaæ ceti // prÃmÃïyavirodhyupasthÃpakasÃmagrÅsamavadhÃnesatÅtyartha÷ -- dharmij¤Ãnasyeti // vyavasÃyarÆpasya saæÓaye dharmiïo yajj¤Ãnaæ tasyetyartha÷ -- saæÓayo yukta eveti // mÃnaso 'yaæ bodhya÷ / na tu sÃk«irÆpa÷ tasya sud­¬hanirïayarÆpatvÃt / -------------------------------------------------------------------------- 1. t - kuæ 2. tihyu - cha-ka. 3. grÃhaka -cha. 4. rÆpapadaæ nÃsti - Ã. ------------------------------------------------------------------------ sva-saæ-danaæ) prÃmÃïyavÃda÷ pu - 83. ---------- ---------------- -------- na hi j¤ÃnatvapramÃtvagagrahaïa 1 Óaktyorekapratibandhakapratibadhyatvamapi svatastvÃntargatam // tadgrahaïaÓaktyorbhinnatvepi j¤ÃnatvagrahaïaÓaktivatprÃmÃïyagrahaïaÓakti÷ sahajà / na tva prÃmÃïyagrahaïaÓakta 2 rivÃhitetyetÃvataiva prÃmÃïyasya svatastvÃt / d­Óyate ca vahnau dahaprakÃÓanaÓaktyo÷ sajatvepi pratibandhakabheda÷ // astu và 3 tayorekaiva grahaïaÓaktistathÃpi tasyà -- -------------------------------------------------------------------------- asmÃdukta svatastvÃhÃnyetyuktaæ vyanakti -- na hÅti // asati pratibandhake j¤ÃnagocarasÃk«ivedyatvanaiyatyamityasya pratibandhe sati sÃk«iïà j¤Ãnaæ prÃmÃïyaæ cobhayaæ na g­hyata iti yadyarthastadà paraæ svatastvahÃni÷ / nahyevaæ vivak«yata iti bhÃva÷ / nanu j¤ÃnatvapramÃtvagrahaïaÓaktyoraikyopagame 'nyata 4 rÃgrahaïe dvayorapya 5 grahaïamavarjanÅyam / bhede tu svatastvahÃnireva / j¤ÃnagrahaïaÓaktyatiriktaÓaktigrÃhyatvÃt / anyathÃprÃmÃïyasyÃpi svatastvÃpattirityato"mÃnasyÃdo«aÓaÇkayà prÃmÃïyagrahaïaÓakti÷ pratibaddhÃ"iti prak­tinayasudhÃvÃkyena bhedapak«asya"karaïÃnÃæ 6 5 anajananaÓaktyaiva tadyÃthÃrthyajanakatvaæ svatastva"mityÃdijij¤ÃsÃnayasudhÃvà 7 kyenÃbhedasya capratÅterbhedÃbhedarÆpapak«advayepi samÃdhimÃha -- tadgrahaïeti // na tvaprÃmÃïyagrahaïaÓaktiriti // sahajetyanukar«a÷ / kiæ tu do«Ãhitetyartha÷ // --------------------------------------------------------------------------- 1. yoreka - kha. 2. ritye- kuæ cha ka-ga. 3.yadvà -kuæ 4. ra -kuæ. 5. ra -kuæ. 6. ca -mu. 7. vÃkyÃdinà - à a. --------------------------------------------------------------------------- sva- saæ- danaæ ) prÃmÃïyavÃda÷ pu - 74. ------------- ------------- -------- enaæ mà dahetyÃdau dÃhaÓakteriva vi«ayabhedena pratibandhÃpratibandhau yuktau / nacaivaæ pratibandhakÃbhÃvarÆpasyÃdhikasya hetoranupraveÓÃtsiddhasÃdhanam / nyÃyamate 'pratibaddhenÃpyanuvyavasÃyena prÃmÃïyà 1 grahaïÃt / nÃpyapasiddhÃnta÷ /"aprÃmÃïyagrahaïakÃraïÃbhÃvasyÃpi prÃmÃïyagrahaïopayogÃÇgÅkÃrepi na kadÃcidÃsmÃkaæ hÃni÷"iti ÂÅkokte÷ /"pratibandhakÃbhÃvo na hetu÷"ityutpattisvatastva 2 vÃde vak«yamÃïatvÃcca / -------------------------------------------------------------------------- mÃdahepÅti /."amÃnonà prati«edha"iti ni«edhÃrthakamÃÓabdo 'yam / na mÃÇ / tena"mÃÇi lu"ÇityuktaluÇabhÃva÷ sÃdhu -- ÂÅkokteriti // tatvanirïayaÂÅkokterarthato 'nuvÃdoyam / nanu tatra"na prak­te kÃcidasmÃkaæ hÃni÷"iti hi pÃÂha÷ / tathà ca prak­te vedopauru«eyatve kÃciddhÃnirnetyabhyupagamavÃdenÃpyupapannÃsà ÂÅkokti÷ / evaæ ca j¤ÃnagrahahetvatiriktahetusÃpek«agrÃhyatve kathaæ na prÃmÃïyasya svatastvahÃnirityatastatvanirïayaÂÅkÃsthaæ"na hi dÃhÃbhÃva eva vetrabÅjaæ vetrÃÇkuraæ janayatÅtyetÃvatà dÃhÃbhÃvo vetrÃÇkurasya kÃraïaæ bhavati / kiæ tu tato viparÅtakÃryÃnutpÃde sati vetrabÅjaæ svamÃhimnaivÃÇkuraæ karoti / anyathotsargÃpavÃdau kvÃpi na syÃtÃæ"iti pÆrvavÃkyaæ h­di kutvÃha -- pratibandhaketi / --------------------------------------------------------------------------- sva- saæ-danaæ) prÃmÃïyavÃda÷ pu - 85. ------------ ---------------- -------- yatra pÆrvaæ do«aÓaÇkÃderabhÃvepi kÃraïÃntaropanipÃtÃtpaÓcÃttatsaæÓayastatra pÆrvaæ prÃmÃïyaæ niÓcÅyata eva / tadà pratibandhakÃbhÃvÃt / -------------------------------------------------------------------------- evaæ pratibandhakena prÃmÃïyaniÓcamupetya saæÓayamupapÃdya kvacit prÃmÃïyaniÓcayamupetyÃpi saæÓayamupapÃdayati-- yatreti // yadvà astvevaæ prÃmÃïyavirodhyupasthÃpakasÃmagrÅsamavadhÃnasthale prÃmÃïyaniÓcayepi vivik«itasvatastvÃhÃnyà saæÓacopapatti÷ / tatsÃmagrÅsamavadhÃnÃtprÃkkÃle tu katham / tatra prÃmÃïyÃniÓcaye svatastvÃhÃne÷ / yajj¤Ãnaæ yatra pratabandhakaæ tatsÃmagryapi tatra pratibandhaketyasyÃbhÃvÃt / prÃmÃïyaniÓcaye 1 vodÅritasandeho na syÃdityata Ãha --yatreti // niÓcÅyata eveti // manaseti bhÃva÷ / na tu sÃk«iïà d­¬hanirïayatvÃt / sud­¬ho nirïayo yatra j¤eyaæ tatsÃk«idarÓanaæ iti / mÃnase darÓane do«Ã naiva syu÷ sÃk«idarÓane // yatkvacidvyabhicÃrisyÃddarÓanaæ mÃnasaæ hi tat / iti ca j¤ÃnapÃdÅyÃnuvyÃkhyÃnokteriti j¤eyam / etena yaduktaæ maïau"niÓcitepi prÃmÃïye do«ÃntarÃttatra saæÓaya÷ iti cenna // prav­ttiprasaÇgÃt"iti tannirastam / prÃmaïyaniÓcayakÃle 'pratibandhÃdi«ÂÃpatte÷ / paÓcÃttu tasya nÃÓÃtpratibandhÃccÃprav­tyupapatte÷ / etena prÃmÃïyaniÓcaye jÃgrati kathaæ sandeha iti nirastam / uttarakÃle tasya nÃÓÃt / prÃmÃïyaniÓcaye prÃmÃïyasandehÃtsaæÓayopapatteÓca / yattu"na ca prÃmÃïyasaæÓayÃdvi«ayasaæÓayavatprÃmÃïyaj¤Ãne prÃmÃïyasaæÓayÃt prÃmÃïya saæÓaya iti vÃcyam / prÃmÃïyaj¤Ãnepi svata÷ prÃmÃïyagrahe saæÓayÃnupapatte÷"iti maïivacanaæ tadapyatenaiva nirastaæ bodhyam / do«opanipÃtasthale mÃnasaprÃmÃïyaniÓcaye do«avaÓena prÃmÃïyÃniÓcaye tatsaæÓayopapatteriti // --------------------------------------------------------------------------- 1. codÅcÅna - mu. Ã. a. --------------------------------------------------------------------------- sva-saæ-danaæ) prÃmÃïyavÃda÷ pu - 86. ---------- ------------ ------- kecittu dharmij¤Ãnasya saæÓayÃhetutvÃtsaæÓayarÆpa evÃnuvyavasÃya utpadyate / dharmij¤ÃnasyÃhetutvepi saæÓaye dharminiyamo dharmij¤ÃnajanakaniyamÃdeva yukta÷ / --------------------------------------------------------------------------- evaæ vÃstavaæ mÆlagranthÃdyuktaæ saæÓayopapÃdÃnaæ pradarÓyÃdhunà yaduktaæ maïau"dharmij¤Ãnaæ ca saæÓayahetu÷ / anyathà dharminiyama÷ koÂyuktaÂatvaæ ca na syÃt"iti granthena dharmij¤ÃnÃbhÃvena saæÓayÃbhÃvopapÃdanadÆ«aïaæ tadapi neti bhÃvena prau¬hyà samÃdhidvayamanyÃpadeÓenÃha -- kecitvityÃdinà ahetutvÃditi // viÓe«yendriyasannikar«akoÂism­tirÆpaviÓa«aïaj¤ÃnatadubhayÃsaæsargÃgrahÃdiviÓi«Âaj¤Ãna sÃmÃnyasÃmagrÅta eva tadutpattau tadatiriktà saæÓaye dharmij¤ÃnÃrÆpà viÓe«asÃmagrÅ na kalpyà / tathÃca saæÓayasthale dharmiïo vyavasÃyasyaivÃj¤Ãnena prÃmÃïyaniÓcopapatyà svatastvÃhÅni÷ prÃmÃïyÃdisaæÓayaÓca yukta iti bhÃva÷ / nanu turagÃdauvegena gacchata÷ puæso 'nekav­k«endriyasannikar«epi kvacideva panasatvÃdisaædeho na sarvatretyevaævidho dharminiyama eva saæÓaye dharmij¤ÃnahetutÃæ vyavasthÃpayatÅtyata Ãha -- dharmij¤ÃnasyÃhetutvepÅti // dharmij¤Ãnajaraketi // tvayÃpi hi sarvatra sannikar«e 'viÓi«Âepi kvacideva dharmij¤Ãnaæ nÃnyatretyatra vi«ayamÃhÃtmyÃdikaæ niyÃmakaæ vÃcyam / tadeva saæÓaye niyÃmakamastu / taddhetorevÃstu hetutvaæ madhye kiæ teneti nyÃyÃt / te«Ãmananugatatvepi dharmij¤ÃnahetutvenÃnugamasaæbhavÃditi bhÃva÷ / --------------------------------------------------------------------------- sva-saæ-danaæ) prÃmÃïyavÃda÷ pu - 87. ---------- --------------- ---------- koÂyuktaÂatve tu koÂerdharmyasaæsp­«ÂatvenÃj¤ÃtordhvatvÃdisÃdhÃraïadharmeïa bhÆyassÃhacaryadarÓanameva hetu÷ / na tu saæÓayadharmini«Âhatvena j¤ÃtasÃdhÃraïadharmeïa bhÆyassÃhacaryadarÓanam / gauravÃt / ÆrdhvatÃdisÃdhÃraïadharmaj¤Ãnaæ tvaniyatÃd­«ÂÃdihetujanyasmatirÆpamityÃhu÷ / -------------------------------------------------------------------------- yattu"dharmij¤ÃnasÃmagrÅtvena hetutve lÃghavÃddharmij¤Ãnatvenaiva hetutvamastu"iti Óaromaïivacanam / tanna / kÊptasÃmagryaivopapattÃvapÆrvadharmij¤ÃnahetutÃkalpanasya gurutvÃt / nanu dharmij¤ÃnasyÃhetutve saæÓaye koÂyuktaÂatvaæ na syÃt / tasyÃvyÃpyav­ttitayà jÃtitvÃyogena saæÓayadharmiïi saæÓayakoÂisahacaritÃnekadharmopalambharÆpasya và saæÓayadharmiv­ttitayà g­hyamÃïadharmeïa saha koÂirbhÆyassahacÃropalambharÆpasya và koÂyaktatvasya vÃcyatayà tÃd­Óasya dharmij¤ÃnÃhetutve 'nupapatterityata Ãha -- koÂyuktaÂatve tviti // darÓameva heturityanvaya÷ -- dharmyasaæÓayasp­«Âatvena // dharmyasaæbaddhatvenetyartha÷ / nanu sÃdhÃraïadharmadarÓanasya saæÓayahetutvÃddharmaj¤ÃnÃrthaæ dharmij¤ÃnamÃvaÓyakamityata Ãha -- ÆrdhvatÃdisÃdhÃraïeti // kecidityuktÃsvÃrasyabÅjaæ tu vyavasÃyarÆpasaæÓayadharmiïa÷ sukhÃdivat j¤Ãtaikasatvena koÂism­te÷ pÆrvaæ tasya sÃk«iïà grahaïe pratibandhÃbhÃvÃddharmij¤ÃnamÃvaÓyakamityasmaduktadiÓaiva saæÓayopapÃdanaæ sÃdhu / na tu dharmij¤ÃnÃnabhyupagameneti j¤eyam / ata eva"j¤ÃnamavaÓyavedya"miti vak«yati / anyattu guruÂÅkÃyÃm / ------------------------------------------------------------------------- sva-saæ-danaæ) prÃmÃïyavÃda÷ pu - 88. ---------- ------------- ---------- itare tu anyatra viparyaye dharmij¤Ãnasya hetutvepi vartamÃnavyavasÃyadharmike 'vyavasÃyarÆpe 'pramÃyÃæ pramÃtvaviparyaye tasyÃhetutvavadanyatra saæÓaye dharmaj¤Ãnasya hutvepi prÃmÃïyasaæÓaye tasyÃhetutvaæ yuktam / na ca pragÃropyasya prÃmÃïyasyÃnupasthiter na tadaropa iti vÃcyam / svatastvapak«e pramÃyÃæ prÃmÃïyapratimiteriva bhrame prÃmÃïyÃpopasyÃpi tadanapek«atvÃdityÃhu÷ // -------------------------------------------------------------------------- anyatreti // ÓuktirÆpyÃdivi«ayaka ityartha÷ / ÓuktyÃdÃveva rajatatvÃdyÃropo nÃnyatretyetanniyÃmakatayà rÆpyÃdini«ÂhacÃkacakyÃdimattayà ÓuktyÃdij¤Ãnasya tadÃropahetutvamÃvaÓyakamiti bhÃva÷ -- vartamÃnetyÃdi // yathà hi ghaÂÃdipramÃyÃæ tadanuvyavasÃyena vyavasÃyopanÅtatadvatvÃdighaÂikaprÃmÃïyagraha÷, tathà ÓuktirÆpyÃdyapramÃyÃmapi tadanuvyavasayena tadupanÅtatadvatvÃdighaÂitaprÃmÃïyaæ dharmij¤Ãnaæ vinaiva taduttarak«aïa eva paricchidyata ityupetaæ tadvadityartha÷ / prÃmÃïyÃnupasthite÷ kathaæ tadÃropa ityÃÓaÇkya nirÃha -- na cetyÃdinà // ata eva pÆrvapak«e maïik­tÃpyuktam"apramÃpi prametyeva g­hyate"ityÃdÅti bhÃva÷ / atrÃrucibÅjaæ tu j¤Ãnagrahasya sÃk«itvÃtprÃmÃïyasandehasya mÃnasatvÃt j¤Ãnagraheïa ca prÃmÃïyacagraheïa svatastvabhaÇgÃpattinirÃsÃya praguktarÅterevÃnusartavyatvÃditi j¤eyam / dharmij¤Ãnahetutvaæ tena prÃmÃïyaniÓcayaæ copetya saæÓayopapÃdanaæ prakÃrÃntareïa darÓayati -- anyotviti // --------------------------------------------------------------------------- sva-saæ-danaæ) prÃmÃïyavÃda÷ pu - 89. --------- ------------ --------- anye tu saæÓayasthalepyuktarÅtyà sÃmagrÅsatvenÃdÃvevÃnuvyavasÃyena prÃmÃïyaniÓcayepyanuvyavasÃyanÃÓÃntaraæ sm­tyupanÅte vyavasÃye tatsaæÓayoyukta eva / nahyanuvyavasÃyakÃla eva saæÓayo na tu tadavyavahitottarakÃla iti yogÃdisaæpatti vinà j¤Ãtuæ Óakyam / paramatepi na prÃmÃïyasaæÓayakÃle vyavasÃyosti / dharmij¤ÃnÃnantarabhÃvikoÂismaraïakÃla eva vyavasÃyanÃÓÃdityÃhu÷ / -------------------------------------------------------------------------- ukteti // bÃdhoddhÃragranthoktarÅtyetyartha÷ / tadà vyavasÃyasyÃpi dharmiïo nÃÓÃnna saæÓaya ityata Ãha -- smutÅti // anuvyavasÃyÃhita saæskÃrajanyasm­tyupanÅta ityartha÷/nanÆpanÅtasya kathaæ saæÓaye viÓe«yatayà bhÃvamityata Ãha -- paramatepÅti// atrÃpi kalpe saæÓayà 1 disthale j¤Ãnagrahasya sÃk«itvÃtprÃmÃïyagrahasya ca mÃnasatvÃnmÃnasaprÃmÃïyaniÓcayasya nÃÓepi j¤Ãna 2 grahasÃk«aïà 3 auttarÅkÃnusm­tisiddhasau«uptikÃtmasvarÆpÃnubhavarÆpasya sadà satvena tena prÃmÃïyÃgraheïa j¤Ãnagraheïa prÃmÃïyagrahaïamupetya tannÃÓena saæÓayopapÃdanasyÃÓakyatayà tadupapÃdanasya prÃguktadiÓaiva kÃryatvÃtkimanena prakÃreïa / na ca j¤Ãnaj¤Ãnaæ mÃnasam / tathÃtve kadÃcittajj¤Ãnatve saæÓayÃdyÃpÃtÃt / uktaæ hi j¤ÃnapÃde / "icchà j¤Ãnaæ sukhaæ du÷khaæ bhayÃbhayak­pÃdaya÷ / sÃk«isiddhà na kaÓciddhi tatra saæÓavÃnkvacit"// ityarucibÅjaæ dhyeyam / siddhÃntÃnanuguïasyÃpyetatpak«atrayasya tÃrkikaæ prati dÆ«aïatayà -------- ------------------------------------------------------------------------- 1. yasthale - Ã. 2. grÃhaka - Ã. 3. autpattikà - Ã. --------------------------------------------------------------------------- etadapyuktaæ"anyathe"tyÃdinà / pratibandhadaÓÃyÃæ kÃryÃjananamÃtreïa Óakte÷ sahajatvÃbhÃve vahnbhÃve dÃhÃdiÓakte÷ sahajatvamiti vyavasthityanupapatterityartha÷ // svatastve saæÓayopapÃdanam // 5 // ---------------------------------- -- vaktuæ Óaktamiti bhÃvenÃtropanyÃsa iti bhÃva÷ -- etadapÅti // uktarÅtyà saæÓayasthale svatastvepapÃdanamapÅtyartha÷ / svatastve saæÓayopapÃdanam // 5 // --------------------------------- na cÃprayojakÃ÷ svatastvahetava÷ / paratastve prÃmÃïyaj¤ÃnasyÃpi prÃmÃïyaæ saævÃdÃdiliÇgajanyÃnumitirÆpeïÃnyena 1 j¤Ãnena grÃhyam, evaæ tatprÃmÃïyamapyanyeneti phalamukhyekÃnavasthà / --------------------------------------------------------------------------- na cÃprayojakà iti // hetava÷ santu svatogrÃhyatvarÆpasÃdhyaæ mÃstvityatra vipak«e bÃdhakasya sÃdhyasÃdhane 'nukÆlatarkasyÃbhÃvÃditi na cetyartha÷ / pÆrvaæ 2 kvaciddhetÃvaprayojakatvoddhÃrasya prÃtisvikarÆpeïa k­tatvepi sÃmÃnyatoyamuddhÃra ityado«a÷ / ata eva hetava ityukti÷ /"tatprÃmÃïyasyÃpyanyena grahaïÃÇgÅkare 'navasthÃnÃt"iti ÂÅkÃæ viv­ïvÃno maïyÃdyuktidiÓaivÃnvasthÃdvayamÃha-- paratastva iti // j¤Ãna 3 grÃhakasÃk«ivyatiriktena yena kenÃpi grÃhyatva ityartha÷-- phalamukhÅti // phalaæ prÃmÃïyaj¤Ãnaæ mukhamupasthitiheturyasyÃ÷ sà phalamukhÅtyartha÷ / --------------------------------------------------------------------------- 1. j¤Ãneneti na - kha. 2. kvacitkkacit - mu. 3. grahaïa - Ã. --------------------------------------------------------------------------- prÃmÃïyaniÓcayasya pravartakatvam prÃmÃïyavÃda÷ pu - 91. ---------------------------- ------------- ---------- evaæ prÃmÃïyasyÃnumeyatve liÇgavyÃptyÃdij¤ÃnaprÃmÃïyÃniÓcaye 'siddhyÃdiprasaÇgena tanniÓcayÃrthaæ liÇgà 1 dyantaraæ, tajj¤ÃnaprÃmÃïyaniÓcayaÓca svÅkÃrya÷, evaæ tatra tatrÃpÅti kÃraïamukhyanyapÅtyanavasthÃdvayÃpapatte÷ // na ca yatra do«aÓaÇkÃdirÆpÃkÃÇk«Ã tatraiva saævÃdÃpek«eti nÃnavastheti vÃcyam / tathÃtve pratibandhanirÃsÃrthameva saævÃdÃpek«Ã na tu prÃmÃïyagrahÃrthamiti manmatapraveÓÃpatte÷ / --------------------------------------------------------------------------- kÃraïÃntarÃnava 2 sthopalak«aïatayaikatrÃnasthÃnirdhÃraïÃya và parÃbhyupagamÃnurodhena vÃnumeyatva ityÃpÃdakanirthÃraïokti÷ / pÆrvaæ tu sÃmÃnyamupetya paratastva ityÃdyevoktam / na tu viÓi«yate dhyeyam -- kÃraïamukhÅti // pÆrvavadyÃkhyeyam / j¤ÃnÃnÃæ prÃmÃïyamanumitigrÃhyaæ anumitiprÃmÃïyaæ tu svata iti pracÅnamate phalamukhÃnavasthÃbhÃvÃtkÃraïÃmukhyà apyuktirityeke / anyetu tanmate kvÃpi svaprakÃÓatvÃbhÃvÃttatrÃpyanavasthÃstyeva / ata eva paratastva iti sÃmÃnyokti÷ / na tvanumeyatva iti viÓi«yetyÃhu÷/ yatra tu prÃmÃïyaj¤Ãne 'prÃmÃïyaÓaÇkayà prÃmÃïyasaæÓayastatra prÃmÃïyaj¤ÃnaprÃmÃïyaniÓcayÃdeva prÃmÃïyaniÓcaya ityÃdimaïyuktamÃÓaÇkate-- na ca yatreti // do«eti // du«ÂakaraïajanyatvÃdiÓaÇkÃrÆpetyartha÷ /"na cÃkÃÇk«ÃyÃmeva pramÃïÃntarÃpek«atvÃdanavasthÃbhÃva"iti tatvanirïayÃnukaraïÃdÃkÃÇk«etyukti÷ -- uktaæhÅti // --------------------------------------------------------------------------- 1. Çganta - cha. 2. sthÃdyu - Ã. --------------------------------------------------------------------------- pra-ni-pra-katvaæ ) prÃmÃïyavÃda÷ pu - 92. -------------- -------------- ---------- uktaæ hi bhagavatpÃdai÷"ÃkÃÇk«Ãyà eva buddhido«ÃtmakatvÃ"diti // na cÃvaÓyavedyatvÃbhÃvÃnnÃnavasthà / j¤ÃnamavaÓyavedyamiti vak«yamÃïatvÃt / k­«yÃdau sandehÃtprav­ttÃvapi bahuvittavyavasÃyasÃdhye pÃratrikaphalage 1 yÃgÃdau ni«kampaprav­tyarthaæ prÃmÃïyasyÃpyavaÓyavedyatvÃt // nanu tatrÃpyarthaniÓcaya eva hetu÷ / samÃnavi«ayatvÃt / ÃvaÓyakatvÃcca / na tu prÃmÃïyaniÓcaya iti cenna / ------------------------------------------------------------------------- tatvanirïaye / ÃkÃÇk«eti buddhido«aityaprÃmÃïyaÓaÇketi cÃnarthÃntaram // tatvanirïayaÂÅkoktarÅtyà prakÃrÃntareïÃnavasthÃbhÃvamÃÓaÇkya nirÃha -- na ceti// j¤Ãnasyeti Óe«a÷ -- avaÓyavedyamiti // etena caramaprÃmÃïyaj¤Ãnasya j¤ÃnÃbhÃvena kocismaraïÃbhÃvena vi«ayÃntarasa¤cÃreïa và prÃmÃïyasaæÓayÃnivaÓyaæbhÃvÃnnÃnavastheti maïyÃdyuktaæ nirastaæ dhyeyam / nanvastu j¤ÃnasyÃvaÓyavedyatayà j¤Ãtatvena tatprÃmÃïyÃniÓcaye tatsaæÓayo 'varjanÅya÷ / tathÃpi k­«yÃdÃviva prav­ttirastvityata Ãha -- k­«yÃdÃviti // "yatrÃprÃmÃïyasaÇkà nÃsti karakalÃdij¤Ãne tatra vyavasÃya evÃrthaniÓcaya÷ tata eva ni«kampaprav­tti÷"ityÃdimaïyÃdyuktamÃÓaÇkate -- nanu tatrÃpÅti // pÃralaukikayÃgÃdÃvapÅtyartha÷ -- ÃvaÓyakatvÃcceti // prÃmÃïyaniÓcayapravartakatvÃdinÃpyarthaniÓcayasyÃbhyupeyatvÃditi bhÃva÷ // -------------------------------------------------------------------------- 1. ke - kha. --------------------------------------------------------------------------- pra-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 93. -------------------------------------------------------------------------- pÅta÷ ÓaÇkha÷ ityÃdà 1 vÃkÃrÃntarÃrtho 1 llekhÃbhÃvena ÓaÇkha÷ pÅtatvenaiva bhÃtÅtyanubhavena caikÃkÃraniyate saæÓayÃnyaj¤ÃnarÆpe niÓcaye satyapi pÅtÃrthino 'prav­ttidarÓanÃt / na cÃprÃmÃïyaj¤Ãna 2 rÆpasahakÃrivirahÃdaprav­ttiriti vÃcyam / evaæ tarhyaprÃmÃïyasyÃpyanumeyatvena tadananumitidaÓÃyÃæ pÅtÃrthina÷ p­v­tti÷ syÃt / ki¤cÃprÃmÃïyaj¤ÃnÃtprav­ttau prÃmÃïyaj¤ÃnÃnniv­tti÷ syÃt / -------------------------------------------------------------------------- kimirthaniÓcaya eva pravartaka÷ uta prÃmÃïyavirodhij¤ÃnavirahasahakÃrisahita÷, atha prÃmÃïyavirodhij¤Ãnaviraho na sahakÃrÅ kiæ tu pravartakatÃvacchedaka÷, yadvÃr 1 'taniÓcaya eva pravartaka÷ 3 aprÃmÃïyÃdij¤Ãnaæ pratibandhakaæ pratibandhakÃntarasampÃdakaæ vÃ, iti vikalpÃn h­di k­tvÃdyovyabhicÃrityÃha -- pÅta iti // 4 ÓuklovetyÃkÃrÃntaretyartha÷-- vdvyÃkÃrÃrtheti / 5 akÃrÃntareti kvacitpÃÂha÷ // dvÅtÅyaæ ÓaÇkate -- na cÃprÃmÃïyavirodhino niÓcayasaæÓayasÃdhÃraïaj¤ÃnÃbhÃvarÆpasahakÃrÅtyartha÷ / i«ÂÃpattimÃÓaÇkyÃha -- ki¤ceti // nanvÃprÃmÃïyaj¤Ãnasya pratibandhakatvaæ sarvasiddhamityastu tadvirahattatra prav­tti÷ / prÃmÃïyaj¤ÃnapravartakatvamadyÃpi na siddhamiti kathaæ tadabhÃvÃnnav­ttirÃpÃdyata ityastatsÃdhayati -- kiæ¤ceti// --------------------------------------------------------------------------- 1. dau vdyÃkÃrÃrtho - kuæ - anekÃkÃrÃrtho- kha. 2. rÆpapadaæ na - kha. 3. etÃvannÃsti - kuæ. 4. vÃkaroti / Óukleveti vÃÓabdarÆpavÃkÃrÃntaretyartha÷-- kuæ. Ã. 5. vdyÃkÃrÃrtheti kvacitpÃÂha÷ -- Ã. --------------------------------------------------------------------------- pra-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 95. -------------- ------------ -------- ki¤ca tadabhavavati tatprakÃrakatvarÆpÃprÃmÃïyaÓaÇkÃdyabhÃvo 'nekÃbhÃvaghaÂitatvÃdguru÷ / prÃmÃïyaniÓcayastu na tatheti ladhu÷ / evamaprÃmÃïyaÓaÇkÃdyabhÃvavattadvatitprakÃrakaj¤ÃnatvarÆpaprÃmÃïyÃtyantÃbhÃvaÓaÇkÃdyabhÃva÷ evaæ tadvyÃpyado«ajanyatvÃdiÓaÇkÃdyabhÃvopi heturityabhÃvà aneke / prÃmÃïyaniÓcayatveka÷ / abhÃvÃnÃæ prÃmÃïyaviÓcayavirodhyabhÃvatvenaikatve tvÃvaÓyakatvÃllÃghavÃcca prÃmÃïyaniÓcaya eva sahakÃrÅ / na cÃprÃmÃïyÃj¤ÃnamapyÃvaÓyakam / prÃmÃïyaniÓcayasyÃpyapramÃtvena 1 j¤ÃnasyÃpravartakatvÃditi vÃcyam / manmate tasyÃpi niÓcitaprÃmÃïyakasyaiva pravartakatvÃt / na cÃprÃmÃïyaÓaÇkÃbhÃva÷ kÊpta÷ prÃmÃïyaniÓcayastu kalpya iti vÃcyam / g­hÅtaprÃmÃïyaj¤ÃnasamÃnavi«ayakaj¤ÃnÃntare ni«kampaprav­tta janaka 2 j¤ÃnatvamÃtreïa sÃmagrÅsatvena tatkÊpteruktatvÃt / --------------------------------------------------------------------------- ÓaÇkÃdÅtyÃdipadena niÓcayagraha÷ --- virodhyabhÃvatveneti // virodhiniÓcaya 3 vi«ayÃbhÃvatvenetyartha÷ // taulyamÃÓaÇkya nirÃha -- nicÃprÃmÃïyÃj¤ÃnamapÅti // manmata iti // anavasthà tu nirasi«yata iti bhÃva÷ -- kÊpta iti // sarvatra satvÃditi bhÃva÷-- j¤ÃnÃntara iti // kÊpteruktatvÃdityanvaya÷ / --------------------------------------------------------------------------- 1. j¤Ãne tasyà - mu. 2. j¤ÃnamÃtre ca - mu. 3. yÃbhÃvatvenetyartha÷ - Ã. --------------------------------------------------------------------------- pra-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 95. ---------- ----------- ---------- phalamukhagauravasya cÃdo«atvÃt / anyÃthÃnumitau vyÃptij¤Ãnaæ na hetu÷ / kiæ tu sahacÃradarÓanavato vyabhiyÃrÃj¤Ãnam / evaæ pak«e liÇgaj¤Ãnaæ na hetu÷ / kiæ tu pak«aj¤Ãnavata÷ pak«e liÇgasaæsargrÃgraha÷ / evaæ prav­ttau viÓi«Âaj¤Ãnaæ na hetu÷ / kiæ tu bhedÃgraha÷ / evamarthendriyÃdisabandher'thÃbhÃvÃj¤Ãnaæ pravartakam na tvarthaniÓcaya÷ / ityÃdyatiprasaÇga÷ / 1. etena uktarÆporthaniÓcaya eva prav­ttihetu÷ / apramÃtvenÃj¤ÃtatvÃdÅkaæ daï¬agatadÃr¬hyavatkÃraïatÃvacchedakam / tadabhÃvÃtpÅta÷ ÓaÇkha 2 iti j¤ÃnÃnna prav­ttiriti nirastam / lÃghavena prasÃtvena j¤Ãnatatvasyaiva tadavacchedakatvaucityÃt/ bÃdhoddhÃragrantha ityartha÷-- sÃmagrÅsatveneti // prÃmÃïyaniÓcayasÃmagrÅsatvenetyartha÷/ kalpyatvamupetyÃha -- phalamukheti // kÃraïatÃkalpanÃvasare 'vacchedakagauraveriva prÃmÃïyaniÓcayakalpanasyÃnupasthitatvÃtpaÓcÃttadupasthitÃvupajÅvyavirodhena g­hÅtakÃraïatvÃbÃdhakatvÃditi bhÃva÷ / vipak«e bÃdhakaæ cÃha -- anyatheti // evaæ kÊptatve gauravasyÃdau«atve ca prÃmÃïyaniÓcayasyÃpravartakatvamupetyÃprÃmÃïyÃj¤ÃnasahitÃrthaniÓcayasyaiva pravartakatva ityartha÷ // t­tÅyakalpaæ nirÃha -- eteneti // ukteti // aprÃmÃïyaj¤ÃnaÓÆnyÃrthaniÓcaya evetyartha÷ / etena 3 tyuktaæ vyanakti -- lÃghavenetyÃdinà // --------------------------------------------------------------------------- 1.etevaive - a. 2. ÓaÇkhapadaæ nÃsti - kuæ. 3. naive - a. --------------------------------------------------------------------------- prÃ-ni-pra-katvaæ ) prÃmÃïyavÃda÷ pu - 96. -------------- ------------- --------- anyathà anumityÃdau sahacÃrÃdij¤Ãnameva hetu÷ vyabhicÃritatvÃdinÃj¤Ãtatvaæ kÃraïatÃvacchedakamiti syÃt / etevaivÃrthaniÓcaya eva pravartaka÷ / pÅta÷ ÓaÇkha ityÃdau tvaprÃmÃïyaj¤Ãnaæ prav­tta pratibandhakamiti nirastam / nirviÓe«eïaiva pratibandhakasya maïyÃdestvanmate svÃbhÃvarÆpakÃraïavighaÂanarÆpatayà pratibandhakatvepi manmate ÓaktivighaÂakatvena pratibandhakatvepi yathà jÃtiviÓe«arahitasya vyabhicÃrÃdij¤Ãnasya madadvayepyanumityÃdijanakÅbhÆtavyÃptyÃdij¤ÃnavighaÂakatvenaiva tatpravabandhakatà tathaivÃprÃmÃïyaj¤ÃnasyÃpi prav­ttihetubhÆtaj¤ÃnavighaÂakatvenaiva pratibandhakateti vaktavye arthaniÓcayasya pÅta÷ ÓaÇkha ityÃdau satvena tadvighaÂanÃsaæbhavÃttena vi 1 ghaÂanÅyasya prÃmÃïya 2 j¤Ãnasya hetutvasiddhe÷ / --------------------------------------------------------------------------- caturthakalpaæ nirÃha -- etenaiveti // aprÃmÃïyaj¤Ãnaæ prÃmÃïyavirodhij¤Ãnamityartha÷ / etene 3 tuktaæ durgamatvÃdyudvyanakta -- nirvi«ayasyetyÃdinà // 5 jÃtiviÓe«ahÅnasya sÃk«Ãdavirodhino j¤Ãnasya pratibandhakatvaæ tajjanakaj¤ÃnavighaÂakatvenaiveti vyÃpteryathetyÃdinà vivak«ita 6 tvÃnmaïyÃdau nirvi«aye vyabhicà 7 ro neti bhÃvena nirvi«ayasyetyÃdyukti÷ // --------------------------------------------------------------------------- 1. ttaddhi -mu. 2. ïyÃdi - cha kha. 3. etenaivetyuktaæ -mu. 4. nirviÓe«asyetyÃdinÃ- mu. 5. vak«yamÃïavyÃptau - à a. 7. ranirÃsÃya - à a. --------------------------------------------------------------------------- pra-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 97. -------------- ------------- ------- j¤Ãnaæ hi j¤ÃnÃntarasya vi«ayadvÃraiva virodhÅti svavi«ayaviruddhavi«ayakameva j¤Ãnaæ vighaÂayati / anyathà vyabhicÃrÃdij¤Ãnamapi svÃbhÃvarÆpahetuvighaÂanatayà anumityÃdipratibandhakaæ và sahacÅrÃdij¤ÃnagataÓaktivighaÂakatvena pratabandhakaæ và syÃt / na tu vyÃptyÃdij¤ÃnavighaÂakatvam / bÃdhÃdistu grÃhyÃbhÃvavi«ayakatvena sÃk«ÃdvirodhitvÃtsvata evÃnumitipratibandhaka÷ / j¤Ãnani«ÂhaprÃmÃïyavi«ayakaj¤Ãnaæ tu ghaÂhavi«akaprav­tterna sÃk«Ãdvirodhi / ki¤coktaprakÃreïÃprÃmÃïyaj¤ÃnavatprÃmÃïyÃtyantÃbhÃvÃdij¤ÃnÃnÃmapi pratibandhakatvÃdabhÃvakÆÂasya kÃraïatà kalpyetyatigauravam / nanu j¤Ãnamapi maïyÃdivadbÃdhapratipak«avacca kÃraïÅbhÆtasvÃbhÃvavighaÂanarÆpatayaivÃstu pratibandhakaæ kiæ kÃraïÅbhÆtaj¤ÃnavighaÂakatayetya Ãha -- j¤Ãnaæ hÅti // svamatÃva«ÂambhenÃha -- ÓaktavighaÂakatveneti // bÃdha 1 vai«amyamÃha -- bÃdhÃdistviti // astu j¤Ãnaæ hÅtyÃdinoktamaprÃmÃïyaj¤Ãnaæ tu bÃdhÃdivatsyÃdÅtyata Ãha -- j¤Ãnani«Âheti // aprÃmÃïyeti // prÃmÃïyavirodhÅtyartha÷ / kiæ tu prÃmÃïyaniÓcayasyaiveti 2 tadghaÂakatayaiva pratibandhakamiti prÃmÃïyaj¤Ãnasya hetutvasiddhi÷ / tadvatvÃbhÃvasya prav­ttivi«ayÃbhavatvepi na tanmÃtraprÃmÃïyamiti bhÃva÷ // janakaj¤ÃnavighaÂakatvamanupetya bÃdhavatprav­tto svakÃraïÅbhÆtÃbhÃvavighaÂanarÆpatvenaiva pratibandhakatve do«ÃntaramÃha // ki¤ceti // --------------------------------------------------------------------------- 1. dhÃdi - Ã. 2. Óe«a÷ tathà ca - a. ------------------------------------------------------------------------- prÃ-ni-pra-katvaæ ) prÃmÃïyavÃda÷ pu - 99. --------------- ------------ --------- tato varameka÷ prÃmÃïyaniÓcayo hetuprÃmÃïyÃdij¤Ãnaæ tu tadvighaÂakamiti / maïyÃdau tu tvanmate tadvighaÂanÅyasyaikasyÃbhÃvÃdabhÃvakÆÂasya hetutÃstu/etenaiva upÃdhij¤ÃnasyÃdheyavyabhÅcÃraj¤ÃnarÆpÃnumitipratibandhakÃntarasampÃdanenÃnumitipratibandhakatvamivÃpÃmÃïyasandehasyÃpi mÃnasÃrthasaædeharÆpaprav­ttipratibandhakÃntarasampÃnena prav­ttipratibandhakatvam / uktaæ hi --"aprÃmÃïyasaæÓayenÃrthaniÓcayaæ paribhÆyÃrthasaæÓaya"itÅti nirastam / -------------------------------------------------------------------------- ukteti --"evamaprÃmÃïyaÓaÇkÃdyÃbhÃvavadi"tyÃdinoktaprakÃreïetyartha÷ / atigauravamiti -- aprÃmÃïyaj¤ÃnÃbhÃva÷ kÃraïamityetadeva prÃmÃïyaj¤ÃnÃdguru / tatrÃpyabhÃvakÆÂa÷ kÃraïamityuktÃvatigauravamityartha÷ / ÓakteranaÇgÅkÃrÃdanyacasya pratibadhyasyabhÃvaprÃmÃïyaj¤ÃnÃbhÃvÃdi«u cÃnugataikahetutÃvacchedakasyÃsaæbhÃvÃdabhÃvakÆÂasyaiva hetutÃyÃstvayà vÃcyatvÃditi bhÃva÷ // nanvevaæ maïyÃdyabhÃvasthale maïimantrÃdyabhÃvakÆÂasya kÃraïatà kÊptapteghanÅyaæ prÃmÃïyaj¤Ãnamiti kimarthamatigauravÃÓrayaïamiti bhÃva÷ // pak«e pak«aæ pratyÃca«Âe -- etevaiveti // upÃdhervyabhicÃronnÃyakatvapak«amupetyetyoktam -- ÃdheyavyabhicÃraj¤Ãneti // sandehaniÓcayasÃdhÃraïaj¤ÃnamÃtrasya pratibandhakatvÃjj¤Ãnapadaprayoga÷-- uktaæ hÅti // maïÃvityartha÷ / -------------------------------------------------------------------------- prÃ-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 99. ------------- ------------- ------- mÃnasÃrthasandehasyÃpi pÅta÷ ÓaÇkha ityÃdÃvuktarÅtyÃrthaniÓcaya 1 sadbhÃvena tadvighaÂakatvÃyogena sadarthatvarÆpaprÃmÃïyaniÓcayavighaÂanenaiva pratibandhakatvasyaivocitatvÃt / tasmÃgasaæsargagrahavyabhicÃraj¤ÃnÃde÷ prav­tyanumityÃdipratibandhakatvÃnyathÃnupapattyaiva tadvighaÂanÅyasya 2 saæsargÃhavyÃptij¤ÃnÃde÷ prav­tyanumityÃdihetutvavadaprÃmÃïyaj¤Ãnasya prav­ttipratibandhakakatvà 3 nyathÃnupapatyaiva tadvighaÂanÅyasya prÃmÃïyaj¤Ãnasya taddhetutvasiddhi÷ // yadyapi paraprakriyayà na niÓcitaprÃmÃïya 4 j¤Ãnaæ pravartakam / prÃmÃïyaliÇgaj¤ÃnÃdinÃrthaj¤Ãnasya nÃÓÃt / --------------------------------------------------------------------------- etenaivetyaktaæ vyanakti -- mÃnasÃrthasandehasyÃpÅti // tadvighaÂakatvÃyogenetyÃdinÃnvaya÷ / j¤Ãnaæ hÅtyÃdinoktarÅtyà pramÃïyaniÓcayavighaÂanevaiva pratibandhakatvasyocitatvÃdityartha÷ / arthasandehasya prÃmÃïyaniÓcayavirodhitvaghaÂanÃya sadarthatvarÆpetyuktam-- tasmÃditi // anyasya vighaÂanÅyasyÃbhÃvajj¤Ãnasya j¤ÃnÃntaravighaÂakatvÃccetyartha÷ / anumityÃdityÃdipadena liÇgaparÃmarÓÃdigraha÷ / aprÃmÃïyaj¤Ãnasyetyupalak«aïam / arthasandehasya cetyapi dhyeyam -- taddhetutveti // prav­ttihetutvetyartha÷ // ÃÓuvinÃÓino j¤Ãnasya prav­ttikÃle 'bhÃvÃtkathaæ pramÃtvena j¤Ãtasya pravartakatvam / uktaæ ca maïau"j¤Ãnaæ g­hÅtaprÃmÃïyaæ na pravartakam / prÃmÃïyÃnumite÷ pÆrvameva tasya nÃÓÃt / kiæ tu tajj¤ÃnasamÃnavi«ayakamaprÃmÃïyaÓaÇkaÓÆnyaj¤ÃnÃntaramevetyÃdÅ"tyetaccodyamanÆdya samÃdhimÃha -- yadyapÅti // --------------------------------------------------------------------------- 1. sya - kha. 2. syaiva - cha. 3. nupapatyaiva - ga. 4. ka - kuæ. / maïapustake«u tyÃdÅtinÃsti. -------------------------------------------------------------------------- prÃ-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 100. ------------- ------------- ------------ kiæ tu tatsamÃnavi«ayakamaprÃmÃïyaÓaÇkÃrahitamittaraæ j¤ÃnÃntarameva / tathÃpi manmate sÃk«irÆpasya sukhÃdij¤Ãnasya svaprakÃÓatvena svasyaiva svaprÃmÃïyaniÓcayarÆpatvÃt / ghaÂÃdij¤Ãnasya tu paragrahyatvepi tadgÃhakeïa nityena sÃk«iïà pramÃïatvevaiva grahaïÃttasya ca svaprakÃÓatvenÃnavasthÃbhÃvÃnniÓcitaprÃmÃïyameva j¤Ãnaæ pravartakam / ki¤cÃdye j¤Ãne prÃmÃïyaniÓcayena kathaæ dvitÅye tacchaÇkÃbhÃva÷ // ------------------------------------------------------------------------- svaprakÃÓatveneti // "yadi sÃk«Å svayaæ bhÃto na mÃnaæ kena gamyate / ak«ajaideÓca mÃnatvamanavasthÃnyathà bhavet"// iti vaiÓi«ikanayÃnuvyÃkhyÃne tathà -- "nayamena sukhadye«u prÃmÃïyaæ sÃk«agocaram / svaprÃmÃïyaæ sadà sÃk«Å paÓyatyeva suniÓcayÃt"// iti j¤ÃnapÃdÅyÃnuvyÃkhyÃne cokteriti bhÃva÷ -- ghaÂÃdij¤Ãnasya tviti // manov­ttirÆpaj¤Ãnasyetyartha÷ // "icchà j¤Ãnaæ sukhaæ du÷khaæ bhayà 1 bhayak­pÃdaya÷ / sÃk«isiddhÃ" ityukteriti bhÃva÷-- nityeneti // auttarikÃnusm­tisiddhÃtmasvarÆpabhÆtasau«uptikÃnubhavarÆpasya tasya nityatvÃditi bhÃva÷ -- anavastheti // pÆrvoktadvividhÃnavasthÃbhÃvÃdityartha÷ / tathà ca 2 maïÃvukto do«a÷ pare«Ãmeva / nÃsmÃkam /"anyathà bhaÂÂamate prÃmÃïyasyÃnumitigrahyatve anavasthà syÃt / gurumate prÃmÃïyasya svagrÃhyatvaæ na svagrÃhyam/ svarÆpaprÃmÃïyabahirbhÆtatvÃta / kintu paragrahyatve 'navasthÃnÃ"dityapi maïik­dukto do«o nÃsmatpak«e / svagrÃhyatvasyÃpi sÃk«ivedyatvÃditi bhÃva÷ // -------------------------------------------------------------------------- 1. tathà - kuæ. 2. maïik­duktado«Ã÷ - a. -------------------------------------------------------------------------- prÃ-na-pra-katvaæ) prÃmÃïyavÃda÷ pu - 101. ------------ ------------- ---------- nanu yadÅdaæ rajataæ na syà 1 ttadà rajatatvaprakÃrakapramÃvi«ayo nasyÃditi tarkaprabhÃvÃdvitÅye ÓaÇkÃbhÃva÷ / tarkeïÃrtha 2 satvaÓaÇkÃnivartanena tadghaÂitÃprÃmÃïyaÓaÇkÃnivartanÃditi cenna / kÊptasÃmagrÅkasya ladhoÓcÃnuvyavasÃyarÆpaprÃmÃïyaniÓcayasya tyÃgenÃnyasya viparÅtasyoktarÆpatarkÃnusandhÃnaniyamasya kalpane 'nubhavavirodhÃt // --------------------------------------------------------------------------- nanu samÃnavi«ayakaj¤ÃnÃntara ivÃprÃmÃïyaÓaÇkÃniv­ttÃveva prÃmÃïyaj¤apterupak«ayÃnna prav­ttihetutà kalpyà /"aprÃmÃïyaÓaÇkÃpratibandhadvÃrà ni«kampaprav­ttÃvupayujyate prÃmÃïyaj¤Ãnaæ"iti maïyukterityato dvitÅyaj¤Ãnepi prÃmÃïyaniÓcaya eva pravartaka iti bhÃvenÃha -- ki¤ceti dvitÅya iti // g­hÅtaprÃmÃïyaj¤ÃnasamÃnavi«ayake j¤ÃnÃntara ityartha÷ -- kÊpteti //"na ca d­«ÂÃnta÷ sÃdhyavikala÷ uttarasya j¤Ãnasya"ityÃdinà svatastvÃnumÃnÃvasaroktarÅtyà kÊptasÃmagrÅkasyetyartha÷ / anyatra kÊptatvÃcca dvitÅyaj¤ÃnÃdÃvapi prÃmÃïyaniÓcaya eva pravartaka iti bhÃvenÃha // --------------------------------------------------------------------------- 1. tarhi - mur. 2. thà - mu. --------------------------------------------------------------------------- prÃ-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 102. -------------- -------------- ------------ ki¤cÃprÃmÃïyaÓaÇkÃnantaraæ prav­ttau prÃmÃïyaniÓcayo heturiti tÃvadavivÃdam / tatra 1 niÓÓaÇkaprav­ttitvameva kÃryatÃvacchedakaæ lÃghavÃt / na tu ÓaÇkÃnantaraniÓÓaÇkÃprav­ttitvaæ gauravÃt /tatra prÃmÃïyaniÓcayo 'prÃmÃïyaÓaÇkÃnirÃsopak«Åïa iti gauravÃdinà nirastam / anyathà vyÃptyÃdiniÓcayopi vyabhicÃrÃdiÓaÇkÃnirÃsopak«Åïa÷ syÃt / ki¤ca prÃmÃïyaniÓcayasyÃprÃmÃïyaÓaÇkÃnivartakatvenopak«aye tvatpak«e prÃmÃïyasyÃnumeyanÃvaÓyakena prÃmÃïyavyÃpyatayà liÇgaj¤ÃnenaivÃprÃmÃïyaÓaÇkÃniv­ttisambhavÃtprÃmÃïyaj¤Ãnasya prav­ttÃvanupayogÃttadgrahaïacintà vyarthà / -------------------------------------------------------------------------- ki¤cÃprÃmÃïyeti // avivÃdamiti //"parata÷ 2 pak«e prÃmÃïyagraho na kvacitpravartaka÷"iti maïyukterasti vivÃda÷ / tathÃpi"yatracÃnabhyÃsadaÓÃyÃmaprÃmÃïyaÓaÇkÃrthaniÓcayaæ paribhÆyayÃrthasaæÓayastatra prÃmÃïyaniÓcayÃdhÅnaj¤ÃnÃnarthaæ niÓcitya ni«kampaæ pravartate"ityuktyà tatra sthale prÃmÃïyaniÓcayasya niyatapÆrvav­ttitvÃllaghutvÃddhetutvamavaÓyaæ vÃcyamiti bhÃvenaivamukti÷ / anyatropak«ayÃtkathaæ hetutetyata Ãha -tatra prÃmÃïyeti // gauravÃdineti // gauravÃtigauravà 3 dinà pÆrvameva nirastamityartha÷ / atiprasaÇgaæ ki¤cadvyanakti -- anyatheti // yadapi maïau"nanvevaæ bahuvittavyayÃyÃsasÃdhye"ityÃdinà prÃmÃïyaj¤ÃnasyÃnupayogamÃÓaÇkyÃprÃmÃïyaÓaÇkÃnivartakatvenopayogakathanaæ tadapyayuktamityÃha -- ki¤ca prÃmÃïyeti / --------------------------------------------------------------------------- 1. ta - mu. 2. stva - mu. 3. tiprasaÇga - kuæ. à a mu. -------------------------------------------------------------------------- prÃ-ni-pra-katvaæ) prÃmÃïyavÃda÷ pu - 103. ------------- ------------- ------------ yadyapi vyavasÃya÷ ÓaÇkÃnivartakavarÅk«ÃkÃle nÃsti / tathÃpi sm­tyupanÅtasya vyavasÃyasya prÃmÃïyaniÓcaya eva pravartaka÷ / yadvà tvanmate g­hÅtaprÃmÃïyena j¤Ãnena samÃnaÓÅlatvÃdaprÃmÃïyaÓaÇkÃrahitaæ j¤ÃnÃntaramivi manmate nirastapratibandhena sÃk«aïà g­hÅtaprÃmÃïyaæ j¤ÃnÃntarameva pravartakam / etadapyuktam"anyathe"tyÃdinà / prÃmÃïyaniÓcayasyÃpravartakatve vyÃptyÃdiniÓcayo 'numityÃdiheturitivyavasthÃyogÃdityartha÷ // prÃmÃïyaniÓcayasya pravartakatvam // 6 // aprÃmÃïyaÓaÇkÃniv­ttisthale vyavasÃyasya nÃÓena prav­ttikÃle 'bhÃvÃtkathaæ pramÃtvena j¤Ãnaæ prav­ttiheturityÃÓaÇkya dvedhà samÃdhimÃha -- yadyapÅtyÃdinà // sm­tÅti // pararÅtyedam / yadvà siddhÃnte sÃk«irÆpanityaj¤Ãnavi«ayasyÃpi sm­tyupanÅtatvaprakÃro jij¤ÃsÃnayabhëyaÂÅkÃbhÃvadÅpe 'smÃbharukto dhyeya÷ -- etapÅti // prÃmÃïyaniÓcayasyÃpravartakatve 'tiprasaÇga ityetadapÅtyartha÷ // prÃmÃïyaniÓcayasya pravartakatvam // 6 // --------------------------------------- evaæ 1 prÃmÃïyaniÓcayasya pravartakatvasÃdhanena tanniÓcayasya parate 2 j¤ÃyamÃnatve 'navasthÃdvayamuktvà aprÃmÃïyaÓaÇkÃÓÆnyasyÃrthaniÓcasya pravartakatvepi tadarthameva prÃmÃïyaniÓcayasyÃvaÓyakatvÃdanavasthÃdvayaæ durvÃrameva paratastvapak«a ityÃha // ki¤ceti // --------------------------------------------------------------------------- 1. evaæ iti na - a. 2. jà - mu. Ã. -------------------------------------------------------------------------- paratastve anavasthokti÷ prÃmÃïyavÃda÷ pu - 104. --------------------- ---------- --------- ki¤cÃprÃmÃïyaÓaÇkÃbhÃvasya pravartakatvepi tadarthameva prÃmÃïyaniÓyo vÃcya÷ / nanu dharmyaj¤ÃnÃdinÃpi ÓaÇkÃbhÃvo yukta÷ / na hi j¤Ãnaæ j¤Ãtaæ sadeva pravartakam / satyapyarthaj¤Ãne tadaj¤ÃnenÃprav­tyadarÓanÃditi cenna / na tÃvaddharmyaj¤Ãnaæ yuktam / --------------------------------------------------------------------------- 1. yadvà prÃmÃïyaniÓcayasya pravartakatvapak«e tasyÃvaÓyavedyatvepyaprÃmÃïyaÓaÇkÃÓÆnyÃrthaniÓcayasya pravartakatvapak«e tadananaÓyakatvÃnnÃnavasthetyata Ãha 1 / ki¤ceti // pravartakatvepÅti --- pravartakÃrthaniÓcayasahakÃritvepÅtyartha÷ / yadyapi siddhÃnte parÅk«ÃyÃprÃmÃïyaÓaÇkÃniv­ttÃveva sÃk«iïà prÃmÃïyaniÓcayena prÃmÃïyaniÓcasyÃprÃmÃïyaÓaÇkÃbhÃvÃrthatvaæ nÃsti /"sà ca buddhido«amÃtraæ nirasyati / tasminniraste sÃk«Å svamahimnaiva prÃmÃïyaæ gocarayati"iti tatvanirïayaÂÅkÃdyukte÷ / tathÃpi"yatra tu prÃmÃïyaj¤Ãne 'prÃmÃïyaÓaÇkayà prÃmÃïyasaæÓaya÷ tatra prÃmÃïyaj¤Ãne prÃmÃïyaniÓcayÃdeva prÃmÃïyaniÓcaya÷"itimaïyuktestaæ pratyetadÃpÃdanamityado«a÷ / nanu tacchaÇkÃbhÃva÷ prÃmÃïyaniÓcayarÆpapratibandhÃdiva svahetvabhÃvÃdapi saæbhavatÅti bhÃvena"prÃmÃïyaniÓcayÃnavaÓyaæbhÃvÃt"iti maïyÃdyuktaÓaÇkate // nanviti // tathÃtve prav­ttirna syÃdityata Ãha // nahÅti --"j¤Ãnaæ hyabubhutsitagrÃhyatayà tÅvrasaævedanaæ"ityÃdiprathamapÃdÅyasudhÃvÃkyaæ viv­ïvannÃha // na tÃvaditi -- koÂyasmaraïaæ cÃyuktamiti kalpÃpek«ayà tÃvacchabda÷ // aj¤Ãnaæ hi tadarthayogyatvÃbhÃvena và sannikar«ÃdisÃmagryabhÃvena và sahakÃrivihaprayuktasÃmagryabhÃve ----- --------------------------------------------------------------------------- 1. ayaÇgrantha÷ kuæ. pustake kuï¬alita÷. 2. samastaæpadam - a. kuæ. --------------------------------------------------------------------------- pa-ana-kti÷) prÃmÃïyavÃda÷ pu - 105. ----------- ----------- --------- yogyasya dharmiïo j¤Ãnasya manassaæyuktÃtmasamavÃyarÆpasamprayogavatvenaivotpatyà j¤Ãnatvena 1 j¤Ãnaj¤ÃnasÃmagryÃ÷ satvÃt / na ca j¤Ãnaj¤Ãne bubhutsà hetu÷ sà ca sÃrtrikÅti vÃcyam / j¤Ãnasya sukhÃdivadyogyÃtmaviÓe«aguïatvenÃbubhutsitagrÃhyatvÃt / bubhutsÃyà j¤ÃnarÆpadharmij¤ÃnasÃdhyatvenÃnavasthÃnÃcca / -------------------------------------------------------------------------- na và pratibandhena 2 veti caturdhà 2 / Ãdyadvayaæ na prak­ta ityÃha / yogyasyetyÃdinà -- manassaæyuktetyÃdyukti÷ pararÅtyà / siddhÃnte tvÃtmasaæyuktamassamavÃyetyartha÷ / samavÃyastÃdÃtmyaæ j¤eyam / su 4 svÃdyanubhavarÆpasÃk«yÃÓeyena vÃyaæ grantha÷ siddhÃnte yojya÷ / satyapi dharmij¤Ãne sÃdhÃraïadharmÃdarÓanÃdasandeha iti ÓaÇkÃpanodÃyoktaæ j¤Ãnatvena j¤Ãnaj¤Ãnaneti // na ca j¤ÃnatvanirvikalpakavilambÃttadabhÃva÷ / nirvikalpasyapyanutpattau bÅjÃbhÃvÃnnirasi«yamÃïatvÃdveti bhÃva÷ / etena"sukhÃdivatsatyÃæ sÃmagryÃæ vedyatvÃparihÃrÃt"iti tatvanirïayaÂÅkà viv­tà // sahakÃryantaravirahÃnna j¤Ãnaj¤Ãnamiti t­tÅyamÃÓaÇkya nirÃha // na ceti // anavasthÃnÃcceti // bubhutsÃhÅcchÃviÓe«a÷ / tasyÃ÷ svavi«ayaj¤ÃnasÃdhyatvÃdbubhutsÃhetuj¤Ãnasya dharmij¤Ãnavi«ayakasya tadvi«ayabubhutsÃsÃdhyatvÃt sà ca tadvi«ayaj¤ÃnasÃdhyeti pÆrvapaj¤ÃnavyaktibubhutsÃvyaktiparamparayÃnavasthÃnÃccetyartha÷ / ------------------------------------------------------------------------- 1. ekaæ j¤Ãnapadaæna - mu. 2. pustake nÃsti - mu. / aj¤Ãnaæ hi dvedhà / yogyatvÃbhÃvena và sannikar«ÃdisÃmagryabhÃvena và / na dvayaæ prak­ta ityÃha - a. 4. sukhÃnu - Ã. --------------------------------------------------------------------------- pa-ana- kti÷) prÃmÃïyavÃda÷ pu - 106. ------------ ---------- ---------- vartamÃnasvÅyaj¤Ãne bubhutsÃyà adarÓaranÃcca // na ca dharmyaj¤ÃnarÆpaphalabalÃtsukhÃdusÃmagrÅ tajj¤ÃnasÃmagrÅ và 1 j¤Ãnapratibandhikà kalpyata iti vÃcyam / dharmyaj¤ÃnasyÃdyapyasiddhyÃnyonyÃÓrayayÃt / j¤ÃnasyÃj¤Ãnaæ tatra kadÃcitsaæÓayÃdyÃpÃtÃcca / koÂyasmaraïaæ cÃyuktam / j¤ÃnatvarÆpasÃdhÃraïadharmadarÓanasya yÃgÃdau ni«kampaprav­ttyarthaæ prÃmÃïyÃdirÆpaviÓe«abubhutsÃyÃÓya satvena tatsmaraïasÃmagryÃ÷ satvÃt / --------------------------------------------------------------------------- bhavi«yadÃdij¤Ãnaj¤Ãne katha¤cidbubhutsÃsambhavepi na vartamÃne / tathÃca tatra vyabhicÃrÃnnakvÃpi sà j¤Ãnaj¤ÃnaheturityÃha - vartamÃneti // svÅyeti // yadyapi svasyedamityarthe 'ïik­te svaÓabdasya dvÃrÃdi«u pÃÂhena"dvÃrÃdÅnäce"tisÆtreïa vakÃrÃtpÆrvamaijÃgamenaukÃre sati sauveti bhÃvyaæ / tathÃpi svasmai hitamityarthe"prÃk krÅtÃccha"iti chapratyaye svÅyeti sÃdhviti j¤eyam / cuturthaæ nirÃhÅ / na ca dharmyaj¤Ãneti -- vyavasÃyarÆpadharmiïo 'j¤Ãnetyartha÷ / j¤ÃnasyÃj¤Ãna iti // ananuvyavasÃya ityartha÷ / etena"na ca jij¤ÃnasÃyÃmevÃnubhavo 'nubhÆyate"ityÃdibhëyaÂÅkà viv­tà dhyeyà / koÂyasmareïanetyetannirÃha / koÂyasmaraïaæ ceti --"j¤Ãne hi j¤Ãte tatprÃmÃïyÃnupalabdhau kathaæ saæÓayo na syÃt"iti tatvanirïayaÂÅkÃæ viv­ïvà 2 na Ãha -- j¤Ãnatveti // -------------------------------------------------------------------------- 1. j¤Ãnaj¤Ãna - kuæ-cha-kha-ga-ka. 2. nnÃha - mu. --------------------------------------------------------------------------- pa-ana-kti÷) prÃmÃïyavÃda÷ pu - 107. ----------- ---------- ---------- na ca vi«ayÃntarasa¤carÃdasaædeha iti yuktam / yÃgÃdau ni«kampaprav­ttihetvasaædehaprayojakaviÓe«ÃvadhÃraïÃya vi«ayÃntarasa¤cÃrasyaiva niroddhavyatvÃt / na hi prek«Ãvanto bahuvittavyayÃsasÃdhye sÃdhanatvÃniÓcayepi 1 vi«ayÃntarasa¤cÃrasampÃditÃsandehamÃtreïa caityavandanÃdau pravartante / ki¤coktarÅtyà sampannasÃmagrÅkeïa kÊptena prÃmÃïyaniÓcayenaivÃsandehasambhave kathaæ vi«ayÃntarasa¤cÃrÃdikalpanam / api ca vi«ayÃntarasa¤cÃrepi sukhÃdij¤ÃnaprÃmÃïye niyamenÃsandeho d­Óyata iti nÃsÃvasandehahetu÷ / anyathà sukhÃdikamapi kukhatvÃdinà nÃvaÓyavedyam / tatrÃsandehastu dharmyaj¤ÃnÃdineti syÃt / tatra sÃmagrÅsatvÃdavaÓyavedyateti cetsamaæprÃmÃïyepi // --------------------------------------------------------------------------- maïyuktamanyadapi nirÃha / na ceti -- parakÅyaprav­ttihetubhÆta÷ ÓaÇkÃbhÃva÷ prÃmÃïyaniÓcayahetuka eva / na tu vi«ayÃntarasa¤cÃrahetuka iti tu durj¤Ãnamityata Ãha -- ki¤coktarÅtyeti // bÃdhoddhÃragranthoktarÅtyà sampannasÃmagrÅkeïa prÃmÃïyaniÓcayapravartakatvÃvÃdoktarÅtyà kÊptenetyartha÷ / vyabhicÃrÃccÃsandehaheturevÃyaæ na bhavatÅtyÃha / api ceti // anyatheti -- kÊptÃsandehahetutyÃgenÃkÊptahetukalpana ityartha÷ / samamiti -- atrÃpi sÃmagryÃ÷ bÃdhoddhÃragrantha upapÃditatvÃditi bhÃva÷ / --------------------------------------------------------------------------- 1. saædehasaæbhave - ka. -------------------------------------------------------------------------- pa-ana-kti÷) prÃmÃïyavÃda÷ pu - 108. ---------- ---------------- ------------ etena ÓaÇkÃviÓrÃntibhÆmau sukhÃdij¤Ãne prÃmÃïyavyÃpyasya sukhaj¤ÃnatvÃderviÓe«asya darÓanÃdevÃsaæÓaya iti nirastam / prÃmÃïyavyÃpyatayà sukhaj¤Ãnatvadu÷khaj¤ÃnatvÃdij¤ÃnÃdapi pÃmÃïyaj¤Ãnasya laghutvÃt / sukhaj¤ÃnatvÃde÷ prÃmÃïyavyÃpyatvÃgrahepyasaæÓayadarÓanÃcca / janmÃntarÅyavyÃptigrahakalpanasya 1 cÃtiprasaÇgitvÃt / tasmÃtprÃmÃïyasyÃvaÓyavedyatvÃdanavasthÃdvayaæ du«pariharam / -------------------------------------------------------------------------- yadapi"viÓe«adarÓÃnÃnna tatrÃprÃmÃïyaÓaÇkÃ"iti maïivacanaæ tadvivaraïapÆrvaæ tadapi netyÃha / eteneti // vyÃpyatayeti -- svarÆpaj¤ÃnamÃtrasyÃprayojakatvÃditi bhÃva÷ / prÃmÃïikaæ gauravaæ na do«ÃvahamityÃha / sukhÃj¤ÃnatvÃderiti -- yadvà vyabhicÃrÃnnÃyasaæÓayaheturityÃha // sukheti -- vyabhicÃrÃsiddhimÃÓaÇkya nirÃha // janmeti atiprasaÇgitvÃditi -- j¤ÃnahetukatvavyabhicÃrasthale sarvatraivaæ parihÃrasambhavÃditi bhÃva÷ / yadvà 2 nÃrikela dvÅpavÃsino vahnyanumÃnÃpatteriti bhÃva÷ 2 / evamiyatà granthena"avaÓyavedyatvÃbhÃvÃnnanavasthetyabhiprÃya iti cenna / niÓÓaÇkaæ prav­ttÃvavaÓÓevedyatvÃt"iti tatvanirïayaÂÅkÃvÃkyoktaæ niÓÓayaÇkaprav­tyarthaæ taddhetvaprÃmÃïyaÓaÇkÃbhÃvÃrthaæ cÃvaÓyavedyamityatÅtavÃdatraye copapÃdyopasaæharati / tasmÃditi -- atÅtavÃdoktadÅÓà niÓÓaÇkaprav­tyarthaæ atra vÃde uktadiÓà dharmyaj¤ÃnÃdinà ÓaÇkabhÃvÃyogenÃprÃmÃïyaÓaÇkÃbhÃvÃrthaæ ca prÃmÃïyaniÓcacasyÃpek«itatvÃdityartha÷ / --------------------------------------------------------------------------- 1. syÃti - kha. 2. iyaæ paÇti÷ nÃsti - a. -------------------------------------------------------------------------- pa-ana-kti÷) prÃmÃïyavÃda÷ pu - 109. ----------- ------------- ---------- etadapyuktaæ"anyathÃ"ityÃdinà / paratastve uktÃnavasthÃdvayÃpatteriryartha÷ / nanu tvanma 1 te yadyapi prÃmÃïyagrahaïÃrthaæ saævÃdavisaævÃdabhÃvÃrÆpaparÅk«Ã nÃrek«ità / tathÃpi do«aÓaÇkÃdirÆpapratibandhanirÃsÃrthaæ sÃpek«itaiva / tathà catatrÃpido«aÓaÇkÃyÃæ tannirÃsÃya parÅk«Ãntaramityanavasthà tulyaiveti cenna / sÃk«ivedyasukhÃdu÷khÃdij¤Ãne do«aÓaÇkÃyà abhÃvena parÅk«ÃnavasthÃbhÃvÃt / uktaæ hi bhagavatpÃdai÷ / "na parÅk«Ãnavasthà syÃtsÃk«isiddhe tvasaæÓayÃt" iti // paratastve anavasthokti÷ // 7 // --------------------------------------------------------------------------- etadapÅti -- paratastve prÃmÃïyaj¤ÃnasyÃpÅtyÃdinoktamityartha÷ / "avaÓyaæ tatsvata÷ prÃmÃïyagrahaïavÃdinÃpyaÇgÅkartavyaæ"ityÃdi ÂÅkÃryaæ ni«k­«ya vaktuæ svamate 'navasthÃdo«aæ ÓaÇkÃpÆrvamuddharati -- nanvityÃdinà // uktaæ hÅti // j¤ÃnapÃdÅyÃnuvyÃkhyÃna ityartha÷ // paratastve anavasthokti÷ // 7 // ----------------------- evaæ parastve anavasthÃdvayoktyà svatastvahetÆnÃmaprayojakatvaæ nirasya vipak«e 'numityasaæbhavabÃdhakÃntarÃdapi nÃprayojakÃ÷ svatastvahetava iti bhÃvenÃha--- ki¤ceti // --------------------------------------------------------------------------- 1.te 'pi - kha. ------------------------------------------------------------------------- paratastve prathamaprÃmÃïyÃnumityasaæbhava÷ prÃmÃïyavÃda÷ pu - 110. ---------------------------------- ---------- -------- ki¤ca prÃmÃïyamanumeyaæ cetkathaæ prÃthamikaæ tajj¤Ãnam / aprasiddhaviÓe«aïatvenÃnÃnumÃnÃprav­tte÷ / prav­ttigatasaævÃdarÆpavaucitryeïa taddhetuj¤Ãne vaicitryÃnumÃnepi vahnyarthiprav­ttihetorvahnitvavati vahnitvaprakÃrakatvÃdirÆpaprÃmÃïyasya viÓi«yÃsiddhe÷ // na ca prÃmÃïyamÃtrani«edhe vyÃghÃtadaï¬abhayena viÓe«yav­ttiprakÃrakatvarÆpaæ prÃmÃïyaæ sÃmÃnyata 1 eva prasiddhaæ vahnij¤Ãne sÃdhyaj¤Ãnaæ pak«adharmatÃbalÃdvahnitvavati vahnitvaprakÃrakatvÃdau paryavasyati / -------------------------------------------------------------------------- nanuktamatra maïau"prathamaæ ca prÃmÃïyaj¤Ãnaæ vyatirekiïÃ"iti tatrÃha -- aprasiddheti 2 // sÃdhyÃprasiddhau tannirÆpitavyÃptyaj¤ÃnÃditi bhÃva÷ / nanu saævÃdaprav­ttihetuvilak«aïahetusÃdhyà tadvilak«aïakÃryatvÃdityanumÃnena siddhyÃdvaisak«aïyaæ prÃmÃïyarÆpameva setsyatÅtyata Ãha -- prav­ttÅti // dÃhasamarthaviÓe«yaprav­ttiprakÃratvÃdirÃdipadÃrtha÷ // prakÃrÃntareïaprasiddhimÃÓaÇkya nirÃha // na ceti -- viÓe«yav­ttiprakÃrakaj¤Ãnaæ nÃsti, pramÃnÃstÅtyÃdini«edhasya kvacitpramÃprasiddhi vinÃnupapattestadarthaæ tatprasiddhya 4 bhyupagame vyÃghÃtarÆpadaï¬aprasaÇgÃttadbhayena kvacitprasiddheravaÓyavÃccatvÃt -- sÃmÃnyata÷ siddhamityuktam // sÃdhyamÃnamiti -- vahnij¤Ãnaæ viÓe«yav­ttiprakÃrakaæ samarthaprav­ttihetutvÃditi vyatirekiïà sÃdhyamanamityartha÷ // ------------------------------------------------------------------------- 1. ta÷ siddhaæ - kuæ - ga- kha. 2. aprasiddha iti - mu. 3. «yakatvÃdi - kuæ vahnyav­ttiprakÃrÃvacchinnatvÃdirÃdipadÃrtha÷ - a. 4. dvyana - kuæ. --------------------------------------------------------------------------- pastve-praprÃ-ïyÃtya-bhava÷) prÃmÃïyavÃda÷ pu - 111. ---------------------- ------------ -------- evaæ ca nÃprasiddhaviÓe«aïatvaæ nÃpyasÃdhÃraïyamiti vÃcyam / prathame casvÃrthÃnumÃne vyÃghÃtÃnupasthite÷ / svayaæ ni«edhasya ca taddhÅpÆrvakatvÃt / na ca tatra 1 prÃgbhavÅyasaæskÃrajanyà sm­tirÆpà tatprasiddhi÷ / prathamaprÃmÃïyaj¤Ãnasya prÃmÃïyasvatastvenaivopapattau tatkalpakÃbhÃvÃt / atha prathamaæ ayaæ vahnitvenÃnubhavo vahnitvaprakÃrakatve sati --- --------------------------------------------------------------------------- nÃpyasÃdhÃraïyamiti -- vyaktaviÓe«e sÃdhyasyÃniÓcayena sapak«ÃnirïayÃditi bhÃva÷/ nanu svÃrthÃnumÃne parakÅyavyÃghÃcÃnavatÃrepi svakÅyaprÃmÃïyani«edhÃnupapattyaiva tatsiddhi÷ syÃdityata Ãha // svayamiti - tathà ca sà dhÅreva kathaæ syÃditi m­gyata iti bhÃva÷ / "prÃgbhavÅyasaæskÃrÃdviÓe«yÃv­tyaprakÃrakatvaæ tadvati tatprakÃrakaj¤Ãnatvaæ và tatprÃmÃïyaæ tanmÃtraæ sm­taæ vahnij¤ÃnÃdau sÃdhyamÃnaæ"ityÃdinà maïig­duktaæ tatsampradÃyavidÃæ matamanÆdya nirÃha // na ca tatreti -- prathamaprÃmÃïyÃnumitisthala ityartha÷ / upapattÃviti -- tadupapattiprakÃraÓca bÃdhoddhÃragranthe saæÓayopapÃdanagranthÃdaucokta iti bhÃva÷ / "vayaæ tu brÆma÷ prathamaprÃmÃïyÃbhÃva eva prÃmÃïyaæ vyatirekiïÃsÃdhyaæ"ityÃdinoktaæ maïik­dabhimataæ pak«amÃÓaÇkate -- atheti // bhramavyÃv­tyarthamayÃmityukti÷ / dravyatvÃdinà vahnyanubhave 'bÃdhÃya 2 vahnitvenetyukti÷ / ------------------------------------------------------------------------- 1. kha ka. pustake"tatra"iti nÃsti. 2. bÃdhavÃraïÃya - a. --------------------------------------------------------------------------- paratastve-praprÃ-ïyÃtya-bhava÷) prÃmÃïyavÃda÷ pu - 112. ------------------------ ------------ ---------- -- vahnitvÃbhÃvavadviÓe«yako na samarthaprav­ttijanakatvÃt vyatarekeïÃpramÃvadityanumÃnenÃprÃmÃïyÃbhÃva evÃnumeya÷ / tata eva ni«kampaprav­tte÷ / na ca tatrÃpi sÃdhyÃprasiddhÃprasiddhirde«a÷ / abhÃvasÃdhyake 1 vyatirekiïi sÃdhyaprasiddhiæ vinaiva sÃdhyÃbhÃvarÆpasya 2 bhÃvasya hetvabhÃvyÃpyatvagrahÃt / ------------------------------------------------------------------------- "vahnitvÃbhÃvavati vahnitvaprakÃrakona"iti maïyuktasÃdhyasya yaj¤apatiÂÅkÃnurodhenÃrthoktirvahnitvaprakÃrakatvesatÅtyÃdisatyantaæ na 3 na¤arthabhÆtÃbhÃvaviÓe«aïam / 4 evaæ ca atra vahnitvamiti j¤Ãne vahnitvÃbhÃvavadvahnitvaviÓe«yakatvasatvepi viÓe«aïÃbhÃvaprayuktaviÓi«ÂÃbhÃvarÆpasÃdhyasatvÃnna vyabhicÃra÷ / ata eva 4 maïau "dÃhasamarthavi«ayakaprayatnajanakatve sati vahnitvaprakÃrakatvÃdisamarthaprav­ttijanakatvÃbhÃvayo÷"ityagre tadÅyagranthÃnurodhÃtsamarthetyÃdihetÆkti÷ / 5 anyathà sÃdhye viÓe«yavaiyarthyÃt 5 / vahnivi«ayaketi samarthaprav­ttirviÓe«aïÅyà / tena na ghaÂÃdij¤Ãne vyabhicÃra÷ / evamapyatra vahnitvamiti j¤Ãne vyabhicÃra iti cet / evaæ tarhi vahnitvaprakÃrakatvesatÅti viÓe«aïam / nanu prÃmÃïyaniÓcayÃbhÃve kathaæ prav­ttirityata Ãha -- tata eveti // aprÃmÃïaïyÃbhÃvaj¤Ãyata ityartha÷ / prÃmÃïyaviÓyasyÃpi tanmate tatraivopayogÃditi bhÃva÷ -- abhÃvasÃdhyaka iti / vyÃptij¤ÃnÃrthà hi sÃdhyasiddhi÷ / vyÃptiÓca sÃdhyÃbhÃvahetvabhÃvayoreva / --------------------------------------------------------------------------- 1. kevala - ga. 2. pabhÃ- kuæ. 3."na"iti nÃsti -mu.Ã. 4. ayaæ grantha÷ -mu. Ã. pustake nÃsti. 5. mu. Ã. pustake nÃsti. --------------------------------------------------------------------------- pastve-praprÃ-ïyatya-bhava÷) prÃmÃïyavÃda÷ pu - 113. --------------------- ------------- -------- yadvà vahnitvÃbhÃvavadviÓe«yako netyeva sÃdhyam / pak«adharmatÃbalÃdaprÃmÃïyÃbhÃvasiddhi÷ / na ca ghaÂÃdirÆpÃtsapak«ÃdvyÃv­tyÃsÃdhÃraïam / tasyÃnityado«atvÃditi cenmaivam / prathamasya prÃmÃïyagrahaïasyopÃye p­«Âhe 'prÃmÃïyÃbhÃvagrahaïopÃyakathanasya vyadhikaraïatvÃt // --------------------------------------------------------------------------- tathÃca tayoreva j¤ÃnamÃvaÓyakam / tatra ca sÃdhyÃbhÃvo 'prÃmÃïyameva / taccabhÃvarapaæsÃdhyabhÆtasvÃbhÃvarÆpapratiyogij¤Ãnaæ nÃpek«ate iti tadaprasiddhÃvapi yatrÃprÃmÃïyaæ tatra samarthaprav­ttijanakatvÃbhÃva iti hetvÃbhÃvena vyÃpyatvagrahasambhavÃ1 diti bhÃva÷ / vahnitvaprakÃrakatve satÅti viÓe«aïavaiyarthyaæ manvÃna÷ pak«adharÃdyuktasÃdhyani«kar«amÃha -- yadveti // kathaæ tarhi tadabhÃvavati tatprakÃrakatvarÅpÃprÃmÃïyasyÃbhÃva÷ siddhyetyata Ãha -- pak«eti // uktahetorvahnitvaprakÃrakatvarÆpÃprÃmÃïyani«edho viÓe«aïÃbhÃvo bÃdhÃdviÓe«yÃbhÃvamÃdÃyaiva viÓi«Âani«edhe paryavasatÅti tanmÃtrÃbhÃvasÃdhane viÓi«ÂÃbhÃva÷ siddhyatÅrtha÷ / 3. atrÃpi pÆrvavaddhetuviÓe«aïaæ dhyeyam / tena na praguktavyabhicÃra÷-- ghaÂÃdirÆpÃtsapak«Ãditi // tasya nirvi«ayakatvena tatra sÃdhyasatvaniÓcayÃditi bhÃva÷ -- anityeti // anukÆlatarkÃbhÃvavelÃyÃmeva do«atvÃdiha ca hetÆcchittirÆpavipak«abÃdhakasyÃnukÆlatarkasya satvenÃdo«atvÃdityartha÷-- vyadhikaraïatvÃditi // arthÃntaratvarÆpanigrahasthÃnÃpatteriti bhÃva÷ / idaæ prameyamityÃdau prameyatvÃbhÃvÃprasiddhya tadghaÂitÃprÃmÃïyÃbhavÃnumÃnÃsaæbhavÃccetyapi dhyeyam / --------------------------------------------------------------------------- 1. dityartha÷ - Ã. kuæ. 2. vahnitvà -Ã. mu. 3. atra ca vahnitvaprakÃrakaniÓcayatvÃdityapi hetuviÓe«aïaæ dhyeyam -a. --------------------------------------------------------------------------- na coktavyatirekyeva pak«adharmatÃbalÃdvahnitvavadviÓe«yakatvarÆpaæ prÃmÃïyaæ g­hïÃtÅti vÃcyam / vyÃptyà vyÃpakatÃvacchedakÃvacchinnatvenopasthÃpitasyÃpÆrvasya vyanaktiviÓe«asyaiva pak«adharmatayà pak«asambandhasidhyà tathÃnupa 2 sthÃpitasyoktarÆpaprÃmÃïyasya pak«asambandhabodhane tasyà asÃmarthyÃt / etena aprÃmÃïyÃbhÃvÃnumityanantaraæ ayaæ vahnitvenÃnubhavo vahnitvalavadviÓe«yaka÷ avanhyaviÓe«yakatve sati --- -------------------------------------------------------------------------- nanu viruddhaprakÃradvaye tadabhÃvavadviÓe«yakatvÃbhÃve tadvadviÓe«yakatvamÃdÃyaiva paryavasÃnam / anyathà heto÷ pak«asaæbandho na ghaÂata ityÃÓayena"tadabhÃvavati tatprakÃrakatvavyatirekatvavyatireka÷ siddhyaæstadvati tatprakÃrakatvamÃdÃya siddhyati / t­tÅyaprakÃrÃbhÃvÃt"iti maïyuktamÃÓaÇkya ni«edhati - naceti // vyÃptyeti // yaddharmÃvacchinnanirÆpitavyÃptiryaddharmÃvacchinnasya g­hÅtà taddharmÃvacchinnasya pak«adharmatayà taddharmÃvacchinnasyaiva siddhi÷ syÃt / na tu prÃmÃïyasyetyartha÷ / na cÃyaæ niyamo 'nvayini hetau na vyatirekiïÅti ÓaÇkyam / vyatirekasahacÃreïÃnvayavyÃptirg­hÅta iti matÃbhiprÃmÃyeïa ÓaÇkyam / vyatirekasahacÃreïÃnvayavyÃptirg­hÅta iti matÃbhÅprÃmÃyeïa và vyatirekiïyapi hetvabhÃvavyapyÃbhÃvavi«ayatvanaiyatvanaiyatyÃbhiprÃyeïavaivamukti÷-- tasyà iti //"idaæ vahnitvaprakÃrakaæ j¤Ãnaæ vahnitvavadvi«ayakaæ"ityÃdinà maïyuktaæ pak«Ãntaraæ nirÃha -- eteneti // vi«ayapadaæ viÓe«yaparamiti tadÅya vyÃkhyÃnoktarviÓe«yaka ityuktam //------------------------------------------------------------------------ 1. sthita - ga. 2. sthi- kuæ-ca.ga. 3. yadvedaæ - a. --------------------------------------------------------------------------- pastve-praprÃ-ïyÃtya-bhava÷) prÃmÃïyavÃda÷ pu - 115. ---------------------- ----------- ---------- -- siviÓe«yakatvÃditi vyatirekyantareïa tatsiddhariti nirastam / vaiÓi«ÂyamanuvyavasÃyavedyamiti parata÷ 1 pak«e sÃdhyÃprasiddhe÷ // ki¤cÃprÃmÃïyamapi yadyanumeyaæ tarhi kathaæ tatprasiddhi÷ / yenÃprÃmÃïyÃbhÃvasÃdhakahetau sÃdhyÃbhÃvarÆpÃprÃmÃïyavyÃpakÃbhÃvapratiyogitvaj¤Ãnam / yadi tu bÃdhÃnantaraæ sm­tyupanÅte bhrame vahnitvÃbhÃvavati vahnitvena j¤Ãnaæ mama v­ttamityaprÃmÃïyaæ manasà paricchidyate tarhi prav­ttisÃmÃrthyÃnantaraæ ---- --------------------------------------------------------------------------- sÃdhyÃprasiddheriti / na ca prÃgbhavÅyasaæskÃrÃnusaraïÃdado«a iti ÓaÇkyam / nirastatvÃt / ÃdÃvevaivamanumÃnasambhave prathamamaprÃmÃïyÃbhÃvÃnumÃnasya vyarthatvÃccetyapi 3 dhyeyam / aprÃmÃïyacÃbhÃvÃnumÃnepi vyatire 4 kavyÃpyÃprasiddhyà vyÃptyasiddhirita bhÃvenÃha -- ki¤ceti // dvitÅyÃnuvyavasÃye 5 nÃprÃmÃïyaæ prasiddhamityÃÓÇkye -- yaditviti // nÃyaæ vahniritibÃdhÃntaramityartha÷-- sm­tÅti // vahnibhramÃnuvyavasÃyajanyasm­tÅtyartha÷ -- aprÃmÃïyamiti // bÃdharÆpÃnubhavajanyasm­tyupanÅtamityartha÷ / prÃmÃïyasyÃpi pa¤camÃnuvyavasÃyavedyatvamastvityÃha --tarhiti // tathà ca pa¤camÃnuvyasÃyamÃdÃya sÃdhyaprasiddhyà prÃmÃïyÃnumÃnasyaiva prÃthamikatvasaæbhave kiæ prÃmÃïyÃbhÃvÃnumÃneneti bhÃva÷ / abhyupetya cedamuktam / vastutastu prÃmÃïvÃnumÃnamevÃyuktam / -------------------------------------------------------------------------- 1. parapak«e -mu. 2. bodhyam -mu.a. 3. ke-mu. 4.numÃne - kuæ. -------------------------------------------------------------------------- sm­tyupanÅte vyavasÃye sm­tyupanÅtaæ vahnitvavaiÓi«Âyavi«ayakatvameva manasà paricchidyatÃm /ÃdÃveva và vyavasÃyagataæ tadupanÅtavahnitvavaiÓi«Âyavi«ayakatvamanuvyavasÃyainaiva paricchidyatÃm kimanayà k­s­«Âyà // etena vahnitvavadviÓe«yakatvamicchÃdau manasà praviddhamiti nirastam / tathÃtve uktarÅtyà prÃmÃïyasyaiva manasà paricchedasambhavÃt // ki¤ca pramÃsamarthaprav­tyo÷ kÃryakÃraïabhÃvo niyamagarbha÷ / niyamaÓcÃnantyavyabhicÃrÃbhyÃæ na vyaktyoreva / --------------------------------------------------------------------------- pa¤camÃnuvyavasÃyavedyatvopagame ca prathamÃnuvyavasÃyavedyatvasya sutarÃmupeyatvasyopapÃditatatvÃditi bhÃvenÃha -- ÃdÃveva veti // kus­«Âyeti // pÆrvamaprÃmÃïyÃbhÃvÃnumÃnaæ paÓcÃtprÃmÃïyÃnimÃnaæ aprÃmÃïyaprasiddhyarthaæ pa¤camÃnu vyavasÃyÃnusaraïÃmityÃdirÅpÃkus­«Âyetyartha÷ / nanu vahnitvavati vahnitvenecchÃvÃnahÃmityanuvyavacasÃyenecchopanÅtaæ ta 2 dvatvamicchÃyÃæ g­hyate / evaæ dve«ÃdÃviti tatra prasiddhaæ vahnij¤Ãne sÃdhyatÃm / evaæ ca nÃprasiddhiritya Ãha -- eteneti // uktarÅtyeti // bÃdhoddhÃragranthoktarÅtyà vyavasÃyopanÅtasyetyartha÷ / evamanumayatvapak«e prÃmÃïyasyÃprÃmÃïyasya cÃprasiddhyuktyà tannirÆpitavyaptyÃsiddhimuktà heto÷ pramityasiddhimÃha -- ki¤ceti // niyameti // yà pramà sà samarthaprav­ttipÆrvabhÃvinÅtyevaærÆpaniyametyartha÷-- vyabhicà 3 rÃbhyÃmiti // etatpramÃvyaktyabhÃvepi vyaktyantareïa prav­ttidarÓanÃdityartha÷ / -------------------------------------------------------------------------- pastve-praprÃ- ïyatya-bhava÷) prÃmÃïyavÃda÷ pu - 117. ---------------------- ---------- ---------- kintu pramÃtvÃvacchedeneti pramÃtve j¤Ãte prav­ttikÃraïatvaj¤Ãnaæ tenaiva ca pramÃtvaj¤ÃnamityanyonyÃÓraya÷ // na ca guïajanyatvÃdyavacchedena niyama÷ / --------------------------------------------------------------------------- "niyamaÓca na vyaktyoreva vyabhicÃrÃdatiprasaÇgÃcca"/ ityutpattiprÃmÃïye tvayaivoktiriti bhÃva÷ -- anyonyÃÓraya iti // yadi kvacinmanasà prÃmÃïyagrahopagameva tatra prav­ttikÃraïatvagrahÃnnanyonyÃÓrÃyastarhi prathameva prÃmÃïyaæ manasà g­hyatÃm / kamanumÃneneti bhÃva÷ / etacca prÃmÃïya 1 j¤Ãnaæ prav­ttikiraïamityupetyoktam / aprÃmÃïyÃbhÃvaj¤Ãnameva prav­ttikÃraïamiti pak«e pramÃtvapadamapramÃtvÃbhÃvaparaæ j¤eyam / yadvÃ"tadabhÃvavati tatprakÃrakatvavyatireka÷ sidhyaæstaddhati tatprakÃrakatÃmÃdÃya sidhyati / t­tÅyaprakÃrÃbhÃvena tena vinà sÃdhyasyopasaæhartumaÓakyatvÃt"iti granthenÃprÃmÃïyÃbhÃvÃnumÃnameva prÃmÃïyÃnumÃnamityuktatvÃtpramÃtvapadaprayoga÷ / etena dÃhasamarthavi«ayakaprayatnajanakatve sati vahnitvaprakÃrakaniÓcayatvÃdityapi hetu÷ parÃsta÷ / prathamaæ janakatvasya durj¤ÃnatvÃt / dÃhasamarthaviÓe«yakavahnitvaprakÃrakaniÓcayatvÃdityÃdirapi dÃhasamarthaviÓe«yakatvasyÃdau durj¤Ãnatva 2 sya prÃgevoktatvÃnnirastaprÃya÷ / dÃhasamarthetyevamÃdirÆpahetÆnÃæ pramÃtvasÃmÃnyà 3 nanumÃpakatvÃcca / pramÃtvasamaniyatadharmÃvacchedenÃstu tadgraha ityÃÓaÇkya nirÃha-- na ceti // Ãdipadena do«ÃbhÃvajanyatvÃdu«ÂatvÃdu«ÂakaraïajanyatvÃdigraha÷-- pramÃtvasyeti // anityaj¤Ãnani«Âhasyetyartha÷ / --------------------------------------------------------------------------- 1. pramÃtva - mu- a. 2. nasya - kuæ. 3. nyÃnu - mu. --------------------------------------------------------------------------- pastve- praprÃ-ïyÃtya-bhava÷) prÃmÃïyavÃda÷ pu - 118. ----------------------- ------------- --------- janyatÃvacchedakasyà 1 pramÃtvasyà 1 j¤Ãne guïajanyatvasyaiva durj¤ÃnatvÃt // ki¤ca na prav­ttisÃmarthyena prÃmÃïyÃnumÃnam / candratÃrÃdij¤Ãne tadabhÃvÃt / prav­tte÷ prÃmÃïyaj¤ÃnadhÅnatvenÃnyonyÃÓrayÃcca / maïiprabhÃyÃæ maïibhrame vyabhicÃrÃcca / maïiprabhÃyÃæ maïibhrame vyabhicÃrÃcca / nÃpi saævÃdena / j¤ÃnÃntarasaævaidasya vyabhicÃrÃt / pramÃsaævÃdasyÃdyapyasiddhe÷ / visaævÃdÃbhÃvasya cÃnupasa¤jÃtabà 2 dhabhramepi satvÃt / visaævÃdayogyatvÃbhÃvasya ca pramÃtvÃj¤Ãne durj¤ÃnatvÃt / guïajanyatvasya do«ÃbhÃvajanyatvasya 3 do«Ãjanyatvasya 3 ca pramÃrÆpakÃryakalpyatvena janyatÃpacchedakapramÃtvÃj¤Ãne guïajanyatvÃderduj¤Ãnatvena cÃnyonyÃÓrayÃt // --------------------------------------------------------------------------- yuktipÃdÅyasudhoktadiÓà vÃdÃvalyuktadiÓà ca prÃmÃïyÃnumÃpakasaptahetÆnaprakÃroti -- ki¤ceti // sÃmarthyena // vi«ayalÃbharÆpeïetyartha÷ / tadanyasyÃstu pak«ateti vÃdinaæ pratyÃha -- prav­tteriti // prÃmÃïyaj¤ÃnÃdhÅnatveneti // sÃdhitvatparamatepyaprÃmÃïya 4 j¤ÃnÃbhÃvÃrthamapyapek«itatvÃditi bhÃva÷ / manmate prav­ttimÃtraæ na prÃmÃïyaj¤ÃnÃdhÅnamiti vadantaæ pratyÃha -- maïÅti // vyabhicÃrÃditi // bhramÃntarasaævÃdibhrama iti bhÃva÷ / nanu bhavanmatepyaprÃmÃïyasya paratastvÃtsÃdhyÃprasiddhistadanumÃne syÃt / --------------------------------------------------------------------------- 1. cha.-ka-kha-pustake samastaæ padaæ vartate. 2. dhe-kuæ-cha-ga-kha-ka. 3.etannÃsti-mu. 4. abhÃvaj¤ÃnÃrthaæ- mu. --------------------------------------------------------------------------- manmate tu utsargata÷ prÃmÃïyaæ g­hïannapi sÃk«Å bÃdhÃnantaramuktarÅtyà visaævÃdalak«aïÃdapavÃdÃdaprÃmaïyamapi g­hïÃti / 1 uktaæ hi sudhÃyÃm / sÃk«Å apavÃdakasadbhÃve 'prÃmÃïyamapi g­hïÃti iti // yà tu vi«ïutatvanirïayaÂÅkÃyÃæ"anumeyamevÃprÃmÃïyaæ"ityukti÷ sà sÃk«iïo 2 'prÃmÃïyagrahaïe visaævÃdÃpek«Ã niyatetyabhipretya / ata eva tatraiva"na punarj¤ÃnagrÃhakamÃtragrÃhyatvaæ"ityuktam / vÃdÃlyÃæ ca" aprÃmÃïyasyÃnumetvÃvasÃyÃt"ityuktvà --- --------------------------------------------------------------------------- tatra janmÃntarÅya saæskÃrÃnusaraïasya và prathamaæ prÃmÃïyÃbhÃvÃnumÃnadvÃrÃnusaraïasya và pa¤camÃnuvyavasÃyaprasiddhatvÃnusaraïÃdervà kÃryatve mamÃpi sÃmyadityata Ãha -- manmate tviti // utsargata÷ // svasvÃbhÃvasÃmarthyata ityartha÷ / svata evÃstu kiæ visaævÃdenetyata Ãha -- uktarÅtyeti //"aprÃmÃïyaæ tu visaævÃdÃdyanusandhÃne satyeva g­hyate"ityÃdinÃ"svato 'prÃmÃïyagrahe asÃmarthyÃt ityÃde÷ svatastvÃnumÃnavÃde uktatvÃttatroktarÅtyetyartha÷ -- uktaæ hÅti // ÃdyapÃde ---- pratyak«avacca prÃmÃïyaæ svata evÃgamasya hi / anavasthÃnyathà hi syÃdaprÃmÃïyaæ tathÃnyata÷ // ityetadvyÃkhyÃvasara ityartha÷ / sudhÃvÃkyasyÃrthato nuvÃda÷--- sÃk«ÅtyÃdi // uktiriti //"du«ÂabuddhÅnÃmevÃprÃïÃïyaÓaÇkÃ"ityetadvyÃkhyÃvasara ityartha÷ / nanvevamidamapramÃïaæ na veti sandehÃdirapi ------------- -------------------------------------------------------------------------- 1. uktamapi-cha. 2. ïÃ-ka-kha. --------------------------------------------------------------------------- j¤aptau paratastvÃnumÃnabhaÇga÷ prÃmÃïyavÃda÷ pu - 120. ------------------------- ------------- ------------ "na cÃprÃmÃïyaæ kvacidapi nirapek«eïa sÃk«iïà niÓcitacaraæ"ityuktam / aprÃmÃïyaÓaÇkÃdikaæ tu mÃnasameva / uktaæ hi bhagavatpÃdai÷ / "yatkvacidyyabhicÃrisyÃddarÓanaæ mÃnasaæ hi tat"iti / "sud­¬ho nirïayo yatra j¤eyaæ tatsÃk«idarÓanam"// iti ca / tasmÃtprÃmÃïyasya paratastve prÃthamikaæ tajj¤Ãnameva na sambhavatÅti / etadapyuktaæ"anyathÃ"ityÃdinà / paratastve prÃthamika 1 prÃmÃïyÃnumiterevÃsambhaveneyaæ pramà iyaæ tvaprameti vyavasthityasambhavÃdityartha÷ // paratastve prathamaprÃmÃïyÃnumityasambhava÷ // 8// ------------------------------------------ yaccoktaæ svÃÓrayavi«ayakaniÓcÃvadhikat­tÅya --- ------------------------------------------------------------------------- sÃk«Å kiæ netyÃha -- aprÃmÃïyeti // uktaæ hÅti // j¤Ãnapade // paratastve prathamaprÃmÃïyÃnumityasaæbhava÷ // 8 // ------------------------------------------- evaæ svatastvÃnumÃnÃnÃæ bÃdhaæ vipak«e 'navasthÃdvayasyÃnumityasambhavasya coktyÃprayojakatvaæ coddh­tya paroktÃnumÃnavirodhanirÃsÃya tÃni dÆ«ayitumanuvadati -- yacceti // paroktasvatastvÃnirÆktibhaÇgena saæÓayasyÃnyathopapÃdanena ca paroktahetÆnÃmaprayojakatvÃdyuktÃvapi prabalado«oktyarthaæ punarÃrambha÷ / --------------------------------------------------------------------------- 1. prathama - kuæ - cha. --------------------------------------------------------------------------- j¤aptau paratastvÃnumÃnabhaÇga÷ prÃmÃïyavÃda÷ pu - 121. ------------------------ -------------- ---------- -- k«aïaæ 1 v­ttisamÃnÃdhakaraïasaæÓayavi«ayÅ 2 bhÆtaæ j¤ÃnaprÃmÃïyaæ grÃhyaj¤ÃnaprakÃraprakÃrakatayà tadviÓe«yaviÓe«yakatayà ca svÃÓrayagrÃhakayÃva 3 jj¤ÃnÃgrÃhyam / --------------------------------------------------------------------------- "vivÃdaæpadaæ na yÃvatsvÃÓrayagrÃhyaæ svÃÓrayaniÓcaye satyapi taduttarat­tÅyak«aïe aprÃmÃïyasaæÓayaæ vinà 4 sandihyamÃnatvÃdaprÃmÃïyavat"iti maïyuktÃvapi"vipratipattau yathà sÃdhyamuktaæ tadabhÃva iha sÃdhyaæ j¤eyaæ"iti pak«adharÃditadÅyaÂÅkoktarÅtyà pari«kÃrapÆrvakaæ tadÅyaprayogÃnuvÃdaæ karoti -- svÃÓrayeti // kimavacchedena vivÃdavi«ayaityaj¤ÃnÃttadabhimataæ vivÃdaniyÃmakaæ pak«atÃvacchedakaæ ÂÅkÃdyanuktamapi svayaæ vyaktÅk­tavÃniti j¤eyam / svasya prÃmÃïyasyÃÓrayo vyavasÃya÷ / tadvi«ayaniÓcayasamÃnÃdhikaraïo ya÷ saæÓaya÷ tadvi«ayÅ 5 bhÆtaæ j¤ÃnaprÃmÃïyamityartha÷ / saæÓayÃvi«aye prÃmÃïye tathà niÓcate vyadhikaraïasaæÓayavi«aye tathà caturthak«aïavartisaæÓayavi«aye 6 yatki¤cidavadhikat­tÅyak«aïavartisaæÓayavi«aye cÅsiddhityato viÓe«aïÃni / j¤ÃnaprÃmÃïyÃæÓasyÃdhikasyÃtrapraveÓÃnna 7 pak«atÃvacchedakaikyanimittaæ siddhasÃdhanaæ ÓaÇkyam aprÃmÃïyeva siddhasÃdhanatÃnirÃsÃya j¤ÃnaprÃmÃïyamityukti÷ / tÃd­ÓÃnumityÃdegrÃhyatvena bÃdhanirÃsÃya sÃdhye yÃvadityukti÷ / j¤Ãnaæ ghaÂaj¤ÃnamityÃdiÓabdajanyaj¤ÃnÃgrahyatvasya svatastvepi satvÃdgrÃhyaj¤ÃnaprakÃra 8 ityukti÷ / daladvayak­tyamapa prÃgeva vyaktam // -------------------------------------------------------------------------- 1. varti-ka-ga-ca. 2. kuæ-cha-ga-ka. 3. j¤ÃnagrÃhakÃgrà - ka-cha. 4. vÃ-kuæ-a-Ã. 5.ya-kuæ-a. 6.tathÃ-a. 7.hetupa-a-Ã. 8.retyÃdyu-kuæ-a-Ã. -------------------------------------------------------------------------- j¤aptau-parastva-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 122. --------------------- ----------- ------------ tajj¤Ãnavi«ayakasamÃnÃdhikaraïaj¤ÃnÃjanyasamÃnÃdhikaraïaj¤ÃnÃprakÃro và / svÃÓrayavi«ayakaniÓcayÃvadhakat­kat­tÅyak«aïav­ttisamÃnÃdhikaraïasaæÓayakoditvÃt / svÃÓrayavi«ayakaniÓcayasamÃnakÃlÅyasÃmagrÅjanyasaæÓayavi«ayadharmikaprÃmÃïyasaæÓaya- janyasaæÓayÃvi«ayatvÃcca / -------------------------------------------------------------------------- atra maïyuktamekaæ sÃdhyaæ vipratipattÃvuktasÃdhyÃntarasyÃpyupalak«aïaæ matvà dÆ«aïasaukaryÃya svayamÃha -- tajj¤Ãneti // 1 tadartho viÓe«aïa k­tyaæ ca paroktasvatastvaniruktibhaÇge vyaktam / matadvayepÅÓvaraj¤ÃnasatvÃtkrameïÃprasiddhibÃdhavÃraïÃya samÃnÃdhikaraïapadadvayam -- niÓcÃvadhiketi // niÓcotpattik«aïavadhikatyertha÷ / tena svÃÓrayavi«ayakaniÓcayasthitik«aïÃvadhikat­tÅyak«aïav­tyarthasaæÓayakoÂÃvarthevyabhicÃro na ÓaÇkya÷ // "svÃÓrayaniÓcaye satyapi taduttarat­tÅyak«aïe sandihyamÃnatvÃt"iti maïyuktahetossatisaptamÅbalena sÃmÃnÃdhikaraïyalÃbhÃyarÆpaæ taÂÂÅkoktamekamarthamupetyaiko heturukta÷ / samÃnakÅlÅnatà 2 rÆpamarthÃntaraæ copetya hetvantarÃha--svÃÓrayavi«ayaketyÃdi // 3 saæÓayavi«ayakatvÃdityasya pÆrvavatsaæÓayakoÂitvÃdityartha÷ / tenÃtra pÆrvatra ca na vyavasÃye vyabhicÃra÷ 3 // svÃÓrayaniÓcaye 'prÃmÃïyasaæÓayaæ vinà 4 sandihyamÃnatvÃt iti maïyuktyabhamataæ hetuæ vyanakti -- svÃÓrayavi«ayakaki¤cidityÃdi // svÃÓrayavi«ayakaniÓcayaÓabdena yÃvanniÓcayo maïik­to nÃbhimata÷ / ------------------------------------------------------------------------- 1. etada-kuæ-a-Ã. 2. lÃbha-kuæ-a-Ã. 3. ayaæ grantha÷-a. pustake nÃsti. 4. vÃ-kuæ-a-Ã. 5.saæÓayavi«ayatvÃdityasya pÆrvavatsaæÓayakoÂitvÃdityartha÷-a. ------------------------------------------------------------------------- j¤aptau-parastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 123. ----------------------- ------------- ---------- aprÃmÃïyavat // yadvà uktahetutatrayamadhye ekaæ pak«atÃvacchedakaæ k­tvÃnyau hetÆkartavyau // yadvà etajj¤ÃnaprÃmÃïyametajj¤ÃnaprÃmÃïyasaæÓayapÆrvakÃlÅnaitanniÓcayÃvi«aya÷ / etajj¤Ãnavi«ayakaniÓcayÃvadhiketyÃdyuktahetuktahetutrayÃt // aprÃmÃïyavat // ------------------------------------------------------------------------- prÃmÃïyÃnumiterapi pramÃïyÃÓrayavi«ayakaniÓcayatvena taddharmikaprÃmÃïyasaæÓayajanyasaæÓayavi«ayatvenÃsiddhyÃpatte÷ / kintu yatki¤cidanuvyavasÃyarÆpaniÓcaya evÃbhimata iti bhÃvena ki¤cinniÓyadharmiketyuktam -- aprÃmÃïyavaditi // pak«ÅbhÆtaprÃmÃïyasaæÓayakoÂÅbhÆtÃprÃmÃïyavadityartha÷ / matadvayepi tasya paratastve sÃdhyahetÅ saæmatÃviti bhÃva÷ // hetupak«atÃvacchedakaikyanibandhanasiddhasÃdhanatà 1 ÓaÇkÃpi yathà na bhavati tathà pak«ÃtÃvacchedakÅk­tya dvitÅyat­tÅyau vÃdyat­tÅyau và hetÆkartavyÃvityartha÷ // 2 "anabhyÃsadaÓÃpannaitajj¤ÃnaprÃmÃïyaæ"ityÃdinà maïyuktaæ pak«Ãntaraæ cÃha -- yadvaitajj¤ÃnaprÃmÃïyamiti // vastuto yadanuvyavasÃyÃnantaraæ t­tÅyak«aïe saæÓayavi«ayÅbhÆtaæ prÃmÃïyaæ tadvyakterevaitatpadena grahaïam / ato nÃsiddhirhetÆnÃmiti bhÃva÷ / bÃdhavÃraïÃya kÃlÅnetyantam -- pÆrveti // avyavahitapÆrvakÃlÅnetyartha÷ / etajj¤ÃnaniÓcayÃnantaraæ sandihyamÃnatvÃdityuktahetumupalak«aïaæ matvÃha-- hetutrayÃditi // ------------------------------------------------------------------------- / etÃvat nÃsti - cha. 1. naÓaæ- kuæ. 2. yadvà ana -a. -------------------------------------------------------------------------- j¤aptau-parastva-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 124. -------------------- ------------ ---------- vimataæ vyavasÃyaprÃmÃïyaæ 1 na tadanuvyavasÃyavedyam / tadavadhikat­tÅyetyÃdyuktahetutrayÃt / aprÃmÃïyavaditi viÓi«ya prayoktavyam / tasmÃdanumÃnaviruddhÃni svatastvÃnumÃnÃni // atra sÃdhyaviÓe«aïaprayojanaæ svatastvaniruktÃvuktaprÃyam / Ãdya 2 hetau rajatatvÃdirÆper'thepi ki¤cidavadhakat­tÅyak«aïa 3 vuttisaæÓayavi«ayatvasya. tathà svÃÓrayaniÓcayÃvadhikacaturthalak«aïav­ttisaæÓayavi«ayatvasya, tathà caitrÅyasvÃÓrayaniÓcayÃvadhikat­tÅyak«aïav­ttimaitrÅyasaæÓayavi«ayatvasya ca satvÃttatra vvabhicÃra÷ / -------------------------------------------------------------------------- evaæ svatastvavÃdimÃtrasÃdhÃraïaæ và gurubhinnasvatastvavÃdimÃtrasÃdhÃraïaæ và dvedhà prayogaæ maïyabhamataæ pradarÓya anabhyÃsadaÓÃpannaj¤ÃnaprÃmÃïyaæ na svÃÓrayagrÃhyamiti gurumatÃsÃdhÃraïyena prayogoktamupalak«aïa 4 mabhipretya siddhÃntitavirodhiprayogÃntaramÃha-- vimatamiti // yadvetyanu«aÇga÷ / uktasaæÓayavi«ayÅbhÆprÃmÃïyasyaiva vyavasÃyaprÃmÃïyapadena grahaïamiti dyotanÃya vimatamityukti÷-- tasmÃditi // uktarÅtyà prayogasambhavÃdityartha÷ / na tu saæÓayÃnavatÃrastalÅyapak«akÃnumÃnÃni / maïyÃdyuktÃnÃæ saæÓayastharÅyapak«akÃïÃæ bhinnavi«ayatayà virodhÃbhÃvÃta / yadvà saæÓayasthale tathÃtvasiddhÃvanyatrÃpi tathÃtvameva kalpyam / na vairÆpyamityÃÓayena sarvÃnumÃnÃnÅtyartha÷ / dÆ«aïasuj¤ÃnatÃyai padak­tyaæ vivecayati -- atra sÃdhyetyÃdinà // svatastvaniruktÃviti // paroktasvatastvaniruktibhaÇgaprastÃva ityartha÷ / --------------------------------------------------------------------------- 1. naita - ka. 2. dye-kuæ-ga. 3. janya-ga. 4. mupe- kuæ-a. --------------------------------------------------------------------------- j¤aptau-parastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 125. --------------------- -------------- ------- 1 tadvÃraïÃya krameïa svÃÓrayaniÓcayÃvadhikatvena t­tÅyak«aïa 2 v­ttitvena samÃnÃdhikaraïatvena ca saæÓayo viÓe«ita÷ // prathamaæ vyavasÃya÷, anantaraæ j¤Ãnatvanirvikalpakaæ vinà j¤ÃnÃæÓaæ nirvikalpasya ghaÂÃæÓe savikalpakasya narasiæhÃkÃrasya dharmij¤ÃnarÆrasyÃnuvyavasÃyasyotpatti÷, anantare dvitÅye 3 tadanuvyavasÃyasya sthitik«aïe koÂismiraïaæ, anantaraæ t­tÅyak«aïe prÃmÃïyasaædeha÷, caturthak«aïer'thasaædeha iti sthiti÷ // -------------------------------------------------------------------------- Ãdye pÆrvadaladvayena tava ghaÂatvaprakÃrakaæ j¤Ãnaæ tava ghaÂatvavadviÓe«yakaæ j¤ÃnamitiÓabdaj¤Ãnayo÷ siddhasÃdhananirÅsa÷ / yÃvadityuktyà nyÃyamate pa¤camÃnuvyasÃyÃdau bÃdhanirÃsa÷ phasam / dvitÅye Ãdyona j¤Ãnapadena tatpadasya prÃmÃïyaparÃmarÓitÃpatyà bÃdhanirÃsa÷, dvitÅyena tu vyÃpÃrÃnubandhitayà tÃd­ÓÃtmÃdinÃprasiddhinirÃsa÷, phalam / t­tÅyenÃpi vyÃpÃrÃnubandhitayÃtmÃdigrÃhyatayà bÃdanirÃsa÷ phalam / samÃnÃdhikaraïapadadvayena 4 tÃd­ÓeÓvaraj¤ÃnagrÃhyatvÃbhÃvÃdbÃdhanirÃsa÷ phalamuktaprÃyamityartha÷ / -------------------------------------------------------------------------- uktÃrthaparij¤ÃnÃya pak«adharÃdyuktatadÅyaprakriyÃmÃha - prathamamiti // nirvikalpakasyeti // j¤ÃnatvavaiÓi«Âyavi«ayakatvasyetyartha÷ / savikalpakasyeti // ghaÂatvaprakÃrakatvapurov­ttiviÓe«yakatvavi«ayakasyetyartha÷ / saæÓayahetutvopapÃdanÃyaivamukti÷ / ghaÂÃæÓopi nirvikalpakasya tadayogÃt --koÂÅti // koÂidvayasmaraïaæ samÆhÃlambhanarÆpamityartha÷ / sÃdhÃraïadharmadarÓanarÆpadharmij¤ÃnasyobhayakoÂisÃdhÃraïyÃditi bhÃva÷ -- artheti // -------------------------------------------------------------------------- 1.rÃtta-kuæ. 2. vartitvena - kuæ. 3. ye 'nu-ka-kha-ga-ca-cha. 4.nÃtÃd­-mu-a, yetà - Ã. -------------------------------------------------------------------------- j¤aptau-parastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 126. ---------------------- -------------- ------------ dvitÅyahetÃvapi t­tÅye pramÃïyasaædehak«aïe 'nuvyavasÃyanÃÓÃtprÃmÃïyasaæÓayaghaÂità yÃr'thasaædehasÃmagrÅ tasyà 1 anuvyavasÃyasamakÃlÅnatvaæ nÃstÅti nÃrthe vyabhicÃra÷ / na tu svÃÓrayavi«ayakaniÓcasamÃnakÃlÅyasaæÓayavi«ayatvaæ hetu÷ / prÃmÃïyasaæÓayotpattik«aïe ' 2 nuvyÃvasÃyasya nÃÓenÃsiddhe÷ / t­tÅyahetÃvapi ghaÂavi«ayakaniÓcayadharmikaprÃmÃïyasaæÓayajanyasaæÓayÃvi«ayatvaæ paÂepyastÅtyarthe vyabhicÃra÷ / tadvÃraïÃya 3 grÃhyamÃïyÃÓrayavi«ayakatvena niÓcayo viÓe«ita÷ / --------------------------------------------------------------------------- idaæ rajataæ na vetyevaæ rÆpeïÃrthasandeha ityartha÷ / arthaghaÂikapÆrvabhÃviprÃmÃïyasandehasyaiva koÂism­tirÆpatvÃccaturthak«aïer'thasandeha iti bhÃva÷ // prÃmÃïyasaæÓayaghaÂiteti // koÂism­tirÆpatvÃttasya tadghaÂità 4 manassaæyogÃdirÆpà yà sÃmagrÅtyartha÷ / sÃmagrÅjanyeti viÓe«aïaæ vyarthaæ evaæ ca nÃrthe naikÃntyamityÃÓaÇkya tatsÃrthakyaæ vaktumÃha-- natviti // dvÅtÅyaheturmaïik­dabhimata evotprok«ito na sÃk«Ãdukta iti evameva tasyÃbhimati÷ 5 kiæ sÃmagrÅpadaprak«epeïetyato 'siddhirÆpabÃdhakopadarÓanetatk­tam / asiddhivÃrakatvepi yathoktaviÓe«aïaviÓe«yabhÃvena vaiyarthyamiti bhÃva÷-- paÂepÅti // paÂaj¤ÃnasyÃpi grÃhyaprÃmÃïyÃÓrayatayà tadgrÃhyakÃnuvyavasÃyagrÃhyatvena sÃdhyÃbhÃvÃditi bhÃva÷-- viÓe«ata iti // --------------------------------------------------------------------------- 1. ma-kuæ 2.tadanu. -kuæ 3.grÃhyapadaæ na- ka. 4.tÃtma-mu-a-Ã. 5.kutona / ityÃdikaæ - a-Ã. --------------------------------------------------------------------------- j¤aptau-parastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 127. ---------------------- ------------- ------------ tathÃpi vyÃvasÃyaprÃmÃïyasya svÃÓrayavi«ayikà yà 1 prÃmÃïyÃnumititastaddharmikaprÃmÃïyasaæÓayajanyasaæÓayavi«ayatvÃdasiddhi÷ / tadvÃraïÃya ki¤ciditi viÓe«aïam / evaæ ca nÃsiddhi÷ / 2 anumitiprÃmÃïyasaæÓayena vyavasÃyaprÃmÃïyasaæÓayepyanuvyavasÃya 2 prÃmÃïyasaæÓayena tatsaæÓayÃbhÃvÃt / na tu prÃmÃïyasaæÓayÃjanyasaæÓayavi«ayatvaæ hetu÷ / arthasyÃpi tadajanyasaæÓayaæ pratyapi vi«ayatvena vyabhicÃrÃt / atra sarvatra vipak«e hetÆcchittireva bÃdhikà / svatastvapak«e 'nuvyavasÃyasyaiva prÃmÃïyaniÓcayarÆpatvÃt dvitÅye tatsthitik«aïe tadabhÃvaghaÂità yà saæÓayasÃmagrÅ tadabhÃvena t­tÅyak«aïe prÃmÃïyasaæÓayÃnupapatte÷ // ------------------------------------------------------------------------- tathà ca tasyÃpyanuvyavasÃyagrÃhyatayà taddharmikaprÃmÃïyasaæÓayajanyasaæÓayayogyatvena hetvabhÃnna vyabhicÃra iti bhÃva÷ -- nÃsiddhiriti // akhaï¬ÃbhÃvÃnnÃsiddhivÃrakatvaæ do«a 3 iti bhÃva÷-- anuvyavasÃyeti // tasya prÃmÃïyaniyamena kadÃpi tatra 4 sandehÃbhÃvÃditi bhÃva÷ / hetÆcchittiæ vyanakti -- svatastvetyÃdinà // prÃmÃïyaniÓcayeti // tathà caviÓe«adarÓane kathaæ sandeha iti bhÃva÷ -- tadabhÃveti // prÃmÃïyaniÓcayarÆpaviÓe«aïadarÓanÃbhÃvetyartha÷ // --------------------------------------------------------------------------- 1. prÃmÃïyapadaæ na -kuæ-ka-kha-ga-cha. 2. anumitiprÃmÃïyasaæÓayenevÃnuvyavasÃya -ga. 3. dÆ«aïaæ -Ã. 4. prÃmÃïyasaæ- mu,a-Ã. -------------------------------------------------------------------------- j¤aptau-parastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 128. ---------------------- ----------- ------------ ata eva dvitÅye prÃmÃïyaniÓcayasthitik«aïe tadabhÃvaghaÂisaæÓayasÃmagryabhÃvena prÃmÃïyasya svÃÓrayaniÓcayasamÃnakÃlÅnasÃmagrÅjanyasaæÓayavi«ayatvÃyogÃt / anuvyavasÃyasya prÃmÃïyagrahakatve grÃhakaprÃmÃïyasandehe grÃhyasandehaniyamena vyavasÃyaprÃmÃïyÃnumite÷ 1 prÃmÃïyasandehanevÃnuvyavasÃya 2 prÃmÃïyasandehenÃpi kÃdacidvyavasÃyaprÃmÃïyasandehÃpÃtÃt / na ce«cÃpatti÷ / anuvyavasÃyasya prÃmÃïyaniyamÃditi // ucyate / Ãdye sÃdhye 'pasiddhÃnto bÃdho vyÃghÃtaÓca / --------------------------------------------------------------------------- ata eva // prÃmÃïyaviÓcayasya tanniÓcayatvÃdevetyartha÷ / dvitÅya ityasya vivaraïaæ sthitik«aïa iti / t­tÅya hetÆcchittiæ vyanakti -- anuvyavasÃyasyeti // pratij¤Ãdo«ÃæstÃvadÃha--Ãdyo sÃdhya ityÃdinà // uktarÆpeïa svÃÓrayagrÃhakatvasya prÃmÃïyagrÃhakatvarÆpatayà tÃd­ÓenÃnumityÃdinà grÃhyatvasya paramatepi siddhatvÃttadabhÃvasÃdhane 'pasiddhÃnta÷ / prÃmÃïyagrÃhakeïa prÃmÃïyaæ na grahyamityukte bÃdho vyÃghÃtaÓca sphuÂa eva / svÃtantryeïetyuktÃvapi bÃdhoddhÃragranthoktarÅtyà bÃdha eva / uktarÆpasÃdhyasyÃrthepi satvena vyabhicÃraprasaktya tadvÃrakahetuviÓe«aïavaiyarthyÃcceti bhÃva÷ // aæÓa iti // sarvaæ j¤Ãnaæ guïa iti Óabda janyaj¤ÃnaprÃmÃïyÃæÓa ityartha÷ / tatpak«ÅkaraïasyÃpi prÃguktatvÃditi bhÃva÷ / ------------------------------------------------------------------------- 1. tiprà - kuæ. 2. sya - ka - kha - cha. --------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 129. ---------------------- ------------- ----------- dvitÅyeæ'Óe siddhasÃdhanam / upapÃdataæ caitatparoktasvatastva 1 niruktibhaÇge // ki¤ca sÃdhye svaÓabda÷ kiæ pak«Åk­taprÃmÃïyamÃtra 2 para÷ ? kiæ và samabhivyÃh­tapara÷ / nÃdya÷ / aprÃmÃïyasyÃprÃmÃïyavatyaprÃmÃïyaprakÃrakatvarÆpaprÃmÃïyÃÓrayagrÃhakeïa j¤Ãnena grÃhyatayà tadagrÃhyarÆpasÃdhyasyÃprÃmÃïyarÆpe d­«ÂÃnte 'bhÃvÃt / nÃntya÷ / ghaÂarÆper'the vyabhicÃrÃprasaktyà hetau 3 t­tÅyapadasya vyarthatvÃt / asminpak«e hi samabhivyÃh­to ghaÂa eva svaÓabdÃrtha÷ / -------------------------------------------------------------------------- ata evÃha --upapÃditaæ caitaditi // bÃdhavyÃghÃtayo÷ kaïÂhato 'nuktÃvapi upapÃditaprÃyatvÃdupapÃditamityuktam // d­«ÂÃntahetudo«au pak«abhedenÃha÷- ki¤ceti // aprÃmÃïyasyeti // Óuktau rÆpyatvabhramÃnantaraæ bÃdhÃvatÃradidaæ j¤ÃnamaprametyanuvyavasÃye yadaprÃmÃïyavatyaprÃmÃïyaprakÃrakatvarÆpaæ prÃmÃïyaæ tasyÃpi pak«atvena tatprÃmÃïyÃÓrayagrÃhakeïa taddhaÂakÅtabhÆtÃprÃmÃïyasya grÃhyatayà tatra sÃdhyavaikalyamityartha÷ / aprÃmÃïyavadityatra 4 pak«ÅbhÆtaprÃmÃïyasaæÓayakoÂibhÆtÃprÃmÃïyavadityarthasya taÂÂÅkoktÃvapi tÃd­ÓaprÃmÃïyaghaÂakasyÃpi tathÃtvamapi bhÃva÷ / vyabhicÃrÃprasaktiæ vyanakti / asminpak«a iti // ------------------------------------------------------------------------- 1.paratastva ityÃdikaæ - kuæ -ka-ga-cha. 2. mÃtrapadaæ na -kuæ-ga. 3. hetÃviti na -kuæ -ka-kha-ga-cha. 4. sya-mu-a-Ã. ------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 130. --------------------- ----------- -------- ghaÂe ca ghaÂÃÓrayÅ 1 bhÆtakapÃlagrÃhakayÃvajyaj¤ÃnÃgrÃhyatvarÆpaæ sÃdhyamastyeveti kathaæ tatra vyabhicÃraprasakti÷ / ki¤cetairanumÃnai÷ pramÃïyasya kiæ sÃk«agrahaïayogyatvÃbhava÷ sÃdhyate 2 niÓcayarÆpaphalÃbhÃvo và / nÃdya÷ dharmyaæÓa iva vaiÓi«ÂyÃæÓepi tvanmate vyavasÃyopanÅyatvarÆpà manmate vyavasÃyopanÅte tasminsÃk«aïa÷ sahajaÓaktirÆpÃyogyatÃstÅtyuktatvena bÃdhÃt / saæÓayasya niÓcayarÆpaphalÃbhÃvenaivopapattyà yogyatvÃbhÃvasÃdhane 'prayojakatvÃcca / antye 'pi phalÃbhÃvasÃdhanaæ kiæ do«aÓaÇkÃdirÆpeïa prÃmÃïyavirodhyupasthÃpaka --- ------------------------------------------------------------------------- nanu grÃhyaj¤ÃnaprakÃretyatra grahyaj¤ÃnaÓabdasyÃpi svÃÓrayaparatayà ghaÂÃÓrayakapÃlasya ni«prakÃraprakÃratayà tadviÓe«yaviÓe«yakatayà ghaÂÃÓrayagrÃhakayÃvajj¤Ãnamaprasiddhamiti cenna / tÃd­Óaj¤ÃnÃprasiddhireva tadgrÃhyatvaæ tadabhÃvarÆpasÃdhyasatvÃt / ata eva"sÃdhyamastyeva"ityaktam / yadvà 3 kÃpÃlavi«ayatÃd­Óaj¤ÃnÃprasiddhireva tadvi«ayatvarÆpaphalÃbhÃvo ghaÂe na siddha÷ / yena tatra vyabhicÃraprasaktirna syÃditya 4 rucetyÃha - ki¤ceti // dharmyaæÓa ityupalak«aïam / dharmadharmyaæÓayorivetyartha÷ -- asminniti // vaiÓi«ÂyÃæÓavi«aya ityartha÷ --uktatveneti // bÃdhoddhÃragranthe --apratibandheti // ------------------------------------------------------------------------- 1. yabhÆ-kuæ-ka-ga-kha. 2. uta-kha. 3. nanu -Ã. 4.tyata Ãha - a. -------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 131. ---------------------- ------------- --------- --sÃmagrÅsamavadhÃnenÃpratibandhadaÓÃyÃmuta pratibandhadaÓÃyÃm / nÃdya÷ / tadà prÃmÃïye 1 saæÓayÃbhÃvenÃÓrayÃsiddhe÷ / svarÆpÃsiddheÓca / nÃntya÷ / i«ÂÃpatte÷ / na ca phalÃbhavenaiva yogyatvÃbhÃvasmidhyati / bÃdhasyoktatvÃt / vahnau dÃhadaÓakteriva sÃk«aïi prÃmÃïyagrahaïasyeva do«aÓaÇkÃdipratibandhena prÃmÃïyÃgrahaïa 2 Óakte÷ sahajatvepi maïyÃdipratibandhenÃdÃhasyeva do«aÓaÇkÃdipratibdhena prÃmÃïyagrahaïasyopapatteÓca / uktaæ hi ÂÅkÃkÃrai÷ /"na hi gok«urakÃpasarpaïasÃpek«atvena gajasya gamanaÓakti÷ paratantrÃ"iti / ------------------------------------------------------------------------- sÃdhye saæÓayavelÃyÃmagrÃhyamityanuktervikalpadvayÃvakÃÓa iti bhÃva÷ --i«ÂÃpattiriti // apratibaddhasÃk«avedyatvasya sÃk«ayogyatvasya và svatastvasyÃsmadabhimakatasyÃnapÃyÃditi bhÃva÷ // nanu phalÃbhÃvena yogyatvÃbhÃvÃnumÃnÃtsvatastvahÃnirevetyata Ãha -- na ceti // bÃdhasyoktatvÃditi // tvanmata ityÃdinetyartha÷ / ÓaktirÆpayaugyatvasatve tadagraho 'yukta ityata Ãha --vahnÃviti // pratibandhÃbhÃvasÃpek«atve kathaæ na svatastvahÃnirityata Ãha -- uktaæ hiti // vÃdÃvalyÃmityartha÷ / nanu maïyuktahetÆnÃæ svoktahetupratipak«atvenÃtropanyÃsÃdupÃdhe÷ pratipak«onnÃkatvapak«e pratipak«e pratipak«ÃntaravadupÃdhyudbhÃvanaæ vyarthamityato maïik­nmatÃva«ÂambhenÃha -- upÃdhervyabhicÃretyÃdi // ------------------------------------------------------------------------- 1. ïya-ga. 2.ïasyopapatteÓca- ityetÃvadevavartate - ka. ------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 132. --------------------- ---------------- -------- ki¤coktenÃnavasthÃrÆpeïa prathamasya prÃmÃïyagrahaïasyÃnipapattirÆpeïa ca tarkeïa parÃhati÷ / api copÃdhervyabhicÃronnÃkatvapak«e 'nuvyavasÃyavi«ayatvayogyatÃrahitopÃdhighaÂitatvamupÃdhi÷ / tadagrÃhyopÃdhighaÂitatvaæ ca tadagrÃhyatvaæ vinÃnupapannam / pratyak«ÃgrÃhyagurutvaghaÂitagurutvavattvÃdau tathà darÓanÃt / 1. tvadiyo hetustu tadgrahyatvepi grahaïarÆpaphalÃbhÃvenaivopapanna ityupÃdhissÃdhyavyÃpaka÷ / ------------------------------------------------------------------------- dharmadharmivadvaiÓi«ÂyÃæÓepi yogyatÃyà upapÃditatatvenÃnuvyavasÃyayogyatÃrahitopÃdhighaÂitatvaæ pak«ÅbhÆtaprÃmÃïye sÃdhanavati neti sÃdhanÃvyÃpakatvaæ spa«Âam / sÃdhyavyÃpakatvaæ kathamityata÷ sÃdhyaæ prati prayojakatvamasya vyanakti -- tadgrÃhyeti // pÆrvoktopÃdherni«kupyÃnuvÃdoyam / hetoraprayojakatvamÃha -tvadiya 2 iti // tadgrÃhyatvepi -- tadgrahaïayogyatvepÅtyartha÷ / evaæ copÃdhihetatvoranukÆlatarkabhÃvÃbhÃvoktyà - anukÆlena tarkeïa sanÃthe sati sÃdhane / sÃdhyavyÃpakatÃbhaÇgatpak«e nopÃdhisambhava÷ // ityasyÃnavakÃÓa iti bhÃvenÃha -- sÃdhyavyÃpaka iti // sÃk«aïo j¤Ãnagocarasya j¤ÃnatvÃæÓepi savikalpakatvÃttatsiddhyarthaæ paroktaæ nirÃha // ki¤ceti // ------------------------------------------------------------------------- dvitÅyo - kuæ- kha. 2.dvitÅya -kuæ. ------------------------------------------------------------------------- j¤aptau-pastvà -na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 133. ---------------------- ------------ --------- ki¤cÃnuvyavasÃyasya narasiæhÃkÃratve ghaÂani«ayakaæ pramÃïaæ na vetyeva saæÓaya÷ syÃt / na tu ghaÂavi«ayakaæ j¤Ãnaæ pramÃïaæ na veti/ j¤Ãnatvasya dharmitÃvacchedakatvenÃj¤ÃnÃt / ki¤cedye saæÓayasya t­tÅyak«aïav­ttitvamasiddham / asarvaj¤enÃtÅndriyÃtisÆk«mak«aïeyattÃyà niÓcetumaÓakyatvena svÃÓrayaniÓcayÃvadhikat­tÅyak«aïa eva saæÓayo na tu caturthÃdÃviti nirïetumaÓakyatvÃt / yadi tvanuvyavasÃyasya prÃmÃïyaviÓcayarÆpatvÃbhÃvÃddvitÅyak«aïe tanniÓcÃyÃbhÃvaviÓi«ÂakoÂÅsmaraïarÆpasaæÓayasÃmagryÃ÷ satvena saæÓayasya t­tÅyak«aïavartitvakalpanaæ tarhi saæÓayasya t­tÅyak«aïav­ttitvenÃnuvyavasÃyasya prÃmÃïyaniÓcayarÆpa 1 tvÃbhÃvarÆpaæ paratastvaæ tvÃyà sÃdhyata ityanyonyÃÓraya÷ / -------------------------------------------------------------------------- aj¤ÃnÃditi // evaæ ca tadarthaæ j¤ÃnatvavaiÓi«Âyaj¤ÃnÃntarÃÇgÅkÃre ca svÃÓrayaniÓcayÃvadhikat­tÅyak«aïav­ttitvamasiddhamiti bhÃva÷ / nanu niÓcayapadena savikalpaka eva vivak«yata ityata Ãha -- ki¤ceti // 2 hetutrayasÃdhÃraïado«Ãnuktvà prÃtisvikarÆpeïÃpi do«amÃha -- ki¤cÃdya iti // asiddhamiti // sandagdhasiddhamityartha÷ / anyonyÃÓraya iti // ------------------------------------------------------------------------- 1. rÆpapadaæ na - kuæ - ga - kha - cha. 2. yadvà evaæ - mu - a - Ã. ------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 134. ---------------------- ------------ --------- na ca caturthÃdik«aïav­ttinÃpi saæÓayena paratastvasiddhi÷ / dvitÅyak«aïotpannena koÂismaraïena prÃmÃïyaniÓcayarÆpapratibandhakavaÓÃtt­tÅyak«aïe saæÓayÃnutpÃdepi t­tÅyak«aïotpannena pratibandhakadhvaæsena viÓi«Âaæ tatk«aïe 1 ti«ÂhadyatsaæÓayasÃmagrÅrÆpaæ koÂasmaraïaæ tena caturthak«aïe saæÓayotpÃdanasambhavÃt / ------------------------------------------------------------------------- siddhe cÃnuvyavasÃyasya prÃmÃïyaviÓcayatvÃbhÃve saæÓayasya t­tÅyak«aïav­ttitvÃsiddhi÷ / tatsiddhau ca tatsiddhirityartha÷ / nanu mÃstu hetuniÓcaya÷ caturthÃdik«aïav­ttisaæÓayavi«ayatvenÃpyuktasÃdhyasiddhirastvityata÷ prathamak«aïe dharmij¤ÃnarÆpÃnuvyavasÃyena prÃmÃïye niÓcitepi caturthak«aïÃdau tatra saæÓayo nÃnupapanna ityaprayojako heturityÃha -- na cetyÃdinà // dvitÅyeti // anuvyavasÃyÃsthitik«aïotpannenetyartha÷-- prÃmÃïyaniÓcayarÆpeti // pÆrvatanadharmij¤ÃnÃkhyaprÃmÃïyaniÓcayarÆpetyartha÷ -- tatk«aïa iti // 2 t­tÅyak«aïa ityartha÷ / sÃmagrÅrÆpamiti // tadà tanmate dharmij¤Ãnasya nÃÓepi tasya koÂismaraïa evopayogena tadabhÃvasyÃdo«atvÃt / tasya nÃÓepi sm­tyupanÅte tasmin j¤Ãnaæ pramÃïaæ na veti saæÓayopapatteÓca / na ca tasya prÃmÃïyatvenaiva sm­tyopanaya÷ tathaiva prÃganubhavÃditi vÃcyam / do«eïa prÃmÃïyÃæÓapratibandhasambhavÃt / -------------------------------------------------------------------------- 1. ïav­tti - kha. 2. caturtha - a. ------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 135. --------------------- ------------ --------- dvitÅyahetÃvapyanavyavasÃyasya prÃmÃïyavi«ayakatve siddhe dvitÅye 'nuvyavasÃyasya 1 sthitik«aïe prÃmÃïyaniÓcayÃbhÃva 2 viÓi«ÂakoÂismaraïarÆpasaæÓayasÃmagryÃ÷ satvena tasyà 3 anuvyavasÃyarÆpaniÓcayasamÃnakÃlÅnatvasiddhi÷ / siddhe ca tasminnuktarÆpasÃmagrÅjanyasaæÓayavi«ayatvena prÃmÃïyasyÃnuvyavasÃyavi«atvÃsiddhirityanyonyÃÓraya÷ / evaæ t­tÅyahetÃvapyanuvyavasÃyasya prÃmÃïyaniyame siddhe kiæ pramaiva pramÃtvena g­hÅtà apramaiva veti saæÓayasya prÃmÃïyÃnumitidharmikatvameva ---------- ------------------------------------------------------------------------- vastutastu manmate do«asthale vyavasÃyasya sÃk«avedyatvÃtta 4 tprÃmÃïyasya ca mÃnasatvÃttanmÃtropanayo na viruddha iti bhÃva÷ / dvitÅyahetÃvapÅti // svÃÓrayaniÓcayasamÃnakÃlÅnatvaæ saæÓayasÃgagryÃmasiddhamiti yojyam / nanu dharminiÓcayarÆpÃnuvyavasÃyasya prÃmÃïyacavi«ayakatvÃdeva viÓe«ÃdarÓanaviÓi«Âà koÂismaraïÃdisÃmagrÅ tatkÃlÅneti j¤Ãyata ityato durj¤ÃnametadityÃha -- anuvyavasÃyasyetyÃdinà // dvitÅya ityasyÃrtho 'nuvyavasÃyasya sthitik«aïa iti / t­tÅyahetÃvapÅti // anuvyavasÃyadharmikaprÃmÃïyasaæÓayajanyasaæÓavi«ayatvaæ durj¤Ãnamiti yojyam / anuvyavasÃyasya prÃmÃïyaniyamadeva tatsuj¤Ãnamityata Ãha -- anuvyavasÃyasyeti // ------------------------------------------------------------------------- 1. yasthi - ka-kha-cha. 2.rÆpapratibandhakÃbhÃva-kuæ-ga. 3. tasyÃniÓcaya - ka- kha-cha. 4. daprÃ-kuæ. ------------------------------------------------------------------------ nyÃyadÅpayutatarkatÃï¬avam ( prathama pariccheda÷ pu - 136. ---------------------- ---------------- ---------- na tvanuvyavasÃyadhmikatvamityasyÃrthasya siddhyà vyavasÃyaprÃmÃïyà 1 nuvyavasÃyadharmikaprÃmÃïyasaæÓayajanyasaæÓayÃvi«ayatvasiddhe 2 tasminnanuvyavasÃyasya prÃmÃïyaniyamasiddhityanyonyÃÓraya eva / etena prÃmÃïyaæ parato j¤Ãyate anabhyÃsadaÓÃyÃæ sÃæÓayikatvÃt aprÃmÃïyavat / paratastvaæ ca yatprativÃdinà ni«idhyate tadeva 3 sÃdhyate / atra ca bhÃgÃsiddhirna do«a÷ / ------------------------------------------------------------------------- siddhe ca tasminniti // vyavasÃyaprÃmÃïyasyetyÃdiparÃmarÓa÷ / siddhÃntepa saæÓayÃdisthalÅyaprÃmÃïyÃnuvyavasÃyasya 4 pramÃtvÃniyamÃditi bhÃva÷ / evaæ maïyuktÃnumÃnÃni nirasya dvitÅyastabake kusumÃjalÃvudayanoktaæ sudhÃyÃmÃÓaÇkitamanumÃnaæ ca nirÃha -- eteneti // nirastamityanvaya÷ / nanu paratvasyÃnyatvarÆpasya kovalÃnvayitvena svatastvepyupapatyÃr'thÃntarÃmityatastatpari«karoti -- paratastvaæ ceti // tatprakÃraprakÃretyÃdinà prÃguktarÆpaj¤Ãnà 5 grÃhyatvaæ ni«idhyata iti tadevetyartha÷ / tathà ca"svagrÃhyatvepi kadÃcitparagrÃhyatvÃtsvasyÃpyanyÃpek«ayà paratvÃt"ityÃdimaïyuktakhaï¬anÃnavakÃÓa iti bhÃva÷ -- atra ceti // nanu"anabhyÃsadaÓÃyÃmiti bhÃgÃsiddhivÃraïÃrthaæ"iti vardhamÃnokte÷ kathaæ bhÃgasiddhiÓaÇketi cenna / prÃmÃïyamÃtrasya pak«atvena sÃæÓayikatvÃdityuktau kvacidasiddheranabhyÃsadaÓÃyÃmityuktà 6 vabhyÃsadaÓotpanna 7 j¤ÃnaprÃmÃïyepak«aikadeÓe 'nabhyÃsotpannepi sarvatra sandehÃbhÃvena bhÃgÃsiddhiÓaÇkÃyÃæ pracÅnamatÃbhipretado«atvoktiriti j¤eyam / -------------------------------------------------------------------------- 1. ïyasyÃnu-kha-cha-ca. 2. tu-mu-ca-ga. 3.'sÃdhyate' iti na-kuæ-ga-cha. 4. syÃpramÃtvÃdi ni-a. 5. j¤ÃnagrÃ-mu. 6.ktyÃ-a. 7. nne-a. ------------------------------------------------------------------------- j¤aptau-pastvÃ-na-bhaÇga÷) prÃmÃïyavÃda÷ pu - 137. --------------------- --------- ---------- uddeÓyasya pak«atÃvacchedakadharmasamÃnÃdhikaraïasÃdhyapratÅtirÆpasya phalasya tatsamÃnÃdhikaraïasÃdhanapratÅtirÆpasya 1 karaïasya cÃvighÃtÃt / yatra 2 sarvatra pak«e sÃdhyapratÅtiruddeÓyà tatraiva sà dau«a÷ / atra ca na kÃcana k­s­«Âi÷ / nÃpi sÃmÃnyavipratipattyanÃnuguïyamiti nirastam / bÃdhÃprayojakatvÃdyuktado«Ãt / ------------------------------------------------------------------------- uddeÓyasyeti // yathà bhaugÃyatanatvÃdirÆpà 3 vyagraÓarÅrÃdilak«aïenÃpi kevalapyatirekiïetarabhedÃdisÃdhanam anyathà tanna syÃt/ tathehÃpi yÃvati heturasti tÃvati pak«e pak«atÃvacchedakasÃmÃnÃdhikaraïyena sÃdhyasiddhisambhavÃt / tÃvata evoddeÓyatvÃt / uddeÓyasiddhiphalakatvÃdanumÃnasyetyartha÷ / tarhi 4 do«a eva na syÃdityata Ãha -- yatra tviti // tathà ca maïau yadanabhyÃseti viÓe«aïamudayanoktahetuviÓe«aïaæ bhaÇtvà pak«aviÓe«aïaæ k­taæ tadasiddhivÃrakaæ vyarthamityupetyeti j¤eyam / maïyuktapak«Ãpek«ayÃtra guïaviÓe«aïamÃha - atra ceti // pracÅnoktÃnumÃnapak«e pak«atÃvacchedakanirvacanakleÓo và hetupak«atÃvacchedakaikyanibandhana÷ siddhanÃdhanatà kloÓo và hetupak«atÃvacchedakaikyanibandhana÷ siddhasÃdhanatà kleÓo và narasÅæhÃkÃraj¤ÃnaviÓe«aïadurj¤Ãnatva ------- --------------------------------------------------------------------------- 1. kÃ-kuæ-ga. 2. tu- kuæ-ga-cha. 3. vyÃpta-mu-a-Ã. 4. sÃ-mu. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 138. --------------------- ------------ ------------ etenaiva prÃmÃïyaæ parato j¤Ãyate / prÃmÃïyÃprÃmÃïyÃnyataramÃtrakoÂikasaæÓaya 1 vi«ayatvÃdaprÃmÃïyavadityÃdyapi nirastam / tasmÃjj¤aptÃvuptattau ca prÃmÃïyaæ svata eveti / ------------------------------------------------------------------------- 2 kleÓo và netyartha÷ / aprayojakatvÃdityÃdipadena pratikÆlatarkaparÃhatisopÃdhikatvÃdigraha÷ / sudhÃktadiÓà svata÷ pramÃïatvenÃÇgÅk­tadharmij¤ÃnÃnumitiprÃmÃïye vyabhicÃrasya ca graha÷ -- etenaiveti // bÃdhÃdinaivetyartha÷ / d­«ÂÃntaghaÂanÃya hetÃvaprÃmÃïyapadam / anyataparaÓabda ubhayapara÷ / prÃmÃïyÃprÃmÃïyobhayamÃtrakoÂiketyartha÷ / saæÓayavi«aye gha 3 ÂÃdyarthevyabhicÃranirÃsÃya prÃmÃïyÃprÃmÃïyÃntarakoÂiketyukti÷ / idaæ j¤Ãnaæ 4 guïo na và pramÃïamapramÃïaæ veti tadaÇtÅk­tacatu«koÂikasaæÓayavi«ayaj¤Ãna 5 gaïatve vyabhicÃranirÃsÃya mÃtretyukti÷ / 6 yadi ca vi«ayakatvÃdityasya koÂitvÃdityarthastadà guïatve vyabhicÃravÃraïÃya mÃtrapadamiti j¤enam 6 / Ãdipadena prÃmÃïyaæ parato j¤Ãyate svato 'grÃhyatve sati grÃhyatvÃdityÃdergraha÷ / upapÃdataj¤ÃptisvatastvenaivotpattÃvapi tatsiddhaprÃyamiti bhÃvenottaravÃdopatrepaïÃyoktamupasaæharati -- tasmÃditi // svatastve sÃdhaka 7 bhÃvÃdbÃdhakÃbhÃvÃtparatastvapak«e tadubhayÃvÃdityartha÷ / utpattau svatastvaæ ca sudhoktadiÓà j¤ÃnajanakamÃtrÃdhÅnajanmatvamiti spa«Âamiti bhÃva÷ / ------------------------------------------------------------------------- 1.koÂitvÃt -kuæ-ga-ca-cha. 2. kleÓÃdi÷-mu-a. tvÃdikle-Ã-mu. 3. ÂatvÃ-mu-a-Ã. 4. guïupadaæ nÃsti-a-Ã. 5.guïa iti na -mu-a. 6.ayaæ-grantha÷ nÃsti-kuæ-a. 7. kÃ-mu-a-Ã. -------------------------------------------------------------------------- utpattau paratastve cirantanÃnumÃnabhaÇga÷) prÃmÃïyavÃda÷ pu - 139. ------------------------------------ ------------- ---------- etadapyuktaæ"anyathÃ"ityÃdinà / phalÃbhÃvamÃtreïa svarÆpayogyatvÃbhÃvasÃdhane lokasiddhasarvavyavasthÃyogÃdityartha÷ // // j¤aptau paratastvÃnumÃnabhaÇga÷ // 9 // --------------------------------------- etadapÅti // niÓcayarÆpaphalÃbhÃve yogyatvÃbhÃvo netyetadapÅtyartha÷ -- loketi // pratibandhakasthalÅyadÃhÃdyabhÃvepi vahnyodastacchaktatÃstÅti lokasiddhavyavasthetyartha÷ / // j¤aptau paratastvÃnumÃnabhaÇga÷ // 9 // ---------------------------------------- nanu kathametat anityapramà j¤Ãnahetvatiriktahetujanyà kÃryatve sati tadviÓe«atvÃt / apramÃvat / ------------------------------------------------------------------------- etaditi // utpattau ca prÃmÃïyaæ svata evetyetadityartha÷ / kuta ityata÷ kusumäjalyuktena tatvanirïayaÂÅkÃdyÃÓaÇkitenÃnumÃnena virodhaæ mÃnÃbhÃvaæ ca hetudvayamÃha --anityaprameti // prametyevodayanoktÃvapÅÓvaraj¤ÃnÃæÓe bÃdhavÃraïÃya tadabhipretaæ svayamuktamanityeti // ata eva anityapramÃtvaæ kÃryatÃvacchedakaæ iti rucidattokti÷ / hetvadhÅnatve 1 j¤ÃnahetvadhÅnatve na sÃdhye siddhasÃdhanamato-- j¤Ãnahetvatiriktahetujanyeti // tadviÓe«atvÃt // j¤ÃnaviÓe«atvÃdityartha÷ / ÅÓvaraj¤Ãne vyabhicÃranirÃsÃya -- kÃryatve satÅti // j¤Ãne taddo«anirÃsÃya viÓe«yam // ------------------------------------------------------------------------- 1. "j¤ÃnahetvadhÅnatve"iti nÃsti - Ã- kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam prÃmÃïyavÃda÷ pu - 140. ----------------------- ------------ ---------- anyathÃpramÃpi pramà syÃt / yadi do«apratibandhÃnna pramà 1 tarhi j¤Ãnamapi 2 sà na syÃdityanukÆlatarkasanÃthÃnumÃnavirodhÃt / svatastve ca mÃnÃbhÃvÃditi cenna / pramÃyà j¤Ãnatvena taddhetorj¤Ãnahetutatayà tadatiriktajanyatvasÃdhane bÃdhÃt / virodhÃcca / nÃpi j¤Ãnatvaprayojakahatvatiriktahetujanyeti sÃdhyam / pratyak«atvÃdiprayojakÃnÃmindriyÃdÅnÃæ ---- ------------------------------------------------------------------------- etena maïau janyatvÃdÅti hetvanuvÃdo 'nucita iti sÆcitam / kusumäjalau maïau coktamanukÆlatarkamÃha-- anyatheti // pramÃtvasya j¤ÃnasÃmagrÅmÃtraprayojyatve 'prÃmÃyÃmapi pramÃtvaæ syÃt / tatrÃpi j¤ÃnasÃmÃnyaheto÷ satvÃditi bhÃva÷ -- j¤ÃnamapÅti // j¤ÃnatvapramÃtvayorekasÃmagrÅprayojyatvÃdekÃæÓe pratibandhe 'parÃæÓeti tathÃtvÃditi bhÃva÷ / mÃnÃbhÃvÃcceti cÃnvaya÷ / vyÃghÃtaæ cÃha -- virodhÃcceti // 3 j¤ÃnÃjanakajanyatvÃrthatvepyuktado«Ãveveti bhÃva÷ // maïikutotprek«ya dÆ«itÃnapi pak«Ãn Ói«yÃïÃæ subodhÃyÃnÆdya nirà 4 karoti -- nÃpÅti // pratyak«atvÃdÅtyÃdipadenÃnumititvopamititvÃÓÃbdatvÃnÃæ tathà cÃk«u«atvÃdÅtyatra rÃsanatvÃdÅnÃæ dvitÅyacaturthÃdipadÃnÃæ ca parÃmarÓopamÃnaÓabdaj¤ÃnÃnÃæ rasanÃdÅnÃæ ca graha÷ / ------------------------------------------------------------------------- 1. tadÃ-ka. 2."sÃ"iti na -mu-ca. 3.j¤ÃnajanakÃjanyÃrthatve -kuæ 4.rÃha-mu-Ã-a. -------------------------------------------------------------------------- u-pa-ci-nuna-bhaÇga÷) prÃmÃïyavÃda÷ pu - 141. -------------------- ----------- ------------- cÃk«u«vÃdiprayojakÃnÃæ cak«urÃdÅnÃæ ca j¤ÃnatvaprayojakÃtiriktatvena yathÃyathaæ taismiddhasÃdhanÃt / nÃpi j¤ÃnasÃmÃnyasÃmagryatiriktasÃmagrÅjanyeti sÃdhyam / sÃmagrÅÓabdena k­tsnakÃraïacakravivak«ÃyÃæ sÃmagrÅbhe 1 de kÃryabhedaniyamena pramÃyà j¤ÃnabhinnatvÃpatte÷ / katipayakÃraïaca 2 kravivak«ÃyÃæ coktarÅtyendriyÃdibhi÷ siddhasÃdhanÃt // / etenÃnityaj¤ÃnatvÃvacchinnakÃryatà 3 bhinnakÃryatva --- ------------------------------------------------------------------------- siddhasÃdhanÃdityupalak«aïam / j¤ÃnatvasyeÓvaraj¤Ãnav­ttitvena 4 karaïÃprayojyatayà tatprayojakasÃmagryaprasiddhya sÃdhyaprasiddhirityapi bodhyam // nanu j¤Ãnatvaprayojakahetvityasya j¤ÃnatvÃÓrayajanakasÃmagrÅtyartho vivak«ita÷ / tena nendriyÃdÅbhi÷ siddhasÃdhanam / te«Ãmapi tadÃÓrayajanakasÃmagrÅtvena tadanyatvÃbhÃvÃdityata Ãha -- nÃpi j¤ÃnasÃmÃnyeti // j¤ÃnatvÃÓrayasÃmagrÅtyartha÷ --- sÃmagrÅbheda iti // sÃmÃnyaviÓe«akÃryasthalepi sÃmÃnyakÃryasÃmagrÅto viÓe«a 5 kÃryasÃmagrÅ na bhinnà kintu militaiveti bhÃva÷ -- siddhasÃdhanÃditi // indriyÃdÅnÃmapi j¤ÃnatvÃÓrayakatipayakÃraïÃnyatvÃditi bhÃva÷ // j¤Ãnatvasya nityav­ttitayÃnavacchedakatvÃdÃha-- anityaj¤Ãnatveti // anityaj¤Ãnatvenà 6 navacchinnà niyatà 7 vyÃvartità và 8 yà kÃryatà --- ------------------------------------------------------------------------- 1. dayaniyamena-ga. 2. cakrapadaæ - na-mu-ca. / ayaæ grantha÷-ka-ca. pustake nÃsti. 3. anya-mu-cha-ga. 4.karaïa-kuæ. 5.kÃryapadaæ na-mu. 6. nÃva-kuæ .a-Ã. 7.nityavyÃvartità -kuæ. 8. và iti - na -Ã-kuæ. ------------------------------------------------------------------------- ---pratiyogikakÃraïajanyeti sÃdhyata iti nirastam / indriyÃdibhi÷ siddhasÃdhanÃt // etena anityapramà pramà 1 pramobhayahetubhinnahetujanyà janyatvÃt, pramÃpramÃnyatarapratibandhakajanyà và pramÃpramÃnyataratvÃt, svavirodhyanubhavapratibandhakajanyà và --------- ------------------------------------------------------------------------- -- anityaj¤ÃnamÃtrav­ttirÃtmamanoyogÃdiprayojyà kÃryatà tadanyakÃryatvaæ pramÃniÓa«ÂhapraïÃni«Âhaæ ca tatpratiyogikaæ tannirÆpitaæ yatkÃraïaæpramÃrÆpakÃryakÃraïaæ 2 apramÃrÆpakÃryakÃraïaæ guïado«alak«aïaæ tajjanyetyartha÷ / 3 do«ajanyatve bÃdhÃdguïajanyatvena sÃdhyaparyavasÃnaæ d­«ÂÃnte pramÃyÃæ do«ajanyatvena sÃdhyÃnugamo j¤eya÷ -- siddhasÃdhanÃditi // kÃryatvapadena pramÃdiv­ttikÃryatva 4 miva pratyak«amÃtrav­ttikÃryatvamanumityÃdimÃtrav­ttikÃryatvaæ cÃk«u«Ãdij¤ÃnamÃtrav­ttikÃryatva 4 mapi bhavatÅti tattatpratiyogikakÃraïÃnÅndriyÃdÅnyapi bhavantÅti taismiddhasÃdhanamityartha÷ -- pramÃprameti // tadubhayaheturj¤ÃsÃmÃnyasÃmagryÃtmamanoyogÃdi÷ / tadbhinnaheturguïo do«aÓca / tajjanyatvaæ ca pak«ad­«ÂÃntayo÷ pramÃpramayo÷ pÆrvavajj¤eyam / prametyuktyà siddhasÃdhanatvasyÃprametyuktyà bÃdhasya na nirÃsa÷ / na ca prÃgabhÃvavyaktiviÓe«aïÃrthÃntaram / bhÃvatvena viÓa«aïÃt / yanmate guïÃdervirodhipratibandhakatvaæ svakÃryatvaæ ca tanmatenÃha -- pramÃpramÃnyatareti // 5 anityaprametyevaæ prÃguktapak«Ãnukar«o 6 'trottaratra ca j¤eya÷ 5 / anyatarapratibandhakaÓca guïo do«aÓca / tajjanyatvaæ pÆrvavat / hetau janyaprameti yojyam / ------------------------------------------------------------------------- 1.bhrama-cha. 2. etannÃsti -kuæ. 3. anityaprameti prÃguktapak«Ãnukar«a÷ sarvatraj¤eya÷ / do«a,-a. 4. etÃvat-Ã. pustake nÃsti. 5. iyaæ paÇktirnÃsti-Ã-a. r6. «a÷ sarvatra - mu. ------------------------------------------------------------------------- u-pa-ci-nuna-bhaÇga÷) prÃmÃïyavÃda÷ pu - 143. ------------------- -------------- ----------- --anityÃnubhatvÃt apramÃvat «a cÃk«u«apramà cÃk«u«abhramÃjanakajanyà anityapramÃtvÃt rÃsanapramÃvaditi nirastam / pramÃjanakavyaktiviÓe«asyobhayahetubhinnatvenÃpramÃpratibandhakatvena 1 cÃk«u«abhramÃjanakatvena ca siddhasÃdhanÃt / nÃpi anityapramà apramÃvyÃv­ttadharmÃvacchinnakÃryatÃpratiyogikÃraïajanyà apramÃvijÃtÅyakÃryatvÃt / ghaÂavaditiyuktam / ------------------------------------------------------------------------- pramÃpramÃbahirbhÆtamÅÓvaraj¤Ãnamiti mate tu yathÃÓrutameva / anumityÃdipratibandhakapratyak«asÃmagrÅjanyatvena siddhasÃdhanavÃraïÃya svavirodhÅtyanubhavaviÓe«aïam / apramÃrÆpo 'nubhava ityartha÷ / svaÓabdasya pak«ÅbhÆtÃnityapramÃmÃtraparatvenÃnumityÃde÷ svavirodhitvÃbhÃvÃnnoktado«a÷ / svavirodhism­tipratibandhakÃnubhavasÃmagrÅjanyatayà siddhasÃdhanatÃvÃraïÃyÃnubhavadam -- apramÃvaditi // tatra do«ajanyatvena sÃdhyÃnugamo dhyeya÷ -- cÃk«u«abhramÃjanaketi // pak«e guïajanyatvena d­«ÂÃnte rasanendriyasaæprayogajanyatvena sÃdhyaæ bodhyam / ÃdyasÆtraæ sm­tyanubhavasÃdhÃraïaæ 2 sÃdhyam 3 dvitÅyamanubhavasÃdhÃraïaæ 4 t­tÅyaæ cak«urÃdipratyak«asÃdhÃraïamiti sÃdhya 5 trayaæ vivektavyam --vyaktiviÓe«asyeti // nirde«ÃrthakaraïasamprayogÃdirÆpasyetyartha÷ -- apramÃpratibandhakatveneti // tadanutpÃdavyÃpyatvarÆpapratibandhakatvenetyartha÷ // apramÃyÃ÷ ---- ------------------------------------------------------------------------- 1. svavirodhyanubhavapratibandhakatvena - cha. 2. dhyeyam - Ã. 3. t­tÅyaæ -Ã. 4. caturthaæ-Ã. 5. catu«Âayam-mu."sÃdhyatrayamiti"nÃsti-Ã. / iyaæ paÇktirna. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 144. ----------------------- -------------- --------- apramÃvyÃv­ttadharmÃvacchinnakÃryatvamindriya 1samprayogasya tatpratiyogikakÃraïamindriyÃdÅti tajjanyatvena siddhasÃdhanÃt / nÃpi anityapramà apramà 2 kÃraïavijÃtÅyakÃraïajanyà apramÃvijÃtÅyakÃryatvÃt ghaÂavat / anyathà kÃryavaijÃtyamÃkasmikaæ syÃditi yuktam / hetau vijÃtÅyatvaæ yadi viruddhajÃtyadhikaraïatvaæ tada pramÃtvasyÃjÃtitvenÃsiddhe÷ / yÃdi 3 tu ----- ------------------------------------------------------------------------- svavirodhyanubhavatvÃdapramÃpratibandhakatvenetyanenaiva svavirodhyanubhavapratibandhakatvenetyasyÃpyuktatvÃnna tasya p­thagukti÷ / -- indriyasaæprayogasyeti 4 // 5 indriyasamprayogatvasyÃpramÃvyÃv­ttattvena tadavacchinnakÃryatvaæ tasyetyartha÷ / 6 indriyÃdisamprayogasye 7 ti dhyeyam / agra indriyÃdÅti ÓravaïÃt -- tajjanyatveneti // saæyogatvÃvacchinnaæ prati dravyatvena janakatvÃdindriyasyÃpi dravyatvÃditi bhÃva÷ // maïuk­tà siddhÃntitÃnumÃnÃnyapyanÆdya nirÃha // nÃpyanityaprametyÃdinà // 8 apramÃvijÃtÅyeti // apramÃkÃraïa vijÃtÅyetyartha÷ 8 / taduktamevÃnukÆlatarkamÃha--anyatheti // vijÃtÅyakÃraïÃjanyatva ityartha÷ -- ajÃtÅyatveneti // idaæ rajatamityÃdau dharmyaæÓe satvepi dharmÃæÓe 'phabhavena pramÃtvasyÃvyÃpyav­ttitvÃt / j¤ÃnatvasamaniyatatvÃcceti bhÃva÷ // ------------------------------------------------------------------------- 1.saæyogasya-cha. 2. kÃraïapadaæ na -mu-ca. 3."tu"iti na-mu-ca. 4. tvasyeti-Ã. 5. indriyasaæprayogasyetyatra. i-mu. 6 indriyasaæprayogatvasyetyatra i - Ã. 7. tyapi - Ã. 8. etannÃsti - ku-Ã. ------------------------------------------------------------------------- u-pa-ci-nuna-bhaÇga÷) prÃmÃïyavÃda÷ pu - 145. ------------------- ------------ ----------- viruddhadharmamÃtrÃdhikaratvaæ tadà paÂaj¤ÃnavijÃtÅyakÃrye ghaÂaj¤Ãne vyabhicÃra÷ / anumityÃdÅsÃdhÃraïaghaÂaj¤ÃnamÃtrÃnugatakÃraïÃbhÃvÃt / pÃkajarÆparasÃdau kÃraïavaijÃtyepi 1 kÃryavaijÃtyadarÓanÃcca / syÃdetat /anityapramÃtvaæ anityaj¤ÃnatvÃvacchinnakÃryatvapratiyogikakÃraïatÃbhinnakÃraïatÃpratiyogi 2 kÃryatÃvacchedakam / anityaj¤ÃnatvavyÃpyakÃryatÃvacchedakadharmatvÃt apramÃtvavat / ------------------------------------------------------------------------- ghaÂaj¤ÃnajÃtÅyamapi kÃryaæ tadvijÃtÅyakÃryakÃraïavijÃtÅyaghaÂendriyasannikar«Ãdijanyamiti na vyabhicÃra iti maïyuktinirÃsÃya vyabhicÃraæ vyanakti-- anumityÃdÅti // aprayojakatvaæ cÃha --pÃkajeti // na ca tatrÃpi tatprÃgabhÃvarÆpahetuvaijÃtyamastÅti vÃcyam / bhÃvarÆpavijÃtÅyeti sÃdhyÃrthatvÃt / anyathà prÃgabhÃvenaiva siddhasÃdhanatÃpatteriti bhÃva÷ // maïyuktÃnumÃnÃntaramÃÓaÇkate syÃdtaditi // pramÃtvasya nityav­ttitayà kÃryatÃvacchedakatvÃdanityapramÃtvamityukti÷ / evaæ sÃdhyepi j¤eyam / anityaj¤ÃnatvÃvacchinnaæ yatkÃryatvaæ tatpratiyogikà tannirÆpità kÃraïatà ÃtmamanoyogÃdini«Âhà tadbhinnà yà kÃraïatà guïado«ani«Âha tatpratiyogikakÃryatÃvacchedakamityuktau pak«e guïajanyavÃvacchedakatvena 3 d­«ÂÃnte do«ajanyatÃvacchedakatvena 3 sÃdhyasiddhi÷ / anyathà bÃdhÃditi bhÃva÷ / hetÃvanityaj¤Ãnatve vyabhicÃranirÃsÃya vyÃpyÃntaæ dharmaviÓe«aïam / abhedepi vyÃpyatvamiti pak«e tu nyÆnav­ttitvaæ vyÃpyatvaæ bodhyam / ghaÂa 4 nityaj¤ÃnatvÃdau tadvÃraïÃya viÓe«yam -- bÃdhakaæ vineti // ------------------------------------------------------------------------- 1. kÃryapadaæ na -ga-ka-kha. 2. ka-mu-ca-ga. 3. idaæ nÃsti -kuæ. 4.ÂÃdi-a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 146. ------------------------- --------- -------- na ca viÓe«yÃsiddhi÷ / anityapramÃtvaæ kÃryatÃvacchedakam bÃdhakaæ vinà kÃryamÃtrav­ttidharmÃtvÃt apramÃtvavadityanena tatsiddhe÷ / nÅlaghaÂatvÃdau pratyekÃnugakaprayojakadvayÃdeva nilarÆpaghaÂatvayo÷ siddhyà samÃjasyÃrthikatvaæ bÃdhakam / janyaghaÂaj¤ÃnatvÃdau 1 tu svÃvacchinnakÃryatvapratiyogikakÃraïÃsambhavo bÃdhaka iti na tatra vyabhicÃra iti cenmaivam / ghaÂaj¤Ãna iva vak«yamÃïarÅtacyÃnityapramÃmÃtre 2 pyanugata 3 guïÃbhÃvenÃnumÃna 4 dvayepi bÃdhÃt / dvitÅye viÓe«aïÃsiddheÓca / ------------------------------------------------------------------------- avacchedakÃntaropapannakÃryatÃÓrayav­ttitvaæ và svÃvacchinnakÃryatÃpratiyogikakÃraïÃsambhavo và ekavyaktikatvaæ và gauravaæ vetyÃdi yatkÃryatÃvacchedakatve bÃdhakaæ taddhvinetyartha÷ -- apramÃtvavaditi // tatra bÃdhakacatu«ÂayasyÃpyabhÃvÃddhetusÃdhye vyakte iti bhÃva÷ // hetau viÓe«aïak­tyaæ maïyuktameva dÆ«aïa 5 j¤ÃnasaukaryÃyÃha÷-- nileti // prayojakadvayÃditi // ghaÂatvaprayojakÃnnÅlatvaprayojakÃccetyartha÷-- samÃjasya // ghaÂatvanÅlatvarÆpÃvacchedakÃntaropapannakÃryata Óravaïav­ttitvamityartha÷ -- sveti // svÃvacchinnaæ yatkÃryatvaæ tannirÆpitÃnugataikakÃraïÃsambhava ityartha÷ -- ghaÂaj¤Ãna iveta // janyaghaÂaj¤Ãna ivetyartha÷ -- viÓe«aïeti // svÃvacchinnakÃryatvapratiyogikaikakÃraïÃsambhavarÆbÃdhakasyaiva satvena bÃdhakaæ vinetyarasyÃsiddherityartha÷ -- vyartheti // j¤ÃnatvÃdau nityav­ttitvabÃdhakÃbhavenaiva vyabhicÃranirÃsÃditi bhÃva÷ // ------------------------------------------------------------------------- 1.tu iti na -kuæ - ga. 2. apipadaæ na - kuma. 3. kÃraïÃbhà - kuæ.-ka. 4. dvayÃbhÃvepi - ga. 5. j¤Ãnapadaæ na -mu. ------------------------------------------------------------------------- u-pa-ci-nuna-bhaÇga÷) prÃmÃïyavÃda÷ pu - 147. ------------------ ------------ ---------- bÃdhakarÃhityasyaiva hetutvasambhave vyarthaviÓe«yatvÃcca / sÃdhakÃbhÃvena satpratipak«atvÃcca / apramÃmÃtrÃnugatado«ÃbhÃvena d­«ÂÃntasya sÃdhyasÃdhanavaikalyÃcca // nanu pramÃviÓe«yahetÆnÃæ bhÆyo 'vayavendriyasannikar«ÃdÅnÃæ pramÃmÃtre sannikar«atvÃdinÃnanugamepi guïatvenÃnugatirastÅti kathaæ bÃdha iti cenna / guïatvasyÃjÃtitvena pramÃmÃtrajanakatvarÆpatayÃnyonyÃÓraya 1 yÃt // ------------------------------------------------------------------------- na ca bÃdhakaæ vinetyatra prÃguktabÃdhakacatu«Âayameva bÃdhakapadena vivak«itam / ato j¤ÃnatvÃdau vyabhicÃranirÃsÃya viÓe«yamiti vÃcyam / sÃmÃnyaÓabdasya viÓe«aïaparatvamupetya viÓe«ya 2 k­tyokterayuktatvÃditi bhÃva÷ // sÃdhaketi // anugatakÃraïatÃvacchedakena hi kÃryatÃvacchedakamupeyam / prak­te cÃnugatakÃraïaæ neti vak«yamÃïatvÃditi bhÃva÷ -- d­«ÂÃntasyeti // anumÃnadvayepÅtyanukar«a÷ / anugatado«ÃbhÃvenÃdyahetau kÃryatÃvacchedakatvasya dvitÅye svÃvacchinnakÃryatetyÃdibÃdhakÃbhÃvasya cÃbhÃvena sÃdhanakaivalyam / anugatakÃraïÃbhavena sÃdhyavaikalyaæ cetyartha÷ -- ajÃtitveneti // saæyogatvaj¤ÃnatvÃdinà sÃÇkaryÃditi bhava÷ / etena d­«ÂÃnte bhramahetÆnÃæ do«atvenÃnugamopa prayukta÷ -- anyonyÃÓrayÃditi // ------------------------------------------------------------------------- 1. tvà - ca . 2. viÓe«aïak­ - ku - a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 148. ---------------------- --------------- ------------ etadapyuktaæ"prÃmÃïyaæ ca svata eva anyathÃnavasthÃnÃt"iti / utpadyata iti Óe«a÷ / j¤ÃnÃtmikÃyà bhramepi dharmyaæÓe 'nuv­ttÃyÃÓca pramÃyÃ÷ 1 j¤Ãnahetvanyahetujanyatvaditi sÃdhane dhaÂÃdivadaj¤ÃnatvÃdyapatyà pramà j¤Ãnaæ ghaÂastu netyÃdivyavasthÃyogÃdityartha÷ // utpatto paratastve cirantanÃnumÃnabhaÇga÷ // 10 // ------------------------------------------------- anatyapramÃtvasya kÃryatÃvacchedakatvasiddhÃvuktarÆpaguïatvasiddhi÷/ tatsiddhau ca tatsiddhityanyonyÃÓrayayÃdiryartha÷ -- cirantanÃnumÃnabhaÇga÷ / udayanoktÃnumÃnasyaiva maïik­tà pari«k­tatvena nÆtanÃnumÃnÃkÃraïÃttadbhaÇgena maïyuktÃnumÃnabhaÇgopÅti cirantanetyevoktam // // 2 utpattau paratastve cirantanÃnumÃnabhaÇga÷ // 10 // atha mataæ grÃhyapramà và viÓe«yani«ÂhaviÓe«aïaj¤Ãnaæ và avidyamÃnÃsaæsargrÃgraho và guïa÷ // ------------------------------------------------------------------------- yaduktamanugataguïÃbhÃvenÃnumÃnadvaye bÃdhÃdityÃdi tanneti bhÃvenÃnuguïamÃÓaÇkya nirÃha -- atheti // yadyapi"pramÃmÃtre nÃnugato guïa"ityevoktaæ maïau tathÃpi pak«adharapragalbhakhyÃt­bhiranugataguïasyoktatvÃttanmatÃÓaÇkeyam --grÃhyeti // yena yadgrÃhyaæ tatra tatpramÃhetustyirtha÷ -- viÓe«yani«Âheti // viÓe«yasambaddhetyartha÷ / ------------------------------------------------------------------------- 1. j¤ÃnahetvajanyahetujanyatvÃdisÃdhane - kha. 2. paratastve 'numÃnabhaÇga÷ -Ã. ------------------------------------------------------------------------- anityapramÃmÃtrÃnugataguïabhaÇga÷ prÃmÃïyavÃda÷ pu - 149. ----------------------------- ------------ -------- 1 pramÃmÃtre 'nugate hetu÷ / nÃcÃtra 2 pramÃïÃbhÃva÷ / Ãdye 3 pak«e viÓi«Âaj¤Ãnatvena viÓe«aïaj¤ÃnajanyÃæ 4 dhÃrÃvÃhikottarapramÃæ prati viÓe«yamapi vi«ayÅkurvantyÃ÷ pÆrvasyà grÃhyamÃyÃ÷ kÃraïatve kÊpte pramÃntaraæpratyapÅÓvarani«ÂhÃyà grÃhyapramÃyà guïatvakalpanÃt / dvitÅyepi viÓi«Âaj¤ÃnarÆpaæ sÃmÃnyaæ prati viÓe«aïaj¤Ãnasya viÓe«aïaj¤ÃnatvenarÆpeïa sÃmÃnyena kÃraïatve"yatsÃmÃnyayo÷ kÃryakÃraïabhÃvo bÃdhakÃbhÃve sati tadviÓe«ayorapi sa÷ "iti nyÃyena viÓi«ÂapramÃæ prati viÓe«yani«ÂhaviÓe«aïaj¤Ãnatvena kÃraïatvakalpanÃt / t­tÅyepi saæsargagrahasÃmÃnyaæ pratyasaæsargÃgraha 5 mÃtrasya kÃraïatvena tadviÓe«asyÃvidyamÃnÃsaæsargrÃgrahasya saæsargapramÃæ prati kÃraïatvakalpanÃt iti//maivaæ- Ãdyapak«e dhÃravÃhakapÆrvapramÃyÃæ grÃhyapramÃtve satyapi tasyà viÓe«aïaj¤Ãnatvenaiva kÃraïatayà grÃhyapramÃtvena tadabhÃvÃt // ------------------------------------------------------------------------- tenÃÓabdaityÃdau na do«a÷ / avidyamÃno yo saæsarga÷ dharmidharmasaæmbandhÃbhÃva÷ tadagraha iti t­tiyapak«Ãrtha÷ / matatrayepi krameïa yuktÅrÃha -- ÃdyetyÃdinà // pramÃntaraæ pratÅti / 6 anubhavaæ pratÅtyartha÷ -- viÓi«Âeti // janyaviÓi«Âaj¤Ãnetyartha÷ -- tadabhÃvÃditi // 7 kÃraïatvÃbhÃvÃdityartha÷ / ------------------------------------------------------------------------- 1. prÃmÃïyamÃtre -kha. 2. mÃnÃbhÃva÷-cha-ka-kha-mu. 3. dyapa-kuæ-ga-ca. 4. nyadhÃ-ca-ga-kha-kuæ. 5. mÃtrapadaæ na - mu. 6. anuttarapramÃæ pra- Ã. 7. etannÃsti - kuæ - a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. prariccheda÷ pu - 150. ----------------------- -------------- ---------- tatra tasyÃ÷ samÃnÃdhikaraïÃyà eva kÃraïatvakÊptyà pramÃntarepi samÃnÃdhikaraïÃyà eva 1 kÃraïatvakÊptyà pramÃtvepi samÃnÃdhikaraïÃya eva 1 tatkalpanÃprasaÇgÃcca // ÅÓvaraj¤Ãnasya bhramaæ pratÅvopÃdÃnasÃk«ÃtkÃratayaiva kÃraïatvasya kÊptatvena grÃhyapramÃtvena kÃïatvakalpanasya prÃmÃïyaparatastvaniÓcayÃdhÅnatvenÃnyonyÃÓrayÃcca/ ------------------------------------------------------------------------- grÃhyapramÃtvenaiva kÃraïatvamityatra kalpakÃbhÃvÃditi bhÃva÷ // na ca ÓÃbdapramÃyÃæ grÃhyaviÓe«asya vÃkyÃrthasya pramÃheturiti pramÃsÃmÃnye grÃhyapramÃsÃmÃnyaæ heturiti vÃcyam / tathÃpa grÃhyapramÃmÃtrasyÃtiprasaktatayà tadgrÃhyapramÃyÃæ tadgrÃhyapramÃheturityananugama evetyanugataguïÃlÃbhÃvat / apramÃtve d­«ÂÃnte sÃdhyavaikalyasyaivamapyaparÅhÃrÃcceti bhÃva÷ // nanvastu viÓe«aïaj¤Ãnatvenaiva hetutetyata Ãha -- 2 tatreti // 3 yadvà grÃhyapramÃtvena tatra kÃraïatvepi na sarvatrÃnugataguïÃlÃbha ityÃha -- 4 tatreti // uktaviÓi«ÂapramÃyÃæ tasyÃ÷ viÓe«aïapramÃtvena hetubhÆtapÆrvapramÃyà ityartha÷ -- kÊptyeti // anyathÃtiprasaÇgÃnnirvikalpakÃdarÃnÃpatteÓceti bhÃva÷ // nanvÅÓvaraj¤Ãnasyà 5 kÃrÃntareïa hetutvÃtkÊpter 6 và pramÃtvasya guïaprayojyatvÃnyathÃnupapatyÃvaitatkalpyata ityata Ãha -- ÅÓvareti // ------------------------------------------------------------------------- 1. etÃvannÃsti-cha-kha-mu. 2. yatreti-Ã. 3. yadvetyÃdi nÃsti-a. 4. yatreti-Ã. 5. syapra-Ã.a. 6. kÊptavapra-Ã. ------------------------------------------------------------------------ a-pratra-gu-Çga) prÃmÃïyavÃda÷ pu - 151. -------------- ----------- ----------- liÇgÃbhÃsavipralambhakavÃkyajanyayoryÃd­cchikasaævÃvena pramÃyostvaduktavyadhikaraïajanyatvavatsamÃnÃdhikaraïado«ajanyatvasyÃpi satvenÃpramÃïyÃsyÃpyapÃtÃcca // dhÃrÃvÃhike bhrame pÆrvasya bhramasyottarabhramaæ pratitvaduktarÅtyà grÃhyabhramatvena kÃraïatve kÊpte bhramÃntarepi grÃhyabhramÃ÷ kÃraïatvena kalpya÷ / sa eva ca bhramamÃtre 'nugate do«a÷ / evaæ ca saævÃdÃdiÓukÃdivÃkyamÆlatvena nityapramÃvadvisaævÃdÅÓukÃdÅvÃkyamÆlatvena nityabhramopi siddhyedityatiprasaÇgÃcca // ÃdyadvitÅyayorviÓe«Âaj¤Ãnaæ prati viÓe«aïaj¤ÃnakÃraïatvasyaiva mÃæ pratyasiddheÓca / vak«yate caitannirvikalpakabhaÇge // ------------------------------------------------------------------------- yÃd­cchiketi // yÃd­cchikasaævÃdena hetunÃvagatapramÃtvayorityartha÷ -- aprÃmÃïyasyeti // nacÃyaæ do«a÷ siddhÃntepÅti vÃcyam // vi«ayasatvÃbhÃvaviÓi«Âasyaiva do«asyÃpramÃhetutvÃt / nacaivaæ paramate yuktam / uktarÆpado«ÃbhÃvadeva pramÃtvopapattau guïasya hetutÃnÃpatteriti bhÃva÷ // natyabhramopÅti // anyathà prÃguktÃpramÃtvad­«ÂÃnte sÃdhyasÃdhanavaikalyÃpatte÷ / itonyasyÃnugatado«asyÃbhÃvena kÃryatÃvacchedakatvÃsiddheriti bhÃva÷ -- viÓe«aïaj¤ÃnakÃraïatvasyaiveti // dÆre yatsÃmÃnyayoriti nyÃyÃvatÃra ityevakÃrÃrtha÷ / 1 prÃmÃïikatvenasiddhamityata Ãha -- vak«yata iti // ------------------------------------------------------------------------- 1. ayaæ grantha÷ nÃsti -kuæ-a--prÃmÃïikatvamasiddhamityata Ãga - Ã, ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 152. ----------------------- ------------- ---------- dvatÅyat­tÅyayonirvikalpaka 1 rÆpapramÃnanugamÃcca // nanu nirvikalpakepyavidyamÃnasyÃsaæsargasyÃgrahostyeveti cenna / asaæsargÃgraharÆpo ya÷ saæsargagrahapratibandhakastadabhÃvatayà saæsargagraha eva hetutvÃt // na ca nirvikalpakaæ pramÃpramÃbahirbhÆtam / tathÃpi nirvikalpakasya guïÃjanyatvepyapramÃyà api tadupadatte÷ / t­tÅye 'vidyamÃnÃsaæsarga 2 Óabdenoktasya vidyamÃnasaæsargasya yoyama 3 grahastasya dhÃrÃvÃhikadvitÅyÃdipramÃnanugamÃcca / ------------------------------------------------------------------------- rucidattÃdistu viÓe«yani«ÂhaviÓe«aïaj¤Ãnaæ gaïa ityayuktam / lohita÷sphaÂika ityÃdau lauhityasÃk«Ãtsambandhavi«ayabhrame anvayavyabhicÃrÃt / lauhityarÆpaviÓe«aïasya paramparÃsambandhena viÓe«yani«ÂhatvÃt / na ca tatsambandhavi«ayakapramÃyÃæ tatsambandhena viÓe«yav­tti yadviÓe«aïaæ tajj¤Ãnatvena na hetuteti vÃcyam / evaæ hi tatsaæmbandhavi«ayakatadviÓe«aïaviÓe«yakapramÃtvaæ kÃryatÃvacchedakam / tatsaæmbandhena 4 tadviÓe«aïaj¤Ãnatvaæ kÃraïatÃvacchedakamityananugama eva / ki¤ca / bhÃvatvaviÓi«Âapratyak«e vyabhicÃraÓcetyadÆ«ayat // / ananugamÃcceti //nanvÅÓvaraj¤ÃnamÃdÃya dvitÅyamapinirvikalpake anugamayituæ Óakyamiti cenna / tasya sÃdhÃraïahetutvena viÓe«ÃkÃreïa hetutvakalpakÃbhÃvÃditibhÃva÷ / t­tÅyamanugatamiti ÓaÇkate -- nanviti // ananugamo na do«Ãyeti ÓaÇkate -- naceti // bahirbhÆtamiti // ------------------------------------------------------------------------- 1. rÆpapadaæ nÃsti-mur. 2. gÃgrahaÓa-kuæ-ca-ga. 3. ya gr­-kuæ-ca-ga. 4.taddhiÓe«yav­tti-a. / ayaæ grantha÷ nÃsti-kuæ - a. ------------------------------------------------------------------------- a-pratrÃ-gu-Çga÷) prÃmÃïyavÃda÷ pu - 153. --------------- ------------- ---------- dhÃrÃvÃhikadvitÅyÃdapramÃnanugamÃcca / avidyamÃnÃsaæsargasya saæsargarÆpatayà tadagrahasyÃsaæsargÃgrahaviÓe«atvÃbhÃvÃcca // ki¤cÃnityapramÃmÃtrÃnugataguïÃÇgÅkÃre pramÃrÆpÃnumityÃdau pramÃtvasyÃnityapramÃmÃtrÃnugataguïena anumititvaÓÃbdatvÃdeÓca liÇgaparÃmarÓaÓabdakÃraïakatvÃdÅnaivopapatyà yathÃyathaæ liÇgaparÃmarÓÃdipratiniyataguïoktirvyarthà // ------------------------------------------------------------------------- guïadau«ÃnyatarÃjanyatvÃditibhÃva÷ / -- saæsargarÆpatayeti // na¤dvayena vidhyamÃnasaæsarga 1 lÃbhama vinà paryavasÃnÃbhÃvÃditi bhÃva÷ -- asaæsargÃgrahaviÓe«atvÃbhÃvÃcceti // tathÃca yatsÃmÃnyayoriti nyÃyÃvatÃreïa kathaæ tasya guïatvalÃbhÃya iti bhÃva÷ // evamanugataguïapak«atrayaæ pratyekaæ dÆ«ayitvà saæhatyapi dÆ«ayituæ"bhÆyo 'vayavendriyasannikar«ayathÃrthaliÇgasÃd­ÓyavÃkyÃrthaj¤ÃnÃnÃæ yathÃyathaæ pratyekameva guïatvaæ"iti maïyuktaæ 2 viruddhaæ ceti bhÃvenÃha -- ki¤ceti // yadvà uktaprakÃrapak«a eva yukta ityÃha -- ki¤ceti // na ca pramÃtvÃnumititvÃdirÆpakÃryatÃvacchedakabalÃttadanuguïonugataguïa÷ kaÓcitsvÅkÃrya iti ÓaÇkyam / nÅlaghaÂatvÃdÃviva pramÃtvÃnumititvÃde÷ svasÃmagrÅmahÃmahimnaivaiketra samÃjenÃvacchedakÃntaropapannakÃryatÃÓrayav­ttikatvarÆpabÃdhakena tasya kÃryatÃvacchedakatvÃt / ata eva pramÃtvasyÃnumititvÃdeÓcaprayojakasÃmagrÅsamÃjasya pramÃmÃtrÃnugata guïeneti liÇgaparÃmarÓaÓabdakÃraïakatvÃdinetyukti÷ // ------------------------------------------------------------------------- r1. gaparya - mur - gÃbhÃvaæ vi - Ã. 2. ktiviru -mu. -a -Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 154. ----------------------- ---------------- ------- ki¤ca paratastvanÃdinà 1 hi vi«ayasatvanairapek«yeïa svata evÃpramÃvyÃv­ttaæ j¤ÃnasÃdhÃraïakÃraïÃdikaæ ki¤citkÃraïaæ pramÃyÃæ sÃdhanÅyam / natu 2 j¤ÃnasÃdhÃraïasyaiva vi«ayasatvaviÓe«aïenÃpramÃvyÃv­tti÷ sÃdhanÅyà / svatastvavÃdÅnÃpi pramÃyÃæ j¤ÃnasÃdhÃraïakÃraïasya vi«ayasatvasya 3 svÅk­tatvena siddhisÃdhanÃt // ata eva sudhÃyÃæ"j¤ÃnajanakamÃtrÃdhÅnajanmatvaæ svatastvaæ"iti mÃtraÓabdena janakÃntarameva ni«iddham / na tu vi«ayasatvam / tasyÃtÅtÃdivi«ayakÃnumityÃdÅsÃdhÃraïatvena prÃmÃïyaÓarÅrÃntargatatvena ca tadajanakatvÃt // ------------------------------------------------------------------------- pÆrvoktamatatrayepi vi«ayasatvameva guïa iti phalitamiti 4"taccÃnena sÃdhitamityÃdinÃ"vak«yan vi«ayasatvaæ ca na guïa ityÃha // ki¤ceti // aprameti // apramÃkÃraïavyÃv­ttamityartha÷ / 5 j¤ÃnasÃdhÃraïakÃraïasyeti pararÅtyokti÷ / svamate grÃhyaj¤ÃnaviÓe«aïaj¤ÃnayorahetutvÃditi j¤eyam 5 -- aprameti // apramÃkÃraïavyÃv­tti÷-- ata eveti // vi«ayasatvasyÃnumatatvÃdevetyartha÷-- sudhÃyÃæ jij¤ÃsÃdhikaraïasÆdhÃyÃmityartha // nanu vi«ayasatvasyÃpi pramÃjanakatayà janakÃntaravi«edhe vi«ayasatvamapi sudhÃyÃæ ni«addhameva / atastadanupraveÓe sati na siddhasÃdhanamityata Ãha -- tasyeti // vi«ayasatvasyetyartha÷ / atÅteti // anumityÃdipramÃïyÃya pÆrvaæ tatra vi«ayasatvasya vÃcyatayà tasyedÃnÅntanÃnumityajanakatvÃditi bhÃva÷ // ------------------------------------------------------------------------- 1.pÅhi-mu. 2. nanu-kuæ-ca-ga. 3. ca-mu. 4. tivak«yan - kuma- a. 5 .iyaæ paÇktirnÃsti - mu- Ã. ------------------------------------------------------------------------- a-pratra-gu-bhaÇga÷) prÃmÃïyavÃda÷ pu - 155. ---------------- -------------- ---------- etena yÃd­cchikasaævÃdena pramÃyÃæ liÇgÃbhÃsena ÓabdÃbhÃsena ca janyÃyÃmanumitau ÓÃbdapratÅtau ca pak«asya vastuta÷ sÃdhyavatvaæ yogyatà ca guïa iti nirastam // spa«Âayi«yate caitat // taccÃnena sÃdhitam / viÓe«aïaj¤ÃnasyÃsaæsargÃgrasya ca bhramasÃdhÃraïyÃt / viÓe«yani«ÂhaÓabdenÃvidyamÃnaÓabdena ca vi«ayasatvasyaivokte÷ / tadajanakatvÃditi // yattu pramÃïapaddhatau sÃdhanapadena pramÃt­prameyayorvyavaccheda iti kÃraïatvamÃtramupetya sÃdhakatamatvÃbhÃvavacanaæ tadabhyupetyavÃdeneti bhÃva÷--eteneti // vi«ayatvasya guïatvÃbhÃvavacanenetyartha÷ / vÃstavasÃdhyavatvayogyatayorvi«ayasatvarÆpatvÃditi bhÃva÷ // kathamidaæ sÃdhyatvÃdikaæ vi«ayasatvagarbhamityata Ãha -- spa«Âayi«yata iti // uktarabhaÇga ityartha÷// nanvastu vi«ayasatvaæ na guïa÷ / tathÃpi grÃhyaprametyÃdyuktapak«atrayepi kimÃgatamityata Ãha-- tacceti // j¤ÃnasÃdhÃraïakÃraïasya vi«ayasatvena viÓe«itatvamanena pak«atrayeïa sÃdhitaæ tvayetyartha÷ / kathamityato vyanakti -- viÓe«aïetyÃdinà // viÓe«yani«Âheti // grÃhyaprameti pramÃÓabdenetyapi dhyeyam // ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 156. ------------------------ ---------------- --------- anyathà bhramepi viÓe«yÃni«ÂhaviÓe«aïaj¤Ãnaæ vidyamÃnÃsaæsargÃgrahaÓca pramÃvyÃv­ttatvÃddo«a iti tajjanyatvenaiva paratastvaæ syÃt // tasmÃdbhrame svata eva pramÃvyÃv­ttaæ pittÅdikamiva pramÃyÃmapi stata eva bhramavyÃv­ttaæ bhÆyovayavendriyasannikar«Ãdikamadhikaæ vÃcyamiti kimanena // etena anityapramÃtvaæ apramÃkÃraïatÃva 1 cchedakarÆpÃnavacchinnakÃraïatÃpratiyogikakÃryatÃvacchedakam / bhramÃv­ttikÃryatÃvacchedakatvÃt / ghaÂatvavadityÃdyapi nirastam / 2 kÃryatÃvacchedakatvasyaiva nirÃsÃditi // ------------------------------------------------------------------------- paratastvavÃdinÃhÅtyÃdinoktaprameyÃnaÇgÅkÃre bÃdakamÃha -- anyatheti // svata evÃpramÃvyÃv­ttasya j¤ÃnasÃdhÃrÃïasyÃdhikasyÃniÇgÅkÃre vi«ayasatvenaiva paratastvasvÅkÃra ityartha÷ / grÃhyabhramopyatropalak«ya÷ / yadvà Ãdyapak«asyÃtiphalgutvÃddvitÅyat­tÅyayorevÃtra pÆrvatra ca do«otkÅrtanamiti bodhyam -- svata eveti // vi«ayasatvanairapak«yeïetyartha÷ // ------------------------------------------------------------------------- evaæ pramÃtvamÃtre 'nugatakÃraïadÆ«aïena maïyuktamanumÃnÃntaramapi nirastamityÃha -- eteneti // aprameti // apramÃkÃraïatÃdo«Ãdini«Âhà tadanavacchedakaæ rÆpaæ viÓe«yani«ÂhaviÓe«aïaj¤ÃtvÃdikam / tadanavacchinnakÃraïatÃnirÆpitakÃryatÃvacchedakamityartha÷ / ------------------------------------------------------------------------- 1.navacchedakarÆpÃvacchanna - kuæ - ca - ka. 2. ' bhramÃv­tti' ityadhikaæ -cha-ka-kha. ------------------------------------------------------------------------- yaj¤apatyaktavakrÃnumÃnabhaÇga÷) prÃmÃïyavÃda÷ pu - 157. ------------------------- ------------- --------- etaduktaæ"anyathÃ"ityÃdinà / anugataguïÃbhÃvepyanityapramÃtvasya kÃryatÃvacchedakatve ghaÂatvÃdikaæ kÃryatÃvacchedakaæ na tu nÅlaghaÂatvÃdikamiti vyavasthÃyogÃdityartha÷ / anityapramÃmÃtrÃnugataguïabhaÇga÷ // 11 // ---------------------------------------- d­«ÂÃnte daï¬atvÃdikamevÃpramÃkÃraïatÃnavacchedakarÆpaæ bodhyam / hetÃvapramÃtve vyabhicÃravÃraïÃya bhramÃdyav­ttÅti // bhramani«ÂhÃtyantÃbhÃvapratiyogÅtyartha÷ / natyà 1 nityav­ttipramÃtvÃdau tannirÃsÃya viÓe«yam // Ãdipadena anityarajatapramÃtvaæ rajatÃpramÃkÃraïatÃnavacchedakarÆpÃvacchinnakÃramatÃpratiyogikakÃryatÃvacchedakaæ rajatabhramÃv­ttikÃryatÃvacchedakadharmatvÃdghaÂatvavadityÃdigraha÷ -- kÃryateti // anugataguïanirÃsena svÃvacchinna kÃryatvapratiyogikakaraïÃsambhavarÆpabÃdhakasyaiva bhÃvena bÃdhakaæ vinà kÃryamÃtrav­ttidharmatvÃtkÃryatÃvacchedakamityasyÃsaæbhavÃt / tathÃca bÃdhÃsiddhÅ iti bhÃva÷ / rajatÃnumityÃdisÃdhÃraïaguïÃbhÃvena rajatapramÃtvepi na kÃryatÃvacchedakatvamiti j¤eyam // anityapramÃmÃtrÃnugataguïabhaÇga÷ // 11 // ------------------------------------------------------------------------ 1. tyÃv­tti - kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 158. ----------------------- -------------- --------- athÃpi syÃt / pramÃmÃtrÃnugataguïÃbhÃvepi paratastvaæ setsyati / na hyanityapramÃtvasyoktakÃryatÃvacchedakatvaæ paratastvam / kinti tasya svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­tti 1 tvam / taccÃnityapramÃmÃtrÃnugataguïÃbhÃvepyananugataguïairapi setstyati / tatra ca pramÃïaæ anityapramÃtvaæ svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­tti svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃpratiyogikakÃraïatvÃÓrayamÃtrÃnutpÃdyakÃryamÃtrav­tt idharmatvÃt / apramÃtvavadityanumÃnam / ------------------------------------------------------------------------- yaj¤apatimÃÓaÇkate --- athÃpÅti // athÃpÅtyÃdyuktameva vyanakti// prameti // ukteti // apramÃkÃraïatetyÃdinoktetyartha÷ -- tasyeti // anityapramÃtvasyetyartha÷ -- sveti // svasyÃnityapramÃtvaæ ya svÃÓrayastanmÃtrav­ttayastaditarÃv­ttitve sati tadv­ttayo ye dharmÃ÷ janyapratyak«apramÃtvÃdayastadavacchinnakÃryatÃÓraya eva vartamÃnatvamuktakÃryatÃÓraya 2 eva vartamÃnatvaæ uktakÃryatÃÓraya 2 tvavyÃpyatvamiti yÃvat // taduktameva 3 pa¤camÃtrÃnumÃnamÃha -- anityapramÃtvamiti // bÃdhanirÃsÃyà nityeti // sÃdhyamuktÃrtham / sÃdhyahetvo÷ svapadaæ samabhivyÃh­taparam / evaæ cÃnityapramÃtvÃÓraya eva yo na vartate dharma÷ anityaj¤ÃnatvÃdi÷ tadavacchinnakÃryatÃnirÆpitakÃraïÃÓrayo manassaæyogÃdi÷ tanmÃtrÃnutpÃdya kÃryamanityapramà tanmÃtrav­ttidharmatvÃditi hetvartha÷ / anityaj¤ÃnakÃraïamÃtrÃnutpÃdyakÃryamÃtrav­ttidharmatvÃditi phalitortha÷ // ------------------------------------------------------------------------- 1.dharmatvaæ - cha. 2. etÃvannÃsti -- mu-Ã-a. 3. pa¤camÃtreti nÃsti - kuæ. ------------------------------------------------------------------------- yapakta-vanuna-Çga÷) prÃmÃïyavÃda÷ pu - 159. ----------------- ------------- --------- anena sÃmÃnyakÃraïamÃtrÃnutpÃdyakÃryamÃtrav­tti 1 dharmatvarÆpeïa hetunà sÃdhyamÃnaæ viÓe«akÃraïajanyatvaæ sarvapramÃnugataguïasya bÃdhitvenÃnanugataguïajanyatvamÃdÃya paryavasyati // atra ca sÃdhye Ãdyaæ mÃtrapadaæ svatastvapak«epyanityapramÃtvasya svÃdhikadeÓav­ttinÃnityaj¤Ãnatve 2 nÃvacchinnakÃryatÃÓraya eva vartamÃnatvÃtsiddhasÃdhanamiti ÓaÇkÃnirÃsÃya / dvitÅyaæ tu sarvÃsÃæ pramÃïÃæ guïajanyatvasiddhyartham // ------------------------------------------------------------------------- heteraprayojakatÃæ nirasyan sÃdhyaparyavasÃnaprakÃramÃha -- aneneti 3 ananugateti // pratyak«apramÃhyekaikÃnugatetyapi yojyam / anyathà janyapratyak«apramÃtvÃderavacchedakatvÃyogena bÃdhÃpatteriti bhÃva÷ 3 // sÃdhye mÃtrapadadvayaæ vyavacchedÃrthakaæ na tu kÃtsnÃrthakamityupetya du«aïaj¤ÃnasaukaryÃya vyÃvartyaæ vyanakti -- atra ceti // dvitÅyamiti // 4 anityapramÃtvaæ tÃd­ÓakÃryatÃÓraya eva varti na tvanyatretyasya vyavacchedÃrthakamÃtrapadena lÃbhÃttasya 5 janyapratyak«apramÃtvÃnumititvepamititvaÓÃbdatvÃÓraye«u sarvatra vartanaæ 6 te«Ãæ sarve«Ãæ guïajanyatva evopapadyate / anyathà bÃdhÃt / kÃtsnryÃrthatve tu yatki¤cittÃd­ÓadharmÃvacchinnakÃryatÃÓraye sarvatra vartitvopapatyo«ÂÃsiddhervyavacchedÃrthaæ eva dvitÅyopÅti bhÃva÷ // hetÃvapi mÃtrapadÃni vyavacchedÃrthÃnÅtyupetyÃnutpÃdyÃntaviÓe«aïakutyaæ vaktumÃha -- hetÃviti // ------------------------------------------------------------------------- 1.dharmapadaæ nÃsti -ka-cha-kha. 2. tvÃva-kha. 3.ayaæ grantha÷ nÃsti - kuæ. 4. anityapramÃtvamiti na -a. 5. da-kuæ. 6.labhyate / anyathà -a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 160. ----------------------- ------------ --------- hetau 1 prathamamÃtrapÃdÃbhÃve etadghaÂapaÂÃnyataratve vyabhicÃra÷ / ghaÂatvapaÂatvayo÷ kÃryatÃvacchedakayoretadghaÂapaÂÃnyataratvÃdhikaraïamÃtrav­ttitvÃbhÃvena sÃdhyÃbhÃvÃt / 2 anyataratvasya ca svÃnugatakÃraïÃbhÃvena kÃryatÃvacchedakatvÃt // ( ata÷ 3 svÃÓrayamÃtrÃv­ttidharmÃvacchannakÃryatvapratiyogikakÃraïatÃÓrayamÃtrÃnutpÃdyeti kÃryaæ viÓe«itam / -------------------------------------------------------------------------- ghaÂÃpaÂÃnyataratve sÃdhyasatvÃdetadityuktam / etadghaÂapaÂÃnyataratve sÃdhyÃbhÃvaæ vyanakti -- kÃryateti // yayor 4 ghaÂatvapaÂatvayo÷ kÃryatÃvacchedakatvaæ na tayo÷ svÃÓrayamÃtrav­ttitvaæ tato 'dhikadeÓav­ttitvÃt / anyataratvasyÃpyanugatakÃraïà bhÃvena kÃryatÃnuvacchedakatvÃt / evaæ ca / 5 svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayav­ttitvarÆpasÃdhyÃbhÃvÃdityartha÷ / etena prathamamÃtrapadasyÃpi k­tyamuktaæ dhyeyam // 7 prathamamÃtrapadaæ hitvà svÃÓrayÃv­ttidharmÃvacchinnetyÃderevoktÃvetadghaÂapaÂÃnyataratvasya svÃÓrayav­ttiku¬yatvÃdidharmÃvacchinnakÃryatÃpratiyogikakÃraïatÃÓraya÷ ku¬yÃdyasÃdhÃraïaæ tanmÃtrÃnutpÃdyaæ yadetadghaÂapaÂarÆpaæ kÃryaæ 8 tadv­ttitvena etadghaÂapaÂÃnyataratve uktaheto÷ satvepi mÆloktadiÓà sÃdhyÃbhÃvena vyabhicÃra÷ / datte tu mÃtrapade na do«a÷ / ku¬yatvasya etadghaÂapa 9 ÂÃnyataratvÃnyatarÃÓraye av­ttidharmatvepitadv­ttitve sati tatodhakadeÓav­ttidharmatvÃbhÃvena tatra hetorevÃbhÃvÃt// ------------------------------------------------------------------------- 1. kÃryamÃtrav­ttitvÃdityetÃvatyukte -kuæ. tvÃdyamÃtrapadÃbhÃve-ka-kha-ca-cha. 2. ayaæ grantha÷-ga. pustake nÃsti. 3. kuïclito grantha÷nÃsti-kha-ca-cha-mu. 4. yo÷ kÃrya-kuæ. 5. ayaæ grantha÷ nÃsti-kuæ 6. etenetyÃhabhya 'asiddhiraprasiddhi' ritiparyantaæ-a. pustake nÃsti. 7. svÃÓrayamÃtra-kuæ. 8. tanmÃtrav­-mu-Ã. Âatvà - kuæ a. ------------------------------------------------------------------------- yapakta-vanuna-Çga÷) prÃmÃïyavÃda÷ pu - 161. ---------------- ------------ --------- tenaitadghaÂapaÂÃnyÃnyatvÃÓrayakÃryasya tadubhayÃnyÃnyatvÃdhikaraïamÃtrÃv­ttighaÂatvapaÂatvÃvacchinnakÃryatvapratoyogikakÃraïatvÃÓrayamÃtrotpÃdyatvena hetvabhÃvÃnna vyabhicÃra÷ // / prathamamÃtrapadÃbhÃve ) hetu 1 statra vartate / anyataratvÃÓrayÃv­ttiku¬yatvÃdirÆpadharmÃvacchinnà yà kÃryatà tatpratiyogikakÃraïatvÃÓrayayÅbhÆtaæ yatku¬yakÃraïaæ tanmÃtrÃnutpÃdye etadghaÂapaÂarÆpe kÃrye 'nyataratvasya v­tte÷ / mÃtrapade datte tu na vyabhicÃra÷ / ------------------------------------------------------------------------- yadyapyatra vivak«itaæ tanmÃtrÃnutpÃdyatvaæ tadutpÃdyate sati tato 'dhikotpÃdyatvam / taccoktasthale nÃsti / etadghaÂapaÂÃnyataratvasya ku¬yakÃraïotatpÃdyatve sati tatodhikotpÃdyatvarÆpatanmÃtrÃnutpÃdyatvasya bÃdhÃt / tathÃca hetvÃbhÃvÃdena na tatra vyabhicÃra÷ / tathÃpi tanmÃtrÃnutpÃdyatvaæ taditarÃnutpÃdyatve sati tadutpÃdyatvarÆpatanmÃtrotpÃdyatsyÃbhÃva 2 vatvarÆpa yattadanutpÃdyatvaæ tadastyevaitadghaÂapaÂÃnyataratvÃÓraye etadghaÂapaÂarÆper'tha iti tÃvanmÃtreïa tatra hetusatvamupetya vyabhicÃre codite mÃtrapadena tannirÃsa÷ // mÆle tu prak­tÃbhimatatanmÃtrÃnutpÃdyatvasya tatrÃbhÃvÃta / ku¬yÃdyasÃdhÃraïakÃraïetaretareÓvaraj¤ÃnotpÃdyatvena taditarÃnutpÃdyatvasyÃprasiddhyà tadabhÃvasya durgrahatvÃcca vyabhicÃracodanà na yuktetyaruccyaiva prathamamÃtrapadasyedaæ k­tyamityÃdyanuktvà svÃÓrayamÃtrÃv­ttidharmÃvacchinnakÃryatvapratiyogikakÃraïatÃÓrayamÃtrÃnutpÃdyeti kÃryaæ viÓe«itamityevoktam // ------------------------------------------------------------------------- 1. ayaæ grantha÷ ga pustake nÃsti. 1. stuta - mu ka kha. 2. varÆpaæ - mu. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 162. ----------------------- -------------- --------- svÃÓramÃtrÃv­ttipadenà 1 nyataratvÃdhikadeÓavartinorghaÂapaÂatvayorapi saÇg­hÅtatvena tadavacchinnakÃryatÃpratiyogikakÃraïatvÃÓrayÅbhÆtaæ yadghaÂÃdikÃraïaæ tanmÃtrotpÃdye ghaÂÃdÃva 2 pyanyataratvasya v­tyà tadanutpÃdyakÃryamÃtrav­ttitvarÆpahetvabhÃvÃt // dvitÅyamÃtrapadÃbhÃve 'siddhi÷ / anityapramÃtvasya svÃÓrayÃdhikadeÓav­ttinÃnityaj¤ÃnatvenÃvacchinnà yà kÃryatà tatpratoyogikakÃraïatvÃÓrayo yo mana÷saæyogÃdi÷ tadutpÃdyapramÃrÆpakÃryav­ttitvena tadanutpÃdyakÃryav­ttitvÃbhÃvÃt / mÃtrapade datte tu nÃsiddhi÷ / ------------------------------------------------------------------------- 3 kecittu prathamamÃtrapadÃbhÃve ityÃdi÷ prathamamÃtrapadak­tyaparatayÃpi pÃÂha upalabhyata iti pak«e tu 4 tanmÃtrÃnutpÃdyetyasya taditarÃnutpÃdyatvaviÓi«ÂatadutpÃdyatvÃbhÃvatvarÆpata 5 nmÃtrÃnutpÃdyÃrthakatvepÅhÃprasiddhinirÃsÃya taditarÃnutpÃdyatvamÃtraæ vivak«iïÅyam / tacca gaganÃdau prasiddhamiti tadabhÃva etadghaÂapaÂÃnyataratvÃÓrayakÃrye grahÅtuæ Óakya iti vyabhicÃra÷ codanopapÃdyà asiddhiraprasiddhi÷ / tathÃca nÃsiddhivarakatve do«a ityÃhu÷ // ------------------------------------------------------------------------- 1.nyÃnyatvÃdapi - kuæ-ga. 2. apipadaæ na -ka-cha. 3. kva-mu.Ã. 4. tadanu - kuæ. 5. tadanu - kuæ . ------------------------------------------------------------------------- yapakta-vanuna-Çga÷) pramÃïyavÃda÷ pu - 163. --------------- ------------- --------- pramÃyà j¤ÃnasÃmÃnyakÃraïotpÃdyatvepi tanmÃtrà 1 nutpÃdyatvÃt / tathÃtve hyapramÃpi pramÃsyÃt // t­tÅyaæ mÃtrapadaæ tu kÃryÃkÃryav­ttidharme«u vyabhicÃravaraïÃyeti cenmaivam // svatastvepyanityapramÃmÃtrav­ttinà tattatpramÃtvarÆpeïa dharmeïÃvacchinnà yà tattatpragabhÃvanirÆpità kÃryatà tadÃÓrayamÃtrav­ttisyÃnityapramÃtve satvena siddhanÃdhanam // na ca prÃgabhÃvasyÃpi tattatprÃgabhÃvatvena tattadvyaktiæ prati na hetutà kintu prÃgabhÃvatvena kÃryamÃtraæ 2 prati hetuteti vÃcyam / utpannasya 3 ghaÂasya svaprÃgabhÃvepyanyaprÃgabhÃva 4 satvena punarutpattido«atÃdasthyÃt // ------------------------------------------------------------------------- tathÃtva iti // tanmÃtrotpÃdyata ityartha÷ / kÃryakÃryeti // 5 pramÃtvÃdÃvityartha÷ / anityaj¤Ãnatvasya tato 'dhikadeÓav­ttitvena tatra sÃdhyÃbhÃvÃt / prÃgabhÃvanirÆpÅtà prÃgabhÃvani«ÂhakÃraïatÃnirÆpità 6 tattatpramÃtvÃvacchinnakÃryatetyartha÷ // utpannasyeti // ghaÂotpattisamavahitottarak«aïe tadghaÂasÃmagrÅsatvena tayà tasyaiva ghaÂasya punarutpattiprasaÇgado«anirÃsÃya hi prÃgabhÃve hetutoktà / prÃgabhÃvatvenaiva hetutve hetutÃvacchedakÃvacchinnayatki¤ciddhetisatvepi kÃryotpattiniyamena tÃd­ÓaprÃgabhÃvÃntarasatvÃtpunastadutpattido«o na parih­ta eva syÃditi na prÃgabhÃvatvena hetutà kintu tatprÃgabhÃvatveneti prÃguktado«a eveti bhÃva÷ // ------------------------------------------------------------------------ 1. trotpÃdyatvÃbhÃvÃt - cha. 2. trahe - kha-ca. 3. paÂasya -kha-ca-ga. 4. vasyasa - ca-cha. 5. prameyatvà - kuæ-a. 6. etatpra - Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 164. ------------------------------------------------------------------------- yadÅ tu siddhasÃdhanavÃraïÃya sÃdhye kÃryatÃÓabdena bhÃvakÃraïanirÆpità kÃryatÃbhipretà / tarhi sÃmÃnyakÃraïamÃtrÃnutpÃdyakÃryamÃtrav­ttitvahetorabhÃvarÆpaviÓe«akÃraïenÃpyupapattyÃprayojakatà / tattadghaÂatvÃdau vyabhicÃraÓca / ------------------------------------------------------------------------- bhÃveti // bhÃvani«ÂhakÃraïÃnirÆpitetyartha÷ / aprayojakateti // sÃmÃnyasÃmagrÅmÃtrÃnutpÃdya 1 kÃryamÃtrÃv­ttitvasya viÓe«akÃraïajanyatvaæ vinÃnupapattyà tadÃk«epakatvepi viÓe«akÃïa 2 tvasya bhÃvatvaæ vinÃprayojakaiveti bhÃva÷ / tattadghaÂatveti // ghaÂatvena m­tpiï¬atvenaiva kÃryakÃraïabhÃvo na tadghaÂatvena 3 m­tpiï¬atvena hetuhetumadbhÃva÷ / ekavyÃktikatvena bÃdhakena tadghaÂatvasya kÃryatÃvacchedakatvÃt / bÃdhakaæ vinà kÃryamÃtrav­ttidharmatvÃditi hetunaiva kÃryatÃvacchedakatva 4 sÃdhanÃt / tathÃca svÃÓrayamÃtrav­tte÷ svasya vÃnyasya và dharmasya kÃryatÃvacchedakasyÃbhÃvena tadavacchinnakÃryatÃÓrayamÃtrav­ttitvarÆpasÃdhyÃbhÃve 5 pi na svÃÓrayamÃtrÃv­ttighaÂatvarÆpadharmÃvacchinnakÃryatÃpratiyogika 6 kÃraïamÃtrÃnutpÃdyakÃryaæ tadghaÂa eva / svaprÃgabhÃvabhÆtÃdhikakÃraïajanyatvÃt / tathÃca tanmÃtrav­ttitvarÆpahetusatvÃdvyabhicÃra ityartha÷ // ------------------------------------------------------------------------- 1. dyena svakÃrya - Ã. 2. ïasya - mu-Ã. 3 'na' ityadhikamasti-mu. 4. tvÃsÃ-kuæ. 5. apipadaæ na -kuæ. 6. ke-mu. -------------------------------------------------------------------------- yapakta-vanuta-Çga÷) prÃmÃïyavÃda÷ pu - 165. ---------------- ------------ ----------- tadvÃraïÃya hetÃvapi kÃryamÃtretyatra kÃryaÓabdena bhÃvakÃraïotpÃdyakÃryavivak«ÃyÃæ svatastvavÃdinaæ pratyasiddhi÷ / pratyak«apramÃdÃvindriyÃrthasannikar«Ãderguïasya satvÃsiddhi÷ ---- ------------------------------------------------------------------------- yatsÃmÃnyanyÃyena viÓe«ayo÷ kÃryakÃraïabhÃvo na tatvena rÆpeïa kinti sÃmÃnyenaiva / na caivaæ tanm­tpiï¬atvena hetuhetumadbhÃvÃbhÃve m­tpiï¬ÃntarÃdetadghaÂotpatti÷ syÃditi vÃcyam / m­tpiï¬Ãntare etadghaÂaprÃgabhÃvÃbhÃvÃdeva tata utpatyaprasakte÷ / 1 tatprÃgabhÃvatvena hetutva 2 kalpanaæ pÆrvoktadiÓotpannasya punarutpattibÃdhakÃdeveti bhÃva÷ -- bhÃvakÃraïeti // svÃdhikaraïamÃtrÃv­ttidharmÃvacchinnakÃryatÃpratiyogikakÃraïamÃtrÃnutpÃdyabhÃvakÃraïakÃryetyukto tÃd­ÓakÃraïà 3 dadhikabhÃvakÃraïajanyakÃryamÃtrav­ttitvÃdityarthalÃbhÃt / 4 tadghaÂatvÃdau ca svaprÃgabhÃvarÆpÃdhikakÃraïajanyakÃryamÃtrav­ttitvenoktahetvabhÃvÃnna vyabhicÃra iti bhÃva÷ --- asiddhiriti // anityatvapramÃtvavyÃpyÅnityapratyak«apramÃtvÃdyÃÓrayani«ÂhakÃryatÃnirÆpità 5 nugataguïÃbhÃvÃdanityaj¤ÃnasÃmÃnyasÃmagrÅto 'bhÃvÃditi bhÃva÷ / ata evoktaæ rucidattenÃpi"sandigdhÃsiddhe"riti // yattÆktasthale vyabhicÃravÃraïÃya yÃvatkÃryamÃtrav­ttidharmatvÃditi viÓe«aïam / tattadghaÂatvÃdeÓca tÃd­ÓaikakÃrya 6 mÃtrav­tti 7 tvÃditi tanna / tathÃpi nÅlaghaÂatvÃdau vyabhicÃrÃnirÃsÃt / ------------------------------------------------------------------------- 1. tatta-kuæ. 2. tvÃka-kuæ-Ã. 3. ïÃdhi-kuæ. 4. tatta-kuæ. 5. danu-Ã. 6. mÃtrapadaæ na -mu. 7. dharma ityÃdhikaæ -Ã. 8. mÃtrapadaæ na -a-Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 166. ----------------------- -------------- --------- ityÃditvanupadameva nirasi«yate // yaj¤apatyukta 1 vakrÃnumÃbhaÇga÷ // 12 // --------------------------------------- etena sÃdhye svÃÓrayamÃtrav­tyaneka 8 mÃtrav­ttidharmeti viÓe«aïamiti nirastam / aprayojakatvavyabhicÃrayoparihÃrÃt / yaj¤ayatyukterarvÃcÅnatvÃnna tannirÅso mÆlÃrƬhatayà pradarÓitata÷ // yaj¤apatyukta 3 vakrÃnumÃnabhaÇga÷ // 12 // ---------------------------------------- atha mataæ anityapratyak«apramÃtvamanumitipramÃtvaæ ÓÃbdapramÃtvaæ ca kÃryatÃvacchedakam bÃdhakaæ vinà kÃryamÃtrav­tti 2 tvÃt ghaÂatvavaditi pratyekameva prayoktavyam / ------------------------------------------------------------------------- anityapramÃtvaæ kÃryatÃvacchedakaæ bÃdhakaæ vinà kÃryamÃtrav­ttidharmatvÃt iti maïyuktÃnumÃne prÃgalbhÃdinoktÃnugataguïapak«aæ nirasya yaj¤apatyuktapramÃmÃtrÃnugataguïa 4 mÃk«ipyÃnumÃnaæ ca nirasya yatpak«adhareïaiva pak«Ãntaramuktaæ"yadyapi yathÃÓrutaæ sÃdhyaæ bÃdhitaæ anityatvapramÃnugatahetvasiddhe÷ ata eva svarÆpÃsiddhirapi tathÃpyanityapramÃtvamityanena anitya 5 pratyak«apramÃtvÃdikameva vivak«itaæ kÃryatÃvacchedakavyÃpakatvameva sÃdhyaæ tÃd­ÓakÃryamÃtrav­ttidharmavyÃpakatvÃditiheturiti và smartavyamiti"tadanurodhena pramÃmÃtrÃnanugataguïapak«amÃÓaÇkate -- atheti // 6 matamiti // iti prayoktavyimityanvaya÷ -- bÃdhakaæ vineti // avacchedakÃntaropapannakÃrya 7 tÃÓrayav­ttitva 8 svÃvacchinnakÃryatÃpratiyogikakÃraïÃsambhava ityÃdibÃdhakaæ vinetyartha÷ // ------------------------------------------------------------------------- 1. vakrapadaæ na -ca-mu. 2. dharma-cha. 3. vakrapadaæ na -mu. 4. pak«iyamanumÃna -mu-a-Ã. 5. sÃk«ÃtkÃri-a-Ã. 6. prathamiti pra-mu-a-Ã. 7. kÃraïatvÃnÃÓrayav­ttisvÃ-Ã. 8. tvaæsvÃ-kuæ- Ã. ------------------------------------------------------------------------- pratyak«ÃdipramÃsu pratyekÃnugataguïabhaÇga÷) prÃmÃïyavÃda÷ pu - 167. ----------------------------------- --------- --------- bÃdhakaæ ca samÃjasyÃrthikatvamanugatahetvabhÃvaÓca / tena nÅlaghaÂatvÃdau ghaÂaj¤ÃnatvÃdau ca na vyabhicÃra÷ / etÃd­Óapratyak«apramÃtvÃdikaæ pratyanityapramÃtvasya vyÃpakatvameva 1 pramÃtvasya paratastvam / evaæ ca tattatprÃgabhÃvanirÆpitakÃryatayà 2 nÃrthÃntaram / na cÃtrÃpyanugatahetvabhÃvo bÃdhaka÷ / ------------------------------------------------------------------------- nityav­ttitvÃdi 3 kÃryatÃvacchedakatvabÃdhakasya j¤ÃnatvÃdÃviva nilaghaÂatvÃdÃvabhÃvÃt / viÓi«Âahetorapi tatra vyabhicÃra ityato vivak«itapak«adharÃdyuktabÃdhakaÓabdÃrthoktyoktado«aæ nirÃha -- bÃdhakaæ ceti // samÃjasya melanasya Ãrthikatvaæ avacchedakÃntaropapannakÃryatÃÓrayav­ttitvamityartha÷ -- anugateti // svÃvacchinnakÃryatÃpratiyogikà 4 nugatahetvabhÃva ityartha÷ -- teneti // bÃdhakaæ vinetyatra vivak«itabÃdhakÃbhÃvarÆpaviÓe«aïanetyartha÷// evaæ janyapratyak«apramÃtvÃde÷ paratastvapraptavapyanityapramÃtvasya tanna praptamityata Ãha -- etÃd­Óeti// pramÃtvasya anityeti yojyam / yadvà ÅÓvaraj¤ÃnapramÃïyasyÃpi paratastvaæ prÃptamiti bhÃvena pramÃtvasyetyevokti÷ -- evaæ ceti // anityapra 5 tyak«atvÃde÷ kÃryatÃvacchedakatvenÃnityapramÃtvasya tadvyÃpakatve sÃdhyamÃne satÅtyartha÷ -- bÃdhaka iti // ------------------------------------------------------------------------- 1. 'pramÃtvasya 'iti nÃsti mu-ca. 2. tÃmÃdaya-cha. 3. rÆpa ityÃdhikaæ - kuæ. 4. numÃneha - a. 5. pramÃtvÃde - Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 168. ----------------------- --------------- --------- pratyak«apramÃyÃmindriyÃrthasannikar«asyÃrthasya ca anumitipramÃyÃæ yathÃrthaliÇgaparÃmarÓasya ÓÃbdapramÃyÃæ yathÃrthavÃkyÃrthaj¤Ãnasya ca guïa 1 syÃnugamÃt / bhrametvartho 'sanniti na heturna và 2 tasya sannikar«a iti ceducyate / pratyak«apramÃmÃtre na sannikar«ortho hetÆ / Óuktau rÆpyabhramakÃlepi 3 tayo÷ satvena Óuktitvena ÓuktipramÃprasaÇgÃt / ------------------------------------------------------------------------- svÃvacchinnakÃryatÃnirÆpitaikakÃraïÃbhÃvarÆpabÃdhatasatvÃdbÃdhakaæ vinetyuktaviÓe«aïÃsi 4 ddhiriti bhÃva÷ // maïyÃdyuktamevÃha -- pratyak«eti // anityeti yojyam -- guïasyeti // anvayavyatirekÃditi maïyukteriti bhÃva÷ / sÃd­Óyaj¤Ãnamupamitau guïa iti maïyuktamapyatra nÃnÆditam / upamÃnasyÃnumÃnÃnatirekasyÃnyatra vyaktatvÃt -- sannikar«ÃrthÃviti // alpanirÃsatvÃtsannikar«asya pÆrvaæ nirdeÓa÷ / yadvÃ"nÃsikÃstanayordhmÃrghaÂo"rityÃdinirdeÓena"alpÃctaraæ pÆrvaæ"ityasya prÃthikatvÃdar 5 thasya yau sannikar«Ãviti bhramanirÃsÃyaivaæ nirdeÓÃdado«a÷ / anvayavyabhicÃramÃha -- ÓuktÃviti // tayo÷ ÓuktirÆpÃrthatatsannikar«ayorityartha÷ / idantvena pramÃtva 6 sya satvÃcchuktitvenetyukti÷ // tathÃyÃnugatahetvabhÃvarÆpabÃdhakasyaiva bhÃvÃdbÃdhakaæ vinetyasiddhamiti bhÃva÷ // ------------------------------------------------------------------------- 1. sya cà -cha. 2. tatra-mu-ca. 3. apipadaæ nÃsti - cha. 4. ddheri- kuæ . 5. dado«a÷- a. 6. sye«ÂatvÃcchu-mu. sye«ÂatvÃdÃha- Óuktatveneti - Ã. 7. iyaæ paÇktirnÃsti -a. ------------------------------------------------------------------------- prati-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 169. --------------------- ------------ ---------- do«a÷ pratibandhaka iti cettarhyÃvaÓyakatvÃddo«ÃbhÃvÃdeva pramÃstu / ki¤ca «a¬vidhasannikar«Ãnyataradyogipratyak«Ãdau pratyabhij¤ÃyÃæ ca tattÃdau nÃsti / tatra ca yogajadharmasaæskÃrÃdi÷ pratyÃsattiÓce 1 ttarhi bhramepi do«astathà syÃt / ------------------------------------------------------------------------- maïyÃdinà dÃhÃbhÃvepi vahnerdÃhahetutvÃbhÃvavadihÃpyahetutvaæ na sannikar«Ãde÷ prÃpyata iti bhÃvenÃÓaÇkya nirÃha -- do«a iti // do«ÃbhÃvÃdeveti // tasya cÃnityapramÃmÃtre 'nugatahetutvÃtkimuktas­«Âyeti bhÃva÷ / nanvevaæ dÃhasthalepi maïyÃdyabhÃva eva hetu÷ syÃnna vahni÷ / anvayavyatirekabalÃdvahnerdÃhahetutve sannikar«Ãderapyastu hetutvam / sannikar«otkar«eïa pramotkar«adarÓanÃcceti cet / kimatra sannikar«apadena laukika evÃbhimatothÃlaukikapratyÃsattisÃdhÃraïaæ sannikar«amÃtramitita 2 kalpau h­di k­tvÃ'dye vyatirekavyabhicÃramÃha -- ki¤ca «a¬vidheti // saæyogasaæyuktasamÃvÃyasaæyuktasamÃvetasamÃvÃyasamavÃya 3 samavetasamavÃya viÓe«aïaviÓe«yabhÃvarÆpetyartha÷ / anyataradityasya prÃgvatsÃdhutvaæ dhyeyam / yogipratyak«ÃdivityÃdipadena sÃmÃnyaja pratyak«agraha÷ / pratyabhij¤ÃyÃmityupalak«aïam / surabhicandanamityÃdipratyak«aæ ca grÃhyam / tena tattÃdÃvityÃdipadenopanÅtagandhÃdÅgraha÷ / dvitÅyamÃÓaÇkyÃnvayavyabhicÃreïanirÃha -- tatra ceti // saæskÃrÃdirityÃdipadena j¤ÃnasÃmÃnyayorgraha÷ -- tatheti // pratyÃsattirityartha÷ / tathÃca tÃd­ÓapratyÃsattau satyÃmapi tatra pramÃnudayÃdvyabhicÃra iti bhÃva÷ / ------------------------------------------------------------------------- 1. dbhame- cha-ga-ka-kha-kuæ. 2. vikalpau-a-Ã. 3. svasa - mu. 4. janyapra-Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 170. ------------------------ ------------- ------------- ki¤ca cak«urÃdivatkÃraïatvena dharmigrÃhakamÃnÃsiddhortha÷ sannakar«eïÃnvayathÃsiddhatvÃdatÅtÃdivi«ayakayogipratyak«ÃdivasatvÃcca na pratyak«apramÃhetu÷ / anyathà vartamÃnavi«ayakÃnumitÃvapyartho hetu÷ syÃt // 1 api ca tvanmate bhramepi yasminnaæÓe bhramatvaæ tadrajatatvÃdikaæ viÓe«aïaæ sadeva / vaiÓi«Âyaæ tvamadapyasatkhyÃtibhÅtasya tava mate na bhÃti 1 // ------------------------------------------------------------------------- evamarthasyÃpyananthÃsiddhÃnvayavyatirekau na sta÷ / anyathÃkhyÃtivicÃre sudhoktarÅtyà kvacidviÓe«aïÃbhÃvÃtkvacitadviÓe«yÃbhÃvÃditi bhÃvenÃha -- ki¤ceti // nanu sannakar«eïaivÃrthonyathÃsiddhaÓceccak«urÃdirapi tathà syÃdityata uktaæ cak«urÃdivadityÃdi // rÆpÃdyupalabdhaya÷ karaïasÃdhyÃ÷ kriyÃtvÃt chidikriyÃvadityanumÃnena sidhyaccak«urÃdikaæ karaïatvenaiva siddham / natvartha ita vai«amyamiti bhÃva÷--- atÅteti // atÅtÃnÃgatavi«ayake yogipratyak«e sÃmÃnyajapratyak«e cetyartha÷ -- anyatheti // uktadiÓÃnyathÃsiddhyakalpana ityartha// anvayavyabhicÃrÃccÃrtho na heturiti bhÃvenÃha -- apiceti // sadeveti // tathà ca tatrÃnvayavyabhicÃrÃnnÃrtha÷ pramÃyÃæ heturiti bhÃva÷ / nanu vaiÓi«ÂyÃæÓa eva bhramatvam / taccÃsadeva / ato na vyabhicÃra ityata Ãha -- vaiÓi«Âyaæ tviti // taveti // maïik­ta ityartha÷ // ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 171. ---------------------- --------- ---------- ki¤ca tvanmate pratyak«apramÃyÃmapi viÓe«aïaj¤Ãnameva heturna tu viÓe«aïam / viÓe«yaæ tu bhrame 1 sadeva // nanu tathÃpi laukikapratyak«apramÃyÃæ vaiÓi«ÂyarÆportho 'guïa÷ // ------------------------------------------------------------------------- etena"bhrame tvartho 'sanniti na hetu÷"iti prÃguktaæ pratyuktam // 2 nanu viÓe«aïamanyatra sadapi purato 'sadeveti cettarhi viÓe«aïamarthaÓcedasambhavi / viÓe«yaæ cedyavyabhicÃrÅtyÃha -- ki¤catvanmata ityÃdinà // sadeveti // tathÃca ÓuktipramÃsyÃt / nÃsti ca sà ato na viÓe«yarÆportha÷ pramÃyÃæ guïatayà heturiti bhÃva÷ // 3 /nanu maïik­nmate vaiÓi«ÂyarÆ 4 pÃrtha eva pramÃrÆpajanyapratyak«amÃtre guïostu / bhrame ca vaiÓi«ÂyarÆportha÷ purato 'sanniti tasya bhramà 5 hetutayà bhrÃnte÷ pramÃtvÃnÃpatti÷ / anyatra satvena bhrÃntau bhÃnopapa 6 tteÓceti cenna / yatra 7 ka ca na satvamÃtreïa tadgocarajanyapratyak«aæ pratyananyathÃsiddhaniyatapÆrvak«aïa 8 v­ttitvÃbhÃvena hetu 9 tvÃnirdhÃraïÃtpurato 'satvenÃhetutvasya sannikar«ÃbhÃvenopapatyà puratassatvasya sannikar 10 «a evopayogena 11 sarvathÃpi 12 tadahetutvasyaiva 13 nyÃyyatvÃcceti dhyeyam// ra14 prÃcÃæ matamÃÓaÇkate --nanviti // uktatvÃditi // cak«urÃdivadityÃdinà granthanetyartha÷ / 15 vaiÓi«ÂyarÆporthorthapadena na vivak«ituæ Óakya÷ / kintu viÓe«aïaæ viÓe«yaæ và 15 / 16 taccÃnvayavyabhicÃrÃnna pramÃyÃæ heturiti bhÃvenÃha -- ki¤ceti // ------------------------------------------------------------------------- 1.pi-ga-ka-ca-cha. 2.artho heturityartrÃthapadena kiæ viÓe«aïamabhihitamatha viÓe«yaæ tadubhayavaiÓi«Âyaæ và ÃdyadvitÅyau pratyÃha - a. 3. / ayaæ grantha÷ nÃsti - a. 4. portha-kuæ-a-Ã. 5. mahe-mu. 6.ttiÓca-kuæ -Ã. 7.citsa-mu, kutracitsa-Ã. 8.varti-kuæ-a. 9.tà nivÃraïÃt / pu,-mu-Ã. 10. r«opa-mu-Ã. 11. sarvatrÃpi-Ã. 12. pyarthÃhe -mu-Ã. 13. syanyÃ-mu-syaiva satvÃcce-Ã. 14. t­tÅyaæ ÓaÇkate - a. 15. iyaæ paÇktirnÃsti -a. 16. tabhrame anvayavyabhicÃrÃcca nÃrtha÷pramÃïaæ heturiti bhÃvenÃha - a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 172. ------------------------------------------------------------------------- bhrame tu cirantanamate 'sadapi vaiÓi«Âyaæ saduparaktatvena bhÃtÅti cenna / artho na heturityuktatvÃt // ki¤ca yadvaiÓi«Âyamasat na tadaæÓe tvanmate bÃdhastatprayuktabhramatvaæ và sambhavati/ tvanmate 'sato 'bhÃvavirahÃtmatvarÆpapratiyogitvÃbhÃvena svapratiyogikÃbhÃvapramÃrÆpabÃdhÃyogÃt / yatra tu rajatatvÃæÓe 1 te sambhavata÷ na tadasaditi nÃrtho bhramavyÃv­tto hetu÷/ evaæ bëpe dhÆmabhrameïotpannÃyÃæ yÃd­ÓacchikasaævÃdena pramÃyÃmanumitau na yathÃrthaliÇgaparÃmarÓosti / ------------------------------------------------------------------------- yaditi 2 bhinnaæ padaæ -- tvanmate // prÃcÅnatÃrkikamate -- svaprayogiketi // prà mÃïikasya ghaÂÃderevÃtyantÃbhÃvopagamenÃprÃmÃïikÃtyantÃbhÃvÃnaÇgÅkÃrÃt / tadanaÇgÅkÃre heturabhÃvavirahetyÃdi / bÃdhÃyogÃdityuktyà tatprayuktabhramatvasyapyayoga uktaprÃya iti bhÃva÷ / ta iti // 3 bÃdhabhramatve ityartha÷ / uktarÆrÆpabÃdhayogÃdeva tatprayuktabhramatvaæ ca sambhavatÅti bhÃva÷ / pratyak«apramÃyÃmavagataguïÃsambhavamuktvÃ"d­Óyate ca yÃd­cchikasaævÃdinà guïÃbhÃvopi 4 pramÃjanakatvaæ"iti tatvanirïayaÂÅkÃæ viv­ïvannanumitÃvapi prÃguktÃnugataguïaæ nirÃha -- evamityÃdinà // ------------------------------------------------------------------------- 1.tatsaæ-cha. 2. nnapa-Ã-kuæ. 3. bÃdhabhramatva ityartha' iti nÃsti-Ã. bhramÃja-a. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 173. ---------------------- ----------- ----------- naceÓvare sostÅti vÃcyam / uktarÅtyà do«ajanyatvasyÃpi satvena bhramatvasyÃpyÃpatte÷ / ÅÓvaraj¤Ãnasya satya 1 parÃmarÓatvena kÃraïtva 2 kalpanasya paratastvasiddhyadhÅnÃnyonyÃÓrayÃcca / bhramaghaÂÃdisÃdhÃraïenopÃdanÃdyaparok«aj¤Ãnatvena kÃraïatve 3 ca tasya na guïatà / anyathÃsmadÃdini«ÂhÃnÃæ saæÓayapratyak«Ãnumiti nirvikalpakÃnÃæ yathÃkramamÅÓvarani«ÂhairviÓe«adarÓanaliÇgaparÃmarÓavÃkyÃrthaj¤Ãna ------------ ------------------------------------------------------------------------- nanu samÃnÃdhikaraïasya tasya tatrÃbhÃvepi kÃryamÃtraæ pratikÃraïasyeÓvarÅyaj¤Ãnasya salliÇgavi«ayakasya tatrÃpi satvamasti sÃmÃnÃdhikaraïyasyÃprayojakatvÃt / ato na vyatirekavyabhicÃra iti bhÃvenÃÓaÇkya nirÃha - naceti / do«eti // asmadÅ 5 yÃsalliÇgaparÃmarÓarÆpetyartha÷ / ÅÓvaraj¤Ãnamapi kiæ salliÇgaparÃmarÓatvena heturutopÃdÃnÃdij¤Ãnatvena / Ãdye do«amÃha -- ÅÓvareti // antye tu na tasya guïatvena hetutvam / tathÃtve bhramasyÃpi guïajanyatÃpattiriti bhÃvenÃha -- bhrameti // bhramasÃdhÃraïena ghaÂÃdisÃdhÃraïenetyartha÷ / upÃdÃnÃdipratyak«atvena hetutetyupapÃdanÃya ghaÂÃdÅtyukti÷ / vipak«e 'na«ÂaprasaÇgadyotanÃya bhrametyukti÷ / atiprasaÇgÃntarÃïyÃha -- anyatheti // tenÃpi rÆpeïa hetossalliÇgavi«ayakatvamÃtreïa guïatva ityartha÷ / ------------------------------------------------------------------------- 1. liÇgaparà - mu-ca. 2. tvasya - kuæ-ka-ga-cha-kha. 3. na tasya guïatà - mu-ga-ka-ca. 4. ÓÃbdaj¤Ãnanirvi- ga. 5. yasalliæ - mu-Ã. 'asmadÅyeti nÃsti"a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 174. ------------------------ -------------- ---------- -- viÓe«aj¤ÃnarjanyatvÃdyathÃkramaæ niÓcayatvÃnumititvaÓÃbdaj¤ÃnatvasavikalpakatvÃni syu÷ / apicaivaæ vyadhikaraïasya 1 parÃmarÓasya guïatve do«atvamapi tasyaiva 2 syÃt / sÃmÃnÃdhikaraïyasyÃprayojakatvÃt / tathÃcÃbhÃsÃnumitimÆlatvena nityabhrama÷ siddhyet / ki¤caivaæ sati sthÃïau karÃdiviparyayajanyasya purÆ«atvabhramasyeÓvarana«Âhayà vakrakoÂaratvÃdipramayà janyatvÃtsthÃïupramÃtvaæ syÃt / ------------------------------------------------------------------------- yena kenÃpi rÆpeïa hetorapÅÓvaraj¤Ãnasya guïatvakalpanetiprasaÇgÃntaraæ cÃha -- apiceti / evamityasya vyaktÅkaraïaæ vyadhikaraïasyetyÃdi / nityabhrama iti // nanu sati sambhave tyÃgÃyogÃttatra samamÃnÃdhikaraïa 3 evÃsallaÇgaparÃmarÓarÆpado«a sambhavÃnna vyadhikaraïado«akalpaneti cenna / gandha 5 pragabhÃvÃvacchinno ghaÂo gandhavÃn p­thivÅtvÃdityÃdà 6 evÃbhÃsÃnumitau samÃnÃdhikaraïado«Ãsambhave vyadhikaraïasyaiva 7 kalpyatve 'nugatilÃbhÃlÃya sarvatra do«atvakalpanaucityÃditi bhÃva÷ / nanu guïe samÃnÃdhikaraïyamaprayojyakam / do«e tu tanniyama÷ prayojaka÷ / gandhaprÃgabhÃvÃvacchinna ityÃdau 8 bÃdhitatvapramÃdireva kaÓcitkalpyata ityata Ãha -- ki¤ceve satÅti // vyadhikaraïasyÃpi guïasya hetutve satÅtyartha÷ / sthÃïupramÃtvamiti // na ca samÃnÃdhikaraïo do«a÷ prabala iti ÓaÇkyam / ------------------------------------------------------------------------- 1. parÃmarÓasyeti -nÃsti - kuæ. 2. tavetyÃdhikaæ-ka-. 3. ïasyevÃsalliæ -kaæ. 4. «asya saæ--kuæ. 5. nÃyaæ prÃga-a. 6. vabhÃvÃnu- Ã. 7 do«atvakalpanau- a. 8. bÃdhitatva iti nÃsti -Ã. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 175. ---------------------- ------------- ---------- nanu tarhyanumitisamÃnÃdhikaraïaæ vastuta÷sÃdhyavyÃpyavata÷ pak«asya vyÃpyavatvena j¤Ãnaæ guïostviti conmaivam / lÃghavena vastuta÷ sÃdhyavatpak«asya j¤Ãnenaiva pramÃtvasambhavÃt / sa ca vi«ayasatvopahitatvÃnna guïa ityuktam / ki¤ca 1 prÃgabhÃvÃvacchinno ghaÂo gandhavÃn p­thivÅtyÃdinumÃne vastuto 'nekatart­ke lÃghava----- ------------------------------------------------------------------------- yÃd­cchikasaævÃdini pramÃnudayÃpÃtÃt / na cÃrope sati nimittÃnusaïamiti nyÃyena tatra 2 pramÃtvÃd­«Âyà na viÓe«apramÃtveneÓvaraj¤Ãnaæ heturiti yuktam / prÃmÃïyasiya svatastve nÃpyupapattyà ÅÓvaraj¤ÃnasyÃpyanumitipramÃyÃæ na guïatvena hetutvamiti suvacatvÃditi bhÃva÷ / evaæ yÃd­cchikasaævÃdini pÆrvoktaguïavyabhicÃramuktvà 3 tatsthairyÃya vyadhikaraïasya guïatvamanekado«oktyà nirasyedÃnÅæ prakÃrÃntareïa tatra guïavyabhicÃrÃbhÃvamÃÓaÇkya do«ÃntaramÃha // nanvityÃdinà // yÃd­cchikasaævÃdini dhÆmÃbhÃvepi vahnivyÃpyasyÃlokÃde÷ satvena tÃd­Óe 4 pak«e bëpe dhÆmaj¤Ãnaæ vyÃpyavatvaj¤Ãnaæ bhavatÅti na tatra vyabhicÃra iti bhÃva÷ -- vastuta iti // vastuta÷ sÃdhyavÃna 5 ya÷ tÃd­Óapak«aj¤Ãnanaivetyartha÷ -- sa ceti // uktarÆpapak«asya j¤Ãnamityartha÷ / tacceti vaktavye vidheyaguïà 6 pek«ayà pulliÇgaprayoga÷ / uktarÆpaguïasyÃnvayavyabhicÃraæ cÃha -- ki¤ceti // aneketi // ------------------------------------------------------------------------- 1. gandhaprÃ-ga-kha-ca-cha-ka. 2. tatpra-mu-a. 3. tsaukaryÃ-mu. 4. do«Ãntarapa-a. 5. ya÷ iti nÃsti-kuæ-a. 6.ïapadÃpe-a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃïcvam ( pra. pariccheda÷ pu - 176. ----------------------- ---------------- ---------- -tarkÃnugrahÃdekakart­katvana«ayÃnumÃnecoktaguïasadbhÃvÃtpramà j¤Ãyeta / na ca bÃdhà 1 bhÃvasahak­tasatyaparÃmarÓÃdirguïa iti vÃcyam / ÃvaÓyakatvÃdbÃdhà 2 bhÃvenaiva pramÃtvasambhavena guïasya hetutvÃsiddhe÷ / ------------------------------------------------------------------------- prasÃda÷ sakartuka÷ kÃryatvÃt ghaÂavaditya 3 numÃna ityartha÷ -- ukteti // vastuta÷ sÃdhyavyÃpyavata ityÃdinoktetyartha÷ / etena pak«atÃvacchedakÃvacchedena j¤Ãpyavati pak«e liÇgaj¤Ãnaæ guïa iti rucidattoktaæ nirastam / vastutonekakart­kaityÃdinoktado«ÃnatilaÇghanÃt / lÃghavena vastuto j¤Ãpyavatpak«asya j¤Ãnenaiva pramÃtvasambhavÃt / tasya ca vi«ayasatvopahitatvenÃguïatvÃt / etenaiva pak«atÃvacchedakÃvirodhisÃdhyakÃnumitipramÃyÃæ yathÃrthaliÇgaparÃmarÓo guïa iti pak«adharoktamapi pratyuktam / gandhaprÃgabhÃvetyuktasthale tvaduktaguïe satyapi pak«atÃvacchedakÃvirodhisÃdhyapramÃyà anusatvopÃhitatvÃt / ghanagarjitasthalena vyabhicÃrÃcca /"d­Óyate ca yÃd­cchikasaævÃdino 'nÃptavÃkyasya guïÃbhÃvepi yathÃrthaj¤Ãnajanakatvaæ"iti tatvanirïayaÂÅkÃvÃkyaæ viv­ïvÃna÷ prÃguktaæ ÓÃbdapramÃyÃmapyanugataguïaæ nirÃha -- evamiti // ghaÂostÅti vaktavye pramÃdÃdinà paÂastÅtyuktavÃkyamÃdipadÃrtha÷ // ------------------------------------------------------------------------- 1. dhakÃ-ka-chatha. 2. dhakÃ-ka.ca. 3. tyÃdyanu-Ã. 4. evapa-Ã. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 177. ----------------- -------------- ------------ evaæ vipralambhakÃdivÃkyajanyÃyÃæ ÓukÃdivÃkyajanyÃyÃæ ca yÃd­ÓacchikasaævÃdena pramÃyÃæ na yathÃrthavÃkyÃrthaj¤Ãnamasti / 1 na ca tatrÃpÅÓvare tadastÅti ÓaÇkyam / vyadhikaraïajanyatvena pramÃtvavatsamÃnÃdhikaraïado«ajanyatvenÃpramÃtvaæ ca syÃdityÃdyatiprasaÇgÃt 1 / ki¤ca taddhi na sÃk«ÃcchÃbdapramÃjanakam / vakt­ni«Âhe tasmiæÓciradhvastepi Órotari pramotpatte÷ / vakt­ni«Âhe vÃkyaracanÃdvÃrà / racanÃyÃæ ca na tatkaraïam / Óuka 2 bÃlÃdÅnÃmiva tÃd­ÓapadÃvalÅj¤ÃnamÃtreïa tadupapatte÷ / ------------------------------------------------------------------------- nanu tadvÃkye tÃd­ÓaguïÃbhÃvepi 3 tajjÃtÅye vÃkyÃntare 'stÅtyatastatrÃpi tasya na hetutvamityÃha -ki¤ceti // ciradhvastepi tasminniti pÆrveïÃnvaya÷ // nanu kÃryamÃtraæ prati kÃraïÅbhÆtamÅÓvaraj¤Ãnameva yathÃrthavÃkyÃrtha 4 j¤ÃnarÆpaæ sadracanÃdvÃrà pramÃæ prati duïatvena kÃraïatvamastu / ato na yÃd­cchikapramÃyÃæ vyabhicÃra÷ / nÃpi tena vinà vÃkyayaracanopapatti÷ / tasya kÃryamÃtraæ prati hetutvena racanÃyÃæ tajjanyapramÃyÃæ ca hetutvÃt / ÓukÃdivÃkyajanyapramÃyÃmapÅÓvarÅyapramÃmÃdÃyaiva na vyabhicÃra iti tadÅyavyÃkhyà 5 trukte÷ /" bhrÃntapratÃrakavÃkye 6 ÓukÃdivÃkye ceÓvarasyaiva yathÃrthavÃkyÃrthaj¤Ãnaæ janakaæ"iti maïyukteriti bhÃvena ÓaÇkate / ------------------------------------------------------------------------- 1. ayaæ grantha÷ nÃsti-kuæ-ga-kha-ka-cha. 2. vÃkyÃdÅ -kuæ. 3."yathÃrthaj¤Ãnajanakatvaæ iti tatvanirïayaÂÅkÃæ viv­ïvÃna÷"ityÃdhakamasti-Ã. 4. j¤Ãnapadaæ na -Ã. 5. bhinnaæ padaæ-mu. 6. ÓukÃdivÃkyeceti nÃsti - Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 178. ------------------------ ------------- -------- na ca tatrÃpÅÓvarani«Âhaæ yathÃrthavÃkyÃrthaj¤Ãnaæ racanÃdvÃrà heturiti vÃcyam / tasya j¤ÃnasÃmÃnyaæ bhramaæ ca pratÅvopÃdÃnÃparok«atvenaiva hetutayà pramÃæ pratyasÃdhÃraïyÃbhÃvÃt / anyathoktÃtiprasaÇgÃt / visaævÃdiÓukÃdivÃkyaracanÃhetutvena bhramopi kalpyata iti nityapramÃvannityabhramaprasaÇgÃcca // nanu ÓÃbdapramÃyÃæ yogyatà tatpramà và guïa÷ / na ca sarvatra pramÃïavÃkye 'stÅti cenna/madi«ÂavedÃpauru«eyatvÃvirodhinastvadi«ÂeÓvarasiddhivirodhinaÓcaivaævidhaguïajanyatvasya sÃdhaner'thÃntarÃt // ------------------------------------------------------------------------- na ca tatrÃpÅti // yÃd­cchikasaævÃdinyÃmapÅtyartha÷-- ukteti // anyathÃsmÃdÃdÅtyÃdinoktetyartha÷ // "vayantu brÆma÷"ityupakramasya"1 ÓÃbdapramÃyÃæ vakturyathÃryavÃkyÃrthaj¤Ãnaæ na guïa÷ / kintu yogyatvÃdikaæ yathÃrthatajj¤Ãnaæ veti maïyu 2 ktaæ pak«ÃntaramÃÓaÇkate // nanviti // yogyatà svarÆpasatÅ na heturato na guïa÷ ityastatpramà 3 vetyuktam - tvadi«Âeti // "pramÃyÃ÷ paratantrÃtsargapralayasambhavÃt / tadanyasminnanÃÓvÃsÃnnavidhÃntarasambhava÷ //" iti kusumäjalyuktyà prÃmÃïyaparatastvasyeÓvarasidhyarthatvopagamà 4 dyathÃrthavÃkyÃrthaj¤Ãnasya guïatvasya eva pak«e vede tÃd­ÓayathÃrthavÃkyÃrthaj¤Ãna 5 navatvene 6 Óvarasiddherita bhÃva÷ // -------------------------------------------------------------------------- 1. Óabda- mu-a. 2. ktapa-ku-Ã. 3. cetyu-a-Ã. 4. diti bhÃva÷/ nanu-a. 5. natvene-mu. 6. Óaj¤Ãnatvene-Ã. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 179. ---------------------- ------------- ---------- ki¤ca yogyatà 1 kiæ ÓabdapratipÃdyasya saæsargasya satvaæ kiæ và saæsargasatvÃvinÃbhÆtaæ dharmÃntaram // nÃdya÷ / ÓÃbdapramÃyÃæ ÓÃbdapramÃyà và tadvi«ayasya vÃjanakatvÃt / vi«ayatvasya pramÃtvÃntargatatvena taddhetutvÃyogÃcca / 2 pratyak«ÃdipramÃsvapi 3 niyatavi«ayasatvasya sadbhÃvena tvaduktasya ÓÃbdà 4 sÃdhÃraïyasyÃyogÃcca / apramÃyÃmapi vi«ayasatvasyaiva do«atvÃpÃtÃcca 2 / ------------------------------------------------------------------------- nanu"na vaidikapramÃyà guïajanyatveneÓvarasiddhi÷"iti maïikudukteretanmate hetvantareïà 5 stvÅÓvarasiddhirityata Ãha-- ki¤ceti //"vÃkyÃrthÃbÃdho yogyatÃ"itÅhaiva prÃmÃïyavÃde maïyukterÃdya÷ kalpa÷ / yogyatà 6 bÃdhoktyanurodhenÃntya÷ -- dharmÃntaramiti // antye 'tÅtÃdisÃdhÃraïyà 7 diti bhÃva÷ / 8 taddhetutvÃyogÃcceti // ÃtmÃÓrayÃditi bhÃva÷ 8 -- vi«ayasatvasyaiveti // guïavirodhina eva do«atvÃdanugatisambhavÃcca / tathÃca bhrame 9'satopi bhÃnaæ tvayÃpi svÅkÃryam / anyathà bhramatvameva na syÃditi bhÃva÷ // nanu ÓukabÃlÃdivÃkyajanyapramÃyÃmanyasya pramÃtvaprayojakasyÃbhÃvÃdananyagatyà vi«ayasatvarÆpÃpi 10 yogyataiva guïa÷ ityeva vÃcyamityata Ãha - ÃvaÓyakeneti// ------------------------------------------------------------------------- 1. kiæ Óabdo na -cha. 2. ayaæ grantho nÃsti-kha. 3. niyatapadaæ nÃsti -ca-cha. 4. bdapramÃsÃ-mu-ca. 5. ïeÓvara -Ã. 6. vÃdo-kuæ. 7. abhÃvetyÃdhikamasti-kuæ. 8. iyaæ paÇktirnÃsti-a. 9. pyasa-mu-a. 10.apipadaæ na -Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 180. ------------------------ -------------- ---------- ÃvaÓyakena nirde«atvenaiva pramÃtvopapatteÓca // nÃntya÷ / tvayà hyekapadÃrthasaæsarge 'parapadÃrthani«ÂhÃtyantÃbhÃvapratiyogitva 1 pramÃviÓe«yatvÃbhÃvo và ekapadÃrthasaæsarge 'parapadÃrthani«ÂhÃtyantÃbhÃvapratiyogitÃva- vacchedakadharmaÓÆnyatvaæ và yogyatetyuktam // ------------------------------------------------------------------------- vaktur2 bhramavipravambhÃdido«a 3 bhÃve yogyatÃyà apyabhÃvena tadarthaæ tasyÃpek«aïiyatvenÃvaÓyakatvamiti bhÃva÷ / yogyatÃvÃdoktamÃha --eketi // jalena si¤catÅtyÃdau sekarÆpa 4 ekoya÷ padÃrtha÷ tatsaæsarge 'parapadÃrthabhÆtajalani«ÂhÃtyantÃbhÃvapratiyogitvaprakÃrikà 6 yà pramà / tadviÓe 7 «yatvÃbhÃvostÅti tadyogyavÃkyam / vahninà si¤catÅtyÃdau 8 tu sekanirÆpitasaæsarge vahnini«ÂhÃtyantÃbhÃvapratiyogÅ sekasaæsarga iti pramityudayena tatrÃparapadÃrthani«ÂhÃtyantÃbhÃvapratiyogitvaprakÃrakapramÃviÓe«yatvamevÃstÅti tadayogyavÃkyam / ato nÃvyÃptyativyÃptÅ / atra ÃkÃÓe Óabda iti yogyavÃkye Óabdani«ÂhÃtyantÃbhÃvapratiyogitvapramÃviÓe«yatvamav­ttipadÃrthe ÃkÃÓe 'stÅtyavyÃptinirÃsÃya eka 9 padÃrtha ityanuktvà etapadÃrthasaæsarga ityuktam / ÃkÃÓasaæsargastu na tatheti na do«a÷ / aparapadÃrthani«ÂhÃtyantÃbhÃvapratiyogitvÃbhÃva ityeva pÆrtau tÃd­ÓapratiyogitvapramÃviÓe«yatvaæ pratibandhakamiti matÃva«Âambhena tatpramÃviÓe«yatvÃbhÃva ityantamuktamityÃhu÷ // ------------------------------------------------------------------------- 1. prÃkarakapramà - mu. ca. 2. kt­bhra. mu-a. 3. «ÃbhÃ-Ã. 4. poya÷-kuæ. 5. sekapadaæ nÃsti -a-Ã. 6. yÃ÷ pramÃtvÃt - taddhi-Ã. 7. «yÃbhÃ÷ -kuæ. 8.tu, iti na -mu. 9. ka÷ pa-a-Ã. ------------------------------------------------------------------------- prati-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 181. --------------------- ----------- ----------- tatra cÃdya 1 pak«e 'nvayapramÃviroho yogyatÃdvitÅye jalena si¤catÅtyatra sekÃnanvayapratiyogitÃvacchedakà ye 'gnitvÃdayo dharmÃstucchÆnyatvaæ jale vidyamÃnaæ yogyateti paryavasyati / tatra yadyapi idaæ dvayaæ saæsargasatvÃvinÃbhÆtaæ na tu saæsargarÆpamiti na pÆrvokta 2 do«a÷ / ------------------------------------------------------------------------- naraharistu uktÃtyantÃbhÃvapratiyogitvÃbhÃva ityevoktau vÃkyÃrtha eva yogyatà syÃditi tatprÃmÃviÓe«yatvÃbhÃva ityuktamityabravÅt / tathÃca yogyatÃvÃde spa«Âayi«yÃma÷ / ghaÂasaæsargatvaæ gehani«ÂhÃtyantÃbhÃvapratiyogÅtipramÃvi«ayatvasya ghaÂasaæsargepi satvanena gehe ghaÂostÅti vÃkye 'vyÃptinirÃsÃya pramÃviÓe«yatvÃbhÃva ityuktam // atra svaparasÃdhÃraïapramÃviÓe«yatvÃbhÃvaniÓcayasyÃÓakyatvÃtpramÃpraveÓe gauravÃccetyÃdido«ÃdvitÅyaæ lak«aïam / vanhisaæsargatvaæ hi sekapadÃrthani«ÂhÃtyantÃbhÃvapratoyogitÃvacchedakadharma÷ tacchÆnyatvaæ jalasaæ 3 yoge 'stÅti jalena si¤catÅtyÃdivÃkyaæ yogyam / agnineti vÃkyaæ tvayogyamiti nÃvyaptyÃdido«a÷ / atro 4 ktarÆpapratiyogi 5 tvÃbhÃvasya vÃkyÃrthasaæsargasatvaparyavasannatayà tajj¤Ãnasya ÓÃbdapramÃyÃmahetutvÃdetatpratiyogitÃvacchedakadharmaÓÆnyatvamityuktam // ananvayeti // ekapadÃrthasaæsarge 'parapadÃrthani«ÂhÃtyÃntÃbhÃvapratiyogitvasyÃnanvaya- rÆpatvÃditi bhÃva÷ -- agnitvÃdaya iti // agnitvam­tvÃpëÃïÃdaya÷ / -------------------------------------------------------------------------- 1. vyastaæ padaæ - kha-ga-ka-ca-cha. 2. ktà do«Ã÷-cha. 3. sarge 'stÅ - Ã. 4. ata uktaæ -mu. 5. tÃkÃbhÃ- Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 182. ----------------------- ---------------- ---------- tathÃpyatra pak«advaye 'nanvayapramÃviraho và ananvayapramÃvirahapramà và ananvaya pratiyogitÃvacchedakadharmaÓÆnyatvaæ và tacchÆnyatvapramà và guïa iti phalitÃr 1 tha÷ / sa cÃyukta÷ / ÃvaÓyakena nirde«atvenaiva pramÃtvopapattau saæsargavyapyatvasya saæsargÃbhÃvapramÃvirahasya và tatpramÃyà và saæsargÃbhÃvapratiyogitÃcchedakadharmaÓÆnyatva sya và tatpramÃyà và guïatvakalpane 'tigauravÃt / na hi nirde«atve sati tayorvà tatpramayorvà vyatirekeïa ÓÃbdapramÃvyatireko d­«Âa÷ / ------------------------------------------------------------------------- agni 1 saæsargatvÃde÷ sekani«ÂhÃtyantÃbhÃvapratiyogitÃvacchedakatvasyÃgnitvÃdidharmanibandhanatvÃdagnitvÃdaya ityuktam / pratiyogitÃvacchedakà ityasyÃdhikaraïatÃvacchedakà ityartha itya pyÃhu÷ /"yogyatà tatpramà vÃ"iti prÃguktakalpadva 4 yoktyanurodhÃdÃha / ananvayapramÃviraho vetyÃdi // ÃvaÓyakeneti // uktapramÃvirahÃdervÃkyagatanirde«atvenaiva sambhavÃditi bhÃva÷ / saæsargavyÃpyasyetyetatpramÃvirahasya viÓe«aïam / nanu nirde«atvasyeva tayorapyanvayavyitarekasiddhakÃraïatvasya tyÃgÃyogà 5 dityata Ãha // na hÅti // tayoriti // uktarÆpapramÃvirahadharmaÓÆnyatvayorityartha÷ / visaævÃdiÓukÃdivÃkye 'pi nirde«atvaæ na siddham / bhrÃntyÃdido«ÃbhÃvepyanyasya kasya citkalpyatvÃditi bhÃva÷ / guïajanyatvÃnyathÃnupapatyai 6 va tatkalpyata ityata Ãha -- na ca ÓÃbdeti // adyÃpÅti // anugataguïakalpanavelÃyÃmapÅtyartha÷ // ------------------------------------------------------------------------- 1. tor'tha÷ - ka-kha-ca-cha. 2. ni«Âhasaæ-Ã. 3. tyÃhu÷-kuæ. 4. yÃnu - Ã. 5. ga ityÃ-kuæ-Ã. 6. evakÃro nÃsti-mu-a. tyaitatka - Ã. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 183. ---------------------- ------------- ---------- na ca ÓÃbdapramÃyà guïajanyatvamadyÃpi siddham / yena tannirvÃhÃya tayorvà tatpramayorvà guïatvaæ 1 kalpyate 2 // ki¤ca pratyak«ÃdÃvapi vi«ayasatvÃvinÃbhÆtasya vi«ayÃsatva 3 pramÃvirahÃde÷ satvÃtsa eva guïa÷ syÃt / atÅndriyÃrthasannikar«Ãderguïatvektirayuktà syÃt / tatra satopi tasya guïatvena janakatve mÃnaæ neti cetsamaæ prak­tepi // epicaivamapramÃyÃmapi vi«ayÃsatvÃvinÃbhÆtavi«ayÃbhÃvapramà và vi«ayÃsatvÃvacchedakadharmavatvaæ và tayo÷ pramà do«a÷ syÃnna tu kÃcÃdi÷ // ------------------------------------------------------------------------- svatantrÃnvayavyatirekÃbhÃve 'pi hetutvakalpane 'tiprasaÇgamÃha -- ki¤ceti // pramÃvirahÃderityÃdipadena tatpramÃvacchedakadharmaÓÆnyatvatatpramayoÓca graha÷ -- sannikar«Ãderiti / salliÇgaparÃmarÓa ÃdipadÃrtha÷ / apicaivamiti // vi«ayasatvÃvinÃbhÆtasya guïatva ityartha÷ -- vi«ayÃsatvÃvinÃbhÆteti vi«ayÃbhÃvapramÃviÓe«aïam / pramÃviÓe«yatvamityartha÷ -- tayoriti // vi«ayÃbhÃvapramÃvi«ayÃsatvÃvacchedakadharmavatvayorityartha÷ -- natviti // tathÃca bhrame kÃcÃdirde«a iti maïyÃdyuktirayuktà syÃt / tadanvayavyatirekivirodhaÓca syÃditibhÃva÷ // ------------------------------------------------------------------------- 1. guïajanyatvaæ - kha. 2. kalpyeta-kha÷-ka-ca-cha. 3. pramÃpadaæ nÃsti - ga . ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 184. -------------------------- ----------- ---------- ki¤ca ÓÃbdi 1 saæsargapramà niyamena saæsargavyÃpyadhÅjanyà cedanumiti÷ syÃt // ki¤ca asaæsargapramÃviraho vÃsaæsargapramÃvirahapramà và guïa mate agninà si¤cedityÃdau Órotura 2 nvayapramÃvirahadaÓÃyÃæ saæsargapramà syÃt // ------------------------------------------------------------------------- nanu vi«ayÃsatvÃvinÃbhÆtadharma 3 pramÃde 3 pramÃdervi«ayasatvabhramavirodhitvatkathaæ do«atetyata÷ saæsargavyÃpyapramà guïa iti pak«e do«ÃntaramÃha -- ki¤ca ÓÃbdÅ saæsargaprameti // parvatavanhisaæsargÃdipramÃvaditi bhÃva÷ // nanu saæÓayottarapratyak«amiva vyÃpyadhÅjanyamapi nÃnumiti 4 rÆpamiti cenna // 5 tatra balavatpratyatrakaraïakatvena vyÃpyadhÅkaraïakatvÃbhÃvÃt / iha ca niyamena vyÃpyadhÅjanyatve tatkÃraïakatvÃpÃtÃt / na hi parÃmarÓÃdapi Óabda÷ pratyak«asÃmagrÅva 6 dbalavÃn // na ca vyapyatvaprakÃrakaj¤Ãnajanyatvena tadajanyatvÃnnanumititvam / niyamena tajjanyatve tathÃtvena / tajjanyatvÃvaÓyaæ bhÃvÃt / anyathà prameyatvÃdinÃpi j¤Ãne tatpramÃyà guïatvÃpatte÷ / asaæsargapramÃvirahapramÃtvÃdinà hetutvÃpek«ayà 7 saæsargavyapyatvapramÃtvasya ladhutvÃt / anyatra tena rÆpeïa hetutÃyÃ÷ kÊptatvÃt / asaæsargapramÃvirahapramÃtvÃdinà hetutvasya pramÃyà guïajanyatvasiddhyadhÅnatvenÃnyonyÃÓrayÃcceti bhÃva÷ / saæsargavyÃpyapramà guïa iti pak«aæ nirasyÃsaæsargapramÃviraho guïa iti pak«opi do«amÃha -- ki¤cÃsaæsargeti // kvacittu asaæsargapramÃvirahapramà vetyapi pÃÂha÷ / ------------------------------------------------------------------------- 1. bdÅyasaæ-kha. 2. nanvayapramÃvirahadaÓÃyÃæ -ka-kha-ca-cha. 3. bhramÃ-a. 4.rÆpapadaæ na -mu. 5.ayaæ grantha÷ lupta÷ - a. 6.bala-mu. 7. yà asaæ - a. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 185. ---------------------- ------------ --------- na ca ÓrotustadvirahadaÓÃyÃmapÅÓvarasyÃsaæsargapramÃsti sà ca Órotu÷ saæsargapramà 1 bandhiketi vÃcyam / tathÃtve ÅÓvarasya vÃkyÃrthapramà guïa iti cirantanamatatyÃgÃyogÃt // ki¤ceÓvarasyÃnanvayapramà na tÃvadvi«ayÃsatvÃvedanena pratibandhikà / ÓrotustadÃvedanasya vyadhikaraïayà svarÆpasatyeÓvarani«ÂhapramÃyà kartumaÓakyatvÃt / nÃpi liÇgabhÆtayà j¤Ãtayà tayà tatkartuæ Óakyam / ------------------------------------------------------------------------- tadà tÆbhayatra do«ÃntaramÃhetyavatÃrya virahadaÓÃyÃmityanantaraæ tatpramÃdaÓÃyÃmityapivyÃkhyeyam -- saæsargapramÃsyaditi // tathÃcÃnvavyabhicÃrÃnnÃyaæ guïatvena heturiti bhÃva÷ // nanu tatra satyapyuktarÆpaguïe kÃryÃbhÃva÷ pratibandhanimitto nÃhetutvanimitta iti bhÃvenÃÓaÇkya nirÃha -- naceti // cirantanamateti //"na vaidikapramÃyà guïajanyatveneÓvarasiddhi÷"/ ityÃdimaïyuktyà pratÅtaÓcirantanamatatyÃgo 'yukta÷ syÃdityartha÷ // nanu vyadhikaraïasya guïatvÃyogena tyÃge 'pivirodhivi«ayakatvÃtpratibandhakatvaæ syÃdevetyato na yuktaæ tadapÅtyÃha -- ki¤ceti// pratibandhakatvaæ kiæ virodhivi«ayaj¤ÃnarÆpeïota sÃk«Ãt / Ãdyopi kiæ svarÆpasatÅ và j¤Ãtà satÅ liÇgatayà veti vikalpyÃdyadvayaæ krameïa nirÃha -- na tÃvÃdityÃdinà // tadÃvedanasya vi«ayÃsatvaj¤Ãpanasyetyartha÷ / samÃnÃdhikaraïaj¤Ãnenai 2 tadÃvedanasya d­«ÂacaratvÃditi bhÃva÷ -- liÇgabhÆtayeti // agninà si¤cediti vÃkye 'nvayo 'san tatheÓvarapramÃvi«ayatvÃtsaæmatavadityevaæ liÇgatayetyartha÷ / antyapak«aæ nirÃha -- nÃpi seti // -------------------------------------------------------------------------- 1. pratibandhi - kha-ca. 2. vata-kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 196. ---------------------- ------------ --------- tathÃtve hyananvayapramÃj¤Ãnasyaiva pratibandhakatvena tatpramÃyà aj¤ÃnadaÓÃyÃæ saæsargapramà syÃt / nÃpi sà vi«ayÃsatvamanÃvedya svarÆpeïaiva vi«ayasatvavirodhitvena vi«ayasatvagarbhitapramÃpratibandhikà / tathÃtve 'nanvayasyaiva sÃk«Ãdvi«ayasatvavirodhitvena pramÃpratibandhakatvaucityena pramÃgrahaïavaiyarthyÃt // ki¤ca vastugatyÃnvayavi«ayÃyà api sarvakÃryahetubhÆtÃyà ÅÓvarapramÃyÃ÷ ÓabdapramÃæ pratyapi hetutvena kathaæ tatpratibandhakatvam / na ca pramÃyà guïajanyatvamadyÃpi siddham / yeneÓvaraj¤ÃnasyopÃdÃnÃparok«aj¤Ãnatvena hetutvamananvayapramÃtvena tu pratibandhakatvamiti kalpeta // ki¤cÃnanvayapratiyogitÃvacchedakadharmaÓÆnyatvam praïÃguïa iti mate atÅndriyavi«aye vÃkye saæsargapramÃta÷ praguktasyà ---- ------------------------------------------------------------------------- virodhivi«ayatvepyayuktaæ pratibandhakatvamityÃha -- ki¤ca vastugatyeti // nanu pramÃyà guïajanyatvÃnyathÃnupapatyaiva dvairÆpyamÃkÃrabhedeneÓvarapramÃyÃ÷ 1 kalpyata ityata Ãha -- na ceti // prÃguktamatÃntaramapi prÃtisvikado«eïa narÃha -- ki¤ceti // atÅndriyeti //"jyoti«Âomena svargakÃmo yajeta"ityÃdivÃkye --- ------------------------------------------------------------------------- 1. yÃæ - Ã. ------------------------------------------------------------------------- pradi-prasu-pratyeta-guÇga÷) prÃmÃïyavÃda÷ pu - 187. --------------------- ------------- ----------- asambhavÃnna 1 ÓÃbdapramÃhetutà // etenÃyogyatÃj¤Ãnena ÓÃbdaj¤ÃnapratibandhÃt tadvighaÂanÅyasya yogyatÃj¤Ãnasya ÓÃbdadhihetutve siddhe tadviÓe«au yogyatÃpramÃbhramau ÓÃbdapramÃbhramau prati janakÃviti nirastam / ayogyatÃyà uktarÅtyà vi«ayÃbhÃvarÆpatve bÃdhavadvi«ayÃbhÃvavyÃpyarÆpatve satpratipak«avatsÃk«Ãtpratibandhakasambhave yogyatÃj¤ÃnavanavighaÂakatvakalpakÃbhÃvÃt / ------------------------------------------------------------------------- hetuhetumadbhÃvÃdirÆpasvargÃdyananvayapratiyogitÃvacchedakadharmo jyoti«Âo 2 matvÃdir na kintu k­«itvÃdireveti j¤Ãnasya tadanvayapramityanantarabhÃvatvena taddhetutvamayuktamityartha÷ / yogyatÃj¤Ãnasya hetutvopapÃdanayoktamayogyatetyÃdi / sÃk«Ãdapratibdhakasya kÃryÃnukÆlaki¤cidvighaÂakatvarÆpatvÃtpratibandhakatvasyeti bhÃva÷ / tadviÓe«Ãviti /"iti nyÃyà 3 diti bhÃva÷ // etenetyetadvyanakti -- ayogya 4 teti // uktarÅtyeti //"yogyatà kiæ ÓabdapratipÃdyasya 5 saæsargasya satvaæ"ityÃdinoktarÅtyetyartha÷-- vi«ayÃbhÃvavyÃpyeti //"ekapadÃrthasaæsarga÷"ityÃdinoktarÅtyetyanu«aÇga÷ / yogyatÃj¤ÃnetyÃdi / tathÃca yogyatÃj¤Ãnasyaiva Óabdaj¤Ãnà 6 hetutve"yatsamÃnya"iti nyÃyÃnavatÃrÃnna yogyatÃpramÃbhramau guïado«au siddhyata iti bhÃva÷ // ------------------------------------------------------------------------- 1. tasya ÓÃ- mu-ca. 2. mÃdi-kuæ. 3. dapÅti - mu. 4. tÃyà iti -kuæ. 5. saæsargapadaæ na -a. 6. nahe - a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 188. ------------------------- --------------- ---------- vyabhicÃraj¤ÃnÃsaæsargagrahÃprÃmÃïyaj¤ÃnÃni tu na sÃk«adanumitiprav­ttipratibandhakÃni bhinnavi«ayakatvÃdityanumitiprav­ttihetubhÆtavyÃptij¤ÃnasaæsargagrahaprÃmÃïyaj¤ÃnavighaÂakÃni / tasmÃcchÃbdaj¤Ãne ÃkÃÇk«Ã'sattau ayogyatÃniÓcayavirahasya hetava÷ / te ca bhramasÃdhÃraïÃ÷ / pramÃïÃbÃdharÆpà svarÆpa satÅ yogyatà tu prÃmÃïyÃntargatavi«ayasatvamagryaæ viÓe«astu nirde«atvameve 2 ti vak«yate / ------------------------------------------------------------------------- nanvevaæ vyÃptij¤Ãnamapyanumitiheturna syÃt / tathà vaiÓi«Âyaj¤Ãnaæ pramÃïyaj¤Ãnaæ ca prav­ttiheturna syÃt / tadvighaÂakasya vyabhicÃraj¤ÃnÃde÷ sÃk«ÃdevÃnumitipratibandhakatvasaæbhavÃdityata Ãha -- vyabhicÃreti // evaæ yogyatÃderguïatvaæ nirasya maïau yogyatvÃdikaæ guïa ityÃdipadena ÃkÃÇk«Ãsatyorapyu 3 pÃdÃnaæ yattadapyayuktamiti hetuæ vadannevopasaæharati -- tasmÃditi // ayogyatÃniÓcayaviraha iti // na tu yogyatÃj¤Ãnamityartha÷ / vivari«yate caitaddyogyatÃvÃda iti bhÃva÷ / bhramasÃdhÃraïa 4 iti hetugarbham / na guïa ityanvaya÷ / nanvevaæ guïanirÃse kÃrye vaijÃtyasya kÃraïavaijÃtyanimitta 5 tvÃjj¤Ãna 6 sÃmÃnyasÃmagryà apramÃyÃmapi satvena pramÃsÃmagryà 7 mapramÃsÃmagrÅto vailak«aïyÃbhÃve tatkÃryavailak«aïyaæ na syadityata Ãha -- aprameti // nirde«atvameveti // ------------------------------------------------------------------------- 1.j¤ÃnasÃ-kha. 2. tyuktam-kaæ-ga. 3. pyupapÃdanaæ-a. 4. ïÃ-kuæ. 5. katvÃ-mu. 6. sÃmÃnyapadaæ na-kuæ. 7. gryà a-kuæ -Ã. ------------------------------------------------------------------------- sthÆlÃvayavipratyak«apramÃdau bhÆyovayavendriyasannikar«ÃderhetutvabhaÇga÷ pu - 189. -------------------------------------------------------- ----------- tasmÃdanityapramÃtvapak«akÃnumÃne«vivÃnityapratyak«apramÃtvÃdipak«akÃnumÃne«vapi tadanugataguïÃbhÃvÃdbÃdhÃsiddhyÃdÅti // 1 tadapyuktaæ"anyathÃ"ityadinà / anugataguïÃbhÃvepi janyapratyak«apramÃtvÃde÷ kÃryatÃvacchedakatve pÆrvoktà 2 vyavasthÃpÃtÃdityartha÷ / 3 evamuttaratrÃpi 4 dra«Âavyam 3 // pratyak«ÃdipramÃsu pratyekÃnugataguïabhaÇga÷ // 13 // ------------------------------------------------------------------------- yadyapi do«ÃbhÃvopi na prÃmÃïyaheturiti vak«yate / tathÃpi bhik«upÃdaprasÃranyÃyena guïahetutvanirÃsÃya do«ÃbhÃvasya pramÃnimittatvoktiriti dhyeyam / pÆrvoktyeti 5 // anatyapramÃmÃtre anugataguïabhaÇgÃnto 6 ktyetyartha÷ // pratyak«ÃdipramÃsu pratyekÃnugataguïabhaÇga÷ // 13 // ---------------------------------------------- yattÆktaæ maïau 7"tattatpramÃyÃæ 8 bhÆyovayavendriyasannakar«ayathÃrthaliÇgasÃd­ÓyavÃkyÃrthaj¤ÃnÃnÃæ yathÃyathaæ pratyekameva guïatvam / anvayavyatirekÃt / 9 tattadapramÃyÃæ pittÃdiliÇgabhramÃdÅnÃæ do«atvavat pratyak«eviÓe«adarÓanamapi guïa÷ /tadanuvidhÃnÃt"ityÃditattÃtparya 10 mÃÓaÇkate athÃpi syÃdityÃdinà // ------------------------------------------------------------------------- 1. etada-ka-kha-ga-ca-cha. 2. navasthÃ-cha. 3. etannÃsti-mu-ka-ca. 4. yojyaæ-ka-kha-cha. 5.kteti-kuæ-Ã. 6. kteti-kuæ-a-Ã. 6. tatpra-Ã-a. 8.yÃ÷-kuæ. 9. tada-ar. 10. yÃrtha-a-Ã. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. piriccheda÷ pu - 190. ------------------------ ------------- -------- athà 1 pi syÃt bhramasÃmÃnye pratyak«Ãdibhrame 2 vÃnugata 3 do«asyÃbhÃvepi tattadbhramaviÓe«e pittÃdi 4 riva sthÆlÃvayavipratyak«apramÃyÃæ bhÆyavayavendriyasannikar«a÷, saæÓayaviparyayottara 5 pratyak«apramÃyÃæ viÓe«apramÃ, niyamena pramayoranumitiÓÃbdapratÅtyo÷ satyaliÇgaparÃmarÓavÃkyÃrthaj¤Ãne cÃnvayavyatirekÃbhyÃæ hetÆ / evaæ ca pramÃyà apramÃvyÃv­ttÃnanugatÃdhihetijanyatvÃtparatastvam / ta evÃnanugatà hetava÷ pramÃæ pratyasÃdhÃraïahetutve 6 nopÃdhinà guïà 7 ityucyante / tasmÃdanityapramÃtvamanityaj¤ÃnatvaprayojakÃdhikaprayojyaæ tadanvayavyatirekÃnuvidhÃyitvÃt / ------------------------------------------------------------------------- saæÓayeti // saæÓayottaraviparyayottaretyartha÷ -- viÓe«eti // vyÃpyetyartha÷ / pramÃyorÅti pratÅtyorviÓe«aïam / tÃvatà kathaæ pramÃtvasya 8 paratastvamityata Ãha -- evaæ ceti // uktasannikar«Ãderhetutve satÅtyartha÷ / guïajanyatvÃtkathametadityata Ãha -- ta eveti // asÃdhÃraïeti / bhramavyÃv­ttetyartha÷ // maïik­dabhimatamanumÃnamÃha -- tasmÃditi // uktasannikar«Ãderguïatvena tajjanyatvena pramÃyÃ÷ paratastvasambhavÃtprÃyoga ucyata ityartha÷ -- tadanvayeti // uktarÆpasannikar«Ãdilak«aïÃdhikakÃraïaparÃmarÓa÷ / ------------------------------------------------------------------------- 1 apisyÃt iti nÃsti - ga. 2. ca-ka-kuæ. 3. tasyado-mu-ca-cha-ga. 4. kamiva-mu-ca. 5. pratyak«apadaæ nÃsti -cha. 6. tve-mu-ca-ga. 7. 'iti' iti nÃsti-cha. 8. paratastvami-Ã. ------------------------------------------------------------------------- sthÆ-pramÃdau-bhÆrve-sader-heÇgu÷) prÃmÃïyavÃda÷ pu - 191. ------------------------- --------- --------- apramÃtvavat / anyathÃpramÃpi pramà syÃt / na cÃpramÃyà 1 madhiko do«o heturastÅti vÃcyam / tathÃtve bhramasya pramÃtvaprayoja 2 kajanyatvesatyadhikajanyatvena pramÃviÓe«atvÃpÃtÃditi mama siddhÃntarahasyamiti cenmaivam / bhÆyovayavendriyasannikar«e ÓaÇkhatvÃdiviÓe«atadarÓane ca satyapi pÅta÷ÓaÇkha ityÃdibhramasya veÓo 3 ragabhramasya bëpÃvayave dhÆmavayavibhrame 'vayavyaæÓe --- ------------------------------------------------------------------------- hetoraprayojakatvanirÃsÃya vipak«e bÃdhamÃha -- anyatheti // anityaj¤ÃnatvaprayojakÃdadhikaprayojyatve tanmÃtraprayojyatva ityartha÷ / ÃpÃdakÃsiddhimÃÓaÇkyÃha -- na ceti // pramÃtvaprayojaketi / anityeti yojyam / anityaj¤ÃnatvaprayojakasyaivÃnityapramÃtvaprayojakatvena tvadabhimateriti bhÃva÷ -- ityÃdibhramasyeti // tikto gu¬a ityÃdirÃdipadÃrtha÷ -- 4 vaæÓeti // 5 anuragatvasya sparÓane darÓane bhÆyovayavendriyasannikar«e satyapi 6 maï¬ÆkavasÃktanetrasya maï¬ÆkavasÃdo«eïa jÃyamÃnasya vaæÓe uragabhramasyetyartha÷ / tadindrayajapratyak«apramÃyÃæ tadindriyaviÓe«adarÓanaæ heturiti viÓe«adarÓanasya hetutve bhavedevaæ viÓe«avivak«Ã / tadevÃyuktamiti"evaæ bhramottarapramÃyÃmapi"ityÃdinà vak«yÃma iti bhÃvena sthalÃntarepyuktasannikar«asya vyabhicÃramÃha -- bëpeti // 7 / dhÆmeti // dhÆmarÆpÃvayavÅtyartha÷ / ------------------------------------------------------------------------- 1. yà adhi-ga-kuæ. 2. kÃdhikaprayojyatve satyapyadhika-mu-ca. 3. Óe-ura-mu. 4. viparÅtapratyak«aæ guïa ityata Ãha--vaæÓeti-a-Ã. 5. anugatvasya iti nÃsti- kuæ. 6."maï¬ÆkavasÃktanetrasya"ita nÃsti-kuæ. / 7. ayaæ grantha÷ nÃsti -mu-Ã. tadindriyajapratyak«apramÃyÃæ tadindriyajaviÓe«adhÅtaddarÓanaæ heturityata Ãha - bëpeti-a. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 192. ---------------------- ------------ ---------- eva bhramasya 1 darÓanenÃnvayavyabhicÃrÃt / yadi ca tatra pittamaï¬ÆkavasäjanÃdido«apratibandhÃtpramÃnutpattistarhyÃvaÓyakatvÃddo«ÃbhÃva eva 2 hetu÷ /mama tu do«ÃbhÃvenÃpramÃrÆpaviparÅtakÃryÃnutpattau j¤ÃnasÃmagryaiva pramotpatti÷/ ------------------------------------------------------------------------- yatra sthÆlÃvayavipratyak«e bhÆyovayavendriyasannikar«o guïa ityuktaæ tasminneveti virodhasphoraïÃyÃvavyaæÓa evetyuktam / 3 a¤janÃdÅtyÃdipadena sÃrÆpyÃdigraha÷ -- do«ÃbhÃva eveti // yÃd­cchikasaævÃdini do«ÃbhÃva÷ pramÃvyabhicÃrÅtitÆttarabhaÇge nirasi«yate iti bhÃva÷ // yattu sannikar«Ãdyutkar«eïa pramotkar«Ãtsannikar«Ãdireva heturiti / tanna / uktasthale«u tadutkar«e satyapi pramÃnudayena vyabhicÃrÃt // nanu siddhÃnte do«ÃbhÃvasya prÃmÃïyahetutvÃduktasthale prÃmÃïyaprayojakaj¤ÃnasÃmagrÅsatvÃtpramotpatti÷ syÃdityata Ãha -- mama tviti // ( 4 viÓe«adarÓanapadena viÓe«adarÓanasÃmÃnyavivik«ÃyÃæ prÃguktÃnvayavyabhicÃralaganepyuktarÆpaviÓe«adarÓanÃvivak«ÃyÃæ noktagado«alaganamityato ) 5 / anaupÃdhikabhramottarapratyak«apramÃyÃmeva viÓe«adarÓanaæ guïo 'to nokta do«a÷ ityato / viÓe«adarÓanÃbhÃve bhramottarapramÃbhÃva iti vyatirekonyathÃsiddho na viÓe«adarÓanahetutÃkalpaka iti bhÃvena do«ÃntaramÃha -- evaæ bhrameti // saæÓayaviparyayarÆpabhrametyartha÷ // ------------------------------------------------------------------------- 1. cada-ca-ga-kha. 2.'tava' ityadhikaæ-cha-kha. 3. sannikar«amÃtravyabhicÃrodÃharaïametat-a. 4. kuï¬alito grantha÷ nÃsti - mu. 5. ayaæ grantha÷ kuï¬alita÷ - kuæ. ------------------------------------------------------------------------- sthÆ-prapradau-bhÆvairæ-heÇga÷) prÃmÃïyavÃda÷ pu - 193. -------------------- ------------ --------- evaæ bhramottarapramÃyÃmapi tadanuttarapramÃyÃæ yà kÊptà sÃmagri bhramakÃle sà na vartate ce 1 ttadabhÃvÃdeva kÃryÃbhÃvo na hetu÷ / vartate cedviÓe«adarÓanÃbhÃvepi tadanuttaraprameva 2 taduttarapramÃpyutpadyetaiva / na hi kÃrye 3 vaicitryÃbhÃvepi kÃlabhedamÃtreïa vicitrahetvapek«Ã / yÃdi tadà saæsayÃdido«a÷ pratibandhakastarhyÃvaÓyakatvÃddo«ÃbhÃvÃde 4 va pramÃstu / -------------------------------------------------------------------------- evaæ bhrameti// saæÓayaviparyayarÆpabhrametyartha÷ / pramÃyÃmapi na viÓe«a 5 pramÃheturityanvaya÷ / nanu bhramÃnuttarapratyak«asÃmagryà kathaæ taduttarapratyak«apramà jÃyetetyata Ãha -- na hÅti // vicitreti // viÓe«adarÓanarÆpetyartha÷ -- saæÓayÃditi // viparyaya ÃdipadÃrtha÷ // nanu saæÓayasya grÃhyasaæÓayaparyavannatayà 6 pramÃïÃparipanthitvÃtkathaæ pratibandhakatvaÓaÇkà / anyathà tasminsati viÓe«adarÓanÃdapi pratyak«ÃnÃpatteriti cenna / viÓe«adarÓanavirahaviÓi«ÂasaæÓayÃde÷ pratibandhakatvena tadabhiprÃyeïa saæÓayÃdido«a÷ pratibandhaka ityukte÷ // do«ÃbhÃvÃdeveti // nanu viÓe«adarÓanavirahaviÓi«ÂasaæÓayÃdido«ÃbhÃvo hi saæÓayÃdisthale viÓe«Ã 7 darÓanarÆpa viÓe«aïÃbhÃvenaiva vÃcya iti viÓe«adarÓanameva paryavannamiti cenna / tÃvatà tasya pratibandhakarÆpado«ÃbhÃvatvenaiva hetutvaprÃptyà tena hetutvÃprÃpte÷ / viÓi«ÂÃbhÃvasampÃdanenÃnyathopak«ÅïatvÃcca // -------------------------------------------------------------------------- 1. cetsÃmagrya -ga-kuæ. 2. mÃvattadu-mu-car. 3. yavai-kuæ. 4. vasÃstu-ga-kuæ. 5. pramÃpadaæ na -Ã. 6. prÃmÃïyÃ-kuæ. 7. «ada-kuæ.a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. piriccheda÷ pu - 194. ----------------------- ---------------- ---------- ki¤ca karÃdau caraïÃdibhramajanye saæÓayÃnantarabhÃvini --------- ------------------------------------------------------------------------- rucidattÃdayastu bhramasthale viÓe«ÃdarÓanasahakutasaæÓayÃde÷ pratibandhakatve saæÓayo 1 tpattikÃle pratyak«Ãpatti÷ / na ca"yajj¤Ãnaæ yatra pratibandhakaæ tatsÃmagryapi tatra pratibandhikÃ"iti nyÃyÃtta 2 dà saæÓayasÃmagrÅpratibandhÃnna pratyak«amiti vÃcyam / 3 evamapi dharmij¤ÃnakÃle daivÃtpuru«atvÃdij¤Ãnavata÷ puru«atvÃdiniÓcayÃpatte÷ / saæÓayasya tatsÃmagryà và tadÃnÅmabhÃvÃt / na ca do«asya pratindhakatvÃnna tadà do«Ãtpratyak«amiti vÃcyam / tarhyÃvaÓyakatvÃtsaæÓayakÃlepi tata eva do«Ãtpratyak«Ãnutpattirastu / kiæ saæÓayasya pratibandhakatvÃbhyupagamena / tathÃca viÓe«adarÓane sati viÓe«ÃdarÓanarÆpado«ÃbhÃvÃdeva pratyak«a pramotpattirna tu niruktiviÓi«ÂÃbhÃvasya pratyak«apramÃhetutvam / mÃnÃbhÃvÃt / na ca viÓe«ÃdarÓanasya do«atve saæÓayÃnuttarapramÃnudayÃpattiriti ÓaÇkyam / phalabale naitasya kvacideva do«atvakalpanÃdityÃhu÷ / do«ÃbhÃvÃdeva sÃstvityanantaraæ mamatvityÃdivÃkyamatrÃpyanu 4 vartyayojyam / bhramottarapramÃvyatirekasya viÓe«adarÓanatvena viÓe«adarÓana 5 vyitarekanimittatà nÃsti kintu do«animittatetyanyathÃsiddhamuktvà satyapi viÓe«apramÃvyatirekÃdau pramotpattervyabhicÃrÃnna viÓe«apramà 6 yathÃrthaliÇgaparÃmarÓÃde÷ pramà prati hetutvaæ dÆre guïatveneti bhÃvenÃha -- ki¤ceti // ------------------------------------------------------------------------- 1.yÃnu-mu. 2.ttatsaæ-mu. 3. 'evamapi ityÃrabhya 'tarhi' iti paryantaæ-Ã. pustake nÃsti. 4. v­tyÃ-Ã. 5. vyatirekapadaæ na -Ã. viÓe«adarÓana iti nÃsti -a. 6. yÃ÷ - kuæ. ------------------------------------------------------------------------- sthÆ-prapradau-bhÆrve-sader-heÇga÷) prÃmÃïyavÃda÷ pu - 195. ------------------------ ----------- --------- -- niyamena pramÃrÆpe puru«asÃk«ÃtkÃre viÓe«apramÃrÆpasya vahnyÃloke dhÆmabhramajanyÃyÃæ niyamena pramà 1 yÃmanumitau yathÃrthaliÇgaparÃmarÓarupasya bhrÃntavipravambhakavÃkyajanyÃyÃæ niyamena pramà 2 yÃæ ÓÃbdapratÅtau yathÃrthavÃkyarthaj¤ÃnarÆpasya guïasyÃbhÃvepi pramÃtvadarÓanena vyatirekavyabhicÃropi // ki¤ca du«ÂÃyÃæ j¤ÃnasÃmagryÃæ satyamapi guïavyatirekeïa pramÃvyatireko na d­«Âa iti guïa na hetu÷ / 3 d­«Âo visaævÃdiÓukà 4 divÃkye, tatra bhrÃntivipralambhÃdido«ÃbhÃvÃditi cenna / ------------------------------------------------------------------------- nanÆktasthale sarvatreÓvarapramÃmÃdÃya viÓe«apramà 5 satyaparÃmarÓayathÃrthavÃkyÃrthaj¤ÃnÃnÃæ na vyatirekavyabhicÃra iti cenna / asminpak«e"naceÓvare 6 sostÅti vÃcyaæ"ityadinà do«ÃïÃæ pÆrvamevoktatvÃditi bhÃva÷ // nanu guïavyatirekeïa pramÃvyatirekasyÃpi darÓanÃduktasthale«vapi kaÓcana guïa÷ kalpyata ityato vyatirekÃsiddhado«amÃha -- ki¤ceti /. ÓaÇkate --d­«Âa iti // satyapi do«ÃbhÃve guïavyatirekeïa pramÃvyatireka ityanu«aÇga÷ / tatra do«ÃbhÃvastavamupapÃdayati -- tatreti // Ãdipadena pramÃdakaraïÃpÃÂavayorgraha÷ / aprÃmÃïyasya do«ajanyatvavÃdinà tvayÃpi 7 tatra kaÓciddo«a÷ kalpya÷ / anyathà tasya parata 8 stvÃhÃnerityÃha -- guïavyatirekeïeti // ------------------------------------------------------------------------- 1. rÆpetyadhikaæ-ga-kuæ. 2. rÆpetyadhikaæ-ga-kuæ. 3. nanu ityadhikaæ-mu-ca-cha. 4. kavÃ-cha-kha. 5.yathÃrthapa-Ã. 6. sÃstÅ-kuæ. 7. tatreti nÃsti - kuæ - Ã. 8. stvahÃne - a. ------------------------------------------------------------------------- sthÆ-prapradau-bhÆrve-sader-heÇga÷) prÃmÃïyavÃda÷ pu - 196. ------------------------ ------------ ---------- tatrÃpyanityavÃkyado«asya vivak«itÃrthatatvaj¤ÃnÃbhÃvasya và ÓukavÃkya 1 mÆlabhÆtavÃkyaprayokt­puæni«Âhasya bhrÃntyÃdermÆlado«asya và satvÃt / guïavyatirekeïa pramÃtvavyatireke siddhepi bhramatvÃrthaæ tvayÃpi bhramatvaprayojakatvena kÊptasya do«asya tatra vaktavyatvÃcca / abhÃvopi hi karaïÃpÃÂavaviÓe«ÃdarÓanÃdiriva lokavyavahÃrÃtpramÃvyÃv­ttakÃraïatvÃttatvaj¤ÃnavirodhitvÃcca do«a eva / aÇgÅk­taæ ca tvayÃpi nÅlaæ tama iti bhrame do«Ãntarà 2 bhÃvenÃdhi«ÂhÃnabhÆta 3 syÃbhÃvarÆpasya tamasa eva do«atvam / kvacidguïasannidhÃnantu rÃsabhavadyÃd­cchikaæ và gandhaæ prati kÊptikÃraïagandhaprÃgabhÃvasahabhÆtapÃkajarasaprÃgabhÃvavatpramÃæ prati kÊptaprayojakado«ÃbhÃvasahabhÆtatvenÃnyathÃsiddhaæ và // ------------------------------------------------------------------------- nanu vivak«itÃrthatatvaj¤ÃnÃbhÃvasyÃbhÃvarÆpatvÃtkathaæ do«atvamityata Ãha -- abhÃvopihÅti // anvayÃbhÃvÃdirÃdipadÃrtha÷ -- adhi«ÂhÃneti // nailyÃropÃdhi«ÂhÃnabhÆtasyÃlokÃbhÃvarÆpasyetyartha÷ / kutra cidvà guïÃnuvidhÃnasya kà gatirityata Ãha -- kvaciditi // pramÃyÃæ guïÃnuvidhÃnamabhyupetyÃpi maïyuktÃnyathÃsiddhimÃha -- gandhamiti // nanu rasaprÃgabhÃvonyatra kÃrye kÊptÃnvayavyatirekatvÃdastvanyathÃsiddha÷ / guïasannidistu nÃnyatra kÃrye kÊptÃnvayÃdi÷ / prak­takÃryeïa vinà kÃryÃntaropak«Åïo hyanyathÃsiddhi÷ / ------------------------------------------------------------------------- 1. sya mÆ - ka-kha-cha. 2. sambhavenà - mu-ca. 3. sya bhÃvÃbhÃvarÆ - cha. ------------------------------------------------------------------------- ki¤ca tvayÃpyana 1 nyathÃsiddhaÓabdasya yaugakatva ÃtmÃÓrayÃllokavyavahÃrÃnusÃreïa pÃribhëika evÃrtha ukta÷ / evaæ ca 2 bhramarÆpaviparÅtakÃryotpÃdaka 3 do«anirÃsakasya guïasya viparÅtakÃryotpÃdaka 3 / do«anirÃsakasya guïasya viparÅtakÃryotpÃdaka 3 / nirÃsaktavarÆpÃnyaivÃnyathÃsiddhi÷ pÃribhëyatÃm / loke ghaÂaæ prati daï¬atva iva kadalÅkÃï¬arÆpa -------- ------------------------------------------------------------------------- na hi guïa÷ kÃryÃntareïa siddha÷ / yenÃnyathÃsiddha÷ syÃdityata Ãha -- ki¤ceti // ÃtmÃÓrayÃditi // kÃraïalak«aïaÓarÅrapravi«ÂasyÃnyathÃsiddhaÓabdasya kÃryÃntarajanakatvamiti 4 và anena vinà kÃraïÃntare 5 ïa kÃryaæ siddhamutpannamiti vÃrthoktÃvÃtmÃÓrayÃdityartha÷ -- pÃribhëika eveti //"anyathÃsiddhatvaæ ca tridhà / yena sahaiva yasya yaæ prati pÆrvav­ttitvamavagamyate tattathÃ/ ghaÂaæ prati daï¬arÆpasya / anyaæ prati pÆrvavartitve j¤Ãta eva yaæ prati yasya pÆrvavartitvamanagamyate / Óabdaæ prati pÆrvav­ttitvaæ j¤Ãna eva j¤Ãnaæ pratyÃkÃÓasya / anyatra kÊptaniyatapÆrvavartina eva kÃryasambhave tatsahabhÆtatvam / yathà gandhavati gandhÃnutpÃdÃdgandhaæ prati gandhaprÃgabhÃvsaya niyatapÆrvavartitvakalpanÃtpÃkajasthale gandhaæ prati rÆpÃdiprÃgabhÃvÃnÃmanyathÃsiddhatvaæ"ityÃdigranthenÃnumÃnakhaï¬e kÃraïatÃvÃda ukta ityartha÷ / anyaivÃnyathÃsiddhirityanantaraæ lokavyavahÃrÃnusÃreïetyanukar«a÷ / sa cÃsiddha ityÃha -- loka iti // ------------------------------------------------------------------------- 1.pyanya-kuæ. 2. cÃpramÃ-cha. 3. / etÃvannÃsti - kha. 4.titenavi - kuæ. 5.rotpattikà -a. 6.'và ' iti nÃsti - kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 198. ---------------------- --------------- ---------- -- viparÅtakÃryotpÃdakasya vetrabÅjasambandhidÃvÃgnidÃhasya virodhitve padÃrthe vetrÃÇkuraæ prati kÃraïatvÃvyavahÃrÃt / 1 dÃhavirodhino 2 hetutve kvÃpyutsargÃpavÃdÃbhÃvaprasaÇgÃcca / yasya hi svasÃmagrÅ 3 vaÓena prasaktistadautsargikam / satyÃmapi sÃmagryÃæ yadvaÓÃttadviparÅtaæ kÃryaæ bhavati tattasyapavÃdakam 4/na ca dÃhavirodhine hetutve dÃhasthale vetrÃÇkurasÃmagryasti /------------------------------------------------------------------------- daï¬atve yathà kÃraïatà 5 'vyavahÃrastathà kÃraïatvÃvyavahÃrÃt / kintvanyathÃsiddhitvenaiva vyavahÃrÃdityartha÷ // etena"ki¤cedaæ guïÃnvayavyatirekitvaæ anyatrÃnupak«Åïa 6 tvaæ sÃmÃnyaæ và / nÃdya÷ / do«anirÅsopak«ÅïatvÃdi"tyÃdidevatÃdhikaraïaÂÅkà viv­tà // 7 laukikavyavahÃrÃbhÃvepyastu hetutvamityata÷"autsargikatvÃtprÃmÃïyasya"iti tatvanirïayaÂÅkoktaæ vipak«abÃdhakatvena saæyojya tadvyanakti -- dÃhetyÃdinà // astvevamutsargÃpavÃdaÓabdÃrtha÷ / virodhinopi hetutve tadabhÃvaprasaÇga÷ kuta ityata Ãha -- na ceti // dÃhasthala ityÃdi // tathÃca"satyÃmapi tatsÃmagryÃæ"ityÃderabhÃvÃdutsargÃpavÃdÃbhÃvaprasaÇga ityartha÷ // etena tatvanirïayaÂÅkÃyÃæ j¤aptisthale 'bhihitamidaæ bÃdhakamutpattisthalepyanusandheyamitisÆcitam // ------------------------------------------------------------------------- 1. ÓÃstredÃha -ga. 2. abhÃvasyetyadhikaæ-ka-kha-cha. 3. balaprasaÇgena- ca. 4.bhavati - cha. 5. tvÃ-a. 6.ïaæsÃ-mu. 7. lokavya - mu. ------------------------------------------------------------------------- sthÆ-prapradau-bhÆrve-sader-heÇga÷) prÃmÃïyavÃda÷ pu - 199. ------------------------ ----------- ---------- anyathà daï¬ÃbhÃvÃdghaÂÃnutpattarapi tadutpatterapavÃda÷ syÃt / ata eva yatra saæÓayÃdirÆpà do«Ã÷ 1 pratibandhakÃ÷ tatraiva tannirÃsÃrthaæ 2 bhÆyovayavendriyasannikar«aviÓe«adarÓanÃdiguïÃpek«Ã / anyathà saæÓayottaraprama 3 yeva tadanuttarapra 4 mayÃpi viÓe«adarÓanamapek«yeta // ki¤ca do«anirÃse 'vaÓyaæ kÃraïsya guïasya pramÃyÃmapi kÃraïatve gauravam / naca pramÃrÆpaæ kÃryamananyathÃsiddham / yenobhayaæ kalpyeta // etena apramÃpi pramà 5 viÓe«a÷ syÃditi nirastam / pramÃtvaprayojikÃyà adu«ÂasÃmagryà bhrame 'bhÃvÃt / ------------------------------------------------------------------------- anyatheti // sÃmÃgryabhÃvepi kÃryÃnutpatterapavÃdatva ityartha÷ -- tadutpatteriti // ghaÂotpatterityartha÷ -- ata eveti // do«anirÃsopak«iïatvÃdevetyartha÷ -- anyatheti // sarvatra pramÃmÃtre taddhetutÃyÃmityartha÷ // nanvastu do«anirÃsakatvaæ guïasya prÃmÃïyahetutvaæ cÃstu / aprÃmÃïye guïanirÃse ca do«ÃïÃæ hetutvamivetyata÷"na cobhayakÃraïatvakalpakamasti"iti bhëyaÂÅkÃæ viv­ïvannÃha -- ki¤ceti // pramÃyÃ÷ paratastvÃnyathÃnupapattipramÃïasiddhagauravaæ na do«Ãyetyata Ãha -- na ceti // ananyatheti // j¤ÃnasÃmÃnyasÃmagrÅto na siddhamati na cetyartha÷ // prÃguktÃnukÆlatarkaæ nirÃha -- eteneti // pramÃyÃ÷ do«ÃbhÃvasahitaj¤ÃnasÃmÃgrajanyatvakathanenetyartha÷ / ------------------------------------------------------------------------- 1. darÓanadipra - kar. 2. the - ka. 3. mÃyÃmiva -kuæ. 4. mÃyÃmapi - kuæ. 5.viÓe«apadaæ nÃsti - ga. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬anam ( pra. pariccheda÷ pu - 200. ----------------------- ---------------- --------- anyathà dÃvÃgnidagdhavetrajanyakadalyaÇkuropi vetrÃÇkuraviÓe«a÷ syÃt // nanu tatra dÃhena do«eïa sahajÃyà vetrÃÇkukarajananaÓakter 1 nÃÓÃdviparÅta 2 ÓukteÓcotpÃdÃdvetrÃÇkurasÃmagryeva nÃstÅti cetsamaæ prak­tepi / mamÃpi 3 lokasiddhautsargikÃpavÃdakasÃmyameva prÃmÃïyÃprÃmÃïyayorapek«itam // anye tu yathà nÅlarÆpasÃmagrÅjanyasyÃpi citrarÆpasya na nÅlarÆpaviÓe«atvÃt // 4 yathà na viruddhaniÓcadvayasÃmagrajanyasya saæÓayasya na niÓcayaviÓe«atvaæ / yathà ca pÃkajarÆpasÃmagrÅjanyasya ----- ------------------------------------------------------------------------- paramukhenaiva samÃdhiæ vÃcayati -- nanviti // astvevaæ loke prÃmÃïyÃdau tu kathamityata Ãha - mamÃpÅti // ananyathÃsiddhaÓabdÃrthe tava yathà tathetyaparetyartha÷ // pramÃyÃmabhimatasÃmagryabhÃvenaiva bhramasya na pramÃviÓe«atvamiti svayamekaæ samÃdhimuktvÃnyÃpadeÓena samÃdhyantaramÃha - anyetviti // na nÅletyÃdi // kintu vijÃtÅyarÆpÃntaratvamityartha÷ / tathaivodayanÃdyukteriti bhÃva÷ -- viruddheti //"viruddhobhayÃrosÃmagrÅdvayasamÃjÃdubhayÃropa eka eva bhavati / sa eva saæÓaya"j¤aptiprÃmÃïye maïyukteriti bhÃva÷ - yathà ca pÃkajeti // tejassaæyogadeÓakÃlÃd­«ÂÃdisÃmagryastulyatvÃditi bhÃva÷ // ------------------------------------------------------------------------- 1. rvinÃ- ga. 2.kÃryotpÃdetyadhikaæ -kuæ. 3. 'hi' ityadhikaæ - ca-cha-ka-kha. ------------------------------------------------------------------------- sthÆ-prapradau-bhÆrve-sader-heÇga÷) prÃmÃïyavÃda÷ pu - 201. ---------------------- ----------- ---------- -- rasasparÓÃderna rÆpaviÓe«atvaæ 1 / tathà bhramasyÃpi na pramÃviÓe«atvamityÃhu÷ // tasmÃdanvayavyabhicÃrÃdvyatirekavyabhicÃrÃdanyathÃsiddheÓca guïo na pramÃhetu÷ / bhramapratibandÅtÆddhari«yate / etadapyuktaæ"anyathÃ"ityÃdinà / anvayavyabhicÃre vyatirekavyabhicÃre autsargikakÃryÃpavÃdakanirÃsakatvenÃnyathÃsiddhau ca satyÃmapi guïasya hetutve rÃsabhÃderapi hetutvaprasasaÇgena -- ------------------------------------------------------------------------- asminpak«e d­«ÂÃntÃnÃmasatpratipattirvak«yamÃïadiÓà pramÃsÃmagryÃæ do«ÃbhÃvasyÃvaÓyakatvÃtsÃmagrbhÃvÃdeÓca tadviÓe«a 2 tvÃbhÃvopapattÃvuktasamÃdhirayuktà ityarucibÅjaæ dhyeyam // tasmÃdityuktaæ vyanakti -- anvayeti / pÅta÷ÓaÇkha ityÃdibhrama ityartha÷ -- vyatireketi //"karÃdau caraïÃdibhramajanya"ityÃdinoktapramÃviÓe«a ityartha÷ -- anyatheti // virodhinirÃsopak«Åïatvoccetyartha÷ / ubhayakÃraïatve gauravÃtkalpakÃbhÃvÃdapramÃyÃ÷ pramÃviÓe«atvÃpattirÆpabÃdhakÃbhÃvÃccetyapi dhyeyam / nanvevaæ do«asyÃpi bhramahetutvakhaï¬anasambhavena bhramepi svata eva syÃt / tatra yà gati÷ pramÃyÃmapÅtyata Ãha -- bhrameti // svatastvÃnumÃnoktyanantaramuddhari«yata ityartha÷/ etadapÅtyuktamevÃnyathÃdiÓabdÃrthaviviraïena vyanakti --anvayetyÃdinà // ------------------------------------------------------------------------- 1. /ayaæ grantha÷ nÃsti - ga. 2. ïatvà - mu. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 202. ---------------------- --------------- ----------- hetvahetuvyavasthi 1 tyayogÃdityartha÷ // 2sthÆlÃvayavi 3 pratyak«a 4 pramÃdau bhÆyovayavendriyasannikar«ÃderhetutvabhaÇga÷// 14// --------------------------------------------------- bhÆyovayavendriyasannikar«ÃderhetitvabhaÇga÷ // 14 // ---------------------------------------------- astu tarhi do«ÃbhÃvÃdeva pram tasyÃnanyathÃsiddhÃnvavyatirekitvÃditi cenna / kÃraïatÃvacchedakapratibandhakÃbhÃvÃdisÃdhÃraïasya prayojakatvamÃtrasyÃpÃdana i«ÂatvÃt// "ad­«Âamindiyaæ tvak«aæ tarko 'du«ÂastathÃnumÃ" Ãgamo 'du«ÂavÃkyaæ ca"iti brahmatarke, ------------------------------------------------------------------------- astviti / tathÃca j¤Ãnahetuto 'dhikajanyatvÃtsvatastvahÃniriti bhÃva÷ / prayojakatvamÃpÃdyate kÃraïatvaæ và / Ãdya Ãha -- kÃraïeti // pratibandhakÃbhÃvahetutÃyà vak«yamÃïatvÃÓayenÃha -- pratibandhakÃbhÃvÃdÅti // kÃramÃgirÃdipadÃrtha÷ / prayojakatveti // tadvyatireka 6 prayuktavyatirekapratiyogitvamÃtrasya na tvananyathÃsiddhasyetyartha÷ // d­«Âatvameva kramÃtsÆtrabhëyaÂÅkÃk­tÃæ saæmatyà dra¬hayati -- adu«Âamiti // ak«aæ anumà Ãgama÷ iti lak«yanirdeÓa÷ / tatvanirïayodÃh­tabrahmatarka ityartha÷ / -------------------------------------------------------------------------- 1.sthÃyo - mu-kha. 2.'iti' ityadhikaæ -cha. 3. va-ka. sthÆlÃvayaveti nÃsti - kha. 4. k«Ãdo-mu-ca. 5. sthÆlÃvayavipratyak«apramÃdau"ityadhikaæ-kuæ. 6. prayojakavyati - mu - prayojakaprati - a. ------------------------------------------------------------------------- pramÃyÃæ do«abhÃvasya hetutvabhaÇga÷ prÃmÃïyavÃda÷ pu - 203. ----------------------------- ----------- -------- "nirde«Ãrthendriyasannikar«a÷ pratyak«am nirde«opapattiranumà nirde«a÷ Óabda Ãgama÷"iti pramÃïalak«aïe;"do«ÃbhÃvasya kÃraïatve 1 ca nÃsmÃkamani«Âam tÃvatà 2 vedÃpauru«eyatvÃvyaghÃtÃt"iti bhëyaÂÅkÃyÃæ cokte÷ / do«ÃbhÃvasyÃpek«itatvepi pramÃjanakaÓaktissahajÃ, na tu bhramajananaÓaktivadà 3 dheyetyetÃvatataiva pramÃïyasvatastvasiddheÓca // ------------------------------------------------------------------------- mÃnatrayepi do«ÃbhÃvÃpek«ÃdyotanÃya tritayodÃharaïam / ÂÅkÃyÃæ ceti // devatÃdhikaraïabhëyasya ÂÅkÃyÃmityartha÷ / tatra kÃraïatve cetyu 4 kti÷ prayojakatve cetyartha ityagre vyaktam // nanvevamapi kathaæ na svatastvahÃni÷ / j¤ÃnahetvatiriktÃnapek«atvÃbhÃvÃdityata Ãha -- do«ÃbhÃvasyeti // etÃvataiveti // do«ÃbhÃvasya kÃraïatvapak«e ÓaktyÃdhÃyakatvepi prayojakatpapak«e tadabhÃvÃditi bhÃva÷ / uktaæ hÅti // do«etyÃdinoktaæ prameyaæ jij¤ÃsÃdhikaraïasudhÃyÃmuktamityartha÷ / autsargikÅ utsarga÷ sÃmÃnyaæ j¤ÃnamÃtrajanikaivetyartha÷ / do«ÃpavÃdÃdityasya do«ÃhitaÓaktirÆpÃpavÃdÃdityartha iti bhÃva÷ // nanvevaæ guïasyÃpi prayojakatvopapattau kiæ tannirÃsÃyÃseneti cenna / guïavà 5 dinopi do«ÃbhÃvasyÃva 6 ÓyakatvopapÃdanÃt / guïasya do«anirÃsopak«ÅïatopapÃdanÃcceti bhÃva÷ // ------------------------------------------------------------------------- 1. pi-mu-ca-cakÃro nÃsti - kha. 2. vedapadaæ nÃsti - ga. 3. dhÃsye -ca. 4. kte÷- kuæ. 5. ci-a. 6. Óyopa-a. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 204. ------------------------ --------------- ----------- uktaæ hi sudhÃyÃæ"indriyÃdÅnÃmautsargikÅ Óakti÷ pramÃïyajanane do«ÃpavÃdÃdaprÃmÃïyamapi janayati 1"iti / kÃraïatvasyÃpÃdÃnantvayuktam // kÊptakÃraïaæ 2 cak«urÃdikamÃdÃyaiva do«ÃbhÃvasya pramÃæ prati niyatapÆrvabhÃvitva 3 grahaïena daï¬atvavat daï¬agatadÃr¬hya 4 vat Óakti÷ kÃraïatÃvacchedake 5 ti pak«e Óaktivat upasthite«ÂabhedÃgraha÷ pravartaka ityatropasthitivat vi«ayatvena vi«ayajanyaæ j¤Ãnaæ pratyak«amityatra vi«ayatvava 6 ca cak«urÃdini«ÂhakÃraïatÃvacchedakatvamÃtreïÃnvayavyatirekayorupapattau do«ÃbhÃve ----- ------------------------------------------------------------------------- dvitÅyaæ nirÃha -- kÃraïatvasyeti // kuta ityata÷"yena sahaiva yasya yaæ prati pÆrvav­ttitvamavagamyate tattenÃnyathÃsiddhaæ"iti maïyuktÃnyathÃsiddhamatvÃdityÃha -- kÊpteti // grahaïeneti // tvaduktapÃribhëikÃnyathÃsiddhatvena hetunetyartha÷ / asya cak«urÃdini«ÂhakÃraïatetyÃdinÃnvaya÷ // ------------------------------------------------------------------------- gurumatenÃha -- upasthiteti // upasthitaæ buddhau viparivartamÃnaæ yadi«Âaæ rajatÃdi tena purovartino bhÃdÃgraha ityartha÷ / usthiterapi purov­ttigocaraprav­ttikÃraïatve vaiÓi«Âyaj¤ÃnasyÃpi hetutÃpatyà bhÃdÃgraha÷ prav­ttiheturiti matahÃnyÃpatterhetutÃvacchedakatvaæ yathà tathetyartha÷ // nyÃyamatenÃha -- vi«ayatveneti // pratyak«amityatreti // iti pratyak«alak«aïa ityartha÷/ ------------------------------------------------------------------------- 1. yantÅti - mu-ca-cha-ka. 2. samastaæ padaæ - mu-kha. 3. heïa-mu-ca-ka-kha. 4.dÃr¬hyÃdiva -kha-kuæ. 5. tyatra Óa-cha. 6. cakÃro nÃsti -mu-ca-kha. ------------------------------------------------------------------------- prayÃæ-dobhÃsya-heÇga÷) prÃmÃïyavÃda÷ pu - 205. ------------------- ----------- ----------- kÃraïatÃyÃ÷ do«ÃbhÃvatve 1 kÃraïatÃvacchedakatÃyÃÓca kalpane gauravÃt / uktarÅtyà satyapi do«e pramÃtvadarÓanena pramÃsÃmÃnyaæ prati vyatirekavyabhicÃrÃcca // uktaæ hi vi«ïutatvanirïayaÂÅkÃyÃæ"do«ÃbhÃvopi na prÃmÃïyakÃraïam / yÃd­cchikasaævÃdi«u satyapi do«e pramÃïa 2 j¤ÃnodayÃt"iti // ki¤ca pratibandhakÃbhÃve loke kÃraïatvÃvyavahÃrÃdautsargikakÃryÃpavÃdaka 3 virodhikatvarÆpÃnyaivÃnyathÃsiddhi÷ paribhëyatà 4 mityuktam // ------------------------------------------------------------------------- anyathÃsiddhimuktvà vyabhicÃraæ cÃha -- ukteti //"ki¤ca karÃdau caraïÃdibhramajanya"ityÃdinoktarÅtyartha÷ // nanu do«asya pratibandhakatayà tadabhÃvasya svatantrÃveva kÃryÃnvayavyatirekÃvato na prÃguktÃnyathÃsiddhiryuktetyata Ãha - ki¤ceti // anyathÃsiddhaÓabdasya tvayà yaugikÃryaæ tyaktvà lokavyavahÃrÃnurodhena tridhà pÃribhëikÃrthektirihÃpi vyavahÃrÃnurodhena tvaduktÃnyathÃsiddhitrayÃdanyevÃnyathÃsiddhi÷ paribhëyatÃmityuktamatÅtabhaÇga÷ ityartha -- uktaæ hÅti // do«ÃbhÃvasyÃnyathÃsiddhatayà kÃraïatvaæ netyetajjij¤ÃsÃdhikaraïe -- "pratyak«avacca prÃmÃïyaæ" ityÃdiÓlokavyÃkhyÃnasudhÃyÃmuktamityartha÷ // ------------------------------------------------------------------------- 1. tadavacche-ka-kha-cha. 2. mÃj¤Ã-kuæ. 3. virahatÃrÆ-ka-kh­cha. 4."ityuktaæ"iti nÃsti-cha-kha. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 206. ------------------------ ------------- ---------- uktaæ hi sudhÃyÃæ"tarhi do«ÃbhÃva÷ kÃraïamityÃyÃtamiti cenna / tathà satyutsargÃpavÃdayo÷ kvÃpyabhÃvaprasaÇgÃt iti // na caivaæ bhëyacaÂÅkÃyÃ÷ vi«ïutatvanirïayaÂÅka 1 yà sudha 2 yà ca virodha iti ÓaÇkyam / bhëyaÂÅkÃyÃæ kÃraïaÓabdasyasmaduktaæ yadghaÂaæ prati kulÃlapitrÃdisÃdhÃraïaæ tadvyatirekaprayuktavyatirekapratiyogitvarupaæ tanmÃtraparatvÃt /------------------------------------------------------------------------- upalak«aïametat"do«ÃbhÃvavyatirekaniyamÃtprÃmÃïyasya paratastvaæ kiæ na syÃditi cenna / yÃd­cchika saævÃdi«u prÃmÃïyepi do«ÃbhÃvÃbhÃvena kÃraïatvabhaÇgÃt"ityÃdinà vÃdÃvalyÃmuktamityartha÷ / utsargetyÃderthastu"dÃhavirodhino hetutva"ityÃdinà pÆrvatanagranthenaiva viv­to dhyeya÷ -- bhëyaÂÅkÃyà iti // prÃguktÃyà ityartha÷ -- sudhayà ceti / vÃdÃvalyà cetyapi dhyeyam -- tadvyatireketi // do«ÃbhÃvavyatirekaprayuktavyatirekapratiyogitvaæ prÃmÃïyasya yattadrÆpaæ prayojakatpamityartha÷ / sviviraprayuktavirahapratiyogikÃryakatvarÆpaæ yatprayojakatvamiti phali 3 tortha÷ / uktaæ 4 hÅti // vÃrtike do«ÃbhÃvasyoktarÆpaæ prayojakatvamuktamityartha÷ / tadabhÃvata÷ guïÃdhÅnado«ÃbhÃvata÷ / abodhakatvarÆpaæ viparÅtabodhakatvarÆpaæ và 5 viparÅtabodhakatvarÆpamananu«ÂhÃnarÆpaæ va yadaprÃmÃïyadvayaæ tadabhÃva÷ / tena do«ÃbhÃvasyÃprÃmÃïyanirÃsopak«ayeïa j¤ÃnasÃmagrÅta eva pramà jÃyata ityutsargo na bhagna ityartha÷ // ------------------------------------------------------------------------- 1. kÃyÃ÷ - ka. 2. dhÃyÃÓca-ka. 3. tÃrtha÷ - mu. 4. ktamiti - mu. 5. viparÅtabodhakatvamiti nÃsti - mu. ------------------------------------------------------------------------- prayÃæ-dobhÃsya-heÇga÷) prÃmÃïyavÃda÷ pu - 207. ------------------ ---------- -------- "tasmÃdguïabhyo do«ÃïÃmabhÃvastadabhÃvata÷ aprÃmÃïyacadvayÃbhÃvastenotsargo 1 napodita÷" iti -- nanu kathaæ tarhi do«asya pratibandhakatvamapi / tatraiva tasminsatyapi pramÃyà darÓanÃditi cenna / trata yÃd­cchikasya vi«ayasatvasyottejakatvenottejakÃbhÃvaviÓi- «Âasya pratibandhakasyÃbhÃvÃt // na ca tarhyÃvaÓyakatvÃdvi«ayasatvameva pramÃprayojakaæ na tu do«ÃbhÃvÃpek«eti vÃcyam / Óuktau rÆpyabhramakÃle ÓuktitvÃdervi«ayasya satvepi do«a 2 rÆpapratibandhena ÓuktitvÃdipramÃvyatirekÃt // yadvà imaæ mà dahetyÃdau mantrÃderuddeÓyavyaktiviÓe«a iva liÇgÃbhÃsasya yatra vi«ayasatvÃbhÃvastatraiva pratibandhakatvÃdyÃd­cchikavi«ayasatvasthale kevalasya pratibandhakasyÃbhÃva evÃsti / do«ÃbhÃvasya svarÆpeïa hetutve tu vyatirekavyabhicÃro du«parihara iti do«ÃbhÃvopa na hetu÷ / ------------------------------------------------------------------------- prÃguktapratibandhakavirodhitvarÆpÃnyathÃsiddhirayukteti bhÃvena ÓaÇkyate -- nanviti // tatreti // yÃd­cchikasaævÃdinÅtyartha÷ // tasmin do«a ityartha÷ - mà dahetÅti // asya sÃdhutvaæ saæÓayopapÃdavanagranthoktaæ j¤eyam -- vyatirekavyabhicÃra iti // yÃd­cchikasaævÃdinÅtyartha÷ -- tasmÃditi // ------------------------------------------------------------------------- 1. hyapo - cha. 2. rÆpapadaæ na - kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 208. -------------------------- ------------- ---------- tasmÃtparatastve na ki¤cinmÃnam // etadapyuktaæ"anyathÃ"ityÃdinà / autsargakakÃryÃpavÃdakanirÃsÃrÆpasyÃpi do«ÃbhÃvasya hetutve idamautsargikamidamÃpavÃdakamiti vyava 1 sthityayogÃdityartha÷ // pramÃyÃæ do«ÃbhÃvasya hetutvabhaÇga÷ // 15 // ----------------------------------------- anugataguïasyabhÃvÃddo«ÃbhÃvasya cÃhetutvÃdityartha÷ // pramÃyÃæ do«ÃbhÃvasya hetutvabhaÇga÷ // 15 // ------------------------------------------------------------------------- svatastve tu anityapramÃmÃtrÃnugato guïa iti pak«e anityayathÃrthaj¤Ãnatvaæ anityaj¤ÃnatvÃnavacchinnakÃryatÃvacchedakaæ -- ------------------------------------------------------------------------- svatastve tviti // mÃnamityanukar«a÷ / ucyate ityartha÷ / ananugataguïapak«e siddhasÃdhanatÃvÃraïÃya -- iti pak«a iti vivekÃyoktam / anityapramÃtvaæ anityaj¤ÃnatvÃvacchinnakÃryatvapratiyogikakÃraïatÃbhinnakÃraïatÃpratiyogakakÃryatÃvacchedakaæ anityaj¤ÃnatvavyÃpyakÃryatÃvacchedakadharmatvÃdapramÃtvavaditi maïyuktÃnumÃnasya pratyanumÃnamÃha -- anityeti // viÓe«yamÃtrasya nityav­ttitayà kÃryatÃvacchedakatvena siddhasÃdhanavÃraïÃyÃnityeti pak«aviÓe«aïam / yathÃrthetyuktirapi tadvÃraïÃrthaiva / ------------------------------------------------------------------------- 1. sthÃyo - mu - ca. ------------------------------------------------------------------------- utpattau svatastve anumÃnÃni) prÃmÃïyavÃda÷ pu - 208. ---------------------------- ------------- --------- anityaj¤ÃnÃv­ttitvarahitatvÃt j¤Ãnatvavat / tatsamaniyatadharmaghaÂitatvÃt yadevaæ tadevam yathà p­thubudhnodarÃkÃra 1 ghaÂitaæ 2 ghaÂatvam ghaÂatvÃnavacchinnakÃryatÃnavacchedakam / ------------------------------------------------------------------------- sÃdhye 3 nityaj¤Ãnani«ÂhakÃryatÃnavacchedakatvena siddhasÃdhana 4 vÃraïÃyÃnityetipak«aviÓe«aïam / yathÃrthetyuktirapi tadvÃraïÃrthaiva / sÃdhye 'nityaj¤Ãnani«ÂhakÃryatÃnavacchedakatvena siddhasÃdhana 4 nirÃsÃyÃnityetyÃdikÃryatÃviÓe«aïam / pramÃni«Âhetyapi yojyam / tena ghaÂÃdini«ÂhakÃryatÃnavacchedakatvena na siddhasÃdhanam / hetÃvindriyatvÃdinondrini«ÂhakÃraïatÃpratiyogikakÃryatÃvacchedake pratyak«atvÃdau vyabhicÃravÃraïÃya na¤dvayam /tatrÃnityaj¤Ãnav­ttitvasyÃpi satvena tadrÃhityÃbhÃvÃt / uktado«anirÃsÃyaivÃnityaj¤Ãnetyapyukti÷ / asiddhinirÃsÃyÃnityeti -- j¤Ãnatvavaditi / tasya nityav­ttitayà kÃryatÃnavacchedakatvÃdanityaj¤Ãnav­ttitvÃcceti bhÃva÷ -- tatsameti // anityapramÃtvasamaniyato yo dharmo anityaj¤Ãnatvaæ tadghaÂitatvÃdityartha÷ // bhramepi dharmyaæÓe pramÃtvenÃnityapramÃtvÃnityaj¤Ãnatvayoranyonyaæ vyÃpyÃvyÃpakabhÃvÃditi bhÃva÷ / ata eva tatsamaniyatadharmaghaÂitatvadyotanÃyaiva anityapramÃtvamiti pak«anirdeÓamak­tvÃnityayathÃrthaj¤Ãnatvamityuktam -- yadevamiti // yadyatsamaniyatadharmaghaÂitaæ tattadanavacchinnakÃryatÃvacchedakamityartha÷ -- p­thubudhneti // p­thubudhnodarÃkÃra 5 ghaÂatvaæ nÃmadharma÷ / svamÃniyataghaÂatvadharmaghaÂitatvÃttadanavacchinnakÃryatà paÂÃdini«Âhà tadanavacchedaka ityartha÷ // ------------------------------------------------------------------------- 1. dharmapadaæ adhikaæ - kuæ. 2. samastapadaæ-kuæ-ka. 3. anitya-kuæ. 4. etÃvannÃsti-mu. 5. ghaÂapadaæ na -kuæ. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra,pariccheda÷ pu - 210. ----------------------- --------------- ---------- bhramÃv­ttikÃryatÃnavacchedakaæ và bhramav­ttitvÃt bhramÃtvavat // na cai 1 te«Ãæ hetÆnÃmasiddhi÷ / bhramepi dharmyaæÓe pramÃtvasya satvÃt / pramÃtvasya j¤ÃnatvaghaÂitatvÃcca / nÃpyaprayojakatà / samÃniyatayorekasyaiva kÃryatÃvacchedakatve ÃvaÓyake 2 lÃghavarthe pramÃïa 4 svarasÃllaghuno 'nityaj¤Ãnatvasyaiva tadaucityÃt 5 // bhrame j¤ÃnatvapramÃtvayorvyÃpyav­ttitvà 6 vyÃpyav­ttitvetvekasÃmagrÅprayojyatvepi tvanmate vegavibhÃgayoriva yukte / ------------------------------------------------------------------------- pracÅnapak«anirdeÓa eva sÃdhyÃntaramÃha -- bhramÃv­ttÅti // bhramÃv­ttikÃryatà pramÃni«Âhà kÃryatà tadanavacchedakamityartha÷ / anityayathÃrthaj¤Ãnatvaæ tÃd­Óaj¤Ãnani«ÂhakÃryatÃnavacchedakamityeva sÃdhyakÃraïe 'nityaj¤Ãnatve vyabhicÃra÷ / tasyÃtmamana÷saæyogÃdihetunirÆpitakÃryatÃvacchedakatvÃt / bhramav­ttitvÃcca / ato bhramÃv­ttÅtyevamukti÷ / anityaj¤Ãnatvasya ca tÃd­ÓaghaÂÃdini«ÂhakÃryatÃnavacchedakatvÃnna do«a÷ -- nacai«Ãmiti // trayÃïÃmityartha÷ / bhramepÅtyanenÃdyantayorasiddhyuddhÃra÷ -- pramÃtvasyeti // anityapramÃtvasyÃnityaj¤ÃnatvaghaÂitatvÃdityartha÷ // yadvà pramÃtvasya j¤ÃnatvaghaÂitatve 'nityapramÃtvasyÃnityaj¤ÃnatvaghaÂitatvamarthasiddhamiti pramÃtvasyetyevoktam - laghuna iti // pramÃtvasya vi«ayasatvaghaÂitatvena gurutvamiti bhÃva÷ // ------------------------------------------------------------------------- 1. cai«Ãæ-ga-kuæ. 2. laghÃ-ga. tallÃ-ka. 3.vapramÃ-mu-dhvarye-ca. 4.prasarÃt-ka-cha. 5.'bhramatvavat' ityadhikaæ-cha. / ayaÇgrantha÷-kuæ. pustake kuï¬alita÷-ca. pustake skhalita÷ haæsapÃdena pÆrita÷-ka. pustake 'vibhÃgayoriva' etÃvatparyantameva vartate . 6. avyÃpyav­ttitve iti nÃsti - cha. ------------------------------------------------------------------------- uttau-svatastve-nuni) prÃmÃïyavÃda÷ pu - 211. ------------------- ----------- ---------- tvanmate vegavibhÃgayoriva yukte / manmate tu prakÃrÃæÓe pramÃtvÃpavÃdaka 1 sya do«asya satvÃttadbhavo yukta÷ // nanu vibhÃgasyÃvyÃpyav­ttitvaæ 2 svÃtyantÃbhÃvasÃmÃnÃdhikaraïyam / atyantÃbhÃvasyà 3 dhikaraïaviÓe«asambandha÷ svarÆpÃnatirikta iti na hetusÃpek«a iti cettulyaæ pramÃtvepi // anityapramÃtvaæ do«avirodhiv­ttidharmÃvacchinnakÃraïa 4 tvapratiyogikakÃryatavacchedakaæ do«ajanyav­ttitvÃt / bhramatvavat / do«avirodhÅ guïo do«ÃbhÃvaÓceti svatastvasiddhi÷ / ------------------------------------------------------------------------- anityapramÃtvamapramÃkÃraïatÃvacchedakarÆpÃvacchinnakÃraïatÃpratiyogikakÃryatÃvacchedakaæ bhramÃv­ttikÃryatÃvacchedakatvÃt ghaÂatvavaditi maïyuktasya pratyanumÃnamÃha -- anityapramÃtvamiti / do«a÷ pittÃdi÷ / tadvirodhiv­ttidharmo guïatvÃdirÆpa÷ / tadavacchinnetyartha÷ / do«ajanyav­ttitvÃditi hetorasiddhyuddhÃra÷ prÃgvat // nanÆktÃnumÃnena do«avirodhino guïasyà 5 hetutva 6 lÃbhepi do«ÃbhÃvasya hetutvÃnivÃraïÃt j¤ÃnahetvadhikajanyatvÃt pramÃtvasya j¤ÃnahetumÃtrajanyatvak«atirityata Ãha -- do«avirodhÅti // virodhitvaæ ca sahanavasthÃnityatvaæ 7 tvà tanniÓcayapratibandhakaniÓcayavi«ayatvaæ vobhayÃnugatam / pratibandhakatvaæ ca tadanutpÃdavyÃpyatvamiti bhÃva÷ // ------------------------------------------------------------------------- 1.dasya-kuæ-ga-ka. 2. svapadaæ na -ka-kha-cha. 3. syacÃdhi-ka-kha-ca-cha. 4. tÃpra-ka-ca-kha. 5. syahe-kuæ. 6. tvÃlÃ-kuæ. 7. 'vÃ' iti nÃsti -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra,pariccheda÷ pu - 212. ---------------------- ------------- ----------- anityapramÃtvaæ na kÃryatÃvacchedakam / tathÃtve bÃdhakavatvÃt / ghaÂaj¤Ãnatvavat / na cÃsiddhi÷ / anugatakÃraïÃbhÃvarÆpasya bÃdhakasyoktatvÃt // pratyatrÃdipramÃsu pratyekÃnugatà guïà iti pak«e anityapratyak«apramÃtvaæ na vi«ayajanyatÃvacchedakaæ, na «a¬vidhasannikar«ÃnyatarajanyatÃvacchedakaæ và / tadajanyav­ttitvÃt / ghaÂatvavat / na cÃsaddhi÷ / yogipratyak«Ãdervi«ayeïa «a¬vidhasannakar«Ãnyatareïa yÃjanyatvÃt / ------------------------------------------------------------------------- anityapramÃtvaæ kÃryatÃvacchedakaæ bÃdhakaæ vinà kÃryamÃtrav­ttidharmatvÃt apramÃtvavaditi maïyuktasya pratyanumÃnamÃha -- anityapramÃtvamiti // atra pÆrvatra ca siddhasÃdhanatÃvyudÃsÃyÃnityeti pramÃtvaviÓe«aïam -- tathÃtve // kÃryatÃvacchedakatva ityartha÷ -- bÃdhaketi / svÃvacchinnakÃryatÃpratiyogakÃnagataikakÃraïÃsambhavarÆpabÃdhakavatvÃdityartha÷ -- ghaÂeti // ghaÂaj¤ÃnamÃtrenugatakÃraïÃbhÃvÃdghaÂaj¤Ãnatvaæ nÃvacchedakamityupapÃditamadhastaditi bhÃva÷-- uktatvÃditi // pramÃmÃtrÃnugataguïabhaÇga ityartha÷ -- iti pak«e iti // virodhyanumÃnamucyata iti yojyam // vi«ayatvaæ guïa iti pak«amupetyÃha - na vi«ayeti / indriyasannikar«o guïa iti pak«a Ãha -- na «a¬vidheti // anyatareti // anyatametyartha÷ / sÃdhutvaæ pÆrvamuktaæ dhyeyam / prÃgupapÃditameva smÃrayati -- yogipratyak«Ãderiti // sÃmÃnyapratyak«Ãsattijapratyak«a 1 mÃdipadÃrtha÷ / ------------------------------------------------------------------------- 1. pramà Ãdi - kuæ. ------------------------------------------------------------------------- uttau-svastve-nuni) prÃmÃïyavÃda÷ pu - 213. ------------------ -------------- ---------- anumitipramÃtvaæ satyaliÇgaparÃmarÓatvÃvacchinnakÃraïatÃpratiyogikakÃryatÃvacchedakaæ 1 asatyaliÇgaparÃmarÓajanyav­ttitvÃt bhramatvÃt / ÓÃbdapramÃtvaæ vivak«itÃrthatatvaj¤ÃnatvÃvacchikÃraïatÃpratiyogikakÃryatÃnavacchedakaæ vivak«itÃrthatatvaj¤ÃnÃjanyav­ttitvÃt bhramatvÃt // na 2 ca tarhyÃvaÓyakatvÃdvi«ayasatvameva pramÃprayojakaæ na tu do«ÃbhÃvÃpek«eti vÃcyam / Óuktau rÆpyabhramakÃle ÓuktitvÃdervi«ayasya satvepi do«arÆpapratibandhena ÓuktitvÃdipramÃvyatirekÃt 2 // anityapratyak«apramÃtvÃnumitipramÃtvaÓÃbdapramÃtvÃni do«avirodhav­ttidharmÃvacchinnakÃraïatÃpratiyogikakÃryatÃnavacchedakÃni do«ajanyav­ttitvÃt bhramatvavat 3 // --------------------------------------------------------------------------- anyatareïeti // anyatamenetyartha÷ / anumitiÓÃbdapramayorapi guïÃjanyatve krameïÃnumÃne 4 Ãha -- anumitÅtyÃdinà // vivak«itÃrthatatvaj¤Ãnaæ guïa iti mata Ãha -- vivak«iteti // pratyekamuktvà militvÃpi do«ÃbhÃvasyÃpyahetutvalÃbhÃyÃha -- pratyak«eti // do«avirodhÅti // sa ca guïo do«ÃbhÃvaÓceti svatastvasiddhiriti bhÃva÷ -- asiddhiriti // uktahetÆnÃmityartha÷ / ------------------------------------------------------------------------- 1. satyaliÇgaparÃmarÓajanyav­ttitvÃdityapi kuï¬alitaæ vartate - kuæ. 2. ayaæ grantha÷ nÃsti -kuæ-cha-ga-kha. 2-3.atanmadhyastha÷ nÃsti-ka. 4.nÃnyÃha-kuæ. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 214. ---------------------- ---------------- ---------- nacÃsiddhi÷ / karÃdau caraïÃdibhramajanye puru«aj¤Ãne pramÃtvasya satvÃt / yathÃrthayogyatÃj¤Ãnaæ na ÓÃbdapramÃjanakam / tadvyatirekÃpÃdanaprayojakÃpadanavi«ayavyatirekÃpratiyogitvÃt / pÃkajagandhe rasaprÃgabhÃvavat // ------------------------------------------------------------------------- antyahetorghamyaæÓa ityÃdipÆrvagranthenÃsiddhyuddhÃraprakÃrasya dvitÅyahetorapi saævÃdiÓukÃdivÃkyajanyaj¤Ãne bhrÃntaprakÃrakavÃkyajanyaj¤Ãne 1 ca pÆrvoktadiÓà satvena siddhatvÃdÃdyasya taæ vyanakti -- karoti // na ca ÓukÃdivÃkyajaj¤Ãnepi tÃd­ÓeÓvaraj¤ÃnajanyatvasatvÃdasiddhireveti ÓaÇkyam / tasya bhramasÃdhÃraïopÃdÃnÃdigocaraj¤Ãnatvenaiva janakatayÃtrÃbhimatasya vivak«itÃrthatatvaj¤ÃnatvÃdinà rÆpeïÃjanakatvÃdityuktatvÃt // yogyatÃj¤Ãnaæ guïa iti mata Ãha -- yathÃrtheti // yogyatà ca vÃkyÃrtharÆpasaæsargasatvaæ và prÃguktadiÓà tadvyÃpyamanyadveti bhÃva÷ -- taditi // ÓÃbdapramÃvyatirekÃpÃdÃne prayojakaæ nimittaæ yadÃpÃdanaæ tadvi«ayetyartha÷ / ÃpÃdÃnaprakÃraÓcÃgre vyakta÷ -- pÃkajeti // tatra yadi rasaprÃgabhÃvo na syÃttadà gandho na syÃditi nÃsti / rasaprÃgabhÃvasya kÃraïÃtÃvÃde maïyuktadiÓà kÊptakÃraïagandhaprÃgabhÃvasÃhityarÆpÃnyathà 3 siddhatvena gandhavyatirekÃpÃdanaprayojaka 4 vyatirekÃpratoyogitvamata eva tadajanakatvaæ ceti bhÃva÷ -- uktarÅtyeti // pratyak«ÃdÃvanugataguïabhaÇga uktarÅtyetyartha÷ // -------------------------------------------------------------------------- 1.ca iti nÃsti-kuæ. 2. ïa janakatvasyÃbhÃvÃdityuktatvÃt-mu-a. 3.ddhimatvena 4.ÃpÃdanavi«ayetyadhikaæ-a. -------------------------------------------------------------------------- uttau-svatastve-nuni) prÃmÃïyavÃda÷ pu - 215. ------------------ ----------- ---------- na cà 1 trÃsiddhi÷ / uktarÅtyà yogyatÃyÃæ svarÆpata÷ satyÃmananvayaniÓcayaviraheïaiva ÓÃbdapramopapatyà yadi yathÃrthayogyatÃj¤Ãnaæ na syÃttarhi 2 ÓÃbdÅ 3 pramà na syÃdityÃpÃdanÃsambhavÃt // ------------------------------------------------------------------------- yaj¤apatÅti // tanmate hi svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­ttitvameva pramÃtvasya paratastvami 4 tyupetyÃnanugataguïajanyatvenÃpyetatsidhyatÅtyuktvà anityapramÃtvaæ svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­ttÅtyÃdyanumÃnamuktam / tatpratyanumÃnamÃha -- anityeti // siddhasÃdhanatÃnirÃsÃyÃnityetyukti÷ // sveti // svasyÃnityapramÃtvasya ÃÓrayamÃtra 5 vartÅ dharma÷ pratyak«atvÃdi÷ tadavacchinnà nÃnÃv­ttiranekÃÓrayav­ttiÓca yà 6 kÃryatà tadÃÓrayamÃtrav­tti na bhavatÅtyartha÷ / atrÃdyaæ mÃtrapadaæ anityapramÃtvasya svÃdhikadeÓa 7 v­ttinÃnityaj¤ÃnatvenÃvacchinnanÃnÃv­ttikÃryatÃÓraya eva vartamÃnÃdbÃdhanirÃsÃya / dvitÅyamapi tannirÃsÃyaiva / anyathà anityapramÃtvasya tÃd­Óapratyak«atvÃnumititvacÃk«u«atvÃdidharmÃvacchinnakÃryatÃÓrayav­ttitayà bÃdhÃpatte÷ / atrÃnityapramÃtvakasya svÃÓrayamÃtrav­ttipratyak«atvÃdidharmasamÃnÃdhikaraïakÃryatÃÓraya eva 8 satvena tadv­ttitvÃbhÃvena sÃdhyaparyavasÃne bÃdhÃt / --------------------------------------------------------------------------- 1.atreti nÃsti-mu-ca-kha. 2. Óa-cha. 3.yapra-ka-kuæ. 4. tyabhipre-a. 5. tre v­ttidharma-mu. 6.yà iti nÃsti - kuæ. 7.vartinÃ-mu. 8.eva itinÃsti-kuæ. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 216. ---------------------- ---------------- ----------- yaj¤apatimate anityapramÃtvaæ na svÃÓrayamÃtrav­ttidharmÃvacchinnanÃnÃv­ttikÃryatÃÓrayamÃtrav­tti / vi«ayamÃtropÃdhikadharmatvÃt / ghaÂaj¤Ãnatvavat // -------------------------------------------------------------------------- janyapratyak«apramÃtvÃde÷ parÃbhimatÃvacchedaka 1 tvasyÃbhÃvenaiva sÃdhyaparyavasÃnamiti bhÃva÷ / svapadaæ 2 samabhivyÃh­taparam / 3 tena apramÃtve vyabhicÃravÃraïÃya vi«ayamÃtropÃdhiketi hetau viÓe«aïam / apramÃtvasyÃnanugatapittÃdido«ajanyatÃvacchedakadharmÃvacchinnanÃnÃv­ttikÃryatÃÓrayamÃtrav­ttitvena vipak«atvepi bhramavi«ayatadabhÃvaghaÂitatvena hetvabhÃvÃt / vi«ayopÃdhiketyuktÃvapyuktado«ÃtÃdavasthyÃnmÃtretyukti÷ / vi«ayopÃdhikatve sati taditarÃnupÃdhikatvaæ hi tadartha÷ / tatra j¤ÃnÃnyataditarÃnupÃdhiketyartho dhyeya÷ / tena ca pramÃtvasya vi«ayetaraj¤ÃnopÃdhikatvÃdisiddhi÷ d­«ÂÃnte sÃdhanavaikalyÃmiti ÓaÇkÃnavakÃÓa÷ / vi«ayapadaæ ca svavi«ayaparam / tena ghaÂapaÂÃnyataratve j¤Ãnavi«ayaghaÂapaÂamÃtropÃdhikaheturiti svÃÓrayamÃtrav­ttighaÂatvapaÂatvÃvacchinnanÃnÃv­ttikÃryatÃÓraya eva vartamÃne sÃdhyÃbhÃvÃdvyabhicÃra iti ÓaÇkÃnavakÃÓa÷ / yadvà vi«ayatayopÃdhitvavivik«Ãyà agre 4 spa«ÂatvÃtsveti na deyam / tÃvatoktasthale vyabhicÃranirÃsÃt // ghaÂaj¤Ãnatvavaditi // tatra tadvyÃpyasya kÃryatÃvacchedakasya kasyacidabhÃvÃt svÃÓrayamÃtrav­ttidharmÃvacchinnakÃryatÃÓrayamÃtrav­ttitvÃbhÃvarÆpasÃdhyamasti / na ca tatrÃpi ghaÂapratyak«aæ dhaÂÃnumititvamityÃdireva tadvyÃpyostÅti ÓaÇkyam / ghaÂapratyak«atvÃdyavacchinnakÃryatÃpratiyogikÃnugataikakÃraïÃbhÃvÃnna ghaÂapratyak«atvÃdikamavacchedakam / -------------------------------------------------------------------------- 1. tvÃbhÃ-kuæ. 2. ca-mu.a. 3.teneti nÃsti-kuæ. 4. sphudatvÃt-mu. -------------------------------------------------------------------------- uttau-svatastve-nuni) prÃmÃïyavÃda÷ pu - 217. ---------------- ------------ --------- tattatprÃgabhÃvanirÆpitakÃryatÃÓraya 1 tvena bÃdha iti ÓaÇkÃnirÃsÃya nÃnÃv­ttÅtyuktam / 2 nÃtrÃsiddhi÷ / pramÃtvasya vi«ayamÃtropÃdhikatvÃt // na ca vi«ayajanitaæ j¤Ãnaæ pratyak«amiti mate pratyak«aj¤Ãnatve vyabhicÃra iti vÃcyam / vi«ayasya vi«ayatayopÃdhitvasya vivak«itatvÃt / pratyak«aj¤Ãnatve ca tasya janakatayopÃdhitvÃt / yathÃvasthitÃrthavi«akatvarÆpe 3 pramÃtve tu tasya vi«ayatayopÃdhitatvÃt / ------------------------------------------------------------------------- astu vÃvacchedaka 4 m / athÃpÅÓvaraj¤ÃnasÃdhÃraïaæ ghaÂaj¤Ãnaæ na tanmÃtrav­ttÅti bhÃva÷ // nanu sÃdhye parÃnuktaæ nÃnÃv­ttÅti kÃryatÃviÓe«aïamadhikaæ kimarthamupÃttamityata Ãha -- tattaditi // tattatpramÃvyaktiprÃgabhÃvavirÆpitakÃryatÃvacchedakaæ tattatpramÃvyaktitvam / tadavacchinnakÃryatà ca tattadvyaktimÃtrani«Âhà na tu vyaktidvayani«Âhà / tathÃca tÃd­ÓakÃryatÃÓrayamÃtrav­ttitvena tadabhÃvasÃdhane bÃdha÷ syÃt / nÃnÃv­ttÅtyuktyà tadanyakÃryataiva labhyata iti tadÃÓrayamÃtrav­ttitvÃbhÃvasÃdhane tu na bÃdha iti bhÃva÷ // iti mata iti // vi«ayajanyatvaæ pratyak«alak«aïamiti mata ityartha÷ -- pratyak«eti 5 // tatra svavyÃpyacÃk«u«atvarÃsanatvÃdidharmÃvacchinnanÃnÃdhikaraïani«ÂhakÃryatÃÓraya - v­ttitvasyaiva bhÃvena 6 vipak«e vi«ayamÃtropÃdhikadharmakatva 7 satvÃditi bhÃva÷ / apramatvasya sÃdhyÃbhavavatvepi hetorevÃbhÃvÃnna vyabhicÃra ityÃha -- apramÃtveti // ------------------------------------------------------------------------- 1.v­tti-ka. 2.nacÃ-cha. 3.patvetu-ka. 4.tvaæ-kuæ. 5.k«aj¤Ãneti-mu- k«aj¤Ãnatveti - a. 6. vatvena - a. 7.syÃsiddhatvÃt - a. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 218. ----------------------- ------------ ---------- apramÃtvopÃdhibhÆtaæ vi«ayÃnyathÃtvaæ tu nÃpramÃyà vi«aya iti 1 nÃpramÃtve vyabhicÃra÷// bhrame pittà 2 diriva pramÃyÃma 3 nugatà eva guïà hetava iti mate / saæÓayottarapramÃtvaæ satyaviÓe«adarÓanatvÃnacchinnakÃraïatÃpratiyogikakÃryatÃnavacchedakaæ asatyaviÓe«adarÓana 4 janyav­ttitvÃt j¤Ãnatvavat / saæÓayottarapramà viÓe«apramÃjanyà na / tÃæ vinÃpyupapannatvÃt bhramavat / atrÃsiddhi÷ prÃgevoddh­tà / --------------------------------------------------------------------------- iti mata iti // virodhyanumÃnaæ svatastvasÃdhakamucyata iti yojyam / saæÓayÃdyuttarapramÃyÃæ viÓe«apramà guïa iti vÃdinaæ pratyÃha -- saæÓayeti // etacca siddhasÃdhanatÃvÃraïÃya viÓe«aïam / saæÓayottarapramÃviÓe«adarÓanajanyà netyevoktau j¤Ãnavaditi d­«ÂÃntoktau ca tatra sÃdhyahÅnatayà syÃdatastatra pramÃtvamityukti÷ -- satyeti // yathÃrthetyartha÷ / asatyamayathÃrthaæ yadviÓe«adarÓanaæ karÃdau caraïÃdibhramarÆpaæ tajjanyasaæÓayottarapramÃv­ttitvÃdityartha÷ // nanu saæÓayottarapramÃyÃæ na sarvatra viÓe«apramÃhetu÷ / karÃdau caraïÃdibhramajanyasaæÓayottarapramÃdibhinnasthala evetyatastadanurodhenÃpyÃha -- saæÓottaraprameti // tÃæ vinÃpÅti // do«ÃbhÃve 5 pyupapannatvÃdityartha÷--atreti // hetudvaya ityartha÷ -- prÃgiti //"karÃdau caraïÃdibhramajanya"ityadinÃ"evaæ bhramottarapramÃyÃmapi"ityÃdinà ca granthe nÃnanugataguïabhaÇga÷ evetyartha÷ // --------------------------------------------------------------------------- 1.napra-cha. 2.daya-ga. 3.nanu-ca-cha-ga-ka. 4.janyapadaæ na -kha. 5.venÃpyu-a. --------------------------------------------------------------------------- uttau-svatastve-nuni) prÃmÃïyavÃda÷ pu - 219. ------------------ ----------- ------------- bhÆyo 'vayavendrisannikar«o na pramÃyà 1 masÃdhÃra 2 ïakÃraïam / bhramajanakatvÃt / mana÷saæyogavat / pramà 3 bhramasÃdhÃraïakÃraïÃtiriktakÃraïà 4 janyà / bhramadharmikÃnyÃbhÃvÃpratiyogitvÃt / ananyathÃsiddhatadanvayavyatirekÃnuvidhÃnarahitvÃcca / bhramavat // --------------------------------------------------------------------------- bhÆyo 'vayendriyasannakar«o guïa iti pak«anirÃsakamanumÃnamÃha -- bhÆya iti // atrÃpyasiddhi÷ pÅta÷ÓaÇkha ityÃdibhramajanakatvÃdyuktyà prÃgevoddh­teti bhÃva÷ // pramà j¤Ãnahetvatiriktahetujanyeti pracÅnÃnumÃnasya pratyanumÃnamÃha --- prameti // atiriktakÃraïapedana guïo do«ÃbhÃvaÓcÃbhimata÷ / bhramadharmiketyÃdihetorapyasiddhi÷ /"bhramepi dharmyaæÓapramÃyÃæ"ityÃdinà prÃgevoddh­teti bhÃva÷ // tÃrkikamatepya 5 tyantÃbhÃvasyÃvyÃpyav­ttitvena bhrame pramÃtvattadatyantÃbhÃvayoraæÓabhedena satvepyanyonyÃbhÃvasyÃvyÃpyav­ttitvÃbhÃvena 6 pramÃnyonyÃbhÃvasyÃvyÃpyav­ttitvÃbhÃvena 6 pramÃnyonyÃbhÃvasya bhrame sarvathaivÃbhÃvÃditi bhÃva÷ -- ananyatheti / atrÃpi guïÃnÃæ virodhido«anirÃsopayogasyoktatvÃnnÃsiddhiriti bhÃva÷ // --------------------------------------------------------------------------- 1.asÃ-kuæ. 2.ïaæ-ka-ca-kha-cha. 3.nabhra-mu-ca-cha-ka-kha. 4.ïaja-mu-ca-cha-ka-kha. 3.apipadaæ na -mu-a. 6.etannÃsti-mu-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra. pariccheda÷ pu - 220. ---------------------- ------------- ---------- atra sarvatrÃpi hetÆcchittireva bÃdhiketi nà prayojakateti dik / etadapyuktam"anyathetyÃdinÃ"// uktasÃdhyÃni vinoktahetÆnÃæ pak«e 'vasthityayogÃdityartha÷ // 1 utpattau svatastve 2 'numÃnÃni // 16 // --------------------------------------------------- digiti // pramà guïajanyà na bhavati pramÃtvÃdÅÓapramÃvat / 3 pramà do«avirodhijanyà na bhavati pramÃtvà 3 dÅÓapramÃvadityÃdirÆhanÅya iti bhÃva÷ // utpattau svatastve 'numÃnÃni // 16 // -------------------------------------- apramÃyÃæ tvadanyathÃsiddhÃnvayavyatirekitvÃddo«a÷ kÃraïam / kvacitsÃd­ÓyÃdike do«e satyapi ------ ------------------------------------------------------------------------- nanu pramÃyÃæ guïasyeva bhramepyanvayavyatirekavyabhicÃrÃdbhramavirodhiguïanirÃsÃdÃvupak«ayenÃnyathÃsiddheÓca do«o na heturiti sopi svata÷ syÃdityata÷"paratoprÃmÃïyam"iti tatvanirïayÃdyuktapramÃmÃïyasya paratastvaæ sÃdhayitumuktado«aæ nirasyanbhrame do«asya hetutvamÃha --apramÃyÃntviti /. hetorviÓe«yÃsiddhim -- nirÃha -- kvaciditi// --------------------------------------------------------------------------- 1.iti 2.syÃnu-mu.ca-kha. 3. etannÃsti-a. --------------------------------------------------------------------------- aprÃmÃïyasya paratastvam) prÃmÃïyavÃda÷ pu - 221. -------------------- ---------- ---------- -- bhramÃnutpattirasaæsargÃgrahÃdihetvantaravaikalyÃditi nÃnvayavyabhicÃra÷ / visaævÃdiÓukÃdivÃkyepi do«asyoktatvÃnna vyatirekavyabhicÃropi // na ca pramÃyÃæ guïa÷ pratibandhakasya do«asyevÃpramÃyÃmapi do«a÷ pratibandhakasya guïasya do«ÃbhÃvasya và nirÃsaka ityanyathÃsiddha ityaprÃmÃïyamapi svata÷ syÃditi vÃcyam / ------------------------------------------------------------------------- "kÃraïe satyapi kÃryÃnutpÃdasya sÃmagryabhÃvenopapatte÷"iti tatvanirïayaÂÅkÃæ h­di k­tvÃha -- asaæsargÃgrahÃdÅti // viÓe«ÃdarÓanÃdirÃdipadÃrtha÷ // etena yÃd­cchikasaævÃdinyapi do«asya vyabhicÃro nirasta÷ / tatra vi«ayÃsatvÃdisahakÃrivirahÃt // uktatvÃditi // bhÆyo 'vayavendriyasannikar«ÃdihetutvabhaÇge" tatrÃpyanityavÃkyado«asya vivak«itÃrthatatvaj¤ÃnÃbhÃvasya"1 cetyÃdinoktatvÃdityartha÷ / ananyathÃsiddhetyÃdihetorviÓe«aïÃsiddhimÃÓaÇkya nirÃha -- naceti / pratobandhakasyeti // pratibandhakasyeti // pramÃpratibandhakasya do«asya yathà nirÃsakastathÃpramÃpratibandhakasya guïasyetyartha÷ // do«asyÃnyathÃsiddhiæ vadatà hi guïasya pratibandhakatvamupetya tadabhÃvasya bhrame kÃraïatvaæ và pramÃyÃæ do«ÃbhÃvasyeva prayojakatvaæ 2 và vÃcyaæ / Ãdye bhramasya na svatastvÃpatti÷ / dvitÅye kiæ guïÃbhÃva eva prayojakor'thottejakÃbhÃviÓi«Âaguïa÷ pratibandhaka÷ tadabhÃvaÓca prayojaka iti và nÃdya÷ / ------------------------------------------------------------------------- 1.syavÃi-kuæ-syeve-a. 2.'vÃ' iti nÃsti - mu. ------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 222. ----------------------- --------------- --------- pÅta÷ÓaÇkha÷ ityÃdipratyak«e bhÆyo 'vayavendriyasannikar«e 1 ÓaÇkhatvÃdiviÓe«adarÓanÃdirÆpe gandhaprÃgabhÃvÃvacchinno ghaÂa 2 ityÃnumÃne satyaparamÃrÓarÆpe ghaÂostÅti vaktavye paÂostÅti vÃkya 3 janyaj¤Ãne vivak«itÃrthatatvaj¤ÃnarÆpe ca guïe satyapi pittabÃdhapramÃdarÆpeïa do«eïa bhrametpÃdanena do«asya guïanirÃsopak«ÅïatvÃyogÃt / svà 4 bhÃvanirÃsopak«ÅïatvenÃnyathÃsiddhau ca sahakÃrimÃtrÃpalÃpaprasaÇgÃt // ------------------------------------------------------------------------- vyabhicÃrÃditi bhÃvenÃha -- pÅta÷ÓaÇkha ityÃdinà // viÓe«adarÓanÃdirÆpa iti // pÅtatvÃdyasaæsargagraha ÃdipadÃrtha÷ / saptamyantarÆpapadÃnÃæ guïapadenÃnvaya÷ // nanu kvacit kiÓcadguïa ityananugaïapak«e pÅta÷ÓaÇkha÷ ityÃdau viparÅta 5 pratyak«Ãdireva taÓcadanyo guïa÷ / sa tatra vadantaæ pratyÃha -- gandheti // 6 yadvà viÓe«apramà guïa iti mate vyabhicÃroktiriyamityupetya pratyak«Ãdibhramatrayepi guïÃbhÃvavyabhicÃroktiriyamiti bodhyam // pitteti // pratyak«e pittaæ anumÃne bÃdha÷ ÓÃbde pramÃdo do«a÷ iti viveka÷/ do«ÃbhÃvasya và nirÃsaka ityetannirÃha -- sva 7 bhÃveti // sahakÃrÅti // daï¬acakrÃderapi svà 8 bhÃvanirÃsopak«ayeïa m­tpiï¬a eka eva heturna kaÓcidapÅti syÃdityatiprasaÇga ityartha÷/ -------------------------------------------------------------------------- r1.«a-cha-ga-ku. 2.Âo-gandhavÃn p­thivÅtvÃdityà -mu-ca. 3. jaj¤Ãne-ca-ha-ka. 4.svabhÃ-cha. 5.tÃpra-kuæ. 6.yadvà do«apra-a. 7.svÃbhÃ-kuæ 8.svabhÃ-mu. --------------------------------------------------------------------------- aprÃsya-pastvaæ) prÃmÃïyavÃda÷ pu - 223. ------------ ------------ ----------- nanu tathÃpyautsargikasyÃpramÃïyasya kvacidguïa÷ pratibandhaka÷ / pÅta÷ÓaÇkha ityadau tu vi«ayÃsatvam­tejakam / tvanmate yÃd­cchikasaævÃdililiÇgÃbhÃvasÃdau pramÃpratibandhakasya do«asya vi«asatvamiveti cenna / ayathÃrthadhÆmaj¤Ãnena j¤ÃpanÅyasya vahnerdaivÃtsatvavadguïena j¤ÃnanÅyasya ÓvaityÃde÷ ÓaÇkhe satvena 1 vi«ayÃsatvasyÃbhÃvÃt / ÃropyapÅtatvÃsatvasya ca do«ÃpagamadaÓÃyÃmapisatvena tadÃpi bhramÃpÃtÃt // --------------------------------------------------------------------------- dvitÅyakalpepyuttejakaæ kiæ vi«ayÃsatvamatha pittÃdido«a÷ / ÃdyamÃÓaÇkate -- nanviti // autsargikasyeti // kÃraïagatasahajaÓaktijanyasyetyartha÷ -- kviciditi // pramotpattisthala ityartha÷ -- uttejakamiti // tathÃca tadabhÃviÓi«ÂaguïÃbhÃvoprÃmÃïye prayojaka ityuktasthale«u tadabhavÃdeva pramÃyà abhÃve kÃraïagatasahajaÓaktyai 2 vÃpramotpÃdo na do«arÆpahetubalena / do«astu tatrÃvarjanÅya sannidhireveti bhÃva÷ -- tvanmata iti //"yÃd­cchikasya 3 vi«ayasatvasyottejakatvene 4"tyÃdinà do«ÃbhÃvahetutvabhaÇge tathokteriti bhÃva÷// vi«ayÃsatvamityatra vi«ayapadena guïena j¤Ãpyo vi«ayo abhimata÷ uta bhramavi«aya iti vikalpyÃdyaæ nirÃha -- ayathÃrtheti // dvitÅyaæ nirÃha -- aropyeti // tadÃpÅti // pratibandhakasya guïasyottejakayuktatvenottejakÃbhÃvaviÓi«ÂaguïÃbhÃvasya satvÃditi bhÃva÷ // -------------------------------------------------------------------------- 1. ayaæ grantha÷ nÃsti - kuæ-kha. 2.vapra-mu. 3. kavi-kuæ. 4.tvÃt i-kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 224. --------------------- ------------ --------- astu tarhi pittÃdi 1 do«a uttejaka iti cettarhi do«ÃbhÃvaviÓi«Âasya guïasyÃbhÃvo bhrame2 prayojaka ityuktaæ 3 syÃt // tato varaæ do«a eva 4 prayojaka iti lÃghavÃt / dohe tu nottejaka eva hetu÷ / tasminnasatyapi dÃhadarÓanÃt / bhramasya nÃsati do«e d­«Âa÷ // ki¤ca yÃd­cchikasaævÃdiliÇgaÓabdÃbhÃsÃdij¤Ãne -------- --------------------------------------------------------------------------- dvitÅyaæ ÓaÇkate - astviti // pittÃdiri 5 ti // kÃcakÃmalÃdirÃdipadÃrtha÷ -- uttejaka iti // autsargikà 6 prÃmÃïyapratibandhakaguïasyeti yojyam // do«a eva prayojaka itÅti // nanu pramÃyÃæ do«ÃbhÃva iva do«o bhramaprayojakaÓcedapi nÃprÃmÃïyacasya svatastvabha¤jaka iti cenna / tadvyatirekaprayojakavyatirekapratiyogitvarÆpakulÃlapit­sÃdhÃraïaprayojakatve lÃghavatarkeïÃvaÓyaæ prÃpte sati pratibandhakhaguïanirÃsopak«ayÃbhÃve coktadiÓà siddhe sati prÃguktÃnanyathÃsiddhÃnvayavyatirekahetubalena kÃraïatvameva do«asya siddhyatÅti tÃtparyam / ata evottaravÃkye hetupadaprayoga÷ // dÃhadarÓanÃditi // maïyÃdyabhÃvasthala iti bhÃva÷ / astu bhramepyevamityata Ãha -- bhramastviti // do«asyÃnvayavyabhicÃrÃduttejakatayà bhramahetutvamayuktamiti bhÃvenÃha -- ki¤ceti / ÅÓvaraj¤Ãnasya salliÇgaparÃmarÓarÆpatvena yathÃrthavÃkyÃrthaj¤Ãnatvena guïatvÃÇgÅkÃrÃtvannayenetyuktam / --------------------------------------------------------------------------- 1.dirde-cha-ka. 2.ma-kuæ. 3.kta÷-cha. 4.tatrottejaka-cha. 5.dÅti-kuæ. 6.kaprÃ-mu. --------------------------------------------------------------------------- aprÃsya-paratastvaæ) prÃmÃïyavÃda÷ pu - 225. ---------------- ------------ ---------- guïe tva 1 nnayena vidyamÃne 2 mannayenÃvidyamÃne cottejakasya do«asya satvenautsargikamapramÃyÃæ syÃt // nanÆttejakasya do«asya vi«ayasatvaæ pratibandhakamiti cettarhi vi«ayasatvÃbhÃvaviÓi«Âo yo do«astadabhÃvaviÓi«Âasya guïasyÃbhÃvo bhramaprayojaka ityuktaæ syÃt / sa ca do«Ãpek«ayÃtiguru÷ / tasmÃdbhrame 3 arthasyÃsatvena sannikar«Ã 4 sambhavena tatsthÃnÅyasya do«asyÃvaÓyakatvÃt / pittÃdido«otkar«eïa bhramotkar«adarÓanÃt / ananyathÃsiddhÃnvayavyatirekitvÃccÃpramÃyÃæ do«o heturityaprÃmÃïyaæ parata eva // uktaæ hi bhagavatpÃdai÷ /"parato 'prÃmÃïyaæ"iti / --------------------------------------------------------------------------- bhramasÃdhÃraïyena hetutayà gu 5 ïatvenÃhetutvÃnmannayenÃvidyamÃna ityuktam -- autsargikaæ j¤ÃnajananaÓaktiprayuktamityartha÷ / siddhÃnte tu satyapi do«e bhramarÆpakÃryÃnutpÃdau hetvantaravaikalyÃdityuktatvÃnnÃnvayavyabhicÃra iti bhÃva÷ // nanvevaæ satyapyuttejake kÃryÃnutpÃde hetvantaravaikalyanimittaka÷ vi«ayÃsatvarÆpahetvantarasÃpek«ajanyatvÃttasyeti bhÃvena ÓaÇkate -- nanviti // tasmÃditi // do«asya guïanirÃsopak«ayÃbhÃvÃdityartha÷ / tÃvatà kathaæ bhramahetutvamityato hetutrayamÃha -- bhrama ityÃdinà // uktaæ hÅti // --------------------------------------------------------------------------- 1.tvanva-cha. 2.'mannayenÃvidyamÃne ' itinÃsti-cha. 3.vi«ayasyÃsa-cha-ka. 4. bhinnaæ padaæ -kuæ-ka-kha. 5. ïenÃhetutvanvayenÃvi - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.piriccheda÷ pu - 226. ----------------------- --------------- ---------- parata÷ avavÃdÃt na tu prÃmÃïyamiva svata÷ utsargata ityartha÷ // 1 aprÃmÃïya 2 patatastvam // 17 // --------------------------------------------------------------------------- vi«ïutatvanirïaya ityartha÷ // aprÃmÃïyasya paratastvam // 17 // ------------------------------------------------------------------------- karaïagasya yathÃrthaj¤ÃnasÃdhanatvarÆpaprÃmÃïyasya tu j¤ÃnajanakatvagrÃhakamÃtragrÃhyatvarÆpaæ j¤aptau svatastvam / ayathÃrthaj¤Ãna 3 sÃdhanatvarÆpÃprÃmÃïyasya 4 tu j¤ÃnajanakatvagrÃhakamÃtrÃgrÃhyatva 5 rupaæ paratastvam /------------------------------------------------------------------------- nanvastvevamuktadiÓà j¤ÃnaprÃmÃïyasyotpattij¤aptyo÷ svatastvamathÃpi svata÷ pramÃïairÃmnÃyairityuktirayuktà / tatpramÃïyasyotpattau 6 svatastvepi j¤aptau paddhatyuktadiÓà tadabhÃvÃdityata Ãha -- karaïeti // svatastvasya spa«ÂatvÃya yathÃrthaj¤ÃnasÃdhanatvarÆpeti prÃmÃïyaæ viÓe«itam -- j¤Ãneti // j¤ÃnajanakatvagrÃhakaæ ca rÆpÃdij¤Ãnaæ karaïasÃdhyaæ kÃryatvÃcchidÃdikÃryavadityÃdyanumÃnaæ và cak«urÃdi j¤ÃnajanakamityÃdivÃkyaæ và tanmÃtragrÃhya 7 tvarÆpamityartha÷ / j¤ÃnajananaÓaktereva pramÃjananaÓaktitvÃditi bhÃva÷ // "apramÃïyaæ tathÃnyata"ityanuvyÃkhyÃne"paratoprÃmÃïyam"iti tatvanirïaye cokterÃha -- ayathÃrtheti // mÃtretyuktyà sÆcitamadhikaæ grÃhakaæ vyanakti -- do«Ãditi // --------------------------------------------------------------------------- 1.ityapra-cha. 2.syapa-ga-kha.ka. 3.janakatva-cha. 4.tu-itina -kha. 5.tvaæpara-cha-ga-kha-ka. 6.svatastvepi j¤aptau' itinÃsti-kuæ. 7.hya rÆ - kuæ. ------------------------------------------------------------------------- karaïaprÃmÃïyasya svatastvam ) prÃmÃïyavÃda÷ pu - 227. --------------------------- -------------- ---------- do«Ãdij¤Ãnaæ vinà bhramajanakatvasyÃj¤ÃnÃt // yà tu paddhatau"karaïaprÃmÃïyaj¤aptistu parata eva / indriyaliÇgaÓabdÃnÃæ yathÃyathamanumÃnatvasya 2 tvanumÃnavedyatvÃt" ityukti÷ sà karaïagrÃhaka 3 mÃtragrÃhyatvarÆpaæ svatastvaæ netyabhipretya // ata eva sudhÃyÃæ"karaïÃnÃæ 4 tu j¤aptau svatastvaæ 5nÃstyeva"ityÃdinà paddhatyuktama 6 pak«amuktvÃ"athavà j¤Ãnajanakatvaæ yena g­hyate tata eva yathÃrthaj¤Ãnajanakatvasya tadÅyasya grÃhyatvaæ svatastvam"iti pak«Ãntaramuktam // -------------------------------------------------------------------------- karaïagakatakÃcÃkÃmalÃsiddhyavyÃptibhramapramÃdÃdido«ÃïÃmaj¤Ãne visaævÃdÃj¤Ãne ca bhramajanakatvÃj¤ÃnÃt / pÆrvoktadiÓà j¤ÃnajanakaÓakte÷ sahajatvepi bhramajananaÓakte÷ kÃcÃdikaraïagatado«Ãhitvena j¤ÃnajananaÓaktya 7 pramÃjananaÓaktyorbhedena j¤ÃnajananaÓaktigrÃhakamÃtreïa bhramajananaÓaktergrahaïÃyogÃt / do«Ãdij¤ÃnÃnuvidhÃnÃcca bhramajananaÓaktigrahasyeti bhÃva÷ // svatastvokte÷ pramÃïapaddhativirodhamÃÓaÇkya tadabhiprÃyamÃha -- yÃtviti // sudhÃyÃmiti // jij¤ÃsÃdhikaraïe pratyak«avacca prÃmÃïyamityatretyartha÷ // --------------------------------------------------------------------------- 1.k«ave-mu. 2.tattadanumÃ-kuæ. 3.mÃtrapadaæ na -mu-ca. 4.'tu' iti nÃsti-kuæ. 5.netyÃdinà -mu-ca. 6.ktapa-ca. 7.ktibhrama-kuæ. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 228. --------------------- ------------ ---------- utpattau svatastvaæ tu karaïagatÃyÃ÷ yathÃrthaj¤Ãna 1 jananaÓakte÷ karaïagatà yà karahetvÃsÃsÃdità sahajà j¤ÃnajananaÓaktistaddhatsahajatvaæ va tadabhinnatvaæ và / apramÃjananaÓaktistu na sahajà kintu do«ÃhitetyaprÃmÃïyaæ parata iti dik // --------------------------------------------------------------------------- "kÃraïÃnÃæ ca j¤ÃnajananaÓaktyaiva tadyÃthÃrthyajanakatvaæ svatastvam"iti sudhoktiæ dvedhà viv­ïvannÃha -- utpattÃviti // karaïagatasya prÃmÃïyasyetyanukar«a÷ / Óakterityasya sahajatvamityÃdinÃnvaya÷ -- karahetviti // etacca janyakaraïÃbhaiprÃyam na tvapauru«eyavedÃbhiprÃyam / Óaktirbhedamupetya tadvatsahajatvamityukti÷ do«eïa pramÃÓaktipratibandhepi j¤ÃnaÓakterapratibandhanirvÃhÃrthà / Óakterekatvepi vi«ayabhedena pratibandhÃpratibandhayorupapatte÷ // sudhoktisvÃrasyÃnurodhenÃha -- tadabhinnatvaæ ceti //"vÃkyagate hi do«Ãstasya yathÃrthaj¤ÃnanaÓaktiæ pratibadhya viparÅtaj¤ÃnajananaÓaktimÃvirbhÃvayanti"iti tatvanirïayaÂÅkÃyÃæ vÃkyapadaæ indriyÃdÅnÃmautsargikÅ Óakti÷ prÃmÃïyajanane do«ÃpavÃdÃdityÃdisudhÃnurodhÃdupalak«aïamupetyÃha -- aprameti // karaïagatetyanukar«a÷ -- do«Ãhiteti // nanu yadi pramÃjananaÓakti÷ j¤ÃnajanakatvagrÃhakamÃtragrÃhyà tarhi bhramajananaÓaktirapi tathÃstam 3 do«Ãdij¤ÃnÃnuvidhÃnÃt 3 / sà paragrÃhyà cet pramÃjananaÓaktirapi guïado«ÃbhÃvaj¤ÃnÃnuvidhÃnÃttathaiva syÃt / apramÃjanakatvaÓaÇkà 4 dirÆpavirodhinirÃsopak«Åïaæ taccet do«Ãdij¤ÃnÃnuvidhÃnamapi tathà syÃt / -------------------------------------------------------------------------- 1.janakatva-kha. 2.j¤Ãnapadamadhikaæ-kuæ. 3.etÃvannÃsti-kuæ. 4.ÃdirÆpeti nÃsti - mu. --------------------------------------------------------------------------- ka-prÃsya-svastvaæ) prÃmÃïyavÃda÷ pu - 229. ---------------- -------------- --------- tathà yadi bhramajananaÓaktirde«Ãhità 1 tarhi pramÃjananaÓaktirapi guïÃhità syÃt / tasyÃ÷ sahajatve bhramajananaÓaktirapi tathà syÃt / yadi do«ÃnvayavyatirekabalÃt bhramÃjananaÓaktirde«ÃdhÅnà tarhi guïÃnuvidhÃnÃtpramÃjananaÓaktirapi guïÃdhÅnà syÃt / guïÃnÃæ virodhido«anirÃsopak«ayeïÃnyathÃsiddhau do«ÃïÃmapi virodhiguïanirÃsenÃnyathÃsi 2 ddhe÷ sÃmyÃt / guïÃbhÃvasahakutasya karaïasya bhramajanakatve 3 na karaïÃprÃmÃïyasya paratastve do«ÃbhÃvasahakutasya pramÃjanakatvÃtpramÃjanakatvaæ parata eveti syÃt / do«ÃbhÃvasya prayojakatvameva na pramÃjananaÓaktyÃdhÃyakatvaæ tarhi guïÃbhÃvasyÃpyevamiti samamiti cenna / j¤ÃnaprÃmÃïyÃpramÃïyasvatastvaparatastvayoruktasÃdhakakalÃpasyÃÓe«asyÃpi karaïapramÃïyÃprÃmÃïyasvatastvapararatastvayoranusandheyatvÃt / abhyÃsadaÓÃsthale guïÃdyanusandhÃnÃbhÃvepi pramÃjanakatvaj¤ÃnÃnubhavena vyabhicÃrÃt / pÅta÷ ÓaÇkhaityÃdibhrame viÓe«adarÓanÃdirÆpe guïe satyapi pittÃdikaraïado«eïa bhramotpÃdanena guïanirÃsopak«ÅïatvÃyogÃdityÃderuktatvÃditi bhÃvenÃha -- digiti// tathÃhyanumÃnÃni / pramÃjananaÓakti÷ j¤ÃnajanakaÓaktigrÃhakamÃtragrÃhyà tadanyÃgrÃhyatve sati grÃhyatvÃt saæmatavat / yathÃrthaj¤Ãnajanakatvaæ j¤ÃnajanakatvahetvadhÅnaæ na / j¤ÃnajanakatvÃdhikaraïamÃtrav­ttitvÃt j¤ÃnajanakatvavadityÃdirÆpeïa dhyeyÃni / bhramajanakepi dharmyaæÓe pramÃjanakatvÃbhÃvÃnnÃsiddhi÷ / bhramajanakatve ca yÃvajj¤ÃnajanakatvÃdhikaraïe v­tyabhÃvÃnna vyabhicÃra÷ -- apramÃïyamitÅti // karaïagatÃprÃmÃïyamityartha÷ // --------------------------------------------------------------------------- 1.tarhÅti nÃsti-mu. 2.ddhi÷ -mu. 3.saptamyantaæ -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 230. ---------------------- ------------- ----------- etadapyuktam /"parato 'prÃmÃïya"miti // tasmÃtprÃmÃïyasya svatastvÃdapauru«eyopi veda÷ pramÃïameva // karaïaprÃmÃïya 1 sya svatastvam // 18 // ---------------------------------------- prÃmÃïyavÃda÷ samÃpta÷. --------------------------------------------------------------------------- nanu kathaæ 2 vedÃsyÃpauru«eyatvaæ / tatra pramÃïÃbhÃvÃt / vÃkyatvÃdyanumÃnena "chandÃæsi jaj¤ire"ityÃdiÓrutyÃ"pratimanvantaraæ cai«Ãæ Órutiranyà vidhÅyate"/ --------------------------------------------------------------------------- evaæ na vilak«aïatvà 4 dasyeti nayasiddhaæ svata÷ pramÃïairitiÓlokoktaæ prÃmÃïyasvatastvaæ samarthya adhunà vilak«aïà 4-5 diti hetorapauru«eyatvarÆpavailak«aïyavatvÃdityarthÃntaropagamena brahmasÆtrÃbhimatamÃdivarjitairiti Ólokoktamapauru«eyatvaæ sÃdhayituæ maïikadÃdyuktamÃÓaÇkate -- nanviti // vÃkyatvÃdÅtyÃpadÃrthavyaktiragre paroktÃnumÃnakhaï¬anaprastÃve j¤eyà / maïyÃdyudÃh­taÓrutism­tÅ cÃha -- chandÃæsÅti // ----------------------------------------------------------------------- 1.ïyasya-cha. 2.masyÃ-cha. 3.tvagu-kuæ. 4.ayaæ grantha÷ nÃsti-a. 5.ïatvÃdi-mu. --------------------------------------------------------------------------- vedÃpauru«eyatve anumÃnÃni) vedÃpauru«eyatvavÃda÷ pu - 231. ------------------------- ------------------- ------ ityÃdism­tyà ca pauru«eyatvasiddheÓce 1 ticeducyate / jyoti«Âomasya svargasÃdhanatvaæ vedatÃtparyavi«ayo và pauru«eyaÓabdetarapramà 2 ïaka÷ ---- --------------------------------------------------------------------------- "na cÃpauru«eyaæ vÃkyameva nÃstÅti vÃcyam / tadabhÃve sarvasamayÃbhimatadharmÃdyasiddhe÷"iti vi«ïutatvanirïayavÃkyasÆcitÃnÃæ"dharmÃdharmasvarganarakÃdikaæ pramÃïopetaæ vastutvÃ"dityÃdinà jij¤ÃsÃdhikaraïasudhoktasÃmÃnyapariÓe«ani«kar«abhÆtÃnÃmuktyà pramÃïÃbhÃvÃditi hetuæ tÃvannirÃha -- jyoti«Âomasyeti // viÓi«yaivaæ pak«anirdeÓe tadbodhakaivÃkyasyÃpauru«eyatvÃsiddhirna tu sarvasyÃpi vedasyetyata÷ sÃmÃnyapak«anirdeÓamÃha -- vedeti // yadvÃ"ya÷ Óabdo vaktrà yadicchayà prayukta÷ sa tatpara iti tadicchayà vakt­prayuktaÓabdagocaratvameva ÓabdatÃtparyavi«ayatvamitivedatatÃtparyaparyÃlocanayà tasya pauru«eyatvam"iti maïik­duktikhaï¬anÃya vedatÃtparyavi«aya iti sÃmÃnya 3 pak«anirdeÓa÷ / yadvà asminpak«e sapramÃïakatvÃditi heturvastutvÃdihetunà prasÃdhyÃÇgaka iti bhÃvenÃha -- vedeti // ÃpÃtapratipÃdye bÃdhavÃraïÃya -- tÃtparyeti // laukikaÓabdatÃtparyavi«aye bÃdhavÃraïÃya vedeti // nanu koyaæ vedo nÃma (1) yadi vedapadÃrtho vedastarhi itihÃsapurÃïatÃtparyavi«aye bÃdha÷ /"itihÃhapurÃïa÷ pa¤camo vedÃnÃæ veda÷"iti tayorapi vedapadÃrthatvÃt / (2) nÃpi vedaÓabdamukhyÃrtho veda÷ / mukhyatvaprayojakaprav­ttinimittasyetihÃsÃdivyÃv­ttisyÃnirÆpaïÃt / ( 3) nÃpi ÓÃkhÃsamudÃyo veda÷ / --------------------------------------------------------------------------- 1.riti-kuæ-ga. 2.paka÷-kha. 3.nyena-mu. --------------------------------------------------------------------------- nyÃdÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 232. ---------------------- ------------- --------- pauru«eyaÓabdÃpramÃïakatve sati sapramÃïakatvÃt / yadyadapramÃïakatve sati sapramÃïakaæ tattaditarapramÃïakam / --------------------------------------------------------------------------- ÓÃkhÃyÃ÷ 1 vedaikadeÓatvenÃnyonyaÓrayÃt / (4) nÃpi sandigdhakart­kaæ vÃkyaæ veda÷ / vÃdiprativÃdinorniÓcayÃt / madhyasthasandehena pak«ÃtÃvacchedakakaraïe anyonyÃÓrayÃt / vÃdiprativÃdyanumÃnÃntarabhÃvitvÃnmadhyasthasandehasya / (5) nÃpi pramÃïaÓabdo veda iti yuktam / bhÃratÃdau gatatvÃt / (6) nÃpi yathÃrthavÃkyarthaj¤ÃnÃjanyapramÃïaÓabdo veda iti / paramate 'prasiddhe÷ / pramÃïaÓabdamÃtrasya tÃd­ÓeÓvaraj¤ÃnajanyatvÃt / (7) na ca janyayathÃrthavÃkyÃrthaj¤ÃnajanyapramÃïaÓabdo veda iti yuktam / saævÃdiÓukabÃlÃdivÃkyepi gatatvena bÃdhÃpatte÷ / siddhÃntimate nityaj¤ÃnavyÃsapraïÅtabhÃratÃdÃvapi gatatvÃcceti cet // ucyate /"(8) ÓabdatadupajÅvipramÃïÃtiriktapramÃïajanyapramityavi«ayÃrthakatve sati ÓabdajanyathÃrthavÃkyÃrthaj¤ÃnajanyapramÃïaÓabdatvaæ vedatva"miti maïyuktarÅtyà và (10)"kramà 2 viÓi«ÂÃvarïà veda÷"iti sudhoktadiÓà và (11) vak«yamÃïadiÓà sÃk«ÃddharmÃdibodhakaÓabdo veda iti và (12) pramÃkaraïÃmÆlakatve sati pramÃïaÓabdo veda iti và ( 13) pÆrvatantre vidhimantrÃdhikaraïe mantrapadÃrthoktarÅtyà veda ityabhiyuktaprayogavi«ayo và veda iti 3 tanniruktyupapatte÷ / Ãdye satyantamÃtrasya vedasamÃnÃrthasm­tau ga 4 tatvÃdviÓe«yam / vodÃrthasya ÓabdatadupajÅvyanumÃnavi«ayatvÃdasambhavavÃraïÃya ÓabdatadupajÅvipramÃïÃtiriktetyuktiriti // --------------------------------------------------------------------------- 1.yÃæ-kuæ. 2.viÓe«aviÓi-mu. 3.'iti' ityantaraæ 'vÃ' iti vartate-a. 4.ma-kuæ. --------------------------------------------------------------------------- vedÃpautve-nani) vedÃpauru«eyatvavÃda÷ pu - 233. ---------------- ---------------- ----------- vak«yamÃïarÅtyà pak«adharmatÃbalÃdapauru«eyaÓabdasiddhi÷ // apauru«eyaÓabdapramÃïakatvaæ và sÃdhyam / tatra cendriyaliÇgapauru«eyaÓabdÃpramÃïakatve sati sapramÃïakatvaæ hetu÷ / --------------------------------------------------------------------------- tÃtparyaæ ca tatpramitiÓe«atvamityagre vyaktam / tadvi«a 1 yo jyoti«ÂomÃdirityartha÷ / sÃdhye bÃdhavÃraïÃya pauru«eyetyukti÷ / svatantrapuru«apÆrvarakaÓabdetyartha÷ / pauru«eyetaretyevoktau yatki¤citpratyak«ÃdirÆpapauru«eyetarapramÃïakatvenÃpyupapatte÷ / pauru«eyaÓabda 2 sidhyÃrthÃntaravÃraïÃya Óabdapadam / pauru«eyaÓabdÃrthe vyabhicÃranirÃsÃya 3 hetau satyantam / aprayojakatÃnirÃsÃya viÓe«yam - yathÃsaæmatamiti // ÓrotrÃdyapramÃïakatve sati sapramÃïakaæ rÆpaæ ÓrotrÃdÅtaracak«u÷pramÃïakamityartha÷ // nanu pratyak«ÃdipramÃïakatvenÃpi sÃdhyopapatyÃrthÃntaramityata Ãha -- vak«yamÃïeti // na cÃtra hetutrayepi viÓe«aïÃsiddhirityÃdau vak«yamÃïadiÓà pratyak«ÃnumÃnÃvedye pak«e uktarÆpasapramÃïakaktvÃkhyaheto÷ pak«ani«ÂhatÃyà apauru«eyapramÃïakatvena vinà paryavasÃnÃbhÃvÃditi bhÃva÷ // nanu pak«adharmatÃbalÃdapi sÃdhyaæ sidhyat 4 vyÃpakatÃvacchedakadharmaprakÃreïaiva sidhyati natvanyathà / atiprasaÇgÃdasÃmarthyÃcca / anyathà prÃmÃïyÃbhÃvasÃdhyakamaïyuktavyatirekikhaï¬anÃyogÃditi vadantaæ pratyÃha -- apauru«eyeti // nanvevaæ prÃguktahetorindriyaliÇgavi«aye vyabhicÃra ityata Ãha -- tatra ceti // uktarÆpasÃdhya ityartha÷ / pÆrvatrÃtra ca viÓe«aïÃsiddhinirÃsÃya pauru«eyetyukti÷ / --------------------------------------------------------------------------- 1.yÃtvajjayo-kuæ. 2.bdÃsi-mu. 3.hetÃviti nÃsti-mu. 4.pak«atÃva-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 234. ----------------------- ------------- ----------- pÆrvavatsÃmÃnyavyÃpti÷ / aprasiddhaviÓe«aïatà tu vyÃptau satyÃæ na do«a÷ / tvanmate abhÃvasÃdhyake 1 vyabhicÃrekiïi hetvabhÃvena sÃdhyÃbhÃva 2 rÆpasya bhÃva 3 sya vyÃptigraharÆpÃnumitikaraïasyevehÃpi sÃdhyaprasiddhiæ vinaiva 4 sÃmÃnyavyÃptigraharÆsyÃnumitikaraïasya ni«pannatvÃt // na ca tanni«pattÃvapi viÓe«aïaj¤ÃnarÆpasahakÃrivirahÃdanumitirÆpaviÓi«Âaj¤ÃnÃnutpattiriti vÃcyam / manmate tasya viÓi«Âaj¤ÃnÃhetutvÃt / --------------------------------------------------------------------------- "ÃÓrayasÃdhyavyadhikaraïÃsiddhayo na dÆ«aïam"ityÃdipramÃïalak«aïaæ h­di k­tvÃha -- nado«a iti // sà kiæ sÃdhyaj¤Ãne tannirÆpitavyÃptigrahÃyogÃdvyÃptij¤ÃnarÆpakaraïavighaÂakatvena do«a uta viÓi«Âaj¤Ãne viÓe«aïaj¤Ãnasya kÃraïatvenÃnumitirÆpaviÓi«Âaj¤ÃnÃtpÃdakatvena sati vahnitvÃbhÃvavadviÓe«yako na samarthaprav­ttijanakatvÃditi vyatirekeïÅtyartha÷ / uktamatatpÆrvaæ paratacastve prÃmÃïyÃnumityasambhavavÃde // dvitÅyamÃÓaÇkya nirÃha -- na ceti // tasyeti // viÓe«aïaj¤Ãnasyetyartha÷ / upapÃdayi«yate caitannirvikalpakabhaÇga iti bhÃva÷ / paramatepyanumityutpÃdaprakÃramÃha - tvanmatepÅti // viÓe«aïaj¤ÃnahetukatvamatepÅtyartha÷- abhÃvasÃdhyaketi // prÃguktavyatirekiïÅtyartha÷// --------------------------------------------------------------------------- 1.kevalavya-mu-ca. 2.vasya-mu-ca. 3.rÆpa-mu-ca. 4.sÃmÃnyapadaæ na -ga. --------------------------------------------------------------------------- vedÃpautve-nuni) vedÃpauru«etvavÃda÷ pu - 235. -------------- ---------------- --------- tvanmatepyabÃvasÃdhyaka 1 vyatirekiïÅvÃtrÃpyÃdau sÃdhyaviÓe 2 «yikÃyà evÃnumite÷ sambhavÃt // yadvà vedatvamapauru«eyav­tti / taditarÃv­ttitve sati v­ttimatvÃt / yadevaæ tadevaæ / yathà saæmatam // --------------------------------------------------------------------------- maïik­tà j¤aptiprÃmÃïyavÃde"viÓe«aïaj¤Ãnaæ vinà kathaæ prÃmÃïyaviÓi«ÂÃnumitiriti cet / prathamaæ na kathaæ cijj¤Ãne prÃmÃïyamityanumityanantaraæ tenaiva tatreva 3 pramÃïyaviÓi«ÂÃnumiti÷ / abhÃvaviÓe«yakapratÅtyanantaramabhÃvavadbhÆtalamiti j¤Ãnavat"ityukteriti bhÃva÷ / abhÃvasiddhido«ahÅnaæ prayogÃntaramÃha -- yadvà vedatvamiti // pak«anirukti÷ pÆrvavatsÃk«ÃddharmabaudhakaÓabdatvÃdirÆpeïa dhyeyà / sÃdhyasya gaganÃdiv­ttitve bÃdhÃdapauru«eÓabdav­ttatvenaiva paryavasÃnÃmiti bhÃva÷ / hetau tadatyapauru«eyaparÃmarÓa÷ / satyantamÃtrasyÃv­ttimadgaganÃdau vyabhicÃranirÃsÃya viÓe«yam / ghaÂatvÃdau tannirÃsÃya satyantam // na ca siddhÃnte -- "ekatrÃpyanavasthasya sarvatrÃvasthiti÷ katham" ityadinà vaiÓe«ikanayÃnuvyÃkhyÃne gaganÃderv­ttimatvokterviÓe«yaæ vyarthamiti ÓaÇkyam / asati ÓaÓaÓraÇgÃdau svamate vyabhicÃravÃrakatvÃt // v­ttimatvaæ ca samavÃyÃdiv­ttyepi j¤eyam / tena jagadÃdhÃratÃprayojakasambandhenedÃnÅæ vedatvamidÃnÅæ ghaÂatvamityÃdipratÅtyà kÃlepi vedatvÃderv­ttimatvenÃrthÃntaratvaæ hetau viÓe«yavaiyarthyamiti ca ÓaÇkÃnavakÃÓa÷ // yadevamiti // yadyaditarÃv­ttitve sati v­ttimat tattadv­tti / --------------------------------------------------------------------------- 1.kekevala-kuæ-ca. 2.«ya-mu. 3. eveti nÃsti-kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃïcvam ( pra.pariccheda÷ pu - 236. ----------------------- -------------- --------- na yÃtra hetutrayepi viÓe«aïÃsiddhi÷ / vedÃrthe 1 dharmà 2 dharmÃdÃvasmadÃdipratyak«asyÃv­tte÷ / ÅÓvarayogipratyak«ayoÓca dharmÃdivaddhedaæ vinà asiddhe÷ / dharmÃdikaæ kasyacitprratyak«aæ vastutvÃdghaÂavadityÃdÃvadyapi dharmÃdyasiddhya'nyenyÃÓrayÃt / --------------------------------------------------------------------------- yathà ghaÂetarÃv­ttitve sati v­ttimadghaÂatvaæ ghaÂav­ttÅtyartha÷ / Ãdye hetau viÓe«aïÃsiddhiæ na cetyÃdinà 3 granthenoddhÃri«yan dvitÅyahetÃvupÃttasyendriyaliÇgÃpramÃïakatvarÆpÃdhikaviÓe 4 «aïsyÃsiddhiæ sudhoktaviÓe«aïena tÃvaduddhÃrannindriyapedanÃbhimataæ pratyak«aæ kimasmadÃdipratyak«amuteÓvarayogipratyak«e 5 Ãdye Ãha -- vedÃrtha iti tasyaiva vivaraïaæ -- dharmetyÃdi // jyoti«ÂomÃdirdharma÷ / antya Ãha -- ÅÓvareti // asiddheriti // ÅÓvarapratyak«eïa yogipratyak«eïa và dharmÃdikaæ siddhamityasyÃsmadÃdyapratyak«atvena vedenaiva tasyÃvagantavyatvÃt / tathà ca 7 vedeneÓvarÃdipratyak«aæ vij¤Ãya tena dharmÃdisvarÆpÃvagatyapek«ayÃ"codanÃlak«aïortho dharma÷"iti jaiminyuktadiÓà vedenaiva tannirïayostu kiæ bakabandhaprayÃseneti pratyak«Ãvi«ayatvaæ tasyeti bhÃva÷ // astu tarhyanumÃnena dharmÃdigocareÓvarÃdipratyak«asiddhirityata Ãha -- dharmÃdikamiti // prameyatvÃdi 8 heturÃdi padÃrtha÷ -- adyapÅti // vedena vinà dharmÃdisiddhirneti vadantaæ prati dharmÃdisÃdhakatayopanyasteÓvarÃdipratyak«asÃdhakÃnumÃnopanyÃsavelÃyÃmapi / na kevalaæ pÆrvamityartha÷ -- anyonyeti // --------------------------------------------------------------------------- r1.thadha-cha-ga. 2.adharmapadaæ na -cha-ka. 3.gre uddha-a. 4.«yasyÃ-mu. 5.iti vikalpo manasi nidhÃya' ityadhikaæ-kuæ. 6.Ãdapadaæ nÃsti-mu. 7.vedeneti nÃsti -mu. 8.hetupadaæ nÃsti-mu. --------------------------------------------------------------------------- vedÃpautve-nuni) vedÃpauru«eyatvavÃda÷ pu - 237. ------------------ ------------- --------- tÃbhyÃmasmadÃdÅnprati dharmÃdyasiddheÓca / i«ÂÃpÆrtayo÷ prek«Ãvatprav­tyanyathÃnupapatyà phalavatmÃtrÃnumÃnepyasya yÃgahomÃderidaæ phalamityasyÃtisÆk«masya viÓe«asyÃnumÃnÃyogyatvÃt // phalaviÓe«oddeÓena jyoti«ÂomÃdikarmaviÓe«e bahÆnÃæ prek«ÃvatÃæ prav­ttistu caityavandanÃdÃvivopapannà -- taduktaæ bhagavatpÃdai÷ // --------------------------------------------------------------------------- dharmÃdisiddhau tatpak«ÅkÃreïeÓvarÃdipratyak«asÃdhakÃnumÃnasiddhi÷ anumÃnasiddhau ca tatsiddhapratyak«eïa dharmÃdisiddhirityanyonyÃÓrayÃdityartha÷ // astu và vedÃnumÃnÃbhyÃæ dharmÃdigocareÓvarapratyak«ÃbhyÃæ tathÃpyasmadÃderanu«ÂhÃnopayogidharmÃdiniÓcayo neÓvarayogipratyak«ÃbhyÃæ sidhyatÅti do«Ãntaraæ cÃha -- tÃbhyÃmiti // tathÃcÃsmadÃdij¤ÃnopÃyo veda evai«Âavya iti kimÅÓvarÃdipratyak«opanyÃseneti bhÃva÷ // evamindriyÃpramÃïakatvarÆpaviÓe«aïaæ samarthya liÇgÃpramÃïakatvarÆpaviÓe«aïÃsiddhimuddharati -- i«Âeti // d­«Âaæ yÃga÷ pÆrtaæ taÂÃkÃdi"anyebhyopÅd­Óyate"iti dirghavidhÃnÃdi«ÂÃpÆrtayoriti sÃdhu -- itya 1 syÃpÅti // tajj¤ÃnasyaivÃnu«ÂhÃnopayogitvÃditi bhÃva÷ // prav­ttiviÓe«aïaviÓe«asiddhirastvityata Ãha -- phalaviÓe«eti // svargÃdirÆpetyartha÷ -- caityeti // 2 yathà vedabÃhyÃnÃmaneke«Ãmadharme ca phalÃhetau dharmatvÃdibhrÃntyà prav­ttistathà 3 ndhaparaæparayopapannà / na tu dharmÃdisvarÆpaæ nirïÃyayatÅtyartha÷ -- taduktamiti // apauru«eyavÃkyatvÃdanyena pratyak«eïÃnumÃnena và dharmÃdisiddhirnetyetat tatvanirïaye uktamityartha÷ // tadabhÃve apauru«eyatvavÃkyÃbhÃva ityartha÷ // --------------------------------------------------------------------------- 1. syeti -kuæ. 2.tathÃca-mu. 3.tatparaæ -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 238. ------------------------ ----------- ------------ "tadabhÃve sarvasamayÃbhimatadharmÃdyasiddhe÷"/ iti // na ca pauru«eyavÃkyena tatsiddhi÷ / puru«vaj¤Ãna 1 mithyÃj¤Ãna vipralambhapramÃdakaraïÃpÃÂavà 2 dÅnÃæ sambhÃvitatvenÃnÃÓvÃsÃt // tanniv­tyarthamÅÓvarasya nityasÃrvaj¤yÃdyaÇgÅkÃre ca tadarthaæ dharmabodhake Óabda evÃpauru«eyatvamÃtraæ kalpyatÃm / --------------------------------------------------------------------------- evamindriyaliÇgapramÃïakatvarÆpaviÓe«aïasamarthanaparagranthenaivÃdyasÃdhye apauru«eyaÓabdasiddhirheto÷ pak«adharmatÃbalÃdityetadapyupapÃditaæ j¤eyam // yadapyÃdyÃdvitÅyahetvo÷ pauru«eyaÓabdÃpramÃïakatve satÅti viÓe«aïaæ yacca t­tÅyahetÃvapauru«eyetarÃv­ttitve satÅti viÓe«aïam tadasiddhaæ"na ca pauru«eyavÃkyena tatsiddhi÷ / aj¤Ãnavipralambhayo÷ prÃpte"rityÃditatvanirïayavÃkyÃrthavyaktÅkaraïenoddharati - nacetyÃdinà // pauru«eyeti / ÅÓvarak­tetyartha÷ // j¤ÃtvÃpi parapratÃraïaæ vipralambha÷ / ghaÂostÅtivÃcye paÂostÅtyukti÷ pramÃda÷ -- tanniv­tyarthamiti // puru«e«u sambhÃvitÃj¤ÃnÃdido«animittakÃnÃÓvÃsÃbhÃvasiddhyarthamityartha÷ -- nityeti // do«a 3 janyatvena bhramatvaniv­ttityarthaæ nityeti sÃrvaj¤yaviÓe«aïam / Óabda evetyatra saptamyantaæ Óabdapadam / ko viÓe«a ityata uktaæ -- mÃtramiti // tatra tu sÃrvaj¤Ãdikaæ bahvityagre vyaktam // --------------------------------------------------------------------------- 1.mithyÃj¤Ãneti -kuï¬avalitaæ -kuæ. 2.Ãdipadaæ na -mu-ca. 3.«Ãja-mu. --------------------------------------------------------------------------- vedÃpauru«etve-nuni) vedÃpauru«eyatvavÃda÷ pu - 239. --------------- ------------------ --------- arthÃpatterutsargata÷ sÃk«ÃdupapÃdakavi«ayatvÃt / na tu paramparayopapÃdakaæ vaktari sÃrvaj¤yÃdikam / anyathà vedasyÃsarvaj¤yapraïÅtatvamaÇgÅk­tyÃÓvÃsÃrthaæ tasya sarvaj¤apraïÅtaÓabdÃntaramÆlatvaæ kalpyaæ syÃt // taduktaæ bhagavatpÃdai÷"apauru«eyavÃkyÃÇgÅkÃre na ki¤citkalpyam"iti / --------------------------------------------------------------------------- viÓe«Ãntaraæ cÃha -- arthÃpatteriti // dharmÃdiniÓcayarÆpasyopapÃdakapramÃïena vinÃnupapadyamÃnasyÃrthÃpattiÓabditasya sÃk«ÃdupapÃdakaæ hi dharmÃdipramÃpakaÓabde apauru«etvam / nityasÃrvaj¤yÃdikantu tatra dharmÃdiniÓcayakatvopapÃdakopapÃdakam / aj¤ÃnÃdido«ahÅnapuru«ak­tatvaæ tadupapÃdakam / tadupapÃdakaæ ca sÃrvaj¤yamiti paramparayopapÃdakaæ bahu ca tatkalpyam / tathÃcÃlpatvÃtsÃk«ÃdupapÃdakatvÃttadeva kalpyamiti bhÃva÷ / nanu loke kvÃpi Óabde 'pauru«etvÃd­«Âe÷ paramparà yuktevetyata Ãha -- anyatheti // evaæ sÃk«ÃdupapÃdake sambhavati Óabdatvaporu«eyatvayo÷ sahadarÓanamÃtreïa paramparÃÓrayaïa ityartha÷ - aÇgÅk­tyeti // ÓabdamÃtre 'sarvaj¤apraïÅtatvasya loke darÓanÃditi bhÃva÷ -- taduktamiti // apauru«eyatvamÃtrakalpanaæ laghvityetattatvanirïaye uktamityartha÷ // yadvÃbhyupetyoktamapauru«eyatvamÃtraæ kalpyatÃmiti tadapi na kalpyamevetyetatsaæmatyuktivyÃjenÃha -- taduktamiti // na ki¤ciditi / apauru«eyatvamapi vedakarturaprasiddhereva siddhamiti bhÃva÷ // vedakartupuru«agatado«ahÅnatvopapÃdakavakt­sÃrvaj¤yapratipÃdakatayà paramparayà dharmÃdibodhakÃpauru«eyavÃkyÃÇgÅkÃra iti bhrÃntinirÃsÃya prak­topayogitayÃrthamÃha -- sÃk«Ãditi // sÃk«ÃddharmÃdibodhaka ityartha÷ // --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 240. ------------------------ ---------------- --------- sÃk«Ãdbodhake vÃkye 'pauru«eyatvamÃtrÃÇgÅkÃra ityartha÷ // ki¤cÃprÃmÃïikÃnÃæ sÃrvaj¤yavipralambhakatvÃpramÃdakaraïapaÂavopade«Â­tvÃdÅnÃæ vede tatk­tatvasya ca kalpanÅyatve kalpanÃgauravaæ syÃt // na ca sÃrvaj¤ye 1 naivÃvipralambhÃdisiddhi÷ / sarvaj¤eÓvarÃvatÃre«vapi vipralambhÃdidarÓanÃt / --------------------------------------------------------------------------- evaæ svapak«e lÃghavopapÃdanena poru«eyaÓabdÃpramÃïakatvÃdirÆpaæ apauru«eyetarÃv­ttitvarÆpaæ viÓe«aïaæ ca samarthya parapak«e vak«yamÃïÃnuvyÃkhyÃnoktagauravopapÃdanena ca samarthayate -- ki¤ceti // yadvà na ki¤citkalpyamityayuktaæ apauru«eyatvasya kalpyatvÃdityatostu tÃvadetÃvat tathÃpi na tavena bahviti bhÃvenÃha -- ki¤ceti // nanu sÃrvaj¤yÃdikaæ nÃprÃmÃïikaæ karyatvÃdyanumÃnena siddhe÷ / sÃrvaj¤yenaiva ca sarvado«ahÅnatà sidhyati / tathÃhi / dharmÃdisÃk«ÃtkÃravato na rÃgÃdido«Ã÷ sambhavanti /"avidyÃk«etratvamuttare«Ãm"iti pata¤jalyuktyà te«Ãmaj¤ÃnamÆlatvÃt / sarvaj¤e 'j¤ÃnÃyogÃt / rÃgÃdirahitasya ca tatkÃryavipralambhÃyogÃt / evaæbhÃtamahÃnubhÃvasya karaïÃpÃÂavÃderanÃÓaÇkyatvÃt / j¤ÃnÅ sannaj¤alokÃya kuto nopadiÓet / prasiddhavede tadupadeÓakalpanasya laghutvÃccetyÃÓaÇkya pratyÃha -- na cetyÃdinà nirasi«yata ityantena // Ãdipadena apramÃdÃdikaæ upade«Â­tvaæ vede tatk­tatvaæ ca g­hyate -- ÓarÅrepÅti // --------------------------------------------------------------------------- 1.j¤yÃdi-ca. 2'Ãdika' iti nÃsti -a. --------------------------------------------------------------------------- vedÃpauru«etve-nuni) vedÃpauru«eyatvavÃda÷ pu - 241. ------------------ ------------------- ------- sarvaj¤asya ÓarÅrepi ÓarÅratvak­takaraïÃpÃÂavÃderavarjanÅyatvÃt / j¤ÃninÃmapyupadeÓavaimukhyadarÓanÃt / vede tatk­tatvaprasiddhyabhÃvena tasyÃpi kalpyatvÃt // kÃryatvÃdyanumÃneneÓvara 1 sya sÃrvaj¤yasiddhistu nirasi«yate // na ca vedÃdeva tasya sÃrvaj¤yÃdisiddhi÷ / vedaprÃmÃïyasyeÓvarasÃrvaj¤yÃdisiddhyadhÅnatvenÃnyonyÃÓrayÃt / anyathà buddhÃdyÃgamÃttasyÃpi sÃrvaj¤yÃdikaæ siddhyet / taduktaæ bhagavatpÃdai÷ // "avipralambhastvajj¤Ãnaæ tatk­tatvÃdayopi ca / kalpyà gauravado«eïa puævÃkyaæ j¤Ãpakaæ na tat // iti // tasmÃnna viÓe«aïà 2 siddhi÷ // --------------------------------------------------------------------------- vede tatk­tatvaæ ca g­hyate -- ÓarÅrepÅti // tvanmate sarvaj¤asyeÓvarasya nÃsti ÓarÅraæ upadeÓaupayikatayà ÓarÅre 'ÇgÅk­tepÅtyartha÷ /j¤ÃninÃmapÅti // siddhÃnÃmityartha÷ / 3 vyaktametatsarvaæ tatvanirïayaÂÅkÃyÃm -- anyonyeti // siddhe sÃrvaj¤ye tatpraïÅtatvena vedaprÃmÃïyasiddhi÷ tatsiddho ca tena sÃrvaj¤yasiddharityartha÷// taduktamiti // jij¤ÃsÃdhikaraïÃnuvyÃkhyÃna ityartha÷ 3 / tajj¤Ãnaæ dharmÃdipramiti÷ / tatk­tatvaæ tena puru«eïa k­tatvam / ÃdipadÃtkaraïapÃÂavÃdigraha÷ / j¤Ãpakaæ niÓcÃyakaæ dharmÃderityartha÷ / co yata ityarthe / 4 tat tasmÃdityartha÷ / --------------------------------------------------------------------------- 1.rasÃ-mu-ca. 2.ïasi-kuæ. 3.ayaæ grantha÷ nÃsti -a. 4.idaæ nÃsti-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 242. ---------------------- ----------- --------- yadvà ÅÓvaraj¤Ãnaæ na prameti mate veda÷ kÃlabhedenÃniyatÃnupÆrvÅko na do«ÃmÆlakatve sati pramÃmÆlakatvarahitatvÃt gaganavat / prameti mate do«ÃmÆlakatve sati pramÃkaraïÃmÆlakatvaæ hetu÷ // --------------------------------------------------------------------------- niyataikaprakÃratvamapauru«eyatvamiti sudhoktimanurudhyÃha -- yadveti // hetorasiddhinirÃsÃyoktam -- na prameti // mata iti // guïajanyasyaiva pramÃtveneÓvaraj¤Ãnasya tadajanyatvÃnna prameti mata ityartha÷ / siddhasÃdhanatÃnirÃsÃya sÃdhye kÃlabhedenetyukti÷ / pÆrvottarakalpabhedenetyartha÷ / niyatÃnupÆrvÅka ityuktÃvekaprakÃrÃnupÆrvÅkatvasya sÃdhyatvaprÃptau d­«ÂÃnte sÃdhyavaikalyena parasyÃprasiddhe÷ paroktasÃdhyanirÃsalÃbhÃya ca na¤dvayam // "pratyak«ÃdipramÃïaæ và vipralambhÃdikaæ vÃsya mÆlaæ nopalabhyata iti prasiddhivi«ayatvaæ vedatvam"iti tatvanirïayaÂÅkÃyÃæ pramÃïapadaæ pramityarthakamupetya tadarthameva ni«k­«ya hetumÃha -- do«eti // vipralambhÃdido«etyartha÷ / bhrÃntimÆlakavÃkye pramitimÆlakapuævÃkye ca vyabhicÃravÃraïÃya krameïa viÓe«aïaviÓe«yayorukti÷ -- prametÅti // guïÃjanyatvepi do«Ãjanyaj¤ÃnatvÃttadvati tatprakÃrakatvÃcca / j¤Ãnatvasya pramÃtvabhramatvÃnyataravyÃpyatayà bhramatvahÅnasya pramÃtvÃbhÃve j¤ÃnatvabhÃvaprasaÇgÃcca prameti mata ityartha÷ // idÃnÅæ pramÃïapadaæ pramitikaraïÃrthamupetyÃha-- pramÃkaraïeti // paramate vedasyeÓvaraj¤ÃnamÆlakatvepi tasyÃjanyatayà karaïÃbhÃvatsvayamakaraïatvÃcca nÃsiddhiriti bhÃva÷ // --------------------------------------------------------------------------- vedÃpautve-nuni) vedÃpauru«eyatvavÃda÷ pu - 243. ---------------- -------------------- ------------ yadyapyÃnupÆrvyagarbhitasvarÆpe gagane ÓaÓvadekaprakÃrÃnupÆrvikatva 1 mapauru«eyatvaæ nÃsti / tathÃpyaniyatÃnupÆrvÅrÃhitya 2 rÆpaæ tadastyeva // yadyapÅdamanityÃdghaÂÃderna vyÃv­ttam / tathÃpi pauru«evÃkyÃvavdyÃv­ttatvÃt yadbuddhipÆrvakÃbu 3 ddhipÆrvakavÃkyasÃdhÃraïaæ pauru«eyatvaæ tadabhÃvarÆpatvÃcca na tavdyitirekasÃdhaner'thÃntaram // --------------------------------------------------------------------------- yadyapyetanmatepi pÆrvoktadiÓà bhramasÃdhÃraïopÃdÃnÃdigocaraj¤ÃnatvenaiveÓvaraj¤Ãnasya sarvatra hetutayà 4 pramÃtvenÃhetutvÃtprÃcÅnahetÆktÃvapi nÃsiddhi÷ / tathÃpyabhyupetyavÃdena và pramÃtvena pramÃmÆlakatvavivik«ÃyÃ÷ prÃganuktervà hetvantarokti÷ // paryavasitasÃdhye sÃdhyavaikalyÃmÃÓaÇkya nirÃha -- yadyapÅti // nanÆktarÆpahetudvayasya ghaÂÃdÃvapi satastatrÃnityatvene 5 va pak«epyanityatvenaiva 6 paryavasÃnasambhavÃnna ÓaÓvadekapramakÃrÃnupÆrvÅkatvarÆpasÃdhyasiddhi÷ syÃt / viÓe«yÃbhÃvamÃtreïa viÓi«ÂÃbhÃvopapatteriti bhÃvenÃÓaÇkya nirÃha -- yadyapÅti // pauru«eyeti // tathÃca puævÃkyavyÃv­ttatvasyÃnupÆrvÅgatÃnaiyatyÃbhÃvanimittatvasyaiva vÃcyatvÃt / prak­tepi pak«e hetusatvasyÃnupÆrvÅyukte tadabhÃvena paryavasÃne bÃdhÃt / tadgatÃnaiyatyÃbhÃvenaiva paryavasÃnamiti bhÃva÷ -- paroktamiti // sajÃtÅyoccÃraïÃnapek«occaritajÃtÅyatvaæ pauru«eyatvamiti maïyuktamitityartha÷ -- buddhÅti // caitrÃdivÃkyaæ buddhupÆrvakaæ ÓukabÃlÃdivÃkyaæ cÃbuddhipÆrvakam / tadubhayasÃdharaïaæ yanniyatÃnupÆrvÅkatvÃbhÃvarÆpaæ tatparoktamityartha÷ // --------------------------------------------------------------------------- 1.rÆpa-ca-cha-ka-kha. 2.lak«aïaæ -mu-ca. 3.abuddhipÆrvaketi nÃsti-mu-ca. 4.tatpra-mu. 5.nai-kuæ-a. 6.pak«epyanityatvenaina' iti nÃsti - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 244. ------------------------ -------------- ------------ yadvà svapratipÃdyagocaraj¤ÃnatvÃvacchinnakÃraïatÃpratiyogikakÃryatÃnÃÓraya iti sÃdhyam / tatra bhramamÆlakatve sati pramÃkÃraïÃmÆlaktavaæ hetu÷ / apauru«eyatvapak«epi vedasya padavalÅ 1 gocaraj¤ÃnatvÃvacchinnakÃraïatÃpratiyogikakÃryatÃÓrayatvÃttadabhÃvasÃdhane bÃdha÷ / tanniv­ttityarthaæ svapratipÃdyetyuktam / svapratipÃdyaj¤Ãnajanya ityevoktaæ padÃvalÅdocarameveÓvarani«Âhaæ j¤Ãnaæ vedapratipÃdyagocaramapi bhavatÅti punarapi bÃdha÷ / tanniv­tyarthaæ j¤ÃnatvÃvacchinnetyÃdyuktam // --------------------------------------------------------------------------- vÃkyÃrthagocaraj¤Ãnajanyatvaæ pauru«eyatvam iti mate tadabhÃvasÃdhakamanumÃnamÃha -- yadvà sveti // ÅÓvaraj¤Ãnaæ prameti mata iti j¤eyam / veda ityanukar«a÷ / svena vedena pratipÃdyo yortho dharmÃdi÷ tadgocaraæ yajj¤Ãnaæ tatvÃvacchinnakÃraïatÃnirÆpità yà kÃryatà tadanÃÓraya ityartha÷ / gaganameva d­«ÂÃnta iti bhÃva÷ // sÃdhyagataviÓe«aïayo÷ k­tyaæ vyanakti -- aporu«eyatveti // vedasyeti // kramaviÓe«aviÓi«ÂavarïÃnÃæ vedatvÃtkramasya ca k­takatvÃt kÃryatÃÓrayatvastÅti bhÃva÷ -- ityuktamiti // pratipÃdyetyuktÃvapi padavalÅtyÃdiÓabdapratipÃdyatvaæ padavalya apyastÅtyuktado«anirÅsÃyaiva svetyapyuktiriti bhÃva÷ // nanvatrÃpyuktasÃdhyavato gaganaghaÂÃdito 'vyÃv­ttoyaæ hetusta 2 traivoktarÆpaj¤ÃnÃjanyatvenaivopapanna÷ san ÓaÓvadekaprakÃrÃnupÆrvÅkatvarÆpavivak«itÃpauru«eyatvaæ ----- --------------------------------------------------------------------------- 1.gocareti nÃsti -cha. 2.trayo - a. --------------------------------------------------------------------------- vedÃpautve-nuni) vedÃpauru«eyatvavÃda÷ pu - 245. ------------- ------------------ ---------- idamapi sÃdhyaæ paroktasya pramÃpramà 1 mÆlakavÃkyasÃdhÃraïasya pauru«eyatvasyÃbhÃvarÆpam // na ca ÓukabÃlÃdivÃkye pararÅtyà vyabhicÃra÷ / tasyÃpi pak«atulyatvÃt // yadvà svapratipÃdyagocarayathÃrthaj¤ÃnatvÃvacchinnakÃraïatÃpratiyogikakÃryatÃnÃÓraya iti sÃdhyam / tatra ca pramÃkaraïÃmÆlakatva 2 mÃtraæ hetu÷ // --------------------------------------------------------------------------- 3 sÃdhayatÅtyarthÃntaramityata Ãha -- idamapÅti // paroktasyeti // cirantanoktasyetyartha÷ -- pauru«eyatvasyeti // tathÃca pauru«eyavÃkyÃduktarÆpasÃdhyahÅnÃvdyÃv­ttoyaæ hetustÃd­Óaj¤ÃnÃjanyatvarÆpasÃdhyamÃdÃya paryavasyannapi parÃbhimatapauru«eyatvÃbhÃvarÆpatvÃttasya nÃrthÃntaram / ÓaÓvadekaprakÃrÃnupÆrvÅkatvamivedamapi pÃribhëikaæ ki¤citapauru«etvamiti bhÃva÷ / evamagrepi // pararÅtyeti // tanmate vÃkyamÃtrasyeÓvaraj¤ÃnajanyatayoktarÆpasÃdhyÃbhÃvepi tatra hetusatvÃditi bhÃva÷ -- pak«eti // tasyeÓaj¤Ãnajanyatvepi ghaÂÃdisÃdhÃraïopÃdÃnÃdigocaraj¤Ãnatvenaiva tajjanyatayà svapratipÃdyagocaraj¤ÃnatvÃvacchinnetyÃdirÆpasÃdhyasyÃpi satvena tadabhÃvasaæmateriti bhÃva÷ // "vedÃ÷ Óabda 4 janyavÃkyÃrthagocarÃyathÃrthaj¤ÃnajanyÃ÷ pramÃïaÓabdatvÃt"iti maïyuktasÃdhyasyÃbhÃvasÃdhakamÃha -- yadvÃsveti // veda ityanukar«otrÃpi dhyeya÷ / prÃguktameva sÃdhyapadak­tyaæ dhyeyam // bhrÃntavÃkye uktarÆpasÃdhyasyÃpi satvena viÓe«yamÃtrasyÃvyabhicÃrÃddo«amÆlakatvaviÓe«aïasya vyarthatvamupetyÃha -- tatra 5 ceti // 6 niruktasÃdhya ityartha÷ / --------------------------------------------------------------------------- 1.bhrama-cha. 2.mÃtrapadaæ nÃsti -mu-ca. 3.nasÃ-mu. 4.ÓabdÃjanya -mu. 5.tre-kuæ. ukta - kuæ. --------------------------------------------------------------------------- nyÃdÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 246. ---------------------- --------------- ----------- idamapi sÃdhyaæ paroktasya pramÃïavÃkyamÃtrÃsÃdhÃraïa 1 pauru«eyatvasyÃbhÃvarÆpam / vipak«e sarvasamayÃbhimatadharmÃdyasiddheruktatvÃdanukÆlatarkÃïÃæ ca vak«yamÃïatvà nnaprayojakatà // etena vedasyÃnÃditvarÆpamapauru«eyatvaæ bÃdhitaæ siddhÃntavirÆddha¤ca / kramaviÓe«aviÓi«ÂÃnÃæ 3 varïÃnÃæ vedatvÃnnityÃnÃæ sarvagatÃnÃæ ca te«Ãæ svata÷ kramasyÃyogenÃbhivyaktigatasyeva tasya vaktavyatvÃdabhivyakteÓca janyatvena tadgatasya 4 kramasyÃpi janyatvÃt ÂÅkÃyÃæ"kramasya k­katvepi"ityukteÓceti nirastam / kramasya k­takatvepyÃdhunikÃdhyÃpakena svabuddhisthapÆrvapÆrvÃdivasÅyakramÃnusÃreïaivottaradivase«viveÓvareïÃpi svabuddhisthapravÃhÃnÃdipÆrvapÆrvakalpÅye kramÃnusÃreïaivottarottaraklape«vapi vedasyoccaritatve 5 na svÃtantryÃbhÃvenà 6 niyatÃnupÆrvÅ 7 rahitatvÃdirÆpoktatrividhÃpauru«eyatve vÃdhÃdyabhÃvÃt // --------------------------------------------------------------------------- pÆrvavadarthÃntaratÃvyudÃsÃyÃha -- idamapÅti // uktahetÆnÃmapauru«eyatvena vinÃpyupapattimÃÓaÇkyÃha -- vipak«a iti // eteneti // yadveÓvaraj¤ÃnamityÃdinoktapak«atrayeïetyartha÷ // pratij¤Ãtaæ dvayamapi krameïa vyanakti -- krametyÃdinà // ÂÅkÃyÃmati // tatvanirïayaÂÅkÃyÃmityartha÷ // etenetyuktama vyanakti -- kramasyeti // --------------------------------------------------------------------------- 1.ïasya-ca-cha-ga-kha. 2.idaæ hetuvÃkyaæ nÃsti-kuæ-ga-ka. prathamaheturnÃsti-cha-kha. 3.varïÃnÃmiti nÃsti-kuæ-ka. 4.kramasyeti nÃsti-kaga. 5.saptamyanta÷-kuæ-ga-kha. 6.na -ka-ga-cha. 7.katvÃdi-kha-cha. --------------------------------------------------------------------------- vedÃpautva-nuni) vedÃpauru«eyatvavÃda÷ pu - 247. -------------- ------------------- ----------- ukta¤ca sudhÃyÃm"niyataikaprakÃratvamapauru«eyatvam"iti / etadapyuktaæ"gauravado«eïa"iti / kramÃk­takatvasyÃpyapauru«eyatvapraveÓe gauravado«eïetyartha÷ // yadvà veda ÃptÃpraïÅta÷ pramÃkaraïÃmÆlakatvÃt / gaganavat ÓukÃdivÃkyavadvà / --------------------------------------------------------------------------- ukta¤ceti // jij¤ÃsÃnaye"namÃnamapi vedÃnÃm"ityatra / prak­topayogitayà arthamÃha -- kramÃk­takatvasyeti // "veda÷ ÃptapraïÅta÷ vedatvÃvdyÃtirekeïe laukikavÃkyavat"iti paroktasya pratyanumÃnamÃha -- yadvÃveda iti // vÃkyÃrthapramÃvatve sati vipralambhÃdido«ahÅno hyÃpta÷ / tadapraïÅta ityartha÷ / bhrÃntÃpraïÅtatatvenÃrthÃntaratÃnirÃsÃyÃptetyukti÷ -- pramÃkaraïeti // paramate vedasyeÓvarapramÃmÆlakatvepi tatkaraïÃmÆlakatvasya nÃsiddhiriti bhÃva÷ // antaraÇgad­«ÂÃntamÃha --ÓukÃdÅti // ÓukabÃlÃdivÃkyavadityartha÷ / praïÅtatvasyoccÃraïadhaÂitatvena và vÃkyarthapramÃtvena rÆpeïa 1 ÃptapramÃmÆlakatvena và vivak«itatvÃcchukÃdivÃkyepÅÓvarapraïÅtatvaæ neti na sÃdhyavaikalyam / paramate tatreÓvaraj¤Ãnasya bhramasÃdhÃraïyenaiva hetutvasya prÃgupapÃdanÃditi bhÃva÷ // pak«atÃvacchedakahetveraikyamÃÓaÇkya nirÃha -- atra ceti // akart­katvaprasiddhamatvaæ vedatvam / --------------------------------------------------------------------------- 1. tatpra - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 248. ------------------------ ------------- ----------- atra ca pak«atÃvacchedakaæ vedatvaæ pramÃkÃraïÃmÆlakatve sati pramÃïaÓabdatvaæ na tu hetumÃtram / pratyak«ÃbhÃsÃdimÆlakaÓabdÃbhÃse 'ti vyÃpte÷ / yena pak«atÃvacchedakasyaiva hetutve tatsamÃnÃdhikaraïasÃdhyapratÅtirÆpasyÃnumÃnaphalasya vyÃptigrahakÃla eva siddhatvÃdanumÃnavaiyarthyamiti ÓaÇkyeta // --------------------------------------------------------------------------- akart­kaprasiddhimatvaæ nÃma pratyak«ÃdipramÃïaæ và vipralambhÃdikaæ vÃsya mÆlaæ nopalabhyata iti prasiddhivi«ayatvam"iti tatvanirïayaÂÅkoktasya ni«k­«ÂÃrthamÃha -- prameti // nanu na hetumÃtramityayuktaæ tathÃtvepi do«ÃbhÃvÃtkimadhikapraveÓenetyata Ãha -- pratyak«eti // tathÃca vedapadena ÓabdÃbhÃsasyÃpi pak«atÃpattÃvaæÓe siddhasÃdhanatà syÃditi bhÃva÷Âha / do«Ãntara¤cÃha - yeneti // tanmÃtrasya pak«atÃvacchedakÅkaraïenetyartha÷ -- taditi // pak«atÃvacchedakasamÃnÃdhikaraïaæ yatsÃdhyaæ tatpratÅtirÆpasyetyartha÷ / yatra pramÃkÃraïÃmÆlakatvaæ tatrÃptÃpraïÅtatvamiti gaganÃdau vyÃptigrahadaÓayÃmeva hetusÃmÃnÃdhikaraïyena tatsÃdhyaj¤Ãnasya jÃtatvÃt / hetoreva pak«atÃvacchedakatvenÃnumÃnaphalasya siddhatvÃdityartha÷ // yadyapi sÃdhyaviÓe«yakapratÅtervyÃptigrahaïadaÓÃyÃæ jatatvepi sÃdhyaviÓe«aïakapratÅteriddeÓyÃyÃstadÃnÅmabhÃvena nÃnumÃnavaiyarthyam / tathÃpyatiÓayÃbhÃvena tÃd­ÓapratÅteruddeÓyatvasyaivÃyogÃt yatpramÃkÃraïÃmÆlakatvavat tadÃptÃpraïÅtatvavadityapi vyÃptigrahasambhavÃccaivamuktamiti j¤eyam // sÃmÃnyapariÓe«ÃbhyÃmapyapauru«eyatvaæ sÃdhayati -- yadvÃvedeti // --------------------------------------------------------------------------- vedÃpautve-nuni) vetÃporu«eyatvavÃda÷ pu - 249. -------------- ---------------- ----------- yadvà vedÃnupÆrvÅni«ÂhÃdikÃraïatà kenacidavacchinnÃkÃraïatÃtmakatvÃt daï¬a 1 gatakaraïatà 2 vat // na ca kÊptamÃnupÆrvÅga 3 taniyatatattadvarïapadÃdinirupyatvaæ vinÃnyadavacchedakamasti / na ceÓvaraviracitatvameva tadavacchedakam / tasya vedÃnupÆrvÅmÃtrasÃdhÃraïyena sÆktaviÓe«ajapÃdinà phalaviÓe«Ãnupapatteriti niyatÃnipÆrvÅkatvarÆpÃpauru«eyatvasiddhi÷ // --------------------------------------------------------------------------- ÃnupÆrvÅnÃma varïÃnÃæ kramaviÓe«a÷ sa ca nityasarvagatÃnÃæ varïÃnÃmuccÃraïaghaÂito và buddhaghaÂato và vÃcya÷ / na tu svata÷ / tathÃca tÃd­ÓÃnupÆrvÅ d­«ÂarÆpÃrthaj¤ÃnÃrthÃpi niyamÃd­«ÂÃrthà / japena cÃd­«ÂÃrthà sarvavÃdisaæmatetyad­«a«Âa 4 janikà bhavatÅti tatra vidyamÃnÃd­«ÂakÃraïatÃpak«a ityartha÷ / ÃdipadenÃrthaj¤ÃnakÃraïatÃgraha÷ // evaæ sÃmÃnyata÷ kÃraïatÃvacchedakasiddhau prasaktamÅÓvararacitatvaæ nirasi«yan svabhimatamavacchedakamÃha -- na ca kÊptamiti / pak«Ãntaraæ nirÃha -- na ceÓvareti // sÆktaviÓe«eti // pavamÃnasÆktapÆru«asÆktÃdijapena paÂhanÃdinà ca ÓrutaphalaviÓe«o na syÃdityartha÷ / ÓrÆyate ca phalaviÓe«a÷ // "yanme garbhe vasata÷ pÃpamugraæ cajjÃyamÃnasya ca ki¤cidanyat"/ jÃtasya ca yaccÃpi ca vardhato me tatpÃvamÃnÅbhirahaæ punÃmi"// ityÃdinà -- ÃnupÆrvÅgatetyÃdinoktamevÃvacchedakam / na tvÅÓvararacitatvamityetadevÃnekavipak«abÃdhakoktyà dra¬hayati -- anyatheti // etadapyuktamiti // anyathetyÃdinoktamityartha÷ // --------------------------------------------------------------------------- 1. ï¬Ãdi-ga. 2.tÃdi-ga. 3.taæ -mu-ca-ka. 4.«ÂÃrtha-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 250. ------------------------ ----------- ---------- anyathaitatkalpe 'narthahetubhÆtÃyà anyÃd­Óyà ÃnupÆrvyÃ÷ kalpÃntare Óreya÷sÃdhanatvam etkalpe 'narthahetorjyoti«ÂhomÃdyaÇgavyutkramasya brahmahatyÃdeÓcakalpÃntare Óreya÷sÃdhanatvam etaktalpe dÃhakatvÃdisvabhÃvasya vahnyÃde÷ kalpÃntare«vadÃhakatvÃdikaæ ca kalpyaæ syÃt // etadapyuktam"gauvavado«eïe"ti // yadvà pratyak«anyÃyÃmÆlà matvÃdism­ti÷ pramÃïamÆlà pramÃïabhÆtasm­titvÃt / nyÃyamÆlasm­tivat / --------------------------------------------------------------------------- rÅtyantaramÃÓritya sÃmÃnyapariÓe«ÃbhyÃmapauru«eyavÃkyasiddhiæ vadan"dharmÃdikaæ pramÃïopetaæ vastutvÃt"iti sudhoktasÃmÃnyÃnumÃnamupalak«aïaæ matvà tredhà sÃmÃnyÃnumÃnamÃha -- yadvà pratyak«eti // pratyak«ÃdimÆlÃntereïÃrthÃntaravÃraïÃya pratyak«anyÃyÃmÆletyukti÷ / pratyak«amÆlà nyÃyÃmÆlÃcetyartha÷ / pratyak«ator'thamupalabhya racitasm­ti÷ pratyak«amÆlà / yathà ÃdyabhÃratapurÃïÃdirÆpà / tasyÃ÷ sarvaj¤avyÃsapratyak«amÆlatvÃt / yuktibalÃdarthaæ vij¤Ãya racità sm­tirnyÃyamÆlà / yathà athÃto dharmajij¤ÃsetyÃdi 1 mÅmÃæsÃsÆtrÃdirÆrà sm­ti÷ / atÃd­ÓÅ ya sm­tirityartha÷ // na ca nyÃyamatevÃkyamÃtrasyeÓvarani«Âhapratyak«apramÃjanyatvÃtpratyak«ÃmÆlasm­tiraprasiddheti vÃcyam / vÃkyÃrthapramÃtvena tajjanyatvasyaiva tanmÆlatvenehÃbhipretatvÃt // --------------------------------------------------------------------------- 1. 'mÅmÃæsÃsÆtrÃdi ' iti nÃsti - mu. --------------------------------------------------------------------------- vedÃpautve-nuni) vedÃpauru«eyatvavÃda÷ pu - 251. ------------- ----------------- --------- janyà 1 dharmÃdipramà karaïajanyà janyaj¤ÃnatvÃt saæmatavat dharmÃdikaæ pramÃïopetaæ vastutvÃt ghaÂavadityÃdinÃpauru«eyavÃkyasiddhi÷ // dharmÃdivuktarÅtyà pratyak«ÃnumÃnaprÃmÃïyasyabÃdhitatvÃdanantakalpe«u bhinnÃnantapauru«eyavÃkyÃÇgÅkÃre ca gauravÃtkÃryatvahetornityaj¤Ãna iva kartraikya iva cÃsyÃpi sÃmÃnyato d­«ÂasyÃpauru«eyavÃkye tatrÃpyanye«Ãæ sakart­katvaprasiddherveda ca tadabhÃvÃdvedÃpauru«eyatve paryavasÃnÃt // 2 etadapyuktaæ"gauravado«eïa"iti // 3 vedÃpauru«eyatve 'numÃnÃni // 21 // --------------------------------------------------------------------------- pratyak«apramÃkaraïaæ và pratyak«apadÃrtho dhyeya÷ / naiyÃyikÃnÃæ nyÃya evÃtiviÓvÃsÃnnyÃmÆlasm­tivadityuktam / ÅÓvarapramÃæÓe bÃdhavÃraïÃya janyeti pramÃviÓe«aïam -- saæmatavaditi // cÃk«u«Ãdij¤Ãnavadityartha÷ // nanvetÃvatà pramÃïasÃmÃnyasiddhÃvapi -- dharmÃdÃvuktarÅtyetyÃdinà paryavasÃnÃdityarantena // nacÃtra hetutrayepi viÓe«aïÃsiddhirityÃdigranthenoktarÅtyetyartha÷ -- etadapÅti / anantakalpe«vityÃdinoktamapÅtyartha÷ // evaæ prasaktaæ pratyak«ÃnumÃnapuævÃkyarÆpapak«atrayaæ pratik«ipya vivak«itasÃdhyaparyavasÃnamÃha -- kÃryatveti // nityaj¤ÃnÃdisiddhiprakÃrogre kÃryatvÃdihetubhaÇga÷ // --------------------------------------------------------------------------- 1.janyÃpadaæ na -ka-kha-cha. 2.iyaæ paÇkirnÃsti - cha-kÃryatvahetorityata÷ prÃgasti -ka. 3.iti ityadhikaæ - cha. --------------------------------------------------------------------------- apauru«eyatve anukÆlakatarka÷) vedÃpauru«eyatvavÃda÷ pu - 252. ---------------------------- ---------------- -------- nacoktahetÆnÃmaprayojakatà / yadi veda÷ pauru«eya÷ syÃttarhi -- "yatastà hariïà d­«Âà Órutà evà 1 khilairjanai÷ / Órutayo d­«ÂayaÓceyi tenocyante purÃtanai÷ / ityÃdi 2 sm­ti«vÅÓvareïÃpi d­«Âatva 3 syaivauktirna syÃt / vedÃdhyet­ïÃæ tatra kart­viÓe«asm­tiÓca syÃt / muktakaÓlokÃdau tanniyamÃbhÃvepyanekakart­kÃvicchinnÃdhyayanadhÃraïÃdima 4 tyurutaraprabandhÃtmake bhÃratÃdau ------ --------------------------------------------------------------------------- pauru«eyatvarÆpavipak«e bÃdhakÃni vivak«ustatvanirïayodÃh­tabrahmÃï¬asm­tau d­«Âatvoktivirodhaæ tÃvadÃha -- yadÅtyÃdinà // pauru«eya iti // 5 svatantrapuru«eïeÓvareïa praïÅto yadityartha÷ / Órutà eva na tu k­tà ityartha÷ / d­«Âà evetyapyevakÃrÃnvayamupetyÃha -- d­«Âatvasyaiveti //"vedakart­raprasiddhe÷"iti tatvanirïayavÃkyasÆcitaæ bÃdhakamÃha -- vedeti // yadÅtyÃdyÃpÃdakÃnuv­tti÷ sarvatra j¤eyà // muktaÓlokà nÃma tatra tatra nÃnÃgranthasthÃ÷ tatastata uddh­tà iti vÃ, prabandhe«vanibaddhà eva tenatena puru«eïa k­tÃ÷ subhëitaÓlokà ityÃhu÷ // aneketi // anekakart­kaæ yadavicchinnamadhyayanaæ yacca tÃd­Óaæ dhÃraïaæ avismaraïenÃnusandhÃnaæ ÃdipadoktapravacanÃdikaæ tadvatÅtyartha÷ / --------------------------------------------------------------------------- 1.parai-kuæ-ka-kha. 2.«vapÅÓva-mu. 3.syokti÷ -mu-ca. 4.ti guru-cha-kha. 5.v­ttirityadhikaæ vartate-kuæ. --------------------------------------------------------------------------- apautve 'nur-ka÷) vedÃpauru«eyatvavÃda÷ pu - 253. --------------- ----------------- ---------- 1 tanniyamÃt // etena kart­smaraïasyà 2 vidhyarthatvÃditi nirastam // vede pratikalpa 3 maniyatÃnyanekà 4 nupÆrvyÃïi 5 te«Ãæ yathÃvadadhyayanÃni cÃbhyudayakÃraïÃni, anyathÃdhyayanÃni ca vÃgvajratayÃnarthakÃraïÃni, --------------------------------------------------------------------------- tathÃcÃlpaprabandhe tadabhÃvepi bhÃratÃdÃvivoktaviÓe«aïavatyurutaraprabandhe vede syÃdeva kart­sm­tiradhyÃpakÃnÃm / na ca sÃstÅti bhÃva÷ // etena gƬhakart­kavÃkye satyÃpi pauru«eyatve kart­sm­tirneti vyabhicÃra iti pratyuktam/ uktaviÓe«aïavatyurutaraprabandhe tasyÃvaÓyakatvÃditi // etena"kapilakaïÃdagautamaistacchi«yaiÓcÃdyaparyantaæ vede sakart­katvasm­tirasti"iti maïikusumäjalyÃdÃvuktaæ nirastam / adhyÃpakÃnÃæ sm­terasiddhe÷ // yattu sudhÃyÃæ"ki¤ceÓvara÷ sargÃdau yaæ vedaæ nirmÃyaikasmai Ói«yÃyopadiÓanti tamevÃnyasmà upadiÓati vedÃntaraæ vÃ"ityÃdinoktaæ tadapi bÃdhakaæ spa«Âaæ viv­ïvannÃha -- veda ityÃdinà // ÃnupÆrvyÃïÅtyasya kÃraïÃnyanarthakÃraïÃnityanayoÓca iti kalpyatvÃdityanena pratyekamanvaya÷ -- yathÃvaditi // tasmiæstasminkalpa ityartha÷ -- vÃgvajratayeti // vÃgrÆpavajratayetyartha÷ // "mantro hÅna÷ svarato varïato và mithyÃprayukto na tamarthamÃha / sa vÃgvajro yajamÃnaæ hinasti yathendraÓatru÷ svaratoparÃdhÃt"// --------------------------------------------------------------------------- 1.taditi nÃsti-cha-kha. 2.syavi-ca-ka. 3.lpaæ niyatÃ-kha. 4.nyÃnu-ca-ka-lpaæ nÃnyanekà -cha. 5.'te«Ãæ' iti dvivÃraæ vartate -cha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 254. ----------------------- -------------- ------------ abhyudayÃdÅni ca vijÃtÅyakÃraïajanyatvÃttÃrïÃdyagnivadvitÅyÃnÅti kalpyatvÃtkalpanÃgauravaæ ca syÃt / anyatheÓvara ekasmanneva kalpa ekasmà ekayÃnupÆrvyÃviÓi«Âa 2 mupadiÓÃtÅti syÃt / ekakalpÅyÃyÃ÷ pÆrvasya ÃnupÆrvyà api 3 smaraïÃnna tatyÃga iti cettatkimÅÓvara÷ kalpÃntarÅyÃæ pÆrvÃmÃnupÆrvÅæ vyasmÃr«Åt // dharmÃdisiddhiÓca na syÃt / prakÃrantareïa tadasiddheruktatvÃt / --------------------------------------------------------------------------- ityÃderiti bhÃva÷ -- abhyudayÃdÅni ceti // pratikalpaæ jÃyamÃnÃni svargÃdÅnÅtyartha÷ -- vijÃtÅyeti // bhinnabhinnÃnupÆrvÅrÆpatvÃdvijÃtÅyakÃraïetyartha÷ -- tÃrïeti // t­ïÃjanyÃgnÃvaraïijanyÃgnito vaijÃtyam ÃraïeyÃmnau ca tÃrïÃdyagnito vaijÃtyaæ yathà tvanmate tathetyartha÷ / etaccÃgre t­ïÃdÅnamikaÓaktisÃdhanavÃde dvitÅyapicchede vyaktam // nanÆktakalpanÃcatu«Âayamapi na do«Ãyetyata÷ prÃguktÃpÃdyasyÃni«ÂatvadyotanÃya vipak«e bÃdhakamÃha -- anyatheti // uktakalpanÃcatu«Âayasya goravatayà do«atvÃnabhyupagama ityartha÷ -- iti syaditi // gauravasya tavÃdo«atvÃditi bhÃva÷ / vailak«aïyamÃÓaÇkya samaæ prak­tepÅti bhÃvenÃha -- eketyÃdinà // "nahi dharmÃdisiddhi÷ syÃnnityavÃkyaæ vinà kvacit /" ityanubhëyÃdyuktabÃdhaka¤cÃha -- dharmÃdÅti // yadi veda÷ pauru«eya÷ syÃdityanuv­tti÷ -- uktatvÃditi / na ca hetutrayepi viÓe«aïÃsiddhirityÃdigranthenetyartha÷ / --------------------------------------------------------------------------- 1.anyÃnu -kuæ-cha-ka-kha. 2.vedamityadhikaæ-vartate-cha. 3.vi -cha-ka-kha-kuæ-ga. --------------------------------------------------------------------------- apautvenur'-ka) vedÃpauru«eyatvavÃda÷ pu - 255. -------------- ----------------- ------------ vedasya pauru«eyatve ÅÓvarasya buddhajinÃdinà vedasya ca buddhÃdyÃgamÃdinà tulyatÃyà aparÅhÃryatve 1 na vedaprÃmÃïyaæ ca na syÃt // na ca bauddhÃgamÃdvede mahÃjanaparigraho viÓe«a÷ / mahatvasya pÆjyatvarÆpatve vedaparigrahÅt­ïÃæ pÆjyatvasyÃdyÃpyasiddhe÷ / saÇkhyÃdikyarÆpatve sandigdhÃsiddhe÷ / turu«kÃgamÃdau vyabhicÃrÃcca / --------------------------------------------------------------------------- anyatrÃd­«Âasya sarvaj¤atvasya kalpamityatra tatvanirïayaÂÅkÃyÃæ tarhi jinÃdÃvapi tatsyÃdityÃpÃditaæ sÃmyamÅÓvaravÃdepi samamitibhÃvenÃha -- vedasya pauru«eyatva iti // ÅÓvarak­tatva ityartha÷ -- buddha 2 jinÃdineti // ÅÓvarasÃrvaj¤yavadbuddhÃdÃvapi tadbhÃvasyÃpÃdanasambhavÃditi bhÃva÷ // "vedasya prÃmÃïyaæ mahÃjanaparigrahÃdavadhÃryate"iti maïyuktamÃÓaÇkya nirÃha - na ceti //"apauru«eyatvÃdvedasya"ityetadvyÃkhyÃvasare tatvanirïayaÂÅkoktakhaï¬anarÅtimanus­tya mahatvaæ vikalpya nirÃha -- mahatvasyeti // adyÃpÅti // pauru«eyatayà vedaprÃmÃïyavivÃdavelÃyÃmeva na kintu mÃhajanaparigrahÃtprÃmÃïyamityuktidaÓÃyÃmapÅtyartha÷--- sandigdheti // bauddhe«u và vaidike«u và saÇkhyÃprakar«asyÃnirïayÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.tvaæ- na cedaprÃmÃïyaæ ca na syÃt / na ca -ka. 2.jineti nÃsti -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 256. ------------------------- ------------ ----------- saptaghaÂikÃbhyantarabhojanÃdirÆpajÅvikÃdihetudarÓanaÓÆnyatvarÆpatve vaidike«vapi ke«ucijjÅvikÃdihetordarÓanÃt / bauddhÃdi«vapi ke«ucittadadarÓanÃcca / nÃpi sarvasammatavaidyaÓÃstraparig­hÅtÃrthakatvaæ mahÃjanaparig­hÅtatvam , vaidyaÓÃstre rogaÓÃntyarthaæ vaidikakarmaviÓe«avidhÃnÃditi vÃcyam / bauddhÃnusÃrivaidyaÓÃstre tacchÃntyarthaæ bauddhÃgamoktakarmaïopividhÃnÃt // nÃpi sarvasammatavyÃkaraïaparipÃlanÅyatvam / jainavyÃkaraïaparipÃlanÅyatvasya jainÃgameti satvÃt // --------------------------------------------------------------------------- yattu kusumäjalau dvitÅyaparicchede"hetudarÓanaÓÆnyairgrahaïÃdhyayanadhÃraïÃrthÃnu«ÂhÃnÃdireva mahÃjanaparigraha÷"ityuktvà saptaghaÂikÃntabhojanÃdirÆpajÅvikÃrÆpo heturbauddhe«vasti na vaidike«vityuktam tadÃÓaÇkyanirÃha -- sapteti // saptaghaÂikÃbhyantare saptaghaÂikÃmadhye prÃta÷kÃle bhojanÃbhya¤jÃdirÆjÅvikÃheturye«u na d­Óyate te mahÃnta ityartha÷ / jÅvikÃdityÃdipadena rÃgakuhakava¤janÃdirÆpakusumäjalyuktahetvantaragraha÷ -- bauddheti // mahatvaæ nirasya tatparig­hÅtatvaæ vikalpya nirÃha -- nÃpÅti // vaidyaÓÃstraparig­hÅtÃrthakatvaæ vyanakti -- vaidyaÓÃstra iti // 1 dhÃnvantaramastrÃrayutayahomajapÃdirÆpavaidikakarmetyartha÷ -- bauddhÃgamokteti // jvarÃdiÓÃntyarthaæ buddhÃrcanÃdikarmaïa ityartha÷ 1 -- jaineti // --------------------------------------------------------------------------- 1.ayaæ grantha÷ nÃsti - kuæ -a. --------------------------------------------------------------------------- apautve 'nur-ka÷) vedÃpauru«eyatvavÃda÷ pu - 257. -------------- ------------------ ---------- na ca sarvadarÓanÃnumatÃrthakatvam vedokta satyabhëaïÃdÅnÃæ dharmatvasya sarvadarÓanÃnumatatvÃditi vÃcyam / bauddhoktÃrhisÃdharmatvasyÃpi sarvai÷ svÅkÃrÃt / sÃÇkhyairvaidikahiæsÃyà adharmatvasvÅkÃrÃcca // na ca mantrÃyurvedÃdau saævÃditvam / ekadeÓa saævÃditvasya bauddhoktÃgnistambhÃdikarmasvapi darÓanÃt / visaævÃdÃbhÃvasya ca vedepyabhÃvÃt // tasmÃdapauru«eya 1 vedaparigrahÃdeva vaidikÃnÃæ pÆjyatvam / na tu tatparigrahÃdvedasya prÃmÃïyam // etadapyuktaæ"gauravado«eïeti /"buddhÃdyÃgamatulyatvena 2 viparÅtalak«aïayà lÃghavado«eïetyartha÷ / tasmÃtpauru«eyatve vedasya bauddhÃgama 3 taulyameveti sustha 4 evÃnukÆlatarka÷ // --------------------------------------------------------------------------- "indraÓcandra÷ kÃÓak­tsna÷ piÓalÅ ÓÃkaÂÃyana÷ / pÃïinyamarajainendrà jayantya«ÂÃdiÓÃbdikÃ÷ //" iti kavikalpadrumoktestasyÃpi vyÃkaraïakart­tvaprasiddheriti bhÃva÷ / vyabhicÃrÃsiddhÅ krameïÃha -- bauddheti // sÃÇkhyairiti // etadapÅti // bauddhÃdyÃgamasÃmyamityetadapÅtyartha÷ / lÃghavado«eïa aprayojakatÃpattirupado«eïetyartha÷ // tatra hetu÷ bauddhadyÃgamatulyatveneti // --------------------------------------------------------------------------- 1.vedapadaæ nÃsti-cha. 2."gauvavado«eïa"ityadhikaæ -kuæ-ka-kha-cha. 3.tulyatvaæ - cha. 4. evakÃro nÃsti -cha-ka-kha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 258. ---------------------- -------------- ------------ ki¤ca"vÃcà virÆpanityayà / ÓrutirvÃva nityà / anityà và na sm­tayo yÃÓcÃnyà vÃca÷"ityÃdiÓrutyà -- "anÃdinidhanà nityà vÃgutsu«Âà syayaæbhuvà /" "nityà vedÃ÷ samastÃÓca ÓÃÓvatà vi«ïubuddhigÃ÷" ityÃdism­tyà ca virodha÷// --------------------------------------------------------------------------- vedasya pauru«eyatve tatvanirïayÃdyuktaÓrutyÃdivirodhaæ ca bÃdhakamÃha -- ki¤ceti // "tasmai nÆnamabhidyave vÃcà virÆpanityayà / v­«ïe codasva su«Âhutiæ" iti mantrasyÃyamartha÷ / abhito dyau÷ prakÃÓo yasyÃsÃvabhidyu÷ tasmà abhidyave v­«ïe var«itre nÆnaæ niÓcitam he virÆpa nityayà vÃcà vedalak«aïayà su«Âutiæ ÓobhÃnÃæ stutiæ codayasva preraya kurviti virÆpam­«iæ pratyucyate // vÃkchabdo vÃgindriyepi prasiddha iti spa«ÂÃæ vedavi«ayÃæ ÓrutimÃha -- Órutiriti // Ãdipadena // "vij¤eyaæ paramaæ brahma j¤Ãpikà paramà Óruti÷ / anÃdinityà sà tacca" ityÃdi 1 graha÷ / uktaÓrutidvaye 2 nÃnÃditvÃnukterdevatÃdhikaraïabhëyoktasm­tiæ cÃha -- anÃdÅti // Ãdinidhanavarjitatvena nityetyartha÷ // nanu vidhi÷ preraïà niyoga ityanarthÃntaratvÃdvidhyuddeÓÃnÃæ laukikavat svatantravakt­katvamevetyÃdicodyanirÃsÃya tatvanirïayoktaæ brahmÃï¬apurÃïavÃkyaæ cÃha -- nitya vedÃ÷ samastÃÓceti // samastapadena vidhibhÃga syÃpi g­hÅteriti bhÃva÷-- virodha iti // --------------------------------------------------------------------------- 1.vak«yamÃïapadamadhikaæ - kuæ 2.ye 'nÃdi-mu. --------------------------------------------------------------------------- apautve 'nur-ka÷) vedÃpauru«eyatvavÃda÷ pu - 259. -------------- ------------------ ---------- na cedaæ vÃkyaæ ÓrutÅnÃæ bahukÃlÅnatvÃdupacÃritÃrtham / vÃvetyavadhÃraïÃt / tad­ÓÅmÃma 1 pi sm­tÅnÃmanityatvokteÓca / sm­tau vÃkyaÓe«e -- "sargesarge 'munaivaita udgÅryante tathaiva ca / tatkrameïaiva tairvarïai÷ tai÷svaraireva nÃnyathÃ" iti kramÃdya 2 vyatyÃsokteÓca // "tadutpattivacaÓcaiva bhavevdyaktimapek«ya ti" iti vedotpattivÃkyagatikÅrtanÃcca / "vij¤eyaæ paramaæ brahma j¤Ãpikà paramà Óruti÷ / anÃdinityà sà tacca vinà tÃæ na sa gamyate" iti ÓrutyantarasthÃnÃdinityaÓabdorbrahmaïi mukhyavitti÷ vede tvamukhyeti v­ttidvayÃpÃtÃcca // "yÃvadbrahmavi«Âhitaæ tÃvatÅ vÃk" iti Órutyantare brahmatulyatvena sarvadeÓakÃlavyÃptatayÃvasthityukteÓca / --------------------------------------------------------------------------- vedasya pauru«eyatva ityÃpÃdakÃnuv­ttirj¤eyà / tÃd­ÓÅnÃæ bahukÃlÅnÃnÃmityartha÷ -- sm­tÃviti // nityà vedà iti sm­tÃvityartha÷ -- tadutpattÅti // sm­to vÃkyaÓe«e ityanuk­«yate / nopacaratÃrthamiti sÃdhyena pa¤camyantanÃmanvaya÷ / tacca brahma cÃnÃdinityamityartha÷ / na sa gamyata iti tacchabdasya brahmaÓabdokta÷ paramÃtmetyartha÷ -- yÃvaditi // --------------------------------------------------------------------------- 1.apipadaæ na - ca. 2. dÃvavya - ca. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 260. ----------------------- -------------- ---------- etadapyuktaæ"gauvavado«eïa"iti / ÓrutyÃdiviruddhakramavaijÃtyarÆpagauraveïetyartha÷ // apauru«eyatve anukÆlatarka÷ // 20 // --------------------------------------------------------------------------- "sabasradhà mahimÃna÷ sahasraæ yÃvadbrahma" iti Órutau yasya sahasraæ aparimità mahimÃna÷ pratyekamapi sahasradhà aparimitavidhÃ÷ / tadbrahma yÃvat deÓakÃlavyÃpitayà vi«Âitaæ viÓe«aïa sthitaæ vÃkvedavÃgapi tÃva 2 ddeÓakÃlavyÃpanityukterityartha÷ / etadapÅti /. pauru«eyatve ÓrutyÃdivirodha ityetadapÅtyartha÷ / tavdyanakti / ÓrutyÃdÅti // apauru«eyatve anukÆlatarka÷ // 20 // --------------------------------------------------------------------------- na co1 ktÃnumÃnÃnÃæ satpratipak«atvaæ bhaÇkyam / veda÷ pauru«eyo vÃkyatvÃllaukikavÃkyavadityatra puru«ÃdhÅnotpattikatvarÆpe sakart­katve sÃdhye uktarÅtyà kramasya k­takatvena siddhasÃdhanÃt / --------------------------------------------------------------------------- pa¤camastaba 3 ke kusumäjalyÃdyuktamanumÃnamÃÓaÇkya pratij¤Ãdo«eïa nirÃha -- veda iti // pramÃkaraïÃmÆlakatve sati pramÃïaÓabdarÆpo veda ityartha÷ -- uktarÅtyeti // vedÃpauru«eyatvÃnumÃnavÃde kramaviÓe«aviÓi«ÂÃnÃæ varïÃnÃmityÃdinoktarÅtyetyartha÷ /"naca laukikavÃkyavatsakart­katvam / tasyÃkart­katvaprasidhyabhÃvÃt /"ityÃdinà tatvanirïaya 4 taÂÂÅkayorabhimatamaprayojakatvaæ vyanakti -- arthamupalabhyetyÃdinà // --------------------------------------------------------------------------- 1.ktahetÆnÃæ-cha-ka-kha. 2.tÅde-kuæ. 3.kaku-a-kuæ. 4.taditi nÃsti-kuæ-a. --------------------------------------------------------------------------- vedÃpauru«eyatvÃnumÃnÃdibhaÇga÷ ( pra.pariccheda÷ pu - 261. --------------------------- -------------- ----------- arthamupalabhya racitatvarÆpe vipratipanne pauru«eyatve sÃdhye ca abuddhipÆrvakatvepi rekhÃviÓe«avatvenaiva pipÅlikÃdiliperlipitvavat, guïÃjanya 1 yo÷ sÃk«ij¤ÃneÓvaraj¤ÃnayoryÃthÃrthyavat, ÃkÃÇk«ÃdimatvenaivÃkÃÇk«Ãdima 2 tsvapnÃdivÃkyasya vÃkyatvavacca vedasyÃpivÃkyatvasyopapatya gauvaveïoktasÃdhyaæ pratyaprayojakatvÃt // 3 anyathà vedo j¤ÃnakaraïenÃtharmupalabhya racito vÃkyatvÃdityapi syÃt 3 / arthÃnabhij¤occÃrite Ãdhunike vede visaævÃdini Óukà 4 divÃkye ca vyabhicÃrÃcca / uktaÓrutyÃdivÃdhapratikÆlatarkaparÃhatyÃdisÃdhÃraïado«Ãcca // --------------------------------------------------------------------------- vipratipanna iti // tathÃca na siddhasÃdhanatÃdo«a iti bhÃva÷ / abuddhipÆrvakatvepÅtyasya vÃkyatvasyopapatyetyanenÃnvaya÷ / tatra d­«ÂÃntatrayokti÷ -- rekhetyÃdi // svamatenokti÷ -- sÃk«Åti // ÓukÃdivÃkyepÅÓvararacitatvena sÃdhyasatvanirÃsÃya visaævÃdinÅti viÓe«aïokti÷ // "tarkaparÃhataæ ca vÃkyatvÃnumÃnaæ ÓrutipurÃïaviruddhaæ ce"ti tatvanirïayaÂÅkoktamÃha -- ukteti // etacca pratikÆlatarkapadenÃpyanveti / vedÃpauru«eyatvÃnumÃne ye 'nukÆlatarkà uktÃste sarve pauru«eyatve pratikÆlatarkà ityartha÷ / ÃdipadenÃnukÆlatarkarÃhityagraha÷ -- sÃdhÃraïeti /. --------------------------------------------------------------------------- 1.tvepi sÃk«Å-ku-cha-ka-ga-kha. 2.dunmattÃ-cha-ddu÷khaprÃ-ka. 3.iyaæ paÇktirnÃsti -ga. 4. Ãdipadaæ na -mu-ca. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 262. ---------------- -------------- ------------ atroktaæ maïau 1 veda÷ sajÃtÅyoccÃraïÃnapek«occaritajÃtÅyo vÃkyatvÃtsaæbhavÃt 2 / atra sÃdhye sajÃtÅyapadaæ ÓabdamÆlakaÓabde vyabhicÃra 3 parihÃrÃrtham / ÓabdasyÃrthaikyamÃtreïa mÆlatvopapatyoccÃraïa 4 sajÃtyasyÃnapek«itatvÃt / jÃtÅyapadaæ tvÃdhunikavede bÃdhanirÅsÃrtham / 5tatra ca na siddhasÃdhanam / apauru«eyatvapak«e sarvasyÃpi vedÃdhyayanasya gurvadhyayanapÆrvakatvena sajÃtÅyoccÃraïasÃpek«atvÃt / na cÃprayojakatà / uktasÃdhye vedÃtiriktavÃkyatvÃpek«ayà laghutvena vÃkyatvasyaiva prayojakatvÃditi 6 maivaæ // --------------------------------------------------------------------------- pauru«eyatvÃnumÃnamÃtrasÃdhÃraïetyartha÷ -- atreti // vÃkyatvahetudÆ«aïavi«aye tatparihÃrÃrthamanyathÃnumÃnamuktaæ Óabdakhaï¬e vedapauru«eyatvÃvÃda ityartha÷ / veda÷ pauru«eyo vÃkyatvÃdityatra sajÃtÅyoccÃraïÃnapek«occÃritajÃtÅyatvaæ pauru«eyatvamiti sÃdhyasya niruktatvÃdevaæ prayoga ukta÷ sajÃtÅyapadaæ samÃnajÃtÅyÃnupÆrvÅkaÓabdaparam / sajÃtÅyoccÃraïÃnapek«ayà tadapek«Ãæ vinaivoccÃrito yastajjÃtÅya ityartha÷/ sargÃdÃvÅÓvaroccÃritatvaæ paryavasyatÅti vivak«itasiddhiriti bhÃva÷ // asphuÂatvÃtpadak­tyaæ vyanakti-- atreti // pak«adhÃdyuktamÃha--bÃdheti // tasyÃdhyÃpakoccÃraïÃpek«ayaivoccaritatvÃdbÃdha÷ / jÃtÅyapade datte tu tÃd­ÓÃdikÃlÅnajÃtÅyatvÃnna bÃdha iti bhÃva÷// --------------------------------------------------------------------------- 1.nanu tarhi veda÷ - cha-ka-yaccoktaæ maïau nanu - kha. 2.ityastu ityadhikaæ -cha-ka.-kha. 3.nirÃsÃrthaæ-cha-ka-kha. 4.jÃtÅyetyasyÃ-cha-ka-kha. 5.a -kuæ-cha-ka-kha. 6. cenmaivaæ -cha-ka-kha. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 263. ------------------- ------------------- ---------- mÅmÃæsakaæ prati siddhasÃdhanÃbhÃvepi mÃæ prati sargÃdÃvÅÓvareïa svabuddhisthapÆrvapÆrva 1 kalpakramaïoccÃraïepi tasyoccaraïà 2 ntarÃnapek«atvena siddhasÃdhanÃt / vyÃpya iva vyÃpakatayà hetoruktasÃdhyaæ prati gauraveïÃprayojakatvÃcca / ÃkÃÇk«Ãdimatvaæ tu tvayà 3 pyÃhartavyam / --------------------------------------------------------------------------- rucidattastu paÂhyamÃnabhÃratÃdau sampradÃyaste hetuniÓcaye sÃdhyasaædehe saædigdhanaikÃntyamiti jÃtÅyapadamityavocat -- mÅmÃæsakaæ pratÅti // tasya nirÅÓvaravÃditvÃditi bhÃva÷ // "pauru«etvÃnumÃnÃnÃmaprayojakatvÃt"iti sudhoktimanurudhyÃprayojakatvaæ vyanakti -- vyÃpya 4 iveti // yathà dhÆmÃdau nÅladhÆmatvÃdikaæ na vyÃpyatÃvacchedakaæ kintu lÃghavÃddhÆmatvÃdikamityucyate tathà vyÃpyakepi pÅtavahnitvÃdikaæ na vyÃpakatÃvacchedakaæ kintu vahnitvÃdikameva tadvadihÃpi vedÃtiriktavÃkyatvÃpek«ayà vÃkyatva laghvitivat sÃdhye vÃkyatvÃnirÆpitavyÃpakatÃvacchedakaæ na sajÃtÅyoccÃraïÃnapek«occaritajÃtÅyatvaæ kintu lÃghavÃduccaritatvamevetyuktasÃdhye vÃkyatvaheturgauravaparÃhata÷ sannaprayojako bhavatÅtyartha÷ // nanvevaæ vede ÃkÃÇk«ÃyogyatÃsatvÃdimatvamapi na sidhyet / lÃghavenoccÃritatvamÃtreïa vÃkyatvasyopapatyà gauraveïÃkÃÇk«Ãdimatvaæ pratyaprayojakatvÃdityata Ãha -- ÃkÃÇk«ÃdÅti // tvayÃpi pauru«eyatvavÃdÅnÃpÅtyartha÷ / --------------------------------------------------------------------------- 1.kalpapadaæ nÃsti-mu-ca. 2.antarapadaæ na - mu-ca. 3.pyanusartavyaæ -cha-ka-kha.pyÃdartavyaæ-ga. 4.iveti nÃsti-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 264. ---------------------- -------------- ----------- svayaæprati 1 bhÃtÃnÃæ vedavÃkyanÃæ sajÃtÅyoccÃraïÃnapek«atvenÃæÓe siddhasÃdhanÃcca // etena vedatvaæ sajÃtÅyoccaraïÃnapek«occaritav­tti mahÃjanaparigrÃhatÃvacchedakatve sati vÃkyav­ttitvÃt / --------------------------------------------------------------------------- vÃkyatvasyÃkÃÇk«ÃdimacchabdarÆpatayà tadabhÃve vÃkyatvasya svarÆpocchitterubhayasaæmatatayà tatra gauravado«ÃbhÃvÃt / iha ca tvaduktagurubhÆtasÃdhyena vinÃpyastu vÃkyatvamityuktau bÃdhakÃbhÃvÃdaprayojakatvameva vÃkyatvasyeti bhÃva÷ -- svayamiti // gurumakhoccÃraïÃpek«Ãæ vinaivetyartha÷ // "janmÃntare ÓrutÃstÃstu vÃsudevaprasÃdata÷ / munÅnÃæ pratibhÃsyanti bhÃgenaiva na sarvaÓa÷"// iti sm­tyà janmÃntare 'dhÅtÃnÃmasmi¤janmani gurumukhoccÃraïÃpek«Ãæ vinaiva kadÃcitkÃlaviÓe«e pratÅtÃnÃæ vedavÃkyÃnÃmityartha÷ // yadatroktaæ rucidattÃnÃæ tadbhinnatvena pak«o viÓeïÅya iti tanna / veda÷ pauru«eyo na veti k­tsnavedavi«ayapauru«eyatvavimatyanÃnuvaguïye nÃrthÃntarÃt // maïyuktaprayogÃntaraæ nirÃha -- eteneti // nirastamityanvaya÷ / atrÃpi sÃdhye sajÃtÅyapadaæ pÆrvavacchabdamÆlakasm­titve vyabhicÃravÃrakaæ dhyeyam / paÂhyamÃnavede bÃdhÃprasakterna jÃtÅyapadokti÷ // mahÃjaneti // yadyapi maïau pramÃïatÃvacchedaka vÃkyadharmatvÃdityeva ------ --------------------------------------------------------------------------- 1.tÅtÃnÃæ -cha.ka,kha. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 265. ------------------ ------------------ ---------- svÃdhikaraïasamÃnÃnupÆrvÅkasakalav­ttitvÃdvà 1 / bharatatvavat / atra ca pak«asyaikatvena nÃæÓe siddhasÃdhanam / Ãdye hetÃvetadvedatvÃdyau vyabhicÃra 2 parihÃrÃya mÃhajanetyÃdisatyantaæ viÓe«aïam / etadvedatvaæ tu na 3 tadavacchedakam / lÃghavena dhÆmatvavadvedatvasyaiva tadavacchedakatvÃt / yÃgatvÃdau vyabhicÃravÃraïÃya vÃkyav­ttitvÃdityuktam / --------------------------------------------------------------------------- -- heturuktastathÃpi pramÃïatÃvacchedakatvasya pramÃïamÃtrav­ttitvarÆ 4 patva'dyatanavedatve vyabhicÃrÃt / tadavacchittipratyayajanakatve sm­tisÃdhÃraïasyÃnyasyaiva vÃcyatvÃdityata÷ pak«adharÃdyuktavivik«Ãnurodhena mahÃjanetyÃdyuktam // naraharyuktavivik«ÃnurodhenÃha -- sveti // svasya vedatvasya yadadhikaraïam sargÃdikÃlÅno vÃdyatanai÷ paÂhyamÃno và veda÷ tatsamÃnÃnupÆrvÅkÃ÷ sarvai÷ pÃÂhyamÃnà vedÃ÷ tatsakalav­ttitvÃdityartha÷ -- bhÃratatvavaditi // tasya tÃd­ÓÃdyabharatav­ttitvÃtsÃdhvavatvaæsÃdhanavatvaæ ca vyaktamiti bhÃva÷ -- aæÓa iti // svayaæpratibhatavedÃæÓa ityartha÷ -- etadvedatveti // buddhisthaæ ki¤ciccaitrÃdinà paÂhyamÃnavedatvametadvedatvapadena g­hyate / satyantenoktado«anirÃsaæ vyanakti -- etadvedatva 8 ntviti // dhÆmatvavaditi // dhÆmatvaæ yathÃvahnivyÃpyatvÃvacchedakaæ na tvetaddhÆmatvaæ tathetyartha÷ -- dvitÅya iti // hetÃvityartha÷/ --------------------------------------------------------------------------- 1."vÃ"iti nÃsti -mu. 2.vÃraïÃya - cha-ka-kha. 3.pak«atÃva-mu-ca. 4.pe 'dyatana -a. 5.nna-kuæ. 6.miti -kuæ -ceti -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.paricceda÷ pu - 266. ------------------------ ---------------- ----------- dvitÅye sakalapadenaivaitadvedatvÃdau vyabhicÃranirÃsa÷ / etadvedatvasya svÃdhikaraïenaitadvedena samÃnÃnupÆrvi 1 ke pÆrvavede v­tyabhÃvÃditi nirastam / uktarÅtyà vedatvasya sajÃtÅyoccÃraïÃnapek«eïeÓvareïa svayaæ pratibhÃtavedairvasi«ÂÃdabhiÓcoccarite v­tyà siddhasÃdhanÃt / vÃkyav­ttatvasyo 2 ccaritatvena mÃhÃjanaparÅgrÃhyatÃvacchedakatvasya ca dharmÃdipramÃpakav­ttitvenaivopapatyoktaæ 3 sÃdhyaæ prati gauraveïÃprayojakatvÃcca / dvitÅyahetorapi svÃdhikaraïe sarvatra tulyÃnupÆrvÅprayojaka kaïÂhatÃlvÃdirÆpatulyakÃraïenaivopapatyà 4 gauraveïoktasÃdhyaæ pratyaprayojakatvÃt // --------------------------------------------------------------------------- vyabhicÃranirÃsaæ vyanakti -- etadvedatvasyeti // itÅti // maïÃvuktametena nirastamityartha÷ // etenetyuktaæ vyanakti -- uktarÅtyeti // mÃæ pratÅtyÃdinoktarÅtyetyartha÷-- svayaæpratÅbhÃtavedairiti bahuvrÅhi÷ // hetau viÓe«yaviÓe«aïarÆpÃæÓadvayasyÃpyuktasÃdhyena vinÃnyathopapatyÃprayojakatvalamÃha -- vÃkyetyÃdinà // uccÃritav­ttitvenopapatyetyanvaya÷ / gauraveïetyupalak«aïam / vipak«e bÃdhakÃbhÃvena cetyapi dhyeyam / ÓrutyÃdibÃdhÃdirupaprÃguktasÃdhÃraïado«opyatrÃnusandheya÷ -- tulyakÃraïeneti // yena kÃraïena vedatvÃÓrayavyakti«u sarvatra tulyÃnupÆrvÅ bhavati tÃd­ÓakÃraïenaiva heturupapanna÷ / --------------------------------------------------------------------------- 1.samasta padaæ -ca-ka. 2.'ccÃri' iti saæÓodhitaæ d­Óyate -cha. 3.ktasÃ-cha-ca- ka-ga-kha. 4.gauraveïa iti padamanantaraæ vartate -mu-ca-cha-ka-kha-'gauraveïa' iti nÃsti - ga. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«ayatvavÃda÷ pu - 267. -------------------- ------------------- ------------ etena bubodhayi«upaÂhito veda÷ svÃnapek«asvasamÃnavi«akaj¤ÃnapÆrvaka÷ / bubodhayi«uvÃkyatvÃt laukikavÃkyavaditi nirastam / svamÃnavi«ayakaj¤ÃnapÆrvakatvamÃtreïa bubodhayi«uvÃkyatvasyopapanna 1 tvena 2 gauraveïa svÃnapek«aj¤Ãnaæ pratyaprayojakatvÃt / 3/anyathoktenaiva hetunà svÃnapek«a 4 svasamÃnavi«ayakaj¤ÃnakaraïasÃpek«atvamapi sidhyet // manmate ÅÓvara 5 j¤Ãnasya vedÃnapek«atvena siddhasÃdhanÃcca / nÃpi vedo vÃkyÃrthagocarayathÃrthaj¤Ãnajanya÷ / -------------------------------------------------------------------------- na tvanyena / tacca kÃraïaæ kaïÂhatÃlvÃdikaæ na tu talatìanÃdirÆpam / tathà ca sajÃtÅyoccÃraïÃnapek«occaritav­ttitvaprayuktatatvÃbhÃvÃdaprayojakatvaæ hetorityartha÷ // bubodhayi«viti // Ói«yonbodhayitumicchatÃdhyÃpakena paÂhito veda ityartha÷ / idÃnÅntanÃj¤apaÂhitavede bÃdhavÃraïÃya bubodhayi«upaÂhitetyukti÷ / sveti sannihito bubodhayi«upaÂhito veda ucyate / tadanapek«aæ tadajanyamityartha÷ / tatsamÃnavi«ayakaæ ca yaj¤Ãnaæ tatpÆrvaka 6 ityartha÷ / tÃd­Óa ca j¤ÃnamÅÓvarani«Âhamiti tajjanyatvena sÃdhyasiddhiriti bhÃva÷ / aj¤occaritavÃkye vÃkyatvasya vyabhicÃranirÃsÃya bubodhayi«viti hetau viÓe«aïam // "anumÃnÃnÃprayojakatvÃt"iti sudhoktamanurudhyÃha -- svasamÃneti // maïyuktaæ prayogÃntaraæ pratyÃca«Âe -- nÃpi veda iti // --------------------------------------------------------------------------- 1.tvegau-mu-ca. 2.gauraveïa iti nÃsti -cha-ka-kha. 3.etÃvannÃsti - ga. 4.'svamÃnÃvi«ayakaraïa' ityadhikaæ -ka. 5.j¤Ãnapadaæ nÃsti - ga. 6.kami-kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 268. ------------------------ ----------- ---------- pramÃïaÓabdatvÃt / bhÃratavaditi vÃcyam / yathÃrthaj¤ÃnamÃtrasya hetutvavik«ÃyÃmarthabubodhayi«aya paÂhite ÃdhunikadÃæÓe siddhasÃdhanÃt / tannirÃsÃya ÓabdÃjanyatvena j¤Ãnasya viÓe«aïe ca ÓabdamÆlakaÓabde vyabhicÃrÃt // sopi pak«atulya iti cenna / prÃmÃïaïyasya svatastvena ----- --------------------------------------------------------------------------- maïau vedà iti pak«anirdeÓepi tatraiva paÂhyamÃnavadeÓya pak«asamatvokte÷ yatki¤cidvedapak«aka 1 tvepÅ«ÂasiddherbahuvacanamavivekamÆlamiti sÆcanÃya veda ityeva pak«anirdeÓa÷ k­ta÷ / adhyÃpakÃnupÆrvyÃdij¤Ãna¬ajanyatvenÃrthÃntaravÃraïÃya sÃdhye vÃkyÃrthagocaretyukti÷ / vÃkyÃrthagocaraj¤Ãnajanya ityevokto ÅÓvare bhramasiddhÃvapi ne«Âasiddhiriti tÃdrÆpyasiddhaye yathÃrthapadam -- bhÃratavaditi // pratyak«amÆlÃdyabhÃratavadityartha÷ -- mÃtrasyeti // Óabdà 2 janyatva viÓe«aïahÅnasyetyartha÷ / hetutveti // janakatvetyartha÷ / nanvetaddho«anirÃsÃyaiva Óabdà 3 janyeti j¤ÃnaviÓe«aïamuktaæ maïÃvityata Ãha --tannirÃsÃyeti //"tÃd­ÓasyÃpi dvikart­katvamiti"maïyukterbhÃvamÃÓaÇkyÃha-- sopÅti // prÃcÅnamate pak«asamepi sandigdhasÃdhyavati hetuniÓcayena vyabhicÃrasya do«atvepyÃdhunikamate do«atvÃbhÃvasyeÓvaravÃde maïÃveva vyanaktatvÃditi -- prÃmÃïyasyeti // heto viÓe«yasya viÓe«aïasya voktarÆpasÃdhyena vinÃnupapatyà viÓi«Âahetunà sÃdhyasiddharvÃcyà / tatra viÓe«yaæ Óabdatvaæ tÃvannÃnupapannam / ÓabdÃbhÃsepi tasya satvÃt / kintu viÓe«aïasya pramÃjanakatrÆpaprÃmÃïyasyaivÃnupapatyà sÃdhyasiddhirvÃcyà / --------------------------------------------------------------------------- 1.k«ÅkÃre-mu-a. 2.'bda' -kuæ. 3.bda-kuæ. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 269. ------------------- ------------------ ---------- -- paratastvepi yÃd­cchikasaævÃdivÃkya ivÃvaÓyaka yogyatÃdi 1 nopapannatvena gaurave 2 ïoktasÃdhyaæ pratyaprayojakatvÃt / anyathoktenaiva hetunà vÃkyÃrthagocarapramÃkaraïapÆrvakatvamapi sidhyet // etena yathÃrthaj¤Ãnatvasya karaïatÃvacchedakatvaæ vivak«yata iti nirastam / prÃmÃïyasya svatastvena paratastvepi nityatveneÓvaraj¤Ãnasya pramÃtvavadvedasyÃpi nityatvena pramÃïaÓabdatvopapatte÷ / etena vedasya yathÃrthaj¤ÃnapÆrvakatvÃbhÃve 'nthaparamparà syÃditi nirastam / pratyak«avadguïajanyeÓvaj¤Ãnavacca tadapÆrvakatvepyandhaparamparÃbhÃvopapatte÷ // ata eva ca dedajanyà pramà 3 karaïaguïapÆrvikà janyapramÃtvÃt cÆk«u«apramÃvaditi nirastam / --------------------------------------------------------------------------- tasyÃpyanyathopapatyÃprayojakatvamityartha÷ / svatastvenetyasya j¤ÃnajanakatvaÓaktyaivetyartha÷ / upapannatvenetyanvaya÷ -- paratastvepÅti // guïaprayuktatvepÅtyartha÷ / yogyatÃdÅtyapadena yogyatÃj¤Ãnado«ÃbhÃvÃdigraha÷ -- aprayojakatvÃditi // tvaduktasÃdhyaæ pratÅtyartha÷ -- vivak«yata iti // prÃguktÃæÓata÷ siddhasÃdhanatÃnirÃsÃyeti yojyam // vedanityatvemaïyÃdyuktaæ bÃdhakÃntaraæ nirÃha -- etena vedasyeti andhaparampareti // tathÃca vede 'nÃÓvasa÷ syÃditi bhÃva÷ -- ata eveti // --------------------------------------------------------------------------- 1.evetyadhikaæ -mu-ca - nÃcokta - cha-kha-ka. 2.ïÃprayo - mu-ca-ka-ga. 3.kà - cha-ga-kha-ca. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 270. ----------------------- ------------- ---------- aprayojakatvÃt // nÃpi vedÃ÷ sarvaj¤apraïÅtÃ÷ vedatvÃt vyabhicÃrekeïa laukikavÃkyavaditi vÃcyam / aprasiddhaviÓe«aïatvÃt // nanu tarhyasaæsÃripraïÅtà iti sÃdhyate / na caivamaprasiddhaviÓe«aïatvam / ÃtmatvamasaæsÃrini«Âham jÃtitvÃt ghaÂatvavadityanenÃsaæsÃryÃtmasiddhau, vimata÷ kasyacidvÃkyasya vaktà ÃtmatvÃt ahamivetyanena sÃmÃnyato 'saæsÃripraïÅtatvasiddheriti cenna / uktarÅtyà gauraveïa vedasvarÆpatatprÃmÃïyayorasaæsÃripraïÅtatvaæ vinÃpyupapatyÃprayojakatvÃt // nÃpi vaidikamahaæpadaæ svatantravakt­paraæ ahaæpada ------------ --------------------------------------------------------------------------- guïÃbhÃvepi pramÃtvasyopapannatvÃdevetyartha÷/ tadeva vyanakti / aprayojakatvÃditi // cirantanÃnumÃnÃntaramÃÓaÇkya tatvanirïayaÂÅkoktado«eïa nirÃha / nÃpi vedà iti // ÂÅkoktamupalak«aïamupetya paroktamanyadapyÃÓaÇkya nirÃha -- nanu tarhÅtyÃdinà // uktarÅtyeti // pratyak«avadguïÃjanyeÓvaraj¤ÃnavaccetyÃdinoktarÅtyopapatyetyanvaya÷ / udayanoktaæ 1 prayogÃntaramÃÓaÇkya nirÃha / nÃpÅti //"tadbrÆhyÃvedahaæ brahmasmÅti""ahameva svayamidaæ vadÃmi"ityÃdau ÓrutÃhamÃdyasmadÃdeÓapagadamityartha÷ // --------------------------------------------------------------------------- 1.'proyokt­' ityadhikaæ - a. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 271. -------------------- ----------------- ----------- tvÃt saæmatavadityanena pauru«eyatvasiddhiriti vÃcyam / tathÃtve tvanmate vede"ÓarÅraæ me vicar«aïam / jihvà me madhumattamÃ"ityÃdau svatantravakturÅÓvarasyaiva, bhÃratÃdau ca kiæ no rÃjyena govinda- Ói«yastehaæ ÓÃdhi mÃæ tvÃæ prapannam / ityÃdau vyÃsasyaiva, loke ca"vÃcyastvayà madvacanÃtsa rÃjÃ"ityÃdau kÃlidÃsÃderevÃhaæ ÓabdÃrthatvÃpÃtÃt // --------------------------------------------------------------------------- "tathÃtve saÇkalpaprÃrthanÃdivÃkyÃnÃmanarthakatvaprasaÇgÃt"iti tatvanirïayaÂÅkÃæ viv­ïvanneva hetumÃha -- tathÃtva iti // taittarÅyopani«Ãdi Órute prÃrthanÃvÃkyaæ me mama ÓarÅraæ viÓi«ÂÃÓcar«aïya÷" 1prajà yasya tat viÓi«ÂaprajÃyuktamastu me mama jihvà madhumattamà atiÓayena svÃdumatÅ bhavatviti prÃrthanÃkart­yajamÃnavÃcitvena ÓrutÃsmadÃdeÓarÆpama 2 iti ÓabdÃrthamÅÓvarasya syÃt / tathà -- kiæ no rÃjyena govanda kiæ bhogairjÅvitena và / iti vi«Ãdapara gÅtÃvÃkye tathà -- "p­cchÃmi tvÃæ dharmasaæmƬhacetÃ÷ / yacchreya÷ syÃnniÓcitaæ brÆhi tanme Ói«yastehaæ" iti Óik«ÃprÃrthanÃpe arjunakarkt­kavÃkye vyÃsasyaiva na ityahamiti ca ÓrutÃsmacchabdÃrthatvaprasaÇgÃt / tathà raghuvaæÓe ca madvacanÃdite sÅtÃprayuktÃsmacchabdÃrthatvaæ kÃlidÃsasya syÃdityartha÷/ ---------------------------------------------------------------------------- 1.ïaya÷ -mu. 2.maditi-mu. ---------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 272. ------------------------ ---------- --------- nanu"ÓarÅraæ me"ityÃdÃvÅÓvarÃdereva svatantravakt­tvepi mantraliÇgaprakaraïÃdinà yajamÃnÃdyabhiprÃyà 1 nupraveÓÃÇgÅkÃrÃdyajamÃnÃrjunasÅtà 2 direvÃhaæ ÓabdÃrtha 3 iti cettarhi vedÃpauru«eyatvepi"ÓarÅraæ me"ityÃdiprÃrthanÃdimantre«u mantraliÇgÃdinà yajamÃneÓvarÃdyabhiprÃyà 4 nupraveÓasya mayÃpi svÅk­tatvÃttatra yajamÃna evÃhaæÓabdÃrtha÷"mÃmupÃsva"ityÃdau tvÅÓvara ityastu // ki¤ca manmate ÅÓvarasyÃnyoccÃraïÃnapek«amevoccÃrayit­tvena svatantravakt­tvamapyasti// etena vaidikena syà 5 mÃmÃbhÆmetyÃdyuttamapuru«eïÃpauru«eyatvasiddhi÷ / tadabhidheyÃyÃ÷ saÇkhyÃyÃ÷ svatantravakt­nvayÃditi nirastam / ---------------------------------------------------------------------------- "na hi vayaæ vede puru«ÃbhiprÃyapraveÓa eva nÃstÅti vadÃma÷"itiÂÅkoktasamÃdhiæ paramukhenaiva vÃcayannÃha -- nanu ÓarÅramityÃdinà // mantraliÇgeti // mantrÃïÃmarthapratipÃdanasÃmarthyaæ hi mantraliÇgamiti mÅmÃæsakÃdiparibhëà / vyaktametalliÇgaprakaraïÃdisvarÆpamagre dvitÅyaparicchede / yasminmantre yadarthapratipÃdanasÃmarthyaæ prakaraïasthÃnÃdikaæ và vidyate tadabhiprÃyÃnupraveÓasya tatrÃÇgÅkÃrÃdityartha÷ // tarhi"mÃmupÃsva"ityÃdÃva 6 nanyapare svatantravakt­paratà syÃdityata÷ siddhasÃdhanatvaæ cÃha -- ki¤ceti // 7 syÃmeti //"vayaæ syÃmatayo rayÅïÃæ, ---------------------------------------------------------------------------- 1.'anu' iti nÃsti-mu-ca. 2.de-ca. 3.tÃ-ca. 4.'anu' iti nÃsti-mu-ca. 5.ma bhÆvami mu -cha-ca. 6.vanya-kuæ. 7.syÃmiti-'syÃmahante sadamidrÃtau tava syÃæ ' iti vartate -mu. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 273. ------------------- ------------------ ---------- tasyÃ÷"g­bhïÃmi te saubhagatvasya hastaæ"ityadau paratantravakt­nvayasyÃpi darÓanÃt / pratyuta tvatpak«a eva"vayaæ syÃma patayo rayÅïÃæ""bhÆyi«ÂÃæ te nama uktiæ vidhema"ityÃdau bahuvacanÃdikamayuktam / svatantravakt­rÅÓvarasyaikatvÃt // etena vaidikena yu«macchabdena pauru«eyatvasiddhi÷ / tasya svatantravakt­saæbodhyavÃcakatvÃditi nirastam /"tvÃæ prapannaæ""vÃcyastvayÃ"ityÃdau paratantravakt­saævedyepi tatprayogÃt // --------------------------------------------------------------------------- patayo rayÅïÃæ, apÃma somamam­tà abhÆma, abhÆmÃnÃgaso vayaæ"ityÃdau Órutottamapuru«ayasya"vdyekayordvivacanaikavacane"bahu«u bahuvacanaæ"ityuktavacanarÆpatayà saÇkhyÃvÃcitvÃttadabhidheyÃyÃæ saÇkhyÃyà ityuktam -- tasyà iti // saÇkhyÃyà ityartha÷ /"gubhïÃmi te saubhagatvÃya hastaæ mayà patyà jarada«Âiryathà sa÷"iti bahuvacanavÃkye udvo¬hupuru«eïa te tava hastaæ saubhÃgyÃya g­bhïÃmi""h­grayorbhaÓchandasi"iti bhadeÓa÷ g­hïÃmÅti kanyÃæ pratyuccÃryamÃïe Órutottamapuru«oktasaÇkhyÃyÃstadvÃkyaæ pratyasvatantravaktranvayadarÓanÃdityartha÷ / ekatvÃdityupalak«aïam / sarvanamyatvÃtpraïÃmoktiÓca na yuktetyapi dhyeyam -- ityÃdÃviti / pÆrvoktagÅtÃhaghuvaæÓavÃkyÃdau vyÃsakÃlidÃsÃdereva svatantravaktrutayÃr'junasÅtÃderetÃd­Óavakt­tvÃttatsaæbodhyepi k­«ïÃdau yu«matpadÃdeÓaprayogadarÓanÃdvyabhicÃra ityartha÷ // --------------------------------------------------------------------------- nyÃdÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 274. ----------------------- --------------- ---------- etenaiva vaidikÃbhyÃæ yattacchabdÃbhyÃæ pauru«eyatvasiddhi÷ / tayoryathÃkramÃæ svatantravakt­vi«Âhabuddhi 1 vi«aye tÃd­ÓaparÃmarÓopahite ca ÓaktatvÃditi nirastam /"yosmÃndve«Âi"2 ityÃdau cÃsvatantravakt­buddhivi«ayÃdÃvapi prayogadarÓanÃt / anyathà vaidikÃnÃæ kimahobatadhigÃdiÓabdÃnÃmapi svatantravakt­ni«Âhasaæsayasukhadu÷khopahi 3 tÃrthatvÃdvedasya nityasaæÓayÃdyÃdhÃrak­tatvamapi syÃt / --------------------------------------------------------------------------- vaidikÃbhyÃmiti /"yaÓchandasÃm­Óayo viÓvarÆpa÷ chandobhyodhyam­tÃtsambabhÆva samendro medhayà sm­ïoti"ityÃdauÓrutÃbhyÃmityartha÷ -- yathÃkramamiti // svatantravakt­ni«Âhabuddhivi«aye yacchabda÷ tÃd­ÓaparÃmarÓopahite 4 vi«aye ca tacchabda ityartha÷ / pÆrvavadeva vede loke ca vyabhicÃramÃha -- ya iti //"aprati«Âha÷ sa bhÆyÃdyosmÃndve«Âa yaæ ca vayaæ dvi«ma"ityatra yo dve«Âi sa÷ aprati«Âo bhÆyÃditi"vÃcyastvayà madvavacanÃtsa rÃjÃ"iti hadhuvaæÓe ca prayogadarÓanÃdityartha÷ // svoktagatyantarapak«e anukÆlatarkaæ parapak«e bÃdhakaæ cÃha -- anyatheti // svatantravakt­tvÃdikamevÃhamÃdipadÃnÃmiti pak«e ityartha÷ /"kiæ sviddhimasya bhe«ajaæ ko na Ãtmà kiæ brahmetyÃdau ca kiæ Óabda÷ 5 ityÃdÃvahÃÓebda÷"6 aho batÃsi yamenaiva te manoh­dayaæ vidÃma"ityÃdau bata Óabda÷ chandogaupani«adi saptame"ÃcÃryaæ và brÃhmaïÃæ và ki¤cidbh­Óamiva pratyÃha dhiktvÃstvityenamÃhurityÃdau ca dhikchabda÷ Óruta÷/ --------------------------------------------------------------------------- 1.'viÓeïa' ityadhikaæ -mu. 2.'ityÃdau' ityadhikaæ - ka. 3.arthapadaæ nÃsti-cha. 4.parÃmarÓetyadhikaæ-mu-a. 5.atra granthapÃta÷ pradarÓita÷-mu. 6.batobatÃsi iti vartate-mu-a. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 275. ----------------- --------------- ---------- 1 tatra saæÓayÃdikamÃhÃrthaæ cedi 2 hÃpi svÃtantryamÃhÃryamastu 1 // etadapyuktaæ"gauravado«aïa"iti / etenaiva kÃÂhakaæ kÃlÃpakaæ ityÃdi samÃkhyayeÓvarasiddhi÷ / ÅÓvarasyaiva kaÂhÃdikÃyaparigraheïa tattacchÃkhanirmÃt­tvÃt / adhyayanamÃtrasya sÃdhÃraïyÃditi nirastam / --------------------------------------------------------------------------- tatra kiæÓabdena saæÓaya÷ aho 3 iti sukhaæ bata dhigiti dukhaæ pratÅyata itÅÓvaro vedakartà nityaj¤ÃnÃdimÃniva nityasaæÓayÃdimÃnapi tÃd­ÓavÃkyakart­tvena syÃdityartha÷ // ÃhÃryaæ cediti // etena"na ca jij¤Ãsà 5 daya÷ sarvaj¤e viprati«iddhà iti yuktaæ Ói«yabodhanÃyÃhÃryatvopapatte÷"iti kusumäjalyuktaæ nirastam / sukhadu÷ khÃderavarjanÅyatvÃttasyÃpyahÃryoropatve tadbodhakavedabhÃgasyÃprÃmÃïyÃpatteriti bhÃva÷// gauraveti // nityasaæÓayÃdimatvarÆpagauravado«eïa puævÃkyaæ j¤Ãpakaæ na tadityartha÷ -- etenaiveti // anyathopapannatvakathanenaivetyartha÷ -- samÃkhyayeti //"yaugikÅ saæj¤Ãna samÃkhyÃ"iti mÅmÃæsakaparibhëayà kaÂhena k­taæ kÃÂhakamityÃdiyaugikasaæj¤ÃrÆpasamÃkhyetyartha÷ / tÃvatà kathamÅÓak­tatvamityata Ãha -- ÅÓvarasyaiveti // kaÂhÃdimuninÃdhÅtatvÃtkÃÂhakamityastvityata Ãha -- aghyayanamÃtrasyetveti // adhyetrantara sÃdhÃraïyÃdityartha÷ -- kaÂhÃdi ­«idh­tatveti// --------------------------------------------------------------------------- 1.ayaæ grantha÷ nÃsti-ga. 2.datra-cha-ka. 3.bata ityapi vartate -mu. a. 4.saæÓayetyadhikamasti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 276. ------------------------ -------------- ----------- kaÂhÃdi ­«idh­ 1 tatvamÃtreïa kÃÂhakÃdisaæj¤opapatte÷ // nÃpi vedastÃtparya 2 pÆrvaka÷ pramÃïaÓabdatvÃt bhÃratavat / na cÃprayojakatà / tÃtparyaj¤Ãnasya ÓÃbdaj¤ÃnÃniyÃmakatve hi nÃnÃrthe Óli«Âe ca vinigamakÃbhÃvenÃrthaviÓe«adhÅrna syÃt / ya«ÂÅ÷ praveÓayetyÃdÃvanyÃnupapatyabhÃvena lak«aïà ca na ---- --------------------------------------------------------------------------- tajjanmanyaÓrutÃnÃæ suptapratibuddhairiva kaÂhÃdibhird­«Âatvasya tannibandhanatvopapatte÷"riti tatvanirïayaÂÅkoktadiÓà kaÂhÃdimunibhirjanmÃntaredhÅtaÓÃkhÃviÓe«asya pratibhÃbalavedÃnÅæ sphuritatvena tad­«ÂatvarÆpadbÆddhidh­tatvenopapatterityartha÷ // yattu maïau"tatpratÅtÅcchayoccaritatvaæ tÃtparyaæ"miti tÃtparyasvarupaæ nirÆpyante 3"loke kÊptatvÃdvedepÅdantÃtparyamiti pauru«eyatvam"ityÃdinoktaæ tadÃÓaÇkya nirÃha -- nÃpÅti // tÃtparyapÆrvaka iti // arthapratÅtÅcchÃyà kenÃciduccarita ityartha÷ / 4 yadvà arthapratÅtÅcchayoccaritatvarÆpatÃtparyaj¤ÃnapÆrvaka evÃrthapratyÃyaka iti sÃdhyÃrtha÷ / pramÃdÃdidopÆrvakaÓabdÃbhÃse vyabhicÃranirÃsÃya pramÃïeti hetuviÓe«aïam / arthapramitijanakaÓabdatvÃdityartha÷ // maïyÃdyuktamevÃnukÆlatarkaæ ni«k­«yÃha -- tÃtparyaj¤Ãnasyeti // nÃnÃrtha iti // 5 ak«amÃnayetyÃdau -- Óli«Âa iti // rÃjà kuvalayollÃsÅtyÃdau pÃrthivajandrarÆpÃrthadvayaÓle«ayukta ityartha÷ -- anvayeti // --------------------------------------------------------------------------- 1.d­«Âatva-cha. 2.mÆlaka÷-kha. 3.'ante' iti nÃsti-kuæ. 4.yadvà iti nÃsti - kuæ. 5.aja-mu -aÓva-a. veda-pautvÃnu-dhaÇga÷) vedÃpauru«eyatvavÃda÷ pu - 277. ------------------- ------------------ ---------- -- na syÃdi 1 tyuktÃnukÆlatarkasa 2 dbhÃvÃt / tÃtparyasya 3 cÃrthapratyÃyanecchayo 4 ccaritatvarÆpatvÃtpauru«eyatvasiddhi÷ / tasmÃcchutikumÃryÃstÃtparyarÆpo 5 garbha eva puæyoge liÇgamiti vÃcyam / tatpramiti Óe«atvarÆpasya tÃtparyasyecchÃghaÂitatvÃbhÃvÃt / tadghaÂitatvepi manmate sajÃtÅyoccÃraïÃnapek«asyeÓvarasyÃrthapratyÃyanecchayoccÃraïepi sarvadÃpyekaprakÃrÃnupÆrvikatvarÆpÃpauru«eyatvÃhÃneÓca / --------------------------------------------------------------------------- gaÇgÃyÃæ gho«a ityÃdau pravÃhagrÃmayorÃdhÃrÃdheyabhÃvarÆpÃnvayÃnupapatyà gaÇgÃpadasya tÅre lak«aïÃÓrÅyate / ya«ÂÅ÷ praveÓayetyÃdau tu ya«ÂÅnÃæ g­hapraveÓÃnvayasambhavena lak«aïÃbÅjÃnvayÃnupapatyabhÃvÃt ya«Âipadasya ya«Âimatsu lak«aïà na syÃt / tÃtparyaj¤Ãnasya hetutve tu ya«ÂimatpraveÓatÃtparyÃnupapattirÆpalak«aïÃbÅjasambhavÃllak«aïà syÃdeveti bhÃva÷ // tÃvatà kathaæ pauru«eyatvamityata Ãha -- tÃtparyasya ceti ÓrutÅti // ÓrutirÆpakumÃryÃstÃtparyarÆpo garbha ityartha÷ / yathà kumÃryÃæ gar 6 bheïa cihnena puæyogosti tasyà iti j¤Ãyate tathà Óruterapi tÃtparyarÆpaliÇgena puru«ak­tatvarÆpapuæyogo j¤Ãyate ityartha÷ // astvevaæ vedasya tÃtparyapÆrvakatvaæ tÃvatà na pauru«eyatvasiddhiriti bhÃvenÃha -- tatpramiti Óe«atveti // 7"Óe«a÷ parÃrthatvÃt"iti jaiminyuktadiÓà tatpramityekoddeÓyakatvaæ tacche«atvaæ tadeva tattÃtparyamityartha÷ -- anyatheti // tatpratyÃyanecchayoccaritatvamatreïa tatk­tatva ityartha÷ / --------------------------------------------------------------------------- 1.uktetinÃsti - kuæ - ga. 2.sanÃthatvÃt -mu-ca. 3.ca iti nÃsti - mu-ca-ga. 4.ccÃ-ka-kha-ga. 5.paga-mu-cha-khar. 6.bhÅya-mu. 7.Óe«apadaæ nÃsti-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 278. ----------------------- --------------- ---------- anyathÃtva 1 nmatepyÃdhunikenÃrthaj¤ÃnavatÃdhyÃpakena tadicchÃyocca 2 ritasya vedasyÃdhunika 3 k­tatvaæ syÃt / yÃd­cchikasaævÃdikuÓakÃdivÃkye icchÃrÆpatÃtparyÃbhÃvepi ÓÃbdapramÃdarÓanena hetoraprayojakatvÃcca // na ca tatrÃpÅÓvarecchà kalpyà / abÃdhitÃrthatvena tatkalpanasya ÓÃbdabodhÃnantarabhÃvitvena tatrÃhetutvÃt / ÅÓvarÃbhÃvaæ niÓcitavatopi mÅmÃæsakasya ÓukÃdivÃkyena ÓÃbdapramÃdarÓanÃcca / nÃnÃrthÃdÃvapi manmate necchÃyÃæ tÃtparyaæ niyÃmakam / kintu tatpramitiviÓe«atva 4 rÆpam / tvanmatepyÃvaÓyakaæ prakaraïÃdikamevÃrthaviÓe«aj¤Ãpakamastu / --------------------------------------------------------------------------- parÃbhimatecchÃghaÂitatÃtparyarÆpasÃdhye pramÃïaÓabdatvahetoraprayojakatvaæ cÃca -- yÃd­cchiketi // abÃdhiteti // ÓukÃdivÃkyaæ tadarthapratyÃyanecchayeÓvareïoccaritaæ abÃdhitÃrthatvÃdityabÃdhitÃrthatvena hetunà tadicchayeÓvaroccÃritatvakalpanasyetyartha÷ / tatra ÓÃbdabodhe ÅÓvaroccaritatvarÆpatÃtparyaj¤ÃnasyÃhetutvÃdityartha÷ // aprayojakatvaæ prakÃrÃntareïa vyanakti -- ÅÓvarà 5 bhÃvamiti // yattu tÃtparyaj¤Ãnasya ÓÃbdaj¤Ãnaniyamakatvamuktaæ tattathaiva / parantu na tvadabhimatatÃtparyaj¤Ãnaæ niyÃmakaæ kintvanyadeveti bhÃvenÃha -- nÃnÃrtheti // tatpramitÅti // tÃtparya¤j¤Ãtaæ saditi Óe«a÷ / etena ya«ÂÅ÷ praveÓayetyÃdau lak«aïà na syÃditi do«opi neti bhÃva÷ -- ÃvaÓyakamiti // --------------------------------------------------------------------------- 1.tatpak«e -ka-kha. 2.'ccÃ' iti saæÓodhitaæ -ca-ka-kha-ga. 3.k­ta padaæ nÃsti - ca-cha. 4.rÆpapadaæ nÃsti-mu-cha-kha. 5.nyatvamiti -a. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 279. -------------------- ------------------ ---------- j¤Ãpake ca dhÆmÃlokÃdÃvivÃnanugamo na do«Ãya // yadvà tvanmate kÃÓÅmaraïaÓravaïÃdijanyatatvaj¤Ãne«viva prakaraïÃdijanyaÓÃbdabodhe«vapi vaijÃtyaæ kalpyatÃm // etena vaidikÃni nindÃvÃkyÃni 1 hÃnÃbhiprÃyapÆrvakÃïi nindÃvÃkyatvÃt laukikanindÃvÃkyavat / evaæ stutivÃkyamapi pak«Åk­tya prayoktavyamiti nirastam/ --------------------------------------------------------------------------- tatpratyÃyanecchÃyoccaritatvasyÃpi prakaraïÃdinaiva j¤Ãtavyatvena tÃtparyaj¤ÃnahetutayÃpyÃvaÓyakamityartha÷// nanvevaæ kvicilliÇgaæ kvacitprakaraïam kvacitsamÃkhyetyananugamo 'to 'nugataæ prakaraïÃdijanyaæ tÃtparyaj¤Ãnameva heturityata Ãha -- j¤Ãpaka ceti // nanÆktasthale vahnivyÃpyaj¤Ãnatvena dhÆmÃlokÃj¤ÃnÃnÃmanugamo và dhÆmÃdij¤ÃpakajanyÃnumitau vaijÃtye 2 na vÃstu / anyathà vyatirekavyabhicÃreïÃnumitihetutaiva na syÃdityata Ãha-- yadveti // kÃÓÅmaraïena ÓravaïÃdinà ca janye«u tatvaj¤Ãne«vityartha÷ // udayanÃdyuktamanyadapi nirÃha -- eteneti //"yadaÓruvaÓÅyatat rajataæ hiraïyamabhavattasmÃdrajataæ hiraïyamadak«iïyamaÓrutaæ hi yo barhir 3 dadÃti purÃsya saævatsarÃdg­he rudantÅti""yadabhighÃrayedrudrÃyÃsye paÓÆnnidadhyÃt"ityÃdÅni nindÃvÃkyÃnÅtyartha÷ -- stutÅti"vÃyurvai k«epi«Âà devatà vÃyumeva svena bhÃgenopadhÃvati"ityÃdi vÃkyamupÃdeyÃbhiprÃyapÆrvakaæ stutivÃkyatvÃllokikastutivÃkyavaditi prayoktavyamityartha÷ // --------------------------------------------------------------------------- 1.hÃnyapi -kha. 2.tyaævÃ-kuæ. 3.«ida-a. «uda-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 280. ------------------------ --------------- ----------- apauru«eyatvepi manmate ÅÓvarÃbhiprÃyapÆrvakatvasya mÅmÃæsakamatepya 1 nÃdau saæsÃrer'thÃbhij¤ÃdhyÃpakÃbhiprÃyapÆrvakatvasya satvena siddhasÃdhanÃt / svatantreti viÓe«aïe ca gauravÃt / ÓukÃdivÃkyadÃbhiprÃyapÆrvakatvÃbhÃvepi guïado«a bodhakatvenaiva nindÃvÃkyatopapatteÓca // etadapyuktaæ"gauravado«eïa"iti / tasmÃtpauru«eyatve nÃnumÃnaæ mÃnam // nÃpi"chandÃæsi jaj¤ire"ityÃdiÓrutyÃdikaæ tasya -- "tadutpattivacaÓcaiva bhavedvyaktimapek«ya tu / --------------------------------------------------------------------------- tatvanirïayaÂÅkoktameva samÃdhimÃha --apauru«eyatvepÅti // aprayojakatvaæ hetorÃha -- ÓukÃdÅti // tatrÃpÅÓvarÃbhiprayakalpanÃyÃæ pÆrvoktado«o j¤eya iti bhÃva÷ / ÓrutyÃdikamityÃdipadena"pratimanvantaram"iti prÃguktasm­tigraha÷ -- tasyeti // ÓrutyÃderityartha÷ / sm­tyaiva vyÃkhyÃtatvÃdityanvaya÷ --tadutpattÅti // ÓrutyutpattivacaÓcetyartha÷ / turviÓe«Ãrtha÷ / ÃdikÃlÅnÃæ vyaktiæ 2 tviti / tena pratyahamupÃdhyÃyairvyajyamÃnatvÃdutpattivyavahÃraprasaÇga iti nirastam / ata evÃvÃntarÃbhimÃnÃnÃmityasmÃtpÆrvÃrdha eva -- --------------------------------------------------------------------------- 1.anÃdau saæsÃre iti nÃsti -cha-kha. 2.miti -mu. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 281. ------------------ ----------------- ----------- avÃntarÃbhimÃnÃnÃæ devÃnÃæ và vyapek«ayà // nÃnityÃtvÃtkutaste«Ãmanityatvaæ sthirÃtmanÃæ"/ ityà 1 dism­tyaivÃbhivyaktiparatvena sampradÃyapravartaka 2 paratvena ca vyÃkhyÃtatvÃt / teneÓvarÃdhÅnotpattikatvasyaivoktyà mÃnÃntareïÃrthamupalabhya racicatvarÆpasya praïÅtatvasyÃsiddheÓca / na hyuktarÅtyà kramaviÓe«aïaghaÂito veda idÃnÅma 3 pyasmadà 4 dyadhÅnotpattika iti vayamapi vedapraïetÃra÷ // --------------------------------------------------------------------------- "vedÃnÃæ s­«ÂivÃkyÃni bhaveyurvyaktyapek«ayÃ"/ iti gatyuktasadbhÃvepi tadanudÃh­tya sthalÃntarasthameva tadutpattÅtyardhamudÃh­tam -- 5 devÃnÃæ veti // dehajanmÃpek«ayetyartha÷ / mukhyÃbhimÃniÓriyastannetyato 'vÃntarÃbhimÃnÃnÃmiti / amukhyÃbhimÃnavatÃmityartha÷ -- te«Ãmiti // vedÃnÃmityartha÷ -- sm­tyaiveti // tatvanirïayoktabrahmÃï¬apurÃïavacanenaivetyartha÷ // "agner­gvedo vÃyoryajurveda÷"ityÃdivÃkyagatyuktiparatayÃpi tadutpattivacaÓcetyardhasyÃrthamupetyÃha -- sampradÃyeti // cirakÃlaviracitasya vedasya Ói«yapravi«ye«u prakhyÃnaæ hi sampradÃya÷ / tatkÃritvena cetyartha÷ / ÓrutyÃderanyathÃsiddhiæ cÃha -- teneti // ÓrutyÃdinetyartha÷ / astu tÃvataiva praïÅtatvamityata Ãha-- na hyuktarÅtyeti // kramaviÓe«aviÓi«ÂÃnÃæ varïÃnÃmityÃdinoktarÅtyetyartha÷ // --------------------------------------------------------------------------- 1.Ãdipadaæ nÃsti -cha - abhivyaktiparatveneti nÃsti - cha-ka-kha. 2.napa-mu-ca-pareti nÃsti -cha-ka-kha. 3.api iti nÃsti -kha. 4.Ãdi padaæ na - cha. 5.devÃnÃæ -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 282. ----------------------- ------------- ---------- nanu yathà vedÃnÃditvaÓrutirna vedasvarÆpÃnÃditvaparà / bÃdhÃt / kintvÃnupÆrvyananyathÃtvaparà / tanmÃtreïaiva Óabde 'nutpattivyavahÃrÃt / tathà tadutpattiÓrutirapi tadanyathÃtvapareti cenmaivam /"tatkrameïaiva"ityÃdism­tyÃnutpattiÓrute÷ kramÃnanyathÃtvaparatve sthite utpattiÓrutestadavirodhÃya kramotpattiparatvasyaivocitatvÃt / anyathÃ"­gveda evÃgnerajÃyata yajurvedo vÃyo÷ sÃmaveda ÃdityÃt"iti ÓrutyÃsarvaj¤asyÃgnyaderapi vedapraïet­tvaæ syÃt / na caikasminvÃkye 'neke«Ãæ svatantrapraïet­tvaæ yuktam / yuktaæ tu sampradÃyapravartakakatvam // etadapyuktaæ"gauravado«eïa"iti // --------------------------------------------------------------------------- chandÃæsÅtyÃdiÓrutyÃde÷ kramotpattiparatvenÃnyathÃsiddhirayukteti bhÃvena ÓaÇkyate -- nanviti // Órutiriti //"anÃdi nityà sà tacca"ityÃdipÆrvoktaÓrutirityartha÷ -- bÃdhÃditi // kramasya k­takatvÃditi bhÃva÷ -- anyathÃtveti -- "vedÃste nityavinnatvÃcch­tayaÓcÃkhilai÷ Órute÷ / ÃmnÃyo 'nanyathÃpÃÂhÃdiÓabuddhisthitÃ÷ sadÃ"// iti mÃhÃvÃrÃhasm­teriti bhÃva÷ -sm­tyeti // prÃguktayetyartha÷ -- anyatheti // kramotpattiparatvamanupetya tadanyathÃtvaparatvoktÃvityartha÷ / astvityata Ãha --naceti // etadapÅti // ekasminvÃkye aneke«Ãæ svatantrapraïet­tvaæ na yuktamityetadityartha÷ -- gauraveti // anekasvatantrapraïet­katvakalpanÃkhyagauravado«eïetyartha÷ // --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 283. --------------------- --------------- ---------- yadyapy­«yÃdayopi ke«ucitpuru«e«vacirÃvitasya vedaikadeÓasya kampradÃyapravartakÃ÷ / tathÃpi neÓvaravatsarvapuru«e«vapi pralaye cira 1 tadaviratasya k­tsnasya vedasya pravartakà iti na te«u vedahetutvavyavahÃra÷ / ÅÓvaropi hyasmanmate -- "yo brahmÃïaæ vidadhÃti pÆrvaæ yo vedÃæ Óca prahiïoti tasmai"// ityÃdiÓrutyà vedasmapradÃyapravartakatvÃnmahopÃdhyÃya eva / tasmÃdvedÃnÃæ pauru«eyatvarÆpaæ sÃditmayuktam // anityatvaæ tvatyantÃyuktam / tathÃhi / krama 2 viÓe«aviÓi«Âà varïà eva ve 3 dÃ÷ / kramaÓca buddhinimittaka eva / --------------------------------------------------------------------------- sampradÃyapravartakatvasya vedahetutvavyavahÃre vyabhicÃramÃÓaÇkya nirÃha -- yadyapÅtyÃdinà // chandÃæsi jaj¤ire tasmÃdityÃde÷ sampradÃyapravartakatvena gatyuktirayuktà heterasiddherityata Ãha -- ÅÓvaropi hÅti // pauru«eyatveti // svatantrapuru«apraïÅtatvarÆpamityartha÷ // yattu -- "pramÃyÃ÷ paratantratvÃtsargapralayasambhavÃt"// ityÃdinà kusumäjalau pralaye vedÃnÃmutsannatvamuktam / tadapyayuktamityÃha - anityatvaæ tviti // vedÃnÃmityanu«aÇga÷ / kramasyoktadiÓà kathaæ citpuru«ÃdhÅnajanmavatvena k­takatvasambhave pyÃnupÆrvyucchedastu na yukta eveti tu ÓabdÃrtha÷ -- ityuktamiti // --------------------------------------------------------------------------- 1.tareti nÃsti -cha-kha-ga. 2.viÓe«aïaæ nÃsti -cha-ka-kha-ga. 3.da÷ - cha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 284. ----------------------- ------------- ----------- na tu svata ityaktam / tataÓca sarve«Ãæ sarvathà varïavi«ayavivak«itakramopÃdhibhÆtabudhyuparama eva vede 1 vinÃÓo vaktavya÷ / na tu ghaÂÃdÅnÃmivÃpara÷ / na ceÓvarasya tathÃvidhabudhyuparamo yujyate / tasya sarvadà 2 sarvaj¤atvÃt / --------------------------------------------------------------------------- apauru«eyatvÃnumÃnavÃdre uktamityartha÷- apara iti// svarÆpadhvaæsalak«aïa ityartha÷ // tarhi purÃïà 3 nÃpi nityatvaæ syÃt / ÅÓvarabuddhinimittakatvasya kadÃpyanÃÓÃdityato 'styevaivaæ rupaæ nityatvam / kintu kramavyatyÃsopi tatretyanityatvamiti bhÃvena tatvanirïayoktamevÃha -- purÃïÃdÅnÃmiti // "purÃïÃni tadarthÃni sarge sarge 'nyathaiva tu / kriyante 'tastanityÃpi tadarthÃ÷ pÆrvasargavat"// iti brahmÃï¬apurÃïokteriti bhÃva÷ // nanvevaæ vedapurÃïayorÅÓvarabuddhinimittakatvena nityatve purÃïÃnÃmapyanyathÃrajanaæ ni«phalamiti cenna"bhagavatprav­tte÷ sarvatra 4 svaprayojanahÅnatvasya"na prayojanavatvÃt"iti sÆtrak­taivokte÷ paraprayojanÃnÃmatisÆk«mÃïÃmutpek«itumaÓakyatvÃt"iti tatvanirïayaÂÅkÃsudhÃyoreva vyaktatvÃt // --------------------------------------------------------------------------- 1.davi -ca-cha. 2.sarvadà iti nÃsti -cha. sadà -kha.ga. 3.dÅnÃ-ku. 4.'sva' iti na - kuæ. --------------------------------------------------------------------------- veda-pautvÃnu-diÇga÷) vedÃpauru«eyatvavÃda÷ pu - 285. -------------------- ------------------ ---------- purÃïÃdinÃmapyanyathÃracanamevÃnityatvami 1 ti vidhipratyayasya lokavadvedepyÃptÃbhiprayavÃcakatvÃt / vaidikavidhipratyayenaiva 2 vedasya pauru«eyatvamati tu vidhivÃde ni 3 rasi«yate // 4 pauru«eyatvÃnumÃnÃdibhaÇga÷ // 21 // --------------------------------------------------------------------------- nanvevamapi"vidhirniyoga÷ preraïetyanarthÃntaram / sa ca prerakapuru«adharma÷ / 5 ato vaidikÃnÃæ vidhyuddeÓÃnÃæ laukikavatsvatantravakt­katvamevocitam / yastu pauru«eyatvaæ nopaiti taæ prati vidhireva / garbha iva ÓrutikumÃryÃ÷ puæyoga 6 pramÃïam"iti vidhivÃd maïik­dukte÷ /"ÃptÃbhiprÃyo vidhyartha÷"ityudayanokteÓca / "nityà vedÃ÷samastÃÓca" iti sm­tyaktyà nirastatvepi viÓi«ya na nirastamityÃÓaÇkÃmanÆdya nirÃsasthalamÃha -- vidhÅti // 7 vidhivedasyeti // vidhibhÃgarÆpa 8 vedasyetyartha÷ -- vidhivÃda iti // dvitÅyaparicchede // 9 pauru«eyatvÃnumÃnà 10 dibhaÇga÷ // 21 // --------------------------------------------------------------------------- 1.'iti' iti nÃsti -kuæ. 2.'vidhi' ityadhikaæ vartate -ga-kuæ. 3.rÃkari«yate-ga. 4.'veda' ityadhikamasti -kuæ-ga. itipau-ca-cha. 5.ÃptavaidikÃnÃæ vidhyuddheÓÃlaukikavat -svataæ ityasti -a. 6.ge-a. 7.vidhipadaæ nÃsti -mu. 8.vedapadaæ nÃsti -a. 9.vedapadamadhikaæ - kuæ. 10. Ãdipadaæ nÃsti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 286. ------------------------- -------------- ---------- nanu yaduktamÅÓvarasya sÃrvaj¤yÃdikamaprÃmÃïikameva bahu kalpyamiti tanna / tasya dharmigrÃhaka 1 mÃnasiddhatvÃt // tathÃhi / ad­«ÂÃdvÃrakasvopÃdÃnÃgocarajanya k­tijanyabhinnÃni samavetÃni janyÃni, --------------------------------------------------------------------------- ÓÃstrayonitvÃditi brahmasÆtrÃbhimatamÅÓvarasyÃnÃnumÃnikatvaæ sÃdhayitumÃha -- yaduktamiti // vedÃpauru«eyatvÃnumÃnoktaprastÃva ityartha÷ -- tasyeti // sÃrvaj¤yÃderÅÓvaradharmigrÃhakamÃnena siddherityartha÷ // tena sÃrvaj¤yamÃtrasiddhÃvapi tenaiva vipralambhavasiddheragre vyaktatvÃdeva muktiriti j¤eyam / tatra kusumäjalau pa¤jame paricchede -- "kÃryÃyojanadh­tyÃde÷ padatpratyayata÷ ÓrÆyate / vÃkyÃtsaÇkhyÃviÓe«Ãcca sÃdhyo viÓvak­davyaya÷"// itÅÓvare dharmiïyanekamÃnÃnyuktÃni / tatra kÃryatvarÆpaæ mÃnamekaæ maïau prapa¤citam / tattÃvadanuvadati-- ad­«Âeti / atra janyÃnÅtyantaæ pak«a÷ / svajanyetyÃdÅni trÅïi sÃdhyÃnÅti viveka÷ / pak«e svapadaæ janyeti nirdi«Âavastuparam / ad­«ÂÃdvÃrikà yà svopÃdÃnagocarà sÃk«Ãdeva svopÃdÃnagocarà yà janyà k­ti÷ tajjanyÃni ghaÂÃdÅni tadbhinnÃni samavÃyav­tyà sthitÃni p­thivyÃdÅnÅtyartha÷ // atra maïau"ad­«ÂÃdvÃrakopÃdÃnagocarajanyak­tyajanyÃnÅ"tyuktÃvapi yathÃÓruta upÃdÃnapadasya yatki¤cidupadÃnaparatve rÆpÃdyupÃdÃnam­daÇgocarÃsmadÃdÅk­tijanyÃnÃæ ÓabdÃdÅnÃæ pak«atÃnÃpatte÷ k«ityÃdyupÃdÃnaparatve tadgocarajanyak­tyaprasidhyà tadajanyatvÃprasiddhestadÅyavyÃkhyÃnasÆktapari«kÃrapÆrvakoyaæ svetyanuvÃda÷ / --------------------------------------------------------------------------- 1. pramà - mu - ca. --------------------------------------------------------------------------- ÅÓvarasyÃnumÃnakatvabhaÇga÷) ÅÓvaravÃda÷ pu - 287. ------------------------- ---------- ----------- samavetapadasthÃne bhÃvapadaæ và prayojyam / svajanyÃd­«ÂaprÃgabhÃvavyÃpyaprÃgabhÃvapratiyogibhinnopÃdÃnagocarÃparok«aj¤ÃnacikÅr«Ãk­timajjanyÃni 1 và / --------------------------------------------------------------------------- tathà janyak­tyajanyatvaæ hi janyak­tijanyÃnyatvamiti maïÃvevottaratrokterjanyak­tijanya 2 bhinnetyapyanuvÃda ityado«a÷ // bhÃveti // samavetÃni janyÃnÅtyatra bhÃvakaryÃïÅti và prayojyamityartha÷/ ad­«ÂaprÃgabhÃva 3 vyÃpya prÃgabhÃvapratiyogÅti sÃdhyÃæÓasya pari«kÃrapÆrvakamanuvÃda÷ -- svajanyetyÃdi // svapadenopÃdÃnagocaraj¤ÃnÃdikamucyate / svajanyaæ yadad­«Âaæ tatprÃgabhavyÃpyo ya÷ prÃgabhÃva÷ ad­«ÂakÃraïÅbhÆtaj¤ÃnÃdiprÃgabhÃva÷ tatpratiyogi ca yatki¤cidupÃdÃnabhÆtahavirÃdigocaraj¤ÃnÃdi tadbhinnÃ÷ svajanyÃd­«Âajanakabhinnà iti phalitÃrtha÷ / yà upÃdÃnagocarÃparok«aj¤ÃnacikÅr«Ãk­taya÷ tadvatà janyÃnÅtyartha÷ / atrÃparok«aj¤Ãnapadaæ parok«Ãnyaj¤ÃnÃrthakaæ na tvaparok«atvajÃtyÃkrÃntaj¤Ãnaparamityagre vyaktam // svajanaketi // svasya kÃryasya janakaæ yadad­«Âaæ tata uttarÃpak«adharoktadiÓÃd­«ÂÃdhikaraïak«aïottarak«aïavartinya÷ na tu taduttarak«aïotpattimatya÷ / tena na bÃdha÷ ÓaÇkya÷ / tÃd­Óya upÃdÃnagocaraparok«Ãnyaj¤ÃnacikÅr«Ãk­tayastadvatà janyÃnÅtyartha÷ / ÅÓvaraj¤ÃnÃdernityatayà k«ityÃdikÃryajanakÃd­«ÂottaratvÃt kulÃlaj¤ÃnÃderapi ghaÂÃdijanakÃd­«ÂottaratvÃditi na d­«ÂÃntÃsiddhi÷ / aparok«eti bahuvrÅhi÷ / --------------------------------------------------------------------------- 1.và iti nÃsti -ga. 2.tvaæ netya-a. 3.prÃrambhovà vyÃpyapramiti yogÅti sÃdhyÃæÓa - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 288. ----------------------- ------------- -------------- aparok«aj¤ÃnacikÅr«Ãprayatnavi«ayÅbhavadupÃdÃnÃni và / samavetatve sati prÃgabhÃvapatiyogitvÃt bhÃvakÃryatvÃdvà / ghaÂavat // atra pak«e janyÃnÅtatyevokte÷ dhvaæsasyÃpi pak«atvenÃæÓe bÃdha÷ syÃt / tasyopÃdÃnÃbhÃvÃt / tanniv­tyarthaæ samavetÃnÅti // tÃvatyukte ghaÂÃderapi pak«atvenÃæÓe siddhasÃdhanaæ syÃt / tanniv­tyarthaæ janyabhinnÃnÅti -- tÃvatyukte 'ÇkurÃderapi janyatvÃdÃÓrayÃsiddhi÷ / tannivyatyarthaæ janyak­tÅti // --------------------------------------------------------------------------- parok«Ãnyaj¤ÃnacikÃr«Ãprayatnavi«ayopÃdÃnasamavetÃnÅtyartha÷ / cvyarthala¬arthau tu na vivak«itau j¤eyau / ghaÂavaditi // svapadasya samabhivyÃh­taparatvÃttatra sÃdhyahetusatvaæ vyaktamiti bhÃva÷ // hetvordhvaæse gaganapiramÃïÃdau ca vyabhicÃravÃrakaæ viÓe«aïadvayaæ viÓe«yadvayaæ ceti vyaktamityupetya pak«asÃdhyagatapadak­tyÃni dÆ«aïokti saukaryÃya tadÅyavyÃkhyÃnÃdyuktÃni vyanakti -- atreti // prayoga ityartha÷ / aæÓe bÃdha ityuktaæ tadgocaraj¤ÃnÃdijanyatvaæ vyanakti -- tasyopÃdÃnÃbhÃvÃditi // yena tadgocaraj¤ÃnÃdijanyatvaæ syÃditi bhÃva÷ -- aæÓe siddhasÃdhanamiti // ad­«ÂajanakabhinnopÃdÃnagocarakulÃlÃdini«Âhaj¤ÃnÃdijanyatvÃt svajanakÃd­«ÂottaratvÃt kulÃlaj¤ÃnacikÅr«Ãderiti bhÃva÷ // --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 289. ---------------------- ------------ ------------ na cÃnÅÓvaravÃdinaæ prati vyÃvartyÃbhÃvena janyapadaæ vyartham / tanmate prameyo ghaÂa iti vattaduparaktabuddheruddeÓyatvÃt / ubhayasiddhaprayojanavatvaæ tantram / na 1 tvekasyaivaprayojanasyobhayasiddhi÷ / tÃvatyukte ÓabdaphatkÃrÃde÷ pak«atà na syÃt / tasya ÓabdÃdi / nimittabhÆtam­daÇgatÃlvÃdigocarÃsmadÃdi 2 ni«Âhajanyak­tijanyatvÃt / tadarthaæ svopÃdÃnagocareti // tajjanakÃsmadÃdi / ni«Âhak­ternimitta 3 bhÆtam­daÇgÃdigocaratvepyupÃdÃnÅbhÆtakÃÓÃdigocaratvÃbhÃvÃt / tÃvatyukte kÃlÅrÆpÃde÷ pak«atà na syÃt / --------------------------------------------------------------------------- maïyuktamevÃha -- tanmata iti // taduparakteti // tadvi«ayaketyartha÷ / pak«adharÃdyuktamÃha -- ubhayasiddheti // nyÃyamate janyamÃtrasyeÓvarak­tijanyatayÃ'ÓrayÃsiddhivÃraïarÆpaprayojanavatvaæ anÅÓvaramate ca uddeÓyasiddhyÃdirÆpaprayojanavatvamityubhayasiddhaprayojanavatvamityartha÷ // evaæ ca ÓabdaphÆtkÃrÃdÅnÃæ pak«ataiveti maïyuktaæ h­di k­tvÃha -- tÃvatyukta iti // janyak­tÅtyÃdÃvevokta ityartha÷ / phÆtkÃro mukhavÃyuviÓe«a÷ / na syÃdityuktaæ vyanakti -- tasyeti // tadarthamiti // ÓabdÃde÷ pak«atÃsiddhyarthamityartha÷ / tÃæ vyanakti -- tajjanaketi // m­daÇga÷ Óabdasya nimittaæ tÃlvÃdi ca phÆtkÃrÃde÷ // pak«adharÃdyaktamÃha - kÃlÅti // kÃlÅ nÃma kÃcittapasvinÅtapasà svaÓarÅre gauraæ rÆpamutpÃditavatÅti tadrÆpÃderityartha÷ -- tasyeti // --------------------------------------------------------------------------- 1.cai-cha. / etÃvannÃsti -cha. 2.k­ternimittÅbhÆtetyÃdivartate -kha. 3.ttÅ -cha-ka-ga. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 290. ---------------------- --------- ------------ tasya svopÃdÃnabhÆtaÓarÅragocararatayoktarÆpak­tijanyatvena tadbhinnatvÃbhÃvÃt / bhëyaæ ca tasya pak«atayà / anyathà pak«Ãtirikte tatra sÃdhyasandehena sandigdhÃnaikÃntikatÃpatte÷ / tadarthamad­«ÂÃdvÃreketi / kÃlÅk­tistvad­«ÂadvÃraiva rÆpajaniketi na do«a÷ // sÃdhye yadyapi j¤ÃnacikÅr«Ãk­tÅnÃæ madhye ekaikoktÃvapÅÓvarasiddhi÷ / tathÃpi yÃvadabhimataviÓe«aïa 1 guïavatvasiddhyarthaæ tritayokti÷ / sÃdhyaviÓe«aïÃnÃmuddeÓyasiddhiprayojakatvÃt // aparok«apadantÆpÃdÃnaj¤ÃnasyÃparok«atvenaiva hetutvÃvdyÃpakÃtasiddhyartham / sÃk«ÃtkÃrapadaæ tu nopÃttam / prÃbhÃkaraæ prati sÃk«Ã 2 tvajÃterasiddhe÷ / aparok«apadena tu parok«Ãnyaj¤Ãnasya vivak«itatvÃdado«a÷ / --------------------------------------------------------------------------- kÃlÅÓarÅrotpannagaurarÆpasyetyartha÷ -- sandigdheti // pracÅnamatenedaæ dÆ«aïaæ 3 bodhyam / maïik­nmate uktarÆpasandigdhÃnaikÃntyaæ na do«Ãyetyagre vyaktatvÃt -- yÃvaditi // yÃvanto 'bhimatà viÓe«aïaguïÃstadvatvasiddhyarthamityartha÷ -- vyÃpakateti // gaganaparamÃïvÃdij¤Ãnasya ÓabdÃdikaæ pratyupÃdanatvepi cÅkÃr«Ãk­tidvÃrà ÓabdÃdyahetutvÃdbhÃvakÃryatvÃdirÆpahetuvyÃpakatvasiddhyarthamaparok«apadopÃdÃnamityartha÷ / pak«adharoktamÃha -- sÃk«ÃtkÃreti // asiddheriti // guïagatajÃteranaÇgÅkÃrÃt / indriyajanyaj¤Ãnanaparatvaæ tu na ÓaÇkÃrham / bÃdhÃpÃtÃditi bhÃva÷-- bhëyeti // --------------------------------------------------------------------------- 1.ïasi-ka-kha. 2.tkÃratvajà -cha. 3.dhyeyaæ-a. --------------------------------------------------------------------------- Åsya-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 291. -------------------- ----------- ---------- upÃdÃnagocarapadaæ tu bhëyakÃrÃdyuktadhvaæsavyÃv­ttasakar 1 t­katvasiddhyartham / tÃvatyukte siddhasÃdhanam / aÇkurÃderapi svajanakÃd­«Âajanakayatki¤cidupÃdÃnabhÆtahavirÃdigocaraj¤ÃnÃdimadasmadÃdijanyatvÃt / tadarthamad­«ÂetyÃdibhinnÃntaæ j¤ÃnÃdiviÓe«aïam / evaæ ca na siddhasÃdhanam / kÃcaraïaprÃgabhÃvasya kÃryaprÃgabhÃvaæ prati vyÃpyatvenÃsmadÃdini«ÂhÃd­«Âajanakaj¤ÃnÃdiprÃgabhÃvasya svajanyÃd­«ÂaprÃgabhÃvaæ prati vyÃpyatvena tadbhinnatvÃbhÃvÃt // na caivaæ kapÃlà 2 dirÆpopÃdÃnagocaramad­«ÂaprÃgabhÃvavyÃpyaprÃgabhÃvapratiyogibhinnaæ ca yajj¤ÃnÃdi tadvatÃsmadÃdinÃrthÃntaram / j¤ÃnecchÃk­tÅnÃæ svavi«ayasamavetakÃryaæ pratyeva janakatvena kapÃlÃdi gocaraj¤ÃnÃde÷ k«ityÃdyajanakatvena bÃdhÃt // --------------------------------------------------------------------------- gautamasÆtrabhëyakÃrataÂÂÅkÃkÃrokterityartha÷-- aÇkurÃderiti // sarvasyÃpi jÅvopabhogyatayà tattadad­«ÂÃrjitatvena yadaÇkurÃdikaæ yajjÅvÃd­«Âajanyaæ tadad­«Âaæ tÃvadyaj¤Ãdi 3 satkÃrmajanyam / tÃd­ÓÃd­«Âajanakaæ svagatarÆpÃdyupÃdÃnabhÆtahivirÃdigocaraæ yajj¤ÃnÃdi tadvadasmadÃdijÅvanyatvÃdityartha÷ -- tadarthamiti // siddhasÃdhanatÃniv­tyarthamityartha÷ -- vyÃpyatveneti // yadà j¤ÃnÃdiprÃgabhÃvastadà tajjanyÃd­«ÂaprÃgabhÃva iti saæbhavÃditi bhÃva÷ -- vakroktiriti // --------------------------------------------------------------------------- 1.sakÃryakatva -ka. 2.Ãdipadaæ nÃsti - ca. 3.sakala -kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 292. ------------------------- ----------- ---------- atra yadyapyad­«ÂajanakabhinnetyuktepyasmadÃdibhirna siddhasÃdhanam / tathÃpÅÓvaraj¤ÃnÃderapyad­«ÂajanakatvÃdbÃdha÷ / sa mÃbhÆditi vakrokti÷ / evaæ ca na bÃdha÷ / ÅÓvaraj¤ÃnÃderanÃditvena prÃgabhÃvapratiyogitvasyai 1 vÃbhÃvena tatpratiyogibhinnatvÃt / tÃvatyukte d­«ÂÃntasya sÃdhyavaikalyam / kulÃlani«Âhasya ghaÂajanakaj¤ÃnÃdiprÃgabhÃvasya tanni«ÂhavihitÃdikriyÃntaro 2 tpatsyamÃnÃd­«ÂaprÃgabhÃvaæ prati vyÃpyatvÃt / tadarthaæ svajanyatvenÃd­«Âaæ viÓe«itam / evaæ ca sÃdhyavaikalyam / utpatsyamÃnÃd­«Âasya ghaÂopÃdÃnÃdivi«ayakaj¤ÃnÃdijanyatvÃbhÃvÃt / --------------------------------------------------------------------------- ad­«Âajanakabhinnetyartha evÃd­«ÂaprÃgabhÃvapratiyogibhinnetyuktirityartha÷ -- j¤ÃnÃdÅti // ghaÂÃdyupÃdÃnakapÃlÃdigocaraj¤ÃnÃdÅtyartha÷ -- tanni«Âheti // kulÃlini«Âhetyartha÷ / vihitÃdÅti // ni«iddhà 3 karaïamÃdipadÃrtha÷ -- kriyÃntareti // kapÃlÃdikriyÃto 'nyakriyetyartha÷ // svajanyatvanÃd­«Âaæ viÓe«itamiti // yadyapi pak«adharÃdÃvad­«Âapadaæ svajanakÃd­«caÂaparaæ svapadaæ ca samabhivyÃh­tapak«ad­«ÂÃntarÆpakÃryaparamityuktaæ tathÃpi tasminpadÃrtha÷ kvacid­«ÂÃnta ityananugama÷ // na cÃtra grandhak­dabhimatasÃmÃnyavyÃptÃvananugamo na do«Ãyeti rucidattoktaæ yuktam / yattadbhyÃæ sÃmÃnyavyÃptirnÃnumÃnabhaÇgamityarthÃpattau granthak­taiva nirÃsÃt / --------------------------------------------------------------------------- 1.evakÃro nÃsti - mu-ca. 2.rÃdino-ca-cha-ga. 3.dvaka-a. --------------------------------------------------------------------------- Åsya-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 293. --------------------- ----------- ---------- dvitÅyasÃdhye 'smadÃdibhi÷ siddhasÃdhanavÃraïÃya svajanakÃd­«Âottareti / t­tÅye ca vi«ayÅbhavaditi viÓe«aïam // atra ca bhëyÃdau sakart­katvaniruktÃvupÃdÃnapadaprak«epÃddhvaæsavyÃv­ttasakart­katvasiddhyarthaæ pak«asÃdhyahetu«u samavetopÃdÃbhÃvapadÃni 1 prayuktÃni // --------------------------------------------------------------------------- tathà kulÃlak­terghaÂajanakÃd­«ÂasamÃnajÃtÅyÃgÃmyad­«ÂaprÃgabhÃvavyÃpyaprÃgabhÃvapratiyogagitvenoktado«atÃdavasthyÃt / tadarthaæ ÂhakkuroktadiÓà janakatvaæ phalopadhÃnarÆpaæ vivik«iïÅyamiti kleÓa ityuttarasÃdhyÃsÃÇkaryÃya ca svajanyetyeva vivik«aïÅyamiti bhÃva÷ -- siddhasÃdhaneti // tatra svapadasya samabhivyÃh­tapak«ad­«ÂÃntaparatvÃt asmadÃdijÅvak­te÷ k«ityÃdijanakatvepyad­«ÂadvÃraiva na sÃk«Ãditi k«ityÃdijanakÃd­«ÂapÆrvabhÃvitayà taduttarabhÃvitvÃbhÃvÃnna siddhasÃdhanamiti bhÃva÷ / ÂhakkurÃdau tu kÃlÅrÆpÃdÃvaæÓata÷ siddhanÃdhanavÃraïÃya -- svajanakÃd­«Âottareti vise«aïamityuktam -- t­tÅye ceti // siddhasÃdhanavÃraïÃyetyanu«aÇga÷ / iti viÓe«aïamiti // tasya j¤ÃnÃdivi«ayopÃdÃnasamavetÃnÅtyarthatvena k«ityÃdorasmadÃdij¤ÃnÃdivi«ayasamavetatvÃbhÃvÃditi bhÃva÷ // prÃguktaprayoge dhvaæsasya sakart­katvÃnÃpatyà sakalajagÃnnirmÃt­kart­siddhirna syÃdityato yadvetyÃdinà maïÃvuktaæ pak«Ãntaraæ tatpÆrvoktapak«atÃtparyaviviraïapÆrvamanuvadati -- atra cetyÃdinà // mÃtreïeti // upÃdÃnÃdighaÂitatvena vineti mÃtrapadÃrtha÷ -- pak«ÃdÃviti // --------------------------------------------------------------------------- 1. prayuktapadaæ nÃsti - ga. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 194. ------------------------- --------------- --------- yadà tu dhvaæsasÃdhÃramasakart­katvamÃtreïeÓvara 1 siddhestanmtraæ si«Ãdhayi«itaæ tadà pak«Ãdau samavetÃdipadÃnyanaparek«itÃnyeva / 2 asmiæÓca pak«e asmadÃdini«ÂhaghaÂÃdijanakak­tidhvaæsasya 3 niruktarupak­tijanyatvena tadbhinnatvÃbhÃvÃttasya pak«atà na syÃt / tadarthaæ 3 k­tipadasthÃne savi«aya 4 tritayeti vÃcyam // evaæ ca k­tidhvaæsasya pratiyogibhÆtayà k­tyÃvirodhiguïabhÆtenottaraj¤Ãnena ca janyatvepi cikÅr«ÃjanyatvÃbhÃvÃt / cikÃr«Ãdhvaæsasya coktarÅtyà cikÅr«Ãk­tijanyatvepi j¤ÃnajanyatvÃbhÃvÃttayorapi pak«atÃsiddha÷ // --------------------------------------------------------------------------- pak«asÃdhyahetu«u samavetÃpÃdÃnabhÃvapadÃnyanapek«itÃnÅtyartha÷ /"nanvad­«ÂÃdvÃrajanyak­tijanyabhinnÃni janyÃnÅtyeva pak«anirdeÓe sati ghaÂhajanakak­tidhvaæsasya pak«atà na syÃdityato janyecchÃk­tityajanyatvaæ vivak«aïÅyamityuktvà k­tidhvaæsÃde÷ pak«atvamupapÃditam / tadÃha -- asmiæÓceti // savi«ayaketi // ad­«ÂÃdvÃrakasavi«ayakatritayajanyabhinnÃni janyÃnÅti vÃcyamityartha÷ -- virodhÅti // uttarÃtmaviÓe«aguïabhÆtayottarak­tyà janyatvÃdityata Ãha -- cikÅr«eti // j¤Ãneti // tasya cikÅr«Ãta÷ pÆrvabhÃvitayà tajjanakatvena taddhvaæsÃjanakatvÃditi bhÃva÷ -- tayorapÅti // --------------------------------------------------------------------------- 1.ra÷siddha÷ -cha. 2.anyathetyadhikaæ vartate -cha. 3.ayaÇgrantha÷ nÃsti -cha. 4.katri -ca-mu. 5.tyajanya-kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 295. -------------------- --------- ---------- yadvà k«itireva pak«a÷ // nanvevaæ pak«ÃdanyatrÃÇkure saædigdhÃnaikÃntyam / na ca niÓcitasÃdhyÃbhÃvavati sÃdhanasaædeha eva do«o na tu sandigdhasÃdhyesÃdhanÃniÓcayopÅti vÃcyam / hetau sÃdhyÃbhÃvavadgÃmitvasaædehasya 1 du«akatÃbÅjasyobhayatrÃpi satvÃt / nacaivaæ vidhasya saædehasya pak«epi satvÃdanumÃnamÃtroccheda÷ / tadarthameva pak«Ãdanyatreti viÓe«itatvÃditi cenna /. pak«Ãdityatra pak«a 3 Óabdena prayogavi«ayavivak«ÃyÃæ svÃrthÃnumÃnocchedÃt / --------------------------------------------------------------------------- 4 k­ticir«ÃdhvaæsayorapÅtyartha÷ // nanvevamapi na sarvadhvaæsasya pak«atà / caramaghaÂasukhÃdidhvaæsasya pak«abahirbhÃvÃvaÓyaæbhÃvÃt / anyathà tasya bhogatatsÃdhanetaratayà ad­«ÂÃjanyatvena svajanakÃd­«ÂÃprasiddhyoktarÆpasÃdhyÃsaæbhavena tadaæÓe bÃdhÃpatte÷ / uktadiÓà anyonyÃbhÃvasya pak«Ãtavacchedakatayà tasya tanmate 'prasiddhyà ÃÓrayÃsiddheÓceti pak«adharoktarucyà maïau"k«itireva và pak«a"ityadinà pak«ÃntaramuktvopapÃditaæ tadÃha --yadveti // pak«a iti // pratij¤Ãvi«aya ityartha÷ / saædehÃdirÆpapak«atÃyà anyatrÃpi bhÃvÃt // k«itereva pak«atve maïyuktabÃdhakaÓaÇkà taduttaraæ ca ni«k­«yÃhi -- nanvityÃdine«Âasiddherityantena // anumÃnamÃtrocchedabhayÃtpak«Ãdanyetyuktam / --------------------------------------------------------------------------- 1.samastaæ padaæ - cha. 2.netinÃsti -ca. 3.padena -cha. 4.k­tipadaæ nÃsti -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 296. ----------------------- -------------- ----------- pak«alak«aïavadvivak«ÃyÃæ 1 cÃÇkurasyÃpi pak«atvÃt / ata eva tatra pak«asamavyavahÃra÷ / aÇkurasyÃnupÃdÃnaæ tu k«itimÃtropÃdÃnepÅ«Âasiddhe÷ // nanvevaæ saædigdhopÃdhyÃhita÷ pak«a eva vyabhicÃrasaædehopi na do«a÷ syÃt / na ca tatrÃnukÆlatarkÃbhÃvà 3 dvyÃptyaniÓcaya÷ / atra tu kÃryatvarÆpahetÆcchittereva bÃdhakatvÃtta 4 nniÓcaya iti vai«amyamita vÃcyam / pak« vyabhicÃrasaæ 5 dehe 6 sya dÆ«akatve tarkasyÃpi pak«e vyabhicÃrasaædehena praÓithilamÆlatvÃpÃtÃditi cenna // --------------------------------------------------------------------------- pak«asvarÆpamagre vakalpyayi«yate - pak«alak«aïavaditi // si«Ãdhayi«Ãvirahasahak­tasÃdhakabÃdhakamÃnÃbhÃvÃdarÆpapalak«aïavadityartha÷ -- ata eva - pak«alak«aïasatvedeva / pratij¤Ãvi«ayatvÃbhÃvatsamapadaprayoga iti bhÃva÷ -- i«Âasiddheriti / tÃvataiveÓvarasiddheriti và ghaÂÃdau niÓcitavyÃptikasya liÇgasya pak«apak«asamayordarÓanenobhayatrÃpyanumityatpatteriti 7 vÃrtha÷ / saædigdhasÃdhyavati hetatuniÓcayona do«a ityatra bÃdhakaæ vak«yamÃïasamÃdhimÃha -- nanvityÃdinà ado«atvÃdityantena // saædigdheti // sa ÓyÃmo mitrÃtanayatvÃditya«Âamagarbhasthavi«ayaprayoge ÓÃkapÃkajatvopÃdhe÷ pak«ÃdvyÃv­ttisaædehenÃhitasÃdhyasaædehamÆlo vyabhicÃrasaæÓayopÅtyartha÷ / tatra tasyÃdo«atve vyÃptiniÓcaya÷ syÃditi bhÃva÷ / tatra vyÃptyaniÓcayo 'nyanimittaka ityÃÓaÇkyÃha -- na ceti // tarkasyÃpÅti // sÃdhyÃbhÃve heturna syÃdityevaæ rÆpatarkasyÃpi ÃpÃdyÃpÃdakayorvyÃptisaædehenetyartha÷ -- vipratipatyÃdÅti // --------------------------------------------------------------------------- 1.tvaÇku-kuæ. 2.Óayo-cha-kha. 3.nniÓcaya÷ -cha. 4.nniÓca-cha. 5.Óayasya-ka-cha-kha. 6.syÃdo«atvÃt / tasya dÆ -kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 297. -------------------- ----------- ---------- vipratipatyÃdijanyasya pak«atÃprayojakasya saæÓayasyÃnumityanukÆlatve 1 nÃdo«atvepyupÃdhyÃhitasya tasyà 2 tathÃtvena do«atvÃt // nanvidamaprayojakaæ nityÃyÃ÷sarvavi«ayÃyÃÓceÓvarak­teridÃnÅæ saædigdhatvena k­tisÃmÃnyasya deÓata÷ kÃlato 3 và vyatirekÃniÓcayena kÃryasÃmÃnyaæprati kÃraïatvÃgrahÃt / vahnidhÆmasÃmÃnyayostu h­dÃdau vyatirekaniÓcayostÅti cenna // ghaÂakulÃlak­tirÆpaviÓe«ayoreva vyatirekasya kÃraïatvasya và grahaïenÃbÃdhe sÃmÃnyayorapi hetutvasiddhe÷ / --------------------------------------------------------------------------- sÃdhÃraïadharmÃdirÃdipadÃrtha÷ -- atathÃtveneti // anumityananukÆlatvenetyartha÷ /"atha k­tikÃryayornÃnvayavyatirekÃbhyÃæ vyÃptigraha÷"ityÃdinà maïyuktameva dÆ«yÃæÓaæ ÓaÇkÃpÆrvamanuvadati -- nanvidamityÃdinà // bhÃvakÃryatvÃdirÆpÃnumÃnamityartha÷ -- idÃnÅmiti // anumÃnÃtprÃgityartha÷ / ÅÓvarak­tivyatirekasya nyÃyamate 'pyabhÃvena prÃdhÃnyadvyatirekamÃtra evÃk«epasamÃdhyuktariti j¤eyam / anvayÃk«epasyÃpyupalak«aïaæ và / evaæ hyanumÃnamÃtroccheda ityata Ãha -- vahnÅti // ghaÂeti // ghaÂarÆpakulÃlak­tirÆviÓe«ayorityartha÷ -- kÃraïatvasyeti // kÃryakÃraïabhavasyetyartha÷ / --------------------------------------------------------------------------- 1.na tasyà -kuæ. 2.tasyeti nÃsti -kuæ. 3.và iti nÃsti -cha-kha. --------------------------------------------------------------------------- nyayadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 298. ----------------------- ----------- ---------- kathamanyathÃkÃÓÃde÷ samavÃyikÃraïasya nityatvÃdvibhutvÃcca samavÃyikÃraïasÃmÃnyavyatirekÃniÓcayÃcchabdÃdisamavÃyikÃraïatvenÃkÃÓÃdisiddhi÷ // nanvavamapi d­«ÂÃnta÷ sÃdhyavikala÷ kulÃlÃdik­terevÃnvayavyatirekÃbhyÃæ kÃraïatvagrahaïe 1 mÃnÃbhÃvena kulÃlasyÃhetutvÃditi cenna // prayatnavadÃtmasaæyogasya 2 ce«ÂÃdvÃrà ghaÂahetutayà tadviÓe«eïatayà prayatnasyevÃtmano 'pi hetutvÃt // --------------------------------------------------------------------------- pramÃïavÃkyatvena vakt­vÃkyÃrthapramÃtvena kÃryatvÃdikalpane 'pi vÃkyasÃmÃnyavakt­j¤ÃnasÃmÃnyayostada 3 bÃdhÃdabÃdhana ityuktam -- ÃkÃÓÃdisiddhiriti // tatra ghaÂakapÃlÃdirÆpaviÓe«aïayoreva vyatirekÃdigrahaïenetyuktarÅterevÃnusartavyatvÃditi bhÃva÷ -- ahetutvÃditi // tathÃca katimajjanyatvarÆpasÃdhyaæ tatra netyartha÷ // mÃnÃbhÃvenetyasiddham / kulÃlo ghaÂahetu÷ taddhetusaæyogÃvacchedakatvÃt kapÃlavat ghaÂahetvÃtmasaæyogavadekaprayatnavadveti mÃnÃbhÃvÃditi bhÃvenÃha // prayatneti // prayatnasyaivaityupalak«aïam / asamavÃyikÃraïasaæyogÃÓrayakapÃlÃderivetyapi dhyeyam// nanvÃtmasaæyoge sati prayatnaæ vinà na ce«Âeti prayatna eva heturna tu prayatnavadÃtmasaæyoga ityata Ãha -- saæyogasyeti // --------------------------------------------------------------------------- 1.haïe-cha. 2.cÃd­«Âa-kha. 3.bhÃvà -ku. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 299. ------------------- --------- --------- saæyogasya hetutve mÃnaæ tu, ce«Âà prayatnavadÃtmasaæyogÃsamavÃyikÃraïikà svavyadhikaraïatadÅya guïavyatirekaprayaktavyakirekapratiyogitvÃt / yatsvavyadhikaraïatadiyaguïavyatirekaprayuktavyatirekapratiyogi tattadiyasaæyogasamavÃyikaraïakam 1 / --------------------------------------------------------------------------- prayatnavadÃtmasaæyogasya ghaÂahetvabhaÇgace«ÂÃhetutve mÃnaæ tvanumÃnamityagretanenÃnvaya÷ -- ce«Âeti // ÓarÅraspanda ityartha÷ -- prayatneti // prayatnavata Ãtmana÷ ÓarÅrasya ca ya÷ saæyoga÷ tadasamavÃyikÃraïiketyartha÷ / abhighÃtakasaæyogenÃrthÃnataranirÃsÃya prayatnavadityÃdiviÓe«aïam / hetau sveti parismanda÷ / svavyadhikaraïa÷ svÃdhikaraïabhinnÃdhikaraïaka÷ tadÅya÷ ÃtmÅyo guïa÷ prayatna÷ tavdyatirekaprayuktavyatirekapratiyogitvÃdityartha÷ / kalÃlarÆpajanyaghaÂarÆpe vyabhicÃranirÃsÃya tadiyetyukti÷ / ÃtmÅyetyartha÷ // yadvoktapratiyogikriyÃtvÃditi heturdra«Âavya÷ / ato na vyabhicÃra÷ / hetorevÃbhÃvÃt / evaæ ca tadiyeti tacchabdasya samabhivyÃh­taparatvepi na do«a÷ / svavyadhikaraïapadak­tyamagre vyaktam // yadyapi maïau"yà kriyà vyadhikaraïayadiyaguïajanyÃ"ityÃdivyÃptyuktyà guïajanyatvÃditi heturvÃcyà vyÃptiÓca tathaiva pradarÓanÅyà / tathÃpi kriyÃyà ÅÓvara 2 guïajanyatvepi neÓvarasaæyogÃsamavÃyikÃraïakatvamiti vyabhicarÃnirÃsÃya taÂÂÅkÃrthÃnuvÃdo guïavyatirekaprayuktetyÃdi÷ // yaditi // yat parismapandÃkhyaæ karmetyartha÷ / maïÃvapi yà kriyetyevokti÷ / --------------------------------------------------------------------------- 1.'ketyanumÃnaæ gurutva' ityÃdi vartate -ka. 2.guïapadaæ nÃsti -a. --------------------------------------------------------------------------- nyÃdÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 300. ---------------------- ----------- ---------- yathà sparÓavadvegavatpavanÃbhighÃtakÃraïikà parïÃdikriyà pavanasaæyogÃsamavÃyikaraïiketyanumÃnam // gurutvavyatirekaprayukta vyatirekapratiyogini gurutvasamÃnÃdhikaraïe patane gurutvavadravyasaæyogÃsamavÃyikÃraïakatvarahite vyabhicÃranirÃsÃya hetau svavyadhikaraïetyuktam / anyathà ce«Âaiva notpadyeta / asamavÃyikÃraïÃbhÃvÃt / 1 kÃraïapratyÃsatyabhÃvena prayatnasya hetutvÃnupapatteÓca // na caivamapyÃtmà hetubhÆsaæyogÃvacchedaka eva na heturiti vÃcyam / --------------------------------------------------------------------------- anyathà kapÃlarupajanyaghaÂarÆpe vyabhicÃrÃpatte÷ -- yatheti // yathà parïÃdikriyetyanvaya÷ / tatra hetusatvavyaktyarthaæ sparÓavaditi / parïÃdakriyà svavyadhikaraïavÃyavÅyegarÆpaguïavyatirekaprayuktavyatirekapratiyoginÅtyartha÷ -- patana iti // ÃmnaphalÃdipatana ityartha÷ / svavyadhikaraïayadÅyavyatirekaprayuktavyatirekapratiyogÅtyetÃvatyukte ÃmnÃdiv­k«apatanakriyÃyÃæ vyabhicÃra÷ / tasyÃæ svavyadhikaraïo ya ÃmnÃdiv­k«a÷ svÃrambhakÃvayavasambandhitvÃdavayavÅ yaÓca tadvyatirekaprayuktavyatirepratiyogitvepi ÃmnÃvayavasaæyogÃsamavÃyikÃraïakatvÃbhÃvÃt ato yadÅyaguïetyuktam // vipak«a bÃdhakarÆpaæ hetoranukÆlatarkamÃha -- anyatheti // uktasÃdhyÃbhÃva ityartha÷ -- kÃraïeti // anyathetyanu«aÇga÷ / kÃraïÅbhÆtapratyÃsattÅtyartha÷ / apratyÃsannasya hetutve 'tiprasaÇga iti bhÃva÷ /"asamavÃyikÃraïasaæyogÃÓrayasya tatkÃryajanakatvaniyamÃcca"iti maïyuktamevodÃharaïani«Âhatayà vyanakti -- ghaÂakÃraïeti // --------------------------------------------------------------------------- 1.'samavÃyi' ityadhikaæ vartate - kha. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 301. ------------------- --------- --------- ghaÂakÃraïÅbhÆsaæyogÃÓrayasya kapÃlasya ghaÂakÃraïatvadarÓanÃt // nanu ghaÂÃdau j¤Ãnasya k­tidvÃraiva hetutvatk­tiæ ca pratÅ«ÂasÃdhanatvÃnumitereva hetutvÃtsÃk«ÃtkÃrasyÃhetu 1 tvena sÃdhyalaikalyamiti cenna 2 / k­tirhi siddha 3 v­ttirasiddhavi«ayiïÅ / tatra sÃdhyÃæÓe ghaÂÃdÃvi«ÂhasÃdhanatvÃnumitisatvepi siddhÃæÓasya kapÃlÃde÷ sÃk«ÃtkÃravyatirekeïa k­tivyatirekadarÓanenopÃdÃnasÃk«ÃtkÃrasyÃpi hetutvÃt // na ca mana÷kriyÃhetumanovi«ayakak­tau vyabhicÃra÷ samÃnÃdhikaraïasya siddhamanovi«ayaka sÃk«ÃtkÃrÃderabhÃvÃditi vÃcyam / tvagindriyag­hÅtamanovahananìÅgocarak­tyà nìyÃæ kriyotpattau ----- --------------------------------------------------------------------------- "atha ghaÂak­tisÃdhye«ÂasÃdhanatÃj¤Ãnaæ cikÅr«ÃdvÃrà hetu÷ / tacca na pratyak«am"ityÃdinà maïyuktÃveva prakÃrantareïa sÃdhyavaikalyatatsamÃdhÅ ni«k­«yÃnuvadati -- nanvityÃdinà // sÃdhyeti // upÃdÃnagocarÃparok«aj¤ÃnacikÅr«Ãk­timajjanyatvÃdirÆpasÃdhyetyartha÷ -- vyabhicÃra iti // yanni«Âhà yà k­ti÷ sà tadgocarÃparok«apÆrviketyasya vyabhicÃra ityartha÷ // tameva vyanakti -- samÃnÃdhikaraïasyeti // sÃk«ÃtkÃrÃderityÃdipadena cikÅr«Ãgraha÷ / manaso 'tÅndriyatvÃditi bhÃva÷ -- manovahaneti // --------------------------------------------------------------------------- 1.tvÃt - mu-ca. 2.'na' iti nÃsti -cha-kha. 3.k­tyasiddha- cha-kha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 302. ------------------------ ---------- ------- - vegannìyÃæ 1 saæyogaviÓe«arÆpanodanena manasikriyotpatti÷ // yadyapyupÃdÃnamÃtraæ siddham / tathà pyupÃdeyavatvena sÃdhyatvÃttatra cikÅr«Ã yuktà // na ca ghaÂe siddhavi«ayakasÃk«ÃtkÃrajanayatvavadasiddhavi«ayakaparok«aj¤ÃnajanyatvasyÃpi darÓanÃdÅÓvarasya nityapratyak«avannityÃnumiti÷ syÃditi vÃcyam / siddhaparamÃïvÃdivi«ayakaparok«aj¤Ãne satyapyaparok«atvavyatirekeïa k­tivyatirekasyeva sÃdhyÃæÓaj¤Ãne satyapi parok«atvavyatirekeïa k­tivyatirekasyÃdarÓanÃt // --------------------------------------------------------------------------- manasa ÃdhÃrabhÆtetyartha÷ - manasi kriyÃtpatteriti / tathà ca yatra k­tinìyÃæ tatrÃstyaparok«ÃdipÆrvakatvam / yatra manasi nÃstyaparok«aj¤Ãnaæ tatra na k­tiriti na vyabhicÃra iti bhÃva÷ // nanvevamapi siddhe karaïecchÃbhÃvenopÃdÃne cikÅr«ÃyogÃtpuna÷ sÃdhyavaikalyamityÃÓaÇkÃmanÆdya nirÃha -- yadyapÅti // evamaprayojakatvasÃdhyavaikalye nirasya"nanvevaæ ghaÂÃdÃvanumitijanyatvadarÓanÃdÅÓvare anumitirapi syÃt"ityÃdinà maïyuktatarkaparÃhatiÓaÇottare anuvadati -- nacetyÃdinà // ÅÓvare janyaj¤ÃnÃbhÃvÃlliÇgajanyaj¤Ãnaæ kathaæ syÃditi Ãha -- pratyak«asyendriyajanyatvepi nityapratyak«avadanumiterliÇgajanyatvepi nityÃnumiti÷ syÃdityartha÷ / anumite 2 ranityatve ÃdikÃlÅnadyvaïukÃdyajananÃttadavinÃbhÆtaÓarÅrendriyà 3 bhÃvÃpÃtÃcceti bhÃva÷ aparok«atvepi // tasmin j¤Ãna ityartha÷ -- k­tÅti // paramÃïugocarak­tÅtyartha÷ --sÃdhyÃæÓeti // --------------------------------------------------------------------------- 1.¬yÃsa-mu-ca-kha. 2.ternitya-kuæ. 3.abhÃvapadaæ nÃsti -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 303. --------------------- ----------- ---------- nanu 1 dve«ayonik­tisÃdhye cikÅr«ÃbhÃvadvyabhicÃra÷ / na ca tatrÃpi bhagavataÓcikÅr«Ã hetutvena kalpyà / evaæ hi dve«ayonik­tisÃdhyad­«ÂÃntena k«ityÃdeparapi dve«avajjanyatvÃpÃtena nityadve«Ãpatteriti cenna / tatrÃpi dve 2 «yÃbhÃvasyaive«Âhatvena ------ --------------------------------------------------------------------------- ghaÂapaÂÃdirÆpasÃdhyÃæÓasye«ÂasÃdhanatvenÃnumitirÆpaparok«aj¤Ãne sati tadvi«ayakakapÃlÃdini«Âhak­terdarÓanavat sÃdhyÃæÓasye«ÂasÃdhanatvenÃparok«aj¤Ãne sati sÃdhyavi«ayiïyÃstaddhetuni«ÂhÃyÃ÷ k­ter vyatirekasya kvÃpyadarÓanena sÃdhyÃæÓa 3 sye«ÂasÃdhanatve j¤Ãnatvameva vaddhetuni«Âhak­tau prayojakam lÃghavÃt na tu tatra sÃdhyÃæÓasye«ÂasÃdhanatva 4 j¤Ãna parok«atvamapi / gauravÃt / evaæ ceÓvarasyÃpi k«ityÃdirÆpasÃdhyÃæÓasya 5 sva«ÂÃsÃdhanatÃj¤Ãnamaparok«arÆpamastÅti taddhetÆpÃdanaparamÃïvÃdik­tiryukteti na nityÃnumityÃpattido«a iti bhÃva÷ // evaæ k­teraparok«aj¤ÃnapÆrvakatve vyabhicÃramuddh­tya tatprasaÇgÃgatamati prasaÇgaæ ca nirasyedÃnÅæ k­teÓcikÅr«ÃpÆrvakatve vyabhicÃracodyotta 6 re maïyukte 7 evÃha -- nanu dve«eti // dve«akÃraïakadu÷khaniv­tyanu 8 kÆla k­tisÃdhye 9 du÷khÃbhÃvÃdÃvityartha÷ / tatreÓvarÅyÃcikÅr«Ãkalpanena vyabhicÃrÃbhÃve pyani«ÂaprasaÇgastu syÃdityÃha -- evaæhÅti // tatra dve«ayonitvameva k­ternÃsti yena tad­«ÂÃntena k«ityÃdÃvapi dve«avajjanyatvaæ syÃdityÃha --tatrÃpÅti // --------------------------------------------------------------------------- 1.dve«ayoni-itinÃsti-kha. 2.«ÃbhÃ-ka. 3.sya sve«Âha-mu. 4.tvaæ j¤Ãne -mu. 5.Óaj¤Ã-"sve«ÂhÃsÃdhanatÃ"itinÃsti -mu. sye«Âha -a. 6.raæ - kuæ. 7.ktame -kuæ. 8. rÆpa-kuæ. 9.cikÅr«Ãjanyetyadhikaæ -kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 304. ---------------------- ---------- --------- - ta 1 tsÃdhanatvena j¤Ãne cikÅr«Ãya eva 2 saæbhavena bhinnavi«ayakadve«asyÃhetutvÃt // na cevaæ prav­ttiyatnÃtiriktasya kriyÃvyatirekÃnuguïasya dve«aprayojyasya niv­ttiyatnasyÃbhÃvÃdve«e mÃnÃbhÃva÷ / dve«mÅtyabÃdhitÃnubhÃvÃt // --------------------------------------------------------------------------- du÷khÃbhÃvasÃdhanepi tatsÃdhanatvena dve«yÃbhÃvasÃdhanatvena j¤Ãne sati sÃdhanagocaracikÅr«Ãyà eva saæbhavenetyartha÷ -- bhinneti // Óatruva«akadve«asya tadvadhasÃdhanagocarak­teÓca bhinnavi«ayatvena dve«yÃbhÃvasÃdhanak­tau Óatruvi«ayakadve«asyÃhetutvÃdityartha÷ // yadi dve«o na k­tihetustarhi dve«o 'lÅka eva bhavedityÃÓaÇkya pratyak«eïÃsiddhimÃha --na caivamiti // evaæ dve«asya prav­ttirÆpasÃdhanagocarak­tà 3 vahetutve dve«avi«aye mÃnÃbhÃva ityanvaya÷ / du÷khasÃdhanÃdau niv­ttirÆprayatnaæ prati bhinnavi«ayasyÃpi dve«asyaiva hetutvÃt dve«e niv­ttirupakÃryameva mÃnamityata uktam -- prav­ttÅti // prav­ttirÆpaprayatnetyartha÷ --kriyeti // aÇgace«ÂÃdarupakÃryetyartha÷ -- abhÃvÃditi // du÷khÃdikÃryÃbhÃvanukÆlyasya du÷khagocaradve«ajanya niv­ttirÆprayatnasyÃbhÃvÃdityartha÷ / prav­ttirÆpo niv­ttirÆpaÓceti yatnadvaividhyaæ yadi syÃttadà prav­ttiprayatnaÓcikÃr«ÃdvÃre«ÂasÃdhanatÃj¤ÃnÃyasÃdhya÷ / niv­ttiyatnastu dve«asÃdhya iti dve«a÷ prÃmÃïika÷ syÃt / na caivam / prav­ttirÆpaprayatnÃbhÃvasyaiva niv­ttitvÃt // na ca niv­ttirÆprayatnÃbhÃva eva prav­ttiriti vaiparÅtyaæ ÓaÇkyam / --------------------------------------------------------------------------- 1.trasÃ-ka. tatretyapi vartate -ga. 2.vÃæsa-ka. 3.tyahe-a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 305 ------------------- ---------- -------- nanu tathÃpi ghaÂÃdau ce«ÂÃvyÃpÃrakak­tereva hetutvavadhÃraïÃt k«ityÃdau ca ce«ÂÃyà yogyà 1 nupalabdhibÃdhitatvà 2 tk­terahetutvam / na caitasmin -- --------------------------------------------------------------------------- su«uptidaÓÃyÃæ niv­ttivirahasatvena prav­ttisÃdhyace«ÂÃdikÃryÃdyÃpatte÷ // na ca tadà niv­ttiviraha eva neti yuktam / tadà du÷khasÃdhanatvaj¤Ãnaviraheïa tannimittadve«asya niv­ttihetorabhÃvena niv­tterabhÃvÃt // na caivaæ prav­ttiyatno rÃgÃnnittastu dvai«Ãditi kusu¤jalyuktivirodha÷ / tanmate tathÃtvepi maïik­nmate tadabhÃvÃt / anyathÃ"kutastarhi dve«a÷ / ÓatrÆn dve«mÅtyabÃdhitapratyak«Ã4"diti maïyuktivirodhÃt // etena yattu kusumäjalivÃkyÃnurodhena kuta ityÃdimaïivÃkyasya pak«adharÅyaæ kleÓanÃrthavarïanaæ tattu maïuk­dabhiprÃyÃj¤ÃnamÆlamiti vibhÃvitaæ dhyeyam // evaæ k­teraparok«aj¤ÃnacikÃr«ÃpÆrvakatvaæ vyabhicÃranirÃsena samarthya"syÃdetat ghaÂÃdau k­tisÃdhyatà hastÃdivyÃpÃrÃdvÃraiva na tu sÃk«Ãt ityÃdinà maïyuktabÃdhaÓaÇkÃtatsamÃdhÅ Ãha -- nanu tathÃpÅtyÃdinà // aprayojakatvasÃdhyavaikalyavyabhicÃranityÃnumitinityadve«ÃpattirÆpatarkaparÃhatyado«ÃïÃmabhÃvepÅtyartha÷ -- ce«Âeti // aÇgace«Âetyartha÷ -- ahetutvamiti // tathÃca k­timajjanyaæ bÃdhitamiti bhÃva÷ // na ce«ÂÃk­tyordvÃribhÃvÃpannatayà ghaÂÃdau hetunà kintu pratyekameva / na caivaæ k­tice«Âayo÷ paurvÃparyÃnupapatti÷ / pitÃputrayo÷ paurvÃparye 3 pyekatra ghaÂe dvayo÷ svÃtantreïa hetutvapadupapatte÷ / tathà ca yathoktasÃdhye na bÃdha iti bhÃvenÃÓaÇkya nirÃha -- na ceti // --------------------------------------------------------------------------- 1.gyopa-ca. 2.tvena k­-mu-ca.. 3.ïaika -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 306. ----------------------- ---------- --------- na caikasmin ghaÂe pitÃputrayoriva ce«ÂÃk­tyo÷ svÃtantryeïa hetunà / ghaÂÃnukÆlace«ÂÃÓrayasannihitasya tadanukÆlak­timato niga¬aniÓcaladehatvena ce«ÂÃrahitasyÃpi puæsastaddhetutvÃpatterapi 1 cenmaivaæ // ce«ÂÃvyÃpÃrakak­titvena kÃraïatà na tÃvatkÃryamÃtre k«ityÃdau, vyabhicÃreïa tvayÃpi tathà nabhyupagamÃt // nÃpi k­tijanyatvÃvacchinne / ÃtmÃÓrayeïa k­tijanyatvasya svÃnavacchedakatvÃt / ghaÂÃdau kÃryaviÓe«e tathà kÃraïatve ca sÃmÃnyaviÓe«anyÃyena kÃryasÃmÃnye k­titvenaiva hetutvÃt // ata eva ce«ÂÃjanyatvaÓarÅrajanyatvÃdi 2 rÆpopÃdhirapi na / --------------------------------------------------------------------------- vyabhicÃrÃnna pratyekaæ heturityÃha -- ghaÂeti // kiæ kÃryamÃtre k­tijanyakÃryamÃtre và ghaÂÃdikÃryaviÓe«e veti h­di vikalpyÃdyadvayaæ nirasyÃnte tvi«Âasiddhyà na bÃdha ityÃha -- ce«ÂetyÃdinà // tvayÃpÅti // nirÅÓvarÃdinÃpi / na kevalamaÓarÅreÓvaravÃdinà mayetyartha÷ -- avacchinna iti // kÃryamÃtra ityanukar«a÷ --sÃmÃnyeti // yadviÓe«ayo÷ kÃryakÃraïÃbhÃva÷ bÃdhakÃbhÃve tatsamÃnyorapÅti nyÃyena ghÃÂÃdirÆpakÃryaviÓe«atvena ce«ÂÃdvÃrakak­titvena kÃryakÃraïabhÃve vyabhicÃrarÆpabÃdhakÃbhÃvena kÃryatvena k­titvena kÃryakaraïabhÃvakalpanapak«epi kevalak­tereva hetutvÃdityartha÷ -- ata eveti // k­titvena k­tijanyatvasya nyÃyaprÃptatvÃdevetyartha÷ // --------------------------------------------------------------------------- 1. cenna -mu - ca. 2.rÆpapadaæ na -cha-kha. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 307. ------------------- ----------- --------- gauraveïa ce«ÂÃtvÃdinà rÆpeïà kÃraïatvenopÃdheraprayojakatvam // na 1 nvathÃpi j¤Ãnamanityameva kartà ÓarÅryevetyÃdivyÃptibÃdha iti cenna / j¤ÃnatvÃdenityatvÃdinà kÃryakÃraïabhÃvÃderabhÃvena vyÃpterevÃbhÃvÃt / kÃryak­tyoÓca kÃryakÃraïabhÃvÃt / anyathÃvayavomahÃne 2 vetyÃdivyÃptyà paramaïurapi na sidhyet // ata evÃd­«ÂÃdvÃrakÃnityaj¤ÃnÃjanyatvÃdinà satpratipak«atvamapi nirastam / --------------------------------------------------------------------------- anityaj¤ÃnÃdimajjanyatvÃdirÃdipÃdÃrtha÷ -- neti // na bhavatÅtyartha÷ -- ce«ÂÃtvÃdineti // ÓarÅratvÃrÃdipadÃrtha÷ // syÃdetat kartà ÓarÅryeva j¤ÃnamanityamevetyÃdiprÃthamikavyÃptigrahapratyak«avirodhÃt ityÃdinoktaÓaÇkottare ni«k­«yÃnuvadati -- nanvityÃdinà // anyatheti // vyÃptiprayojakakÃryakÃraïabhÃvasya sÃdhyena vinà hetoranavasthitatvÃderanukÆlatarkasyÃbhÃvepi vyÃptyabhyupagama ityartha÷ // vdyaïukaæ svanyÆnaparimÃïadravyÃpabdhaæ kÃryatvÃdghaÂavadityÃdyanumÃnena paramÃïusiddhirna syÃt / yo 'bhÃva÷ sa mahÃn yathà 3 tryaïukÃdi÷ / avayavaÓcÃyaæ paramÃïurityanena bÃdhÃditi syÃdityartha÷ // nanvathÃpi k«ityÃdikaæ noktasÃdhyavat ad­«ÂadvÃrakÃnityaj¤ÃnÃjanyatvÃt 4 ghaÂavadita satpratipak«atvam / asiddhinirÃsÃya hetvorad­«ÂadvÃraketyÃdyuktirityata Ãha -- ata eveti // tadeva vyanakti / -------------------------------------------------------------------------- 1.nutathà -mu-ca. nanvapi - ka-kha. 2.evakÃro nÃsti -cha-kha. 3.dvaya-kuæ. 4.ÓarÅrajanyatvÃt -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 308. ------------------------ ------------ --------- aprayojakatvÃt / ajanyatvasyai 1 va hetutvasambhavena vyÃptigrahÃnaupayikaviÓe«aïÃntaravaiyarthÃcca // ata eva ÓaÓaÓ­Çgapratibandyapi nirastà / tatrÃnukÆlatarkÃbhÃvÃt «a katraikyaæ tu lÃghavÃt // nanvanumitervyÃpakÃæÓe vyÃpakatÃpacchedakamÃtraprakÃrakatvÃdihÃpi vyÃpaka÷ kartà vyÃpakatÃvacchedakakart­tvena na si 2 dhyete / ekatvena kathaæ setsyatÅti cenmaivaæ / anumitisÃmÃgrÅmahamnà tathÃtvepi lÃghavatarkasahakÃri 3 rÆpapramÃïasÃmagrÅmahimnÃkyasya 4 prakÃratvepapatte÷ / taccak«ityadyupÃdÃnagocaraæ j¤ÃnÃdikaæ lÃghavÃdekaæ nityaæ ceti vi«asaækocakÃbhÃvÃtkapÃlaghaÂÃdigatarÆpa--- --------------------------------------------------------------------------- aprayojakatvÃditi // nanvevamayogyasya sÃdhane ÓaÓo vi«ÃïavÃn paÓutvÃdgovaditi ÓaÓaÓruÇgasiddhirapi syÃditi Ãha -- ata eveti // aprayojakatvÃdevetyartha÷ / tadeva vyanakti -- anukÆleti // nanvevaæ kart­mÃtrasiddhÃvapi tadekatvaæ kuta÷ siddhamityata Ãha -- katraikyaæ tviti // tadeva ÓaÇkottarÃbhyÃæ vyanakti -- nanvityÃdinà // astu katraika÷ tadgataj¤ÃnÃderekatvÃdisiddhi÷ kathamityata Ãha -- tacceti // j¤ÃnÃdikamityanvaya÷ // --------------------------------------------------------------------------- 1. 'eva ' iti nÃsti -kuæ. -ga. 2.dhyatu-mu-ca-ka. 3.ra-ga-kha-kuæ. 4.svetyadhikaæ-kha. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 309. --------------------- -------- ---------- gurutvÃdÃvÅÓvarasyai 1 va kart­tvena rÆpÃdyupÃdÃnabhÆtakapÃlÃdigocaratvÃvaÓyaæbhÃvÃcca sarvavi«ayakameveti // atrocyate / anupalabdha prÃkkodi«u bhÆbhÆdharÃdi«u kÃryatvameva kuta÷ / sÃvayavatvÃditi cet / sÃvayavatvaæ sÃæÓatvaæ cedgaganÃdau vyabhicÃri 2 -- --------------------------------------------------------------------------- evamÆditamanumÃnaæ dÆ«ayituæ pratijÃnÅte -- atrocyata iti //"hetuvirodho dvividha÷ asiddhiravyÃptiÓce"ti bhagavatpÃdoktyà hetudo«ayorasi 3 ddhivyÃptyabhÃvayormadhye 'siddhereva prÃthamyÃt parairapyasiddhaviruddhetyÃdiprÃcÃæ nirdeÓenÃsiddhe÷ prÃthamyopagamÃcca / samavetatve 4 satÅtyÃdinÃbhimatakÃryatvahetorasiddhiæ tÃvat"ki¤cÃnupalabdhaprakkoÂi«u kÃryatvaæ kuta÷siddham"ityÃdinà tatvanirïayaÂÅkoktÃæ prapa¤cayati -- anupalabdheti // prakkodi÷ prÃgabhÃva÷ // nanu k«ityÃdikaæ kÃryaæ sÃvayavatvÃdghaÂavadityanumÃnÃttatsiddhi÷ / na ca sÃvayavatvenaivoktarÆpak­timajjanyatvaæ sÃdhyatÃæ kiæ madhye kÃryatvasÃdhaneneti vÃcyam/ pÆrvoktarÅtyà k­ti 5 janyatve kÃryatvasyeva sÃvayavatvasyÃnukÆlatarkÃbhÃvÃt kÃryatvarÆpasÃdhyena hetÆcchityÃdirÆpÃnukÆlatarkÃbhÃvaditi bhÃvenÃÓaÇkyate -- sÃvayavatvÃditi cediti // "tarhyevamÃkÃÓÃdÅnÃmapi kÃryatvaprasaÇgÃt"ityÃdiÓÃstrayonisÆtrasudhoktiæ h­di k­tvÃha -- gaganÃdau vyabhicÃrÅti // tadeva vyanakti -- gaganeti // --------------------------------------------------------------------------- 1.evakÃro nÃsti -mu-ca-cha. 2.rÃt -ka. 3.dvayavyÃptavo-kuæ. 4.tvadityadinÃ-mu. 5.majjanya-kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 310. ----------------------- ------------ --------- gaga 1 nÃde÷ paramÃïoÓca saæyogatvena sÃæÓatva 2 siddhe÷ / vist­taæ caitadanyatra / dravyÃrabdhadravyatvaæ cedakÃryatvavÃdinaæ pratyasiddham / --------------------------------------------------------------------------- gaganÃdi÷ sÃæÓa÷ saæyogitvÃt ghaÂavat / na cÃprayojako hetu÷ / tasyeha pak«Å neha pak«ÅtyabÃdhitapratÅtyà gaganÃdau vyÃpyav­ttitvÃyogena svÃtyantÃbhÃvasÃmÃnÃdhikaraïa«ÆpÃvyÃpyav­ttitvasya caikatra virodhenaikadeÓarÆpÃæÓav­ttitvasyaiva gaganÃdau sarvatra vyÃpyav­ttitvÃyogenaikadeÓarÆpÃæÓav­ttitvasyaiva vÃcyatvÃt / tasyÃpyaupÃdhikatve 'navasthÃdyÃpÃtena svÃbhÃvikÃæÓavyatirekeïa saæyogitvasyaivÃnupapatteriti bhÃva÷ // nanvevaæ gaganakÃlaparamÃïvÃderapi saæyogitvena sÃæÓatve tulyanyÃyatayà 3 ÓasyÃpi saæyogitvena sÃæÓatvaæ tadaæÓasyÃpyovamiti paramÃïvaæÓasyÃpyÃnantyaæ syÃt / tathà ca gaganaparamÃïvostulyaparimÃïatÃpatti÷ / ki¤ca paramÃïutvavyÃghÃta÷ / api copÃdÃnÃdirÆpÃvayavÃdiriktÃæÓasatve mÃnÃbhÃvÃt tadrÆpÃæÓavatvasya gaganÃdÃvapyabhyupagame 'nityatvÃpetteÓcetyata Ãha / vist­taæ caitadanyatreti // "ata÷ sarvapadÃrthÃnÃæ bhÃgÃ÷santyeva sarvadà / sarvadik«vabhisaæbandhÃdavibhÃga÷ parÃïutà // ityÃdyanuvyÃkhyÃsudhÃyorvaiÓe«ikÃdhakaraïe vast­tamityartha÷ / --------------------------------------------------------------------------- 1.nakÃlÃde÷ -ka-ca-cha-kha. 2.tvena-cha-kha. 3.sÃæÓa -kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukva-bhaÇga÷) ÅÓvaravÃda÷ pu - 311. ------------------ ---------- ------------ dravyasamaveta 1 dravyatvaæ cet 2 jÃtyÃderivÃkÃryatvenÃpyupapatyà aprayojakatà / madhyamaparimÃïatvaæ cettadÃpyaprayojakataiva -- gaganapradeÓasyeva sÃæÓatvenai 3 va tadupapatte÷ / avayavanairapek«yeïaiva madhyamÅ 4 bhÆtaparimÃïÃÓrayatvamÃtreïa dravyasya madhyamaparimÃïatvopapatteÓca // --------------------------------------------------------------------------- sar«apo yÃvantaæ deÓamava«Âabhya vartamÃno d­Óyate tÃvatyevÃnadhikatadavayavaparaæparà gaganepyevamityaÇgÅkÃre tulyapiramÃïatÃpatte÷ / yata÷ svÃvayavaæ vinà svatantramanavayavarÆpamapak­«ÂaparimÃïaæ nÃsti sa paramÃïurityuktervyÃghÃtÃbhÃvÃdityà 5 dyukteriti bhÃva÷ / tathopÃdÃnÃtiriktÃæÓasatvÃdikaæ copÃdhikhaï¬aÂÅkÃbhÃvaprakÃÓikÃyÃæ vist­tamityartha÷ // jÃtyÃderiveti // adravyasya jÃterekatvasaÇkhyÃparimÃïÃderdravyasamavetatvapyakÃryatve yathà dravyasametadravyasyÃpyakÃryatvamastu / vipak«e bÃdhakÃbhÃvÃditi bhÃva÷ -- gaganapradeÓasyeveti // yathà iha pak«ÅtyÃdipratÅtyà pak«yÃdyÃdhÃrapradeÓasya madhyamapiramÃïatvepi tasya pradeÓasyÃpyuktadiÓÃnekÃæÓayutatvaæ tathà k«ityÃderavayavÃrabdhatvarÆpakÃryatvÃbhÃvepi gagana 6 pÆrvottarÃvadhiÓÆnyÃnantÃæÓayutatvÃbhÃvenÃnekÃæÓayutaparamÃïuto 'nekÃæÓayutatvena ca tadubhayaparimÃïÃnyapirimÃïarÆpamadhyamaparimÃïatvasyopapatterityartha÷ // parimÃïasyÃvayavopacayahetukatvamupetyoktam / vastatastadeva mÃstvityÃha -- avayaveti / yathà paramÃïvÃdÃvavayavanairapek«yeïaivÃïupirimÃïaæ mahatparimÃïaæ ca tathà madhyamapiramÃïamastu / --------------------------------------------------------------------------- 1.dravyatvaæ cet itinÃsti -kuæ. 2.'rÆpyasamaveta' ityapi vartate -ka. 3.dravyasamaveta -kha-ga. 3.'eva' iti nÃsti -cha-kuæ. 4.mabhÆ-ka-cha-kha. 5.Ãdipadaæ nÃsti -mu. 6.pÆrvottarapadaæ na -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 312. -------------------------- ---------- --------- bhÆmyÃderupalabhyamÃnà bhÃgÃstu nÃramyakarÆpà avayavÃ÷ kintu gaganasya pradeÓabhedà iva kÃlasya k«aïÃdaya iva cÃæÓà eva santu // ata eva bhÆme÷ khananÃdinà pÆrvÃvayavaninÃÓenÃvayavyantarotpatte÷ kÃryatvaæ siddhamiti nirastam / k«aïÃdinÃÓena kÃlasyÃpi tatprasaÇgÃt / --------------------------------------------------------------------------- pradÅpaguïe prabhÃyÃæ darÓanÃt / na ca prabhà na guïopitu dravyamiti yuktam / guïÃdvÃ'lokavaditisÆtrabhëyaÂÅkÃcandrikÃsu tadanuvidhÃnÃdinà guïatvasamarthanÃditi bhÃva÷ // avayavanairapek«yeïetyà 1 dyuktaprameye pratyak«abÃdhamÃÓaÇkya nirÃha -- bhÆmyÃderiti // nanvÃkÃÓapradeÓÃnÃæ vinÃÓÃd­«ÂerbhÆmyavayavÃnÃæ tad­«ÂerbhÆmyavayavÃnÃæ tad­«Âervai«amyamityata Ãha --kÃlasyeti // pradeÓabhedak«aïalavÃdÅnÃmaupÃdhikatve bhÆmyavayavà 2 nÃmapi tathÃtvamastviti bhÃva÷ -- pÆrvavayavÅti // nodanÃbhighÃtÃdinÃvayavakriyÃdvÃrà paramÃïuparyantamasamavÃdikÃraïasaæyoganÃÓena pÆrvadravyanÃÓe sati punarad­«ÂÃdhÅnaparamÃïusaæyogadvÃrà khaï¬ak«ityÃdikÃryotpatte÷ pÅlupÃkaprakriyÃsiddhatvÃtkÃryatvaæ siddhamityartha÷ // na caivaæ khaï¬ak«ityadau kÃryatvasiddhÃvapyakhaï¬ak«ityÃdau na siddhamiti bhÃgÃsiddhiriti vÃcyam / nÃÓena tatrÃpi tadanumÃnÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.Ãdipadaæ nÃsti - kuæ. 2.adityadhikaæ --kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatvaæ-bhaÇga÷) ÅÓvaravÃda÷ pu - 313. ------------------ --------- ---------- khanakÃdereva bhÆmyÃdikart­tvÃpatteÓca / pratyabhij¤ÃvirodhÃcca / k«aïabhaÇgÃpÃtÃcca// taduktaæ bhadavatpÃdai÷"viparyayeïÃpyanumÃtuæ ÓakyatvÃt"iti / --------------------------------------------------------------------------- ata evetyuktaæ vyanakti --k«aïÃdÅti // na ca k«aïÃdÅnÃmaupÃdhikatvÃttatropÃdhinÃÓa eveti yuktam / viÓe«aïanÃÓe viÓi«Âasya nÃÓÃt / aæÓÃnÃmaupÃdhikatvasyopÃdhikhaï¬anÃdau nirÃsena svabhÃvikatvÃcceti bhÃva÷ / khananÃdinà k«itinÃÓotpatyaÇgÅkÃro 'pyukta 1 eveti bhÃvenÃha -- khanakÃderiti // tathÃcÃæÓata÷siddhasÃdhanatà syÃditi bhÃva÷ // yadatroktaæ maïau"tatra k«itinÃÓa eva kart­tvaæ na tu khaï¬ak«itau"avasthitisaæyogebhya eva tadutpatte÷ iti / tanna / tathÃtve khaï¬ak«itinÃÓepyakart­tvÃpÃtÃt / anubhavavirodhasyobhayak«a tulyatvÃt // ekadeÓanÃÓakart­tve tvakhaï¬ak«ityutpattireva neti kuta÷ kÃryatvaæ k«ityÃderiti bhÃvenÃha -- pratyÃbhij¤eti // k«aïeti // pratik«aïaæ k«ityÃdau vÃyvÃdyabhighÃtÃdinaikaikÃvayavÃpagamena pratik«aïaæ tadapagamanimittanÃÓotpattyorupeyatvÃditi bhÃva÷ // evaæ sÃvayavatvaæ sÃæÓatvadirÆpeïa vikalpya vyabhicÃrÃsiddhyanyathÃsiddhya uktÃ÷ / astu sÃvayavatve yatki¤cit / athÃpi tarkaparÃhati÷ / sÃvayavatvÃt k«ityÃdikaæ kÃryaæ cet anupalabdhaprÃkkoÂitvÃdakÃryamapi syÃdgaganavaditi bhÃvena tatsaævÃdoktyà vyanakti -- taditi // k«ityÃdau kÃryatvÃnumÃnaæ tarkaparÃhatamityetat"na cÃnumÃnÃttatsiddha÷ viparyayeïÃpyanumÃtuæ ÓakyatvÃt"iti tatvanirïaye uktamityartha÷ // --------------------------------------------------------------------------- 1.eveti nÃsti - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 314. ----------------------- ------------- ----------- asmadÃdyanupalambhamÃnaprÃkkoÂitvena hetunà gaganÃdid­«ÂÃntenÃkÃryatvasyÃpyanumÃtuæ ÓakyatvÃdityartha÷ // ki¤ca ghaÂÃdau darÓanamÃtreïa bhÆbhÆdharÃde÷ sÃvayavatvena kÃryatvÃnumÃne rÆpÃdau darÓanamÃtreïa paramÃïvÃde÷ sÃvayavatvaviparyayeïa niravayavatvena kÃryatvÃnumÃnaæ 1 kiæ na syÃt // --------------------------------------------------------------------------- prak­topayogitayà tadvÃkyÃrthamÃha -- asmaditi // pÆrvavÃkyasya tu sÃvayavatvÃnumÃnÃt k«ityÃdau kÃryatvasiddhiriti na ca vÃcyamityartha iti bhÃva÷ / etena kÃryatvasyÃsiddhyuktiparaÂÅkà 2 mÆlarƬheti darÓitam // nanu sÃvayavatvakÃryatvayorghaÂÃdi«u bhÆya÷ sahacÃradarÓanÃtprÃkkoÂirapyasti k«ityÃderityanumÅyata ityasiddho heturiti cet tatkimanyathÃnupapattirÆpÃnukÆlatarkasahitaæ sahacÃradarÓana kevalaæ và / nÃdya÷ / anyathopapatteruktatvÃt / nÃntya÷ / atiprasaÇgÃdityÃha -- kiæ ceti // mÆlavÃkyaæ viv­ïvannevÃha -- sÃvayavatvaviparyayeïeti // phalitamÃha -- niravayavatveneti // na ca gaganÃdau vyabhicÃra÷ ÓaÇkya÷ / kÃryÃtiriktasya sarvasyÃpi vipratipatyà pak«atvÃt / ata eva paramÃïvÃderityukti÷ / na ca paramÃïukÃlÃkÃÓÃde÷ kÃryatve kÃraïÃntaramapi tasyopeyam tasyÃpyevamityanavasthÃpatyÃdido«a iti vÃcyam / bÅjÃÇkuravadupapatte÷ / pralayasya ca nirÅÓvaravÃdino saæmate/ / niravayavamadhye kasya cidakÃryasya kasyacitkÃryaryopagamavat kasyacitsÃvayavasyaivÃkÃryasyÃbhyupeyatvÃcca // --------------------------------------------------------------------------- 1.'kartari' ityadhikaæ -ka. 2.api ityadhikaæ vartate -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 315. -------------------- --------- --------- etadapyuktam"viparyaïeti"// kiæ ca kartrabhÃvepi kÃryatvasya sakÃraïakatvamÃtreïopapannatvenÃprayojakatà 1 / anyathà karmÃdikÃrakaviÓe«ÃbhÃvenÃsanaÓayanÃdikÃryaæ na syÃt // karmÃdikaæ na sÃrvatrikam / kartà tu sÃrvatrika iti cenna / tasyaivÃdyÃpyasiddhe÷ / --------------------------------------------------------------------------- niravayaæ dravyamakÃryameveti cet niravayaæ vastu kÃryameva rÆpÃdivadityupapatte÷ // nanvavayavÃbhÃve tatsamavetatvarÆpakÃryatvaæ bÃdhitamiti cet / rÆpÃdivadevopapatte÷ / dravyasyÃyaæ niyama iti cettasyaiva nirasyatvÃt / samavÃyasyÃgre nirasi«yamÃïatvena pari 2 mÃïatvenaiva kÃryatvopapatteÓcetyÃdij¤eyamiti bhÃva÷ -- etadapÅti // niravayavatvena paramÃïvÃde÷ kÃryatvÃnumÃnamityartha÷ // evaæ kÃryatvasyÃsiddhimuktvà vyÃptyabhÃvopapÃdanÃya"kÃraïÃbhÃvaprayuktatvÃtkÃryÃbhÃvasya"ityÃdinà ÂÅkoktamanukÆlatarkÃbhÃvaæ prapa¤cayaæstadapi mÆlÃrƬhaæ darÓayati -- ki¤cetyÃdinà etadapyuktamityantena // anyatheti // kart­rÆpakarakaviÓe«ÃbhÃvena kÃryÃbhÃva ityartha÷ -- Ãsaneti // Ãsa upaveÓane Ãste ÓÅÇ svapne Óete bhà dÅptau bhÃtÅtyÃderakarmakatvÃdasanÃdikÃryaæ karmasaæpradÃnÃpÃdÃnakÃrakahÅnamiti karyaæ na syÃdityartha÷ // --------------------------------------------------------------------------- 1.eva ityadhikaæ -cha. 2. ïÃmatve -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 316. ----------------------- ------------ --------- ghaÂÃdau darÓanaæ tu 1 sakart­katvasyaiva ÓarÅradharmÃdharmasukhÃdu÷khasvaprayojanÃpek«ÃdimajjanyatvÃderapyasti // etadapyuktaæ viparyayeïeti"/ parÃnaÇgÅk­taÓarÅ 2 rajanyatvÃdinetyartha÷ // --------------------------------------------------------------------------- viparyayeïetyasya parÃÇgÅk­tavaiparÅtyenetyarthamupetyÃha -- parÃnaÇgÅk­teti // tathà ca kÃryatvasya ÓarÅrasukhadu÷khÃdimajjanyatvÃdinà sahabhÃvadarÓanepi yathà tatra kÃryatvamaprayojakaæ tathà sa kart­katvepÅti bhÃva÷ / asminpak«e"na cÃnumÃnÃttatsiddhi÷"iti pÆrvavÃkyasya kÃryatvÃnumÃnÃtsakart­katvasiddhiriti na cetyartho dhyeya÷ // nanu loke sakarmakÃkarmakÃdikÃryaæ d­«Âimityastu karmÃdihÅnamapi kÃryam / kart­hÅnastu na d­«Âam / kintu kart­madeva / k«ityÃdi tu 3 vipratipannam / na ca ÓarÅrÃdimatkart­kamapi d­«Âimityuktamiti vÃcyam / k­tiæ vinà kÃryatvÃnupapattivat ÓarÅrÃdikaæ vinà tadanupapatterabhÃvÃt / kÃryatvaæ hi k­tikarmatvam / ­halorïyaditi pyatpratyayÃntasya karotestadarthatvÃt / na ca kÃryaÓabdo rƬha÷ / "bhavetÃæ yadi v­k«asya vÃjikarïo kathaæ ca na / ad­ 4 «ÂÃæ samudÃyasya ka÷ Óaktiæ jÃtu kalpayet"// iti prok«aïyadhikaraïavÃrtikoktarÅtyÃvayavÃrthasambhave samudÃyaÓaktikalpanÃnupapatte÷/ anyathà prok«aïyÃdiÓabdopyudakaviÓe«e rƬha iti syÃdityato 'stu nÃma kÃryatvaæ kart­janyatve prayojakaæ tathÃpi tvaduktaviÓi«ÂasÃdhyetvaprayojakamevetyÃha -- ki¤cetyÃdinà // --------------------------------------------------------------------------- 1.tu. iti nÃsti ka-kha. 'kart­riva' iti vartate -ga. 2.rija-ka-kuæ. 3.to -mu. 4. kÊptÃæ - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 317. ------------------ ---------- --------- ki¤cÃstuk­te÷ kÃryasÃmÃnyaæ prati hetutvam / tathÃpi 1 tvatuktasvajanyetyÃdibahuviÓe«aïaviÓi«Âak­titvena na / kintu tadviparÅtena laghunà k­titvenaiva // na caivaæ kapÃlagocarak­tyabhÃvepi 2 paÂagocarak­tyà ghaÂotpatti÷ ÓaÇkyà / ghaÂarÆpakÃryaviÓe«aæ prati kapÃlagocarak­tirÆpaviÓe«asya hetutayà tadrahitÃyÃ÷ sÃmÃnyasÃmagryÃ÷ kÃryajanakatvÃt // na caivaæ prak­tepi k«ityupÃdÃnagocarak­tirÆpakÃraïaviÓe«a÷ kalpata iti vÃcyam / tvayà kalpyamÃk­tiviparÅtÃyÃ÷ kÊptÃyÃ÷ k«itijanakÃd­«Âajanakak­tereveha viÓe«akÃraïatvÃt // --------------------------------------------------------------------------- j¤ÃnacikÅr«Ãk­tinÃæ pratyekameva hetutayà sÃdhyatrayopagamena militÃnÃmahetutvÃtk­terityevoktaæ na tu j¤ÃnÃderiti / evamagrepi / taditi // hetutvamityartha÷ // etadapi dÆ«aïaæ mÆlÃrƬhamiti bhÃvena kÃryatvÃnumÃnÃt svajanyÃd­«ÂaprÃgabhÃvavyÃpyaprÃgabhÃvapratiyogibhinnopÃdÃnagocarÃparok«aj¤ÃnacikÅr«Ãk­timajjanyatvÃdisiddharna ceti pÆrvavÃkyÃrthamupetya viparyayeïetyuttaravÃkyasthaviparyayaÓabdÃrthaæ vadannevÃha -- tadviparÅteneti // kÃryaviÓe«aæ pratÅti // yatsÃmÃnyanyÃyÃditi bhÃva÷ // na cÃnumÃnattatsiddhiriti pÆrvavÃkyasthatatsiddhiÓabdÃrthaæ viv­ïvanneva ÓaÇkÃmanÆdya nirÃha -- nacaivamiti // prak­tepÅti // k«ityÃdÃvapÅtyartha÷ // uttaravÃkyasthaviparyayaÓabdÃrthaæ vadanneva hetumÃha -- tvayetyÃdinà // k«itijanakÃd­«Âeti // havirÃdigocarajÅvak­terevetyartha÷ / ad­«Âasya yaj¤ÃdisatkarmajanyatvÃt // --------------------------------------------------------------------------- 1.na iti atrÃsti - mu. tat ityadhikaæ-cha. 2.yatki¤cidro -ga- kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 318. ----------------------- ----------- -------- na ca kapÃlagocarak­tivyatirekeïa ghaÂavyatireka iva k«ityupÃdÃnagocarak­tivyatirekeïa k«itivyatireko d­«Âa÷ / yena sÃpi hetu÷ syÃt/ --------------------------------------------------------------------------- nanvevaæ ghaÂÃdÃvapi tajjanakÃd­«Âadajanakak­tereva hetutvamastu / na tu kapÃlagocarak­teraviÓe«Ãdityata Ãha -- na ceti // yena sÃpÅti // k«itijanakÃd­«ÂajanakahavirÃdigocarajÅvak­tivyatirekeïa k«ityÃdavyaterestu"kÃryamÃtre 'd­«Âaæ hetu÷"iti vadatastavÃpi saæmata iti tÃd­Óak­tistu syÃdeva heturiti bhÃva÷ / uktaæ ca sudhÃyÃm"ad­«ÂavatÃæ jÅvÃtmanÃmeva kart­tvopapatte÷"iti ÓÃstrayonisÆtre // nanvevaæ nedaæ sakart­katvaæ tathÃtve bhojakÃd­«ÂadvÃrà bhokt­k­tijanye ghaÂÃdau bhokt­kart­katva vyavahÃrÃpatte÷ / uktaæ ca maïau"ata eva ghaÂabhoktà na tatkartà vyavahriyata iti"iti cenna / ad­«ÂadvÃrakaghaÂÃdyupÃdÃnagocarÃparok«aj¤ÃnacikÅr«Ãk­timatopi tadanukÆlÃÇgace«ÂÃnirapek«ak­titvÃvyavahÃrÃt tadanukÆlace«ÂÃvatyeva tavdyavahÃrÃt tvaduktace«ÂÃnirapek«ak­timajjanyatvepi sakart­katvavyavahÃrÃnÃpatyà sakart­katvavivÃdÃparihÃreïÃrthÃntaratÃpatte÷ / ÓarÅrace«ÂÃdihÅnepi k«ityÃdatartari kart­tvaæ pÃribhëikaæ cet ad­«ÂadvÃrà k«ityÃdijanakak­timatyapi kart­tvaæ pÃribhëikamevÃstviti bhÃva÷ // nana ghaÂÃdÃvupÃdÃna 1 vyatirekeïa ghaÂÃdivyatirekad­«Âyà tÃd­Óak­timati kulÃle mukhyakart­tvopapatterihÃpi k«ityÃdyupÃdÃnak­timÃn mukhya eva kartà syÃdityata Ãha -- ghaÂÃdÃviti // --------------------------------------------------------------------------- 1. k­tipadaæ nÃsti - kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 319. ------------------- --------- --------- ghaÂÃdau darÓanamÃtreïa tatkalpane ca tvaduktace«ÂÃnirapek«ak­tiviparÅtà ce«Âà dvÃrakak­tireva kalpyà syÃt // evaæ ca k­te÷ kÃraïatÃvacchedakak­titvenaiva janakatà sÃdhyate 1 cedasmadÃdik­tyà siddhasÃdhanam / tanniv­tyarthaæ svajanyetyÃdiviÓe«aïopÃdÃne 'prayojakatà / tena rÆpeïa k­terakÃraïatvÃt // --------------------------------------------------------------------------- na cÃnumÃnÃttatsiddhiriti pÆrvavÃkyÃrthÃnuvÃdo -- ghaÂÃdau darÓanamÃtreïa tatkalpane ceti // svopÃdÃnagocarak­tikalpane cetyartha÷ / k«ityÃdÃviti yojyam / uttaravÃkyasthaviparyayaÓabdÃrthaæ vadannevÃpÃdyamÃha -- tvadukteti // ce«ÂÃdvÃrakak­tireveti // nanÆktamatra ghaÂÃdau kÃryaviÓe«e ce«ÂÃdvÃrakak­tid­«ÂÃvapi yatsÃmÃnyaviÓe«anyÃyena kÃryasamÃnye k­titvena hetutvÃditi cenna / kÊptayà k«itijanakad­«Âajanakak­tyaivaupapattÃvakÊptak­tikalpanasyaiva bÃdhakatvena bÃdhakÃbhÃva ityasyÃsiddheriti bhÃva÷ // chalottaratvanirÃsÃyÃnumÃnado«aæ ni«k­«yÃha -- evaæ ceti // darÓanamÃtrasyÃtiprasa¤jakatve satÅtyartha÷ -- akÃraïatvÃditi // ghaÂÃdau darÓanamÃtrasya ÓarÅrace«ÂÃdyatiprasa¤jakatvÃt yatsÃmÃnyaviÓe«ÃnyÃyasyà 2 kÊptÃnekÃd­«ÂakalpanÃprasaÇgabÃdhitatvenÃgre dÆ«yatvena cÃnavatÃrÃdi bhÃva÷ // --------------------------------------------------------------------------- 1. dhyÃcet - kuæ. 2.syakla - kuæ. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 320. ----------------------- ----------- ---------- ki¤copÃdÃnaÓabdo yadi yatki¤cidupÃdÃnaparastadà ÓabdaphÆtkÃrÃdau siddhasÃdhanam / tasyÃpi yatki¤citpratyupÃdÃnabhÆtam­daÇgÃdigocarÃsmadÃdini«Âhaj¤ÃnÃdijanyatvÃt / yadi tu sarvalokasiddhavyutpatyanusÃreïa samabhivyÃh­taparastadopÃdÃnaÓabdÃrthÅbhÆtasamÃyikÃraïe lÃghavÃtsamavÃyikà 1 raïabhÃgatyÃgena --- --------------------------------------------------------------------------- nanvastu tarhi upÃdÃnÃgocaretyÃdyeva sÃdhyamityata÷"kÃryasÃmÃnyaæ hi kÃraïasÃmÃnyÃyattam"iti ÂÅkÃæ h­di k­tvà parÃbhimatasÃdhyaæ nirÃha -- ki¤copÃdÃnetyÃdinà // siddheti // aæÓata÷siddhasÃdhanamityartha÷// na ca tatra j¤Ãnecchayorna kÃraïatvam / kiæ tu k­timÃtrasyaiva militÃnÃæ te«Ãæ svavi«ayasamavetakÃryaæ pratyeva janakatvÃditi vÃcyam / j¤ÃnÃdighaÂitaæ sÃdhyatrayamevedamiti maïik­dabhimatatvenoktado«ÃpirihÃrÃt // yatatroktaæ ÂhakkurÃdÃvupÃdÃnagocaratvena yasya j¤ÃnÃderjanakatvaæ tÃd­Óaj¤ÃnÃdijanyaj¤Ãnaæ sÃdhyam / tena ca rÆpeïa svavi«ayasamavetakÃryaæpratyeva janakatvÃnna do«a÷ / svajanyà 2 d­«ÂetyÃdiviÓe«aïaæ tu kà 3 lÅrÆpeæ'Óata÷siddhasÃdhanatÃvÃraïÃyeti / tanna / vak«yamÃïadiÓà lÃghavena kÃraïagocaraj¤ÃnÃditvena janakatayoktarÆpeïa janakatvasya kvÃpyakalpanÃt // yatki¤ciditi // svagatarÆpÃdhikaæ pratÅtyartha÷ / m­daÇgÃdÅtyÃdipadena tÃlvÃdigraha÷ -- upÃdÃnaÓabdÃrthÅbhÆtetyÃdi // vedÃntimata iva parÅïÃmikÃraïÃnaÇgÅkÃrÃtsamavÃyikÃraïetyuktam / --------------------------------------------------------------------------- 1.kÃraïapadaæ nÃsti - ca-ka-kha-ga. 2.nyetyÃdi -kuræ. 3.yaru -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 321. ------------------- ---------- ----------- k«ityadhikaæ prati tvaduktaviparÅtak«ityÃdikÃraïagocarak­titvenaiva kÃraïatvagrahÃttathÃbhÆtakaraïasÃdhanepi siddhasÃdhanameva / k«itijanakÃd­«Âajanakaj¤ÃnÃderad­«ÂadvÃrà k«itijanakahavirÃdivi«ayatvÃt / na ca havirÃdi k«itiæ prati prayojakameva na tu kÃraïamiti vÃcyam / tatrà 1 pi kÃraïaÓarÅrapravi«ÂÃnanyathÃsiddhabhÃgatyÃgena tvaduktaviparÅtaniyatapÆrvava 2 rttirÆpaprayojakagocarak­titvenaiva hetutve 'tilÃghavÃt / --------------------------------------------------------------------------- svoktado«aæ mÆlÃrƬhaæ darÓayituæ na cÃnumÃnÃttatsiddhiriti pÆrvavÃkyasya k«ityÃdyupÃdÃnagocaraj¤ÃnÃditvena tajjanyatvasiddhirna cetyarthamupetyottaravÃkyasya viparyayaÓabdÃrthamÃha -- tvadukteti // kÃraïatvagrahÃditi // ghaÂÃdau lÃghavena ghaÂÃdikÃraïagocarak­titvenaiva kÃraïatÃgrahÃt k«ityÃdÃvapi tathaiva kÃraïatvakalpanÃdityartha÷ /. astu tathaivopÃdÃnapadaæ kÃraïamÃtraparam / tÃvatÃpÅÓvarasiddhe 3 rityata Ãha -- tathÃbhÆteti // k«ityÃdikÃraïagocarakatitvena rÆpeïa k­tirÆpakÃraïasÃdhane 4 cetyartha÷ / uktarÆpaj¤Ãnavajjanyaæ cikÅr«ÃvajjanyamityatrÃpyevaæ do«o dhyeya iti bhÃvena k­timÃtrasya prÃgvvayahÃrepi j¤ÃnÃderityuktam / na caitadarthameva svajanyÃd­«ÂetyÃdi viÓe«aïamuktamiti vÃcyam / tatpak«e 'prayojakakatvado«asya hetÃvuktatvÃditi bhÃva÷ -- prayojakameveti // ghaÂe kulÃlapit­vaditi bhÃva÷ / mÆlÃrƬhatÃpradarÓanÃya tvaduktaviparÅtetyukti÷ / evamagrepi -- prayojakagocareti / tvaduktetyartha÷ // --------------------------------------------------------------------------- 1.thÃ-ga-kuæ. 2.v­tti-cha.kha-kuæ. 3.ddhi-a. 4.nepÅ-mu-'ca' iti nÃsti-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 322. ------------------------ ------------ --------- yaccoktaæ viÓe«ayorananvayavyatirekeïa và kÃraïatvena và sÃmÃnyorapi kÃraïatvamiti / tatra ca na tÃvadÃdya÷ / anvayavyatirekacostvaduktaviparÅte svasamÃnaprakÃrakakÃryakÃraïabhÃvagraha eva sÃmarthyasya kÊptatvÃt / adhika 1 sÃmarthyakalpanÃyÃæ ca bÅjÃbhÃvÃt / --------------------------------------------------------------------------- nanu yaduktaæ k«ityÃdyupÃdÃgocarak­tivyatireko na d­«Âa÷ / yena sà pi heturiti / tanna / viÓe«ayoranvayÃdid­«Âyà sÃmÃnyayorapi tatkalpanÃdityata Ãha -- yaccoktamiti// nanvidamityaprayojakamityÃdiÓaÇkottararÆpapÆrvagrantha ityartha÷ -- tvaduktaviparÅta iti // ghaÂakulÃlak­tyoranvayÃdinà kÃryasÃmÃnyak­tisÃmÃnyayo÷ kÃryakÃraïabhÃva iti yatvaduktaæ tadviparÅte ghaÂatvakulÃlak­titvarÆpÃnvayavyatirekaprakÃrasamÃnaprakÃrakÃryakÃraïabhÃva eva sÃmarthyamityasya daï¬aghaÂÃdau nirïÅtatvÃdityartha÷ // bÅjeti // nanu bÃdhakÃbhÃva eva bÅjamiti cenna / tÃd­ÓasÃmarthyakalpanÃyÃmanekÃd­«Âakalpanasyaiva bÃdhakatvÃt / ghaÂÃdÃvad­«Âasya hastace«ÂÃnirapek«ak­tijanyatvanityasarvavi«ayaj¤ÃnÃdijanyatvÃderanekasya kalpyatvÃt / kÊptasÃmarthyamÃtrasvÅkÃre tu lÃghavÃt / anyathà tanturÆpayoranvayavyatirekÃbhyÃæ kÃryagatarÆpasÃmÃnyaæ prati kÃraïatarÆpasÃmÃnyaæ kÃryagataguïamÃtraæ prati kÃraïagataguïamÃtraæ kÃraïamiti và kalpyaæ syÃt / 2 tatra yadyadbÃdhakamupanipatati tatsarvamapi tadanuguïaprakriyÃkalpanayà parihÃrthaæ syÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.kesà - cha-kuæ. 2.'tatra' iti ekameva vartate -mu.a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 323. ------------------- ---------- ------ nÃpi dvitÅya÷ vimate sÃmÃnyaæ karyakÃraïabhÃvÃpanne bÃdhakaæ vinà kÃryakÃraïabhÃvÃpannaviÓe«asaæbandhitvÃt / dhÆmavahnisÃmÃnyavadityatra vyatirekÃvacchedakarÆpavatvasyai 1 vopÃdhitvÃt / na ca sÃdhanavyÃpakatà / tvatpak«e k­titvasya deÓata÷ kÃlataÓca vyatirekahiteÓvarak­tiv­ttitvena vyatirekÃnavacchedakatvÃt / --------------------------------------------------------------------------- sÃmÃnye iti dvivacanÃntam / kÃryasÃmÃnyak­tisÃmÃnye ityartha÷ -- bÃdhakaæ vineti // sÃmÃnye vyabhicÃrarÆpabÃdhakaæ vinetyartha÷ / yaddharmavatvenopasthitayo÷ 2 viÓe«ayo÷ kÃryakÃraïabhÃvastaddharmÃliÇgatatvaæ tatsaæbandhitvaæ dhyeyam / ghaÂakulÃlayo÷ kÃryakÃraïabhÃve kÃryasamÃnyapuru«asÃmÃnyayo÷ pramÃïavÃkyatvena vakt­vÃkyÃrthapramÃtvena kÃryatyÃdikalpane 'pi vÃkyasÃmÃnyavakt­j¤ÃnasÃmÃnyayoÓca tadabhÃvadvyabhicÃravÃraïÃya bÃdhakaæ nineti -- vyatireketi // atra rÆpaÓabdo dharmapara÷ / dhamasÃmÃnyavahnisÃmÃnyayo÷ kÃryakÃraïabhÃvo hi na tÃd­ÓadhÆmaviÓe«avahniviÓe«asaæbandhitvanibandhano 'pitu yatra vahnyabhÃvastatra dhÆmÃbhÃva iti vyatirekaæ pratyavacchedaka 3 bhÆtavahnitvadhÆmatvÃkhyadharmavatvanimitta eva / kÃryakÃraïabhÃvÃpanna ghaÂadaï¬Ãdisthale sarvatra tathà darÓanena 4 sÃdhyavyÃpakatvaæ vyaktamiti sÃdhanavyÃpakatvaæ vyanakti 4 -- na cetyÃdinà // vyatirekÃvacchedakarÆpavatvasyaiva kÃraïayÃyÃæ tantratve ÓabdasamavÃyikÃraïatayÃ'kÃÓasiddharna syÃt / 5 tathà j¤ÃnÃdisamavÃyikÃramatvena ÃtmasiddhaÓca na syÃt 5 / paratvÃparatkÃraïatayà deÓakÃlasiddhaÓca na syÃt / --------------------------------------------------------------------------- 1.evakÃro nÃsti - ca-cha-ka-kha. 2.viÓe«ayoriti nÃsti -kuæ. 3.bhÆtapadaæ nÃsti -a. 4.'nÃt/ sÃdhyavyÃpakatvaæ vyanakti' ityasti-kuæ. 5.iyaæ paÇktirnÃsti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 324. ----------------------- ----------- --------- na caivamÃkÃÓÃdyasiddhi÷ / sÃk«iïaiva tatsiddhe÷ / ÓabdÃdikÃraïatvena tadasiddhÃvapi guïasya samavetatvavyÃptyà ÓabdasamavÃyikÃraïatvenaiva tatsiddheÓca / --------------------------------------------------------------------------- te«Ãæ nityavibhutvena vyatirekÃvacchedakarÆpavatvÃbhÃvÃdityÃÓaÇkya nirÃha -- na caivamiti // sÃk«iïaiveti // ÃtmasvarÆpaj¤ÃnarÆpeïa sÃk«aiïaivetyartha÷ / Óabdaj¤ÃnÃvidhaurajÃtibadhirÃderapyÃkÃÓapratÅtyà ÓabdakÃraïatayaivÃkÃÓadhÅriti niyamÃbhÃvÃtsÃk«iïaivetyuktam // viv­taæ caitat / "satyatvaæ gaganÃdeÓca sÃk«ipratyak«asÃdhitam /" ityÃdyÃnumÃnikapÃdÅyÃnuvyÃkhyÃnasudhayorvÃdÃvalyäceti bhÃva÷ // ki¤ca"dra 1 vyakÃraïatvavat samavÃyikÃraïatvaæ viÓi«Âaæma na grÃhyaæ kintu samavÃyitvasamÃnÃdhikaraïaæ kÃraïatvameva samavÃyikÃraïatvam / tathà ca"ubhayagrÃhakasamÃjÃdubhayagrahe 2 arthasamÃja"iti pak«adhÃdyukte÷ kevalasamavÃyitvagrÃhakopanipÃtena tanmÃtresyÃpi grahaïasambhavÃditi bhÃvena sÃk«iïi vipratipannaæ pratyanyathÃpyÃkÃÓasiddhamÃha -- Óabdeti / samavÃyitveneti / samavÃyav­tyà ÓabdÃÓrayatvenetyartha÷ / Óabda÷ kvacidÃÓrita÷ guïatvÃditi sÃmÃnyatastadÃÓrayasiddhau 3 Óabdo«ÂadravyÃtiriktadravyÃÓrita÷ a«Âagravyav­ttitve bÃdhakopapannatve satyÃÓritatvÃditi sÃmÃnyapiraÓe«ÃbhyÃæ ÓabdÃdisamavÃyitvenaiva siddhisambhavÃditi 4 bhÃva÷ // samavÃyikÃraïatvaæ viÓi«Âameva grÃhyamiti matepi tena 5 rÆpeïÃkÃÓasiddhiprakÃraæ maïyuktameva darÓayati --nimitteti // --------------------------------------------------------------------------- 1.'vye sama' ityeva vartate -kuæ. 2.vÃrtha÷ samà -mu. nÃrtha÷ samÃ-a. 3.Óabdapadaæ na - kuæ. 4.tyartha÷ -a. 5.'sva' ityadhikaæ -kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 325. --------------------- ----------- --------- nimittakÃraïatÃgrahe yatra yadà na daï¬astatra tadà na ghaÂa iti saæsargÃbhÃvarÆpas vyatirekasya tantratvepi samavÃyikÃraïatvagrahe yanna samavÃyikÃraïaæ tatra na kÃryamityanyonyÃbhÃvarÆpavyatirekasyaiva tantratvena ÓabdasamavÃyikÃraïatvenÃpi tatsiddhisambhavÃcca / na ca samavÃyibhinna iva tvanmate k­tivi«ayibhinna÷ prasiddha÷ / yena k­terapyanyonyÃbhÃvarÆpavyatirekeïa kÃraïatà g­hyata / sarvasyÃpÅÓvarak­tivi«ayatvÃt / pÃrimÃï¬alyasyÃpi svani«ÂhaghaÂÃbhÃvasÃk«ÃtkÃraæ prati saæyuktasamavetaviÓe«aïatÃrÆpapratyÃsa 1 tyantarbhÆtatayà hetutveneÓvarak­tivi«ayatvÃt / --------------------------------------------------------------------------- Ãdipadena vyÃptyasamavÃyikÃraïagraha÷ -- saæsargÃbhÃvarÆpasyeti // nimittakÃraïakÃryayorÃÓrayayibhÃvÃbhÃvÃt saæsargÃbhÃvasya tantratvamiti bhÃva÷ // nanvevaæ cedÅÓvarak­tisiddhirapyevamastu / yanna k­tivi«aya÷ na tatra kÃryamityanyonyÃbhÃvarÆpavyatirekeïaiva k­tikÃryayo÷ kÃryakÃraïatvagrahasambhavena k«itirÆpakÃryÃnukÆlak­tisiddhirityata Ãha - na ceti // sarvasyÃpÅti // ÅÓvarak­te÷ kÃraïamÃtravi«ayakatvÃt sarvasyÃpi yatki¤citpratikÃraïatvÃditi bhÃva÷// nanvastvÃtmakÃlakÃÓÃderapi svagataguïopÃdÃnatayeÓvarak­tivi«ayatvam / paramÃïuparimÃïasya pÃrimÃï¬alyaÓÃbditasya ki¤citpratyapyakÃraïatvÃt / tatra yanna k­tivi«ayo na tatra kÃryamiti vyatirekagraha÷ suÓaka ityata Ãha-- pÃrimÃï¬alyasyÃpÅti // vdyaïukagatah­svaparimÃïasyÃpyupalak«aïaæ dhyeyam -- yogyapratiyogikatvÃderapi // --------------------------------------------------------------------------- 1. tti bhÆ - cha - ka -kha. -------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 326. ----------------------- ------------ --------- na ca tatra ghaÂÃbhÃvo na pratyak«a÷ / abhÃvapratyak«atvaprayojakatvena tvaduktasya yogyapratiyogikatvÃdestatrà 1 pi satvÃt / evaæ ca tvatuktadeÓakÃlÃparicchinnak­tijanyatvaviparÅtaparicchinnik­tijanyatvenÃpyanumiti÷ syÃt // yaccoktamupÃdÃnaj¤Ãnaæ sÃk«ÃtkÃratvenaiva 2 heturiti ---- --------------------------------------------------------------------------- anyonyÃbhÃvapratyak«e hyadhikaraïapratyak«aæ tantram / na tvabhÃvapratyak«amÃtre / abhÃvapratyak«e hi pratiyogiyogyatvaæ và yatra yatsatvamanupalabdhavirodhÅtyuktadiÓà pratiyogisatvaprasa¤janaprasa¤jitapratiyogakatvarÆpamanupalabdheryogyatvaæ và tantram / tacca pÃrimÃï¬alyÃdÃvabhÃvagrahepyastÅti syÃdevÃbhÃva÷ pratyak«a ityartha÷ // na dvitÅya ityÃdinoktaæ do«aæ"viparyayeïÃpyanumÃtuæ ÓakyatvÃt"iti mÆlÃrƬhaæ kurvanneva ni«k­«ya darÓayati -- evaæ ceti // bÃdhakÃbhÃvena vyatirekarÆpavatvasya kÃraïatve tantratve satÅtyartha÷ -- paricchinneti // asarvavi«ayÃnityartha÷ / tathÃca kÃryatvaheturaprayojaka iti bhÃva÷ // evaæ parÃbhimatak­tijanyatvÃæÓe kÃryatvahetoraprayojakatvamuktvà aparok«aj¤ÃnajanyatvÃæÓepyaprayojakatvamiti bhÃvena k­teraparok«aj¤ÃnapÆrvakatvaæ prÃguktaæ nirÃha -- yaccoktamityÃdi // heturiti // kapÃlÃdik­tÃvityartha÷ // tathÃca k«ityÃdini«ÂhakÃryatvahetorvyÃpakatayà k«ityÃdijanakamapÅÓvaraj¤Ãnaparok«ameva siddhyatÅti yaduktamityartha÷ -- tvanmate ce«ÂetyÃdi // --------------------------------------------------------------------------- 1.apipadaæ nÃsti -ga-kuæ. 2.'k­ti' ityadhikaæ - cha-ka-kha-ga. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 327. ------------------- ---------- -------- -- 1 tadapi na / tvanmate ce«ÂopÃdÃnasya vÃyavÅyaÓarÅrasyÃpratyak«atvepi tadadhi«ÂÃturÃtmanaÓce«ÂÃhetuk­terÃvaÓyakatvena tvaduktÃparok«aj¤ÃnatvaviparÅtena j¤Ãnatvenaiva k­tihetutvÃt / paramÃïvÃdiparok«aj¤Ãnena k­tyabhÃvastu na sÃk«ÃtvavirahÃt / kiæ tu k­tiyogyatÃprayojakadeÓakÃlaviÓe«asatvavi«ayakatvavirahÃt / ata evÃndhasyÃptÃkyÃdinà deÓakÃlaviÓe«aheyopÃdeyaj¤Ãne sati hÃnopÃdÃne yukte / yacca kapÃlad­«ÂÃntena kÃraïÅbhÆtasaæyogÃÓrayatvenÃtmana÷ -------- --------------------------------------------------------------------------- vÃyavÅyaÓarÅrÃdÃvupÃdÃnÃparok«aj¤ÃnÃbhÃvepi ce«ÂÃhetutayà k­tisatvenÃpok«atvasya k­tau vyabhicÃrÃditi bhÃva÷ // tarhi paramÃïvÃkÃÓÃdigocaraliÇgÃdijanyaj¤ÃnenÃpi tadgocarak­ti÷ syÃdityata Ãha -- paramÃïvÃdÅti // deÓeti // kapÃlÃderiva deÓaviÓe«e kÃlaviÓe«e satvÃbhÃvÃdityartha÷ / paramÃïornityatvena kÃlaviÓe«asatvaæ nÃsti gaganÃdau tu deÓaviÓe«asatvaæ neti na tatra k­tiriti bhÃva÷ -- ata eveti // j¤Ãnatvenaiva k­tihetutvÃdevetyartha÷ -- heyeti // tatra sarposti atra rajatamastÅti j¤Ãne satÅtyartha÷ /. nanvastvaparok«aj¤ÃnavatvasiddhyabhÃvastathÃpi kulÃlavatkÃryahetutayà syÃdeveÓvarasiddhi÷ / kulele ghaÂahetutvasya prÃgeva sÃdhanÃdityata÷ prÃguktaæ d­«ÂÃnte sÃdhyavaikalyoddhÃramanÆdya nirÃha -- yacceti // ghaÂakÃraïÅbhÆtasaæyogÃÓrayasya kapÃlasya ghaÂakÃraïatvadarÓanÃditigranthenoktamityartha÷ -- laghuna iti // --------------------------------------------------------------------------- 1.tanna - ga. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 328. ------------------------ ---------- -------- -- kÃraïatvasÃdhanaæ 1 tanna / kapÃlÃde÷ kÃraïatve tvadukta viparÅtasya laghuna÷ kÃryÃÓrayatvasyaiva tantratvÃt / --------------------------------------------------------------------------- kÃryÃsamavÃyikÃraïasaæyogÃÓrayatvÃpek«ayà kÃryaÓrayatvasya laghutvÃt / tathà cÃtmanastadabhÃvÃpanna ghaÂahetutvamiti d­«Âanta÷ sÃdhyavikala eveti bhÃva÷ / na ca bhutakÃlÃderapi ghaÂakÃraïatvaprasaÇga÷/ samavÃyav­tyà tadÃÓrayatvasyÃbhimatatvÃt // etaccÃbhyupetyoktam / vastutastu samavÃyasyÃgra nirasi«yamÃïatayà // "tantubhyonya÷ paÂa÷ sÃk«Ãtkasya d­«Âipathaæ gata÷" iti sm­tyà saæyogÃviÓe«avaÓi«ÂakapÃladvayÃtiriktaghaÂasyaivÃbhÃvÃd­«ÂÃntÃsiddhi÷// kiæ ca saæyogasya hetutvopagamepi tadavacchadakatvenÃnyathÃsiddhatvÃdÃtmano na hetutvam / na caivaæ ce«ÂÃdvÃrà ghaÂahetuprayatnavadÃtmasaæyogÃvacchedakatvenÃtmanonyathÃsiddhau tata eva prayatnasyÃhetutvamiti yuktam / prayatnasya svatantrÃnvavyatirekÃbhyÃmeva hetutvena tasya tÃd­ÓasaæyogaviÓe«aïatvanibandhanatvÃbhÃvÃt / prayatnavadÃtmasaæyogasya hetutvena manÃbhÃvÃcca / yena tadÃÓrayatayÃpyÃtmà hetu÷ syÃt / svavyadhikaraïatadÅyaguïavyatirekaprayuktavyatirekapratiyogitvaæ tu mantrapÃÂhajanyavi«aca 2 lane mantrarÆraÓabdaguïakÃkÃÓasaæyogÃsamavÃyikÃraïatvahÅne svavyadhikaraïamantrarÆpÃkÃÓÅyaguïavyatirekaprayuktavyatirekapratiyogitvarÆpahetumati vyabhicÃri / tathà tulÃyÃmekadigavasthitÃdhakagurutvajanyÃparadigavathitonnamanakriyÃyÃæ ca vyabhicÃri / --------------------------------------------------------------------------- 1.tatra - cha - ka - kha. 2.hÃne - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 329. ------------------- ---------- --------- yaccoktaæ j¤ÃnamanityamevetyÃdi vyÃptiramÆleti tanna / --------------------------------------------------------------------------- na ca tatrÃpi sÃdhyamastÅti vÃcyam / vipratipatte÷ / na ca krameïa sthaladvaye vyabhicÃravÃraïÃyÃd­«ÂÃdvÃraketi pratyak«eti ca guïaviÓe«aïam / mantrastvÃÓutaravinÃÓitvÃdad­«ÂadvÃraiva vi«acalanahetu÷ gurutvaguïaÓca na pratyak«a iti vÃcyam / tathÃtve svavyidhikaraïapadavaiyarthyÃpatte÷ / pratyak«apadenaiva prÃguktatatk­tyalÃbhÃdad­«ÂavadÃtmasaæyogasya kÃraïatÃbhaÇgaprasaÇgÃcca / ce«ÂÃyÃmÃtmakÃraïatvaprÃptavapi ghaÂaæ pratyÃtmana÷ kÃraïatvÃsiddheÓca // etena mÆrtav­ttiyatkÃryaæ yadiyaguïanimittakÃraïakaæ tattatsaæyogajanyamiti vyÃptyà saæyogakÃraïatvasiddhi÷ / atra Óabdajanye gaganasaæyogajanye Óabdagocarapratyak«e vyabhicÃranirÃsÃya mÆrteti / tanturÆpajanye tantusaæyogÃjanye paÂarÆpe tannirÃsÃya nimitteti / daï¬ÃvayavÅyadaï¬animittake daï¬ÃvayavasaæyogÃjanye ghaÂe tadvÃraïÃya guïeti padamiti rucidattoktaæ nirastam / pÆrvoktonnamanakriyÃyÃæ vyabhicÃrÃdityalam // nanvastÆpÃdÃnagocaraj¤Ãnaæ j¤Ãnatvenaiva k­tiheturna tvaparok«atvena / astu ca ghaÂÃdau kulÃlak­tyÃdereva hetutayà kulÃlasyÃhetutvena tadd­«ÂÃnteÓvarasyà ca k«ityÃdihetutayà siddhyabhÃva÷ / tathÃpi tÃd­Óaj¤Ãnaæ kÃryatvaheto÷ pak«adharmatÃbalÃnnityameva sidhyatÅti tadÃÓrayatayeÓvarasiddhirbhavatu ko do«a÷ / na ca j¤Ãnamanityameva sÃk«ÃtkÃrastvindrayajanya eva icchà j¤Ãnajanyaiva k­tiricchÃjanyaivetyÃdivyÃptibÃdha÷ / j¤ÃnatvÃnityatvayo÷ kÃryakÃraïabhÃvÃderabhÃvena vyÃpteramÆlatvÃt / kÃryak­tyoÓca kÃryakÃraïabhÃvÃdityuktatvÃdityatastannirÃha -- yacceti / yathÃhi k­ticajanyatvameva prayojakaæ lÃghavÃt na tu ÓarÅrajanyatvÃdikamityucyate tathà ÃtmaviÓe«aguïatvÃdireva mana÷prabh­tikÃraïajanyatve prayojaka iti ÃtmaviÓe«aguïatvasyeÓvarÅyaj¤ÃnecchÃk­ti«u tis­«vapi satvÃt / sÃk«ÃtkÃratvecchÃtvak­titvarÆpadharmatrayasyÃpÅÓvarÅyaj¤ÃnÃdau pratyekaæ satvena ca mana÷prabh­tikÃraïajanyatvÃpattyà anityatvasya durvÃratvÃditi bhÃva÷ // --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 330. --------------------- -------------- ---------- lÃghavena k­tijanyatve janyatvasyai 1 va manojanyatve ÃtmaviÓe«aguïatvasyaiva indriyajanyatve sÃk«ÃtkÃratvasyaiva j¤Ãnajanyatve icchÃtvasyaiva icchÃjanyatve k­titvasyaiva tantratvena vyÃpte÷ samÆlatve tvaduktaviparÅtasyeÓvaraj¤ÃnÃdyanityatvasyà 2 numÃtuæ ÓakyatvÃt // na cÃsyà vyÃpterasmadÃdij¤ÃnÃdimÃtrava«ayakatvÃtkÃryatvÃnumÃnena ca pak«adharmatÃbalÃdasmadÃdi bhinnakart­siddhyà bhinnava«akatvÃdapratibandhakateti vÃcyam / --------------------------------------------------------------------------- saÇkyÃpiramÃïÃdyÃtmasÃmÃnyaguïe manojanyatvÃbhÃvÃdviÓe«aguïatva 3 syetyuktam / manojanyatvaæ ca manastvena rÆpeïa tajjanyatvaæ dhyeyam / tena mana÷kriyÃyÃmÃtmamana÷ saæyogÃdau ca manojanye nÃvyÃptido«a÷ / evaæ j¤Ãnajanyatva ityÃdinà tajjanyatvaæ dhyeyam // "vayaæ tu brÆma÷ pak«adharmatÃbalÃnnityatvaæ sidhyati"ityÃdinà maïyuktamevÃÓaÇkya nirÃha - na cÃsyà vyÃpteriti // j¤Ãnamanityameva sÃk«ÃtkÃra indriyajanya eva ijacchÃj¤ÃnajanyaivetyÃdivyÃpterityartha÷ -- mÃtreti // pak«adharmatÃbalalabhyÃprasiddhaj¤ÃnÃdyavi«ayakatvÃdityartha÷ -- 4 kartriti // aparok«aj¤ÃnacikÅr«Ãk­timatpuru«asiddhyetyartha÷ / --------------------------------------------------------------------------- 1.sthalacatupa«Âayepi 'eva' iti nÃsti -kha. 2.api ityadhikaæ - kha -ga. 3.ïasye - a. 4.k­tÅti - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷ ) ÅÓvaravÃda÷ pu - 331. -------------------- --------- --------- sÃmÃnyapratyÃsatyÃbhyupagame samÃnavi«ayakatvÃt / tadanabhyupagame sthÃpanÃnumÃnavyÃpteraprasiddhakartusÃdhakatva ivÃsyà api vyÃptestadbà 1 dhakatve samÃnaprakÃrakatvasyaiva tantratvÃt / anyathà bÃdhasatpratipak«Ãva 2 pyapratibandhakau syÃtÃm / pratyak«ÃdisiddhÃbhÃvapratiyogi yacchaityam tadanyasyaiva ÓaityÃde÷ pak«adharmatÃbalÃtsiddhiriti tatrÃpi suvacatvÃt / ad­«ÂadvÃrakaÓarÅrajanyatvamupÃdhiÓca / --------------------------------------------------------------------------- kimetadbhinnavi«ayatvaæ yatra dhÆmastvÃgniriti mahÃnasÃdau dhÆmavahnyorvyÃptigraha÷ sÃmÃnyapratyÃsatyà parvatÃdipak«ani«ÂhadhÆmavahnÅ api vi«ayÅkaretÅti tvanmatarÅtyocyate, atha sÃmÃnyapratyÃsatterabhÃvÃt anyatra jÃyamÃnavyÃtpigraha÷ pak«ÅyahetusÃdhyenÃvagÃhate tathÃpi samÃnaprakÃrakatvamÃtreïa pak«ÅyahetusÃdhyayorliÇgiliÇgibhÃve niyÃmaka iti mÅmÃæsakarÅtyocyata, iti vikalpau h­di k­tvà krameïa nirÃha -- sÃmÃnyeti // samÃneti // kÃryatvak­tijanyatvarÆpasamÃnaprakÃrakatva 4 syaca j¤ÃnatvÃnityatvarÆpasamÃnaprakÃrakatva 5 syate 4 tyartha÷ -- anyatheti // uktavyÃpterabÃdhakatva ityartha÷ // bÃdhÃderapratibandhakatvaæ vyanakti -- pratyak«eti // vahni÷ ÓÅto vastutvÃdityÃdau yatpak«adharmatÃbalalabhyaæ Óaityaæ tadanyasyaiva ÓaityasyÃbhÃva÷ pak«ÅbhÆtavahnivyati 6 rikte g­hÅta iti pak«ÅbhÆtavahnÃveva và yadi ÓaityÃbhÃvo g­hÅta÷ ----- --------------------------------------------------------------------------- 1.dvandha-kha. 2.'api' iti nÃsti -kha. 3.dharmapadaæ na -kha. 4.etÃvannÃsti -a. syaiva-kuæ. 5.syeva j¤ÃnatvanityatvarÆpasamÃnaprakÃrakatvasyaivetyartha÷ -- kuæ. 6.reke-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 332. ----------------------- -------- -------- na cÃyaæ pak«adharmamÃtravyÃvartakaviÓe«aïavatvÃtsÃdhanaghaÂitatvÃdvyÃptigrÃhakataulyena hetusamÃnayogak«ematvÃccÃnupÃdhiriti vÃcyam / --------------------------------------------------------------------------- -- tadÃpi tvagindriyag­hÅtÃbhÃvapratiyogiÓaityÃdanyadeve 1 daæ sÃdhyamÃnaæ Óaityamiti vaktuæ ÓakyatvÃdityartha÷ // evaæ kÃryatvÃnumÃne 'siddhyaprayojakatvabÃdhÃnuktvopÃdhi 2 ¤cÃha -- ad­«Âeti // k«ityÃderad­«ÂadvÃrÃsmadÃdiÓarÅrajanyatvÃtsÃdhanÃvyÃpakatvÃyÃd­«ÂÃdvÃraketi ÓarÅreti ca viÓe«aïam / ghaÂÃdau sÃdhyavyÃpakatvaæ vyaktam // upÃdhyÃbhÃsoyamityÃÓaÇkya nirÃha -- na cÃyaæ pak«amÃtreti // tÃd­ÓasyÃpyupÃdhitve parvatetaratvÃderapyupÃdhitÃpatyÃnumÃnamÃtroccheda iti bhÃva÷ -- sÃdhaneti // kÃryatvÃparaparyÃya janyatvaghaÂitatvÃdityartha÷ / tÃd­ÓasyÃpyupÃdhitve 'tiprasaÇgÃditi bhÃva÷ // yadyapi samavetatve sati janyatvaæ sÃdhanaæ na tu janyatvamÃtram / tathÃpi sÃdhanaviÓe«itavatsÃdhanaikadeÓaviÓe«itopi nopÃdhiriti bhÃvenedaæ yojyam / yadvà dhvaæsasÃdhÃraïapak«atve janyatvameva heturiti tadabhiprÃyametat // vyÃptigrÃhaketi // yatra sakart­katvaæ yatra ÓarÅrajanyatvamiti vyÃptigrÃhakaæ bhÆya÷sahacÃradarÓanÃdikaæ yatra janyatvaæ tatra sakart­katvamiti vyÃptigrahepi tulyamiti 3 vyÃptigrÃhakataulyenetyartha÷ / tathÃca sÃdhyavyÃpakatvÃniÓcayÃnnopÃdhiriti bhÃva÷// 4 ÓaÇkÃgranthamaïyuktameva samÃdhimÃha -- ÓarÅrajanyatva ityÃdinà darÓanÃdityantena // ananugatatvenetyanantaraæ anavacchedakatvÃditi Óe«a÷ / --------------------------------------------------------------------------- 1.'idaæ' iti nÃsti -a. 2.ca iti nÃsti-a. 3.tyartha÷ -vyÃpti-a. 4. 3 3 3 p­«Âe, 'hetusamÃnayogak«emasyetÅ' tyÃrabhya ' siddhyatÅti bhÃva÷ ' ityantaæ atrÃsti -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 333. -------------------- ------- ---------- ÓarÅrajanyatve tvadabhimataghaÂitvÃderananugatatvena tadviparÅtasya 1 kart­janyatvasyaivÃcchedakatvena sÃdhyavyÃpakatvÃt / sati ca sÃdhyavyÃpakatve bÃdhonnÅtasya pak«etaratvasya sahninÃdhÆmasÃdhana ÃdrendhanaprabhavavahnimatvarÆpasya sÃdhanaghaÂitasya jalasya rasatvena gandhavatve sÃdhye p­thivÅtvarÆpasya hetusamÃnayogak«emasya copÃdhitÃdarÓanÃt / na ca kart­janyatve lÃghavena janyatvasyaivÃvacchedakatvÃddhetorvyÃpti niÓcaye sÃdhyavyÃpyahetvavyÃpakatvÃdupÃdhe÷ sÃdhyÃvyÃpakateti vÃcyam / --------------------------------------------------------------------------- mÆlÃrƬhatÃbhivyaktyarthaæ tadviparÅtetyuktam / sÃdhyeti // sakart­katvarÆpasÃdhyetyartha÷ / pak«etaratvasyeti // tejo 'nu«ïaæ padÃrthatvÃdityatrÃtejatva 2 rÆpopÃdhervyÃv­tyà tadvyÃpyasÃdhyà 3 bhÃvasyÃpi nirïayÃditi bhÃva÷ // vahninetyÃdi // nanu tatra dhumavatve vahnimatvamÃtramaprayojakam / anukÆlatarkÃbhÃvÃt / sÃdhanaghaÂitopi syÃdupÃdhiriti cettulyaæ prak­tepi tvadabhi 4 pretasakart­katve kÃryatvahetorahaprayojakatvasya prÃgupapÃdanÃditi bhÃva÷ // hetusamÃnayogak«emasyeti // rasatvasya gandhavatvena vyÃpti÷ p­thivÅtvopahite grÃhyà / natvanyatra / sà ca tatra yena mÃnena grÃhyà tenaiva ca gandhavatvap­thivÅtvayorapi siddhyatÅti bhÃva÷ /"lÃghavena bÃdhakaæ vinà kart­janyatve hi janyatvamavacchedakaæ na tu ÓarÅrajanyatvaæ gauravÃt / tathÃca na ÓarÅrajanyatve sakart­ka 5 tvavyÃpakam / ghaÂÃdau tvÃrtha÷samÃja÷ / ghaÂatvena ÓarÅrajanyatvaniyamÃt"ityÃdinà maïyuktamÃÓaÇkya nirÃha / na ca kartrÅti / hetoriti / janyatva hetorityartha÷ / dhvaæsasÃdhÃraïapak«atvapak«e janyatvasyaiva hetutvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.samastaæ padaæ -kuæ-ga-cha. 2.rÆpapadaæ nÃsti -a. 3.dhyasyÃpyabhÃvanirïa -a. dhyavyÃptyabhÃvani - mu. 4.mate -a- mu. 5.tve - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 334. ----------------------- ----------- ---------- tvaduktarÅtyà kart­janyatve janyatvamadacchedakaæ ÓarÅrajanyatve tu ghaÂatvÃdikaæ và athavà tadviparyayeïa ÓarÅrajanyatve 1 janyatvaæ kart­janyatve tu ghaÂatvÃdikaæ 2 veti sandehena sandigdhopÃdherdu«parihÃratvÃt // na ca kart­janyatvaæ prathamaæ j¤Ãtaæ saccharÅrajanyatÃvacchedakatvena kalpyam / tacca kÃryatvÃvacchinnameva j¤ÃtamityupajÅvyavirodhÃnna kart­janyatvaæ ÓarÅrajanyatÃvacchedakamiti vÃcyam / tvadukta 3 rÅtyà ÓarÅrajanyatvavattadviparÅtakart­janyatvasyÃpi prathamaæ ghaÂatvÃdyavacchedenaiva j¤ÃnasambhavÃt // --------------------------------------------------------------------------- prathamaæ kart­janyatve janyatvamavacchedakaæ kÊptamiti tadvirodhena ÓarÅrajanyatve na sakart­katmavacchedakaæ ata eva na sandigdhopÃdhitvamityÃdimaïyuktamÃÓaÇkya nirÃha -- na ca kart­janyatvamiti // tacceti // kart­janyatvamityartha÷ / kart­janyatve lÃghavena janyatvasyaivÃvacchedakatvÃt / kÃryatvÃvacchinnaæ kÃryatvavyÃpakam / kart­janyatvaæ ÓarÅrajanyatÃvacchedakaæ na sambhavati / tasya kÃryatvarÆpahe 4 tvavyÃkatvÃt / ÓarÅrajanyatvaæ 5 sakart­katvavyÃpyakÃryatvÃvyÃpakaæ 6 sakart­katvavyÃpakaæ 7 cetyasyÃyogÃt / ata upajÅvyavirodhÃnna kart­janyatvaæ ÓarÅrajanyatÃvacchedakamityartha÷ -- ÓarÅrajanyatvavaditi // --------------------------------------------------------------------------- 1.kart­padamadhikaæ -kuæ. cha. 2.ceti-ca. 3.rÅtyà -itinÃsti -mu.ca-ka-kha.rÃ. 4.tuvyÃ-a. 5.tvasa-a. 6.kasa-a. 7.katvece -a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 335. ------------------- --------- --------- ki¤ca k­tikÃryayo÷ kÃryakÃraïabhÃvagrahepi na j¤Ãnecchayo÷ siddhi÷ / --------------------------------------------------------------------------- ÓarÅrajanyatvaæ ghaÂatvÃdinÃvacchidyate yatra ghaÂatvÃdikaæ tatra ÓarÅrajanyatvamiti kart­janyatvaæ tu kÃryatvena yatra kÃryaæ tatra kart­janyatvamiti etacca prathamaæ j¤Ãyata iti yathà tvocyate, tathaiva kart­janyatvaæ ghaÂatvÃdinaivÃvacchidyate yatra ghaÂatvÃdi 1 tatra kart­janyatvamiti prathamaæ cÃsya j¤Ãnaæ sambhavatyena / grÃhakasatvÃt / tathà ca kart­janyatvaæ ghaÂatvÃdinÃvacchinnatayà prathamaæ j¤Ãtamiti tadvirodhÃnna kÃryatvÃvacchinnatvena paÓcÃjj¤Ãtuæ Óakyamiti kÃryatvasyena kart­janyatvÃvyÃpyatvÃttena kathaæ tvadabhimatasakart­katvÃnumÃnam / pratyuta ÓarÅrajanyatvavacchedakatvenaiva kÃryatvasyÃvagamÃttena tadanumÃnameva syÃdityartha÷ // nanu yatsÃmÃnyaviÓe«anyÃyena k­titvakÃryatvayoravacchedyÃvacchedakabhÃvagrahe sati k­tijanyatvavyÃpyakÃryatvà 2 vyÃpakatvÃtsÃdhyÃpavyÃpakatvaæ ÓarÅrajanyatvasyeti cenna / prÃgena yatsÃmÃnyeti nyÃyalabhyapak«asya khaï¬anÃt // abhyupetyÃpi kÃryatvena k­tijanyatvÃnumÃnam / j¤ÃnacikÅr«ÃvatvÃæÓe ÓarÅrajanyatvamupÃdhirbhavatyeva / na hi k­titvakÃryatvayoriva j¤ÃnatvakÃryatvayoricchÃtvakÃryatvayorvà vyÃpyavyÃpakabhÃve bÅjamasti / yena j¤ÃnecchÃjanyatvavyÃpyakÃryatvÃpyÃpakatvÃccharÅrajanyatvaæ sÃdhyavyÃpakaæ syÃdityata Ãha -- ki¤ceti / grahepÅtyasya grahÃtkÃryatvena k­tisiddhÃvapÅtyartho dhyeya÷ -- na j¤Ãnecchayo÷ siddhiriti // tayo÷ ÓarÅrasaæbandhanimittatvÃdÅÓvare ca tvayà tadanaÇgÅkÃrÃditi bhÃva÷ // --------------------------------------------------------------------------- 1. sakart­ - a. 2. tvasyà - kuæ . --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 336. ----------------------- -------------- ---------- Ãtmana÷ ÓarÅrasambhandhe j¤ÃnagatakÃryatvasyeva j¤ÃnÃdisambhandhepi tvaduktak­titvamÃtraviparÅtak­tigatakÃryatvasyai 1 va tantratvÃt / na ca 2 k­tivajj¤Ãnecchayorapi svÃsantryeïa kÃryahetutvÃttatsiddhi÷ / Ãtmasaæyoge satyapi k­tivyatirekeïeva k­tau satyÃæ j¤ÃnÃdivyatirekeïa kÃryavyatirekÃdarÓanÃt// --------------------------------------------------------------------------- nanu kÃryatvena k­tisiddhÃvupetÃyÃæ k­terj¤ÃnecchÃpÆrvakatvasya ghaÂak­tyÃdau darÓanÃtk­tyÃnu«aÇgikatayà tayorapi siddhi÷ syÃdeva / na ca ÓarÅrasambhandhe tantrayorj¤ÃnecchayorbhÃvÃttatpratyuktaÓarÅrasambhandhasiddhi÷ / tasya janyaj¤ÃnÃdiprayuktatvÃdityata÷ tarhi janyak­tÃveva j¤ÃnecchÃpÆrvakatvaæ natvajanyatvak­tÃviti kÃryatvasya pak«adharmatÃbalÃnnityak­tisiddhyà na j¤Ãnecchayo÷ siddhiriti bhÃvenÃha -- Ãtmana÷ iti // nanvastu kÃryatvena k­teri 3 va svÃntryeïa j¤ÃnÃdisiddhi÷ / ÓarÅrajanyatvopÃdhe÷ sÃdhyavyÃpyacahetvavyÃpakatvena nirÃsasambhavÃditi bhÃvenÃÓaÇkya nirÃha -- na ceti // yadvà j¤Ãnecchayo÷ siddhi÷ kiæ k­tyanu«aÇgikatvenotasvÃntryeïà 4 tha j¤Ãtasyaiva k­tivi«aya 6 tvÃtk­te÷svÃtorthÃsambaddha 7 tvadvi«ayeïa saha k­te÷ pratyÃsattitvena / Ãdyasyottaraæ -- Ãtmana ityÃdi // dvitÅyamÃÓaÇkya nirÃha -- na cetyÃdi // Ãtmasaæyoga iti // Ãtmano vibhutvena tvanmate sadà saæyogà 8 diti bhÃva÷ / --------------------------------------------------------------------------- 1.evakÃro nÃsti-cha-kuæ-ga. 2.k­tivaditi nÃsti-ga. 3.reva -kuæ. 4.atha iti na -a. 5.na-kuæ. 6.vedya ityadhikaæ -a. 7.ndhÃt-mu- a. 8.gabhÃvà -a. saæbhavÃ-mu -------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 337. ------------------ --------- --------- na ca k­tervi«ayapratyÃsattyarthaæ j¤ÃnÃpek«Ã k­tivi«ayayorj¤Ãnasyaiva 1 pratyÃsattitvÃditi vÃcyam / k­tyajanakaj¤Ãnasya pratyÃsattitve 'tiprasaÇgÃttajjanakaj¤Ãnasya ca k­tikÃle na«ÂatvenÃpratyasattitayà j¤Ãne j¤ÃnasvarÆpasyeva k­tÃvapi k­tisvarÆpasyaiva pratyasattitvÃt / anyathà k­tikÃlaæ j¤ÃnÃbhÃvena ghaÂaæ karomÅti ghaÂatatyo÷ sambandhadhÅrna syÃt / tasmÃtvaduktak­tyÃdi 2 trayaviparÅtak­timÃtravatvenÃpyanumiti÷ syÃt // 3 ki¤cÃstu k­tipratyÃsattitvena j¤Ãnasiddhi÷/ --------------------------------------------------------------------------- nanvastvatiprasaÇgabhiyà janyak­tÃvanyatra janakaj¤Ãnasya pratyÃsattitvam / evaæ ca j¤Ãnasya k­tipratyasattitve kvacitsiddhe satÅhÃgatyÃnÅd­ÓasyÃpyastu pratyasattitvamityatonyatrÃpi tannÃstÅtyÃha -- tajjanaketi // ananyagatyÃstu na«ÂasyÃpi tathÃtvamapÅtyata Ãha -- j¤Ãna iti // uktaæ ca"na prayojanavatvÃt"ityadhikaraïasudhÃyÃm // "mahÃtÃtparyayukteÓca" ityetadvyÃkhyÃvasare"prayatnasya vi«ayaniyamÃrthaæ buddhire«Âavyeti cenna --- --------------------------------------------------------------------------- 1.etavakÃro nÃsti - rÃ. 2. tritaya - kuæ - cha - ga. 3. etÃvannÃsti - ka. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃïcvam (pra.pariccheda÷ pu - 338. ------------------------- ---------- ------ icchà tu kathaæ siddhyet / tathà ca tvadukta 1 tritayaviparÅtadvitayavatvenÃpyanumiti÷ syÃt // kic¤opÃdhervyabhicÃronnÃyakatvapak«e tvaduktasakart­katvaviparÅtÃkart­katvasya ÓarÅrajanyatvenÃpyanumÃtuæ ÓakyatvÃtsatpratipak«atà / na ca kartrajanyatve 'janyatvasyaiva tantratvÃdaprayojako hetu÷ / 2 ÓarÅrajanyatve kart­janyatvaæ vÃvacchedakaæ kart­janyatve kÃryatvaæ veti saædehasyopapÃditatvena sthÃpanÃhetutaulyÃt // --------------------------------------------------------------------------- -- buddhivatsvatovi«ayapravaïatopapatte÷ iti 3 iti bhÃva÷ -- kathaæ sidhyediti // kiæ k­tyÃnu«aÇgikatvenÃtha svatantryeïota k­tiprayatnasattitvena / na pak«atrayamapi sambhavati / pÆrvoktado«Ãditi bhÃva÷ // evaæ kÃryatvaheto÷ sopÃdhikatvamuktvà satpratipak«atÃæ cÃha -- kic¤etyÃdinà // nanu pramÃïalak«aïe"sa evopÃdhido«opi"ityuktopÃdhe÷ pratipak«atvenaiva do«atvopagamÃt, prÃcÅnanyÃyamate tathaivÃbhyupagamÃccopÃdhyuktyaiva tadvyatirekarÆpapratipak«asyoktatvÃt ki¤ceti do«Ãntaratayoktirayuktetyata Ãha -- vyabhicÃreti // maïik­nmate vyabhicÃronnÃyakatvopagamanopÃdhyuktyà hetorvyabhicÃrabuddherevodayena pratipak«abuddheranudayÃditi bhÃva÷ -- viparÅteti // vimataæ k«ityÃdi akart­kaæ ÓarÅrÃjanyatvÃdgaganavadityanumÃtuæ ÓakyatvÃdityartha÷ / atra ÓarÅrajanyatvadasiddhiriti ÓaÇkÃnavakÃÓa÷ -- aprayojaka iti // akart­katve ajanyamÃtrasya prayojakatvÃditi bhÃva÷ /"sandehasyeti pratipak«atÃnirvÃhÃyoktam / --------------------------------------------------------------------------- 1.k­tyÃdi ityadhikaæ -kuæ-cha-ka. 2.ÓarÅrajanyatvaæ kart­janyatvaæ và - ka. 3. puna÷ 'iti' iti nÃsti -kuæ-a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 339. -------------------- --------- ---------- atha mataæ ÃkÃÓÃdavajanyatvasyaivÃkart­katvena vyÃptigrahÃccharÅraviÓi«Âe tasmiæstadabhÃvavdyÃpyatvÃsiddhi÷ / tathà 1 ca viÓe«aïaviÓe«yayorekaiva vyÃptirvyÃsajyav­ttiriti vÃ, viÓi«ÂavyÃptiÓabdÃrtha÷ viÓe«yani«Âaiva vyÃptirviÓe«aïenÃvacchidyata iti và / tatra vyÃsajyav­ttitve kevalaviÓe«yÃv­ttitvÃsaæbhavo hetu÷ / viÓe«aïenÃvacchedyatve tu viÓe«yatÃvacchedakasya vyà 2 pyatÃvacchedakatvÃsambhava÷ / prak­te tu nobhayam / --------------------------------------------------------------------------- vastutastu kart­janyatve kÃryatvaæ nÃvacchedakam / tena vinÃpi tasyopapatte÷/ anyathà karmajanyatÃvacchedakamapi kÃryatvaæ syÃdityÃdinà kÃryatvahetoraprayojakatvasyoktatvÃditi -- taulyÃditi // tathà ca nÃprayojakatvamiti bhÃva÷ // api ca"ÓarÅra 3 janyatve vyarthaviÓe«aïatvam / lÃghavenÃjanyatvasyaiva vyÃpyatvÃ"dityÃdinà maïyÃdyuktaæ ni«k­«yÃnuvadati -- atha mata mityÃdinà atrocyate itya 4 ntena -- viÓi«ÂavyÃptÅti // viÓi«Âahetuni«Âhà vyÃptiriti ÓabdÃrtha ityartha÷ -- tatreti // kalpadvaya ityartha÷ -- heturiti // yathà Óabdo nitya÷ bhÃvakÃryatvÃdityÃdau -- viÓe«aïenetyÃdi // yathà k­«ïÃgaruvahnimÃn surabhidhÆmavatvÃdityÃdÃviti bhÃva÷ -- viÓe«yatvÃvacchedaketi // ajanyatvÃrÆpÃvacchedaketyartha÷ // --------------------------------------------------------------------------- 1.hi - kuæ-cha-ga-rÃ. 2.ptya -kuæ-cha-ga. 3.rÃ-mu. 4.tiparyaæ -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.piriccheda÷ pu - 340. ----------------------- -------- ---------- vyÃptau kevalaviÓe«yarÆpÃjanyatvani«ÂhatÃyÃ÷ viÓe«yatvÃvacchedakÃvacchinnatÃyÃÓca sambhavÃt / na ca vyÃptivatprak«adharmatÃyà apyanumityaÇgatvÃttatsiddhyarthaæ viÓe«aïamiti vÃcyam / vyÃptisamÃnÃdhikaraïÃyà eva tasyà aÇgatvenÃtraviÓe«yani«ÂhavyÃptivyadhikaraïÃyà viÓi«Âav­ttipak«adharmatÃyà anaÇgatvÃt // na ca cak«ustaijasaæ rÆpÃdi«u pac¤asu 1 rÆpasyaiva grÃhakadravyatvÃt ityÃdau viÓi«Âav­ttipak«adharmatà viÓe«yav­ttivyÃpteraÇgaæ d­«Âamiti vÃcyam / tatrÃpyavadhÃraïamahimnà rÆpetaraviÓe«aguïÃvyaj¤akatve sati rÆpagrÃhakatvasya het­tvena viÓe«yamÃtrasya manasi vyabhicÃritayà vyÃpterapi viÓi«ÂhatvÃt / na cÃtrÃjanyatvarÆpasya viÓe«yasya vyabhicÃrosti // --------------------------------------------------------------------------- rupÃdi«u pac¤asviti svarÆpakathanaæ matvÃha -- tatrÃpÅti // nanu rÆpasyaivetyÃdereva rÆpetaraviÓe«aguïetyÃdyarthakatve rÆpÃdi«u pac¤asviti vyartham 2 / ato rÆpetarÃvyaj¤akatvameva tadartho vÃcya÷ / tathà ca cak«u«o rÆpatvasyÃpi vyaj¤akatayà hetorasiddhyÃpatyà tannirÃsakaviÓe«aïaviÓi«Âa eva pak«adharmatà vyÃptistu viÓe«ya ityaruceraprasiddhivÃrakatvena sÃrthakyaæ manvÃna Ãha -- yadveti // alabdhÃtmakatvasyeti // kvÃpyaprasiddhermana÷prabh­te rÆpatvasyÃpi grÃhakatvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.madhye ityadhikaæ -kuæ-cha. 2.atra"ekaviÓe«aïaæ viÓi«ÂÃvarakadharmatÃvyÃptistu viÓe«Ãdityaruce÷"iti paÇktirasti - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 341. ------------------ --------- ---------- yadvà manasi vyabhicÃravÃrakasyÃvadhÃraïasya rÆpÃdi«viti viÓe«aïaæ vinà 1 labdhÃtmakasya vyabhicÃravÃraïÃÓaktyà viÓe«aïasyÃpi tallÃbhasaæpÃdanadvÃrà vyabhicÃravÃraïÃprayoja 2 katvameva / ajanyatvaæ tu ÓarÅraviÓe«aïaæ vinÃpi gaganÃdau labdhÃtmakam // atha mata nÅladhÆmÃdÃvapi viÓi«Âani«Âhaiva 3 vyÃpti÷ / tatra vyabhicÃropÃdhyorabhÃvÃt / anyathà viÓe«aïÃnÃmavyÃpyatve nirÃÓrayà vyÃpti÷ syÃt / kiæ tu nÅladhÆmatvaæ na tadavacchedakam / gauravÃt / api tu dhÆmatvameva / na ca vyabhicÃravÃrakanailyaviÓe«aïavatvenÃj¤Ãta evaæ vyÃptigrahÃttadvatvena j¤Ãte vyÃptipra 4 mÃviraha iti vÃcyam / sahacÃradarÓane 5 vyabhicÃrÃdarÓane ca sati dravyatvÃdimattayÃj¤Ãtepi dhÆme 'vyabhicÃrÃdirÆpavyÃptigrahÃditi cenmaivam / --------------------------------------------------------------------------- "nÅladhÆmÃdau vyÃptirastyeva/ anyathà viÓe«aïÃnÃmavyÃpyatve nirÃÓrayà vyÃpti÷ syÃ"dityÃdinà maïyuktaviÓi«Âani«ÂhavyÃptipak«Ã 6 ÓaÇkÃmanuvadati -- atha matamityÃdinà maivamityantena // nÅladhÆmÃdÃvapÅti // tathà ca ÓarÅrajanyatvepi viÓi«Âahetau vyÃptirastyaiveti 7 tatra vyÃptyasiddhipyutpÃdanamayuktamiti bhÃva÷ // --------------------------------------------------------------------------- 1.nupala-ka. 2.naka-kuæ-ga-cha. 3.evakÃro nÃsti -kuæ-cha-ka. 4.miti-kuæ-ca-ga. 5.upÃdhyabhÃvadarÓane -ga. 6.k«aÓa-kuæ-k«Ãnanu-a. 7.tatretidvivÃramasti-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 342. ----------------- ---------- ------------- anumitiprayojakavyÃptiviraho hi vyÃpyatvÃsiddhi÷ . tatprayojikà ca vyÃpti÷ sÃdhyasÃmÃnÃdhikaraïyÃvacchedakarÆpavatva 1 lak«aïà na tvavyabhicÃrarÆpÃnaupÃdhikatvarÆpà và / gauravÃt / apadÃrthatve na avÃkyÃrthatvena codÃharaïavÃkyena tadapratÅteÓca / tadvirahaÓca sÃmÃnÃdhikaraïyÃbhÃvena và yathà niradhikaraïe vastuni, satyapi tasmiæstasya sÃdhyanirÆpitatvavirahÃdvà yathà viruddhe, satorapitayordharmasyÃnavacchedakatvavirahÃdvà yatheyaæ p­thivÅ dravyatvÃdityatra dravyatve / --------------------------------------------------------------------------- viÓi«ÂahetorvyÃptivirahavÃdÅ avÃntaraviÓi«Âani«ÂhavyÃptipak«acodyaæ vyÃptivÃde 2 maïik­dabhimatavyÃptilak«aïamupetya nirÃha -- maivamityÃdinà // gauravÃditi // na¤ghaÂitatvÃditi bhÃva÷ -- udÃharaïeti // yo yo dhÆmavÃnasanÃvasÃvagnimÃnityÃdirÆpavÃkyena dhÆme vahnirÆpasÃdhyanaikÃdhikaraïyasya tadavacchedakadhÆma 3 tvavatvasya ca pratÅterivÃvyabhicÃrÃderapratÅterityartha÷ -- vastunÅti // parvatognimÃn gaganavatvÃdityatra gaganÃkhyavastunÅtyartha÷ -- tasminniti // sÃmÃnÃdhikaraïya ityartha÷ -- viruddha iti // parvato 'gnimÃn h­datvÃdityÃdÃvityartha÷ -- dravyatva iti // tatra sÃmÃnÃdhikaraïyasya tasminp­thavÅtvasÃmÃnÃdhikaraïyÃvacchedakam / dravyatvasya p­thavÅtvamÃtrasÃmÃnÃdhikaraïyÃbhÃvÃditi bhÃva÷ / --------------------------------------------------------------------------- 1.rÆpà - kha. 2. da -kuæ. 3. mava - kuæ. 4.vyavatvaæ - kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 343. ------------------- --------- ---------- vyarthaviÓe«aïe ca nÅladhÆmÃdau sÃmÃnÃdhikaraïye tasya sÃdhyanirÆpitatve ca satyapi nÅladhÆmatvasya vahninirÆpitasÃmÃnÃdhikaraïyÃvacchedakatvavirahÃvdyÃptiviraha÷ / nanvihÃvacchedakatvaæ na tÃvadavacchittipratyayahetutvÃdikam / ÃtmÃÓrayÃt / nÃpyavacchedyÃnyÆnÃnÃtiriktav­ttitvam / vahnisÃmÃnÃdhikaraïyavatvalokÃdÃvavidyamÃne dhÆma 1 tvÃdÃvapi tadabhÃvÃt / kintvanatiriktadeÓakatvam / taccanÅladhÆmavatvepyasti / na ca tatrÃtivyÃptivÃraïÃyÃvacchedyanatiriktadeÓakadharmÃntarÃghaÂitatve satÅti viÓe«yate / --------------------------------------------------------------------------- astu prak­te kimityata Ãha -- vyartheti // Ãdipadena ÓarÅrà 2 janyatvÃdigraha÷ -- avacchedakatvavirahÃditi // gauravÃditi bhÃva÷ / tathà ca viÓi«Âo 3 heturvyÃptiÓÆnya eveti bhÃva÷ // viÓi«Âani«ÂhavyÃptivÃdÅ vyÃptivÃde pak«adharÃdyuktamavacchedakatvaniruktini«kar«amanuvadannÅladhÆmatvÃdÃvapi sÃdhyasÃmÃnÃdhikaraïyÃvacchedakatvamastÅti ÓaÇkyate -- nanvityÃdinà maivamityantena // 4 ÃdipadenÃvacchedyavyÃpyatvÃvacchedyasamaniyatatvÃdigraha÷ -- ÃtmÃÓrayÃditi // hetu 5 tvasya niyatapÆrvav­ttitvarÆpatvÃnniyamasya vyÃptitayà vyÃtpij¤Ãne vyÃtpij¤ÃnasyÃvaÓyakatvÃditi bhÃva÷ -- ativyÃptÅti // --------------------------------------------------------------------------- 1.vatvà -ca. 2.raja-a. 3.«Âahe- kuæ. 4.iyaæ paÇkti÷ ' ativyÃptÅti ' ityata÷ pragasti - a. 5.katva - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 344. -------------------------- ------------- ------ nÅladhÆmatvasya ca dhÆmatvarÆpatÃd­ÓadharmÃntaraghaÂitatvÃnna tadavacchedakateti vÃcyam / evaæ sati vyÃptiÓarÅrasyÃbhÃva 1 dvayaghaÂitatvenÃtigauravÃt / udÃharaïavÃkye tadabhÃvÃcceti cenmaivam // avacchedakatvaæ hi viÓe«aïatÃviÓe«arÆpa÷ svarÆpasambandha÷ / na cÃsyÃpyudÃharaïavÃkyÃdapratÅti÷ / udÃharaïasthadhÆmapadopasthÃpitasya dhÆmatvasyodÃharaïavÃkyopasthÃpitena dhÆmagatavahnisÃmÃnÃdhikaraïyena sahÃvacchedakatvarÆpasambandhasya saæsargavidhayà bhÃnÃt / --------------------------------------------------------------------------- prameyadhÆmatvadravyadhÆmatvanÅladhÆmatvaitaddhÆmatvÃdÃvapi vahnisÃmÃnÃdhikaraïyarÆpÃvacchedyÃnatiriktadeÓakatvasatvÃdativyÃptÅtyartha÷ -- abhÃvadvayeti // sÃdhyasÃmÃnÃdhikaraïyÃnatiriktadeÓakadharmÃntaraghiÂitatve sati sÃdhyasÃmÃnÃdhikaraïyÃnatiriktadeÓakatvamityatra yadyapi na¤trayapraveÓÃdabhÃvatrayaæ tathÃpi anatiriktetyasyaiva dvirupÃdÃnÃdabhÃvadvayetyuktam / yadvà satyantapravi«Âana¤dvayÃpek«ayà abhÃvadvayetyuktam // kecittu tÃd­ÓadharmÃntarÃghaÂitatve sati sÃdhyasÃmÃnÃdhikaraïyadeÓatvaæ tadartha÷ / evaæ cÃbhÃvadvayamevetyÃhu÷ / taccintyam / prameyatvadravyatvÃdÃvativyÃpte÷ // ko viÓe«aïatÃviÓe«a÷ / viÓi«Âaj¤Ãnajanakaj¤Ãnavi«atvÃdirÆpatve cÃtmÃÓrayÃdityata Ãha -- svarupasambandha iti // nanu kuta evamiti cet / avacchedakatvanirukteriti vadanti / tathÃhi / yaduktamavacchedyÃnatiriktadeÓakatvamavacchedakatvamiti / tanna / --------------------------------------------------------------------------- 1. traya - ka - kha - rÃ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 345. ------------------- --------- ---------- sa ca svarÆpasambandho laghuni dhÆmatva eva kalpyate / na tu guruïi nÅladhÆmatva iti nÅladhÆme na vyÃpti÷ // na ca laghudhÆmatvamapi nÅladhÆ 1 me 'stÅti vÃcyam / hetutÃvacchedakasyaiva hi sÃmÃnÃdhikaraïyÃvacchedakatà vÃcyà / upasthitatvÃddharmÃntarakalpane gauravÃcca / iha 2 tu hetutÃvacchedakatvenopÃttasya nÅladhÆmatvasya ÓarÅrajanyatvasya ca sÃmÃnÃdhikaraïyÃnavacchedakatvena vyÃpyatvÃsiddhe÷ // --------------------------------------------------------------------------- idaæ sukhi ÃtmatvÃdityÃdÃvÅÓvarÃtmani sukhÃbhÃvasamÃnÃdhikaraïe vyabhicÃriïi gatatvÃt / Ãtmatvasya jÅvÃtmani sukhasÃmÃnÃdhikaraïyenÃtmatvatvasya sukhasÃmÃnÃdhikaraïyÃnatiriktav­ttitvÃt // na ca sÃdhyÃbhÃvacasamÃnÃdhikaraïÃv­ttitvamavacchedakatvam / Ãtmatvaæ tvÅÓvarÃtmani sukhÃbhÃvasamÃnÃdhikaraïameveti vÃcyam / kevavÃnvayasÃdhyakahetÃvabhÃvÃt / tatra sÃdhyakahetÃvabhÃvÃt / tatra sÃdhyÃbhÃvÃprasiddhe÷ // nÃpi sÃdhyasÃmÃnÃdhikaraïyÃbhÃvÃdhikaraïÃv­ttimavacchedakatvam / Ãtmatvaæ tvÅÓvarÃtmav­ttitvÃvacchedena sukhasÃmÃnÃdhikaraïyÃbhÃvÃdhikaraïameveti vÃcyam / v­k«a÷ etatkapisaæyogavÃn etadv­k«atvÃdityadÃvyÃpte÷ / etadv­k«atvasyÃpi mÆlÃvacchedenaitatkapisaæyogasÃmÃnÃdhikaraïyÃbhÃvÃdhikaraïatvÃt / yadi caitadv­k«atva etatkapisaæyogasÃmÃnÃdhikaraïyasya satvÃtkathaæ tadabhÃva iti / tarhyÃtmatvepi tulyametat / viruddhayorapyavacchedakabhedenÃvirodha ityetasyÃpi sÃmyÃt / --------------------------------------------------------------------------- 1. matve - ga - kha. 2. ca - ka - rà - kha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 346. ------------------------ -------- -------- na caivaæ vimato nirdhÆma÷ ÃdrendhanaprabhavavahnirahitatvÃt, surabhi 1 dhÆmarahita÷ candanaprabhavavahnirahitatvÃdityÃdÃvapi vyÃpyatvÃsiddhi÷ syÃditi vÃcyam / tatra kÃryamÃkÃraïabhÃvamÆlakÃnutarkeïa vahnirahitatva 2 Ãndrendhanaprabhavavahnirahitatvà 3 dÃvapi vyÃptiniÓcayÃditi // --------------------------------------------------------------------------- nÃpi adhikaraïaikadeÓÃnavacchedena sÃdhyasÃmÃnÃdhikaraïyÃbhÃvavadav­ttitvaæ tat / etadv­k«atve cÃdhikaraïaikadeÓamÆlÃvacchedenaiva sÃdhyasÃmÃnÃdhikaraïyamiti viÓi«Âavyatirekasya tatrÃpi satvÃnnÃvyÃpti÷ / Ãtmatve tu ÅÓvararÆpÃdhikaraïav­ttitvÃvacchedenaiva sÃdhyasÃmÃnÃdhikaraïyÃbhÃvavatvam / na tu tadaikadeÓÃvacchedeneti na tatrÃtivyÃpti÷ / kevalÃnvayini ca tÃd­ÓasÃdhyasÃmÃnÃdhikaraïyÃbhÃvavatvaæ gaganÃdau prasiddhamiti na kopi do«a iti yuktam / sukhÃderavyÃpyav­ttitayà jÅvÃtmanyapyÃtmatvasya sukhasÃmÃnÃdhikaraïyÃbhÃvÃdhikaraïatayà tatra tadekadeÓav­ttitvasyaivÃvacchedakatvÃditi dik // tasmÃdavacchedakatvÃnirukte÷ svarÆpasambandha evÃvacchedaka 4 tvamiti nÅladhÆme 'stÅti / tathà ca tÃd­ÓÃvacchedakadharmavatvÃnnÅvaladhÆmopi vyÃpya eveti ÓaÇkiturbhÃva÷ // na caivamiti // gurudharmasya vyÃpyatÃnavacchedakatve kÃraïaviÓe«ÃbhÃvena kÃryaviÓe«ÃbhÃvÃnumÃnaæ na syÃdityartha÷ // --------------------------------------------------------------------------- 1.dhÆmapadaæ- na -ka. 2.iva ityadhikaæ - kuæ-cha-ka-kha-ga. 3.dityà -kuæ-cha. 4.kami -kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 347. -------------------- ---------- -------- atrocyate // vyabhicÃraj¤Ãnasya hyanumitipratibandhakatvamanubhavasiddham / tvadanumataæ ca / tacca na bÃdhÃdivatsÃk«Ã 1 tsÃdhyaviru 2 ddhavi«ayakatvÃt / kiæ tu karaïÅbhÆtavyÃptij¤ÃnavighaÂanadvÃrà / tacca vyÃptestvaduktasÃdhyasÃmÃnÃdhikaraïyÃvacchedakarÆpavatvaviparÅtevyabhicÃrÃbhÃvaviÓi«ÂasahacÃrarÆpatva eva yuktam / --------------------------------------------------------------------------- evaæ nÅladhÅmad­«ÂÃntena ÓarÅrajanyatvasya vyÃpyatvÃsiddhatve pÆrvapak«ite 3 sati na maïyuktaæ vyÃptisvarÆpamanumityaÇgam kintvanyadeva taccÃsti nÅladhÆme ÓarÅrajanyatve ca ato na vyÃptiÓÆnyatvamiti bhÃvena siddhÃntayati -- atrocyata ityÃdinà // tvadanumataæ ceti // anumitikÃraïÅbhÆtÃbhÃvapratiyogiyathÃrthaj¤Ãnavi«ayatvamiti vyabhicÃrÃdihetvÃbhÃsalak«aïokteriti bhÃva÷ // anumitipratibandhakatvaæ hi dvedhà / anumitivi«ayavirodhivi«aya 4 tvena sÃk«Ãdeva vÃ, tatkÃraïÅbhÆtaj¤Ãnavi«ayÃbhÃvagÃhitvena tatkaraïavaghaÂakatvena và / tatrÃdyaæ bÃdhapratipak«ayoreva / na tvanyasya / dvitÅyaæ tu syÃditi bhÃvenÃha -- taccetyÃdinà // vyÃptij¤Ãneti // yadyapi parÃmarÓa evÃnumitikaraïam tÃrkikamate / yathÃha"liÇgaparÃmarÓo 'numÃna"miti / tathÃpi karaïasya vyÃpÃravatvaniyamÃtparÃmarÓasya karaïatve vyÃpÃrÃbhÃvÃvdyÃptij¤Ãnaæ karaïaæ parÃmarÓo 'vÃntaravyÃpÃra iti liÇgakaraïatÃvÃde maïik­duktarÅtyà karaïÅbhÆtavyÃptij¤Ãnetyuktam -- tacceti // vyÃptij¤ÃnavighaÂakatvamityartha÷ / mÆlÃrƬhatÃæ darÓayituæ viparÅta ityukti÷ // --------------------------------------------------------------------------- 1.t / sÃ-ca-ka. 2.dvÃ-ca-ka-ga-rÃ. 3. 'sati' iti nÃsti -kuæ. 4.katve - kuæ -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 348. ----------------------- ----------- -------- viruddhavatsahacÃrarÆviÓe«yÃæÓavirodhepi vyabhicÃrÃbhÃvarÆpaviÓe«aïÃæÓena saha vai«ayikavirodhÃt / na tu sÃdhyasÃmÃnÃdhikaraïyÃvacchedaka 1 rÆpavatvÃtmakatve 2 tadyuktam / parasparavirahÃnÃtmakatvena sÃk«ÃdavirodhÃt // na ca vyabhicÃreïa hetutÃvacchedakasya sÃdhyasÃmÃnÃdhikaraïyÃnavacchedakatvÃnumÃtpamparayà virodha÷ / vyabhicÃraj¤ÃnÃntarameva vyÃptivirahaj¤ÃnÃnubhavena paramparÃkalpane 'nubhavavirodhÃt / --------------------------------------------------------------------------- yuktamityetavdyanakti - viruddhavaditi // sÃdhyÃbhÃvamÃtrasambaddhaviruddhahetvÃbhÃsavadityartha÷ -- vai«ayiketi / bhÃvÃbhÃvarÆpaviruddhavi«ayak­tetyartha÷ -- tadyuktamiti // vyÃptij¤ÃnavighaÂakatvaæ yuktamityartha÷ -- paramparayeti // parvato dhÆmavÃne vahnimatvÃdityatra vahnitvÃdirÆpahetutÃvacchedakaæ na sÃdhyasÃmÃnÃdhikaraïyavacchedakam sÃdhyÃbhÃvasamÃnÃdhikaraïav­ttitvÃditi sÃdhyasÃmÃnÃdhikaraïyà 3 navacchedakatvÃnumiti÷ / tayà ca tÃd­ÓÃvacchedakadharmavatva 3 rÆpavyÃptaj¤Ãnaæ neti vyabhicÃraj¤ÃnasyÃnavacchedakatvaj¤ÃnadvÃrà vyÃptij¤Ãnapratibandhakatvamityartha÷ // --------------------------------------------------------------------------- 1.katvÃtmakatve -cha. rÆpapadaæ na -ga. 2.katvena-kuæ. 3.ayaæ grantha÷ nÃsti - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 349. -------------------- ----------- ---------- bÃdhà 1 divatsÃk«ÃdanumitipratibandhakatvasyÃsiddhyÃdivatparÃmarÓavi«ayÃbhÃvatvasya 2 cÃbhÃvenopÃdhivaddhetvÃbhÃsa 3 tvopÃdhitvÃbhÃvÃtteÓca // na codÃharaïavÃkyena tadapratÅte÷ tadapratÅti÷ / tatra vÅpsÃstÅti mate"nityavÅpsayo÷"iti sÆtreïa vyÃptipratipÃdanecchÃyÃæ satyÃmÃdi«ÂasyaikÃrtha --- --------------------------------------------------------------------------- anubhave vivadamÃnaæ pratyÃha -- bÃdhà 4 divaditi // hetvÃbhÃsatvopÃdhitveti // anumitipratibandhakayathÃrthaj¤Ãnavi«ayatvasya hetvÃbhÃvasatÃyÃmupÃdhi 5 tvarÆpatvÃttasya ca vyabhicÃronnÃyakopÃdhÃviva sÃdhyasÃmÃnÃdhikaraïyÃnavacchedakatvÃnumÃpake vyabhicÃrepyabhÃvenopÃdhivadvyabhicÃropi hetvÃbhÃvaso na syÃdityartha÷ / tadapratÅtiriti // vyabhicÃrÃbhÃvaviÓi«ÂasahacÃrÃpratÅtirityartha÷ / tatreti // udÃharaïavÃkya ityartha÷ / avayavagranthe pak«advayasyÃpyukte÷ / vÅpsÃstÅti mate nÃstÅti mata eti matadvayokti÷ / sÆtreïa vyÃkaraïasÆtreïetyartha÷ // sÆtrasthavÅpsÃÓabdÃrthamÃha -- vyÃptÅti / Ãdi«Âasya ÃdeÓatayà vihitasya / vyÃkaraïe '«ÂamÃdhyÃyÃdyapÃde"nityavÅpsayo÷"ityatra"sarvatra dve"ityadhikÃrasÆtrasthapadadvayÃnuvartanena kriyÃpauna÷punyarÆpa 6 nityer'the vÅpsÃyÃæ ca vartamÃnasya sarvasya varïasamudÃyarÆpapÆrvatanaÓabdasya dve bhavata ityartha÷ // atra ca pak«advayaæ sambhavati / pÆrvasthitaÓabdasya sthÃne Óabdator'thataÓca samÃnaÓabdarÆpe dve ÃdeÓau bhavata iti vÃ, pÆrvatanaÓabdasya dviruccÃraïaæ bhavatÅti và / --------------------------------------------------------------------------- 1.Ãdipadaæ na -ga-. 2.vÃ-cha. 'ca' iti nÃsti -ga. 3.sopÃdhi-ka-kha-rÃ. 4.Ãdipadaæ na -mu. 5.dhiru - kuæ. 6.mityarthe - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkamÃïcm (pra.pariccheda÷ pu - 350. ----------------------- ---------- ------ -- vÃcakatvenaikapadarÆpasya yoya ityasya ÓabdasyÃnumityaÇgatvena nirïÅtÃvyabhi 1 cÃraviÓi«ÂasahacÃra 2 rÆpavyÃptivÃcakatvopapatte÷ // vÅpsà nÃstÅti mate udÃharaïotpÃditasahacÃradarÓanasahak­tena manasaivoktavyÃptij¤ÃnasambhavÃt / tathÃca vyabhicÃrÃbhÃvaviÓi«ÂasahacÃrarÆpà vyÃptirnÅladhÆme ÓarÅrajanyatve cÃstÅti kathaæ tayorvyÃpyatvÃsiddhi÷ // --------------------------------------------------------------------------- tatrÃdyapak«asyaiva bhëye ma¤jaryÃæ ca sthiratvokterÃdi«Âasyetyuktam / tatra sthÃnivadbhÃvenÃrthavatvÃtprÃtipadikatvam / arthaikyÃtsamudÃyasyaikapadatvaæ ceti bhÃvenaikÃrthyetyÃdyukti÷ // Óabdasyeti // vÃcakatvenÃnvaya÷/ vÅpsita 3 Óabdena yÃvatsÃdhanÃdhikaraïopasthitau tatra sÃdhyavatvavidhÃnÃt yÃvatsvÃÓrayÃÓritasÃdhyasambandharÆpavyÃptipratÅte÷ tasyà evÃnumityaÇgatvanirïayÃditi bhÃva÷ // yattu maïÃvudÃharaïa 4 nirÆïaprastÃve"vÅpsÃyÃmapi vyabhicÃratÃdavasthyamiti tu vaya"mityuktam / tadayuktam / vyÃptipratipÃdanecchÃyÃmÃdi«Âasya yo ya ityasyaca yÃvatsÃdhanÃdhikaraïe sÃdhyasambandhabodhanaÓaktervyutpannatvena vyabhicÃraÓaÇkÃnavakÃÓÃt // evaæ nÅladhÆmÃdisÃdhÃraïyena vyÃptimupapÃdyedÃnÅæ, nÅladhÆmÃdau pyÃptyabhÃvepi ÓarÅrajanyatve 'sti na ca ÓarÅrapadasyÃsiddhivÃrakatayà vyabhicÃrÃvÃrakatvena vyarthatvÃtkathaæ vyarthaviÓe«aïavati vyÃptirityato vyÃptyÃÓrayavikÃsakatayà vyÃptigrahaupayikatvena na vyarthaviÓe«aïatvamiti bhÃvena tÃæ tatropapÃdayati -- ki¤cetyÃdinà // --------------------------------------------------------------------------- 1.caritasaha-kuæ-rÃ. 2.'grahasambhavÃt / tathÃca' ityÃdi vartate -ka. 3.psÃÓa-kuæ. 4.'nirÆpaïa' iti nÃsti -a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 351. ------------------- -------- ---------- ki¤ca hetuÓarÅraghaÂakaæ dvividham / ki¤citsaækocakam / yathà nÅladhÆmÃdityatra nÅlatvam / ki¤cadvikÃsakam / yathà pramÃtvÃÓrayavi«ayatvÃdityarthakeprameyatvÃdityatrÃÓrayavi«ayatvam / 1 prameyatvÃdityukta 2 vyabhicÃrÃbhÃvÃt / tatra saækocakaviparÅtasyÃntyasya svena vikÃsitadeÓe 3 vyÃptigrahaupayikatvÃnnavyarthatà / anyathà lak«aïarÆpe vyatirekiïi bhÃgÃsiddhirÆpÃpyÃptiharaïÃya viÓe«aïaæ na prayujyeta / --------------------------------------------------------------------------- saækocakamiti / hetulak«aïasya pyÃptyadhikaraïasyÃlpatvasampÃdakam / dhÆmÃditya 4 nena nÅlÃnÅlasÃdhÃraïadhÆmatvÃdhikaraïamÃtrasya / vyÃptyÃÓrayatvaæ labhyate / nÅlatvaviÓe«aïe tu nÅladhÆmamÃtrasyeti nÅlatvaæ vyÃptyadhikaraïasekocakam / ghaÂo 'bhidheya÷ pramÃtvÃÓrayavi«ayatvÃdityatra pramÃtvÃdityukte tanmÃtrasyaiva vyÃptyaÓrayatvalÃbho nÃnyatra / viÓe«yabhÃgasyÃpyuktau tu prameyatvamÃtrasyÃpi tathÃtvalÃbhÃdvyadhikaraïavikÃsakamityartha÷ // tata÷ kimityata Ãha -- tatreti // dvayorhetuÓarÅraghaÂakayormadhya ityartha÷ / antyasyeti // vyÃptyÃÓrayavikÃsakasyetyartha÷ / asiddhivÃrakasyÃpÅti Óe«a÷ / anyatheti // asiddhivÃkatvenaiva vyarthatve guïÃÓrayo dravyamityatra guïÃntyatÃbhÃvÃnadhikaraïatvarÆpadravyalak«aïe guïÃnadhikaraïatvasyÃdyak«aïasthitaghaÂÃdau satvepi dvitÅyÃdik«aïasthe tasminnabhÃvenÃvyÃptivÃraïÃyÃtyantyantÃbhÃveti viÓe«aïaæ nopÃdÅyeta / --------------------------------------------------------------------------- 1.pramÃtvà -cha-ga. 2.ktepi-cha-ga-ka-rÃ. 3.vyÃptigrahÃnaupayikatvÃdvayarthatÃ-kha-cha. 4.ntene -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 352. ----------------------- ---------- --------- ÓarÅrapadaæ 1 cÃjanyatvasyÃÇkurÃdÃvasaæbhÃvitasya vikÃsakamiti na vyartham // api ca ÓarÅrajanyatvÃdÅtyatra ÓarÅraviÓi«Âo 'bhÃvo 2 na hetu÷ / kintu ÓarÅraviÓi«Âasya janyatvasyÃbhÃva÷ / --------------------------------------------------------------------------- tasya dravyamitarebhyo bhidyate guïÃtyantÃbhÃvÃnadhikaraïatvÃt vyatirekeïa guïÃdivadityatra dvitÅyÃdik«aïasthaghaÂÃdau bhÃgà 3 siddhivÃrakatvÃt / lak«aïamapi kevalavyatirekÅ 4 tyuktatvena vyÃv­ttivyavahÃrayo÷ sÃdhane lak«aïasya kevalavyatirekitvÃditi bhÃva÷ // yadvà guïÃbhÃvÃnadhikaraïatvÃdityuktÃvÃdyak«aïasthaghaÂe bhÃgÃsiddhivÃraïÃyÃtyanteti viÓe«aïaæ nopÃdÅyetetyartha÷ // astvevaæ prak­te kimityata Ãha -- ÓarÅreti // ajanyatvÃdityevoktÃvaÇkurÃdÃvasambhÃvanayà hetvasiddhiÓaÇkÃyÃæ tatrÃpi hetusatvopapÃdakatvena hetvadhikaraïabÃhulyasampÃdakatvena hetuvikÃsakam / tatrÃd­«Âà 5 dvÃrakaÓarÅrajanyatvÃbhÃvasya pratyak«ata evÃvagamasambhavÃt / ato na vyarthaæ ÓarÅraviÓe«aïamityartha÷ // na kevalaæ hetuvikÃsakatvena ÓarÅrapatamarthavat kintu"viÓi«ÂasyopÃdhe÷ sÃdhyavyÃpakatvamastyeva / upÃdhyabhÃvaÓcÃtra pratipak«atvenokta"iti tatvanirïayaÂÅkoktadiÓà viÓi«ÂÃbhÃvarÆpahetusarÆpopasthÃpakatayÃpi vyÃptigrahaupayikatvenetyÃha -- apiceti // abhÃva iti // janyatvÃbhÃva ityartha÷ -- na heturiti // tathÃtve hi janyatvÃbhÃvamÃtrasya gaganÃdÃvakart­katvena vyÃptasya hetusvarÆpasyÃjanyatvapadenaivopasthitisambhavena ÓarÅrapadaæ vyarthaæ syÃt / --------------------------------------------------------------------------- 1. caja-ku. 2.atragranthapÃta÷ darÓita÷-mu. 3.bhÃge 'si-mu. 4.kÅyukta-kuæ. 5.«Âadvà - kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 353. ------------------ -------- -------- sa ca viÓe«aïaviÓe«yayorabhÃvÃbhyÃæ bhinna eva / viÓe«aïaviÓe«yasambandho viÓi«Âamiti mate padÃrthÃntaramiti mate ca pratiyogibhedÃt / viÓe«aïÃvacchinnaæ viÓe«yameva viÓi«Âamiti mate pratiyogitÃvacchedakabhedÃte / tÃd­ÓaviÓi«ÂÃbhÃva 1 dhÅÓca na viÓe«aïaj¤Ãnaæ vinà yuktà / pratiyogitÃvacchedakaprakÃrakapratiyogij¤ÃnasÃdhyatvÃdabhÃvaj¤Ãnasya // evaæ ca ÓarÅraviÓe«aïaæ viÓe«yÃbhÃvaviparÅtavyÃptyÃÓrayÅbhÆtaviÓi«ÂÃbhÃvopasthÃpa 2 naupayikaæ vyÃptigrahaupayikameva / ÃÓrayaj¤Ãnaæ vinà vyÃpteragrahÃt // --------------------------------------------------------------------------- na caivamityartha÷ / na ca bhinna evetyanvaya÷ / yadi na bhinnastadà lÃghavena viÓe«yÃbhÃvÃdereva vyÃpyatayà viÓi«ÂÃbhÃvo na vyÃpya÷ syÃt / na caivamityartha÷ // kuta ityatastadvyanakti / viÓe«aïeti // prativÃdimatÃnurodhenÃha -- padÃrthÃntaramitÅti // astvatirikto 'bhÃvastata÷ kimityata Ãha -- tÃd­Óeti // pratiyogitÃvacchedakaprakÃraketi // tathà ca ÓarÅrajanya 3 tvatvena ÓarÅrajanyaj¤Ãnaæ na ÓarÅraj¤Ãnaæ vinà yuktamityartha÷ / tata÷ kimityata Ãha -- evaæ ceti // yadatroktaæ maïau"ÓarÅrajanyatvÃbhÃvo nÃkhaïco hetu÷ / yadi hi ÓarÅrajanyatvaæ sakart­katvaprayojakaæ syÃttadà tadabhÃvaprayukta÷ sakart­katvÃbhÃva iti ---- --------------------------------------------------------------------------- 1.vasya dhi -kuæ-ga viÓi«ÂasyÃbhÃvasya- ga. 2.nenavyÃpti -kuæ naupÃdhikaæ -ka. 3.tvena -kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 354. ------------------------ -------------- -------- na ca gaganÃdau vyÃptigrahÃrthaæ viÓi«ÂÃbhÃvagrahakÃle viÓe«yÃbhÃvasyÃpi grahaniyamÃllÃghavena tatraiva vyÃptigrahÃnna viÓi«ÂÃbhÃve tadgraha iti vÃcyam / viÓe«yÃbhÃvÃgrahaïepi ÓabdÃdinà viÓi«ÂÃbhÃvagrahaïe 1 na niyamÃbhÃvÃt / kvacidupasthitimÃtreïa lÃghavà 2 dare ayaæ ghaÂo janya÷ k­takatvÃdityatra laghuni ÓÅghropasthitike ca ghaÂatve satyapi k­takatvani«ÂhavyÃptigrahaæ pratÅva prak­tepi laghau viÓe«yÃbhÃve satyapi / viÓi«ÂÃbhÃvani«ÂhavyÃptigrahaæ prati bhinnavi«ayatvena gauravasyÃpratibandhakatvÃt / --------------------------------------------------------------------------- -- tasya sÃdhyavyà 3 pyatà syÃt / na caivam / kintu janyatvam / lÃghavÃdi"tyÃdi tattu"ad­«ÂÃdvÃrakaÓarÅrajanyatvamupÃdhiÓca"ityÃdinopÃdhe÷ sakart­katvaprayojakatvapratipÃdanaparapÆrvagranthenaiva nirastamityabhipretya lÃghavena viÓe«yÃbhÃvasyaiva vyÃpyatvaæ na viÓi«ÂÃbhÃvasyeti viÓi«ÂÃbhÃvasya vyÃpyatvÃsiddhicodyaæ nirÃha -- na cetyÃdinà / sÃmagrÅvaÓenÃjanyatvasyÃpi kvacidupasthitisambhavÃdastu viÓi«ÂÃbhÃvasyÃvyÃpyatvamityata Ãha -- kvaciditi // bhinnavi«ayatveneti // viÓi«ÂÃbhÃvamadhye viÓe«yÃbhÃvasyÃpraveÓÃt / ata eva pÆrvaæ"viÓe«aïaviÓe«yayorabhÃvÃbhyÃæ bhinna eva"ityuktamiti bhÃva÷ // --------------------------------------------------------------------------- 1.haïe-kuæ. 2.heïa-kha-rÃ. ïani-ka. 2.deriva-cha. / ayaæ grantha÷ nÃsti -ka -"gauravasyÃ"ityanantaraæ"vyÃptirviÓe«yÃ"ityÃde÷ satvena lopa÷ sÆcita÷ -- kha. 3. pakatà - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 355. -------------------- --------- --------- nahi nÅladhÆmani«Âhà vyÃptirdhÆmatveneva / viÓi«ÂÃbhÃvani«Âhà vyÃptirviÓe«yÃbhÃva 1 tvenÃvacchettuæ Óakyà / tatra tadabhÃvÃt / yenÃvacchedakÃæÓe lÃghavaæ sahakÃri 2 syÃt // nanvevaæ vahnyanumÃpakaæ dhÆmaprÃgabhÃvÃdau, p­thivyà itarabhedÃnumÃpake p­thivÅtvasamavÃye ca, tvadabhimatà vyarthaviÓe«yatà na syÃt / dhÆma 3 p­thivÅtvà 4 dini«ÂhavyÃptito dhÆmaprÃgabhÃvap­thivÅtvasamavÃyani«ÂhavyÃpterbhinna 5 tvena tasyÃ÷ dhÆmap­thivÅtvav­ttidharmÃbhyÃmavacchettumaÓakyatvÃditi cenna / i«ÂÃpatte÷ // --------------------------------------------------------------------------- nanvakhaïcsya pyÃpyatvepyakhaïcni«Âhà vyÃptirjanyatvÃbhÃva 6 tvenaivÃvacchidyate / nÅladhÆmani 7 «Âhà vyÃptirdhÆmatve 8 naiva / tathà ca hetusvarÆpopasthitau viÓe«yÃbhÃvaviÓi«ÂÃbhÃvayorbhinnatvena lÃghavÃsahakarepyavacchedakagrahe lÃghavaæ sarakÃri syÃdevetyata Ãha -- na hÅti // tatreti / viÓi«ÂÃbhÃve janyatvÃbhÃva 9 tvÃbhÃvÃdityartha÷ // uktÃrthe bÃdhakamÃÓaÇkye«ÂÃpatyà nirÃha -- nanvityÃdinà // vahnÅti // girirvahnimÃn dhÆmaprÃgabhÃva 10 vatvÃt p­thivÅ itarabhinnà p­thivÅtvasamavÃyavatvÃdityÃdÃvityartha÷ / tarhi viÓe«yatvaæ kvÃpi do«o na syÃdityata Ãha -- vyartheti // Ãdipadena tÃd­ÓÃlokavatvÃdigraha÷ // --------------------------------------------------------------------------- 1.vavatvena-kuæ. 2.rÅ-ga-ka. 3.me-ga. 4.Ãdi padaæ na -kuæ. 5.vi«aya -ka. 6.venai-kuæ. 7.«ÂhavyÃ-a. 8.neva-kuæ. 9.vÃbhÃ-kuæ. 10.vÃt-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 356. ----------------------- ---------- -------- vyarthaviÓe«yodÃharaïantu ayamabhidheyatva 1 vÃn 2 prameyatve sati dhÆmatvÃdityÃdikam / nÅladhÆmÃdityÃdau viÓe«aïÃÓrayani«ÂhavyÃpterviÓe«yatÃvacchedakena dhÆmatvenà 3 vacchedasambhavarÆpavyarthaviÓi«eïatÃdu 4 «ÂibÅjasyaiva prak­tepi viÓe«yatÃvacchedakÃvacchinnani«ÂhavyÃpterviÓe«aïatÃvacchedakena prameya 5 tvenÃvacchedakasaæbhavarÆpasya vyarthavi 6 Óe«yatÃdu «Âi 7 bÅjasya sambhavÃt // tasmÃvdyarthaviÓe«aïasya na kvÃpi vyÃpyatvÃsiddhitvena du«aïatà // --------------------------------------------------------------------------- nanvatrÃpyakhaï¬aæ viÓe«yamÃtrÃdanyadena vyÃpta 8 miti suvacanamityato vyarthaviÓe«aïasthala ivÃtrÃpi dÆ«akatÃbÅjapradarÓanena vyarthaviÓe«yatÃæ vyanakti -- nÅleti // viÓe«aïÃÓra 9 yani«Âheti // nailyarÆpaviÓe«aïayuktadhÆmani«Âhetyartha÷ / viÓi«Âasya padÃrthÃntaratvÃbhÃvamatenaiva mukti÷ / viÓe«yatÃvacchedakenà dhÆmatvenetyartha÷ / sambhaveti // vyabhicÃrÃbhÃvÃditi bhÃva÷ // du«ÂÅti // viÓe«aïasya du«ÂatÃbÅjasyetyartha÷ / prak­tecapi prameyavatve sati dhÆmavatvÃdityÃdÃvityartha÷ / sambhavarÆpasyeti / prameyavatvÃdityuktepi vyabhicÃrÃbhÃvÃditi bhÃva÷// vyarthaviÓe«aïasya dÆ«aïatÃbÅjaæ nirdhÃrayanneva ÓarÅrajanyatve tannÃstÅtyupapÃdayati // tasmÃditi // nÅladhÆmÃderapi vyÃpyatÃyà upapÃdanÃdityartha÷ / --------------------------------------------------------------------------- 1.yavÃn-ga-kuæ. 2.prameyavatve sati dhÆmavatvÃdityasti -kuæ. 3.dhÆmatveneti nÃsti -ga-kuæ. 4.«Âa-cha-kha-ka-rÃ. 5.tvatvena-mu. 6.«aïatÃ-ca-kha-ka. 7.«Âa-cha-ka-kha-rÃ. 8.pya-a. 9.ÃÓrayapadaæ na -a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 357. -------------------- --------- ------- kintu viÓi«Âasya hetutvÃbhiprÃyeïa prayoge 'dhikatvena / hetudvayoktau dvitÅye prathamena k­ta 1 kÃryatvasyeva viÓi«Âepi viÓe«yeïa k­takÃryatvasya du 2 «ÂibÅjasya 3 satvÃt / viÓe«yasyaiva hetutvÃbhiprÃye tvarthÃntaratvena / prak­te tu viÓi«ÂÃbhÃvarÆpahetukÃryasyÃnyenÃkÃraïÃnnÃdhikatvam // na ca viÓi«ÂÃbhÃva 4 kÃryaæ viÓe 5 «yÃbhÃvena kart­æ Óakyam / viÓi«Âopasthitau viÓe«yÃbhÃvopasthitiniyamasya, tasya hetutvÃnvaye 8 viÓe«yÃbhÃvasya hetutvÃnvayaniyamasya cÃbhÃvÃt // nÃpyarthÃntaram / asiddhivÃrakatvena prak­topayogÃt / --------------------------------------------------------------------------- anvitopayuktÃpunaruktak­takÃryaprayogasyÃdhikatvÃtkathamÃtrÃnyena k­takÃryatvamityata Ãha // hetudvayeti // dhÆmavatvÃdÃlokavatvÃccetyevaæ rÆpeïeti bhÃva÷ / arthÃntharatveneti // prak­tÃnupayuktà 11 nvitoktirarthÃntaramityuktarthÃntararÆpanigrahasasthÃnatvenetyartha÷ / atrÃpi dÆ«aïatà vyarthaviÓe«aïasyetyanu«aÇga÷ / --------------------------------------------------------------------------- 1.karaïatvasya -ka-rÃ. 2.«Âa--cha-ka-rÃ. 3.sambhavÃt -cha-kuæ. 4.rÆpa-cha. 5.«aïÃ-kha. «yeïa-ka. 6.«yopa-ca-cha-kha-ga-ka-rÃ. 7.«yasya-kuæ 8.yaniyamasya cà -cha-kuæ. 9.adhikatvaæ neti -a. prayoga ityasyÃdhikatveneti -mu. 10.' vyadhikaraïasya' ityadhikaæ -kuæ. 11.ktokti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 358. ------------------------ ----- ----- etadevÃbhipretyoktaæ ÂÅkÃkÃrai÷"pak«adharmatÃsiddhyarthatvÃt"iti / tasmÃtsatpratipak«atvaæ du«pariharam // tadevaæ kÃryatvahetordu«Âatayà pramityanunmukhatvÃllÃghavatarkÃnug­hitena tena kartraikyasiddhirita nirastam / kÃryasÃmÃnyasya kart­mÃtrasÃpek«atvepi tadviÓe«asya ghaÂasya kulÃlarÆpakart­sÃpek«atvavat, vedasya ÓarÅrasahak­teÓvarasÃpek«atvavacca gurutarakÃryasya sajÃtÅyakÃrakasa 1 hitakart­sÃpek«atvavadarÓanena tvaduktaikakart­katvaviparÅtÃnekakart­katvenÃpyanumÃtuæ ÓakyatvÃcca // --------------------------------------------------------------------------- etadevÃbhipretyoktamiti // vimataæ vikart­kaæ asmatsammatakart­rahitatvÃditi tatvanirïaya 2 ÂÅkÃyÃmuktamityartha÷ / ÓarÅreti viÓe«aïasyeti Óe«a÷ // yadapi maïau"nanu k«ityÃdÃvena 3 kart­siddhi÷ kuta÷"ityÃdinÃ"ucyate"ityantenaikakart­siddhimÃk«ipya"tatra pramÃïe lÃghavaguvi«ayate"ityÃdinà samÃdhÃnamuktaæ tadapi nirÃha -- tadevamiti // tadviÓe«asyeti // kÃryaviÓe«asyetyartha÷ / ÓarÅreti //"sargÃdÃvad­«ÂabhedÃnmÅnaÓarÅrotpattÃvad­«ÂavadÃtmasaæyogÃdad­«Âasahak­taprayatnavadÅÓvarasaæyogÃdvà sakalavedÃrthagocaraj¤Ãnavivak«Ãsahak­tÃnmÅnakaïÂhatÃlvÃdikriyÃtajjanyasaæyogÃdvedotpatti÷"iti maïyukteriti bhÃva÷ -- vimatanekakart­kaæ gurutarakÃryatvÃtprÃsÃdÃdikÃryavadityanumÃtuæ ÓakyatvÃdityartha÷ // --------------------------------------------------------------------------- 1.hak­ta-mu. 2.'vÃkya' ityadhikaæ -a. 3.ka-a. 4.kÃraketyadhikaæ-kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 359. ------------------- --------- -------- vaidikeÓvarasya tu vedenaiva sarvaæ siddham / tasmÃnna kÃryatvahetuneÓvarasiddhi÷ // etena astu tarhi paramÃïvordravyÃrambhakasaæyogahetu --- --------------------------------------------------------------------------- nanevaæ tvanmatepÅÓvarasiddhi÷ kartraikyasiddhi÷ nityaj¤ÃnÃdisiddhiÓca na syÃt / anumÃnasya tvayà dÆ«itatvÃdityata÷"vaidikeÓvarasya tu vedenaiva sarva 1 Óaktitvokte÷ sarvamupapadyate"iti bhëyavÃkyaæ h­di k­tvÃha --- vaidiketi // vedaikasamadhigamyetyartha÷ -- vedeneti //"dyÃvà bhÆmÅ janayandeva eka÷, 2 parasya ÓÃktirvivadhaiva ÓrÆyate svÃbhÃvikÃæ j¤Ãnabalakriyà ca, yadÃtmako bhagavÃæstadÃtmikà vyakti÷"ityÃdibhëyÃdyuktavedenetyartha÷ // evaæ -- kÃryayojanadh­tyÃde÷ padÃtpratyayata÷ ÓrÆte÷ / vÃkyÃtsaÇkhyÃviÓe«Ãcca"/ iti kusumäjalisaÇg­hÅteÓvarasÃdhakahetÆnÃæ madhye maïyuktakÃryatvahetuprapa¤canaæ nirasyedÃnÅæ"anayaiva diÓà sarvÃïi jagatkÃraïamÃtrasÃdhanÃnisvatantrÃnumÃnÃni nirasanÅyÃni"iti ÓÃstrayonisÆtrasudhoktiæ viv­ïvÃna÷ kusumäjalyuktahetvantarÃïyapi krameïa nirÃha -- etenetyÃdinà // --------------------------------------------------------------------------- 1.kart­tvo - kuæ. 2.aparà - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 360. --------------------------------------------------------------------------- --kriyÃrÆpa 1 kÃryÃyojaneneÓvarasiddhi÷ / vimataæ paramÃïvÃdi cetanÃdhi«Âitaæ spandate ja¬atvÃt ÓarÅravadityanumÃnÃt / anyathà ja¬atvahÃneriti nirastam / uktarÅtyà tvaduktaviparÅtasyÃsmadÃdÅnÃmevÃd­«ÂadvÃrà 2 pyadhi«ÂhÃt­tvasya sambhavena siddhasÃdhanÃt / ad­«ÂÃdvÃraketi viÓe«aïe 'prayojakatvÃt / --------------------------------------------------------------------------- kÃryayojaneti // yadyapi kusumäjalau"Ãyojanà khalvapi"ityÃdinà Ãyojanameva hetu 3 rupÃtta÷ / kÃryeti kÃryatvaæ hetu÷ / tathÃpi"yujyate saæyujyate anyonyaæ dravyamanenetyÃyojanaæ dvyaïukÃrambhasaæyogajanakaæ sargÃdyakÃlÅnaparaïÃïukarma"iti vardhamÃnoktyà kÃryapadena dvyaïukÃdikÃryà 4 yojanamityanvayamupetya kÃryÃyojanenetyuktamiti j¤eyam / kvacittu"Ãyojanenetyatyeva"pÃÂha÷ // siddhirityuktaæ prayogoktyà vyanakti // vimatamiti // tatkimityata÷ / paramÃïvÃdÅti // Ãdipadena dvyaïukÃdigraha÷ / cetanÃdhi«Âhiæ sadeva spandata iti sÃdhyÃrtha÷ / aprayojakatvaæ hetornirÃha / anyatheti / cetanavatsvata eva spandavatva ityartha÷ / etenetyuktaæ vyanakti / uktarÅtyeti // uktado«anirÃsÃyÃd­«ÂhÃdvÃrakacetaneti viÓe«aïamÃÓaÇkya nirÃha -- ad­«Âeti // ja¬atvahetorad­«ÂhadvÃrakacetanÃdhi«ÂhitatvenÃpyupapatteraprayojako heturiti bhÃvenÃha -- aprayojakatvÃditi // --------------------------------------------------------------------------- 1.'aprayojanena' ityapi pÃÂha÷ -ca. ayamevapÃÂha÷ -kha-ka-rÃ. 2.api padaæ na -kuæ. 3.rukta÷ - mu. 4.'arthÃ' ityadhikaæ - kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 361. ------------------ ---------- ------ aneneÓvara 1 sÃrvaj¤yÃsiddhiÓca / idamuttarÃnumÃne«vapi dra«Âavyam // etenaiva vimataæ brahmÃï¬Ãdi dhÃrakaprayatnavatà dh­tam gurutve satyapÃtitvÃt viyati viha 2 ÇgamaÓarÅravat / --------------------------------------------------------------------------- nanu ad­«ÂasyÃpi kenacidadhi«ÂhÃt­cetanena bhÃvyamiti sa eveÓvara iti cenna / tatrÃdhi«ÂhÃtu÷ k­tyÃbhÃvÃt / na tÃvannodanÃdikam / adravyatvÃt / na cÃtiÓayÃdhÃnam / sa kiæ guïo 'tÅndraya÷ kaÓcicchaktiviÓe«a÷ / na dvayamapi / tvayà guïe guïÃntarÃnaÇgÅkÃrÃt / ÓakyanabhyupagamÃcca / nÃpi sahakÃrisamavadhÃnam / ad­«ÂÃdeva tadupapatte÷/ nÃpi kÃryakÃritvam / tasyÃd­«ÂasvabhÃvatvÃt / ekakÃryotpatyanantaraæ kÃryÃntarà 3 nutpÃdanaæ 4 ca prabalÃd­«ÂÃntarapratibandhenopapatteriti sudhÃyÃmeva vyaktatvÃditi bhÃvena do«ÃntaramÃha -- aneneti // uktÃnumÃnena kasyaciccetanasyaiva siddhyà tatsÃrvaj¤yÃsiddhe÷ / sÃrvaj¤yasya dharmigrÃhakamÃnasiddhatvÃdi 5 tÅÓvaravÃdopakramÃtpÆrvaæ tvaduktamayuktamiti bhÃva÷ -- idamiti // sÃrvaj¤yÃsiddhadÅ«aïamityartha÷ // dh­tirÆpaæ hetvantaramapi kusumäjalyuktadiÓÃnÆdya nirÃha -- eteneti // brahmÃï¬ÃdÅtyÃdipadena p­thivyÃdigraha÷ / sÃdhye vyÃpakatÃsampattaye dhÃraketi prayatne viÓe«aïam / anyÃd­ÓaprayatnasyÃpatanÃhetutvÃt / laghuvastunyapatanavati vyabhicÃravÃraïÃya gurutve satÅti 6 hetuviÓe«aïam / patamÃne gurutvavati tannirÃsÃya viÓe«yam -- viyatÅti // gagane viharatpak«iÓarÅraæ yathà prayatnavatà cetanena vihagajÅvena dh­taæ -- --------------------------------------------------------------------------- 1.syasà -kuæ. 2.haga-kuæ. 3.antara iti nÃsti -kuæ. 4.nasya na - kuæ. 5.iti iti nÃsti -a. 6.hetau-kuæ-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 362. ----------------------- -------- -------- vimataæ brahmÃï¬Ãdi prayatnavadvinÃÓyaæ vinÃÓitvÃt pÃÂhyamÃnapaÂavaditi nirastam / uktasiddhasÃdhanÃprayojakatvÃnyatarÃnistÃrÃt // na ca ghaÂÃdinirmÃïaæ svatantrapuru«aviÓrÃntaæ nirmÃïatvÃt idÃnÅntanÃpÆrvaævastunirmÃïavat, ghaÂÃdiÓabdavyavahÃra÷ svatantrapuru«aviÓrÃnta÷ vyavahÃratvÃt ¬itthÃdiÓabdavyavahÃravat. lipivyavahÃra÷ svatantra 1 puru«aviÓrÃnta÷ vyavahÃratvÃt idÃnÅntananÆtanalipivyavahÃravadityÃdyanumÃnaistatsiddhiriti vacyam/ --------------------------------------------------------------------------- 2 tathà brahmÃï¬ÃdidhÃraka÷ kaÓcana cetana÷siddhyati / sa eveÓvara iti bhÃva÷ // 3 dh­tyÃterityatrÃpiæpadopÃttÃnumÃnaæ vyanakti / vimatamiti // ukteti // etaccopalak«aïam / prabalÃd­«Âapratibandhena gurutvavatopyapatanopapatyÃpyaprayojakatvamapÃtitvahoto÷ / sandigdhÃsiddhatvaæ ca"patatopi tasya mahatvena patanÃnupalambhavÃt"iti sudhoktamapi dhyeyam // padyate gamyate vyavahÃrÃÇgamartho 'neneti v­ddhavyavahÃra eva padaÓabdenocyate / tatopÅÓvarasiddhi÷ / tathÃhi / yadetatpaÂÃdinirmÃïanaipuïyam kuvindÃdÅnÃæ vÃgvyavahÃraÓcetyÃdikusumäjalyuktiæ 4 h­di k­tvà padÃdÅÓvasiddhirityetadapi nirÃha -- nacetyÃdinà // svantreti // tajjÃtÅyanirmÃïÃnupajÅvitvaæ puru«asya svÃntryam / dvitÅye tu tajjÃtÅyavyavahÃrÃnupajÅvitvam / tatra paryavasitatvaæ tatra viÓrÃntatvam / asmadÃdipuru«aviÓrÃntatvena bÃdha 5 vÃraïÃya / svatantreti // lÃghavenetyasya kalpanÃdityanvaya÷ -- supteti // pÆrvakÃlaiketi samÃsa÷ / --------------------------------------------------------------------------- 1.puru«apadaæ na -kha-rÃ. 2.yathÃ-a. 3.dh­tyÃderityÃdipadopakrÃntÃnumÃnaæ-a. 4.ktaæ-mu-a. 5.nirÃsÃya-kuæ-mu-a. --------------------------------------------------------------------------- ÅsyÃ-nukatvaæ-bhaÇga÷) ÅÓvaravÃda÷ pu - 363. -------------------- ------- --------- lÃdhavena sargÃdivabhavÃnÃæ suptaprabuddhanyÃye na tvadabhimataviparÅtasya kalpÃntarÅyasaæskÃrodbodhamÃtrasya kalpanÃdena ghaÂÃdinirmÃïÃderupapatyà hetÆnÃmaprayojakatvÃt / anyathà ÅÓvarasya, dvyaïukÃdikrameïÃrabdhatadÅyÃnantaraÓarÅrÃdeÓca kalpane gauravÃt // --------------------------------------------------------------------------- supta÷ san ya÷ paÓcÃtprabuddha÷ sa yathà supte÷ pÆrvamanubhÆtaæ ghaÂanirmÃïÃdi karoti tathaiva su«Âyà 1 dÃvad­«ÂÃdivaÓena labdhadeha÷ sargÃdyakÃlÅnakulÃdireva pralayÃtpÆrvakÃlÅnÃnubhavajanyasaæskÃrodbodhena prÃganubhÆtaæ sm­tvà sargÃdau ghaÂÃdinirmÃïaæ tavdyavahÃraæ ca karotÅtyupapatyà tvadabhimatasvatantrapuru«ak­tatvà 2 siddheraprayojakatvÃdityartha÷ // tarkaparÃhatiæ cÃha -- anyatheti // svatantrapuru«eïaiva ghaÂÃdinÃnÃcitranirmÃïÃnÃæ s­«ÂyÃdau k­tatve kulÃlakuvindÃdinÃnÃÓarÅrÃïÃæ dhÃraïeneÓvara eva tÃnitÃni vicitranirmÃïÃni karotÅtyanantadehakalpanamÅÓvarasya syÃt / tÃni ca dvyaïukÃdikreïa janyÃnÅti kalpanÅyamityaprÃmÃïikÃnekakalpanÃdgauravamityartha÷// "pratyayapadenÃtrÃÓvÃsavi«aya÷ prÃmÃïyamucyate"ityÃdinÃ"na cÃsarvaj¤o dharmÃdharmayo÷ svÃtantryeïa prabhavati"ityantena kusumäjaligranthenoktaæ pratyayÃdÅÓvarasiddhirityetatprameyamapi ni«k­«yÃnÆdya nirÃha / --------------------------------------------------------------------------- 1. Ãdipadaæ na - kuæ. 2. prasi - mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 334. ----------------------- ---------- -------- na ca vÃcyaæ sargÃdau brÃhmaïatvÃderadhikÃrasyà 1 j¤Ãne karmÃnu«ÂhÃnasaæbhavÃt svatastadabhij¤a÷ kaÓcitsvÅkÃrya iti / stanapÃnaprav­ttihetvi«ÂasÃdhanatÃnumitihetuvyÃptism­tiva 2 tsargÃdi 3 bhavÃnÃæ prÃcÅnakalpÃnu«Âhitasya brÃhmaïyà 4 diheto÷ karmaïa÷, tasya brÃhmaïatvà 5 vinÃbhÃvasya ca, sm­tisaæbhavÃt // --------------------------------------------------------------------------- nacavÃcyamityÃdinà // svatastadibhij¤Ãna iti // anyathÃnÃÓvÃsenÃnu«ÂhÃnalopÃpatteriti bhÃva÷ / staneti // stanapÃnaprav­ttiheturyà i«ÂasÃdhanatÃnumiti÷ taddhetuvyÃptism­tivadityartha÷ / sargeti // sargedÃvutpannÃnÃæ brÃhmaïÃdÅnÃmityartha÷ / tasyeti // karmaïa ityartha÷ // Óruteriti hetorhyayamartha÷ / vedÃ÷ sarvaj¤apraïÅtÃ÷ vedatvÃvdyatirekeïa pÃmaravÃkyavaditi ÓrutirÆpakÃryeïa vyatirekihetuneÓvarasiddhiriti / vÃkyÃdityasya tu vedÃvÃkyÃni pauru«eyÃïi vÃkyatvÃdasmadÃdivÃkyavadityanvayinà vÃkyatvahetuneÓvarasiddhiriti / tadubhayamapi vedÃpauru«eyatvavÃde nirastamityupetya"saÇkhyÃviÓe«Ãcca sÃdhyo viÓvak­davyaya÷"ityasya prapa¤canapareïa"saÇkhyÃviÓe«Ãt khalvapi"ityÃdinà kusumäjanigranthenoktaæ ni«k­«yÃnuvadan ÓaÇkyate -- nanvityÃdinà // dravyatvena hetunà tryaïikasya parimÃïavatve siddhe tasya parimÃïasya kÃryaguïatvena janyatve ca sati bhÃvakÃryasya ca kÃraïatrayajanyatayà tryaïukasya samayikÃraïasyÃd­«Âà 6 nirmitasya bhÃvepyasamavÃyikÃraïaæ vdyaïukÃgatatritvasaÇkhyà vÃcyà tribhirvdyaïukaistryaïukÃrambhÃditi bhÃvena saÇkhyà janyatvaæ tÃvaddharmÃnoktaprayogoktyà sÃdhayati - tryaïikaparimÃïamiti // --------------------------------------------------------------------------- 1.rÃj¤Ã -kha. 2.tsvargÃ-kha. sarvatrÃpyevamasti-ka. 3.bhuvÃæ-cha., bhÃvÃnÃæ-kha-ka., bhÃvinÃæ -rÃ. 4.ïatvÃdi-va-cha-ka-kha-rÃ. 5.Ãdi ityadhikaæ -ga-kuæ. 6.kapÃlamÃtreïÃrabdhaghaÂÃntaragatÃtiÓayitaparimÃïavat -- kha. --------------------------------------------------------------------------- ÅsyÃ-nukatvaæ-bhaÇga÷) ÅÓvaravÃda÷ pu - 335. ------------------ -------- --------- nanu tryaïukaparimÃïaæ saÇkhyÃsamavÃyi 1 kÃraïakaæ parimÃmapracayÃjanyaparimÃïatvÃt / etadghaÂÃrambhakakapÃladvayasamÃnaparimÃïa 2 kakapÃlatrayÃrabdhaghaÂÃntaragatÃtiÓayitaparimÃïavat / na ca viÓe«aïÃsiddhi÷ / tryaïukaparimÃïasya dvyaïukaparimÃïa---- --------------------------------------------------------------------------- taduktarityà dvyaïukaparimÃïasya pak«atopagamenoktarupasÃdhyasÃdhanepi vak«yamÃïadiÓà paramÃïugatadvitvarupasaÇkhyÃnimittakÃraïÃpek«ÃbudhyÃÓrayatveneÓvarasiddhirasti / tathÃpi pararamÃïuvdyaïukaparimÃïayordvayorapyaïuparimÃïatvÃt vdyaïukapiramÃïapak«atÃpak«e hetorviÓe«aïÃsiddhervak«yamÃïadiÓà parirtumaÓakyatvÃt tryaïukaparimÃïasya pak«atvokti÷ / hetau parimÃïÃjanyetyuktyà ghaÂÃdiparimÃïe pracayÃjanyetyuktyà tÆlapiï¬aparimÃïe janyetyuktyà paramÃïvÃdiparimÃïe guïatvÃdityanuktvà parimÃïatyuktyà ghaÂagatarÆpÃdau vyabhicÃraÓaÇkà nirastà / na ca hetoraprayojakatvaæ ÓaÇkyam / janyaparimÃïasya saÇkhyÃparimÃïapracayarÆpatritayajanyatvÃt / dvÃbhyÃmajanyatve sati janyatvasya saÇkhyÃjanyatvena vinÃnupapatteriti bhÃva÷ // vardhamÃnÃdyunuktamapi d­«ÂÃntaæ svayaæ darÓayati -- etadghaÂeti // kaÓcidbuddhastho ghaÂa etadghaÂapadenocyate / ghaÂÃntaragatÃtiÓayitaparimÃïe kapÃlasthatritvasaÇkhyÃjanyarÆpasÃdhyasyoktarÆpahetoÓca satvaæ vyaktamiti bhÃva÷-- aïutvÃpatteriti // tathà ca tryaïukasyÃpratyak«atÃpatteriti bhÃva÷ // --------------------------------------------------------------------------- 1.yÅ - ka - kha - ga. 2. «ÂÃdernimitta - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 366. ----------------------- ------------ --------- --janyatve 1 tadvadevÃïutvÃpatte÷ / niravayavÃvayavÃrabdhe 2 dvyaïuke dvyaïukÃntarani«ÂhabhÆyovayavÃsaæyogitvaæ 3 sati tatsaæyogitvarÆpasya pracayasyÃpyasambhavÃt / tasmÃtryaïukaparimÃïaæ prati paramÃïuparimÃïaæ na parimÃïà 4 rambhakaæ aïuparimÃïatvÃt dvyaïukaparimÃïavat / na cÃprayojakatà / vdyaïukaparimÃïasya paramÃïuparimÃïà 5 daïukamatvÃpatte÷ / tasmÃtpariÓe«ÃdvyaïukaparimÃïasya paramÃïuni«ÂhadvitvasaÇghyaivÃsamavÃyi 6 kÃraïam / --------------------------------------------------------------------------- pracayasvarÆpaæ vadannaiva tadajanyatvaæ vyanakti -- niravayaveti // niravayavÃbhyÃæ paramÃïurÆpÃvayÃbhyÃmÃrabdha ityartha÷ / vardhamÃnoktaprayogÃntaramÃha -- evamiti // saÇkhyÃyà eva janakatvena vdyaïukaparimÃïajanma na tu tatparimÃïeneti na bÃdho vdyaïukaparimÃïÃnutpÃdo và ÓaÇkya iti bhÃva÷ / ayaæ ca prayogo vdyaïukaparimÃïe / tatroktaprayogo 'trÃpi dhyeya÷ // vdyaïukaparimÃïe 'ïutvasyopagamene«ÂÃpattinirÃsÃyÃha -- aïutamatveti // tasmÃditi // parimÃïasyÃjanakatvÃt pracayasya ca prÃguktarÆpasyÃsambhavÃdityartha÷ / tataÓca kimÅÓvarasiddhÃvÃgatamityata÷ kusumäjalyuktaprayogamÃha -- te ceti // --------------------------------------------------------------------------- 1.tvavat-ka. 2.bdha-kuæ. 3.garu-ka. 4.ntarÃ-cha-ka-kha-rÃ. 5.ïavada-kuæ. 6.prÃya÷ 'yÅ' ityevÃsti - ka-rÃ. --------------------------------------------------------------------------- ÅsyÃ-nukatvaæ-bhaÇga÷) ÅÓvaravÃda÷ pu - 367. -------------------- ---------- --------- te ca tritvadvitve apek«Ãbuddhijanye anekav­ttisaÇkhyÃtvÃt ghaÂav­ttidvitvÃdivat / apek«ÃbuddhiÓcÃsmÃdÃdi«vasaæ 1 bhavinÅ tadÃdhÃramÅÓvaraæ kalpayatÅti cenmaivam // saÇkhyÃyo 2 nitvepi vdyaïukaparimÃïaæ prati tvaduktaparamÃïugatadvitvaviparÅtayo÷ paramÃïugataikatvayo÷ tryaïukaparimÃïaæ ca prati vdyaïukani«ÂhaikatvÃnÃmasamavÃyikÃraïatvasaæbhavÃt / --------------------------------------------------------------------------- 3 vdyaïukaparimÃïagate ityartha÷ / ekatve vyabhicÃravÃraïÃya hetÃvanekav­ttÅtyukti÷ / saæyogÃdau tadvÃraïÃya saÇkhyÃtvÃdityukti÷ / tadÃdhÃramÅÓvaramiti // dvitvasya nimittakÃraïabhÆtÃpek«ÃbuddhinÃÓa 4 nÃÓyatvaniyamepÅÓvarabuddhernityatayà kÃraïÃntaranÃÓaprayukta eva paramÃïvÃdigatatadvitvÃdinÃÓa iti na tasya nityatvaÓaÇketi bhÃva÷ // Ãdyahetoranyathopapatyà tvadabhimatÃpek«ÃbuddhyÃÓrayatvena neÓvarasÃdhakatetyaprayojakatvamiti bhÃvena siddhÃntayati // maivamityÃdinà // saækhyÃyonitvepÅti // vdyaïukatryaïukaparimÃïayo÷ paramÃïukagatasaÇkhyÃjanyatvepÅtyartha÷ / apÅtyabhyupagamavÃda÷ -- vdyaïuketi // vdyaïukatrayani«Âhetyartha÷ // nanu naivaæ sambhavati / ekatvÃnÃmanekatvÃt / dvitvatritvayostu pratyekamekaikatvena lÃghavÃt dvyaïukatryaïukagataparimÃïayordvayorapi svÃvayavagataikatvasaÇkhyÃjanyatvÃviÓe«eïa tryaïukapimÃïasyÃpyaïu 5 tvÃpatteÓcetyata Ãdyaæ nirÃha -- ekatvÃnÃmiti // --------------------------------------------------------------------------- 1.mbhavi-kuæ-cha-kha. 2.gitve-cha-kha-ga-rÃ. 3.tryaïukavdyaïukagate-kuæ. 4.ÓenÃ-mu. 5. tvepapatte÷ - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 368. ----------------------- --------- ---------- ekatvÃnÃmanekatvepi kÊptatvÃt / dvitvatritvayostu pratyekamekatvepi kalpyatvÃt // na ca tryaïu 1 karimÃïasya dvyaïukagatÃnekaikatvÃsamavÃyikÃraïakatve dvyaïukaparimÃïavadaïutvaæ syÃditi vÃcyam / aïutvarÆpaæ 2 viÓe«aæ prati 3 nityasaÇkhyÃtvena mahatvarÆpaæ viÓe«aæ prati janyasaÇkhyÃtvena hetutvopapatte÷ // --------------------------------------------------------------------------- antyamÃÓaÇkya nirÃha -- na ceti // nityeti // paramÃïugataikatvayo÷ nityatvÃttajjanyaæ dvyaïukaparimÃïamaïu / dvayaïukagatÃnÃæ trayÃïÃmekatvÃnÃæ janyatvÃjjanyaæ tryaïukaparimÃïaæ mahadityupapatterityartha÷ // yadyapi tribhirekatvairjanyatvÃdeva tryaïukaparimÃïaæ mahat ekatvadvayajanyatvÃdvyaïukaparimÃïamaïviti suvacam / tathÃpi caturaïakÃdi parimÃïasyÃpi saÇkhyÃta eva jananopapatteriti vaiÓi«ikÃdhikaraïasudhoktadiÓà sarvakÃryaparimÃïÃnÃmapyekarÆpatvalÃbhena kÊptatattatsamavÃyikÃraïagatÃnekaikatvasaÇkhyÃjanyatvameva syÃt / tryaïukÃdikÃryagataparimÃïasya sarvasyÃpi tvanmate mahatvena janyasaÇkhyotpannatvenÃïuparimÃïavailak«aïyopapatteriti bhÃvenaiva janyaÓaÇkhyÃtvenetyevamuktam // nanu kÃraïagataikatvasaÇkhyÃyÃ÷ kÃryagataparimÃïaæ prati niyatapÆrvav­ttitvepi dvitvatritvÃdisaÇkhyÃæ pratyasamavÃyikÃraïatayà kÊptatvena tanturÆpÃderivÃnyathÃsiddhatvÃnna parimÃïakÃraïatvam, kutastadviÓe«ÃsamavÃyikÃraïatvamiti cenna / --------------------------------------------------------------------------- 1.atra sarvatra kakÃro nÃsti -kha. 2.pavi-ka-rÃ-kuæ. 3.pratijanyasaækhyÃtvena-kha. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 368. -------------------- --------- -------- ki¤ca dravyÃrambhakatvena kÊpsya tvaduktasaÇkhyÃviparÅtasyaikasya saæyodasyaiva parimÃïahetutà kalpyà / niyatapÆrvav­ttitvena kÊptetasminnanyathÃsi 1 ddhimÃtrakalpane lÃghavÃt / na tu dvitvasya / tatsvarÆsyÃnanyathÃsi 2 ddhatvamÃtrakalpane lÃghavÃt / na tudvitvasya / tatsvarÆpasyÃnanyathÃsiddhaniyamapÆrvav­ttitvÃnÃæ ca kalpane gauravÃt // --------------------------------------------------------------------------- anyatra tathÃtvepi paramÃïu 3 gataikatvasaÇkhyÃyà asambhavitatÃpek«ÃbuddhijanyaparimÃïvÃdigatadvitvabahutvasaækhye 1 pratyasamavÃyitvakalpanÃpek«ayà parimÃïasamavÃyikÃraïakalpanasyaiyocitatvÃt / taddhetorevÃstu hetutvaæ kiæ teneti nyÃyÃt / anekatvaæ tu kÊptatvÃtkalpya dvitvÃdyapek«ayà laghvityuktam // yadyekatvÃnÃmenakatvenÃparito«aæ manyase tarhi kÊptatvÃddravyÃrambhakameva parimÃïÃrambhakamastu / kiæ saÇkhyayÃpÅtyÃha -- ki¤ceti // ekasyeti // tryaïukÃrambhakadvyaïukatrayasaæyogasyÃnekatvepi dvyaïukÃrambhakaparamÃïudvayasaæyogasyaikatvÃdekasyetyuktam / ata evÃgre"na tu dvitvasye"tyevekti÷ // nanu dravyetpattÃvanyathÃsiddhasya kathaæ parimÃïahetutetyata Ãha -- niyateti // ananyatheti // ananyathÃsiddhiÓca niyamaÓca pÆrvav­ttitvaæ ca te«Ãmiti vigraha÷ / dvitvajanyatvepi parimÃïasya neÓvarasiddhirityÃha -- ki¤cedÃnÅntaneti // --------------------------------------------------------------------------- 1.dvatva-kha-ka. 2.dvimÃtra-kuæ-ga, ddhaniyatapÆrvavartitvÃnÃæ -ca-kha-rÃ, niyamapÆrva-ga. ïvÃdi -a. 4.'saækhye' iti nÃsti-kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 370. ----------------------- ----------- ------- ki¤cedÃnÅntanabrÃhmaïasya brÃhmaïapÆrvakatvepi sargÃdikÃlÅnasya tasyÃd­«ÂaviÓe«opahitabhÆtapÆrvakatvavat idÃnÅntanadvitvÃderapek«ÃbuddhijanyatvepyÃdikÃlÅnasyÃd­«ÂaviÓe«opahitaparamÃïumÃtrapÆrvakatvamastu / anyathà nityÃpek«ÃbuddhivannityabrÃhmaïopi kalpya÷ syÃt // yuktaæ caitat / anyathà samavÃyyapek«ÃbuddhinÃÓa 1 rÆpayo÷ paramÃïuv­ttidvitva 2 nÃÓahetvopabhÃvena tannÃÓÃbhÃvÃpÃtÃt / ad­«ÂaviÓe«opahitÃyà ÅÓvarani«ÂhÃpek«Ãbuddherhetitvena tannÃÓÃdvitva 3 nÃÓe ÃvaÓyakatvÃdad­«ÂaviÓe«a eva heturastu / --------------------------------------------------------------------------- "brÃhmaïyÃæ brÃhmaïÃjjÃto brÃhmaïa÷ parikÅrtita÷"/ iti sm­terÃha-- brÃhmaïasyeti // bhÆyeti // p­thivyÃdipa¤camÃhÃbhÆtetyartha÷ / sargÃdÃvad­«Âopag­hÅtabhÆtabhedÃnmÅnÃdiÓarÅrotpattÃvityÃdimaïik­dÃdyukteriti bhÃva÷// vaijÃtye samÃne 'pi kotra pak«e viÓe«a ityata Ãha -- yuktaæ caitaditi // anyatheti // nityeÓvarÃpek«Ãbuddhijanyatva ityartha÷ -- tannÃÓeti// dvitvanÃÓetyartha÷ / ÅÓvarÃpek«ÃbuddhernityatvÃdavaninÃÓe 'pi tadutpÃdita dvitvÃde nimittÃntaranÃÓena nÃÓa iti vardhamÃnoktamÃÓaÇkya nirÃha -- ad­«Âeti // tannÃÓeti // ad­«ÂanÃÓetyartha÷ -- na caivamiti // kvaci 4 dd­«ÂopahitaparamÃïupÆrvakatve --- --------------------------------------------------------------------------- 1.rÆpapadaæ na -cha-ca-ka-kha-rÃ. 2.vinÃÓa-mu-ca-cha-ka-rÃ. 3.tvÃdi-rÃ. 4.dad­«Âo-kuæ. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 371. -------------------- ---------- -------- na caivamananugama÷ / brÃhmaïavadvaijÃtyasaæbhavÃt // ki¤ca dvitvÃderapek«Ãbuddhijanyataiva na / anvayavyatirekÃnuvidhÃnasya vya¤jakatvenÃpyupapatte÷ / na cÃvinigama÷ / senÃdibuddhyÃlambanasyeyattayÃniÓcitÃnekaikatvabuddhijanyasya bahutvasya satvepi iyattayà viniÓcitaikatvabuddhirÆpavya¤jakÃbhÃvena ÓatatvÃdyapratÅtyà vya¤jakatvasya tvayÃpi svÅkÃrÃt // vastutastu vdyaïukÃdiparimÃïaæ tvaduktasaÇkhyà viparimÃïajanyameva / --------------------------------------------------------------------------- -- kvacidapek«Ã 1 buddhipÆrvakatve ca satÅtyartha÷ -- brÃhmaïavaditi // ÃdikÃlÅnabrÃhmaïasya kÃraïavaijÃtyavadihÃpi saæbhavÃdityartha÷ / yadvà t­ïÃraïimaïinyÃyenÃdikÃlÅnedÃnÅntanayorbrÃhmaïayorbhinnakÃraïajanyayorvaijÃtyavadihÃpyupapatterityartha÷ // 2 dvitvÃderapek«Ãbuddhijanyatvamabhyupetyoktam / vastutastadeva nÃsti / yena tadÃÓrayatayeÓvarasiddhi÷ syÃdityÃha --ki¤ceti // tadanvayÃdyanuvidhÃnà 3 tkathamityata Ãha -- anvayeti / evamutprek«ya svayaæ pak«a catu«Âayamuktvà idÃnÅæ -- "mahatvaæ caiva dÅrghatvaæ tryaïukÃdye«u kalpitam / tasmÃcca sad­Óaæ kÃryaæ tatkÃrye«ÆpajÃyate // yathà tathaiva h­svatvÃtpÃrimÃï¬alyatopi hi / jÃyeta sad­Óaæ kÃrye parimÃïaæ samatvata÷"// ityÃdivaiÓe«ikÃdhikaraïÃnuvyÃkhyÃnoktasamÃdhimÃha -- vastutastviti // viparyayeïÃpÅtyÃdivÃkyÃrƬhatvÃya tvaduktasaÇkhyÃviparÅtetyukti÷ // --------------------------------------------------------------------------- buddhipadaæ na -mu. 2.dvitvÃÓraya kÃryabuddhi -a. 3.narÆpamityata Ãha - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 372. ----------------------- ---------- --------- paramÃïuvdyaïukaparimÃïaæ parimÃïà 1 rambhakandravyasamavÃyikÃraïaparimÃïatvÃt tryaïukaparimÃïavadityÃdyanumÃnÃt // na ca paramÃïuparimÃïaæ 2 parimÃïÃnÃrambhakaæ nityaparimÃïatvÃt gaganaparimÃïavat, aïuparimÃïatvÃt mana÷parimÃïavaditya 3 nena satpratipak«atà / dravyasamavÃyikÃraïaparimÃïatvÃbhÃvasyopÃdhitvÃt // --------------------------------------------------------------------------- sudhoktaprayogamÃha- paramÃïuvdyaïukaparimÃïamiti // samudÃyÃbhiprÃya 4 mekavacanam / parimÃïe ityartha÷ / svasvakÃryavdyaïukatryaïukagataparimÃïÃrambhake iti 5 sÃdhyÃrtha÷ / dravyasamavÃyikÃraïagataparimÃïatvÃditi hetvartha÷ / atra dravyetyuktyà ÓabdasamavÃyikÃraïagatagaganaparimÃïe, samavÃyÅtyuktyà ghaÂakÃraïadaï¬ÃdiparimÃïaæ. guïatvÃdityanuktvà parimÃïatvÃtyuktyà paramÃïvÃdigatarÆpÃdau vyabhicÃraÓaÇkà nirÃsa÷ / Ãdipadena"vdyaïukatryaïukaparimÃïe svÃÓrayasamavÃyikÃraïagataparimÃïÃrabdhe kÃryagataparimÃïatvÃt caturaïukÃdiparimÃïava"dityÃdisudhoktagraha÷ / ityÃdyanumÃnÃtparimÃïajanyamevÃnumÅyata iti pÆrveïÃnvaya÷ // sudhokte eva pratipak«a 6 ÓaÇkÃtatsamÃdhÃne cÃha -- na cetyÃdinà // m­tpiï¬ÃdiparimÃïe vyabhicÃravÃraïÃya hetau nityetyukti÷ -- dravyeti // --------------------------------------------------------------------------- 1.antarà ityadhikaæ-kuæ. 'parimÃïa' ityÃrabhya, na vetyÃdau 'parimÃïaæ' ityantaæ nÃsti -ka. 2.na parimÃïÃrambhakaæ-mu-cha-kha. 3.dityanumÃnena -kuæ-ka. 4.yeïai-i. 5.tyartha÷ -i. 6.k«ÃÓaæ -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva÷-bhaÇga÷) ÅÓvaravÃda÷ pu - 373. ---------------------- ------- -------- na cÃprayojake hetu÷ / kÃraïagataguïÃnÃæ kÃrya 1 guïaæ prati sajÃtÅyatvenÃnambhakatvasyotsargikatvat / parimÃïasÃmÃnyaæ prati kÃraïatvagrahadaÓÃyÃæ parimÃïatvasya niyamenopasthiteÓca // --------------------------------------------------------------------------- gaganakÃlaparimÃïe sÃdhyavyÃpakatvÃt sÃdhanavati pak«e 'bhÃvena sÃdhanÃvyÃpakatvÃditi bhÃva÷/ na ca pÆrvasÃdhanavyatirekatvÃnnÃyamupÃdhi÷, pratipak«amÃtrocchedÃpatteriti vÃcyam / prÃcÅ 2 nahetoranukÆlatarkavatvena sÃdhyavyÃpyatvaniÓcaye sati tadvyatirekasya pratipak«ÃnumÃne sÃdhyavyÃpakatva niÓcayÃt / yatra tu sthÃpanÃyà ÃbhÃsatvaæ tatraivaæ viÓe«ÃdarÓanadaÓÃyÃæ satpratipak«e pÆrvasÃdhanavyatirekasya sÃdhyavyÃpakatvenÃnupÃdhitvam / yathà Óabdo 'nitya÷ guïatvÃdityatra Óabdo nityo vyomaikaguïatvÃdityanena satpratipak«e guïatvÃbhÃvenopÃdhi÷ / jalaparamÃïurÆpe sÃdhyÃvyÃpakatvÃt / atra pÆrvasÃdhanavyatirekasyÃpyupÃdhitve na kopi 3 do«a iti bhÃvena sthÃpanÃyÃæ nirupÃdhisahacÃrakÃryakÃraïabhÃvagraharÆpÃnukÆlatakÃrai vyanakti / na cÃprayojako heturityÃdinà // autsargikatvÃditi // jÃtita eva prÃptatvÃt apavÃdÃbhÃve tasyÃpi pramÃïatvÃt / bÃdhakasya cehÃgre nirasi«yamÃïatvÃt asyÃpyutsargavi«atvameveti bhÃva÷// nacaivamapi tÆlapiï¬ÃdiparimÃïasya 4 ÓithilabhÆyo 'vayavasaæyodarÆpapracayamÃtrajanyatvÃt tÆlapiï¬asamavÃyikÃraïagataparimÃïe vyabhicÃrÅ 5 sthÃpanÃheturiti vÃcyam / tasyÃpi pak«atuvalyatvÃt // --------------------------------------------------------------------------- 1.'gata' ityadhikaæ-cha. 2.gukta-mu. 3.viÓe«a iti -i. 4.praÓi-a. 5.rasthÃ-a-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 374. ----------------------- ----------- --------- nanu tÆlapiï¬ÃdiparimÃïe pracayÃkhya saæyogaviÓe«asya samÃnaparimÃïÃlpasaÇkhyÃkÃvayavÃrabdhÃpek«ayà tÃd­ÓÃdhikasaækhyÃkÃvayavÃrabdhadravyagatÃtiÓayitaparimÃïe bahutvasaÇkhyÃyÃÓca kÃraïatvadarÓanÃt sÃmÃnyaviÓe«anyÃyena parimÃïasÃmÃnyaæ prati saæyogasÃmÃnyasya saækhyà 1 sÃmÃnyasya và kÃraïatvamastviti cenmaivam / --------------------------------------------------------------------------- na caivaæ satyaæÓe bÃdha÷ / pracayakÃraïatÃyà apyanivÃraïÃt / na cobhaya2 kÃraïatvakalpane gauravado«a÷ /"dvayorapi kÊptaÓaktitvÃ"diti sudhÃyÃmevoktatvat / na ca kÊptaÓaktitvaæ parimÃïe 3 'siddham / kÃraïagatetyÃdinoktatarkadvayasiddhatvÃt / vak«yamÃïadiÓà pracayasaÇkhyayo÷ parimÃïahetutvÃditi bhÃva÷ // kÃraïaparimÃïasya kÃryaparimÃïaæ pratÅva pracayasaÇkhyayorapi kÃraïatvaæ kÊptamiti iha paramÃïvÃdigatasaÇkhyÃpi kÃraïaæ syÃditi ÓaÇkate -- nanvati // saæyogaviÓe«asyeti // kÃraïatvadarÓanÃdityanvaya÷ / 4 pracaya÷ prasaÇgÃdupÃtta÷ / bahutvasya kÃraïatvagrahe sthalamÃha / samÃneti // tulyaparimÃïakapÃladvayÃrabdhaghaÂÃpek«ayà 5 tattulyaparimÃïakapÃlatrayajanyaghaÂagataparimÃïa ityartha÷ / tÃd­Óeti // pÆrvadravyÃvayavasamÃnaparimÃïetyartha÷ // sÃmÃnyeti // yadviÓe«ayo÷ kÃryakÃraïabhÃvo bÃdhakÃbhÃve tatsÃmÃnyayorapi kÃryakÃraïabhÃva iti nyÃyenetyartha÷ // kÃryagataparimÃïaæ prati kÃraïagataparimÃïameva sarvatra heturna tu pracayÃdirapÅti siddhÃntayati -- maivamityÃdinà // --------------------------------------------------------------------------- 1.yà và -cha-saækhyÃsamÃmÃnyeti nÃsti -kha. 2.yatra kà -kuæ. 3.ïasi-mu. 4.pracayetyÃdi nÃsti-kuæ. -i. 5.tat iti nÃsti -mu. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 375. ------------------- --------- ------- autsargikasya niyatopasthitikasya ca 1 sÃdhye satyeva tadviparÅte pramÃïaprav­tte÷ / na caivaæ dvyaïukatryaïaukaparimÃïayo÷ paramÃïuparimÃïasÃjÃtyaæ syÃditi vÃcyam / guïatvÃsÃk«ÃtdvyÃpyajÃtyà sÃjÃtyÃpÃdana i«ÂÃpatte÷ / tadvyÃpyajÃtyà tadÃpÃdane tantuparimÃïagatasya mahatvavyÃpyasyà 2 pakar«arÆpajÃtiviÓe«asya 3 paÂaparimÃïe 'bhÃvena vyabhicÃrÃt / anyathà saækhyÃsaæyogajanyatve 'pi mahatsamavetayostayoraïautvajanakatvaæ syÃt // ki¤ca dvyaïukÃdiparimÃïasya kevalasaÇkhyÃyo 4 nitya eva dvitvÃdivatsaÇkhyÃtvena kÃraïasÃjÃtyaæ syÃt // --------------------------------------------------------------------------- 5 yadvà anyatra saÇkhyÃyà 6 mapi 7 kÊptaÓaktitva 8 mastu / prak­te tu utsargata÷ prÃptaparimÃïahetutvamevÃstu bÃdhakÃbhÃvÃdityÃha -- maivamityÃdinà // asti 9 paramÃïvÃdiparimÃïÃrambhavÃde 'pi tulyaparimÃïÃpattireva bÃdhiketyÃÓaÇkya nirÃha -- na caivamiti // paramÃïvÃdiparimÃïasya svakÃryagataparimÃïÃrambhakatva ityevaæÓabdÃrtha÷ -- sÃjÃtyamiti // tathà cÃpratyak«atÃpattiriti bhÃva÷ / sÃk«ÃdvyÃpyeti // parimÃïatvajÃtyetyartha÷ // tadvyÃpyavyÃpyeti // parimÃïaæ caturvidham / aïutvaæ, mahatvaæ, dÅrghatvaæ h­svatvaæ ceti / --------------------------------------------------------------------------- 1.ca iti nÃsti-kuæ. 2.syotka-kuæ-ga. 3.paÂapadaæ na -kha. 4.gite-ka-cha-rÃ. 5.yadvetyÃdi nÃsti -i. 6.yà api -mu. 7.'kÊpta......prak­tetu' ityantaæ nÃsti -mu. 8.tvepÅhotsarga-a. 9.stu-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 376. ---------------------- ----------- --------- ki¤ca parasiddhaæ 1 parimÃïatvÃvÃntaramaïutvÃdijÃtibhedamaÇgÅk­tye 2 damuktam // vastutastu yathà tryaïukÃdi«u mahatvame 3 kajÃtÅyamevotkar«Ãpakar«avat, yathà 4 cÃïutvaæ paramÃïudvyaïukayo÷ evaæ parimÃïamavÃntarajÃtirahitameva sarvadravye«ÆtkÃr«Ãpakar«avadvartate / etasyaivotkar«Ãpakar«o ca pratiyogibhedena sannikar«aviprakar«ÃvivÃviruddhau vistarastu sudhÃyÃæ dra«Âavya÷ // --------------------------------------------------------------------------- nÅlatvapÅtatvÃdyavÃntarajÃtivatparimÃïatvÃntarajÃticatu«Âayamupetya paramÃïÃvevÃïuparimÃïaæ dvyaïuke h­svaparimÃïaæ tryaïukÃdau mahatvÃdityabhyupagamena dvyaïukepyaïutvarÆpaparimÃïatvÃvÃntarajÃtimatparimÃïaæ tryaïuke ca h­svatvarÆpaparimÃïatvavyÃpyajÃtimatparimÃïaæ syÃdityÃpÃdÃne cetyartha÷ // svotprek«itapak«ai÷ sahoktÃni pa¤camà samÃdhÃnÃnyapi 6 parimÃïa 7 pravÃdÃnanu 8 kÆlÃnÅti manvÃna÷ 'paramatamÃÓritya parasyedaæ dÆ«aïÃbhidhÃnam"iti sudhoktaæ h­dik­tvÃha - ki¤ca parÃsiddhetyÃdi // --------------------------------------------------------------------------- 1.ddhapa-ga-kuæ. 2.tyace-mu. 3.ekapadaæ na -cha-kha-ka-rÃ. 4.vÃ-ca-cha-ka-rÃ. avayavÃïutvaæ para-kha. rasÃ-kuæ-ga. 6.na pari-mu-a. 7.ïvÃdà -mu - a. 8.dÃnukÆ - mu - a. --------------------------------------------------------------------------- ÅsyÃ-nukatva-bhaÇga÷) ÅÓvaravÃda÷ pu - 377. ------------------- ---------- --------- tasmÃdÅÓvarasya 5 sÃrvaj¤Ãdervedanirapek«ÃnumÃnenÃsiddhe÷ kalpanÃgauravaæ sustham // 1 ÅÓvarasyÃnumÃnikatvabhaÇga÷ // 22 // 2 ÅÓvaravÃda÷ samÃpta÷ // --------------------------------------------------------------------------- sudhÃyÃmiti // vaiÓe«ikÃdhikaraïe samayapÃda ityartha÷ // ÅÓvarasyÃnumÃnikatvabhaÇga÷ // 22 // ÅÓvaravÃda÷ samÃpta÷ // --------------------------------------------------------------------------- nanu tathÃpi varïasamudÃyarÆpasya 3 vedasya na nityatvam / ÓÃnta÷ kolÃhala÷ ÓrutapÆrvo gakÃro nÃstÅtyÃdipratyak«eïa, varïo 'nitya÷ bhÃvatve sati k­takatvÃditayanumÃnena ca varïÃnÃmevÃnityatvÃditi ceducyate / --------------------------------------------------------------------------- tathÃpÅti // pauru«eyatve dharmÃdyasiddhÃvapi 4 kalpanagauravado«abhÃvepi veda 5 pauru«eyatve mÃnÃbhÃvepÅtyartha÷ / na nityatvamiti // nÃnÃdinityatvamityartha÷ // dvitÅyastabake kusumäjalÃvudayanoktamÃha // ÓÃnta iti // Óruteti // pÆrvaæ Óruta÷ ÓrutapÆrva ityartha÷ / Óabdo 'nitya utpattidharmatvÃdityudayanÃnumÃnasya pari«kÃrapÆrvaæ maïÃnuktasyÃyamanuvÃdo varïa ityÃdi // --------------------------------------------------------------------------- 1.iti ityadhikaæ -cha. 2.ÅÓvaravÃda÷ samÃpta÷ iti-kha. pustakabhinne«u nÃsti. 3.vedapadaæ na -rÃ. 4.pyapau-i. 5.dÃpau-i-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 378. ------------------------ ---------- ---------- ÓÃnta÷ kolÃhala iti dhÃrghvani 1 va«ayaiva / dhvaniviÓe«asyaiva kolÃhalatvÃt / ÓrutapÆrvo gakÃro nÃstÅti dhÅstu nÃstyeva /Óruta 2 eva gakÃra÷ puna÷ÓrÆyate eka eva gakÃro 'sak­duccÃrita ityÃdipratyÃbhij¤ÃvirodhÃt / kintÆccÃraïenopalabdha 3 varïasyÃnupalabdhimÃtreïa ÓrutapÆrvo gakÃro na ÓrÆyata ityeva 4 dhÅ÷ / uktaæ hi ÂÅkÃkÃrai÷"prÃguccÃraïà 5 danupalabdhà varïà uccÃraïe satyupala 6 labhyante ityevÃnubhavasiddham / na tu te«ÃmutpattirvinÃÓo vÃ"iti // --------------------------------------------------------------------------- maïau varïÃtmakaÓabda ityuktÃvapi maïik­nmateæ'ÓatassiddhasÃdhanasyà do«atvÃdvarïapadÃnarthakatyam / varïa ityeva tu chalatvÃttathÃÓaÇkaiva na yukteti varïo 'nitya 7 ityevÃnuvÃda÷k­ta÷ / varïÃnÃmanityatvepi na vedanityatvak«ati÷ / tathÃpyabhyupetya tatsamÃdhatte / ucyata ityÃdinà // vyaktaæ caitadvedÃnte grantha eva // dhvaniviÓe«asyaiveti // yattu vardhamÃne 8 anabhivyaktavarïatvavyÃpyajÃtiviÓe«o varïasamÆha eva kolÃhala ityuktam / tanna / varïaÓÆnyadhvaniviÓe«epi kolÃhalapadaprayogÃt // pratyabhij¤eti // tadbhrÃntitvaæ tvagre nirasi«yata iti bhÃva÷ // uktaæ hÅti //"na coccÃraïakÃla eva varïà 9 nutpattiriti vÃcya"miti tatvanirïayavÃkyasambandhiÂÅkÃyÃæ varïajanmavarïÃbhÃvabudhyoruccÃraïakriyÃvi«atvamityetaduktamityartha÷ // --------------------------------------------------------------------------- 1.viÓe«a ityadhikaæ-mu. 2.pÆrva ityadhikaæ-kha. 3.sya va -ca-ga-kha-kuæ. 4.'eva' iti nÃsti-ka-kha-kuæ. 5.ïÃnu-kuæ. 6.bdhÃ-kha. 7. nitya iti nÃsti -kuæ. 8.nÃbhi -mu. 9.nÃmu -a-i. --------------------------------------------------------------------------- varïÃ(ÓabdÃ)nityatvasya pratyak«atvabhaÇga÷) varïavÃda÷ pu - 379. ------------------------------------ ------ ---------- astu và sà / 1 tathÃpi ghaÂo nÃstÅtivanna viÓe«yamÃtrani«edhikà / ÓrutapÆrvatvaniÓi«Âani«edhastvalaæ k­tapÆrvaÓcaitro nÃstÅtivatpÆrvakÃlÃvacchinnaÓravaïadhvaæ 2 sarÆpaviÓe«aïa 3 ni«edhenÃpyupapanna÷ 4 // astu và sà viÓe«yamÃtrani«edhikà / tathÃpivya¤jaka uccÃraïe 'vya¤jakatvabhrÃntyÃliÇge 'nupalabdhimÃtre yogyÃnupalabdhirÆpaliÇgÃbhimÃnÃdbhrÃntirÆpÃnumitireva sà / --------------------------------------------------------------------------- anubhave vipratipannaæ pratyÃha -astu và seti // ÓrutapÆrvo gakÃro nÃstÅti dhÅrityartha÷ / na viÓe«yamÃtreti // ghaÂasya kevalatvÃdasya ca saviÓe«aïatvÃditi bhÃva÷ / alamiti // pÆrvamalaÇk­to 'laÇk­tapÆrva ityartha÷ / viÓe«aïani«edheneti //"saviÓe«aïe hi vidhini«edhau viÓe«ye bÃdhe viÓe«aïamupasaækrÃmata"iti nyÃyÃdiha na viÓe«yabÃdhasya prÃguktapratyabhij¤Ãnavirodhena vyaktatvÃditi bhÃva÷ // viÓe«yabÃdhe vivÃdinaæ pratyÃha // astu và seti // dhÅrisyartha÷ / tathÃpÅti // bhrÃntirÆpetyÃdinÃnvaya÷ / bhrÃntirÆpatve bÅjamÃha // vya¤jaka iti // varïau nÃsti anupalabdhe÷ stambhÃdivaditi liÇgÃbhÃlajanyÃnumitireva / na pratyak«arÆpà / nÃpi pramitirÆpà / paramÃïvÃdÃvanupalambhe satyapi nÃstitvÃbhÃvena vyabhicÃritayÃnupalabdhimÃtrasyÃliÇgatvena talliÇgatvasyÃbhimÃnikatvÃt / aliÇge ca liÇgatvÃbhimÃno yogyÃnupalabdhitvabhramamÆla÷/ sopi bhrama÷ uccÃraïasya na varïÃbhivya¤jakatvam / kintÆtpÃdakatvameveti bhrÃntimÆla evetyartha÷// --------------------------------------------------------------------------- 1.'tathÃpi' iti nÃsti-cha- 2.dhvaæsapadaæ nÃsti -mu-ca, dhvaæsenÃpyu-rÃ. 3.dhvaæsenÃpyupa -cha-kha. 4.nnà - kuæ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 380. -------------------------- -------- --------- na tu pratyak«Ã / pratyÃsatyabhÃvÃt // na cendriyaviÓe«aïatà pratyÃsatti÷ / cak«u«Ã svaviÓe«aïÅyabhÆtasya ghaÂani«ÂharÆpapratiyogikÃbhÃvasya grahaprasaÇgÃk / --------------------------------------------------------------------------- etena ÓrutapÆrvo gakÃro nÃstÅti pratÅtirniranumÃnÃdityasat / Óabdasyaiva pak«Åkaraïe hetoranÃÓrayÃtvam / ÃkÃÓasya pak«atve tadvattayÃnupalabhyamÃnatvahetora 1 nekÃntikatvam / ÓabdasadbhÃvakÃlepi tasya satvÃt / evaæ kÃlapak«epi do«Ãt / ahamidÃnÅæ ni÷ÓabdaÓrotravÃn ÓabdopalabdhidharahitatvÃt badhiravaditi cenna / d­«ÂÃntasya sÃdhyavikalatvÃt vyÃhatatvÃccetyÃdikhaï¬anaæ nirastaæ dhyeyam // atÅtaghaÂÃdau j¤Ãnavi«ayatvÃbhÃvapratiyogitvÃdidharmavadanupalabhya mÃnadharmasyÃpi sambhavenÃsiddhyÃderanÃpatteriti / na tu pratyak«eti // tÃd­Óabuddhe÷ pratyak«atvepi ÓuktirÆpyÃdipratyak«avatpratyabhij¤ÃrÆpaprabalapratyak«abÃdhÃdbhrÃntireveti suvacam / tathÃpyudayanoktapratyak«atvopapÃdanakhaï¬anÃyaivamukti÷ // asti hi ÓrotraÓabdÃbhÃvayorviÓe«aïaviÓe«yabhÃva ityÃdinodayanoktamÃÓaÇkya nirÃha -- na cendriyeti // ÓrotrarÆpendriye ÓabdÃbhÃvasya satvena tayo÷ sambandhÃntaramÃtreïa tadupaÓli«ÂsvabhÃvarÆpaviÓe«aïatÃpratyÃsattirityartha÷ / viÓe«aïa 2 bhÃvenaiva samavÃyÃvayorgrahaïÃditi bhÃva÷ -- cak«u«eti // svasambandhiviÓe«aïatayaivÃbhÃvÃderindriyeïa grahaïÃt / na tu svaviÓe«aïatvenaiva / --------------------------------------------------------------------------- 1. naikà - a- i. 2.viÓe«ya ityadhikaæ -mu. --------------------------------------------------------------------------- varïÃ-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 381. ----------------------- ------- -------- 1 tvadabhimatasya yogye 'dhikaraïe 'nupalabdhirÆpasyendriyasacahakÃri 2 ïo 'satvÃcca / tvanmate 3 cÃdhikaraïasya gaganasyÃyogyatvÃt // na cÃdhikaraïasyÃyogyatvepi pratiyogino yogyatvÃttatsahakÃriïÅ yogyasyÃnupalabdhirastÅti vÃcyam / pÃrthivaparamÃïau jalatvÃbhÃvasya pratyak«atvaprasaÇgÃt // --------------------------------------------------------------------------- tathÃtve ghaÂani«Âhaæ yadrÆpaæ tatpratiyogikÃbhÃvasya cak«u«yapi satvena cak«u«Ã viÓe«aïatÃrÆpapratyÃsatyà mama cak«u«Ã ghaÂarÆpaæ neti rÆpÃbhÃvagrahaïaprasaÇga ityartha÷// nanu pratyÃsatte÷ phalabalakalpyatvÃdrÆpÃbhÃvÃdinà viÓe«aïatÃrÆpapratyÃsattikalpakaæ netyato do«ÃntaramÃha -- yogya iti // yadvà svasambandhiviÓe«aïatayaivÃbhÃvÃderindriyeïa grahaïÃt // cak«u«Ã ca ghaÂÃdirÆpÃbhÃvo rÆpatvÃdau rÆpaæ neti g­hyata eva / prak­te ca ÓrotrasaæmbandhyÃkÃÓaviÓe«aïatÃstyeva ÓabdÃbhÃvasyetyata÷ kiæ yogye svasaæbandhini viÓe«aïatayÃbhÃva graha÷ utÃyogye ? Ãdya Ãha -- yogya iti // anupalabdhÅti // pratyak«ayogyapratiyogino 'nupalabdhÅtyartha÷ / siddhÃnte sÃk«ipratyak«atvÃdÃha -- tvanmata iti // antyo 'tiprasaÇgadu«Âa iti bhÃva÷ / nanu nÃtiprasaÇga÷ / pratiyogino yogyatvasyÃtiprasaÇgabha¤jakatvÃditi bhÃvenÃÓaÇkya nirÃha // na ceti // --------------------------------------------------------------------------- tvadabhimatasyeti nÃsti -ga. 2.rÆpa ityadhikaæ-ga. 3.ca iti nÃsti -ka-rÃ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 382. ----------------------- ----------- -------- na ca pratiyogivadvyÃpyetarapratiyogyu 1 palambhakasÃmagrÅrÆpayogyatÃviÓi«ÂÃnupalabdhistatsahakÃriïÅ / evaæ ca jÃtigrahe vyaktiyogyatÃyà api kÃraïatvÃtparamÃïoÓcà 2 yogyatvÃnnoktado«a÷ / --------------------------------------------------------------------------- yadvà anupalabdhirhipratyak«asyÃbhÃvagrahe sarakÃriïÅ / sà ca nÃnupalabdhimÃtram / ati prasaÇgÃt / kintu yogyÃnupalabdhi÷ / sà ca yogye 'dhikaraïe 'nupalabdhirÆpà vÃ, yogyasya pratiyogino 'nupalabdhirÆpà vÃ, yogya 3 rÆpÃnuvalabdhi 4 bhÆtÃnupalabdhirÆpà và ? tatrÃnupalabdheryogyatvaæ ca kiæ pratiyogitadvyÃpyetaretyÃdirÆpaæ vÃ, pratiyogisatvavirodhitvarÆpaæ vÃ, pratiyogisatvà 5 pÃdanetyÃdirÆpaæ và ? pak«apa¤cake 'pi na varïÃbhÃvasya pratyak«atÃsiddhiriti bhÃvenÃdyaæ nirÃha / yogya iti // dvitÅyamÃÓaÇkyà nirÃha // na ceti // uktado«anirÃsÃya t­tÅyaæ pak«aæ 6 kusumäjalyuktamÃÓaÇkya 7 nirÃha / na ceti // pratiyogi 8 ghaÂÃdi, 9 yacca ghaÂÃdivyÃpyaæ sannikar«Ãdi, tÃbhyÃmittarà 10 ghaÂÃdilak«aïapratiyogyupalambhakasÃmagrÅ saivÃnupalabdheryogyatà / tadviÓi«ÂÃnupalabdhirabhÃvapratyak«e sahakÃriïÅtyartha÷ / ghaÂÃbhÃvapratyak«e tathÃdarÓanÃditi bhÃva÷ / pratiyogisatvenupalabdherevÃbhÃva÷ / tavdyÃpye satyapipratiyogina÷ satvaniyamenÃnupalabdhirneti tÃbhyÃmitaratvenopalabhyakasÃmagrÅ viÓe«ità // noktado«a iti // upalambhakasÃmagrÅrÆpayogyatÃbhÃvena pÃrthivaparamÃïau jalatvÃdyabhÃvapratyak«atÃpattido«o netyartha÷ /11 nanvevaæ ÓÃbdÃbhÃvopi na pratyak«a÷ syÃt jÃtigraha iva viÓe«aïagrahepyÃÓrayayogyatvasya tantratvà . . . . yogyÃnupalabdhyabhÃvÃdityata Ãha // viÓe«aïeti // --------------------------------------------------------------------------- 1.gyanupa-rÃ. 2.ca iti nÃsti-cha. 3.bhÆta-mu-a. 4.rÆpa-mu-a. 5.saæjana-mu. 6.'yadvÃ' ityÃdi etatparyanto grantha÷ nÃsti -i. 7.'ÃÓaÇkya'iti nÃsti-kuæ. 8.gÅ-mu. 9.di÷ -mu-a. 10.nanvityÃdi nÃsti -a-i-mu. --------------------------------------------------------------------------- varïa-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 383. --------------------- -------- --------- viÓe«aïagrahe tvÃÓrayayogyatà na hetu÷ / anyathÃgandhÃdigraho na syÃditi / ÓabdÃbhÃvagraha 1 uktarÆpÃnupalabdhirastÅtyudayanoktaæ yuktam / ekasya saæyogino 'pagame sati saæyoga 2 dhvaæsasyÃpratyak«atÃpÃtÃt / tatra pratiyogibhÆtÃtsaæyogÃttadvyÃpyÃtsannikar«ÃccÃtiriktasya saæyogopalambhakasyaikasya saæyogino 'bhÃvÃt / varïopalambhakasyoccÃraïasyÃbhÃvenopalambhakasÃmagryà asatvÃcca // etena pratiyogisatvavirodhyanupalapalabdhirÆpà 3 yogyÃnupalabdhistatsahakÃriïÅ, --------------------------------------------------------------------------- ÓabdarÆpa 4 rasagandhÃtiviÓe«aïetyartha÷ / tathà ca gaganalak«aïÃdhikaraïasyÃyogyatvepyuktarÆpayogyatÃviÓi«ÂaÓabdÃnupalabdherbhÃvena Órotreïa gagane ÓabdÃbhÃvagraho yukta iti bhÃva÷ kutopratyak«atvÃpÃta ityata÷ yÃvadulambhakamelanarÆpasÃmagryabhÃvÃditi bhÃvenÃha // tatreti // ekasaæyoginopagamasthala ityartha÷ // nanu saæyogÃbhÃvÃnyÃbhÃvapratyak«e sahakÃriïÅyamanupalabdhoryogyatetyata Ãha/varïeti// sannikar«agranthÃnte maïyuktadiÓà ÓabdÃdyabhÃvapratyak«atvÃnukÆlaæ caturthapak«abhÆtaæ yogyatvamanÆdya nirÃha // eteneti // pratiyogisatvavirodhÅti bahurvrÅhi÷ / yasyà anupalabdhe÷ pratiyogisatvaæ virodhi sÃnupalabdhiryogyÃnupalabdhi÷ / bhÆtale ghaÂÃdyanupacalabdhastÃd­ÓÅ / paramÃïvÃdyanupalabdhistu naivam / --------------------------------------------------------------------------- 1.tu ityadhikaæ -ka-kha-kuæ-rÃ. 2.pradhvaæ -kha. 3.payo-ca. 4.rÆpapadaæ na -kuæ-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 384. ----------------------- ----------- --------- sà ca ÓabdÃbhÃve saæyogadhvaæse cÃsti, ÓabdÃde÷ 1 satvenupalabdhyayogÃt, pÃrthivaparamÃïugate jalatvÃbhÃve tu nÃsti, vyakterayogyatvena jalatvÃnupalabdhisambhavÃditi maïyuktaæ nirastam / uktapratyabhij¤ayà Óabdasya satvepi vya¤jakÃbhÃvenÃnupalabhyasambhavÃt // etenaivapratiyogisa 2 tvÃsa¤janaprayu 3 ktasa¤janavi«ayabhÆtopalabdherabhÃvarÆpà yogyÃnupalabdhistatsahakÃriïÅ / ata eva 4 pak«ilabhëye yadisyÃttarhyupalabhyeteti tarkapuraskÃramevÃbhÃvaj¤Ãnaæ vyatpÃditam / na caivaæ ghaÂe manastvÃtyantÃbhÃvo vÃyau rÆpavadanyonyÃbhÃvaÓca pratyak«a÷ syÃt ; --------------------------------------------------------------------------- tatsatvepyanupalabdhisambhavÃditi bhÃva÷ // tatsahakÃriïÅti // abhÃvapratacyak«asahakÃriïÅtyartha÷ / asminpak«e udayanapak«oktaæ 5 do«advayaæ neti vyanakti // na ceti // ÓabdÃderityÃdipadena saæyogagraha÷ / pÆrvoktado«aÓca netyÃha // pÃrthiveti // ukteti // eka eva gakÃrosak­duccÃrita iti prÃguktapratyabhij¤ayetyartha÷ // pa¤camaæ pak«amanÆdya nirÃha -- eteneti // pratiyogisatvÃsa¤janeti // Ãsa¤janaæ deÓa viÓe«e vartamÃnatà / tatprayuktÃsa¤janavi«ayatvaæ yasyà upalabdhe÷ tÃd­ÓopalabdhyabhÃvo yogyÃnupalabdhi÷ / pratiyogisatvÃsa¤janaprasa¤jitapratiyogitÃkatvamanupalabdheryogyatvamityartha÷ -- tatsahakÃriïÅ abhÃvapratyak«asahakÃriïi -- ukteti // vya¤jakÃbhÃvenetyuktarÅtyetyartha÷ / --------------------------------------------------------------------------- 1.dau-cha. 2.tvanpra iti Óodhitamasti - cha-tvÃpra-kha. 3.yojyà -cha. --------------------------------------------------------------------------- yadi ghaÂe manastvaæ syÃttarhi yogyavyaktiv­ttitvÃt ghaÂatvamivopalabhyata ; yadi mahati vÃyau rÆpavattÃdÃtmyaæ syÃt tarhi p­thivyÃmivopalabhyetetyà 2 sa¤janasambhavÃditi vÃcyam / uktayogyÃnupalabdhe÷ satvene«ÂÃpatteriti nirastam / uktarÅtyà Óabdasya satvepyanupalabhyasambhavena ÓabdasatvÃsa¤janenopalabdhyÃsa¤janÃsambhavÃt / kathaæ ca viparyaye paryavasÃnanahitetarke niyamena sÃpek«asyÃbhÃvaj¤ÃnasyÃnanumititvam / tasmÃtpararÅtyÃpi na varïadhvaæsa aindriyaka÷ / parÃbhimatasya 3 sattayendriyasahakÃriïo 'nupalabhyasyÃbhÃvÃt // --------------------------------------------------------------------------- asminpak«e 'numititvaæ sphudamityÃha -- kathamiti // yadiha Óabda÷ syÃdupalabhyeta nopalabhyate ato nÃsti Óabda iti viparyaye paryavasÃnasahite / tarka iti vi«ayasaptamÅ / tÃd­Óatarkavi«aye niyamenÃpek«Ãsahitasyetyartha÷ / tvanmate tarkasyà 4 numÃnÃnugrahakamÃtratvenÃnumitireva tarkasÃpek«atvÃditi bhÃva÷ -- parÃbhimatasyeti // pratiyogisatvaprasa¤jitapratiyogikatvÃdirÆpayogyatvasyetyartha÷ / anupalabhyasyetyanvaya÷-- sattayeti // svarÆpasattayà na tu j¤Ãna 5 yetyartha÷ / tathÃtvehyanumÃnarÆpatayà p­tha¬mÃnatvenendriyasahakÃritvÃbhÃvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.tyevo -kha. 2.sarvatra 'pra' ityadhikamasti-kha. 3.sattayeti nÃsti-cha-rÃ. 4.'niyamena' ityadhikaæ -mu-e. 5.tatayÃ-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 386. ----------------------- --------- ------- manmate tu nendriyasyÃnupalabdhi÷ sahakÃriïÅ / tathà hi / sahakÃriïyà anupalabdhe÷ pratyak«Ãpratyak«asÃdhÃraïopalabdhisÃmÃnyÃbhÃvarÆpatve ÓaÇke ÓaÇkhatvena liÇgena Ócaitye 'numite Óvato netyabhÃvabhramÃnudayaprasaÇga÷ // na coktarÆpÃnupalabdhirabhÃvapramÃheturiti vÃcyam / gu¤jÃpu¤je cak«u«Ãropitena vahnitveno«ïasparÓÃnumitau satyÃæ tvaco«ïasparÓÃbhÃvapramÃnudayaprasaÇgÃt // --------------------------------------------------------------------------- nanu bhavanmate ghaÂÃbhÃvÃdigrahe cak«urÃderyÃd­Óo 'nupalabhya÷ sahakÃrÅ tÃd­Óa eva mamÃpi ÓabdÃbhÃvagrahe 'stvityata Ãha -- manmate tviti // cak«urÃdÅnà ghaÂÃderiva tadabhÃvasyÃpi sÃk«Ãtsaæyogasambandhenaiva grahaïopapattau kimanupalabdhisahakÃriïeti bhÃvena sahakÃritÃkhaï¬anamÃrabhate -- tathà hÅti // anupalabdhirindriyasahakÃriïÅti vadan 1 pra«Âavya÷ anupalabdhipadena pratyak«ÃdisÃdhÃraïapratiyogij¤ÃnasÃmÃnyÃbhovo và pratyak«ÃdisÃdhÃraïapratiyogipramÃbhÃvo và pratiyogipratyak«ÃbhÃvo và abhÃvagrÃhakendriyakaraïakapratiyogipratyak«ÃbhÃvo (vÃ) vivak«ita÷ / Ãdyepi 2 phalÅbhÃtÃbhÃvagrahapadenÃbhÃvaj¤ÃnamÃtratÃbhÃvaprameti / Ãdya Ãha -- sahakÃriïyà iti // Ãdyasya dvitÅyamÃÓaÇkya nirÃha -- na ceti // vahnitvenetyanantaraæ liÇgeneti Óe«a÷ // --------------------------------------------------------------------------- 1. ' vÃdÅ ' ityadhikam - i. 2. apipadaæ na - mu. --------------------------------------------------------------------------- varïÃ-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 387. ---------------------- --------- ---------- na ca pramÃtvaviÓe«itoktapalabdhisÃmÃnyÃbhÃvo 'bhÃvapramÃheturiti vÃcyam / Óuktau rÆpyabhrame satyapi rÆpyapramÃbhÃvasya satvena rÆpyÃbhÃvaprasaÇgÃt // na coktarÆpÃnupalabdhi÷ pratyak«arÆpopalabdhiviÓe«ÃbhÃvarÆpÃ, tato noktado«a iti vÃcyam / tathÃpi maï¬Ækavasäjanado«eïa vaæÓamuragatvena 1 cak«u«Ã paÓyatastvacoraga 2 tvÃbhÃvapramitiprasaÇgÃt // pratyak«aÓabdenÃbhÃvagrÃhakatvenà 3 bhipretendriya 4 kÃraïakaj¤Ãnavivak«ÃyÃmapi kapÃle ghaÂo 5 stÅti cÃk«u«asÃk«ÃtkÃrasya vinaÓyadavasthÃ'panne ghaÂe utpannatvÃdghaÂadhvaæsÃnantaraæ cak«u«Ã ghaÂadhvaæsasÃk«ÃtkÃro na syÃt / dhvaæsasÃk«ÃtkÃrotpatyapek«ayà pÆrvak«aïa rÆpe dhvaæsotpattik«aïa uktarÆpasya ghaÂasÃk«ÃtkÃrasya sthityà tadabhÃvarÆpahetvabhÃvÃt // tasmÃdbhÃvasÃk«ÃtkÃre 'bhÃvÃnupalabdhirivÃbhÃvasÃk«ÃtkÃre 'pi 6 na bhÃvÃnupalabdhi÷ sahakÃriïÅ / --------------------------------------------------------------------------- dvitÅyamÃÓaÇkya nirÃha -- na ca pramÃtveti // t­tÅyamanÆdyanirÃha -- na coktarÆpeti // abhÃvagrÃhakendriyasahakÃrirÆpetyartha÷ / antyapak«amanÆdya nirÃha - pratyak«eti // cÃk«u«asÃk«ÃtkÃrasyeti // vinaÓyadavasthÃpannaghaÂavi«aye 7 jÃtasyeti bhÃva÷ // --------------------------------------------------------------------------- 1.cak«u«Ã iti nÃsti - kha/ 2.gÃbhÃva -ca-cha. 3.bhimateæ-ca-kha-ka. 4.karaïaka-kha-ka-rÃ. 5.nÃstÅti -cha-ka. 6.'na' tyanantaramasti -ca-mu. 7.dvÃrasyeti - a. --------------------------------------------------------------------------- nyÃdÅpayutatarkatÃï¬avam varïavÃda÷ pu - 388. --------------------- -------- ---------- kiæ tvavarjanÃyasannidhi÷ / taduktaæ paddhatau anupalabdhistvavarjanÅyasannidhireveti / abhÃvapratyak«atÃyÃæ tva 1 dhikaraïayogyatà tantram / anyathà paramÃïau jalatvÃbhÃvagrahaprasabhaÇgasyÃparihÃrtha 2 syÃt / itaranirÆpye«u j¤ÃnecchÃdÅrghatvaparatvap­thaktvÃdi«u kÊptatvÃcca / anyonyÃbhÃvagrahe tvÃyÃpi svÅk­tatvÃcca / na tu tvaduktÃnekaviÓe«aïaviÓi«ÂÃnupalabdhistantram / akÊptatvÃt / viÓe«aïaprayojanasyÃtiprasaÇganirÃsasya dÅrghatvÃdau kÊptÃdhikaraïayogyatayaiva siddheÓca // nanvabhÃvapratyak«atvaprayojakÃdhikaraïayogyatà kimindriyagrÃhyatvamÃtraæ kiæ và pratiyogigrÃhakendriyagrÃhyatvaæ yadvÃbhÃvagrahakendriyagrÃhyatvam / --------------------------------------------------------------------------- tarhyabhÃvapratyak«e kiæ tantramityata÷"tatpratyak«atÃyÃæ dharmiïa eva pratyak«atopayujyate"iti p­thagadhikaraïÅyasudhÃvÃkyaæ h­dik­tvÃ'ha // abhÃveti // itareti // sambandhikapadÃrthe«vityartha÷ -- aneketi // pratiyogisatvÃsa¤janaprasa¤jitapratiyogi 3katvÃdirÆpÃnekaviÓe«aïÃviÓi«Âetyartha÷// nanvanupalabdhimÃtrasya grÃhakatve pÃrthivaparamÃïvÃdau jalatvÃdyabhÃva÷ pratyak«a÷ syÃdityatiprasaÇga ityata Ãha -- viÓe«aïeti // dÅrghatveti parimÃïaviÓe«a÷ / Ãdipadena p­thaktvÃdiprÃguktadharmagraha÷ // astÆktarÅtyÃbhÃvapratyak«atve 'dhikaraïayogyatvasyameva tantraæ tÃvatÃpi ÓabdÃdyabhÃvapratyak«atà setsyatÅti bhÃvena ÓaÇkate -- nanviti // --------------------------------------------------------------------------- 1.yÃmadhi-ka-kha-kuæ. 2.rÃt-ka-kha-ga-kuæ. 3.gitvÃ-kuæ. --------------------------------------------------------------------------- varïÃ-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 389. ---------------------- ------- ------------ Ãdye 'dhikaraïaæ pratiyogisamavÃyi cedÃÓrayanÃÓajanyo bhÆtali«Âho ghaÂadhvaæsa÷ pratyak«o na syÃt / ÃÓrayamÃtraæ cecchabdÃdhikaraïamapi yogyameva / vane siæhanÃda ityÃdipratÅtyà viÓe«aïarÆpapratyÃsatyÃdhikaraïasya vanasyÃpi pratyak«atvÃt / na dvitÅya÷ / staæbhajÅvani«Âhayo÷ piÓÃyeÓvarÃnyonyÃbhÃvapratyak«atvÃpÃtÃt / na t­tÅya÷/ vÃyugu¬apëÃïe«u rÆpatiktarasasaurabhÃbhÃvapratyak«atvÃpÃtÃditi cenna // --------------------------------------------------------------------------- pratyak«o na syÃditi // tatrÃÓraya 1 bhÆtasamavÃyinonÃÓenai 2 ndriyakatvÃropÃdhikaraïa 3 yogyatÃbhÃvÃt / bhÆtalasya cÃsamavÃyitvÃditi bhÃva÷ -- vanasyÃpi pratyak«atvÃditi // tathà ca tadabhÃvasyÃpi pratyak«atvameveti bhÃva÷ // apratyak«atveti // maïau hi sannikar«agranthÃnte stambhe piÓÃcatÃdÃtmyà 4 bhÃva÷ pratyak«a iti pratiyogisatvavirodhyanupalabdhirÆpayogyÃnupalabdhirabhÃvapratyak«aniyÃmiketi pratyak«estambhÃdau piÓÃcà 5 nyonyÃbhÃvapratyak«atvamupapÃditam 6 tanna syÃt / tatra bhavadabhimata 7 pratiyogigrÃhakendriyagrÃhyatvarÆpÃdhikaraïayogyatÃyà abhÃvÃt / pratiyoginastatrÃtÅndriyatvÃditi bhÃva÷ // vÃyugu¬etyÃdi // tatra yathÃkramaæ rÆpatiktarasagandhÃbhÃvÃnÃæ cak«ÆrasanaghrÃïendriyagrÃhyatvÃt vÃyvÃdÅnÃæ ca krameïa cak«ÆrasanaghrÃïà 8 vi«ayatvena tatrÃbhÃvagrÃhakendriyagrÃhyatvÃbhÃvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.yÅ -a. 2.vendri -a. 3.ïeyo-kuæ. 4.tmyà -kuæ. 5.dyanyo-a. 6tattavÃpi saæmatamityadhikam -a. 7.tasyapra -i-a. 8.dyavi -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam varïavÃda÷ pu - 390. ---------------------- ------ -------- yanni«ÂhatvenÃbhÃvo j¤Ãyate tasya pratiyogisamavà 1 yirÆpasya vÃnya 2 rÆpasya vÃdhikaraïasyÃbhÃvagrahakatvenÃbhimatendriyagrÃhyatvamadhikaraïayogyateti svÅkÃrÃt // evaæ ca kapÃlanÃÓajanyasya bhÆtalani«Âhasya ghaÂadhvaæsasya stambhajÅvani«Âhayo÷ piÓÃceÓvarÃnyonyÃbhÃvayoÓca pratyak«atà / siddhà bhÆtalastambhayorghaÂadhvaæsapiÓÃcÃnyonyÃbhÃvagrÃhakacak«urÃdigrÃhyatvÃt / jÅvasyÃpÅÓvarÃdbhedagrÃhakasÃk«igrÃhyatvÃt // ata evoktamanuvyÃkhyÃne // "ÓÃstragamyapeÓÃnÃdbheda÷ svÃtmana Åyate / anubhÆtivirodhena kathamekatvamucyate"// iti // --------------------------------------------------------------------------- adhikaraïapadenÃbhÃvapratÅtyadhikaraïamÃtramityupetya antyapak«ÃÇgÅkÃreïa samÃdhimÃha -- yanni«Âhatveneti // pÆrvoktado«aæ nirÃha -- evaæ ceti // tÃrkikarÅtyà mÃnasatvabhramanirÃsÃyÃha -- jÅvasyeti // yadvà jÅveÓvarabhedasya dvÃsuparïetyÃdhyÃgamagrÃhyatayà kathamindriyagrÃhyatvamityata Ãha -- jÅvasyeti // bhedÃnyonyÃbhÃvayorekatvÃdbhedetyuktam -- sÃk«Åti // svarÆpendriyagrÃhyatvÃdityartha÷ -- ata eveti // ukta 3 rÆpendriyagrÃhyatvarÆpÃdhikaraïÃyogyatvasyÃbhÃvapratyak«e 4 tantratvÃdena / dvitÅyÃdhyÃyat­tÅyapÃde"p­thagupadeÓÃt"ityatra ÓÃstraikagamyeÓvarabhedo jÅve sÃk«ipratyak«asiddha ityuktamityartha÷ - Åyata // sÃk«iïà j¤Ãyata ityartha÷ // --------------------------------------------------------------------------- 1.ya- ca-kha. 2.'anyarÆpasyeti nÃsti' -cha. 3.svarÆ -a. 4.k«atvataæ -i-a. --------------------------------------------------------------------------- varïÃ-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 391. ---------------------- ---------- -------- vanÃdikaæ ca ÓabdÃbhÃvagrÃhakatvenÃbhimataÓrotrÃgrÃhyamiti na ÓabdÃbhÃvasya Óravaïatà // yattu vÃyvÃdau rÆpÃdyabhÃvÃnÃmapratyak«atvÃpÃdanaæ, tanna / 1 tvanmate nÅrÆpo vÃyu÷ na tikta÷ iti vÃyvÃdiviÓe«yakapratÅtÅnÃmiva manmatepi 2 vÃyau na rÆpaæ gu¬ena tiktateti vÃyvÃdiviÓe«aïakapra 3 tyayÃnÃmapi laiÇgikatvene«ÂÃpatte÷ / tatra viÓe«yayogyatÃrÆpapratyak«a 4 tvahetvabhÃveneva prak­tepi dÅrghatvÃdau kÊptÃdhikaraïayogyatÃrÆpaddhetvabhÃvena yogyÃnupalabdhirÆpaliÇgÃdyanusaædhÃnakalpanÃt / na ca bhaÂÂamata iva manmate 'nupalabdhirapyanumeyà / yenÃnupalabdherapyanupalabdhyantarÃnumeyatvenÃnavasthà syÃt // na caivaæ vÃyvÃdau rÆpÃdyabhÃvasyÃnumeyatve cak«urÃdivyÃpÃravaiyarthyam, --------------------------------------------------------------------------- ÓabdÃdhikaraïamapi yogyameveti prÃguktaæ nirÃha -- 5 vanÃdikamiti // prÃguktaæ 6 do«Ãntaraæ ca nirÃha -- yatviti // nanu vÃyvÃdiviÓe«ya 7 kapratÅtÃvadhikaraïayogyatvÃbhÃvÃllaiÇgikatvaæ yuktamityata Ãha -- tatra viÓe«yeti// prak­tepÅti // vÃyvÃdiviÓe«aïarÆpÃdyabhÃvapratÅtÃvityartha÷ / syÃdityanantaraæ kintu sÃk«ipratyak«eti yojyam /"asmatpak«e 'nupalalabdhe÷ svaprakÃÓasÃk«isiddhatvÃnnÃnavasthe"ti pramÃïalak«aïaÂÅkokteriti bhÃva÷ / --------------------------------------------------------------------------- 1.tva-ka-cha-kha-ka-rÃ. 2.apipadaæ-kha-ka-ga-rÃ. 3.tÅtÃnÃæ-ka. 4.k«ahe -ga-kha-ka-rÃ. 5.vedÃdikamiti -Å varïÃdikamiti -a. 6.ktado-i. 7.«yapra-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam varïavÃda÷ pu - 392. ----------------------- ------ ------ pak«asya vÃyvÃdeÓcak«urÃdyayogyatvÃt, liÇgÅbhÆtÃyà anupalabdheÓca sÃk«ivedyatvÃt, pratiyoginaÓca smaraïÃditi vÃcyam / liÇgibhÆtÃnupalabdhiviÓe«aïayogyatÃntargatÃlÃkodigrahÃrthatvÃt // uktaæ hi pramÃïalak«aïe"yogyÃnupalabdheÓca liÇgatvam"iti / liÇgatvenoktà 1 yogyÃnupalabdhiÓca 2 na grÃhakÃbhÃva 3 prayuktà // --------------------------------------------------------------------------- vaiyarthyamityuktaæ vyanakti-pak«asyetyÃdinà // rÆpÃdilak«aïapratiyogij¤ÃnÃrthaæ ca netyÃha -- pratiyoginaÓceti // anupalabdhiviÓe«aïeti // anupalabdhimÃtraæ nÃbhÃvagrÃhakam vyabhicÃrÃt / kintu yogyÃnupalabdhireva / yogyatà ca pratiyogyupalambhakasÃmagryÃdirÆpeti bhÃva÷ / yogyeti // ÂÅkoktarÅtyà yogyasyÃnupalabdhi÷ 4 yogyÃnupalabdhiriti vigraha÷ / saæsargÃbhÃvagrahe pratiyogiyogyatÃpi tantramityagre vyaktatvÃt // na caiva"manupalabdhistvar 5 varjanÃyasannidhi"riti prÃguktapaddhativÃkyÃvirodha÷"abhÃvo 6 numà pratyak«aæ ce"tipramÃïalak«aïe 'bhÃvadvaividhyasyÃpyuktyà pratyak«eïÃbhÃvagrahe 'nupalabdhiravarjanÅyasannidhi÷ anyatra liÇgatvenetyÃvirodhÃt // nanvanupalabdhilaÇgatÃsthale 'nupalabdherupalambhakasÃmagryabhÃvanimittakatayà tatsÃhityarÆpayogyatÃkhyaviÓe«aïÃbhÃvÃddhetoralasiddhirityata Ãha -- liÇgatveneti // --------------------------------------------------------------------------- 1.ktanupa-ga-kha. 2.'na' iti nÃsti -ga-cha-ka-kha-rÃ. 3.vÃpra-ga-cha. 4.bdhiriti vigraha÷ -i. 5.'tu' iti nÃsti -i. 6.ve 'nu-mu. --------------------------------------------------------------------------- varïÃ-tvasya-pratva-bhaÇga÷) varïavÃda÷ pu - 393. ----------------------- --------- ---------- na cÃdhikaraïayogyatÃyÃstantratve ÃtmÃdau dharmÃdyabhÃvopi pratyak«a÷ syÃditi ÓaÇkyam / saæsargÃbhÃvagrahe tvadabhimatà pratiyogyatÃpi tantramiti mayà svÅk­tatvÃt / d­«ÂÃnusÃriïÅ hi kalpanà / dhvanidhvaæsopi yogyÃnupalabdhirÆpaliÇgagamya eva / na tu pratyak«a÷ / ata eva // "kvacidghaÂÃdyabhÃvopi pratyak«eïÃvagamyate /"iti brahmatarke,"abhÃvo 'numà pratyak«aæ ca parÃmarÓÃparÃmarÓÃviÓe«Ãditi"pramÃïalak«aïe,"prÃyeïÃnumÃne 'ntarbhÃva 1 j¤ÃpanÃya kramollaÇghana"miti pramÃïalak«aïaÂÅkÃyÃæ ca, pratyak«apratiyogikÃbhÃvasyÃpi kvacideva pratyak«atvamuktam // --------------------------------------------------------------------------- kusumäjalyÃdyuktamÃÓaÇkate - na ceti // tantratva iti // abhÃvapratyak«ata iti Óe«a÷ -- pratiyogiyogyatÃpÅti // etena"adhikaraïayogyatvaæ bhedagrahe tantra"miti sudhokti÷"pratiyogiyogyatvaæ tantra"miti lak«aïaÂÅkoktiÓcÃviruddhopapÃdità j¤eyà -- ata eveti // prÃgabhÃvÃdirÆpasaæsargÃbhÃvagrahe 'dhikaraïapratiyoginordvayorapi yogyatvasyÃpek«itatvÃdeveti 2 bÃhulyenÃnumÃnÃntarbhÃvÃdevetyartha/ kvacideva pratyak«atvamuktamityanvaya÷ / tatvanirïayoktabrahmatarkavÃkye ityartha÷ -- krameti // abhÃvo 'numà pratyak«aæ ceti 3 mulavÃkyaæ pratyak«amanumà ceti vaktavye anumÃpratyak«a¤ceti ---- --------------------------------------------------------------------------- 1.sÆcanÃya-ga-kathanÃya-ka. 2.'vÃ' tyadhikam-mu. 3.ita÷, 'kramavyatyÃso' ityetatparyantaæ nÃsti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 394. ----------------------- ---------- --------- tasmÃdvarïÃnityatyavÃdinastava rÅtyÃpi varïadhvaæsagrahe sahakÃri 1 ïo 'bhÃvÃtpratyÃsattyÃbhÃvÃcca tadanityatve na pratyak«aæ mÃnam // ÓabdÃnitya 2 tvasya pratyak«atvabhaÇga÷ // 23 // --------------------------------------------------------------------------- -- kramavyatyÃso bÃhulyenÃnanumÃnÃntarbhÃvadyotanÃyeti ÂÅkÃrtha÷ 4 -- sahakÃryabhÃvÃditi // yogyÃnupalabdhirÆpasahakÃryabhÃvÃdityartha÷ -- pratyÃsattÅti // indriyaviÓe«aïatÃderdÆ«itatvÃditi bhÃva÷ /"na pratyak«am"iti padavibhÃga÷ // varïÃnityatvasya 5 pratyak«atvabhaÇga÷ // 23 // --------------------------------------------------------------------------- nanu tarhi yogyÃnupalabdhirÆpaæ liÇgaæ varïadhvaæsÃdau mÃnama 3 stviti cenna / vya¤jakÃbhÃvenÃpyanupalambhasaæbhavena viÓe«aïÃsiddhe÷ // --------------------------------------------------------------------------- "vya¤jakabhÃvÃbhyÃmevopalambhÃnupalambhÃ"viti tatvanirïayaÂÅkÃæ h­di k­tvÃ'ha -- vya¤jaketi // dhvanirÆpavya¤jaketyartha÷ -- viÓe«aïeti // pratiyogyanupalambhaka 6 sahitÃnupalabdhereva yogyÃnupalabdhitvÃdvya¤jakÃbhÃvanibandhanÃnupalabdhyabhÃvaniÓcayeæ'dhakÃrÃv­tte ghaÂavati gehe ghaÂÃbhÃvapramÃpÃtÃditi bhÃva÷ // --------------------------------------------------------------------------- r1.yabhÃ-ga. 2.tvapra-ga. 3.stÅ-kha-rÃ. 4.tata÷ 'pratyÃsattÅti' ityevÃsti - i. 5.tvapra -mu. 6.mbhasa-i. --------------------------------------------------------------------------- varïÃnityatve anumÃnabhaÇga÷) varïavÃda÷ pu - 395. -------------------------- -------- -------- etena varïÃ÷ 1 prayatnotpÃdya÷ 2 tadanabhivyaÇgyatve sati tadanantaramupalabhyamÃnatvÃt ghaÂavat iti nirastam / viÓe«aïasyÃpÃtata÷ sandigdhÃsiddhe÷ / vimarÓe vak«yamÃïarÅtyà 3 niÓcitÃsiddheÓca // etenaiva varïo 'nitya÷ utpattimatve sati bhÃvatvat , sÃmÃnyavatve sati asmadÃdibahirindriya 4 grÃhyatvÃt 5 ghaÂavat, pratyak«aviÓe«aguïatvÃt ghaÂarÆpavat, --------------------------------------------------------------------------- maïik­dÃdyabhimatahetÆnÃÓaÇkya nirÃha - ete 6 neti // prayatnÃbhivyaÇgye prayatnÃnantaramupalabhyamÃne vyabhicÃranirÃsÃya hetau tadityÃdisatyÃntam / gaganÃdau tannirÃsÃya viÓe«yam -- ÃpÃtata iti // nityatvasÃdhakavise«ÃdarÓanadaÓÃyÃmityartha÷ -- vimarÓa iti // uttarabhaÇge vak«yamÃïadiÓà pratyabhij¤ÃvirodhÃdanityo na bhavatÅti viÓe«adarÓane satÅtyartha÷ / etenaiveti // dhvaæse vyabhicÃranirÃsÃya hetau bhÃvatvÃditi viÓe«yokti÷ / gaganÃdau tannirÃsÃya satyantam / dvitÅyahetÃvindriyapratyak«atvÃdityasyaindriyakaraïaj¤Ãna 7 vi«ayatvÃdityartha÷ / kvacidindriyagrÃhyatvÃdityeva pÃÂha÷ / tatra pratyak«atvamÃtrasyÃtmani vyabhicÃrÃt bahirindriye 8 tyukti÷ / tathÃpi yogibahirindriyapratyak«atvamÃdÃyoktado«anirÃsÃya -- asmadÃdÅti // ghaÂatvÃdau tannirÃsÃya satyantam / tanmÃtrasyÃtmanyapi satvÃdviÓe«yam / t­tÅye ca guïatvamÃtrasya gaganÃdiparimÃïÃdau, -- --------------------------------------------------------------------------- r1.ïÃ÷ -cha. 2.dyÃ÷ -cha. 3.saædigdhà -ka. 4.pratyak«atvÃt -ga. 5.ca ityadhikaæ-cha. 6.naiveti -a. 7.karaïatvÃt-a. 8.grÃhyetyadhikaæ -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 396. ----------------------- ------------- -------- utkar«a 1 vatvÃt madhurÃdirasavat bahirindriyavyavasthÃpakaguïatvÃt ghaÂa 2 rÆpavadityÃdi 3 maïyuktà 4 numÃnaæ tatra mÃnam / vipak«e ca ÓabdadhvaæsagrÃhyakapratyak«ÃnupapattirbÃdhiketi nirastam / vipak«e bÃdhakasyaiva nirÃsÃt// --------------------------------------------------------------------------- viÓe«aguïatvasya jalaparamÃïvÃdirÆpÃdau, pratyak«a 5 guïatvamÃtrasya cÃtmakatvÃdau, satvÃdvyabhicÃranirÃsÃya pratyak«a 6 guïtvÃdityukti÷ -- utkar«eti // utkar«avatve satyapakar«avatvÃdityartha÷ / ekaikasya gaganà 7 diparimÃïe paramÃïvÃdiparimÃïe ca satvÃdubhayokti÷ / tÃramandratvÃdirÆpotkar«Ãdi÷ pak«e, d­«ÂÃnte ca mÃdhuryÃdiÓayÃdi÷, tathÃpi jÃtirÆpotkar«Ãdirubhayatra sama iti bhÃva÷ -- bahirindriyeti // Óabdaj¤Ãnaæ karaïasÃdhyam kÃryatvÃt iti karaïasÃmÃnyasiddhau cak«urÃderÆpÃdij¤ÃnakaraïatvÃdinà Óabdaj¤ÃnahetutvÃtpariÓe«Ãccak«urÃdibÃhyendriyacatu«ÂayÃdanyacchotrendriyaæ siddhyatÅti ÓrotrarÆpabihirindriyavyavasthÃpakaguïatvÃdityartha÷ / guïatvamÃtrasya gaganÃdiparimÃïÃdiguïe indriyavyavasthÃpakaguïa 8 tvÃsyÃtmagataikatvÃdau bahirindriyavyavasthÃpaka 7 tvamÃtrasya rÆpa 10 tvarasatvena vyabhicÃranirÃsÃya bahirindriyavyavasthÃpakaguïatvÃdityuktam / nanu caitadv­nÃva 11 pyastÅti cet kiæ tÃvatà / yathoktasÃdhyasyÃpi tatra satvÃt -- tatreti // varïÃnityatva ityartha÷ / etenetyuktaæ vyanakti -- vipak«a iti // --------------------------------------------------------------------------- 1.katvÃt -ga. 2.'gata' ityadhikam-cha-kha-ka-rÃ. 3.maïyukteti nÃsti -ga-kha. 4.ktamanu-cha-kha-rÃ. 5.k«Ãdi-i. 6.viÓe«etyadhikaæ-i. viÓe«yetyadhikaæ-a. 7.Ãdipadaæ na -i. 8.ïasya-a. 9.kamÃ-a. 10.tvarasatvÃdau satvena -i.a. 11. nyÃdÃva-mu. --------------------------------------------------------------------------- varïÃ-tve 'nu-mÃna-bhaÇga÷) varïavÃda÷ pu - 397. ----------------------- ---------- ---------- Ãdye hetÃvutpattimatvasya dvitÅye prÃbhÃkaraæ prati sÃmÃnyavatvasya naiyÃyikaæ pratyapi k«iïike 1 Óabde vi«ayajanyendriyakaraïakaj¤Ãnavi«ayatvasya t­tÅyapa¤camayormÃæ prati guïatvasya caturthe utkar«avatve satyapakar«avatvasya mandratame tÃratame cÃsiddheÓca / --------------------------------------------------------------------------- prÃtisvikado«aæ cÃha -- Ãdya ityÃdinà // «a«ÂhyantÃnÃmasiddheÓcetya 2 nenÃnvaya÷ / utpanno gakÃra iti maïyuktapratÅtistu nÃstyeveti bhÃva÷ -- prÃbhÃkaraæ pratÅti // tasyÃpi varïanityatvavÃditvena taæ pratyapi prayojyatvÃt / nityatvavÃde gakÃrÃdivyakterekatvena tatra sÃmÃnyÃbhÃvÃt / guïatvapak«epi tena guïagatajÃteranaÇgÅkÃrÃditi bhÃva÷ / taæ prati hetva 3 ntaraæ bhavi«yatÅtyata Ãha -- naiyÃyikaæ pratÅti // tanmate kadambamukalÃdinyÃyena bherÅdìano 4 ccÃraïà 5 tideÓÃcchrotradeÓaparyantaæ sajÃtÅyaÓabdaparaæparotpatte÷ / antyopÃntyaÓabdayo÷ sundopasundanyÃyenÃnyanÃÓasya ca svÅkÃrÃt / sarvaÓabdÃnÃmivÃntya 6 syÃpi trik«aïasya 7 tvopagamenÃntyaÓabdasthitik«aïasyaivopÃntyaÓabdasya vinà 8 Óak«aïatvÃdantyasya t­tÅyak«aïe pÆrvaÓabdasya dhvaæsenÃntyasya vinÃÓakÃbhÃve nityatÃpatte÷ / k«aïikatve copÃntyaÓabdavinÃÓak«aïasyaivÃntyaÓabdavinÃÓak«aïatvena nityatvÃpattido«ÃbhÃvÃtk«aïikatvaæ svÅk­tam / atastasminj¤ÃnÃtpÆrvav­ttitvasyÃbhÃvena j¤Ãnajanakendriyasannikar«ÃyogÃt vi«ayajanyaæ indriyakaraïakaæ yajj¤Ãnaæ 9 tadvi«ayatvasyÃsiddherityartha÷ / mÃæpratÅti // manmate varïasya dravyatvÃditi bhÃva÷ -- Óabdatvasyeti // --------------------------------------------------------------------------- 1.kentyaÓabde-ga. kaÓabde-kha. k«aïikapadaæ na -ka. 2.tyanvaya÷- i. 3.tvanantaramitiÓodhitam -a. 4.nÃdideÓÃ-i. 5.ïÃdide-a. 6.ÓabdasyÃpi -i. 7.vartitvena -i. 8.naÓyatk«aïa -a. 9.tadindriyatvasyà -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 397. ----------------------- ---------- ---------- ÓabdatvarasatvÃdinà sÃækaryaprasaÇgena Óabde rase caikasyà utkar«ÃdirÆpà 1 yà jÃterabhÃvenÃsiddhisÃdhanavaikalyÃnyatarÃpÃtÃcca // na cotkar«a 2 sya guïatvavyÃpyajÃtyà 3 sajÃtÅyasÃk«ÃtkÃrapratibandhakatÃvacchedakatvena, apakar«a 4 sya -- --------------------------------------------------------------------------- tÃratvasya ÓabdatvaparihÃreïa rase, ÓabdatvasyÃpi tÃratvaparihÃreïa mandaÓabde, tÃraÓabde ca tÃratvaÓabdatvayorubhayora 5 pi samÃveÓena "vyakterabhedastulyatvaæ saækarothÃnavasthiti÷ / rÆpahÃnirasaæbandho jÃtibÃdhakasaægraha÷ //" iti kÃrikoktasÃækaryarÆpajÃtibÃdhakena tÃratvÃderjÃtitvÃyogÃt / 6 evaæ rasatvÃdinÃpi sÃækaryaæ dhyeyam // naca tarhi Óabdatvasyaiva jÃtitvaæ tyajyatÃmiti vÃcyam / tasyÃnugakapratÅtyÃdinà jÃtitvasya paramate siddhatvÃditi bhÃva÷ // sajÃtÅyeti // pak«e ÓabdÃntaraæ d­«ÂÃnte rasÃntaraæ dhyeyam / tÃraÓabdaÓravaïe ÓabdÃntacarasyÃnupalambhÃt / yadyapi maïau sajÃtÅyetyÃdyevoktam / tathÃpi sukhÃdisÃk«ÃtkÃrÃpratibandhakatvÃttavdyÃv­ttaye tadÅyaÂÅkoktasyÃnuvÃdo -- guïatvavyÃpyajÃtyeti // pratibandhakatvamÃtre tÆkte phalopadhÃna 7 prÃptau bubhutsÃvaÓÃnmandepi Óabde g­hyamÃïe tÃraÓabdasyÃpratibandhakatayà tatsÃdhÃraïÃnugatadhÅsiddhyarthaæ tadavacchedakatvenetyuktam / --------------------------------------------------------------------------- 1.pajÃ-cha. 2.tvasya-kha. 3.svajÃ-cha. sajÃtiyÃpratibadhyasÃk«ÃtkÃravi«atÃvacchedakatvena -kha. 4.tvasya-kha. 5.apipadaæ na -i. 6.evamityÃdi nÃsti-i. 7.nÃprà - i. --------------------------------------------------------------------------- varïÃ-tve 'nu-mÃna-bhaÇga÷) varïavÃda÷ pu - 399. ---------------------- -------- ----------- coktajÃtyà 1 sajÃtÅyapratibadhyasÃk«ÃtkÃravi«ayatÃvacchedakatvenÃnÃnugama iti vÃcyam / uktarÆpasyotkar«asya và parimÃïe 'bhÃvenaikasya 2 hetutve 'pi paramamahatparimÃïÃïupiramÃïayorvyabhicÃrÃbhÃvenobhayagrahaïavaiyarthyÃt / utkar«Ãpakar«ayo÷ pratyekaæ 3 hetutve ca ya 4 thoktamandratamatÃratamayo 5 rbhogÃsiddhyaparihÃrÃt / 6 uktahetupa¤cakepi ÓrotrÃv­ttitvasyopÃdhitvÃcca / --------------------------------------------------------------------------- tathà ca tatra bubhutsottejiketi bhÃva÷ - ukteti // guïatvavyÃpyajÃtyetyartha÷ / tÃraÓabdaÓravaïe satyapak­«ÂhaÓabdÃnupalambhÃditi bhÃva÷ // ki¤cÃyaæ viÓi«Âa e 7 ke heturuta pratyekaæ hetu÷ ? Ãdye gaganaparimÃïe cÃvyabhicÃrÃya hi viÓe«yaæ ceti vÃcyam / na ca tatra vyabhicÃraprasaktirasti / svasya sÃk«ÃtkÃrÃbhÃvÃt / sajÃtÅyasÃk«ÃtkÃrapratibandhakatvÃbhÃvÃcceti bhÃvenÃha -- uktarÆpasyeti // parimÃïe gaganÃdiparimÃïe -- abhÃveneti // tatra sÃk«ÃtkÃrÃprasakteriti bhÃva÷ // antye do«amÃha -- utkar«eti // Órotrav­ttitvasyeti // tasya ghaÂÃdau rÆparasÃdau ca sÃdhyavyÃpakatvÃtsÃdhanavati pak«e Óabde 'bhÃvena sÃdhanÃvyÃpakatvÃt / yadindriyaæ 8 yadguïaæ g­hïÃti tadindriyaæ tadguïayuktamitinyÃyena Óabdasya Órotrav­ttitvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.svajà -cha. 2.kaikasya -ga-cha-kha. 3.kahe-ga. 4.thÃkramaæ -ga-kha. 5.bhÃgapadaæ na -cha. 6.uktetyÃdigrantha÷ nÃsti -kha-ka-rÃ. 7.evokto-i. 8.yatpadaæ nÃsti-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam ( pra.pariccheda÷ pu - 400. ------------------------ ------------ ---------- vipak«Ãcchrotrav­ttiparimÃïato vyÃv­ttatvÃnna pak«etaratà // varïÃnityatve 'numÃnabhaÇga÷ // 24 // --------------------------------------------------------------------------- na ca ÓrotramaÓakasaæyogÃdau sÃdhyavyÃpakatvam / ÓrotretarÃv­ttitve sati Órotra 3 v­ttitvà 4 bhÃvasyÃbhimatatvÃt / na ca siddhÃnte 'thÃpi do«a÷ / pararÅtyà parasya do«okteriti bhÃva÷ // pak«amÃtravyÃvartakaÓrotrÃkhyaviÓe«aïavatvÃtparvatetaratvÃderiva nopÃdhitvamasyetyÃÓaÇkyÃha -- vipak«Ãditi // ÓrotrasyÃkÃÓÃtmakatvena tatparimÃïasyÃjanyatvÃditi bhÃva÷ / etaccopalak«aïam / bÃdhÃdisthale pak«etaratvasyÃpyupÃdhitvasvÅkÃrÃt / prak­te vipak«e bÃdhakÃbhÃvasyeha prÃgvyaktatvena hetÆnÃmaprayojakatvasya vak«yamÃïadiÓà bÃdhasya ca nirïayena pak«etaratvasyÃpyupÃdhitve do«o netyapi dhyeyam // varïÃnityatve 5 numÃnabhaÇga÷ // 24 // --------------------------------------------------------------------------- ki¤ca sa evÃyaæ gakÃra iti pratyabhij¤Ãna 2 bÃdha÷ / --------------------------------------------------------------------------- "tadevedaæ vacanamiti pratyabhaj¤ÃnavirodhÃt / na ca sÃd­ÓyÃtpratyabhij¤Ãna bhrÃntiriti vÃcyam / soya devadatta ityÃderapi tathÃtvaprÃpte÷"iti tatvanirïayataÂÂÅkayoruktaæ vyaktÅkurvan uktahetÆnÃæ bÃdhitavi«ayatvaæ cÃha -- ki¤ceti // yadyapi pratyabhij¤Ãna na varïanityatvaæ vi«ayÅkaroti / tathÃpi pÆrvaæ gakÃraæ Órutavata÷ punastacch­vaïe sa evÃyaæ gakÃra iti -------- --------------------------------------------------------------------------- 1.tvÃnu -ga-kha. 2.virodha÷-ka-rÃ. 3. trà - i. 4.tvabhÃ-i. 5.tvÃnu-a-i. --------------------------------------------------------------------------- varïÃnityatve pratyabhij¤Ãvirodha÷) varïavÃda÷ pu - 401. ---------------------------- -------- -------- na ca tÃneva ÓÃlÅnu 1 pabhu¤jamaha ityÃdivatsoyaæ gakÃra iti vyapadeÓo gauïa iti vÃcyam / pratyabhij¤ÃbÃdha ukte vyapadeÓagauïatvaÓaÇkyà vyadhikaraïatvÃt / pratyabhij¤ÃyÃÓca 2 sthÃyipadÃrthÃntara ivÃtrÃpyanubhavacasiddhatvÃt / te ÓÃlaya ime ÓÃlayo na bhavantÅtivat sa gakÃro 'yaæ gakÃro na bhÃvatÅti bhedapratyayÃbhÃvÃcca // -------------------------------------------------------------------------- - jÃyamÃnà pratyabhij¤Ã proktanasyedÃnÅntanenaikyaæ gocarayantÅ tÃvatkÃlasthiratvamavagÃhata iti -- tÃvatkÃlaæ sthiraæ cainaæ ka÷ paÓcÃnnÃÓi«yati / iti nyÃyena parÃbhimatÃÓutaravinÃÓasya vyacirekÃnnitvatva eva paryavasyatÅti maïyuktadiÓà và ÂÅkoktadiÓà 3 pÆrvaæ pÆrvataraæ pÆrvatamamapyevamityanÃdinityataiva siddhyatÅti bhÃvena pratyabhij¤ÃbÃdha ityuktam // atra catvÃra÷ pak«Ã÷ sambhavanti / j¤Ãnamevedaæ neti vÃ, j¤anatvepyabhij¤aiva na pratyabhij¤eti vÃ, pratyabhij¤Ãtvepi jÃtya 4 bhedavi«ayeti vÃ, vyaktyabhedavi«atvepi bhrÃntiriti và / tatrÃdyaæ kusumäjalyÃdyuktamÃÓaÇkya nirÃha -- naceti // ÓÃlÅn sÆk«mavrÅhiveÓe«Ãt / j¤Ãnamevedaæ netyucyata ityata Ãha -- pratyabhij¤Ãyà iti // sthÃyÅti // soyaæ devadatta ityÃdÃvivi sa evÃyaæ gakÃra iti pratyabhijÃnÃmÅtyanubhavasiddhatvÃdityartha÷ / tatrÃpyevamanubhavo 'stÅtyatastatra viparÅtadarÓanÃnna pratyabhij¤Ãnubhavasya bhÃvosti / asti cedapi bhrama eva / prak­te tu na tatheti bhÃvenÃha // te ÓÃlaya iti // --------------------------------------------------------------------------- 1.nbhu¤jata-ga. nyabhu¤mahe-cha-ka. 'bhrajÃma' iti Óodhitam -cha-nbhu¤jÃna÷ -kha. 2.ca iti nÃsti -ga. 3.pÆrvapÆrvatapamapyeva-i. pÆrva pÆrvatamamapye -a. 4.tibhe-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 402. ------------------------ ----------- --------- na caivaæ pratyabhij¤Ã purovartini gakÃre gatvenopasthitagakÃrÃbhedavi«ayÃ, sà ca purov­ttigakÃrasya svÃbhedenÃpyupapannÃ, na tu 1 tatkÃlà 2 dyavacchedenopasthitagakÃrÃbhedavi«ayeti vÃcyam / pratyabhij¤Ãntaravat soyamiti tattedantÃdhikaraïÃbhedapratÅte÷ // nanviyaæ gatvÃdijÃtyabhaidavi«ayà / na ca tathÃtve tajjÃtÅyoyamityÃkÃra÷ syÃditi vÃcyam / jÃtyabhedÃdadhikasya jÃdigatasya jÃtitvasya capratÅtÃveva tadÃkÃrÃdiha ca jÃtitvasyÃpratÅteriti cenna / --------------------------------------------------------------------------- dvitÅyaæ pak«amanÆdya nirÃha -- na ceyamiti// pratabhij¤eti // tava pratyabhij¤ÃtvenÃbhimatetyartha÷ -- upapanneti // tathà cÃbhij¤aiva jÃtà na tu pratyabhij¤eti bhÃva÷ -- tatkÃleti // atÅtakÃletyartha÷ // t­tÅyaæ pak«amÃÓaÇkate -- nanviti // tathà sati tajjÃtiyoyamiti syÃditi maïigranthoktaæ nirÃha -- na ca tathÃtva iti // tajjÃtiyoyamityasya tanni«ÂhajÃtimÃnayamiti 3 hyartha÷ / sa cÃkÃro jÃtitvabhÃna eva yukto nÃnyatheti bhÃva÷ / sÃmÃnyanityatÃyÃ÷ pramÃmaviruddhatvÃditi svamatÃva«Âambhena vÃstavamupetya ÂÅkÃyÃæ parihÃroktÃvapi pararÅtimanus­tya svayaæ parihÃramÃha-- tÃratvÃdineti // --------------------------------------------------------------------------- 1.'tat' iti nÃsti -cha-ka-rÃ. 2.Ãdipadaæ na -cha-ka. 3.'hi' iti nÃsti -i-a. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-vidha÷ ) varïavÃda÷ pu - 403. ---------------------- ----- ------- tÃratvÃdinà 1 sÃækaryasya vak«yamÃïatvena gatvÃdijÃterevÃbhÃvÃt / sa evÃyaæ ghaÂa ityÃderapi tathÃtvÃpÃtena vyaktyabhedasya kvÃpyasiddhyÃpatteÓca / 2 kvÃpi pratyabhij¤Ãyà bhrantitvÃbhÃvÃpatteÓca / ghaÂÃntarÃdgr­hÅtabhedepi ghaÂe sa evÃyaæ ghaÂha iti pratyabhij¤ÃprasaÇgÃcca // ki¤ca pratyabhij¤Ãjanake sa evÃyaæ gakÃra iti vÃkye sa ityasya jÃtitve 'yamityasya ca vyaktiparatve jÃtyà saha vyakterevÃbheda÷ pratÅ 3 yeta na tu jÃtyà saha jÃte÷ / tathà ca nirasi«yamÃïabhrÃntitvapak«a evÃntarbhÃva÷ syÃt // --------------------------------------------------------------------------- kvÃpÅti // so 'yaæ 4 devadatta ityÃdà 5 vapi jÃtivi«ayatvasya vaktuæ ÓakyatvÃditi bhÃva÷ -- ghaÂÃntarÃditi // tatrÃpyanugatajÃte÷ satvÃditi bhÃva÷ / jÃtyabhiprÃyeïa tÃd­Óapratyabhij¤ÃpÃdanami«Âamiti manvÃnaæ pratyÃha --- ka¤ceti // ÓÃbdapratyabhij¤ÃyÃæ yà vi«ayavyavasthà saiva pratyabhij¤ÃyÃmapi bhavi«yati / tathà ca 6 tatra soyamiti tadidaæÓabdÃbhyÃæ kiæ jÃtivyaktyoruktiratha jÃtereva uta vktereveti vÃcyam / pak«ÃntarÃsaæbhavÃt / Ãdyepi 7 vyakterjÃtyabhedopi kiæ sÃk«Ãdatha paraæparÃya 8 và / tatrÃdyaæ nirÃha -- pratyabhij¤Ãjanaka iti // --------------------------------------------------------------------------- 1.saækarasya-cha-kha-ka-rÃ. 2.adyÃpi-ka. 3.yate- cha-ka. 4.dÅpa ityÃ-a. 5.derapi-i. 6.'kiæ' ityadhikam-a-i. 7.vyaktijÃtyorabhe-mu. 8.'vÃ' iti nÃsti - a- i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 404. ------------------------ ------ -------- naca jÃtyabhedopi vyaktau paraæparÃsaæbandhenÃstÅti na bhrÃnti 1 tvamiti vÃcyam / kvÃpi vyaktyamedà 2 siddhyÃdi pÆrvoktado«Ãt // ubhayorapi jÃtiparatve ca vyaktivÃcakagakÃra 3 sÃmÃnÃdhikaraïya 4 muktam / ubhayorapi vyaktiparatve tu Óabdajanyapratyabhij¤Ã vyaktyabhedavi«ayeti pratyak«apratyabhij¤Ãpi tadvi«ayaiva / tayo÷ karaïak­tÃbhyÃæ parok«atvÃparok«atvÃbhyÃæ bhedepi vi«ayak­tabhedÃnanubhavÃt // na caivaæ soyaæ kuntalakalÃpa ityÃdivadbhrÃnti÷ / --------------------------------------------------------------------------- bhrÃntitvaprak«a eveti // tathà ca tannirÃsenÃyaæ pak«o nirasto bhavi«yatÅti bhÃva÷ / antyamÃÓaÇkya nirÃha -- na ceti // jÃterjÃtyabheda÷ sÃk«Ãt tatsamavÃyasaæbandhena vyaktÃviti paraæparayeti 5 bhÃva÷ / dvitÅyaæ nirÃha -- ubhayorapi 6 jÃtÅti // t­tÅyaæ nirÃha -- ubhayorapi 7 vyaktÅti // nanvastevaæ pratyabhij¤Ã gakÃra 8 vyaktyÃkyavi«Ã / tathÃpi sà bhrÃntirastu / pari 9 lÆnapunarjÃtakuntalakalÃpayo÷ sÃd­ÓyÃnnimittÃtsoyaæ kuntalakalÃpa iti pratyabhij¤Ãvaditi caturthaæ pak«amÃÓaÇkyate -- na ceti // tatra pari 10 lÆnakuntalasamÆhasya bhÆmau patitasya darÓanena nÃyamasÃviti bÃdhakaj¤Ãnodayavadiha tadabhÃvÃdityÃha -- bÃdhaketi // --------------------------------------------------------------------------- 1.ntirita -kha-rÃ. 2.dasi-ga. 3.'ga' ityadhikam-ga. 4.mayuktaæ-ga-cha-rÃ. 5.tyartha÷-a-i. 6.jÃtipadaæ na -i. 7.vyaktÅti ityevÃsti -i. 8.Ãdityadhikam -a-i. 9.dhÆna-a. 10. dhÆna-a. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-vidha÷ ) varïavÃda÷ pu - 405. ---------------------- --------- ------- na ca bhedadhÅrbÃdhikà / sa gaÇkÃroyaæ gakÃro na bhavatÅti viÓe 1 «ye bhedabuddherabhÃvÃt // tÃro gakÃro mandro na bhavatÅti dhistu viÓe«yÃbheda 2 j¤Ãnena pÃkarakte ghaÂe na ÓyÃma itivat, muï¬ite yaitre na ÓikhÅtivacca viÓi«Âabhedavi«ayaiva / na viÓe«yabhedavi«ayà // iyÃæstu 3 bheda÷ ; tadviÓi«Âaæ mama padÃrthÃntaram, tava tu viÓe«aïoparaktaæ viÓe«aïaviÓe«yasaæbandha eva veti / ubhayathÃpi na viÓe«yÃbhedahÃni÷ // --------------------------------------------------------------------------- nanu 4 bÃdhakadarÓanÃdbÃdhakÃbhÃvÃdityasiddhamiti cettatkiæ bhedaj¤ÃnamutotpattivinÃÓaj¤Ãnamatha viruddhadharmavatvaj¤Ãnam, yadvà gatvÃdivyÃpyajÃtiviÓe«ÃnubhavarÆpaj¤Ãnaæ bÃdhakam / ÃdyamÃÓaÇkya pratyÃha -- na ceti // 5 na bÃdhaketyata÷ sà kiæ viÓe«yabhedavi«ayÃtha tÃratvÃdiviÓi«Âabhedavi«ayeti 6 vikalpyadyaæ nirÃha -- sa iti // dvitÅyetviÓi«ÂÃpattiriti bhÃvenÃha -- tÃra iti // viÓi«ÂabhedadhÅrbÃdhÃnna viÓe«yabhedavi«ayaïÅti bhÃvenoktam -- viÓe«yÃbhedaj¤Ãneneti // hetuneti Óe«a÷ // nanu, viÓi«Âaæ na viÓe«yÃdhito 'tiriktamiti mate astu viÓe«yabhedavi«ayetyata Ãha -- iyÃæstu bheda iti // uparakta viÓe«yameva na tu kevalamityartha÷ / --------------------------------------------------------------------------- 1.Ói«ya-ca-Óe«ya-ka. 2.mÃnena-'mÃtreïa' iti Óodhitam 'viÓe«yÃbhedamÃnena' ityetaduparirekhÃbhi÷ parÃhatam-cha. «yabhedabhÃnena -rÃ-ga-ka. 3.viÓe«a÷ -kha. 4.bÃdhakÃbhÃvÃdityevÃsti -a-i. 5.' kuta÷' ityadhikam - a. ' nabÃdhaketyata' - iti nÃsti -i. 6.iti ' vikalpya' iti nÃsti -i-a. 7.parÃha-a-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 406. ----------------------- ---------- -------- nÃpi tÃro na«Âo mandra utpanna ityutpatyÃdidhÅrbÃdhikà / pÃkarakte ÓyÃmo na«Âa ityÃdivanmanmate viÓi«ÂanÃÓavi«ayatvena tvanmate tu viÓe«aïanÃÓivi«ayatvena matadvayepi viÓe«yanÃÓÃvi«ayatvÃt // 1 nÃpi tÃratvÃdiviruddhadharmasaæsargadhÅrbÃdhikà / yogakÃro 2 mandra÷ sa eva tÃra iti sÃmÃnÃdhikaraïyÃnubhavenaikasminnaiva caitre Óikhitvamuï¬itvavadghaÂe ÓyÃmatvaraktatvavat, gagane ÓabdatadabhÃvavat, Ãtmanyad­«ÂatadabhÃvavacca, gagane ÓabdatadabhÃvavat, Ãtmaviyad­«ÂatadabhÃvavacca kÃlà 3 dibhedenÃvirodhÃt // na caikadaiva caitramaitroccÃritayorgakÃrayostÃratvamandratve d­Óyate iti vÃcyam / ekadaiva gagane vihagadehasaæyogatadabhÃvavat, Ãtmani sukhadu÷khà 4 divacca pradeÓabhedenÃvirodhÃt / sa ca pradeÓabhedo mama svÃbhÃvika÷ tava tvaupÃdhika ityanyabhedevaitat // --------------------------------------------------------------------------- tathà ca tvanmate svargÅ dhvasta ityÃdÃvivehÃpi viÓe«aïabhedavi«ayaiva syÃditi bhÃva÷ / dvitÅyaæ bÃdhakaæ nirÃha -- nÃpi tÃra iti // t­tÅyaæ nirÃha -- tÃratveti // sa kiæ tÃratvÃdiraupÃdhiko dharma÷ ? uta jÃtirÆpa÷ ? Ãdya Ãha-- yo gakÃra // iti kÃlÃdibhedeneti //"ekasyaiva varïasya kÃla 5 bhedenoccÃrayit­puru«abhedena nÃsikÃdisthÃnabhedena viruddhadharmÃdhyà 1 sopapatteriti"tatvanirïayaÂÅkokteriti bhÃva÷ // --------------------------------------------------------------------------- 1.na ca - mu-ca-cha-ka-rÃ. 2.sarvatra 'nda' ityevÃsti -cha-ka-ga-kha. 3.Ãdipadaæ nÃsti -cha-ka-ga-kha. 4.Ãdipadaæ na -cha-ga-kha. 5.Ãdityadhikam -a. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-vidha÷) varïavÃda÷ pu - 407. -------------------- -------- --------- na ca tÃratvÃdÅnÃæ jÃtitvÃnna kÃlÃdibhedenÃvirodha iti vÃcyam / tvanmate gatvÃdinà saækarÃtsÃvadhikatvÃcca / na hi jÃti÷ sÃvadhikà / tÃrepyanyÃpek«ayà mandratvasya mandrepyanyÃpek«ayà tÃratvasya satvena tulyavyaktikatvÃcca / tÃratamatvÃderapi pÃcakatamatvÃdivadatiÓayaviÓi«ÂaupÃdhikadharmatvÃt // na ca gatvÃdivyÃpyatÃratvÃdÅnÃæ nÃnÃtvÃdasaækara÷ / sarvatrÃpyevaæ supariharatvena tasyÃdo«atvÃpÃtÃt // --------------------------------------------------------------------------- dvitÅyamÃÓaÇkya nirÃha -- na ca tÃratvà 2 dÅnÃmiti // gatvaparihÃreïa tÃratvasya varïÃntare tÃratvaparihÃreïa gatvasya mandagakÃre, tÃragakÃre ca gatvatÃratve 3 dve api sta iti na jÃtitvaæ tÃratvasya / evaæ mandatvÃderapÅti bhÃva÷ -- sÃvadhaikatvÃcceti // tÃratvasya mandÃpek«ÃtvÃnmandatvasya tÃrÃpek«atvÃditi bhÃva÷ // tulyeti // yÃntastÃragakÃrÃstÃvanto mandÃÓca bhavantÅti gatvatÃratvamandatvÃnÃæ ghaÂatvakarÅratvakalaÓatvÃnÃmiva na jÃtitvam / kiæ tu gatvÃdireva jÃti÷ / na tu tÃratvÃdiriti bhÃva÷ // nanu tÃratvÃderajÃtitve tÃratamatvÃderapi tathÃtvaæ syÃdityata÷ syÃdevetyÃha -- tÃreti // 4 atulyavyaktikatvÃttÃratamatvaæ jÃti÷ syÃdityato vÃha -- tareti // tasyeti // saækarasya jÃtibÃdhakatvÃnÃpatterityartha÷ / --------------------------------------------------------------------------- 1.sÃpatte-mu. 2.Ãdipadaæ nÃsti -i-a. 3.'dve' iti nÃsti -i. 4.iyamacavatÃrikà nÃsti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 408. ------------------------ ---------- ---------- ata eva svarïatvÃdivyÃpyaghaÂatvÃdikamapi nÃnà / ghaÂatvsyÃvayavasaæyogaviÓe«arÆpasaæsthÃnaviÓe«asamÃnÃdhikaraïadravyatvarÆpaupÃdhikadharmatvÃdisaæbhavÃt / tÃratvÃdernÃnÃtve tÃrÃkÃrÃnugatapratyayÃnupapatteÓca // na ca bhinnÃnÃmapi jÃtÅnÃæ tÃraÓabdaprav­ttinimittatvenÃnugamÃdekÃkÃrapratyaya÷ / ag­hÅtasamayasya bÃlasyÃpi tÃrÃkÃrÃnugatapratyayÃt // na ca sajÃtÅyasÃk«ÃtkÃrapratibandhakatÃvacchedaka 1 jititvenÃnugama÷ / ÃvaÓyakenoktapratibandhakatvenaiva Óabdaprav­ttivyavahÃrayorupapattau jÃtikalpanÃvaiyarthyÃt // --------------------------------------------------------------------------- nanvevaæ nÃnÃtvena sÃækaryasyÃparihacÃryatve svarïaghaÂe ghaÂatvaæ jÃtirna syÃt / nÃnÃtvenaiva tatra jÃtisÃækaryasya parihÃryatvÃdityata Ãha -- ata eveti // tatra ghaÂatvaæ jÃtireva netyÃha -- ghaÂatvasyeti / tÃrÃkÃreti // ayaæ tÃro 'yaæ tÃro 'yaæ tÃro 'yamapi tÃra ityevaæ tÃrÃkÃretyartha÷ -- ag­hÅteti // tÃraÓabdanimittatvamajÃnatopyayaæ tÃra ityanugatÃkÃrapratyaya 2 darÓanÃdityartha÷ // sajÃtÅyeti // guïavyÃpyajÃtyà sajÃtÅyetyartha÷ / pÆrvavatpadak­tyaæ bodhyam / ukteti // sajÃtÅyasÃk«ÃtkÃrapratibandhakatvenetyartha÷ // Óabdeti // tÃraÓabdetyartha÷// --------------------------------------------------------------------------- 1. jÅtipadaæ nÃsti - kha. 2. yÃda - mu. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-vidha÷) varïavÃda÷ pu - 409. -------------------- ---------- ---------- na ca yadà mandre bubhutsà tadà mandragraharÆpakÃryadarÓanena pratibandhaka 1 tvÃbhÃvÃttÃravyavahÃro na syÃt / pratibandhakÃtavacchedakavipak«ÃyÃntu jÃtisiddhi÷, jÃtito 'nyasyÃvacchedakasyÃbhÃvÃditi vÃcyam / tvanmatepi pratibandhakatÃvacchedakÃvacchinne sati mandragraharÆpakÃryÃyogÃt // yadi ca bubhutsottejikà tarhi manmatepyuttejakasya satvena kÃryasambhavepi pratibandhakasya satvÃttÃravyavahÃro 2 yukta÷ / tasmÃtpratyabhij¤ÃyÃstÃratvÃdiviruddhasaæsargo na bÃdhaka÷ // --------------------------------------------------------------------------- uktavivak«ÃyÃæ bÃdhakamÃÓaÇkya nirÃha -- na ceti // tÃraÓabdaÓravaïadaÓÃyÃmeva bubhutsÃvaÓÃnmandaÓabdagraheïa guïatvavyÃpyajÃtyà sajÃtÅyaÓabdagrahÃpratibandhÃcch­yaïÃïe tÃraÓabde tÃraÓabdavyavahÃro na syÃdityartha÷// manmatepÅti // tÃratvaæ na jÃti÷ / te«Ãmanekatvepi sajÃtÅyasÃk«ÃtkÃrapratibandhakatvenÃnugama iti vÃdimate 'pi bubhutsÃrÆpottejakavaÓena mandagrahasambhavepi tÃravyavahÃra÷ syÃdeva / na hyuttejakaæ 3 tatpratibandhÃbhÃvo maïyÃde÷ pratibandhakastvameva netyasya kalpako bhavati / tathÃtve 'tiprasaÇgÃditi bhÃva÷ / vyavahitatvÃtt­tÅyapak«ado«amuktamupasaæharati / tasmÃditi // tÃratvÃderavirodhÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.kÃbhÃ-ga-kha. 2.ro 'yukta÷ -cha. 3.kak­tapratibandhÃbhÃvo - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 410. ------------------------ ---------- --------- nÃpi ÓukaÓÃrikÃmanu«yatadviÓe«arÆpavakt­viÓe«ÃnumÃpakagatvÃdivyÃpyajÃtiviÓe«Ãnubhavo bÃdhaka÷ / varïÃÓravaïepi tattaddhvaniviÓe«aïaiva tattadanumÃnadarÓanena varïaÓravaïepyÃvaÓyakena dhvaniviÓe«eïaiva tadanuchamÃnÃt / anyathà yo gakÃra÷ ÓukanoccÃrita÷ na eva manu«yeïÃpÅtyÃdipratyabhij¤Ã na syÃt / ata evÃnuvyavasÃyo"dhvaniviÓe«aïaiva dÆrastha÷ putro 1 mayÃnumita"iti // na caivaæ sati saiveyaæ 2 ghargharÅ sa evÃyaæ dhvanirityÃdipratyabhij¤ayà dhvanirapi nitya÷ syÃditi maïyuktaæ 3 yuktam / dhvanivarïayordvayorapi nityatve dvayorapi sadopalabdhiprasaÇgÃt / uccÃraïavaiyarthyÃcca // --------------------------------------------------------------------------- caturthaæ pak«e nirÃha -- nÃpi Óuketi // bÃdhata iti // sa evÃyaæ gakÃra iti pratyabhij¤Ãyà ityartha÷ / gakÃravyakterekatve gatvasyÃjÃtitvena tadvyÃpyajÃterayogÃditi bhÃva÷ / gakÃrÃdivya¤jakadhvaniviÓe«aïaiva vakt­viÓe«ÃnumÃnam / na tu tvaduktajÃtiviÓe«eïa / yena pratyabhij¤Ã bhrÃntirbhavedityÃha -- varïÃÓravaïa iti // evaæ satÅti // sa evÃyaæ gakÃra ityÃdipratyabhij¤Ãy abhrÃntitva ityartha÷ / maïyuktamiti // ÓabdÃnityatvavÃde siddhÃnte maïyuktamityartha÷ / pratyabhij¤ÃdvayasyÃbhrÃntitvÃyogÃdanyatarabhrÃntitve 'vaÓyaæbhÃvini dhvanyaÓa eva tadyuktamiti sayuktimÃha -- dhvanivarïayoriti // --------------------------------------------------------------------------- 1.mayeti nÃsti -ka-ga-kha. 2.gÆrjarÅ-cha. gurjarÅ-ka-ga-kha. 3.nirastam -cha. --------------------------------------------------------------------------- varïÃ-nitva-praj¤a-vidha÷) varïavÃda÷ pu - 411. -------------------- -------- ---------- na coccÃraïasya vya¤jakatvannoktado«a iti vÃcyam / bhinnadeÓatvÃt / uccÃraïaæ hi vakt­vaktre / Óabdastu Órot­Órotre / bhinnendriyagrÃhyatvÃcca / ata eva noccÃraïajanyo vÃyurvya¤jaka÷ / ata evÃtÅndriyasya vya¤jakÃntarasya kalpanÃpyayuktà / ghaÂÃdÃvapi tatkalpanÃprasaÇgÃt // tasmÃdvayoreko nitya÷ anyastu vya¤jaka iti vaktavye natÃvaddhvanireva nityo varïastu vya¤jaka iti yuktam / --------------------------------------------------------------------------- bhinnadeÓatvaæ vyanakti -- uccÃraïaæ hÅti // dhvanivarïayornityatve vibhudravyatayà sarvagatayorniravayorvakt­ni«ÂhenÃpyuccÃraïenÃbhivyaktayo÷ Órotreïa grahaïamaviruddham / tathÃpya 1 nvayavyatirakekÃbhyÃæ Óabdasthale 2 Órotrasaæbaddhenaiva vya¤jakenÃbhivyaktasya Órotreïa grahaïam / anyathaika 3 vakt­ni«ÂhoccÃraïÃbhivyaktaÓabdasya sarvairapi grahaïaprasaÇgÃditi bhÃva÷ -- bhinnendriyeti // uccÃraïasya cÃk«u«atvÃcchabdasya ÓrÃvaïaprasaÇgÃditi bhÃva÷ // yadyapi gogh­tÃde÷ kuÇkumagandhÃdeÓca bhinnendriyagrÃhyatvepi asti 4 vya¤jakavyaÇgyabhÃva÷ / tathÃpyanvayavyatirekÃbhyÃæ Óabdasthale ekendriyagrÃhyayoreva tathÃtvÃvagateriti bhÃva÷ / gh­tÃdÃvapi pratiniyatavya¤jakavyaÇgya 5 vÃde vak«yamÃïadiÓà gh­tÃdigatagandhÃdirevÃbhivya¤jaka iti 6 bhÃva÷ / anye tvekendriyagrÃhyatvaæ và ekendriyagrÃhyaguïakatvaæ và vya¤jakatve tantramityÃhu÷ // ata eveti // vÃyoratÅndriyatvena ÓrotrendriyagrÃhyatvÃditi bhÃva÷ -- ata eveti// tadgrÃkendriyagrÃhyasyaiva tadvya¤jakatvÃdityartha÷ --tadevamiti // --------------------------------------------------------------------------- 1.anvayavyatirekÃbhyÃæ Óabdasthale iti nÃsti -a-i. 2.Órotr­sambandhenaiva -i. 3.vakt­padaæ nÃsti -a. 4.vyaÇgavya¤jaka -i. 5.tvayÃ-i. 6.và - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 412. ----------------------- ----------- -------- bheryÃdau varïÃbhÃvepi dhvanigrahÃt / tasmÃtpariÓe«Ãdvarïa eva nityo dhanvistu vya¤jaka iti yuktam / dhvanyabhÃve varïÃgrahÃt // 1 tadevamupapattivirodhÃdÃpaïe dhvanirutpanna÷ sa ca ÓÃnti iti dhvanitvenaivotpatyÃdyanubhavavirodhÃdvarïapratyabhij¤Ãya"yÃvadbrahmavi«Âhitaæ tÃvatÅvÃgi"tyÃdiÓrutyanug­hÅtatvÃcca saiveyaæ 2 ghargharÅtyÃdereva bhrÃntitvÃdikaæ yuktam // tadevamuktarÅtyà bÃdhakÃbhÃvepi varme 3 soyamiti vyapadeÓa eva na tu pratÅtiriti tadapalÃpe vÃ, --------------------------------------------------------------------------- tasmÃdevaæ dhvanivarmayorityÃdinoktarÅtyertha÷ / 4 tattasmÃdityasya vivaraïaæ upapattÅtyÃdi / tÃvatÅ vÃgiti // tÃvavatkÃlino varïa ityartha÷ // vÃgityasya ÂÅkÃyÃæ vedarÆpà vÃgiti vyÃkhyÃnepi sajÃtÅyÃnupÆrvokatvenaiva tÃvatkÃlatvasya vÃcyatvena mukhyÃrtha 5 lÃbhÃya varmarÆpÃrthÃntaramupetya và vedarÆpavÃcastÃvatkÃlÅnatvasya 6 varïÃnÃæ tÃvatkÃlÅnatvÃbhÃve 'yogÃdarthalabdhamupetya và Órutyag­hitatvÃccetyuktam / ata eva ÂÅkÃyÃæ tÃvatÅ vÃgiti varïÃnÃæ vyÃpakatvasyÃbhyupagatatvenetyapyuktamityado«e÷ // evaæ pratyabhij¤Ãyà ananyavi«ayatvaæ prasaktabÃdhakanirÃsenÃbhrÃntitvaæ ca samarthyopasaæharan parapak«e bÃdhakoktyÃpyuktaæ samarthyate -- tadevamityÃdinà -- anyatpramÃïastÅtyantena -- ukteti //"na ca bhedadhÅrbÃdhike"tyÃdinoktarÅtyetyartha÷ -- tadapalÃpe veti // --------------------------------------------------------------------------- 1.tasmÃt -cha-ka. 2.gÆrjarÅ-cha-ka-ga-gurjarÅ-khar. 3.ïa÷ so-ka. 4.tatpadaæ nÃsti -a - ir. 5.thatva -a. 6.tvÃbhÃve. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-bhaÇga÷) varïavÃda÷ pu - 413. ---------------------- --------- ---------- 1 tadanapalÃpepi 2 tasyÃ÷ purov­ttigakÃre gatvenopasthitagakÃrÃbhedavi«ayatvenÃbhij¤Ãtve vÃ, pratyabhij¤Ãtvepi sÃk«Ãtparaæparayà 3 jÃtyabhedavi«ayatve vÃ, vyaktyabhedavi«ayatvepi tasyÃ÷ bhrÃntitve vÃ, tattadvÃdibhistattadvastuna÷ sthÃyitvena pramÃïatvenÃÇgÅk­tÃyà api sa evà 4 hamityÃdipratyabhij¤Ãyà apalÃpÃdiprasaÇgena kasyÃpi sthÃyi 5 tvaæ na siddhyediti k«aïikavÃda÷ syÃt / na hi sthÃyitve pratyabhij¤Ãto 'nyatpramÃïamasti// tadetadabhipretyoktaæ bhagavatpÃdai÷ /"na ca sÃd­ÓyÃtpratyabhij¤Ã bhrÃntiriti vÃcyam / --------------------------------------------------------------------------- "na ca tÃneva ÓÃlÅni"tyÃdinoktarÅtyà pratÅtyapalÃpe vetyartha÷ /"tasyÃ"ityata÷ pÆrvamapyuktarÅtyetyanu«a¤janÅyam /"na ceyaæ pratyabhij¤e"tyÃdinoktarÅtyeti tatrÃrtha÷ / evamagrepyuktarÅtyetyanuvartya yathÃyogamartho yojya÷ // saptamyantoktÃpÃdakacacu«Âayepyani«Âayepyani«ÂÃpÃdanÃmÃha -- tattadvÃdibhiriti // sarvak«aïikatvaæ vadadbhirapi bauddhai÷ "ÃkÃÓo dvau vinÃÓau na nityaæ trayamasaæsk­tam" ityuktatvenÃÓasya buddhipÆrvavinÃÓÃbuddhipÆrvavinÃÓayoÓca nityatvopagamena te«ÃmapÅdamÃpÃdanaæ samamiti sÆcanÃya -- tattadvÃdibhistattadvastuna ityuktam / apalÃpÃdÅtyÃdapadena prÃguktÃpÃdaka 6 trayagraha÷ -- tadetaditi // vyapadeÓÃdipak«acatu«Âayamapi netyetattatvanirïayà uktamityartha÷ // --------------------------------------------------------------------------- 1.pratÅtyanapalÃ-ka-kha. 2.anantaraæ"sÃk«Ãtparaæpare"tyÃdyevÃsti -cha. 3.rÃjÃ-ka. 4.vÃyami -ga. 5.atra sarvatra 'pi' ityevÃsti -ka. 6'traya' iti nÃsti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 414. ----------------------- ----------- ---------- soyaæ devadatta ityÃderapi tathÃtvà 1 patte"riti / atra pratyabhij¤Ã bhrÃntirityasya samastapadatvena vyapadeÓamÃtratva 2 pak«e tasminvyapadeÓe pratyabhij¤ÃtvabhrÃntiriti, purov­ttinastadabhedavi«ayakÃbhij¤Ãtvapak«e tasyÃstatkà 3 lÅnÃvacchinnÃbhedavi«akapratyabhij¤ÃtvabhrÃntiriti, jÃtyabhedavi«ayakapratyabhij¤Ãtvapak«e tasyÃæ vyaktyabhedavi«ayakapratyabhij¤ÃtvabhrÃntiriti, vyastapadatvena vyaktyabhedÃvi«ayà pratyabhij¤Ã bhrÃntiriti pak«e vyaktyabhedavi«ayÃpi pratyabhij¤Ã bhrÃntireva na tu 4 prameti, cÃrtho dra«Âavya÷ // --------------------------------------------------------------------------- ÂÅkÃyÃæ caturthapak«anirÃsaparatvena vyÃkhyÃnepi bahvarthakatvÃnmÆlagranthasya svoktapak«acatu«ÂayanirÃsamapi mÆlÃrƬhaæ darÓayati -- atre 6 ti // mÆlavÃkya ityartha÷ -- samasteti // caturthapak«a eva bhinnapadatvÃttadanyapak«atrayepi bhÃvapradhÃnanirdeÓena pratyabhij¤Ãtvena bhrÃnti÷ pratyabhij¤ÃbhrÃntiriti samÃsaæ prÃptapadatvena hetunÃvyastapadatvena hetunetyartho dra«Âavya ityanvaya÷ /"artho dra«Âavya÷"iti padadvayaæ / pÆrvatra pratyekaæ itiÓabdatrayÃntepi vyapadeÓamÃtrapak«a ityartho dra«Âavya ityÃdirÆpeïÃnvetavyam // --------------------------------------------------------------------------- 1.tvÃpÃdÃditi -ga. 2.'mÃtram'-tata÷ 'jÃtyabheda' ityÃdi 'bhrÃntiriti' ityantaæ, tata÷ vyapadeÓe pratyabhij¤ÃtvabhrÃntiriti' ityÃrabhya, 'tatkÃlÃvacchinnÃbhedavi«ayakapratyabhij¤ÃtvabhrÃntiriti' iti paÇkti÷, tata÷ 'vyastapadatvena' ityÃdi ca vartate -ga. 3.lÃvacchinnÃbheda -cha-kha. 4.bhrama iti -cha. 5.vÃ-ga. 6.'ca' ityadhikam - a. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-bhaÇga÷) varïavÃda÷ pu - 415. --------------------- -------- --------- etena 'pratyabhij¤ÃnantaramutpatyÃdipratyayÃnÃæ tadanantaraæ ca pratyabhij¤Ãyà darÓanobhayÃbÃdhÃyotpatyÃdidhÅrvyaktivi«ayiïÅ abhedadhÅstu jÃtivi«ayà ; yadvotpatyÃdipratyayÃnÃmanekatvÃttadviruddhaikà pratyabhij¤Ã bhrÃnti÷ / bahubÃdhasyÃnyÃyyatvÃt"iti 1 maïyuktaæ nirastam / pratyabhij¤Ãyà viÓe«yÃtmakavyaktyabhedavi«atvenotpatyÃdipratyayasya ca viÓi«Âavi«ayatvenobhayaprÃmÃïyasyoktatvÃt / pratyabhij¤Ã vyaktyabhedavi«iyÃ, utpatyÃdidhÅsti dhvanivi«ayetyapi suvacatvÃcca // kiæ cotpattidhÅ÷ saæmarde 'pagate 'vakÃÓo 2 jÃta ityÃkÃÓotpattidhÅvadabhivyaktivi«Ãsti / tvanmate bÃdhalÃgavoktiÓcÃyuktà / tvadabhimatÃnÃæ ayaæ Óukotpanno gakÃra÷, ayaæ ÓukoccÃrito gakÃro --- --------------------------------------------------------------------------- maïyuktamanyadapi nirÃha-- eteneti // utpatyÃdÅtyÃdipadena vinÃÓatÃramandatvÃdipratyayagraha÷ -- uktatvÃditi //"na ca bhedadhÅrbÃdhike"tyÃdigranthenoktatvÃdityartha÷ / nanÆtpanno gakÃro na«Âo gakÃra iti pratÅte÷ kathaæ dhvanivi«ayatetyata Ãha - kiæ ceti // bahubÃdhasyÃnyÃyyatvÃdityuktiæ ca nirÃha -- tvanmata iti // tvadabhimatÃnà mityasya 3 pratyayÃnÃmiti «a«ÂyantenÃnvaya÷ / sarvalokasiddhÃnÃmityasya vak«yamÃïa«a«ÂhyantÃbhyÃmanvaya÷ // --------------------------------------------------------------------------- 1.maïyuktamiti nÃsti -kha. 2.tpattidhÅvat ityasti -ga. 3.mÃnÃnÃæ - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 416. ----------------------- ------------- --------- 1 na«Âa ityÃdÅnÃmutpatyÃdisÃk«ÃtkÃrarÆpapratyayÃnÃæ ; sarvalokasiddhÃnÃæ 2 ÓukoccÃrito gakÃro 'yaæ vartate Órotre ÓukagakÃra ityÃdyabhij¤anÃæ ; ya÷ pÆrvaæ gakÃra÷ Óruta÷ sa evedÃnÅmapi, yo 'nyatra sa evÃtrÃpi, yaÓcaitroccÃrita÷ sa eva maitroccÃrita÷, ekoccÃrite 4 pi ya÷ prÃcyena Óruta÷ sa eva praticyenÃpi, yo nikaÂasthena Óruta÷ sa eva dÆrasthenÃpÅtyÃdipratyabhij¤ÃnÃæ ca ; bÃdha 5 katvena tvanmata eva bahubÃdhÃt // na hi tvatpak«e Óukotpannasyedantvena sÃk«ÃtkriyamÃïatvena 6 vartamÃnatvena Órotrasthatvena ca sÃmÃnÃdhikaraïyam / na và ekoccÃritepi kadaæba 7 golakanyÃyapak«e prÃcyapratÅcyayorekatvam // --------------------------------------------------------------------------- nanÆktatrirÆpapratÅtÅnÃæ kuto bÃdho nyÃyamata ityata Ãha -- na hÅti // ÓabdotpattideÓÃtkadaæbagolakanyÃyena ÓabdÃnÃæ daÓasvapi dik«u daÓadhà ÓabdÃcchabdÃntarotpattikrameïa karïadeÓaprÃptyupagamena karïadeÓasaæbaddhasya ÓukamukhotpannaÓabdajÃtÅyatvena sÃk«ÃttadutpannatvÃbhÃvÃt / evaæ tattaddigavasthitapu«ai÷ÓrÆyamÃïasyÃpi digantarasthitapuru«ÃntaraÓrutaÓabdajÃtÅyatvena sÃk«ÃttadabhedÃbhÃvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.na sa÷ -ga. 2.asya pÆrvÃnyaya rekhÃdvayena sÆcita÷ -cha. 3.'ayaæ' iti nÃsti -cha-ka-ga-kha. 4.ta÷-cha-ka. 5.dhena -cha-ka-ga. 6.'na«Âatvena' ityadhikam -ca-ka-ga-kha. 'vartamÃnatvena' iti nÃsti -cha. 7.mukula- kha. --------------------------------------------------------------------------- varïÃ-nitve-praj¤Ã-bhaÇga÷) varïavÃda÷ pu - 417. ---------------------- -------- ----------- yadyapi vÅcÅtaraÇganyÃyapak«e tayoraikyam / tathÃpi nikaÂa 1 dÆrasthayoraikyaæ nÃstyeva / tasmÃdbahÆnÃmabÃdhÃyotpatyÃdidhÅreva bhrÃntirastu // nanÆtpatyÃdicadhÅrna tÃvatsmaryamÃïÃropa÷ / sad­ÓÃdarÓanÃt / g­hyamÃïÃropatve rakta÷ sphaÂika ityÃdÃvivopÃdhirvÃcya÷ / sa ca na tÃvatkuÇkumÃruïà taruïÅtivadÃnubhavika÷ / gakÃro 2 stÅtyÃdÃvupÃdherdhvanerananubhavÃt / nÃpyayo dahatÅtivadau 3 papattika÷ / --------------------------------------------------------------------------- nanu taÂÃkÃdimadhye pëÃïÃdyabhighÃtÃddaÓadiksambandhinya ekaikà eva vÅtyastaraÇgÃÓca jÃyanta iti nyÃyena daÓadiksaæbandhyekaikaÓabdaparaæparotpattipak«e prÃcyadiÓabdasyaikyameveti na tatpratyabhij¤ÃbÃdha ityÃÓaÇkya nirÃha -- yadyapÅti // vÅcÅnÃma sÆk«marÆpasstrÅtaraÇga÷ / taraÇgastu sthÆla÷ -- nikaÂeti // ÓabdotpattideÓanikaÂasthadÆrasthayorityartha÷ // utpatyÃdidhiyo bhrÃntitpamayuktamiti maïyuktarÅtyà ÓaÇkate -- nanviti // sad­Óeti // ÓuktÃvidaæ rÆpyamityÃrope Óuktisad­Óasya rajatasyeveha -- varïasad­ÓasyotpatyÃdimato 'bhÃvadityartha÷ / ÃnubhÃvika iti // kuÇkumenÃruïà na svata iti kuÇkumasyopÃdhitvamubhÆyamÃnamityÃnubhÃvika÷ / kuÇkumarÆpa upÃdhi÷ / evaæ gakÃro dhvanyutpanno na 4 svata ityanubhavÃbhÃvÃdityartha÷ / aupapattika iti // upapattisiddha ityartha÷ / upÃdhirityanu«aÇga÷ / vahnidharmasya dagdh­tvasyÃyasyÃropÃdvahnirÆpopÃdhinaivÃyo dagdh­ na tu svata ityanubhava÷ / tatrÃyasi vahnitvena vahnerananubhavÃt / kintu vahnasambandhe sati dagdh­tvamanyathà tu netyanvayavyatirekagamyaæ vahnerupÃdhitvamityaupapattika ityuktam // --------------------------------------------------------------------------- 1.sthad -ca-cha-ga-kha dÆrasthanikaÂasthayo - ka. 2.gakÃro nÃstÅ -cha-ka-ga. 3.pÃdhika÷ - cha. 4.svarÆpata÷ -- a-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 418. ----------------------- ------------ -------- tatrÃnvayavyatirekavatogneriveha tadvata÷ kasyacidabhÃvÃditi cenna / ihÃpi dhvane÷ satvÃt // tatrogneragnitvenÃnanubhavepyÃropyeïa dagdh­tvenÃnubhavostÅti cedihÃpi dhvanerdhvanitvanÃnanubhavepyÃropyeïotpannatvÃdinÃnubhavostÅti samam // na ca pratyabhij¤Ãropye aikyasÃk«ÃtkÃre sati kathaæ tadviruddhotpatyÃdibhrama iti vÃcyam / utpatyÃderaikyÃbhÃvÃnÃtmakatvena sÃk«ÃdavirodhÃt / aikyavyÃpakÃbhÃvapratiyogitvarÆpe virodhe satyapi tadagrahadaÓÃyÃmÃropasambhavÃt / tadgrahadaÓÃyÃæ cÃropÃbhÃvasye«ÂatvÃt // --------------------------------------------------------------------------- yadyapi maïau"k­pÃïe mukhadÅrghatvamaupapattikaæ k­pÃïÃnvayavyatirekÃnuvidhÃnÃt"ityuktam / tathÃpi tatrÃnubhÃvikatvameva katha¤cidvaktuæ Óakyam / kupÃïatvena tasyÃnubhavÃdityaruciæ manvÃna÷ ayo dahatityudÃharadityado«a÷ // tadvata÷ anvayavyatirekavata÷ / utpatyÃdidharmakasyetyartha÷ / viÓe«adarÓanasatvenÃropÃcasambhavamÃÓaÇkya nirÃha -- na ca pratyabhij¤eti // kiæ sÃk«ÃdÃropyÃbhÃvÃvagÃhitvena pratyabhij¤Ã virodhinÅ utÃropyÃbhÃvaæ prati vyÃpyavi«akatayà / Ãdya Ãha -- utpatyÃderiti // antya Ãha -- aikyasyeti // pratiyogitveti // utpatyÃderityanu«aÇga÷ -- virodha iti// pratyabhij¤ayà sahetyartha÷ -- tadagraheti // uktarÆpapratiyogitvÃgrahetyartha÷ -- --------------------------------------------------------------------------- varïÃnÃæ nityatve anumÃnÃni ) varïavÃda÷ pu - 419. --------------------------- -------- ---------- tasmÃtpratyabhij¤ÃbÃdhitÃni ÓabdÃnityatvÃnumÃnÃni // varïà 1 nityatve pratyabhij¤Ãvirodha÷ // 25 // --------------------------------------------------------------------------- tasmÃditi // pratyabhij¤Ã yÃgakÃrÃdivyaktyaikyÃdanyavi«ayakatvabhrÃntitvayorayogÃdityartha÷ // varïÃnÃmanityatve pratyabhij¤Ãvirodha÷ // 25 // --------------------------------------------------------------------------- satpratipak«Ãïi ca / tathÃhi / Óabdatvaæ nityav­tti dravyatvavyÃpyajÃtimadasamavetÃdvi«Âhav­ttitvÃt Ãtmatvat (1) / --------------------------------------------------------------------------- pratyabhij¤Ãdo«ayorbÃdhapratipak«ayo÷ prabalaæ bÃdhakaæ pÆrvamuktvà pratipak«ado«aæ cÃha -- satpratipak«Ãïi ceti // ÓabdÃnityatvÃnumÃnÃnÅtyanu«aÇga÷ / Óabdo nitya ityeva pratij¤oktau dvitÅyÃdikatipayahetvasiddhi÷ / dhvanyaæÓe bÃdhaÓca / ata÷ Óabdatvaæ nityav­ttÅti pratij¤Ã 2 ya dvitÅyÃdihetvanugamÃya tu varïatvamityeva na k­tam / nityav­ttitvaæ ca jagadÃdhÃratÃprayojakasaæbandhabhinnasabandheneti j¤eyam / sa ca samandho nyÃyamate samavÃya÷ / siddhÃnte svarÆpasambandha÷ / tena kÃlav­ttitvamÃdÃya na siddhanÃdhanatÃvakÃÓa÷ / dhvanyaæÓe bÃdhÃdvarïav­ttitvena sÃdhyaparyavasà 3 namiti bhÃva÷ -- dravyatveti // dravyatvavyÃpyajÃtaya÷ p­thivÅtvajalatvÃdaya÷ / --------------------------------------------------------------------------- 1.nÃmani-ga. 2.j¤Ã-a. 3.naæ, dhvanyanityatÃyà dhvanivarïayorityÃdinà prÃgupapÃdanÃditi bhÃva÷ ityasti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 420. ------------------------ ---------- ------- ghrÃïabhinnabahirindriyavyavasthÃpakatÃvacchedakatvÃt rÆpatvavat (2) / --------------------------------------------------------------------------- tadvatsu p­thivyÃdi«vasamavetaæ ya 1 dadvi«Âhaæ avyÃsajyav­tti tadvav­ttitvÃdityartha÷ / Óabdastu tÃd­Óap­thivyaptejovÃyvÃtmana÷svasamaveto 'dvi«ÂhaÓceti tadv­ttiÓabdatve hetusatvamiti bhÃva÷ / ete ca hetava÷ parÅtyaiva / parasiddhairdÆ«aïamityÃcÃryokte÷ / ata eva satpratipak«ÃïÅtyupakrama÷ / anyathà nityatve mÃnaæ tviti brÆyÃt / siddhÃnte 'nugatajÃtemadasamavetatvÃbhÃvÃt / ata eva sudhÃyÃæ prak­tinaye"gaganÃdeÓca satvatva"mityatra p­thivyÃdiguïatvenÃpi Óabdasyotpattaruktà / pa¤cÅkaraïaprakriyÃmavivak«itvà jÃtipadasya sad­Óadharmaparatvamupetya svarÅtyÃpi và / tena manmata ityagrimagranthÃvirodha ityÃhu÷ / viÓe«aïak­tyamagre sphuÂam -- Ãtmatvavaditi // tacca 3 kvÃpyasamavetÃdvi«ÂhÃtmav­ttitvÃddhetusÃdhyayo÷ satvaæ spa«Âham / nyÃyamate vibhutvenÃtmano 'v­ttitvÃt // ghrÃïena // ghrÃïabhinnaæ yadbahirindriyaæ ÓrotrarÆpaæ tadastvitvÃvadhÃraka tÃniyÃmakatvÃdityartha÷ / Óabdaj¤Ãnaæ hi kÃryaæ svakÃraïabhÆtaæ ÓrotrÃkhyamindriyasvarÆpamanumÃpayati / akÃraïakasyÃnityaj¤ÃnasyÃnudayÃt / anyasya cak«urÃde÷ Óabdaj¤Ãne karaïatvÃyogÃt / Óabdasya tÃd­ÓendriyavyavasthÃpakatÃyÃæ ÓabdatvasyÃvacchakatvÃditi bhÃva÷ / cak«urindriyÃdivyasthÃpake 2 rÆpatvarasatvÃdau hetvanugamÃya bahirindriyeti samÃnyokti÷ / na tu Órotreti viÓi«ya -- rÆpatvavaditi // rÆpatvarasatvasparÓatvavadityartha÷/ --------------------------------------------------------------------------- 1.yaddvi«Âhaæ avyÃsajyav­tti tadv­ttitvÃbhÃvÃdityartha÷ - a. 2.katÃvacchedake - mu. 3.tasya - ca. --------------------------------------------------------------------------- vanÃæ-nitve-'nuni.) varïavÃda÷ pu - 421. ----------------- -------- ------- ÃtmatvamÆrtatvasamÃnÃdhikaraïÃdvi«Âhav­ttitvÃt kÃlatvavat (3) / svÃÓrayabhinnaviÓe«aguïÃsamÃnÃdhikaraïapratyak«av­ttitvÃdÃtmatvavat (4) / p­thivÅv­tyav­ttitve Ãtmav­tyav­ttitve ca sati sattÃsÃk«ÃvdyÃpyasÃk«ÃvdyÃpyatvÃt jalatvavat (5) / --------------------------------------------------------------------------- bahirandriyavyavasthÃpakÃtavacchedakÃnÃæ rÆparasagandhasparÓaÓabdatvÃnÃæ ekasya pak«atvepi gandhasya p­thivÅmÃtraguïatvena pÃrthivaparamÃïu«u guïÃnÃæ pÃkajatvenÃnityatÃyÃæ 1 gandhasya nityÃv­ttirÆpasÃdhyÃbhÃvepi jalaparamÃïvÃdigatarÆpasasparÓÃnÃmapÃkajatvena rÆpatvÃditrayasya nitya 2 v­ttitvÃdÃdhikyado«anirÃsÃya rÆpatvavaditye voktam -- Ãtmatveti // ÃtmatvamÆrtatvÃbhyÃmasamÃnÃdhikaraïaæ yada 3 dvi«Âhaæ tanni«ÂhatvÃdityartha÷ / mÆrtatvaæ nÃma iyattÃvacchinnaparimÃïayogitvam / p­thivyaptejovÃyapumanasÃæ dharma÷ / pak«ad­«ÂÃntabhÆtayo÷ ÓabdatvakÃlayostÃd­ÓaÓabdakÃlani«ÂhÃtkÃlasya nityatvÃcca hetusÃdhyÃnugama iti bhÃva÷ // sveti // svasya ÓabdatvasyÃÓraya÷ Óabda÷, tadbhinnaviÓe«aguïo rÆpÃdi÷, tadasamÃnÃdhikaraïam pratyak«am ca tat, Óabda eva, tadv­ttitvÃdi 4 tyartha÷ / d­«ÂÃnte svasyÃtmatvasya ÃÓraya÷ Ãtmà / tadatiriktaviÓe«aguïenÃsamÃnÃdhikaraïaæ pratyak«aæ ca av­ttibhÆtamÃtmÃkhyaæ vastu tadv­ttatvÃditi hetvanugamo dhyeya÷ / svaÓabdasya samabhivyÃh­taparatvÃt / ÓabdatvamÃtraparatvepyado«Ãt -- p­thivÅv­ttÅ rÆpÃdi÷ / Ãtmav­ttirj¤nÃdi÷ / taduchabhayÃv­ttitve sati sattÃsÃk«ÃdvÃpyaæ pak«e guïatvam / d­«ÂÃnte ca dravyatvam / tena sÃk«ÃvdyÃpyaæ Óabdatvaæ jalatvaæ ceti pak«ad­«ÂÃntayorhetvanugama÷ / --------------------------------------------------------------------------- 1.tayÃ-i. 2.v­ttipadaæ na -mu. 3.ddvi«Âhaæ - a. 4.'ti hetvanugamo dhyeya÷' ityasti. 'd­«ÂÃnte' ityÃdipaÇktirnÃsti -a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 422. ----------------------- ------------ --------- vyoæmetarÃv­ttijÃtimadv­ttitvÃdÃtmatvat / (6) sa kalaÓabdav­ttitvÃtsattÃvat (7) / Órotraæ nityav­ttisattÃvyÃpyavyÃpyajÃtigrahakam apÃrthivendriyatvÃccak«urvat (8) / varïo nityo dhvaniÓabdatvavyÃpyabhinnatve sati ÓrÃvaïatvÃcchabdatvavat (9) ityÃdyanumÃnai÷ pratirodhÃt // atrÃdye hetau kÃlÃkÃÓagatadvitvani«Âhadvitvatve 'vyabhicÃrÃyÃdvi«Âhetyuktam / --------------------------------------------------------------------------- d­«ÂÃnte sÃdhyÃnumaÓca jalaparamÃïuv­ttitvena j¤eya÷ / sÃk«ÃvdyÃpyatvaæ nÃma vyÃpyÃvyÃpyatve sati vyÃpyatvam / guïatvadravyatvayo÷ sattÃjÃteÓca madhye tathà guïadravyatvayo÷ Óabdatvajalatvayormadhye ca vyÃpyadharmÃntarasyÃbhÃvÃt // vyometi // vyometarasminnavidyamÃno yo jÃtimÃn Óabda÷ Ãtmà ca tadv­ttitvÃcchabdatvasyÃtmatvasya ceti pak«ad­«ÂÃntayorhetvanugati÷ // Órotramiti pak«a÷ // nityav­ttiv­ttiryo sattÃvyÃpyaguïatvapyÃpyaÓabdarÆpà jÃti÷ tadgÃhakatvena pak«e, d­«ÂÃnte ca tÃd­ÓarÆpatvagrÃhakatvena sÃdhyÃnugama÷ / rÆpatvasyÃpi nityaæ yajjalaparamÃïvÃdirÆpaæ tadv­ttitvÃt -- apÃrthiveti // paramate ghrÃïasyaiva pÃrthivatvena tadanye«ÃmapÃrthivatvÃnnÃsiddhyÃdi÷ // dhvanÅti // dhvaniÓca ÓabdatvavyÃpyaæ tÃratvÃdikaæ ca tÃbhyÃæ bhinnatve satÅtyartha÷ -- pratirodhÃditi // satpratipak«ÃïÅtyanvaya÷ -- dvitvatva iti // anumÃnopanÅtakÃlÃkÃÓÃdyanocaramÃnasÃpek«Ãbuddhijanyasya kÃlÃkÃÓobhayagakadvitvasya ------ --------------------------------------------------------------------------- vanÃæ-nitve-'nuni) varïavÃda÷ pu - 423. ---------------- ------- ---------- / 1 gandhatvadu÷khatvÃdÃvavyabhicÃrÃyÃsamavetetyuktam / asamavetav­ttitvasya prativÃdinaæ pratyasiddhi 2 nirÃsÃya dravyatvavyÃpyajÃtimadityuktam // dvitÅye gandhatve 'vyabhicÃrÃya ghrÃïabhinneti / --------------------------------------------------------------------------- -- dravyatvavyÃpyajÃtimatsu p­thivyaptejovÃyvÃtmamana÷ svasamavetatvena dvitvatve tÃd­Óadvitvav­ttitvahetusatvepi nityav­ttitvÃbhÃvÃdvyabhicÃranirÃsÃyà 3 dvi«Âhetyuktamityartha÷ / tarhya 4 dvi«Âhav­ttitvÃdityevÃstvityata Ãha -- gandhatveti // gandhatvÃde÷ p­thivyÃtmÃdisamavetagandhÃdiv­ttitvÃdavyabhicÃra ityartha÷ / rÆpatvÃdikaæ tu nityav­ttÅti gandhatvetyuktam / pÃrthivaguïÃnÃæ pÃkajatvena gandho na nitya iti bhÃva÷ // tarhyasamavetà 5 dvi«ÂhetyevÃstvityata Ãha -- asamaveteti // prativÃdinaæ pratÅti // tÃrkikaæ pratÅtyartha÷ / satpratipak«ÃnumÃnaprayokt­daÓÃyÃæ siddhÃntina÷ sthÃpanÃvÃditvena parasyaiva prativÃditvÃt -- asiddhinisÃyeti // na cÃsiddhinirÃsakaæ vyartham / vyÃpti 6 pak«adharmatÃyà apyanumityaÇgatvena tatsaæpÃdakasyÃpi sÃrthakyÃt /"yanni«Âhà yannirÆpità vyÃptiryena viÓe«aïena vinà na paricchadyate tadviÓe«aïamarthavaditi"nyÃyena viÓi«Âahetuni«ÂhavyÃpteruktaviÓe«aïena vinà g­hÅtumaÓakyatvena vyÃptigrahaupayikatvÃcceti bhÃva÷ // gandhatva iti // p­thivÅguïasya pÃkajatvena gandhatve nityav­ttitvarÆpasÃdhyÃbhÃvepi ghrÃïarÆpabahirindriyavyavasthÃpakatÃvacchedakatvÃdghrÃïabhinnetyuktÃnÃæ na do«a ityartha÷ -- dukhatveti // --------------------------------------------------------------------------- ayaæ grantha÷ nÃsti - ka. 2.vÃraïÃya-cha. 3.yadvi-a. 4.rhidvi-a. 5. tadvi -a. 6.'tat' ityadhikaæ - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 424. ------------------------ ------------ -------- du÷khatvÃdÃvavyabhicÃrÃya bahiriti coktam // t­tÅyepyadvi«ÂhapadasthÃdyahetÃviva prayojanaæ dra«Âavyam / du÷khatvÃdau 1 vegatvÃdau cÃvyabhicÃrÃyÃtmatvamÆrtatvÃsamÃnÃdhikaraïetyuktam // caturthe gandhatve du÷khatvÃdau cÃvyabhicÃrÃya viÓe«aguïÃsamÃnÃdhikaraïetyuktam / viÓe«aïaguïÃsamÃnÃdhikaraïamanogatavegavartini vegatve 'vyabhicÃrÃya pratyak«etyuktam / manogatave 2 gastvapratyak«a÷ / tÃvatyukte gakÃrasyÃpi kakÃrarÆpaviÓe«aguïasamÃnÃdhikaraïatvÃtparaæ pratyasiddhi÷ / tadarthaæ svÃÓrayabhinnetyuktam / --------------------------------------------------------------------------- tasyÃntarÅndriya vyavasthÃpakatÃvacchedakatvÃditi bhÃva÷ / ÃtmatvamÆrtatvÃnyatarÃsamÃnÃdhikaraïÃdvi«Âhav­ttitvÃdityuktÃvÃha -- du÷khatvÃdÃviti // mÆrtatvÃsamÃnÃdhikaraïadu÷khÃdini«Âhadu÷khatvÃdau nityav­ttitvÃbhÃvena tatrà 3 vyabhicÃra ÃtmatvÃsamÃnÃdhikaraïetyadvi«ÂhaviÓe«aïam / ÃtmatvÃsamÃnÃdhikaraïaæ yadadvi«Âhaæ tadv­ttitvÃdityevoktau p­thivyaptejovÃyumanodharmavegarÆpaguïasyÃtmatvÃsamÃnÃdhikaraïetyadvi«ÂhaviÓe«aïamityartha÷ // pratyak«av­ttitvÃdityevoktau do«amÃha -- du÷khatvÃdau ceti // tarhi pratyak«etyasya bÃhyapratyak«etyarthaæ matvoktam -- gandhatveti // paraæ pratÅti // --------------------------------------------------------------------------- 1.'vegatvÃdÃ' viti nÃsti -cha. vegavatvÃdau -ga. 2.vegapadaæ nÃsti -cha. 3.tra vyabhicÃravÃraïÃya - i. 4.v­ttityÃdhikaæ - i. --------------------------------------------------------------------------- vanÃæ-nitve-'nuni) varïavÃda÷ pu - 425. ---------------- ---------- -------- evaæ ca 1 kakÃrasyÃpi ÓabdatvÃÓrayatvena tadbhinnatvÃbhÃvÃnnÃsiddhi÷ // pa¤came gandhatvÃdÃvavyabhicÃrÃya p­thivÅv­ttyav­ttitvena satÅtyuktam / du÷khatvÃdÃvavyabhicÃrÃyÃtmav­tyav­ttitve satÅtyuktam / prabhÃtvadivavyabhicÃrÃya sa 2 metyÃdyuktam // evaæ ca sattÃsÃk«ÃvdyÃpyaæ / 3 dravyatvaæ prati tejastvameva sÃk«ÃvdyÃpyam na tu prabhÃtvÃdikamiti na vyabhicÃra÷ / Óabdatvaæ tu manmate sattÃsÃk«ÃvdyÃpyaæ / dravyatvaæ prati paramate ca guïatvaæ pratisÃk«ÃvdyÃpyamiti nÃsiddhi÷ // «a«Âhe dhvaniprÃgabhÃvatve 'vyabhicÃrÃya jÃtimadityuktam / gandhatvÃdÃvavyabhicÃrÃya vyometarÃv­ttÅtyuktama // --------------------------------------------------------------------------- tÃrkikaæ pratÅtyartha÷ -- nÃsiddhiriti // asiddhivÃrakasyÃpi sÃrthakyaæ pÆrvavat // ÃtmetyÃdyuktau do«amÃha -- gandhatvÃdÃviti // vyometarà v­ttivastuv­ttitvÃdityevoktau do«amÃha -- dhvaniprÃgabhÃvatva iti // nanu saptate sakalav­ttitvÃdityevoktau prameyatvÃdau kavalÃnvayini nityav­tti 4 sÃdhyasyÃpi satvena vyabhicÃrÃbhavÃcchabdeti vyartham / svarÆpÃsiddhivÃrakatvepi vyarthatvÃdityata ÅÓvaravÃdauktadiÓà vyÃptyÃÓrayÃïÃmanekatvasaæpÃdakatvena sÃrthakyÃditi bhÃvenÃha -- saptama iti // --------------------------------------------------------------------------- 1.gakÃra -cha-ka. 2.ttetyÃ-cha-ka-ga-kha. 3.ayaæ grantha÷ nÃsti -cha-ka. 4.tvasÃ-a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 426. ----------------------- ----------- -------- saptame ÓabdapadamakevalÃnvayino guïatvÃderapi saægrÃhakatvena vikÃsakatvÃnna vyartham // 1 a«Âame sÃdhye nityav­ttisattÃdravyatvayo÷ sattÃguïatvayorvà grÃhakatvenÃrthÃntaramiti ÓaÇkÃnirÃsÃya 2 sattÃvyÃpyavyÃpyetyuktam / / hator ghÃïe 'vyabhicÃrÃyÃpÃrthivetyuktam // 3 navame dhvanau ÓabdatvavyÃpye tÃratvÃdau cÃvyabhicÃrÃya dhvaniÓabdatvavyÃpyabhinnetyuktam / --------------------------------------------------------------------------- akevalÃnvayina iti // Óabdani«Âhasyetyapi grÃhyam / na kevalaæ kevalÃnvayina÷ prameyatvÃderapÅtyartha÷ / ÃkÃÓasamavetatvÃdirÃdipadÃrtha÷ // a«Âama iti // apÃrthivendriyatvÃditi hetau yatsÃdhyaæ nityav­ttÅtyÃdi tasminnityartha÷ -- nityav­ttisattÃdravyatvayoriti // nityav­ttisattÃjÃtigrÃhakamityukte ÓabdagatasattÃgrÃhakatvenÃrthÃntaram / ÓabdasyÃnityatvepyÃkÃÓÃdinityav­ttitvÃtsattÃyÃ÷ / ato nityav­ttisattÃvyÃpyajÃtigrÃhakamiti // tÃvatyukte Óabdo dravyamiti mate dravyatvasya, guïa iti mate guïatvasya grÃhakatvenÃrthÃntaram / ata÷ sattÃvyÃpyavyÃptetyuktamityartha÷ / siddhasÃdhanatÃvyadÃsÃya Óabdasya nityatva siddhaye nityav­ttÅti jÃtiviÓe«aïamiti spa«Âamiti bhÃva÷ // navama iti // dhvaniÓabdatvavyÃpyabhinnatve sati ÓrÃvaïatvÃdityatra dhvanipadasya k­tyaæ dhvanÃviti // dhvanibhinnatve sati ÓrÃvaïatvÃdityevoktau do«a÷ ÓabdatvavyÃpyatÃratvÃdÃviti // --------------------------------------------------------------------------- 1.ayaæ grantha÷ lupta÷ -cha. 2.sattetyu-ga. 3.carame -cha. --------------------------------------------------------------------------- vanÃæ-nitve-'nuni) varïavÃda÷ pu - 427. ---------------- --------- ---------- atra vipak«e pratyabhij¤Ãnupapatti 1 gauravÃditi bÃdhakÃni / kecittu Órotraæ nityadravyagrÃhakam niravayendriyatvÃt manovat ityÃhu÷ // varïÃnÃæ nityatvenu'mÃnÃni // 26 // --------------------------------------------------------------------------- dhviÓabdatvapyÃpyÃbhyÃæ bhinnatve satÅtyuktamityartha÷ / ÓravaïatvÃditi tu ghaÂÃdÃvavyabhicÃrÃyeti vyaktamiti bhÃva÷ -- kalpanÃgauravÃdÅti // vivari«yate caitaduttarabhaÇge vyaktyanantyÃdikalpanà vÅcitaraÇgÃdinyÃyena pÆrvaÓabdasyottaraÓabdÃntarajanakatvamuttaraÓabdasya pÆrvapÆrvaÓabdanÃÓakatvamantyopÃntyoranyonyanÃÓakatvamityuttaratra 3 vak«yamÃïagauravamityartha÷ / Ãdipadena bahubÃdhÃdigraha÷-- nityadravyeti // ÓabdatvÃdigrÃhakatvenÃrthÃntaraparihÃrÃya dravyapadam / evaæ ca Óabdasya dravyatvaæ nityatvaæ cÃdÃya sÃdhyaæ paryavasyati / vyomÃdinityadravyagrÃhakatvena paryavasÃnasya bÃdhitatvÃt / indriyatvamÃtrasya cak«urÃdau vyabhicÃrÃnniravayavetyukti÷ -- manovaditi // tasyÃtmagrahakatvÃditi bhÃva÷ // atrÃrucibÅjaæ tu, Ãtmano mÃnasatve kadÃcidaramÃnahaæ vetyÃdisandehÃpÃtena sud­¬hanirïayarÆpasÃk«ivedyatvÃdÃtmana÷ sÃdhyavaikalyaæ d­«ÂÃntasya vastumÃtrasyeÓvaravÃdoktarÅtyà saæyogitvayuktyà sÃvayavatvena niravayavatvÃsiddherityÃdi dhyeyam / varïÃnityatve 'numÃnÃni // 26 // --------------------------------------------------------------------------- 1. kalpanetyadhikaæ - ga - kha - rÃ. 2. bhaÇge ityadhikam - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 428. ----------------------- ------------ ---------- nanu varïÃnÃæ nityatve sarvadopalabdhi÷ syÃt / na coccÃraïajanyasya dhvanirÆpavya¤jakasya kÃdÃcitkatvÃnna do«a iti vÃcyama / tasya hi vya¤jakatvaæ na tÃvadÃvÃraïÃpasÃraïavadindriyasannidhà 1 pakatvena / Órotraguïatvapak«e vibhutvapak«e ca varïÃnÃæ sarvadendiyasaæbandhÃt / nÃpi cak«urÃdÃva¤janÃdoriva k«otre saæskÃrÃdhÃyakatayà / saæsk­tena Órotreïa cak«u«eva vividhya svasaæbaddhasarvavarïasamÆhÃlambanasyaikasya j¤ÃnasyotpatyÃpÃtÃditi cenna / tvanmate varïotpÃdakÃnÃmiva manmate tavdya¤jakÃnÃmapi niyatatvÃt // --------------------------------------------------------------------------- "ata ÃkÃÓaguïe Óabde vyajyamÃnà varïÃdaya"iti tatvanirïayavÃkyasya ÂÅkÃyÃæ ÓaÇkitaæ varïanityatvabÃdhakaæ maïyÃdyuktamÃÓaÇkate -- nanviti // Órotraguïatvapak«a iti // parimÃïavanni 2 tyaÓabdena sarvadà Órotrasya sambandhÃdityartha÷ / bubhutsÃyÃæ 3 niyÃmakatvamÃÓaÇkyoktaæ -- cak«u«eveti -- "sak­cca saæsk­taæ Órotraæ sarvaÓabdÃnprakÃÓayena / ghaÂÃyonmÅlitaæ cak«u÷ paÂaæ na hi na budhyate //" iti prÃcÅnokteriti bhÃva÷ - tvanmata iti // yathaikavarïotpÃdake 4 naiva na sarvavarïotpatti÷, tathaikavarïavya¤jakenaiva na sarvavarïavyaktiriti na sarvopalambha ityartha÷ // varïÃnityatvÃvÃde pÆrvapak«e maïik­tÃÓaÇkya nistamapyanumÃnaæ do«Ãntaravivak«ayà ÓaÇkate -- nanviti // pratiniyateti // --------------------------------------------------------------------------- 1.dhayaka - ka-kha. 2.nityavÃdaæ na -a. 3.yÃni- i. 4.nenai - a. --------------------------------------------------------------------------- varïÃnÃæ pratiniyatavya¤jakavyaÇgyatvam ) varïavÃda÷ pu - 429. ------------------------------------ ------- --------- nanu varïà na pratiniyatavya¤jakavyaÇgyÃ÷, ekÃvacchedena samÃnadeÓatve sati samÃnendriyagrÃhyatvÃdghaÂagataikatva 1 parimÃïa 2 vat / 3 atra ca sÃdhye vya¤jakaÓabdena 4 / vi«ayasannikar«Ãtirikto j¤Ãnaheturvivak«ita iti na bÃdha÷ / hetau bhinnendriyagrÃhyarÆparasÃdau vyabhicÃranirÃsÃya samÃnendriyeti viÓe«aïam / --------------------------------------------------------------------------- atra pratiniyatavya¤jakavyaÇgyatvaæ parasparavyabhicÃrivya¤jakavyaÇgyatvaæ do«ÃbhÃve parasparÃvi«ayaka sÃk«ÃtkÃravi«ayatvamiti yÃvat / tenaikatra dvitvabhramajanakena piramÃïagrÃhiïà parimÃïabhramajanakenaikatvagrÃhiïà ca na vyabhicÃra iti vyÃcak«ate -- eketi // kavarmÃdye 5 kÃvacchedakaÓrotrarÆpasamÃnadeÓatve sati ÓrotrendriyagrÃhyatvÃdvarïÃnÃæ pak«e hetusatvaæ dhyeyam / ekÃvacchedakadeÓata÷ kÃlataÓcetyagre vyaktam / anyÆnÃnatiriktadeÓakÃlatve satÅti padadvayatÃtparyamityeke -- ghaÂa gateti // ghaÂagataikatvaparimÃïayorekaghaÂatvÃvacchedena samÃnadeÓatvaæ samÃnendriyacak«urgrÃhyatvamiti hetvanugama÷ / parimÃïavya¤jakÃlokavyaÇgyatvÃdekatvasya pratiniyatavya¤jakavyaÇgyatvÃbhÃvarÆpasÃdhyÃnumagama iti bhÃva÷ / nanu vya¤jakapadena sannikar«asyÃpi grahaïe samavÃyasyaikatvepi tattadvarïanirÆpitaÓrotrasamavÃyasya ni 6 yatattvÃdabhÃvasÃdhane bÃdho d­«ÂÃnte sÃdhyavaikalyaæ cetyata Ãha -- atra ca sÃdhya iti // na bÃdha ityupalak«aïam / d­«ÂÃnte sÃdhyavaikalyaæ na netyapi dhyeyam // satyantamÃtraæ heturastvityata Ãha -- hetÃviti // rÆpÃderÃlokalavaïÃdibhinnavya¤jakavyaÇgyatvÃditi bhÃva÷ / samÃnadeÓatve satÅtyasya k­tyamabhimataæ maïyuktaæ vyanakti -- ekeneti // --------------------------------------------------------------------------- 1.sakhyÃpari -cha. 2.ïÃdi-cha. 3.sannikar«Ãtiriktatvavivak«ayà na bÃdha÷ ityasti -cha. 4.etÃvannÃsti -ga. 5.ekapadaæ na -mu. 6.tyatvÃt -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 430. ----------------------- ------------ ---------- 1 ekena Óyena 2 caraïÃvacchedena / vartamÃnayorbhinnasaæyogavyaÇgyo÷ 3 Óyenasya sthÃïutadavayavà 4 bhyÃæ saæyogayorvyabhicÃranirÃsÃya samÃnadeÓatve satÅti viÓe«aï / iha ca samÃnadeÓatvamanatiriktadeÓatvaæ vivak«itam / tenoktayo÷ saæyogayorakasmin Óyene v­ttÃvapi sthÃïusaæyogasyÃvayavasaæyogÃnÃÓraye sthÃïÃvayavasaæyogasya ca sthÃïusaæyogÃnÃÓraye 'vayave v­tyÃtiriktadeÓatvÃnna vyabhicÃra÷ / ata eva - "pradÅpe vyajyate jÃtirna tu nÅrajanÅlibhe tyuktatvÃdukatpalatvavya¤jakapradÅpavyaÇgye nailye na vyabhicÃra÷ / --------------------------------------------------------------------------- sÃdhyÃbhÃvopapÃdanÃyoktaæ bhinnasaæyogivyaÇgyayoriti / kÃraïÃkÃraïasaæyogÃtkÃryÃkÃryasaæyoga iti saæyogajasaæyogapak«e sthÃïuÓyenasaæyogasthÃne sthÃïvavayavasaæyogasyÃpi satvÃt sthÃïutadayavÃbhyÃæ saæyogayorityuktam / tathÃca kathaæ na vyabhicÃra ityata Ãha -- iha ceti // anyatrÃpi vyabhicÃranirÃsa÷ phalamityata Ãha --- ata eveti // samÃdeÓatve satÅtya 5 syaivaæ vivak«ÃkaraïÃdevetyartha÷ -- 6 pradÅpa iti // pradÅpe satyevetyartha÷/ jÃtirutpalatvam / na tu vyajyata ityanvaya÷ / nÅrajanÅlimà tu tasminsatyena vyajyata ityuktatvÃtprÃcÅnairityartha÷ -- atirikteti // --------------------------------------------------------------------------- 1.ekeneti nÃsti- cha. 2.ne pÃdÃva -cha. 3.Óyenasyeti nÃsti -cha. 4.vasaæ-cha. 5.tyantasyaivaæ -i. 6.ityuktÃtvÃt itiparyantaæ lopa÷ - i- a. --------------------------------------------------------------------------- vanÃæ-prata-vyaÇka-vyantvam ) varïavÃda÷ pu - 431. ----------------------- ---------- ---------- utpalatvasyÃtiriktadeÓav­ttitvÃt / kÃlarÆpÃvacchedakabhedenaikaghaÂani«Âhayo rÆpataddhvaæyorvyabhicÃranirÃsÃyaikÃvacchedeneti viÓe«aïam / ekÃvacchedaÓca na kevalaæ kÃlata÷ / kiæ tu deÓatopi / tenÃvayavadvayav­tyoravayavadvayÃrabdhayoravayavisaæyogayorvyabhicÃro nirasta÷ / avayavino vyÃpyav­ttitvena avayavasaæyogasya cÃvyÃpyav­ttitvena deÓato 'vacchedakabhadÃt / atra ca hetumatsu saækhyÃdi 1 sÃmÃnyaguïe«u dravyagrahaïayogyatÃntargatayogyatÃkatvasya dravyagrÃhaka 2 bahirindriyagrÃhyatvasya ca satvÃnna vyabhicÃraÓaÇkà / na coktahetunaiva pratiniyatotpÃdakÃbhÃvopi sÃdhya÷ / --------------------------------------------------------------------------- raktotpalepi satvÃditi bhÃva÷ -- kÃlarÆpeti // kÃlÃkhyetyartha÷ -- avayavÅti // avayavÅ ca saæyogaÓceti dvandva÷ / tantudvayani«Âhasya paÂarÆpÃvayavina÷ tantudvayasaæyogasya ca yathÃkramamÃlokena tantudvayena ca vyaÇgyatvÃtsÃdhyÃbhÃvepi heturiti tatra netyÃha -- avayavina iti // avacchedaketi // vyaktyaæÓÃvacchedena saæyogasya, sarvÃvayavÃvacchedenÃvayavino v­tteriti bhÃva÷ // nanvevamapi vaÇkhyÃparimÃïap­thaktve«u ekÃvacchedena samÃdeÓatve sati samÃnendriyagrÃhyatvaheto÷ satvÃdvyabhicÃra ityata÷ sÃdhyasyÃpi satvÃnna do«a ityÃha -- atra hetumastviti // bhinnahetviti // vegasya karmajanyatvÃtkarmaïo nodanÃdijanyatvÃditi bhÃva÷ -- tathÃpÅti // --------------------------------------------------------------------------- 1.sÃmÃnyapadaæ na - ka. 2.yÃvadindri - ga -kha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 432. ----------------------- ---------- ---------- bhinnahetujanyayorvegarmaïorvyabhicÃrÃditi cenmaivam / tathÃpi tvacà grÃhyayorghaÂagatasparÓap­thaktvayorvyabhicÃrÃt / tatra p­thaktvasya sparÓavya¤jakenà vidhinà vyaÇgyatvÃt // na ca samÃnendriyagrÃhyapadena parasparÃgrÃhakendriyÃgrÃhyatvaæ vivak«itam, evaæ ca na vyabhicÃra÷ ; sparÓasya p­thaktvagrÃhakatvagindriyamÃtragrÃhyatvena tadagrÃhakÃgrÃhyatvepi p­thaktvasya sparÓagrÃhakacak«urgrÃhyatayà tadagrÃhyatvÃbhÃvÃditi vÃcyam / bhinnapuru«ani«ÂhÃpek«ÃbuddhibhyÃæ janyayorvyaÇgyayoÓcaikadeÓakÃlayotdvitvayorvyabhicÃrÃt/ --------------------------------------------------------------------------- uktasthale«u vyabhicÃrÃbhÃvetyartha÷ / hetusatvÃyoktaæ -tvacà grÃhyayoriti // satyantÃÓasatvaæ tu vyaktam / sÃdhya 1 satvaæ vyanakti-- tatreti // avadhineti // ayamasmÃtp­thagiti pratÅtyà pa¤camyantanirdi«yÃvadhi 2 padÃrthenetyartha÷ / tÃvatà kathaæ na vyabhicÃra ityata Ãha -- sparÓasyeti// bhinneti // yatra ghaÂapaÂasthale caitrani«ÂhÃpetrÃbuddhyà maitrÃni«ÂhÃpetrÃbuddhyà ca dvitvadvayamupapannaæ tatra dvitvadvaye ekÃvacchedena samÃnadeÓatve sati parasparÃgrÃhakendriyÃgrÃhyatvarÆpaheto÷ satvÃt dvitvatvÃvacchinnadvitvagrÃhakendiyasyekatvena nÃnÃtvÃbhÃvÃdityartha÷ / sÃdhyasatva neti bhÃvenoktaæ vyaÇgyoÓceti // uktarÆpabuddhibhyÃæ vyaÇgyayoÓcetyartha÷// --------------------------------------------------------------------------- 1. sÃdhyà - a. 2. Óabdà - a. --------------------------------------------------------------------------- vanÃæ-prata-vyaÇka-vyantvam) varïavÃda÷ pu - 433. --------------------- ---------- --------- tvayÃpek«Ãbuddhirvya¤jiketyapi svÅkÃrÃt // na ca prati 1 niyatÃpratipa 2 ttikatvamapi hetuviÓe«aïaæ vivak«itam, dvitve tu pratiniyatapratipatt­ke iti vÃcyam / avayavivya¤jakamÃtrÃvyaÇgyenÃvayavabahutvenaikatvavya¤jakamÃtrÃvyaÇgyena p­thaktvadÅrghatvÃdinà ca vyabhicÃrÃt // nanu paraspara 3 vyabhicÃrivya¤jakÃvyaÇgyatvaæ sÃdhyam, evaæ ca na vyabhicÃra÷ / avayavyekatvavya¤jakayorbahutvap­thaktvavya¤jakÃbhyÃæ vyabhicÃrepi ---- --------------------------------------------------------------------------- tadvya¤jakatvamasiddhamityata Ãha -- tvayeti// avayavÅti // paÂÃvayavagatabahutvasya paÂena sahaikÃvacchedena samÃnadeÓatve sati samÃnendriyarÆpahetumatvepi sÃdhyavatvaæ netyupapÃdanÃya avayavivya¤jakamÃtravyaÇgyene tyuktam / apek«ÃbuddhyÃpi vyaÇgyatvasvÅkÃrÃditi bhÃva÷ -- ekatvetyÃdi // avadhipadarthenÃpi vyaÇgyenetyartha÷ / hetusatvaæ tu vyaktamiti sÃdhyÃbhÃva evopapÃdita÷ / 4 tathà caikatvadirghatvayorekatvap­thaktvayorna vyabhicÃra ityartha÷ // kathaæ na vyabhicÃra ityata uktasthale sÃdhyasatvaæ vyanakti - avayavÅti // avayavyekatvayo÷ ye vya¤jake tayorityartha÷ -- vyabhicÃrepÅti // bahutvavya¤jakÃpek«Ãbuddheravayavivya¤jakatvÃbhÃvÃt / tathà p­thaktvavya¤jakÃvadherekatvÃvya¤jakatvÃditi bhÃva÷ -- vyabhicÃreïeti // --------------------------------------------------------------------------- 1.sarvatra pratinÅtetyevÃsti -kha. 2.kartakatvamapi - cha-ka. 3.pratinÅtendriyajanyagrÃhyatvaæ ityadhikaæ -kha. 4.iyaæ paÇktirnÃsti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 434. ----------------------- ------------ ---------- -- bahutvap­thaktvavya¤jakayoravayavyekatvavya¤jakÃbhyÃmavyabhicÃreïa parasparavyabhicÃrivya¤jakÃvyaÇgyatvarÆpasÃdhyasya satvÃditi 1 maïÃvuktamiti cenna/ tathÃpyavayavabahutvagrahavyatirekeïÃvayavigrahavada¤jale 'vayavigrahavyatirekeïÃvay i grahavyatirekeïÃvayavabahutvagrahadarÓanenÃnaikÃntyÃt / bhinnapratiyogivyaÇgyayorbhÆtalagatayo÷ samavÃyinÃÓajanyayorviralÃvayavatayà samÃdeÓÃloka --- --------------------------------------------------------------------------- avavayavyÃderagrahe tanni«ÂhabahutvÃdyagrahÃt avayavyÃdivya¤jakÃlokÃdyavyabhicÃra ÃvaÓyaka iti bhÃva÷ -- maïÃviti / varïÃnityatvÃvÃde pÆrvapak«e -- a¤cala iti // vastrÃntyabhÃga ityartha÷ / tathà ca parasparavyabhicÃravya¤jakavyaÇgyatvameva na tu tadabhÃvarÆpasÃdhyasatvamiti vyabhicÃra ityartha÷ // nanu bahutvasya paÂÃvayavaikadeÓav­ttitvena paÂasya tadadhikav­ttitvÃt / bahutvasyÃÓuvinÃÓitÃyà paÂasyÃdhikakÃlatvÃcca / ekÃvacchedena samÃnadeÓatve sati samÃnendiyagrÃhyatvarÆpahetvabhÃvÃnnÃnaikÃntyamityanyatra vyabhicÃramÃha -- bhinneti // sÃdhyÃbhÃvopapÃdanÃya bhinnetyÃdi / samÃnadeÓatoktyarthaæ bhÆtalagatayoriti / samavÃyÅtyÃdi / dhvaæsayorityanvaya÷ / pratiyogino÷ samÃdeÓatve taddhvaæsayorapi tathÃtvÃditi bhÃvenÃha -- viravalÃvayave 2 ti // pëÃïÃdivannibi¬adravyatvÃbhÃvena samÃnadeÓe ye Ãloka¬ale taddhaæsayorityartha÷ / nirma 3 lajalÃntarasthabhÆtalepyÃlokopalambhÃditi bhÃva÷ / --------------------------------------------------------------------------- 1.maïÃvuktamiti nÃsti -cha. 2.vatayeti - i. 3.vimala - mu. --------------------------------------------------------------------------- vanÃæ -prata-vyaÇka-vyantvam) varïavÃda÷ pu - 435. --------------------- ------- ------- -jalapratiyogikayorÃlokajaladhvaæsayorbrÃhmaïatvÃtyantÃbhÃvatavdya¤jakÃtyantÃbhÃvayo-Óca vyabhicÃrÃcca / deÓaÓabdena samavÃyivivak«ÃyÃmapi varïÃnÃæ nityadravyatvavÃdinaæ 1 mÃæ pratyasiddhe÷ / ghaÂagatayorekatvaikap­ktvayorbhinnavyaktivyaÇgyagotvÃÓrÃyatvÃdau ca vyabhicÃrÃcca / jÃti÷ sarvagateti pak«asyeva prÃmÃïikatvÃt / --------------------------------------------------------------------------- brÃhmaïatvÃtyantÃbhÃvatadvya¤jakÃtyantÃbhÃvayoriti // bhinnapratiyogivyaÇgyayorbhÆtalagatayorityetadatrÃpyanveti / brÃhmaïatvaæ vya¤jakaæ brÃhmaïamÃtÃpit­katvÃdikam -- deÓaÓabdeneti // samÃnadeÓatve satÅti hetuÓarÅrapravi«ÂadeÓaÓabdenetyartha÷ / tathà ca hetvabhÃvÃnna tatra vyabhicÃra iti bhÃva÷/ nanvekÃvacchedena samÃdeÓatve sati samÃnendriyagrÃhyatvÃbhÃvÃditi hetvarthostvityata Ãha -- ghaÂagatayoriti // ekap­thaktvasyÃvadhivyaÇgyatvÃdekatvasya tadabhÃvÃdbhi nnavyaÇgyatvena sÃdhyÃsatvepyuktahetusatvÃditi bhÃva÷ / avadhyanabhivyaÇgyatvenÃpi heturviÓe«yata ityata Ãha -- bhinnetyÃdi // nanu kathaæ gotvÃÓvatvÃdau hetusatvam / samÃdeÓatvÃbhÃvÃdityata Ãha -- jÃti÷ sarvagatetÅti // gotvasya deÓÃdivyavahitÃnekagopiï¬agatatvapak«e maghyagatÃÓvÃdipiï¬airasambandhÃyogÃdaÓvÃdÃvapi sambandhena tatrÃpi v­tteraÇgÅkÃrasya yuktisiddhatvÃt / aÓvÃdau gotvÃdyanupalambhasya govyaktirÆpavya¤jakÃbhÃvenopapatte÷ / evamaÓvatvÃdijÃtirgavÃdipiï¬asambandheti jÃte÷ sarvagatatvÃtsamÃnadeÓatvamiti bhÃva÷ // --------------------------------------------------------------------------- 1. mÃæ iti nÃsti - cha. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 436. ------------------------ ------------ ----------- varïÃ÷ parasparavyabhicÃripramÃpakapramÃpyÃ÷ ÃÓrayeïa sahaikendriya 1 grÃhyatvÃt gandharasavadityanena satpratipak«atà ca / --------------------------------------------------------------------------- uktaæ hi tatvanirïayaÂÅkÃyaæ"gotvÃÓvatvÃdÅnÃæ pratiniyatavyakti 2 vyÃpyatvasya parairapi svÅk­tatvÃt, gotvÃdÅnÃæ vyaktisarvagatatvena samÃnadeÓatvaæ nÃstÅti cenna / pratyÃsatteravarjanÅyatvÃt / samavÃyÃbhÃvasya varïa«vapi satvÃ"dityÃdi // nanvitaranirÆpaïÃnadhÅnanirÆpaïatve satÅtyapi heturviÓe«yate / pÆrvoktavyabhicÃrasthalÃni sarvÃïyapyanyanirÆpaïÃdhÅnanirÆpaïÃnyeva, ato hetvabhÃvÃnna vyabhicÃra iti 3 pÆrvapak«e maïyuktameva pratipak«ado«aæ cÃha -- varïà iti // parasparavyabhicÃriïa÷ pramÃpakÃ÷ dhvanayastatpramà 4 pyatvena sÃdhyasiddhi÷/ ÃÓraye 5 ïeti // ÓabdasyekendriyagrÃhyatvepi tÃrkikamate varïÃÓraye 6 ïa gaganena sahaikendriyagrÃhyatvÃdgaganasyÃtÅndriyatvÃt ÃÓrayagrÃhakendriyÃgrÃhyatvÃditi phalitÃrthatvÃnnÃsiddhi÷ // na caivamasiddhivÃrakatvÃtsahetyantaæ vyartham, tadvinÃk­tasyaiva vyÃpyatvÃditi vÃcyam / asiddhivÃrakasyÃpi vyabhicÃravÃrakasyeva sÃrthakyÃdityuktatvÃt / akhaï¬ÃbhÃve 'vaiyarthyà 7 cca / ÓarÅrà 9 janyatvavat // na ca vdyaïukÃdau vyabhicÃra iti vÃcyam / pratyak«atve satÅti hetuviÓe«aïÃdityeke / ÃÓrayÃgrÃhakendriyagrahyatvÃdityartha ityanye / gandheti / gandhasarayorghrÃïarasanagrÃhyatvÃttadÃÓrayasya cak«urÃdigrÃhyatvÃdbhinna -- --------------------------------------------------------------------------- 1.yÃgrà -cha-ka-ga-kha. 2.vyaÇgyatvasya -i. 3.tyata÷ pÆ -mu-i. 4.ïatve-a. vyÃpyatve-i. 5.yayori -a. 6.yaïena-ar. 7.thya ca -i-a. 8.raja-a-i. --------------------------------------------------------------------------- vanÃæ-prata-vyaÇka-vyantvam) varïavÃda÷ pu - 437. --------------------- ---------- ---------- dravyagrahaïayogyatÃntargatayogyatÃkatvaæ mÆrtav­ttitvaæ copÃdhiÓca // kiæ caivaæ sati varïÃ÷ parasparaæ vyabhicÃryutpÃdakotpÃdyà na, apÃjakatve sati bhÆtaviÓe«aguïatvÃt, jalagatarÆparasavadityÃdyanumÃnotpÃdakÃniyamopi kiæ na sÃdhyate / janyajalagatarÆparasÃdÅnÃæ kÃraïaguïapÆrvakatve 1 na tadutpÃdakÃnÃæ parasparavyabhicÃrÃbhÃvÃt / --------------------------------------------------------------------------- -- pramÃkapramà 2 pyatvÃcca hetusÃdhyayoranugamo vyakta÷ / satpratipak«atà cetyupalak«aïam / nyÃyamate varïÃnÃæ kramikotpÃditvenÃvyÃpyav­ttitvena ca tulyadeÓakÃlatvÃbhÃvÃt / 3 ekÃvacchedenetyÃdihetorasiddhi÷ / ki¤ca tattadvarïamÃtravi«ayakasÃk«ÃtkÃrasambhavÃdbÃdhaÓcetyapi dhyeyam // ekÃvacchedeneti hetÃvupÃdhÅ 4 cÃha -- dravyeti // yatra ghaÂagataikatvaparimÃïayorekavya¤jakavyaÇgyatvaæ tatra dravyagrahaïetyÃdyupÃdhÅ sta iti sÃdhyavyÃpakam / sÃdhanavati pak«e varïe dravyagrahaïetyÃdyuktopÃdhÅ nasta iti sÃdhanÃvyÃpakatvaæ ca vyaktamiti bhÃva÷ // prÃguktahetoranaikÃntyokterhetvantaramÃha -- apÃkajatve satÅti // guïatvÃdityuktau bhinno 5 tpÃdakotpÃdye ghaÂÃdigatasaÇkhyÃparimÃïÃdisÃmÃnyaguïe vyabhicÃrÃdvi - Óe«eti // Ãtmaguïe«u bhinno 6 tpÃdakotpÃdye«u j¤ÃnÃdi«vavyabhicÃrÃya bhÆteti // p­thivÅgatarÆpÃdi«vavyabhicÃrÃya satyantam // d­«ÂÃnte tu sÃdhyÃnugatiæ darÓayati // janyeti // samavÃyi 7 kÃraïasamavÃyikÃraïamÃtrapratyÃsannaguïÃsamavÃyikÃraïakatvaæ kÃraïaguïapÆrvakatvaæ nÃma / --------------------------------------------------------------------------- 1.tve tadu- ca-ka. 2.vyÃpyatvÃ-a. 3.ita÷ 'dhyeyaæ' ityantaæ nÃsti-i. 4.dhÅ-rÃ-a. 5.utpÃdakapadaæ na -i. 6.utpÃdakapadaæ na -i. 7.atra sarvatra dÅrgha evÃsti - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 438. ----------------------- ------------ ---------- yadi phalabalÃcchabde 1 utpÃdakanaiyatyaæ tarhi tata eva vya¤jakanaiyatyamapyasti // ki¤cotpattipak«e kadambagolakanyÃyena lÃghavapratyabhij¤ÃbhyÃmug­hitena vÅcÅtaraÇganyÃyena 2 và pratipuru«aæ pratyuccÃraïaæ k«aïamÃtrasthitikavarïadhÃrÃyÃstatprÃgabhÃvÃnÃæ taddhvaæsÃnÃmanyatrÃd­«Âasya pÆrvapÆrvavarïe uttarottaravarïotpÃdakatvasya, uttarottaravarïe ca pÆrvapÆrvavarïanÃÓakatvasya, antyopÃsantyavarïayoÓca sundopasundanyÃyenÃnyonyaæ, antyopÃntyavarïayoÓca sundopasundanyÃyenÃnyonyaæ badhyaghaÂakabhÃvasya, antyaÓabde tu svotpatticaramakÃraïasyopÃntyaÓabdasyaiva svanÃÓacaramakÃraïatvena svotpatyavyavahitottarak«aïav­ttidhvaæsapratiyogitvarÆpabauddhÃÇgÅk­k«aïakatvasya 3 ca kalpa 4 namityatigauravam // --------------------------------------------------------------------------- tathà ca jalasamavÃyikÃraïagatarÆparasÃdÅnÃæ parasparavyabhicÃre kÃrye 5 kule rÆpÃdayo na syuriti parasparavyabhicÃryutpÃdyatvà 6 bhÃvostÅti bhÃva÷ // phaleti // ekavarïotpÃdakena 7 tanmÃtrotpÃdakatvarÆpaphalabalÃdityartha÷ / tata eveti // ekavarïopalambharÆpaphalabalÃdevetyartha÷ // vipak«e kalpanÃgauravÃcca varïÃnÃæ nityatvamupetya pratiniyatavya¤jakavyaÇgyatvamupeyamiti bhÃvena kalpanÃgauravÃditi pÆrvoktaæ vyanakti // ki¤cetyÃdinÃtigauravamityantena // --------------------------------------------------------------------------- 1.tadu-ga. 2.'vÃ' iti nÃsti-mu. 3.tvaæ ca -kha. 4.lpyaæ-khar. 5.yajalarÆpÃdayo -i. 6.tvÃnnÃstÅti bhÃva÷ -i. 7.ke ta -a. --------------------------------------------------------------------------- vanÃæ-prata-vyaÇka-vyantvam) varïavÃda÷ pu - 439. --------------------- ---------- ------- na cedaæ gauravaæ phavamukham / phalasyÃdyÃpyasiddhe÷ / varïasthale dhvanistu tyayÃpi svÅkÃrya eva / dÆrasthasya dhvanimÃtraæ mayà Órutaæ na tu varïa ityanubhavÃt / Óabdatvaæ sajÃtÅyavya¤jakavyaÇgyav­ttibahirindriyavyavasthÃpakav­ttijÃtitvÃt rÆpatvavadityanumÃnÃcca / --------------------------------------------------------------------------- lÃghaveti // daÓasu dik«u daÓavidhaÓabdotpatyaÇgÅkÃrÃdapyekaikasyaiva gakÃrÃde÷ daÓadiksaæbandhina÷ kalpanasyaiva laghutvÃllÃghavayuktyà prÃcyapratÅcyayorekatvapratyabhij¤ayà cÃnug­hÅtenetyartha÷ / «a«ÂhyantÃnÃæ kalpanamityanenÃnvaya÷ / phalamukhamiti // varïotpattilak«aïaphalameva mukhamupasthitijanakaæ yasya tatphalamukhaæ tenetyartha÷ / asiddheriti // yena gauravaæ na do«Ãyeti syÃditi bhÃva÷ // nanu varïanityatvapak«e vya¤jakadhvani varïabhinna÷ kalpanÅya÷,tasyotpattisthÃnÃtkarïadeÓaparyantaæ ÓabdÃntarotpÃdakatva 1 mÃÓutaravinÃÓitvamityÃdikalpanÅyamityata Ãha // varïasthala iti //"dÆrÃdvarïà 2 grahaïepi // dhvanigrahaïÃdi"ti ÂÅkoktamÃha // dÆrasthasyeti / ÂÅkokterupalak«aïatvaæ matvà dhvanisatvenumÃnaæ cÃha // Óabdatvamiti // 3 yadvà vÃyuviÓe«Ãsaæyoga eva varïavya¤jaka iti pak«aæ nirasitumÃha // Óabdatvaæ iti // sajÃtÅyaæ yatra 4 vya¤jakadhvanilak«aïameva tavdyaÇgyav­ttÅtyartha÷ / jÃtitvamÃtrasya ghaÂatvÃdau vyabhicÃrÃdindriyetyÃdi / tÃvanmÃtrasya j¤ÃnecchÃtvavÃdÃvapi satvÃdbahirityuktam / prameyatvÃdÃvavyabhicÃrÃya jÃtitvÃditi // na ca dhvanitye vyabhicÃra÷ / tÃratvÃdinà sÃækaryeïa tasyÃjÃtitvÃdityÃhu÷ / varïÃnÃmevendriyavyavasthÃpakatvaæ na dhvanerityanye // --------------------------------------------------------------------------- 1.daÓakatvamityadhikam-ir. 2.ïagraha- mu-a. 3.yadvetyÃdi nÃsti - i. 4.yavdya¤jaka -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 440. ----------------------- ------------ --------- d­«Âaæ hi ghaÂarÆpakuÇkumagandhÃderÃlokarÆpagh­tagandhÃdivyaÇgyatvam // na ca pÆrvapÆrvavarïasyottarottaravarïavya¤jakatvena và varïasyaiva dhvanivya¤jakatvena vÃrthÃntaramiti vÃcyam / ÃdÃveva Órotrotpannaæ varïaæ prati 1 pÆrvavarïÃbhÃvÃt / 2 bheryÃdidhvanisthale varïÃnanubhavÃcca // tasmÃvdya¤jakÃnÃæ pratiniyatvÃnna sarvado«alabdhiprasaÇga÷ taduktaæ bhagavatpÃdai÷"ata ÃkÃÓaguïe Óabde vyajyamÃnÃæ varïo 3 daya" iti // 4 varïÃnÃæ pratiniyatavya¤jakavyaÇgyatvam // 27 // --------------------------------------------------------------------------- rÆpÃdairÃlokÃdivyaÇgyatvÃtsÃdhyavaikalyamÃÓaÇkya rÆpatvÃdau sÃdhyÃnugatiæ 5 vyanakti d­«Âaæ hÅti // ÓaÇkitadvayamapi nirÃha // ÃdÃveveti // bheryÃdÅti ca // taduktamiti // pratiniyatavya¤jakavyaÇgyatvaæ varïÃnÃmityetattatvÃnirïayà uktamityartha÷ // ata iti // pratyabhij¤ÃbalÃdityartha÷ / Ãdipadena varïadharmagraha÷// varïÃnÃæ pratiniyatavya¤jakavyaÇgyatvam // 27 // --------------------------------------------------------------------------- 1.pÆrvapÆrvetyasti-ca. 2.ita÷ 'taduktaæ' iti paryantaæ nÃsti-rÃr. 3.ïà iti -cha-ka-rÃ. 4.atra bhaÇgavibhÃgo na d­Óyate -cha-rÃ. varïÃnÃmiti nÃsti-kha. 5.maæ vya - i. --------------------------------------------------------------------------- varïÃnÃæ nityatvepi kramopapÃdanam varïavÃda÷ pu - 441. ------------------------------ ------- --------- na ca nityatve kÃlÃdik­takramÃbhÃvÃduccÃraïakramasya ca mauniÓlokÃdÃvabhÃvÃdabhivyaktikramasya ca 1 lipyÃdidarÓanajanitasamÆhÃlambanastam­tivi«ayavarïedhvabhÃvÃt kramahÅnavarïamÃtrasya ca rÃjÃjÃretyÃdau bhinnÃrthabodhakatvÃyogÃt ghasamÃnakÃlÅnaprÃgabhÃvapratiyogitvaæ Âasya ÂasamÃnakÃlÅdhvaæsapratiyogitvaæ 2 ca ghasya kramo vÃcya iti varïanityatve kramÃnubhavo bÃdhaka iti vÃcyam / yatra mauniÓlokÃdau varïotpattireva na yatra ca ghaÂeti vaktavye viparÅta evotpattikrama÷ tatra tvaduktasyÃpi kramasyÃbhÃvÃt / --------------------------------------------------------------------------- tÃrkikakadeÓamataæ varïotpattisÃdhanamÃÓaÇkya nirÃha / na cetyÃdinà // yadyapÅdaæ maïÃveva"yattu ÓrotrÃnuvidhÃnÃtpadaæ ÓruïomÅtyabÃdhitÃnuvyavasÃyÃ"dityÃdinÃÓaÇkya nirastam / tathÃpi do«Ãntaravivak«ayà Ói«yavyutpÃdanÃya ca punaratropanyÃsa ityado«a÷ / nityatve vibhutve ca varïÃnÃmiti yojyam / pratipadÃditithyÃdinÃmiva kÃlak­tapaurvÃparyasya, mÃlÃbhÆtabalà 3 kÃnÃmiva deÓak­tapaurvÃparyasya cÃbhÃvÃdityartha÷ / samÆhÃnambaneti // tatrÃpi ghaÂÃdyarthadÅdarÓanena ghaÂÃdyÃnupÆrvyà vÃcyatvÃditi bhÃva÷ // mÃstu krama÷ varïÃnÃmevÃstu padatvamityata Ãha // kramahÅneti // abhivyaktikrama eva varïÃnÃæ pade krama iti bhÃvena tatroktado«aæ pratibandyà parijihÅr«u÷ paroktakramada«aæ tÃvadÃha // yatreti // utpattireva neti // varïÃnÃmuccÃraïajanyatvÃttatra ca tadabhÃvÃditi bhÃva÷ / --------------------------------------------------------------------------- 1.lipyÃdikramasyetyapyasti - kha. 2.ca iti nÃsti-cha-rÃ. 'vÃ' ityasti -ga-kha. 3.hakà -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 442. ------------------------ ---------- --------- d­Óyate ca Âaghetyukte÷ prÃmÃdikatvaæ jÃnato vyutpannasyÃrthadhÅ÷ // yadi kÃlÃntarÅyotpattikramÃnusandhÃnÃttatrÃrthadhÅstarhi samÆhÃlambana 1 sm­tisthale 'pi kÃlÃntarÅyÃbhivyaktikramÃnusandhÃnÃdarthadhÅriti samam // na caivaæ padÃdibhÃvasyÃbhivyaktighaÂitatve idamekaæ padamityÃdipratÅti÷ ÓrÃvaïÅ na syÃt / padÃdyupÃdherabhivyakteraÓrÃvaïatvÃditi vÃcyam / manasopanÅtasyÃbhivyaktikramasya ÓrÃvaïatvopapatte÷ // --------------------------------------------------------------------------- tathÃca tatra prÃgabhÃvÃdipratiyogitvamaprÃmÃïikamiti 2 krama÷ / viparÅtakramasthale tu vyaktam // nanu viparÅtakramasthale ghaÂÃnupÆrvyeva nÃsti kathamavyÃptirityastatra ghaÂÃrthabodharÆpakÃryabalena ghaÂÃnupÆrvastÅti vÃcyamiti bhÃvenÃha // d­Óyate ceti // iti samamiti // tathà ca ghaÂÃkÃrÃbhivyaktisamÃnakÃlÅnaprÃgabhÃvapratiyogyabhivyaktitvaæ Âasya ÂÃkÃrÃbhivyaktasamÃnakÃlÅnadhvaæsapratiyogyabhivyakti 3 katvaæ ghakÃrasyetyÃdirÆpeïa ghaÂÃdyÃnupÆrvÅ sambhavatyeva // na ca samÆhÃlambanasthale ghaÂÃdyarthadhÅdarÓanena tatra ghaÂÃdyÃnupÆrvyÃmavyÃptiriti vÃcyam / tatrÃpi sm­takÃlÃntaryo 4 ktarÆpÃnupÆrvyà evÃrthadhÅjanakatvenÃdo«atvÃditi bhÃva÷ // abhivyakterityupalak«aïam / kÃlasyetyapi 5 j¤eyam / manaseti // --------------------------------------------------------------------------- 1.sm­tipadaæ na -ka. 2.na ityadhikaæ-i. 3.mivakrama÷ - a. 3.pÆrva ityadhikaæ-i. 4.rokti-i. 5.dhye-i. --------------------------------------------------------------------------- vanÃæ-nitvepi-krapÃ-danaæ) varïavÃda÷ pu - 443. ----------------------- -------- -------- tasmÃdvarïÃnÃæ nityatvena tadanityatvarÆpasya bÃdhakasyÃbhÃvÃnnitya eva veda÷ // abhyupetya cedamu 1 ditaæ varïÃnanityatvaæ vedanityatvabÃdhakamiti / vastutastu varïÃnÃmanityatvepi niyatÃnupÆrvÅkatvarÆpasya nityatvasya na hÃni÷ / 2 varïÃnityatvoktistu vastusthiti pradarÓanÃrthà / uktaæ hi sudhÃyÃæ,"vastutatvavicÃrakaæ prati 3 varïÃnÃæ kÆÂasthanityatvamupapÃdita"miti // varïÃnÃæ nityatvam 4 // 28 // --------------------------------------------------------------------------- pararÅtyà dhyeyam / abhirvyakterj¤Ãnatvena tasya paramate mÃnasatvÃt / kÃlasyacÃnumÃnikatvÃt / siddhÃnte tu sÃk«iïeti dhyeyam / j¤ÃnasÃmÃnyasÃmagrÅmÃdÃyÃnupanÅtopi kÃlo bhÃsata iti kaiÓcidaÇgÅkÃrÃktÃlo nokta ityÃhu÷ // "nanu tathÃpi varïasamudÃyarÆpasya vedasya na nityatvamityÃ"dinoktacodyanirÃsamupasaæharati // tasmÃditi // uktaæ hÅti //"pratyak«a÷ kasyaciddharma"ityetatpadyavyÃkhyÃvasÃne varïanityatvasya vedanityatvÃnupayoga muktvà tarhi tatvanirïayavarïanityatvaæ kimartha 5 mityata÷ tatkathanasya k­tyamuktaæ sudhÃyÃmityartha÷ // varïÃnÃæ nityatvepi kramopapÃdanam // 28 // varïanityatvÃda÷ 6 --------------------------------------------------------------------------- 1.muktaæ -ga. 2.varïetyÃdigrantha÷ nÃsti-ka. 3.tu ityadhikaæ-ga. 4.tvepi kramopapÃdanaæ -ca-mu. 5.mukta mityadhikam -mu. 6.samÃpta ityadhikaæ - mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 444. ----------------------- ----------- ---------- yaccocye / ÃkÃÓÃtmakaÓrotreïà varïÃ÷ samavÃyena sambandhena g­hyanta iti tanna / varïÃnÃæ nityavibhudravyatvÃtsamavÃye mÃnÃbhÃvÃcca // 1 nanu yadyapi samavÃye pratyak«aæ na pramÃïam / --------------------------------------------------------------------------- na"nvÃkÃÓaguïe Óabde vyajyamÃnà varïÃdaya"iti dhvanere vÃkÃÓagaïutvoktirayuktà / varïÃnÃmapyÃkÃÓaguïatvÃt / anyathà Órotreïa saha sambandhÃyogena varïagrahaïÃnupapatte÷ / ÃkÃÓaguïatvetvÃkÃÓÃtmakaÓrotreïa tadgu 2 ïasya varïasya samavÃyena grahaïopapatterityata÷ saæyogasamabandhenaiva tadgraha iti bhÃvena"samavÃyÃbhyupagamÃcceti"sÆtradÆ«itaæ samavÃyaæ nirasitumÃha // yacceti // nityavibhudravyatvÃditi // anya 3 thÃnuvidhÃnÃbhÃvÃdinà ghaÂÃderiva dravyatvasya pÆrvoktadiÓà nityatvasya. kÃÓyÃæ Óruta eva gakÃrotrÃpi ÓrÆyata iti pratyabhij¤ÃnÃttÃvatÅ vÃgiti Órutervibhutvasya, ca siddherguïatve mÃnÃbhÃvÃccetyartha÷// na ca Óabdo guïa÷ sÃmÃnyavatve satyasmadÃdibÃhye 4 ndiyagrÃhyatvÃdrÆpavadityanumÃnaæ guïatve mÃnamiti vÃcyam / dhvaniÓabdena siddhasÃdhanatvÃt / varïÃtmaka ityuktÃvapi hetoraprayojakatvÃt / ghaÂÃdÅnÃmekendriyà 5 grÃhyatvepyÃtmanastathÃtvavaddravyasyaiva sato bÃhyekendriyagrÃhyatvepi virodhÃbhÃvÃt / niravayavadravyatve bÃhyendriyagrÃhyatva 6 virodha iti cet / niravayadravyatvasyÃtmana indriyagrÃhyatvavat bÃhyendriyagrÃhyatvepa bÃdhakÃbhÃvena vyÃtpiniÓcayÃditi sudhÃyÃmeva vyaktatvÃditi bhÃva÷ / yadyapÅtyasya tathÃpÅti vak«yamÃïenÃnvayo dhyeya÷// --------------------------------------------------------------------------- 1.'nanu' iti nÃsti - cha-mu-rÃ. 2.dgrahaïa- i. 3.nyÃnuvi -mu. 4.hyekendri - mu-i. 5.yagrà -a. 6.tvaæ vi - i. --------------------------------------------------------------------------- samÃvÃye pramÃïabhaÇga÷) samavÃyavÃda÷ pu - 445. --------------------- ----------- ------- imau saæyuktÃvityÃdivadÅmau samavetÃviti vÃnayo÷ samavÃya iti và ananubhÃvÃt / samavÃyaæ jÃnÃmÅtyananuvyavasÃyÃcca / rÆpÅ ghaÂa ityÃdeÓcÃbhÃvavadbhÆtalamityÃdivadupapatte÷ // etenÃyaæ tantupasambandhapratyayaÓyÃk«u«a÷ cak«uranvayavyatirekÃnuvidhÃyitvÃt ghaÂapratyayavaditi samavÃya 2 pratyak«atvasÃdhanamapyapÃstam / upÃdanopÃdeyÃbhedavÃde ÃÓrayÃsiddhe÷/ --------------------------------------------------------------------------- samavÃyavÃde pÆrvapak«e maïyuktadiÓà nirÃha // imÃviti // ananubhavo 'siddha ityata Ãha // samavÃyaæ jÃnÃmÅti // yadvà samavÃyo hi viÓe«aïatvena và viÓe«yatvena và ayaæ ghaÂaitivadasamavÃya iti 3 samavÃyatvarÆpasvarÆpeïa và saæsargavidhayà và bhÃseta / tatrÃdyaæ 4 Ãha // imÃviti // dvitÅya 5 Ãha // anayoriti // t­tÅya 6 Ãha // samavavÃyamiti // tathà ca samavÃyatvena samavÃya 7 pratyak«amasiddhamiti bhÃva÷ / caturtha 8 Ãha// rÆpÅti // saæsargavidhayaiva pratÅyamÃnasambandhasyÃbhÃvabhÆtalasambandhavat samavÃyabhinnasambandhatvenÃpyupapatyà samavÃyatvÃsiddherityartha÷ / j¤Ãna 10 mi«ÂamityÃdipratyaya ÃdipadÃrtha÷ / sambandhapratyaya iti // tantu«u paÂa iti saæsargavidhayà tantupaÂasambandhavi«ayaka÷ pratyaya ityartha÷ / viÓe«aïatvÃdinà tatpratyayasyÃsiddheruktatvÃdvak«yamÃïÃrthÃntarÃnavakÃÓÃcca / sva 11 rÅtyÃha / upÃdÃneti// pararÅtyÃha -- tadbhedeti // --------------------------------------------------------------------------- 1.saæyoga itivadanayo÷ -ga. 2.yasya -ga-kha. 3.'ayaæ' ityÃdi nÃsti -i. 4.dyamÃ-a. 5.yamÃ-a. 6.yamÃ-a. 7.ya÷ pratyak«asiddha iti bhÃva÷ ityasti-ir. 8.thamÃ-a. 9.«ayatayaiva-i. 10.tami-mu. nani«Âha-i. 11.matari -mu- i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 446. ------------------------ ------------ --------- tadbhedavÃdepi ghaÂÃbhÃvabhÆtalayorivehÃpi svarÆpasambandhasya cÃk«u«atvenÃrthÃntarÃt // etena rÆpÅ ghaÂa iti dhÅrviÓe«aïaviÓe«yasaæbandhavi«ayà viÓi«ÂadhÅtvÃt daï¬Åti dhÅvat ; iha tantu«u paÂa ityÃdirihapratyaya÷ ÃdhÃrÃdheyasambandhanimittaka÷ abÃdhitehapratyayatvÃt / iha 1 kuï¬e badaramiti dhÅvat ; jÃtyÃdigocaro viÓi«ÂavyavahÃra÷ sambandhaniyata÷ bhÃvamÃtravi«ayÃbÃdhitaviÓi«ÂavyavahÃratvÃt saghaÂaæ bhÆtalamitivyavahÃravat ; --------------------------------------------------------------------------- samavÃyasÃdhakaprÃcÅnÃnumÃnÃnyÃÓaÇkya maïyuktado«oktyà nirÃha // etenetyÃdinà // bhÆtale 'bhÃvapratyavadanyathopapattikathanenetyartha÷ / apÃstamityanvaya÷ / bhrame vyabhicÃranirÃsÃyÃbÃdhiteti hetuviÓe«aïokti÷ / jÃtyÃdÅti // brÃhyaïoyaæ, Óukla÷ paÂa÷ ; calati gau÷, viÓi«Âa÷ paramÃïurityÃdijÃtiguïakriyÃviÓe«a«ÂavyavahÃra ityartha÷ / sambandhaniyata iti // svavi«ayasambandhavyÃpta ityartha÷ / tena ÓrotrÃdisaæbandhanaiyatyena nÃrthÃntaram / jÃtirityÃdyaviÓi«ÂavyavahÃre avyabhicÃrÃya viÓi«Âeti hetuviÓe«aïam / idaæ rÆpyamityÃdibÃdhitasambandakaviÓi«ÂavyavahÃre 'vyabhicÃrÃyÃbÃdhiteti / abhÃvavadbhÆtalamityÃdibhÃvÃbhÃvagocaratÃd­ÓavyavahÃre 'vyabhicÃrÃya bhÃvamÃtreti // saghaÂamiti // saæyogastatra sambandha iti bhÃva÷ // --------------------------------------------------------------------------- 1.tu ityadhikam - ga. --------------------------------------------------------------------------- saye-prama-bhaÇga÷) samavÃyavÃda÷ pu - 447. -------------- ----------- ---------- ete tantava÷ etatpaÂacasaæbaddhÃ÷ etadÃÓrayatvÃt bhÆtalavat ; bhÆtalarÆpÃdayo bhÆtalasambaddhÃ÷ bhÆtalaviÓe«aïatvÃt ghaÂavadityÃdyanumÃnama 1 pÃstam / 2 ayaæ saæyoga÷ etadanyasaæyotvarahitasambandhÃnya÷ meyatvÃdi 3 tyÃdi tu svavyÃhatam / --------------------------------------------------------------------------- bhÆtalavaditi // saæyogasambandhena paÂÃÓrayabhÆtalavadityartha÷ pak«e 4 saæyogasya bÃdhÃtsamavÃya eva sidhyatÅti bhÃva÷ / rÆpavadbhÆtalamiti pratÅtimanurudhyÃha // bhÆtalaviÓe«aïatvÃditi // yadvà bhÆtaliviÓe«aïatvÃdityasya bhÆtalÃÓritatvÃdityartha÷ ata eva ghaÂavadityukti÷ / anyathà ghaÂavadbhÆtalamiti pratÅyamÃnaghaÂavaditi vyÃkhyeyam // svarÆpasambandhenÃrthÃntarÃditi // na ca svarÆpÃïÃmanekatvena gauravÃpatte÷ ÅÓvarÃnumÃne kartekatvavallÃghavÃdeka÷ samavÃya eva sidhyatÅti vÃcyam / tathÃtve abhÃvavadbhÆtalaæ j¤Ãto ghaÂa÷ i«Âo ghaÂa ityÃdÃvapi tÃd­ÓasaæbandhÃÇgÅkÃrÃpatte÷ / tatra tÃd­Óasambandhasya bÃdhÃtsvarÆpÃïÃmanekatvepi kÊptatvena gauravasyÃdo«atvÃt / svarÆpasambandhenaiva viÓi«ÂapratyayÃdyupapatternaikasambandhakalpaneti cet / samaæ prak­tepi / vivari«yate caitadagre nÃpi guïakriyetyÃdimaïyuktÃnumÃnÃnta 5 rakhaï¬anaprastÃva iti bhÃva÷ / pak«abhÆtasaæyogaparÃmarÓa÷ / etadanyo ya÷ saæyoga÷ 6 etadanyasaæyoga÷ stambha--- --------------------------------------------------------------------------- 1.api ityadhikam-ka. 2.bhagavateti nÃsti -ca-ga-kha. 3.ghaÂavat ityadhikam -kha. 4.ca iti nÃsti -i. 5.antarapadaæ nÃsti-i. 6.etadanyasaæyoga iti nÃsti-mu-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 448. ------------------------ ------------ --------- rÆpÃdirindriyasaæbaddha÷ pratyak«atvÃt ghaÂavadityatra tu abhÃvÃdÃviva saæyuktaviÓe«aïatÃdirÆpasambandhenÃrthÃntaram // --------------------------------------------------------------------------- --kumbhà 1 disaæyogastasya bhÃva÷ etadanyasaæyogatvam / tadrahito ya÷ sambandha÷ pak«Åk­tasaæyogastadanya÷ kaÓcitsambandhaÓca bhavati / tathà ca pak«e pak«Åk­tasaæyogÃnyatvasya bÃdhÃt apÆrvasambandhÃntarÃdanyatvamÃdÃya 2 sÃdhyaparyavasÃnamiti samavÃyasiddhi÷ / d­«ÂÃnte ca ghaÂÃdau pak«abhÆtasaæyogarÆpasaæmbandhÃnyatvena sÃdhyÃnugamo bodhya ityÃdi tu viÓi«Âavyatirekya 3 numÃnamityartha÷ // svavyÃhatamiti // adyà 4 pi samavÃyarÆpasambandhÃntarasyÃsiddhyà tadÃdÃya sÃdhyaparyavasÃne bÃdhÃtsvÃnyatvenaiva sÃdhyaparyavasÃnaæ vÃcyam / tavdyÃhatamityartha÷ // yadvà evameva saæyogasamavÃyaviÓe«Ãvapi pak«Åk­tya etadanyasaæyogasamavÃyitvarahita 5 sambandhÃnya÷ meyatvÃdghaÂavat, ayaæ ghaÂa÷ etadanyaghaÂatvarahitaghaÂÃnya÷ meyatvÃtpaÂavadityÃdiprayogasyÃpi saæbhavena saæyogasamavÃyÃnyasambandha÷ apÆrvaghaÂÃdiÓca sidhyediti svavyÃhatamityartha÷ // anye tvityÃdinà maïyuktamevÃÓaÇkya nirÃha // rÆpÃdiriti // kriyÃjÃtyÃdirÃdiÓabdÃrtha÷ / pratyak«atvÃtpratyak«avi«ayatvÃdityartha) / atra saæyogabÃdhe indriyasambandhaghaÂakatayà samavÃyasiddhe 6 riti bhÃva÷ / abhÃvÃdÃviti // yathà abhÃvavadbhÆtalamiti g­hyamÃïe ghaÂÃbhÃvÃdi÷ cak«u÷ saæyuktabhÆtalaviÓe«aïatayà tvanmate g­hyate yathà ca ghaÂÃdau rÆpÃdisamavÃya÷ cak«u÷saæyuktaghaÂÃdiviÓe«aïa 7 tayà g­hyate 8 abhÃvasamavÃyÃbhyÃæ cak«u÷ 9 samavÃyÃderabhÃvÃt / evameva rÆpÃdirapyastu / tathà ca samavÃyÃsiddhyÃrthÃntaramityartha÷ // --------------------------------------------------------------------------- 1.bhayo÷ saæ-mu-i. 2.saæsÃdhya-a. 3.kÃnu-i. 4.Ãdyepi-i. 4.ta÷ sa -i. 6.ddhiri-a. 7.«atayÃ-i. 8.tvanmata ityadhikaæ-mu-i. 9.«a÷ saæyogà -a. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 449. --------------- ------------ ---------- tathÃpi maïyuktaæ guïyÃdinà saha guïakriyÃjÃtiviÓi«ÂayathÃrthabuddhya÷ sambandhabhinnasambandhavi«ayÃ÷ nirvi 1 kalpakabhÃvamÃtravi«ayakaviÓi«ÂabuddhitvÃt itaranirÆpaïÃnirÆpyaviÓi«ÂabuddhitvÃdvà daï¬ÅtibuddhivadityanumÃna 2 miti / tanna / kÃle ghaÂarÆpamityÃdipratÅtau vyabhicÃrÃt / --------------------------------------------------------------------------- navyÃstvityÃdinoktamÃha-- tathÃpi maïyuktamiti // guïyÃdineti // kriyÃvadà 3 dirÃdipadÃrtha÷ / bhramabuddhi«u bÃdhavÃraïÃya yathÃrtheti // Ãropitasambandhavi«ayatvenÃrthÃntaravÃraïÃya và yathÃrthetyukti÷ / guïaguïyÃdisamÆhÃlambane bÃdhanirÃsÃya -- viÓi«Âeti // viÓe«aïa 4 tvÃvagÃhÅtyartha÷ / svarÆpasambandhenÃrthÃntaravÃraïÃya sÃdhye sambandhibhinnetyukti÷ / Ãdye hetau nirvikalpakÃdÃvavyabhicÃrÃya viÓi«Âeti viÓe«aïam / abhÃvavadbhÆtalamiti buddhÃvavyabhicÃrÃyà bhÃvamÃtravi«ayaketi // j¤Ãto ghaÂa ityÃdibuddhÃvavyabhicÃrÃya nirvikalpaketi bhÃvaviÓe«aïam / itareti // itaranirÆpaïenÃnirÆpya÷ 5 viÓe«yaviÓe«aïavi«ayakabuddhitvÃdityartha÷ / abhÃvavadbhÆtalaæ j¤Ãto ghaÂa ityÃdibuddhÃvavyabhicÃrÃya itaranirÆpaïÃnirÆpyeti / nirÆpaïaæ nÃma j¤Ãnamabhilapanaæ và // ityÃdÅti // idÃnÅmÃkÃÓa÷ vÅïÃyÃæ Óabda ityÃdipratÅtirÃdipadÃrtha÷ / vyabhicÃrÃditi // dvayorapi hetvoriti bhÃva÷ // --------------------------------------------------------------------------- 1.«ayakabu-ga. 2.naæ mÃnamiti ityasti -ca-ka-ga-rÃ. 3.Ãdipadaæ na -mu. 4.«atvÃ-i. 5.pyaviÓe-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 450. ------------------------ ------------ ----------- tvanmate ghaÂagatasya rÆpasya kÃlena saha sambandhibhinnasambandhÃbhÃvÃt // taduktaæ bhagavatà sÆtrak­tà /"samavÃyÃbhyupagamÃcca sÃmyÃdanavasthite÷" /riti / --------------------------------------------------------------------------- uktapratÅtau sÃdhyÃbhÃvaæ vyanakti-- tvanmata iti // svamate kÃlena saha sarvasya vastumÃtrasya saæyoge bÃdhakÃbhÃvÃt tvanmata ityukti÷ / saæyogasya sambandhinà bhinnÃbhinnatvena bhinnatvasyÃpi satvÃt // nanu buddhitvÃdityasya pratyak«atvÃdityartha iti cet tathÃpi tÃd­ÓopanÃtapratyak«abuddhau vyabhicÃrÃt // na ca laukikapratyak«abuddhitvÃditi tadartha iti vÃcyam / surabhicandanamityÃdyalaukikaviÓi«Âabuddhau bhÃgasiddhe÷ / tadanyaviÓi«Âabuddhipak«ÅkÃre cÃrthÃntaratà / viÓi«ÂabuddhimÃtrasyÃva tÃd­Óasambandhavi«ayakatve vivÃdÃt / evaæ sati nirvi«ayaketi viÓe«aïavaiyarthyÃpatteÓca / j¤Ãto ghaÂa ityÃdibuddhÃvupanÅtaj¤ÃnÃdiviÓi«ÂabuddheralaukikatvÃdeva vyabhicÃrÃprasakte÷ // na ca j¤ÃnasatvavelÃyÃmÃtmà j¤Ãna iti vartamÃnaviÓi«Âà 1 tmabuddhau do«avaÓÃtsamavÃyasambandhÃbhà 2 nena vi«ayavi«ayibhÃvamÃtrabhÃnaæ tatrÃvyabhicÃrÃya nirvi«ayaketyuktiriti vÃcyam / evamapi rÆpaæ samavetamityÃdi samavÃyaviÓi«Âabuddhau tvanmate vyabhicÃrÃparihÃrÃt // na ca samavÃyÃsiddhidaÓÃyÃæ tatpratisà 3 dhanaæ neti vÃcyam / ÃpÃtata÷ pratÅte÷ sambandhe vyabhicÃraæ paÓyato vyÃptigrahavaimukhyena tadgrahasaæbhavÃditi vak«yamÃïado«Ãt / vastugatyà vyabhicÃrajanyÃnumiterbhramatvÃvaÓyaæbhÃvÃcca / vi«ayÃbÃdhasyÃdyÃpyasiddhyà vi«ayÃbÃdhÃt pramÃtvamityasyÃpyayogÃcceti bhÃva÷ // taduktamiti // --------------------------------------------------------------------------- 1.Ãtmapadaæ na - mu - i. 2.vena - a. 3.saædhà - mu. / 2-2-13. bra.sÆ. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 451. --------------- ----------- -------- heto÷ pak«asapak«ayoriva kÃle ghaÂarÆpamitipratÅtirÆpavivak«epi satvasÃmyÃtsÃdhyenaiva sambandha iti vyavasthityabhÃvà 1 dityartha÷ // ki¤ca samavÃyasiddhyanantaramapi samavÃyetarasambandhibhinnasambandhavi«ayà ityapi susÃdham, evaæ tatsiddhyanantaraæ tadubhayetarasambandhibhinnasambandhavi«ayà ityapi susÃdham 2, evaæ tatsiddhyanantaraæ tantritayetarasambandhibhinnasambandhavi«ayà ityapi susÃdhamiti sambandhÃnanyaprasaÇga÷ // etadapyukta"manavasthiteri"ti 1 sÃdhye sambandhibhinnetivatsambandhisamavÃyÃbhinnetyapi viÓe«Âuæ ÓakyatvasÃmyÃtsambandhÃnantyaprasaÇgÃdityartha÷ // --------------------------------------------------------------------------- samavÃyasÃdhakahetoranekÃntyamitye 3 tat samayapÃde vaiÓe«ikÃdhikaraïe uktamityartha÷// nanu kathame«ortha÷ sÆtrÃk«arÃllabdha ityata÷ pÆrvabhÃgasya samavÃyÃbhyupagamÃcca vaiÓi«ikamatamasama¤jasamitivyaktamityupetya sudhÃdyanuktamuttarÃæÓasyÃrthÃntaraæ svayaæ vyanakti-- hetoriti // sÆtrasya viÓvatomukhatvÃnnÃnekÃrthatvaæ do«a÷, pratyuta guïa eveti bhÃva÷ / buddhipadaæ laukikapratyak«aparamato na do«a ityato do«Ãntaraæ tarkaparÃhatimanumÃnasyÃha -- ki¤ceti // samavÃyasiddhyasidbhibhyÃæ tarkaparÃhatepahatiriti tvÃpÃtata ityÃdi granthena nirasi«yata iti bhÃva÷ / samavÃyetareti // sambandhaviÓe«aïam / --------------------------------------------------------------------------- 1.vaprasaÇgÃdi - ka-ga. 2.'tata÷' iti sambandhÃnantye' tyevÃsti. puna÷ evamityÃdi nÃsti -ca-ka-rÃ. Ãdita÷ evamityÃdyapi nÃsti-ga. 3.vasama-a. --------------------------------------------------------------------------- nyÃyadÅpuyatatarkatÃï¬avam (pra.pariccheda÷ pu - 452. ------------------------ ------------ ---------- api ca tvadabhimate paÂastantusamaveta iti viÓi«Âaj¤Ãne vyabhicÃra÷ / 1 tantupaÂayoriva samavÃyisamavÃyayorapi sambandhÃntaraÇgÅkÃre tvanavasthà / na ca samavÃyasya siddhau vyabhicÃra÷ kiæ kari«yati asiddhau 2 kvÃnaikÃntyamiti vÃcyam / ÃpÃtata÷ pratÅte sambandhe vyabhicÃraæ paÓyata÷ vyÃptigrahe vaimukhyena tadgrahÃsambhavÃt / anyathà tava 3 nirvikalpakasÃdhyake 4 viÓi«ÂapratyayatvÃditi hetau viÓi«Âapadaæ vyarthaæ syÃt 5 / --------------------------------------------------------------------------- samavÃyÃnantyeti // dvitvasamavÃyÃsiddhyanantaramapi tadbhinnetyapi suvacatvÃditi bhÃva÷ // sudhoktaæ vyabhicÃramevÃha -- api ceti // tantusamavÃyaviÓe«aïa kapaÂaviÓe«yakaj¤Ãna ityartha÷ / sudhoktaæ eva ÓaÇkottara Ãha -- na cetyÃdinà // samavÃyasyÃnyanirÆpaïanirÆpyatvÃddhetÃvanyanirÆpaïÃnirÆpyetyuktatvÃt na vyabhicÃra iti cet / 6 ÃdyahetvabhiprÃyeïaiva 7 tadgrantaprav­tte÷ / ata eva sudhoktavyabhicÃrasya paÓcÃdukti÷ / vyarthamiti // jÃtyÃdiviÓi«Âapratyayo viÓe«aïaj¤Ãnajanya÷ viÓi«ÂapratyayatvÃdityatra viÓi«Âapadasya nirvikalpake vyabhicÃravÃraïÃrthatvÃt / tatrÃpi virvikalpakasya siddhau vyabhicÃra÷ kiæ kari«yati, asiddhau tu kvÃnaikÃnyamiti suvacatvÃditi bhÃva÷ / prathamapak«avaditi / kÃle ghaÂarÆpamiti pratÅtirÆpetipadasthÃne paÂastantusamaveta iti viÓi«Âaj¤ÃnarÆpeti bodhyam / --------------------------------------------------------------------------- 1.anantaraæ nacetyÃdyevÃsti-ga. 2.'tu' ityadhikam-ka-ga. 3.vÃpi-ca-ka-ga. 4.dhake-ca-ka-ga-rÃ. 5.etadapyuktamanavasthiteriti arthastu prathamapak«atvadra«Âavya÷ ki¤ca-ca-ga-rÃ. 6.na/ ityadhikam-mu. 7.tat-i. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 453. ---------------- ------------ ----------- ki¤cÃbhÃvavadbhÆtalamityabhÃviÓi«Âabuddhivat j¤Ãto ghaÂa i«Âo ghaÂa iti savi«ayakaj¤ÃnÃdiviÓi«Âabuddhivacca guïÃdiviÓi«Âabuddherapi svarÆpasambandhenaivopapatyà aprayojakatvam // anyathà hi j¤ÃnecchÃdve«ak­tÅnÃæ svavi«ayai÷ saha viÓi«Âasatyabuddhaya÷, --- --------------------------------------------------------------------------- sudhÃyÃæ tu anavasthiteriti sÆtra 1 masminpak«e kathaæ ittham / yadi vyabhicÃraparihÃrÃya samavÃyasyÃpi samavÃyÃntaramupeyate tadÃnavasthiti"riti yojitam // hetudvayasyÃpyaprayojakatvaæ kramÃdd­«ÂÃntoktipÆrvakamÃha -- ki¤ceti // guïÃdiviÓi«ÂabuddherapÅtyÃpipada 2 sya bhÃvamÃtravi«ayakatvepi itaranirÆpaïÃnirÆpyaviÓi«ÂabuddhitvepÅtyartha÷ / anukÆlatarkÃderabhÃvÃditi bhÃva÷// anukÆlatarkÃderabhÃvepyabhÃvÃdi 3 viÓi«ÂabuddhivyÃvartakaviÓe«aïÃyuktahetumÃtreïoktarÆpasÃdhyasÃdhanaæ cettarhi guïÃdiviÓi«ÂabuddhivyÃvartakaviÓe«aïayuktahetumÃtreïÃpyabhÃvÃduktarÆpasÃdhyasiddhyÃpÃtena guïÃdiviÓi«Âabuddhau svarÆpasambandhonyatrÃbhÃvÃdiviÓi«ÂabuddhÃvatiriktasambandha iti syÃdityÃha -- anyatheti // abhÃvÃdiviÓi«ÂabuddhivyÃvartakaviÓe«aïayuktahetumÃtreïoktarÆpasÃdhyasiddhÃvityartha÷ / vaiparÅtyaæ syÃdityanvaya÷ / vaiparÅtyaæ vyanakti -- j¤Ãneti // j¤Ãto ghaÂa÷, d­«Âo ghaÂa÷, dvi«Âa÷, k­ta, iti j¤ÃnÃdiviÓe«aïakaghaÂaviÓe«yakayathÃrthabuddhaya ityartha÷ / Ãropitasambandhavi«ayakatvenÃrthÃntaravÃraïÃya satyetyukti÷ // abhÃvaviÓi«ÂabuddhÅ 4 nÃmaviÓi«ÂabuddhisÃdhÃraïyenÃpi pak«anirdeÓamÃha -- asaæyukteti // --------------------------------------------------------------------------- 1.asminpak«e iti nÃsti - i. 2.dabhÃ-mu. dasvabhÃ-a. 3.'bhÃva÷' ityÃrabhya etatparyantaæ nÃsti -i. 4.abhÃvaviÓi«ÂabuddhinÃmaviÓi«ÂabuddhisÃdhÃra ityasti-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 454. ----------------------- ---------- ---------- asaæyuktayutasiddhÃnÃæ parasparaæ viÓi«Âasatyabuddhayo vÃ, sambandhibhinnasambandhavi«ayÃ÷ yutasiddhavi«ayakaviÓi«ÂabuddhitvÃt daï¬Åti buddhivadityanu 1 mÃnena yutasiddhÃnÃæ 2 j¤ÃnÃdÅnÃæ svavi«ayai÷ saha daï¬asya puru«eïeva sambandhibhinnasambandha÷ ; ayutasiddhÃnÃæ guïÃdÅnÃæ tu guïyÃdibhi÷ sahÃbhÃvasya bhÆtaleneva svarÆpasambandha iti viparÅtaæ syÃt // evamasaæyuktavi«ayakasatyaviÓi«Âabuddhaya÷ sambandhibhinnasambandhavi«ayÃ÷ viÓi«ÂabuddhitvÃt daï¬Åti buddhivaditya 3 numÃnena guïÃdÅnÃæ guïyÃdibhirj¤ÃnÃdÅnÃæ j¤eyÃdibhirabhÃvasya cÃdhikaraïena saha daï¬asya puru«eïeva sambandhibhinnasambandha÷ siddhyet / --------------------------------------------------------------------------- parasparaviÓi«Âeti // abhÃvavadbhÆtalaæ ¬itthoyaæ j¤Ãto ghaÂa ityÃdiviÓi«ÂayathÃrthacabuddhayo vetyartha÷ / j¤ÃnÃdÅnÃmiti // j¤ÃnecchÃdve«ak­tyabhÃvanÃmnÃmityartha÷ / svavi«ayairiti // j¤ÃnÃdyapek«ayoktam / abhÃvÃdestu svaviÓe«yeïa saheti j¤eyam // evaæ vaiparÅtyamÃpÃdya sarvatraikarÆpalak«aïamatiprasaÇgÃntaramÃha -- evamiti // anyathetyanukar«a÷ / yathà vaiparÅtyaæ tathà hatau viÓe«amÃtrÃnupÃdÃnena sarvatraikarÆpyamapi syÃdityevaæÓabdÃrtha÷ / hetoraprayojakatvaæ nirasya phalitamÃha -- evaæ ceti 4 // --------------------------------------------------------------------------- 1.tyanena-ca-ka-ga-rÃ. 2.guïÃdÅnÃæ ityadyevÃsti. 'j¤ÃnÃdÅnÃæ' ityÃdi nÃsti-ka. 3.nena-ca-ka-ga-rÃ. 4.hetorityÃdi nÃsti-mu.i. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 455. ---------------- ----------- ------- evaæ ca sambandhibhinnasambandhavi«ayatve viÓi«Âabuddhitvasyaiva tantratayà lÃghave 1 naikarÆpyaæ ca bhavati // etadapyukta"manasthite"riti / yutasiddhatvasÃmyeti j¤ÃnÃdÅnÃæ svavi«aye saha svarÆpasambandha÷ caitra 2 daï¬ayostu saæyoga÷ ; evamayutasiddhatvasÃmyeti bhÆtalÃbhÃvayo÷ svarÆpasambandha÷ guïaguïyÃde÷ samavÃya ; ityÃditvaduktavyavasthitibhaÇgÃdityartha÷ // nÃpi guïakriyÃjÃti viÓi«Âasatyacabuddhaya÷ viÓe«aïasambandhavi«ayÃ÷ viÓi«ÂabuddhitvÃt daï¬Åti buddhivat / j¤Ãto ghaÂa ityÃdibuddhirapi svarÆpasambandhavi«ayeti na vyabhicÃra÷ / na cÃtrÃpi tenaivÃrthÃntaraæ svarÆpÃïÃmanantatayà gauraveïa lÃghavÃdekasyaiva sambandhasya siddheriti vÃcyam / samavÃyasvarÆsya ca tadgatasambandhatvasya kalpanÃdapi dharmikalpanÃto varaæ dharmakalpaneti nyÃyena siddhÃnÃæ guïÃdisvarÆpÃïÃæ bhÆtalaghaÂÃbhÃvÃdau kÊptasya sambandhatvarÆpadharmamÃtrasya kalpane lÃghavÃt // --------------------------------------------------------------------------- ucyata ityÃdinà maïuk­tà siddhÃntitamanumÃnÃntaraæ ca nirÃha -- nÃpÅti // pÆrvavadeva satyapadak­tyaæ bodhyam / taduktarÅtyaiva pari«karoti -- j¤Ãta ityÃdinà // ekasyeti // sakart­tvÃnumÃne ekasya kart­riveti bhÃva÷ / 4 anyathopapattÃvapi lÃghavatarkÃnurasaïe 5 pratibandÅrÆpÃtiprasaÇgaæ cÃha - anyatheti // mÃtrapadaæ prÃgabhÃvÃdisarvÃbhÃvaparam // --------------------------------------------------------------------------- 1.vamaika-ca-ka-ga-rÃ. 2.vi«ayayostu -ka. 3.satyaviÓi«Âabuddhaya÷ -- ca. 4.'ekasyeti' ityÃdi nÃsti -- i. 5.ïapra - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 456. ------------------------ ----------- ---------- anyathà abhÃvamÃtraviÓi«Âasatyabuddhiæ pak«Åk­tya sambandhavi«ayatvasÃdhane lÃghavÃdabhÃvamÃtrÃnugata eko nitya÷ saæbandha÷ sidhyet // 1 evamabhÃvavayaviguïakriyÃjÃtiviÓi«Âasatyabuddhiæ j¤Ãto ghaÂa ityÃdibuddhiæ ca pak«Åk­tya sambandhavi«ayatvasÃdhane lÃghavÃdabhÃve guïaguïyÃdau j¤Ã 2 necchÃdau caiko nitya÷ sambandha÷ siddhyet // etadapyukta"mÃnavasthite"riti / lÃdhavatarkÃnugrahasya dharmikalpanÃto varaæ dharmakalpaneti nyÃyasya ca sÃmyeti abhÃvÃdau svarÆpasaæbandha÷ guïÃdau tu tadanya iti vyavasthityayogÃdityartha÷ / --------------------------------------------------------------------------- nanvatra viÓi«Âabuddhitvaæ và savikalpakabuddhitvaæ và dvayorapi sambandha 3 vi«ayabuddhiparyavasÃnena sÃdhyÃviÓe«a iti cenna viÓe«aïadhÅjanyabuddhitvaæ và aviÓi«Âa 4 buddhitvamityupapatte÷ / anyathà tava prayogepyasya do«a÷ sà 5 mÃnyÃt / viÓe«aïadhÅjanyatvasyà 6 viÓi«Âo vyÃpyav­ttidhÅjanakatvasya 7 ca buddhe÷ sambandha 8 vi«ayakatvaj¤Ãnaæ vinà durj¤Ãnatvaæ cettavÃpyeva do«a÷ samÃna eva / viÓe«aïa 9 tÃbuddhigocarabuddhitvena tadgrahe ca upajÅvyatvena tasyaiva hetutvamastvityetadapi samÃnamiti bhÃva÷ // --------------------------------------------------------------------------- 1.ita÷ ' etadapyuktamiti paryantaæ nÃsti -g­-rÃ. 2.naj¤eyÃdau ca -ca-ka-. 3.ndhi-i. 4.vÃv­ttibuddhijanakabuddhitvaæ và viÓi«Âa ityadhikam-i. 5.sÃmyÃt-i. 6tvamapi-a. 7.tvaæ ca -a. 8.ndhÃpi-i. 9.ïagocara-i. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 457. ---------------- ------------- ----------- nanu tathÃtve paÂÃbhÃvavati ghaÂavati 1 ghaÂÃbhÃvadhÅ÷ syÃt / abhÃvamÃtre vaiÓi«ÂyasyaikatvÃt / evaæ ghaÂÃde÷ svavi«a 2 yakaj¤ÃnÃdinà nityasambandhavatve Ãtmatvaæ syÃditi cet / tarhi tavÃpi sparÓavati rÆpÃbhÃvavati vÃyau rÆpadhÅ÷ syÃt / samavÃyasyaikatvÃt / evaæ ghaÂÃderapyÃtmatvaæ syÃt / ghaÂatvasamavÃyasyaiva j¤ÃnasamavÃyatvÃditi samam // yadi ca vÃyau rÆpasamavÃyasya satvepi rÆpeïa saha viÓe«aïatÃviÓe«arÆpa 3 sambandhÃbhÃvÃt rÆpÃpratÅti÷ / tarhi bhÆtale ghaÂasatvakÃle ghaÂÃbhÃvavaiÓi«Âyasya satvepi ghaÂÃbhÃvena saha viÓe«aïatà ---- --------------------------------------------------------------------------- pratibandirÆpeïÃbhÃvÃdiviÓi«ÂabuddhÃvapyekanityakanityasambandhÃpÃdanamayuktam / tatra bÃdhakasatvÃditi bhÃvena maïyuktameva bÃdhakamÃÓkate -- nanviti // tathÃtve // abhÃvÃdÃvekanityasambandhasatve ityartha÷ / ghaÂÃbhÃvasambandhasatvopapÃdanÃyoktam paÂÃbhÃvavatÅti // tÃd­Óasthale ghaÂÃbhÃvabuddherati 4 rikte«ÂatvanirÃsÃyoktaæ ghaÂavatÅti // Ãtmatvaæ syÃditi // ÃtmanÅveti bhÃva÷ / ata÷ samavÃyatyÃga eva yukta iti bhÃvena pratibandyà samÃdhatte --- tarhi tavÃpÅti // guïÃdÃvekanityasambandhavÃdinopÅtyartha÷ // "vÃyau rÆpasamavÃye satyapi rÆpÃtyantÃbhÃvosti / na ghaÂe / kathamevam / adhikaraïasvabhÃvÃdabÃdhitarÆpanirÆpapratÅteÓcete"maïyuktamÃÓaÇkya nirÃha -- nanu rÆpasamavÃyavatyapÅti // ayogyatvarÆpÃdhikaraïasvabhÃvÃdityartha÷ / --------------------------------------------------------------------------- 1.bhÆtale ityadhikam - mÆ. 2.yaikaj¤ÃnÃdinityasambandhitve ityasti -rÃ. 3.svarÆpetyadhikam -rÃ. 4. atiriktapadaæ nÃsti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 458. ------------------------ ------------- -------- -- viÓe«Å 1 bhÃvÃt 2 ghaÂÃbhÃvÃpratÅtiriti (tu) samam // nanu rÆpasamavÃyavatyapi vÃyau rÆpÃpratÅtiradhikaraïasvabhÃvÃt / na cÃtratÃd­Óa÷ svabhÃva÷ kalpya÷ / ghaÂÃparaïÃnantaraæ tatraivaæ ghaÂÃbhÃvapratÅte÷ / vÃyau tu na kadÃpi rÆpapratÅtiriti cet / tarhi ghaÂe ÓyÃmatÃdaÓÃyÃæ bhavi«yadraktarÆpasamavÃyasya 3 satvena tadà raktarÆpadhÅ÷ syÃditi samam / na catra vÃyà vivÃdhikaraïasvabhÃva÷ kalpya÷ / tatraiva kadÃcidraktarÆpapratÅte÷ // nanu tadà raktarÆpÃbhÃvÃttadapratÅti÷ / laukikapratyak«e vi«ayasyÃpi hetutvÃt / 4 tava tu ghaÂÃpanayanakÃle sato ghaÂÃbhÃvasya ghaÂopanayakÃlepi satvena tatpratÅtirdurvÃrà / --------------------------------------------------------------------------- na cÃtreti// ghaÂÃbhÃvÃdhikaraïabhÆtalÃdÃvityartha÷ / tathÃtve vÃyau rÆpasyeva bhÆtale ghaÂÃbhÃvadhÅ÷ kadÃpi na syÃditi bhÃvenÃha -- ghaÂÃparaïeti // kadÃcidraktarÆpapratÅteriti // vÃyÃvivi tatrÃpyayogyatÃlak«aïÃdhikaraïasvabhÃvakalpane ca sà na syÃditi bhÃva÷ // nanu ÃmaghaÂe ÓyÃmatÃdaÓÃyÃæ rakta 5 rÆpadhÅrupanÅtapratyak«arÆpÃpÃdyate 'thalaukikapratyak«arÆpà / nÃdya÷ / i«ÂÃpatte÷ / antye vi«ayasatvasya tatra hetutvena tadabhÃvÃdeva tatra raktarÆpÃpratyak«atopapatteriti bhÃvena pak«adharÃdyuktamÃÇkya nirÃha -- nanvityÃdinà // mayÃpyevaæ vaktuæ Óakyamityata Ãha-- tava tviti // abhÃvaviÓi«ÂabuddhÃvapyekanityasambandhavÃdina ityartha÷ / kÃla iti // kÃlayorityartha÷ / --------------------------------------------------------------------------- 1.«arÆpasambandhà ityadhikam -rÃ. 2.ita÷ ' svÃbhÃva÷ kalpya÷' ityantaæ nÃsti - cha. 3.tadà ityadhikam-mu. 4.tÃvat ityasti-cha-rÃ-mu. tu iti nÃsti - ga. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 459. --------------- ---------- --------- na hi ghaÂasatvakÃle ghaÂÃbhÃvo 'nyatra gata÷ / amÆrtatvÃt / nÃpi na«Âa÷ / nityatvÃditi cenna / mayà ghaÂopanayÃpanayakÃle bhÆtale ghaÂasaæyogÃbhÃvasyoparayanakÃle abhÃvÃt // ki¤ca tvadrÅtyÃÓrayaïepi kimatyantÃbhÃvasya dhÅrÃpÃdyate utpÃdavinÃÓaÓÅlasya turÅyÃbhÃvasya và / --------------------------------------------------------------------------- svÅk­tatveneti //"etadgaÂaitadbhÆtalasaæsargÃbhÃvasyÃpi yathÃsambhavaæ prÃgabhÃvÃdi«vantarbhÃvÃditi"tatvasaÇkhyÃnaÂÅkokte÷ / tathaiva vardhamÃnÃdyukteÓca / viv­taÓcÃyamartho nyÃyÃm­te asato ni«edhapratiyogitvasamarthanavÃde iti bhÃva÷ // abhÃvÃditi // nanu upane«yamÃïaghaÂasaæyogasya pÆrvaæ sato 'bhÃvasya prÃgabhÃvatvena paÓcÃttadabhÃvepi prÃksato ghaÂasyÃpayanakÃle sato 'bhÃvasya ghaÂasaæyogadhvaæsarÆpatvena tasya ghaÂo 1 panayakÃlepi satvÃt kathamapratÅtiriti cet na / prÃcÅnaghaÂasaæyogadhvaæsamÃdÃyedÃnÅæ ghaÂavatyapi pratÅtyÃpÃdana i«ÂÃpatte÷ / pÆrvaæ ghaÂotrasya evÃnyatrÃpanÅta÷ punaratropanÅta iti pratÅtyÃnyatra nÅta iti pratÅteriva tatpratÅtitvÃditi bhÃva÷ // nanvastvevaæ bhÆtalaghaÂo neti dhÅstatsaæyogÃbhÃvavi«ayeti bhavadabhimate do«ÃbhÃva÷, tÃrkikamate bhaÂÂÃdimate ca syÃdeva do«a ityata Ãha -- ki¤ceti // tvadrÅ 2 tyeti // maïik­drÅ 3 tyetyartha÷ // --------------------------------------------------------------------------- 1.ghaÂapadaæ nÃsti-mu. 2.tvadÅyeti -i. 3.dÅye-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 460. ------------------------ ------------ --------- nÃdya÷ / tasya tvatpak«e ghaÂÃkÃlepi svarÆpÃtmakapratyÃsatyà tatra satvena tatpratÅterdurvÃratvÃt / nÃntya÷ / ÓyÃmatÃdaÓÃyÃæ raktarÆpasyeva ghaÂasatvakÃle -- --------------------------------------------------------------------------- nanu prÃcÅnarÅtyÃpi iha bhÆtale ghaÂo nÃstÅti tatsaæyogo ni«idhyata ityupanokte÷ utpÃdavinÃÓaÓÅlopi prÃgabhÃvÃditritayÃnyaÓyaturtha÷ kaÓcitsaæsargÃbhÃvostÅti matenÃha -- utpÃdavinÃÓeti // uktaæ ca vardhamÃnena"pratiyogibhedeneva pratiyogitÃvacchedakabhedanÃpyabhÃvabhedÃt saæyuktaghaÂÃbhÃvoyaæ viÓi«ÂÃntarÃbhÃvavadutpÃdavinÃÓaÓÅlonya eveti"// svarÆpÃtmaketi // etena tadÃnÅntanayorviÓi«ÂapratyayajananayogyatvÃbhÃvÃt na svarÆpapratyÃsattitvamiti nirastam / dvayo÷ svarÆpasatve pratyÃsattitvaæ netyasya niktavacanatvÃt // 1 yaduktaæ vardhamÃnena ghaÂÃntyantÃbhÃvasya bhÆtalena saha tatsaæyogadhvaæsÃdireva sambandha iti na tadà pratÅtyÃpattiriti / tanna / abhÃvÃdhikaraïayo÷ sambandhÃntaramantareïa tadupaÓli«ÂasvabhÃvatvarÆpakÊptasambandhatyÃgenÃrthasaæyogadhvaæsÃde÷ sambandhakalpane ghaÂasya kapÃle«vatyantÃbhÃva÷ syÃt / ghaÂa 2 bhÃve tvÃÓrayÃÓrayibhÃvadhvaæsÃdirÆpasambandhÃbhÃvÃdapratÅtyupapatyà bÃdhakÃbhÃvÃt / tathà ca ghaÂÃdya 3 tyantÃbhÃvasyÃpyÃkÃÓÃdyatyantÃbhÃvasyeva kevalÃnvayitvÃpatte 4 riti bhÃva÷ // yattu tadà raktarÆpÃbhÃvÃdapratÅtiriti pÆrvamuktaæ tanna / ghaÂe ÓyÃmatÃdaÓÃyÃæ japÃkusume raktarÆpabhÃvÃt / ghaÂo rakta iti dhÅravarjanÅyaiva / --------------------------------------------------------------------------- 1.ttÆktaæ-mu. 2.kapÃletvÃÓra-i. 3.Ãdipadaæ na - mu. 4.ttiri -a. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 461. ---------------- ---------- ---------- turÅyÃbhÃvasya 1 satvena sÃmyÃt / raktarÆpasyÃpi ÓyÃmatÃdaÓÃyÃmeva japÃkusumÃdau satvÃcca / iha nÃstÅti cet 2 / viÓe«aïe 3 tasya viÓe«yeïa saæsarge ca sati viÓe«ye viÓe«aïÃbhÃvasyÃsaæbhavÃt / na hi pratiyogini rÆpe 4 pratiyogitavÃcchedaka 5 saæsarge ca sati rÆpasaæsargÃbhÃva÷ saæbhavÅ // ki¤ca rÆpasamavÃyatopi vÃyo rÆparÃhityasvabhÃvavat pratiyogimadadhikaraïasyÃpi pratiyogikÃle svasmin tatpratiyogikÃbhÃviÓi«ÂapramityajanakatvasvabhÃva÷ kalpyam // --------------------------------------------------------------------------- samavÃyaikatvena ÓyÃmarÆpasamavÃyasya ghaÂe satve tadÃnÅmevÃnyatra vidyamÃnaraktarÆpasamavÃyasyÃpi satvÃditi bhÃvenÃha -- raktarÆpasyÃpÅti // iheti // ghaÂe raktarÆpaæ nÃstÅti cedityartha÷ / viÓe«aïa iti // satÅtyanvaya÷ / tasya viÓe«aïasya / pratiyogitÃvacchedaka iti // rÆpaæ na samavetamityatra saæsargasyÃvacchedakatvÃdevamuktam // pÆrvaæ parÅtimÃÓritya pratibandyà abhÃvapratÅtyÃpÃdÃnamayuktamityuktam, idÃnÅæ bhÃtalÃbhÃvayornityasambandhasatvepi ghaÂadaÓÃyÃmapratÅtyupapÃdakamÃha -- ki¤ceti // pratiyogikÃla ityÃdyuktyà na cÃtra tÃd­Óa÷ svabhÃva÷ kalpya÷ ghaÂÃparasaïÃntaraæ ghaÂÃbhÃvapratÅterityuktado«opÃsto dhyeya÷ // --------------------------------------------------------------------------- 1.syÃsa-ka-ga-rÃ. 2.na ityadhikam-rÃ. 3.ïaj¤Ãne-ka. 4.pye-ka-rÃ. 5.ke-ca-ga-rÃ. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 462. ----------------------- ------------ -------- api ca yathà tava catvarÅyÃbhÃvagehasvarÆpayorna pratiyogikÃle sambandhatvaæ tadÃbhÃvÃpratÅte÷, kiæ tu kadÃtideva, tathà ghaÂasatvakÃle vaiÓi«Âyasya satvepi na tadà tasya sambandhatvamiti / na ghaÂavati ghaÂÃbhÃvadhÅprasaÇga÷ / nanu abhÃvasya svÃÓrayeïa nityasambandhaÓcet dhvaæsasyÃpi svÃÓrayanÃÓena ghaÂonmajjanaæ syÃt / --------------------------------------------------------------------------- atyantÃbhÃvasvÅkÃravÃdinà tvayà bhÆtale ghaÂÃbhÃvasya ghaÂadaÓÃyÃæ satopyapratÅterupapÃdakatvena pratiyogideÓÃnyadeÓatvaæ và tatsaæyogadhvaæsÃdÅrÆpo và sambandho netyucyate yathÃ, tathaivÃtra nityasambandhapak«epyastu tathà ca ghaÂÃpasaraïÃnantaramabhÃvadhÅrna syÃditiÓaÇkÃÓopÅtyÃha -- api ceti // catvarÅya÷ // catvarÅya÷ // catvarani«Âho yo 'bhÃva÷ yacca g­haæ tayorye svarÆpe tayorgrahe paÂadilak«aïapratiyogikÃle sambandhatvaæ nÃsti yathà tathà kÃdÃcitkapratÅtyanyathÃnupapatyà prak­tepyastÅtyartha÷ // evamabhÃvaviÓi«ÂabuddhÃvapyeko nitya÷ kaÓcitsambandha÷ siddha÷ syÃdityuktapratibdyà ghaÂadaÓÃyÃmapi ghaÂÃbhavÃdhÅ÷ 1 syÃditi maïyÃdyuktaæ bÃdhakaæ nisatyedÃnÅæ bÃdhakÃntarama 2 pyÃÓaÇkya nirÃha - nanvabhÃvasyetyÃdinà // nanu -- ÃÓrayanÃÓahetukakÃryanÃÓe samavÃyikÃraïanÃÓa eva prayojaka÷ / paÂÃdau tathà darÓanÃt / evaæ ca dhvaæsarÆpakÃryanÃÓa÷ svirÆpitanityasambandhayuktasvÃÓrayasya nÃÓamÃtreïa kathaæ codyate / na hi viÓi«Âabuddhitvahetunà 3 viÓi«ÂabhÃvabuddhau siddhyan samavÃyo bhavati / --------------------------------------------------------------------------- 1.dhÅpadaæ na -mu-i. 2.apipadaæ na -mu-i. 3.abhÃvaviÓi«Âabuddhau ityasti-i. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 463. --------------- ------------- ---------- kÃryanÃÓaæ prati 1 nityasambandhatvakÃraïanÃÓarÆpaæ sÃmÃnyameva tantram / na tu tadviÓe«asamavÃyinÃÓa÷ / asati bÃdhake sÃmÃnyasya tyÃgÃyogÃt / ki¤ca samÃvÃyatvaæ na jÃti÷, kiæ tu vaiÓi«Âyanyanityasambandhatvamiti kalpanÅyatvÃdgauravamiti cenna / tathà sati dhvaæsÃtiriktÃbhÃve vaiÓi«Âyabhyupagame bÃdhakÃbhÃvÃt / na caikasminnabhÃve svarÆpasambandhaÓcedabhÃvÃntarepi tathà / bhÃvepi j¤Ãto ghaÂa ityÃdau svarÆpasya sambandhatve rÆpe ghaÂa ityÃdÃvapi tathÃtvÃpatte÷ // --------------------------------------------------------------------------- ayutasiddhatvÃbhÃvÃt / kiæ tu tadanya÷ kaÓcideva / tathà ca kathamevamÃpÃdanamityata Ãha -- kÃryanÃÓaæ prati hÅti // na kevalaæ tyÃge kÃraïÃbhÃvo, gauravaæ cÃstÅtyÃha -- ki¤ceti // na jÃtiriti // ekavyaktitvÃditi bhÃva÷ / abhÃvÃdiviÓi«Âabuddhau yavadyaiÓi«Âyaæ tadanyanityasambandhatvamityartha÷/ na ceti // abhÃvÃntarepi tathà ca cetyanvaya÷ / kuta ityata Ãha -- bhÃvepÅti // tathÃtvÃpatterityanvaya÷ / yutasiddhatvÃyutasiddhatvÃdinà bhÃvapadÃrthe«u vai«amyaæ cedabhÃve«vapi kÃryatvÃkÃryatvÃdinà vai«amyamiti samam // nanu j¤ÃnÃderghaÂena nityasambandhe sadà ghaÂaprakÃÓa÷ syÃditi cet / rÆpÃderghaÂÃdinà nityasambandhe sadà ghaÂe ÓyÃmaraktarÆpÃdidhÅprasaÇga÷ syÃditi samam / ÓyÃmarÆpÃde÷ kÃdÃcitkatvÃnna do«a iti cet / j¤ÃnÃderapi tathÃtvamiti talyam/ kiæ ca yathÃkatha¤cidbÃdhakavaÓÃdbhÃve dvairÆpyaæ cedabhÃvepyuktÃdeva bÃdhakÃdvairÆpyamastviti sà 2 mÃnyameveti bhÃva÷// --------------------------------------------------------------------------- 1.'hi' ityadhikam - ka - ga. 2.myame - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 464. ----------------------- ---------- --------- ki¤ca yadi lÃghavÃnnityasambandhikÃraïanÃÓa÷ kÃryanÃÓe tantraæ tatopi lÃghavÃnnityasambandhinÃÓa eva tatra tantraæ syÃt / na ce«ÂÃpatti÷ / ghaÂanÃÓena paÂarÆpanÃÓÃpatte÷ / bhavati hi paÂarÆpÃheturapighaÂa÷ paÂarÆpasamavÃyÅ / evaæ sambandhasya nÃÓyatve sambandhatvameva tantram, lÃghavÃt , na tu tadviÓe«a÷ saæyogatvamiti samavÃyasyÃpi 1 nÃÓa÷ syÃt // yadi ca samavÃyarak«arthaæ tatra kÃraïatvÃdikaæ viÓe«aïaæ tarhi vaiÓi«Âyarak«Ãrthaæ vaiÓi«ÂyanyatvaviÓe«aïamapyastu / sÃmyÃt // --------------------------------------------------------------------------- nanvayutasiddhabhÃvamÃtre astvaikarÆpyaæ, saæsargÃbhÃvamÃtre nÃstyaikarÆpyaæ, dhvaæsÃtiriktÃbhÃva eva nityasambandhopagamÃdityato ; abhÃvamÃtra evÃstu nityasambandha÷, na coktado«a÷, kÃryanÃÓaæ prati samavÃyikÃraïanÃÓasyaiva prayojakatvÃdgauravasya cÃki¤citkÃratvÃditi bhÃvena kÃryanÃÓaæ prati hÅtyÃdinoktaæ nirÃha -- ki¤ceti // nityasambandhÅti // nityo ya÷ sambandha÷ tadyukta ityartha÷ / tatopi lÃdhavÃditi // kÃraïapadatyÃgÃditi bhÃva÷ // kÃryanÃÓe samavÃyinÃÓasya tantratvamanuktvà nityasambandhinÃÓasyaiva lÃghavena prayojakatvasvÅkÃretiprasaÇgÃntaraæ cÃha -- evamiti // lÃghamanus­tya viÓe«atyÃgena sÃmÃnyÃdera 3 sati kÃryanÃÓe nityasambandhinÃÓavat sambandhanÃÓe sambandhatvameva tantraæ syÃdityartha÷ / tatreti // nÃÓaprayojakasambandhatve kÃraïÅbhÆtasambandhatvaæ samavÃyÃnyasambandhatvamiti viÓe«aïaæ yadÅtyartha÷ // vaiÓi«Âyeti // --------------------------------------------------------------------------- 1.sya vi -cha-mu. 3. dasati - a. (dare sati). --------------------------------------------------------------------------- kecittu samavÃyikÃraïanÃÓasya hetutvakalpane samavÃyatvaæ na pravi«Âam / yena gauravaæ syÃt / kiæ tvanatiprasakta 1 muï¬itasamavÃya 2 vyaktimÃtramityÃhu÷ // etenaiva satyalaukikapratyak«ajÃtiguïakriyÃviÓi«Âabuddhaya÷ viÓe«aïasambandhanimittakÃ÷ satyalaukikapratyak«aviÓi«ÂabuddhitvÃt / --------------------------------------------------------------------------- abhÃvaviÓi«Âabuddhivi«ayÅbhÆtavaiÓi«ÂyÃnyasambandhatvameva sambandhanÃÓe 3 tantramityastu / evaæ cÃbhÃvepi nityasambandha÷ syÃdeveti bhÃva÷ // kÃryanÃÓe samavÃyanÃÓo heturityatra ki¤ca samavÃyatvamityÃdinà yadgauravamuktaæ taduddhÃraæ prakÃrÃntareïÃha -- kecitviti / samavÃyatvÃpraveÓepi saæbandhatvenÃpraveÓe ki¤cidyuktakÃraïanÃÓastantramityapi prÃptyÃtiprasaÇgena nityakÃraïabhÆtasambandhavannÃÓastantramityeva vÃcyatvÃtkimanenetyarucibÅjamatreti dhyeyam // evamabhÃvaviÓi«Âa 4 pratibandÅduruddhÃretyabhÃvasthala iva 5 kÊptasvarÆpasambandhenaiva viÓi«ÂapratÅtyupapattau na samavÃyakalpanetyuktvà viÓi«ÂabuddhitvÃditi heturaprayojaka iti nirasyedÃnÅæ"mathavà 6 sambandhaviÓe«animittakà iti sÃdhya"mityÃdinà maïyuktamanumÃnÃntaraæ cÃnÆdya nirÃha -- eteneti // svarÆpasambandhenaivÃnyathopapattikathanenetyartha÷ / nirastamityanvaya÷ // --------------------------------------------------------------------------- 1.ktaæ - ca-ga. 2.yaæ-ca. 3.'traye' ityadhikam -a. 4.buddhipadamadhikam -a. 5.kÊptapadaæ na-mu. 6.viÓe«asaæbandhanimi- mu-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 466. ----------------------- ------------ --------- daï¬Åti satyalaukikapratyak«abuddhivat / atra ca k«atyÃdau kar 1 teva lÃghavÃdviÓe«aïasambandhopi eka eva sidhyati / anugatakÃryasyÃnugatakÃraïajanyatvÃt / svarÆpasambandhÃnÃmananugatatvà 2 cca / ata eva nÃprayojakatà / sambandhaæ vinÃpi viÓi«Âabuddhau gÃvÃÓvÃdÃvapi tatprasaÇgÃditi nirastam / --------------------------------------------------------------------------- hatau ca satyatvaæ viÓe«aïamiti maïyuktyaiva pak«epi tadanumatamitibhÃvena satyapadam / tat k­tyaæ pÆrvavat / maïau viÓi«Âabuddhaya ityeva pak«oktÃvapyatra pak«ahetud­«ÂÃnte«u viÓi«Âabuddhipadaæ laukikapratyak«aparamiti 3 taÂÂÅkokterlaukike 4 tyÃdyukti÷ /alaukikapratyak«e bÃdhanirÃsÃya laukiketi // anumityÃdau bÃdhanirÃsÃya pratyak«eti // nirvikalpake tannirÃsÃya viÓi«Âapadam / bhrame vyabhicÃravÃraïÃya hatau satyapadam / sÃdhyasÃdhanatÃvaikalyÃya d­«ÂÃntaviÓe«aïÃni // tÃvatà samavÃyasiddhi÷kuta ityata Ãha -- atra ceti // pak«adharÃdyuktamÃha -- k«ityadau karteveti// ata evetyuktaæ hetÆccheda(ka)bÃdhakaæ vyanakti -- sambandhamiti// sambandhanimittakà ityatra sambandhasya nimittatvaæ kiæ vi«ayatvenÃtha samavÃyatvena Ãdye guïÃdisvarÆpÃïÃmeva kena ciddharmeïÃnugatÃnÃæ tathà hetutvamastu / kiæ samavÃyena / antye tu samavÃyatvaæ nityasambandhatvaæ tathà ca lÃghavena sambandhatvenaiva hetutvamastu / tacca svarÆpasambandhasÃdhÃraïamiti tenÃnugatÅk­tÃnÃæ guïÃdÅnÃmeva hetutvamastu / --------------------------------------------------------------------------- 1. traikyalÃ-ka. 2.danantatvÃt -ca-ka-ga-rÃ. 3.tatpadaæ na-i. 4.katvÃ-a. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 467. ---------------- ------------ --------- abhÃvÃdau kÊptena svarÆpasambandhatvenÃnugatÅk­tÃnÃæ guïÃdisvarÆpÃïÃmevÃnugatakÃryahetutvopapatte÷ / tasmÃdabhÃvÃdÃviva guïÃdÃvapi dharmikalpanÃta iti nyÃyasÃmyena svarÆpameva sambandha÷ // yattu yutasiddhasambandhadvayavi«ayÃïÃæ daï¬ÃdiviÓi«ÂabuddhÅnÃmivÃyutasiddhasambandhidvayavi«ayÃïÃæ avayaviguïakriyÃjÃtiviÓi«ÂabuddhÅnÃmanyonyaæ -- --------------------------------------------------------------------------- avacchedakalÃghave vyaktigauravasyÃdo«atvÃditi bhÃvena nirÃha -- abhÃvÃdÃviti // Ãdipadena tanmatacasiddhasamavÃyaviÓi«Âabuddhiparigraha÷ // etacca satyalaukikajÃtyÃdiviÓi«Âapratyak«atvaæ kÃryatÃvacchedakamupetyoktam / vastutastu tÃd­ÓÃnumititvÃdikamiva tÃd­Óapratyak«atvamapi nÃvacchedakaæ mÃnÃbhÃvÃt / svÃvacchinnakÃryatÃnirÆpitÃnugataikakÃraïÃsiddhyà anityapramÃtvÃnityapratyak«atvÃderiva bÃdhakopapannatvenÃvacchedakatvÃsaæbhavÃcca / naca nityaikarÆpasambandharÆpasamavÃya evÃnugatakÃraïanamitiyuktam / anyonyÃÓrayÃpatte÷/ vi«ayasya pratyak«aæ pratyahetutvasya prÃmÃïyavÃde vyutpÃdanÃcceti j¤eyam // pak«adharÃdyuktamanÆdya nirÃha -- yatvityÃdinà / anyonyamiti // avayavÃvaviÓi«ÂabuddherguïÃdiviÓi«Âabuddhyà tasyÃ÷ jÃtiviÓi«Âabuddhyà jÃtiviÓi«Âabuddhe÷ guïaviÓi«ÂabuddhyetyÃdirÆpeïÃnyonyaæ sÃjÃtyamityanvaya÷ // --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 468. ----------------------- ---------- -------- -- sphaÂataravivekaprakÃÓarÃhityarÆpaæ sÃjÃtyamanyaviÓi«Âabuddhito vyÃv­ttamanubhÃvasik«ikam / tathà ca daï¬ÃdiviÓi«ÂapratÅtiæ prati saæyoga iva guïÃdiviÓi«Âapratyak«apratÅtirÆpamanugatakÃryaæ prati nimittatayà samavÃya÷ sidhyatÅti / tanna // tasya bhedÃvi«ayatvena, 1 sphaÂatara 2 prakÃÓasÃmagrÅrÃhityena vÃ, tvadabhimatasamavÃyaniyÃmakÃyutasiddhavi«ayatvena vÃ, --------------------------------------------------------------------------- tatsvarÆpamÃha -- sphaÂatareti // viveko bheda÷ / tadvi«ayakatvarÃhityarÆpamityartha÷ / avayavÃvayavyÃderanyonyaæ bhedasyÃÇgulidvayavadapratÅteriti bhÃva÷ / anyeti // daï¬Åkuï¬alÅtyÃdiviÓi«ÂabuddhÅnÃmanyonyaæ sÃjÃtyami 3 vehÃyutasiddhaviÓi«ÂabuddhÅnÃmanyonyasÃjÃtyepi daï¬ÅtyÃdibuddhito vyÃv­ttaæ tÃd­ÓabuddhÃvavidyamÃnaæ anubhavasÃk«ikamastÅtyartha÷ // --------------------------------------------------------------------------- tÃd­Óaæ sÃjÃtyaæ anyato vyÃv­ttaæ guïakriyÃdivi«Âabuddhigatamanubhavasiddhamuktam / tatkiæ jÃtik­tamuta sphaÂataravivekaprakÃÓarÃhityarÆpameva bÃdhavi«ayÃviÓe«ak­taæ vÃ/ nÃdya÷ jÃtitve mÃnÃbhÃvÃt / tÃd­ÓaviÓi«Âabuddhitvasyopapatte 4 raprayojako heturiti bhÃvena tÃd­ÓaviÓi«Âabuddhe÷ anyathÃsiddhimÃha -- tasyeti // avayavyÃdiviÓi«ÂabuddhigatasÃjÃtyasyetyartha÷ / t­tÅyaæ pratyÃja«Âe -- tvaditi // tvadabhimatà 5 yà 6 samavÃyaniyÃmakÃyutasiddhi 7 rityartha÷ // --------------------------------------------------------------------------- 1.'vÃ' ityadhikam - ca-ka-ga. 2.vivekapadamadhikam-ca-ka-ga-rÃ. 3.iveti nÃsti -mu-ir. 4.na prayo-i. 5.tÃni-i. 6.yÃni-i. 7.ddhÃni-i. --------------------------------------------------------------------------- saye-praïa-bhaÇga÷) samavÃyavÃda÷ pu - 469. ---------------- ------------ --------- bhedÃbhedavi«ayatvena vÃ, saviÓe«Ãbhedavi«ayatvena vopapatte÷ // abhÃvapratiyoginorj¤Ãnaj¤eyÃdÅnÃæ ca vivekaprakÃÓasya sphaÂatayà nyÃyasÃmyena tatra saæyo 1 gÃpatteÓca // abhÃvÃdhikaraïayostanmate suvarïatadupa«ÂambhakapÅtadravyayoÓca vivekaprakÃÓasyÃsphaÂatvena nyÃyasÃmyena tatra samavÃyÃpatteÓca // yutasiddhe«u saæyogasyevÃyutasiddhe«u samavÃyasyÃpi nyÃyasÃmyena nÃnÃtvÃpÃtÃcca / --------------------------------------------------------------------------- nanu nitya 2 sambandhasambandhitvamevÃyutasiddhi 3 rityato 'yÃvadravyabhÃviguïakriyÃvayavyÃdyabhiprÃyeïa vi«ayÃntaramÃha -- bhedÃdeti // yÃvadravyabhÃviguïÃdyÃÓayenÃha -- saviÓe«eti // yadvÃdyà vi«ayoktirnyoyamatarÅtyà dvitÅyà mÅmÃæsakarÅtyà t­tÅyÃsiddhÃntarÅtyeti 4 dhyeyam / tantupaÂÃdibuddhi÷ kuï¬ebadarÃdibuddhervivak«aïetyabhedavi«ayaivÃvasÅyata iti sudhokteriti bhÃva÷ / evaæ vadatà tyayà sphaÂataravivekaprakÃÓopetaviÓi«Âabuddhau saæyoga ityukta÷ syÃt / taccÃyuktamityÃha abhÃveti // Ãdipadenecche«yamÃïÃdergraha÷ / nyÃyeti // sphuÂataravivekaprakÃÓarÃhityasthale samavÃya iti vat tÃd­ÓaprakÃÓavadviÓi«Âabuddhau daï¬ÅtyÃdibuddhÃviva samayoga÷ syÃdityartha÷ / nÃnÃtvatveti // --------------------------------------------------------------------------- 1.gopapa-ka. 2.saæbandhapadaæ nÃsti - i. 3.ddhatva-mu-i. 4.j¤e -mu-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 470. ----------------------- ----------- ---------- tasmÃnna samavÃye pramÃïamastÅti // samavÃye pramÃïabhaÇga÷ // 29 // --------------------------------------------------------------------------- uktaprakÃÓarÃhityarÆpasÃjÃtyasyÃnugatasya daï¬ÅtyÃdibuddhau satvepi tatra saæyoganÃnÃtvavat samavÃyasyÃpi nÃnÃtvà 1 patterityartha÷ // yatvÃÓrayanÃÓajanyakÃryanÃÓasthale kÃryanÃÓaæ prati samavÃyirÆpÃÓrayanÃÓa eva heturvÃcyo na tvÃÓrayamÃtranÃÓa÷ / tathÃtve kapÃlani«ÂhadhaÂadhvaæsasya kapÃlanÃÓenÃpi nÃÓaprasaÇgena ghaÂonmajjanÃpatterata÷ samavÃyobhyupetya iti tanna / samavÃyatvaæ hi nityasambandhatvaæ na tu jÃtiranabhyupagamÃt / tathà ca lÃghavÃtsambandhikÃraïarÆpÃÓrayanÃÓa eva và kÃraïÅbhÆtÃÓrayanÃÓa eva vÃÓritakÃryanÃÓaheturiti svÅk­tau dhvaæsanÃÓÃprasaktyà samavÃyasyÃnupeyatvÃt // vastutastu parimÃïavÃde dhvaæsasya bhÆtalaidini«Âhatvena kapÃlanÃÓepi 2 tannÃÓÃprasakte÷ / ata eva prÃg bhedÃbhedavi«ayatvenetyÃdyuktiriti // samavÃye pramaïabhaÇga÷ // 29 // --------------------------------------------------------------------------- 1.tvopapatte - i. 2. apipadaæ na - i. --------------------------------------------------------------------------- samavÃye bÃdhakam) samavÃyavÃda÷ pu - 471. ----------------- ----------- --------- ki¤ca kÃlasya svagatena saÇkhyÃparimÃïÃdinà tvayÃpi svarÆpasambandha÷ svÅk­ta iti kiæ tatra samavÃyena // yadi ca kÃlasya tena saha samavÃyasya satvÃnna svarÆpasambandha÷ / tarhi kà 1 lasya ghaÂena saha saæyogasya satvÃt svarÆpasambandho na sidhyet / sÃmyÃt // evaæ samavÃyasyÃprÃmÃïikatvamuktvÃnuvyakhyÃnasudhayoruktamanyasamavÃyopagame bÃdhakamÃha -- ki¤ceti // 2 yadvà prÃguktÃnumÃne«u guïÃdiviÓi«Âabuddhinimittasambandhatayà hi samavÃyasiddhirabhimatà sà na yuktà / dadbuddheranyathopapatteriti / caturthÃnyathopapattimÃha -- ki¤cetyÃdinà // athavà -- samavÃyaÓca sambandho nitya÷ syÃdeka eva sa÷ / iti nityatve sati sambandhatvamiti yatsamavÃyalak«aïamuktaæ tatra sambandhatvaæ tÃvadanyathopapatticatu«Âayena nirÃha -- ki¤cetyÃdinà // tatrÃdau tÃvatsÃmyÃdanavasthiteriti sÆtrakhaï¬asya svagatasaækhyÃdiguïena kÃlasya padÃrthÃntareïeva svarÆpasambandhasvÅkÃrasÃmyÃtsamavÃyasyÃnavasthiterasatvÃpÃtÃdityarthamupetyÃha -- kÃlasyeti // kÃlapiramÃïaæ sadÃstÅtikÃlasyaikatvasaækhyà sadÃstÅtyÃdipratÅtyà kÃlasya jagadÃdhÃratÃprayojakatvena svagatadharmairanyaiÓcasarvai÷ svarÆpasambandha÷ svÅk­ta iti tenaiva sambandhenaika÷ kÃlo paricchinnaparimÃïa÷ kÃla iti viÓi«Âabuddhyupapattau tatra samavÃyasyÃvasthityabhÃva÷ syÃdityartha÷ // svagatasaÇkhyÃdinà samavÃyisatvasyeva ghaÂÃdidravyeïa saæyogasatvasyÃpi sÃmyÃdidÃnÅæ ghaÂa ityÃdidhÅbalena ghaÂÃdinà svÅk­tasvarÆpasambandhasyÃvasthityabhÃvÃpatterityarthÃntaraæ copetyÃha -- yadi ceti// tena svagatasaÇkhyÃdinà // --------------------------------------------------------------------------- 1.lena saha ghaÂasya - ca-cha-rÃ. 2.'yadvÃ, athavÃ' ityÃdyavatÃrikÃdvayaæ nÃsti-i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu -472. ----------------------- ------------ -------- api ca guïÃderapi tvanmate svÃbhÃvasvaj¤ÃnasvakÃlai÷ saha svarÆpasambandhatvaæ tÃvadasti / tatra guïÃderabhÃvaj¤ÃnÃdÅnprati svarÆpasambandhatvaæ na pratiyogi 1 vi«ayatvÃdinà / ananugamÃt / gauravÃcca / kintu viÓe«aïatvenÃnugamÃllÃghavÃcca / viÓe«aïatvaæ ca guïÃderguïyÃdÃvapi 2 samamiti guïyÃdÃvapi guïÃde÷ svarÆpasambandhatvaæ kÊptameveti kva samavÃyasyÃvakÃÓa÷ // api ca ghaÂarÆpasamÃvÃyà iti samÆhÃlambanaj¤ÃnÃt rÆpÅ ghaÂa ityÃdibuddhervailak«aïyÃyÃvaÓyamaÇgÅkÃryeïa rÆpasya ghaÂena saha viÓe«aïatÃviÓe«aïaiva viÓi«Âabuddhyupapattau kiæ samavÃyena / evaæ rasÃdÃvapÅti na samavÃyasyÃvakÃÓa÷ // --------------------------------------------------------------------------- nanvastvevaæ tathÃpÅdÃnÅæ ghaÂarÆpamityÃdidhÅbalÃdghaÂe rÆpÃdinaiva svarÆpasambandha÷ kÃlasya nÃnyenetyata Ãha -- api ceti // 3 yadvà kÃle guïaviÓi«ÂabuddhyupapÃdakasambandhatvena samavÃyasiddhÃvapyanyatra tathÃtvena siddhirastvityata Ãha - api ceti // tacca svarÆpasambandhatvamityanvaya÷ / vi«ayatvÃdinetyÃdipadena viÓe«aïaviÓe«yabhÃvagraha÷ / ananugamÃditi // svabhÃvena pratiyogitvarÆpa÷, j¤ÃnÃdinà vi«ayatvarÆpa÷, kÃlena viÓe«aïatvÃdirityananugamÃt anekakalpane gauravÃccetyartha÷ // samamiti 4 // etena guïÃderviÓe«aïatvasÃmyÃtcasamavÃyasyÃvasthityabhÃvÃt ityartha ukto bhavati // vailak«aïyÃyeti // --------------------------------------------------------------------------- 1.tvavi-ga-rÃ. 2.'samamiti guïyÃdÃvapi' iti nÃsti - ga-mu. 3.yadve tyÃdyavatÃrikà nÃsti -i. 4.tÅti-mu. --------------------------------------------------------------------------- samavÃye-bÃdhakam) samavÃyavÃda÷ pu - 473. ---------------- ---------- ---------- ki¤ca samavÃyasyÃpi svasambandhinà saha sambandhÃÇgÅkÃre anavasthà / tatra svarÆpasambandhÃÇgÅkÃre ca guïÃdereva guïyÃdinà svarÆpasambandhÅsti / sÃmyÃt / kiæ dÆragamanena / kÃlasya svagatasaÇkhyÃdinà samavÃyÃnupapatti÷, --------------------------------------------------------------------------- samÆhÃlambanepi ghaÂatadrÆpatatsamÃvÃyÃnÃæ pratÅtivadrÆpÅ ghaÂa iti pratÅtÃvapi rÆpÃditrayasyaiva bhÃne 'nubhavasiddhasya tato vailak«aïyasyÃyogena rÆpÃdau viÓe«aïatvÃdireva samÆhÃlambane 1 pratÅtotra pratÅyata iti vÃcyamiti tenaivopapattau kiæ samavÃyenetyartha÷ / etenÃbhÃvaviÓi«ÂabuddhisÃmyÃdrÆpÅ ghaÂa ityÃdibuddhÃvapi samavÃyasyÃvasthityabhÃva ityartha÷ sÆtrÃæÓasya sÆcita÷ -- "bhinnatvasÃmyatastasya tÃbhyÃæ yogo bhavedbhruva" mityanuvyÃkhyÃnasudhayoruktamÃha -- ki¤ceti // sambandhinà 2 guïaguïyÃdirÆpeïetyartha÷ / 3 samavÃyasyÃvasthityabhÃva ityartha÷ / samavÃyaviÓi«ÂabuddhisÃmyÃtsamavÃyasyÃva 4 sthityabhÃvo guïÃdÃvapÅtyarthamupetyÃha -- tatreti // samaveta÷ paÂa ityÃdisamavÃyaviÓi«Âabuddhau pratÅtasamavÃyasamavÃyinorityartha÷ / 5. dÆreti // guïÃdiviÓi«Âabuddhau samavÃya÷, samavÃyaviÓi«Âabuddhau svarÆpasambandha, ityabhyupetya kimityartha÷ / upapÃditabÃdhakÃni buddhyÃrohÃya saæg­hyÃha -- kÃlasyeti // --------------------------------------------------------------------------- 1.ne 'pra ityasti -i. 2.guïapadaæ nÃsti -i. 3.'bhÃva ityartha÷. ityantaæ nÃsti-i -mu. 4.vagatya-i. 5.svarÆpeti -mu, rÆpeti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 474. ----------------------- ----------- ------------- guïÃde÷ svÃbhÃvÃdineva guïyÃdinÃpi svarÆpasambandhenaivopapatti÷, samÆhÃlambanÃdvailak«aïyÃnupapatti÷, anavasthà ceti bÃdhakacatu«yaæ du«pariharam // ki¤ca samavÃyasyaikatvayuktam / tathÃhi / dhÆmÃdyanumÃnena hi dharmimÃtraæ dharmamÃtraæ và na 1 sÃdhyam / tayo÷ prÃgeva siddhatvÃt / anyathà ÃÓrayÃsiddhyaprasiddhaviÓe«aïatve syÃtÃm / kintu tayo÷ sambandha÷ / sa ca kvacitsaæyoga÷ yathà parvatÃgryo÷ / kvacitsamavÃya÷ yathà rasÃdrÆpÃnumÃne / agnisaæyogopi mÃhÃnasÃdau siddha iti nÃnumÃsÃdhya÷ / 2 kintu parvatasyÃgnisaæyoga÷ / tatra ca «a«Âhyartha÷ samavÃya eva / na ca eka evetyanumÃnamÃtraæ siddhasÃdhanaæ syÃt / evaæ ÓabdamÃtramapi j¤Ãnataj¤Ãpakaæ syÃt / tatrÃpi padÃrthÃnÃæ saæsargÃïÃæ ca 3 siddhatvÃt / --------------------------------------------------------------------------- evamanyathopapatyà samavà 4 yasya svarÆpameva (sya saæbandhatvena siddhiæ) nirasyedÃnÅmastu nÃma guïaguïyÃdau kaÓcanÃtirikta÷ sambandha÷, tasyaikatvaæ tu na, tathÃtvenumÃnaÓabdapramÃïamÃtroccheda iti bhÃvena sudhoktaæ viv­ïvannÃha -- ka¤ceti // dharmÅti // parvatÃdimÃtraæ vahnyÃdimÃtramityartha÷ / «a«Âhyartha÷ // parvatasyeti «a«Âhyartha ityartha÷ / sa ca eka eveti // rÆpÅ ghaÂa ityÃdipratÅtau siddhaÓcetyÃpi dhyeyam / --------------------------------------------------------------------------- 1.bo-cha-ka-ga-rÃ. 2.na tu -ga-mu. 3.viÓakalitÃnÃæ ityadhikaæ-ca-ka-ga-rÃ. 4'và yasya sambandhatve 'numÃne' tyÃdirÅtyà paÇktirasti-a. --------------------------------------------------------------------------- samavÃye-bÃdhakam) samavÃyavÃda÷ pu - 475. ---------------- ------------ ---------- taduktamanuvyÃkhyÃne // "bhÆdharasyÃgnisaæyogo yadi «a«Âhyartha eva ka÷ / samavÃyo yadi hyasya caikatvÃtsiddhasÃdhana"miti // siddhasÃdhanaæ j¤Ãtaj¤Ãpanam / eva sukhasyÃtmÃntare siddhatvÃtsvasambandha eva k­tisÃdhya iti vaktavyam / taccÃÓakyam samavÃyasyÃnÃditvenÃsÃdhyatvÃt / etadapyuktaæ"samavÃya"ityÃdinà / siddhasÃdhanaæ ni«pannani«pÃdanam // --------------------------------------------------------------------------- viÓakalitÃnÃmiti // na ca viÓi«Âaæ nÃnyatra siddhamiti vÃcyam / viÓi«Âasya tvanmate padÃrthÃntaratvÃbhÃvÃdghaÂostÅtyÃdivÃkyabodhyasya ghaÂatatsattayo÷ samavÃyasyaikatvenÃtra tasya j¤ÃnatatvÃcceti bhÃva÷ / taduktamiti // vaiÓe«ikÃdhikaraïÃnuvyÃkhyÃna ityartha÷ // ÓabdasÃdhÃraïyalÃbhÃrthamÃha -- j¤Ãnaj¤Ãpanamiti// dhÆmÃdyanumÃmiti Óe«a÷ / iti sudoktirÆpalak«aïam / parvate vahnirastÅtyÃdiÓabdajÃtamityapi dhyeyam / 1 ata eva sudhÃyÃæ samavÃyaikatvanirÃsa 2 prakaraïÃvasÃne ÃgamÃpahnavaÓca samavÃyaikye syÃtpadÃrthÃnÃæ tatsaæsargÃïÃæ 3 sikatÃvadviÓakalitÃnÃæ siddhatvÃdityuktamiti bhÃva÷ // samavÃyo yadyupeyate tarhyasyaikatvÃtsiddhasyaiva sÃdhanamutpÃdanamiti prÃptamityarthÃntaraæ cottarÃrdhasyopetya samavÃyasyaikatve bÃdhakÃntaraæ cÃha -- evamiti // sveti // svasya sukhena ya÷ samavÃyastasyetyartha÷ / --------------------------------------------------------------------------- 1.tata÷ 'iti bhÃva÷' ityevÃsti 'ata eve' tyÃdi nÃsti -i. 2.prapadaæ nÃsti -mu. 3.'sikatÃvadviÓakalitÃnÃæ iti nÃsti -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃïva¬avam (pra.pariccheda÷ pu - 476. -------------------------- ---------- ------- evaæ du÷khÃsyà 1 tmÃntare satvena nivartayitumaÓakyatvÃtsvasambandha eva nivartya iti vÃcyam / taccÃÓakyam / samavÃyasyÃvinÃÓitvÃt // api cÃtmÃkÃÓakÃlÃdau rÆparasÃdisamavÃyasya 2 calanÃdisamavÃyasya, ghaÂapaÂÃdau j¤ÃnecchÃdisamavÃyasya, paÂÃdau ghaÂatvÃdisamavÃyasya, sukhÃdau du÷khà 3 disamavÃyasya ca, satvena sarvapadÃrthe«u sarvadharmasambandhasya sÃmyÃt sarvasaÇkararÆpÃvyavasthÃsyÃt / nanvÃtmÃdau rÆpÃdisamavÃyasya satvepi ghaÂÃdÃviva rÆpÃdinà saha viÓe«aïatÃvaÓe«ÃbhÃvÃdvà --- --------------------------------------------------------------------------- siddhasÃdhanamityupalak«aïam / 4 siddhasyaiva nityasyaiva du÷khÃdisambandhasyÃvasÃnamityapi dhyeyamiti -- evaæ du÷khasyeti // i«ÂÃni«ÂaprÃptiparihÃrÃrthaæ prayatnÃbhÃvÃpatti÷ samavÃyaikye bÃdhiketyuktaæ bhavati // samavÃyaika 5 tvadÆ«aïaæ sÆtrÃrƬhaæ darÓayituæ sÃmyÃdÃnavasthiteriti sÆtrÃæÓasyÃrthÃntaramupetyÃtiprasaÇgÃntaramÃha -- api cÃtmeti // «a«ÂyantÃnÃæ pÆrvapÆrveïaiva saptamyantenÃnvaya÷ // satveneti // sarva«a«Âantena sambandha÷ / samavÃyasyaikatvapak«a itiyojyam // yattu maïau"nanu samavÃyasyaikatve kathaæ rÆpinirÆpivyavasthe"tyÃdinaitadena sÃækaryamÃÓaÇkyÃdhikaraïasvÃbhÃvÃdinà samÃhitaæ, tadanÆdya nirÃha --nanvÃtmÃdÃviti // samavÃyasyaikatvapak«emaïyÃdyuktasamÃdhÃvatiprasaÇgamÃha -- ki¤cevamiti // --------------------------------------------------------------------------- 1.pyÃ-ka. 2.vala-cha-mu. 3.khatvÃdi-ca-ka-ga. 4.'siddhasÃdhanaæ siddhasyaiva sukhÃderavasÃdanamityapi' ityasti -mu-i. 5.kyadÆ- i. --------------------------------------------------------------------------- samavÃye bÃdhakam ) samavÃyavÃda÷ pu - 477. ----------------- ------------- ---------- adhikaraïasvabhÃvÃdvà ÃdheyasvabhÃvà 1 dvà na ÓaÇkara iti cet / evaæ hi taireva sarvavyavasthopapattau kiæ vyavasthityahetunà samavÃyena // ki¤caiva sarve«Ãmapi vastÆnÃæ sarvai÷ saha eka eva sambandha iti và 2 kasyÃpi kenÃpi saha na sambandha iti và syÃt / Ãdye ÃdhÃrasya và Ãdheyasya và sambandhasya và svabhÃvÃt kutra cidasambandhavyavahÃra ita dvitÅye ÃdhÃrasya và Ãdheyasya và svabhÃvÃtkutracitsambandhavyavahÃra iti ca suvacatvÃt // ki¤ca 3 saæyogopyeka eva lÃghavÃt / vyavasthà tu svÃbhÃvavaicitryÃditi syÃt / nÃÓÃdyanubhavastu ubhayatrÃpi sama÷ / pÃkena ÓyÃmarÆpamiva tatsambandhopi nëÂa÷, raktarÆpamiva tatsambandhopyutpanna ityanubhÃvÃt // --------------------------------------------------------------------------- pak«advayepyupapattiprakÃraæ paroktanyÃyenÃha -- Ãdya ityÃdinà // nanu saæyogasyaikye ghaÂasaæyogo na«Âa÷ paÂasaæyoga uptanna iti dhÅ÷ kathamityata Ãha -- nÃÓÃdÅti // sama ityuktasÃmyaæ samavÃyena vyanakti - pÃkeneti // --------------------------------------------------------------------------- 1.vabalÃdvà - ka. 2. eka - ka. 3.caivaæ - ca-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 478. ------------------------ ------------ ----------- na hi sambandhanÃÓepi sambandhina÷ sthitivat sambandhinÃÓepi sambandhasthiti÷ k­tracid­«Âà // etenÃtmÃdini«Âhe samavÃye rÆpÃdipratisambandhikatvasyÃbhÃvÃnna saÇkara iti nirastam / Ãtmani«Âhasya samavÃyasya ghaÂÃdini«ÂhÃdbhede apasiddhÃntÃt / abhede ghaÂÃni«Âhepi rÆpÃdipratisambandhikatvÃbhÃvÃpÃtÃt // etenaiva samavÃyasya svÃbhÃvata÷ ekatvepi aupÃdhiko bhedosti / rÆpasukhÃdyupÃdhÅnÃæ bhinnatvÃditi nirastam / evaæ hi rÆpÃdi÷ saæyogÃtiÓcaika eva bhedastvaupÃdhika iti syÃt // --------------------------------------------------------------------------- ayamanubhavo bhramostvityato bÃdhakÃbhÃvÃditi bhÃvenÃha -- na hÅti // rÆpÃdipratisambandhikatvasyeti // rÆpÃdinirÆpitatvasyetyartha÷/ rÆpÃdiriti // racasagandhÃdirÃdipadÃrtha÷ / tatropÃdhai÷ paÂÃdirÃÓraya eva / tathà ca ghaÂapaÂÃdigatarÆpamekameva / bhedÃrthaæ tu ghaÂÃdyÃÓrayalak«aïopÃdhibhedasatvÃdyuktamityastu ityartha÷ / saæyogÃdiri tyÃdipadena vibhÃgasya và viÓe«aïaviÓe«yabhÃvÃdisambandhasya và graha÷ / aupÃdhika iti // ghaÂÃdisvarÆpanirÆpakabhedanimittaka ityartha÷ / upÃdhiÓabdÃt t­tÅyÃsamarthÃjjanyagamyÃrthe 1 Óai«ikeÂhaki k­te aupÃdhikaÓabdo 2 ni«panna÷ // aupÃdhikamityupÃdhigamyamutopÃdhijanyamiti kalpadvayalÃbhaæ h­di k­tvà Ãdyepi j¤Ãnaæ pramà bhramo veti bhÃvena krameïa nirÃha -- ki¤jaupÃdhikatvamiti // --------------------------------------------------------------------------- 1.vaiÓe -a. 2.Óabdani«patte÷ -mu. --------------------------------------------------------------------------- samavÃye-bÃdhakam ) samavÃyavÃda÷ pu - 479. ----------------- ------------- -------- ki¤caupÃdhikatvaæ upÃdhij¤eyatvaæ cet / j¤Ãnasya pramÃtve bhedà 1 siddhi÷ / bhramatve tu padÃrthÃnÃæ saÇkaratÃdavasthyam / upÃdhijanyatvaæ cet / siddha÷ samavÃyasya satyo bheda÷ / apasiddhÃntaÓca // taduktamanuvyÃkhyÃne // "upÃdhijanyaæ tadgamyamiti caupÃdhikamaæ bhavet / ubhayatrÃpyanantÃ÷ syu÷ samavÃyà itastata"iti // etena lÃghavatarkasahak­tena dharmigrÃhakÃnumÃnena samavÃyasyaikatvaæ nityatvaæ ca siddhamitinirastam // --------------------------------------------------------------------------- taduktamiti // vaiÓe«ikanaye / ubhayatreti // upÃdhinà 2 janyatvapak«e pratÅyamÃïatvapak«e cetyartha÷ / kathamÃnantyamityata uktam -- itasta iti // atra tatretyartha÷ / nÃnÃdeÓakÃle«u sthitÃnÃmavayavÃvayavyÃdyupÃdhÅnÃmanantatvamiti Óe«a÷/ j¤anasya bhramatvapak«e sÃÇkaryado«oktistu // avidyamÃna evÃnya÷ samavÃyovagamyate / upÃdhinà tadgamakamanumÃnaæ na mà bhavet // ityanuvyÃkhyÃnoktamupalak«aïamiti bhÃveneti j¤eyam / ata eva tatra sudhÃyÃæ"ityÃdi dra«Âavya"mityuktam // dharmigrÃhakamÃnabÃdhaæ samavÃyÃnantyÃpÃdanamityÃÓa 4 Çkya nirÃha -- eteneti // dharmÅti // satyalaukikapratya 5 k«ajÃtiguïakriyÃviÓi«Âa 6 buddhayoviÓe«aïasaæbandhanimittakÃ÷, iti prÃguktÃnumÃnenetyartha÷ / --------------------------------------------------------------------------- 1.dasi-ka-ga-rÃ. 2.dhija-mu. 3.dhitam-mu. 4.ÇkÃæ ni -i. 5.k«e-i. 6.buddhitvÃdityÃdyanumÃnairityartha÷ / tatsahak­tena (ya÷) viÓe«aïasaæbandhanimittakà iti prà -guktÃnumÃnenetyartha÷ / uktatveneti / ityasti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 480. ----------------------- ------------ --------- ekatvÃdau pratyak«avirodhasyoktatvenÃnumÃnasya tadaviruddhanÃnÃsambandhasÃnenaæ k­tÃrthatvÃt // anyathà saæyogopi lÃghavatarkasahak­tena pratyak«eïa, abhÃvÃdhikaraïayorj¤Ãnaj¤eyÃdÅnÃæ sambandhopi tatsahak­tairuktÃnumÃnaireko nityaÓca sidhyet / dvyaïukÃdÅnÃæ sopÃdÃnakatvasÃdhane kÃryatvahetunÃpi tatsahak­tena nityamekaæ upÃdÃnaæ sidhyet / lÃghavatarkasya sÃmyÃt / ÅÓvarÃnumÃnepi kartrekatvasiddhirnetyuktam // tasmÃtsamavÃyasya nityatvamekatve 2 vÃyuktam // --------------------------------------------------------------------------- uktatve neti // nÃÓÃdyanubhavastÆbhayatra sama ityÃdigranthenetyartha÷ / uktÃnumÃnairiti / pÆrvatra samavÃyÃnumÃnabhaÇge uktairviÓi«ÂabuddhitvÃt 4 tadviÓi«Âavi«ayakaviÓi«ÂabuddhitvÃdityÃdyanumÃnairityartha÷ / tatsahak­tena lÃdhalatarkasahak­tenetyartha÷ // nanvevamÅÓvarÃnumÃnepi lÃghavatarkeïa kartraikyasiddhirna syÃdityata Ãha -- ÅÓvareti // uktamÅÓvarÃnumÃnabhaÇga ityartha÷ // samavÃyÃbhÃve mÃnÃbhÃvedeva samavÃyasiddhirastvityata Ãha -- samavÃyÃbhÃve tviti // ityÃdyanumÃnÃni pramÃïÃnÅtyanenÃnvaya÷/ --------------------------------------------------------------------------- 1.kena -ca-ka-ga. 2.cÃ-ca-ka-ga. 3.bhÃva ityadhikaæ -ca-'bhÃvayoranyonyaæ saæbaæ' iti Óodhitamasti -ka-ga-rÃ. 4.yutasiddhavi«ayaviÓi«Âabuddhi -i. --------------------------------------------------------------------------- samavÃye-bÃdhakam) samavÃyavÃda÷ pu - 481. ----------------- ----------- ---------- samavÃyÃbhÃve tu ayutasiddha 3 yorÃdhÃrÃdheyabhÃvanimittakasambandha÷ na sambandhabhinna÷ ayutasiddhayorevÃnyonyaæ sambandhatvÃt / bhÆtalaghaÂÃbhÃva sambandhavat, --------------------------------------------------------------------------- ayutasiddhau yau bhÃvau avayavÃvayavinau guïaguïinau kriyÃkriyÃvantau jÃtivyaktÅ viÓe«anityadravye cetyevaæ dvandvÅbhÆtau dvaudvau padÃrthau tayorityartha÷ / atra sambandha ityasyaiva pak«atve svarÆpasambandhena siddhasÃdhanaæ atonyonyamityantam / kÃlasambandhena tadvÃraïÃya vÃnyonyamityukti÷ / nyÃyamate jagadÃdhÃratÃprayojakatayà kÃlasya sarveïÃpi svarÆpasambandhopagamÃt / ayutasiddhabhÃvayorapi pratyekaæ svasvani«ÂhÃbhÃvÃdinà svarÆpasambandhasyopagamena tena siddhasÃdhanavÃraïÃya và avayavÃvayavino÷ pratyekamanyena saæyoge bÃdhanirÃsÃya vÃnyonyamityukti÷ / bhatalaghaÂÃbhÃvayoranyasambandhenÃrthÃntaravÃraïÃya bhÃvayoriti // ap­thak g­hyamÃïatvarÆpatvÃdayutasiddhatvasya ghaÂapaÂasaæyoge bÃdhanirÃsÃyÃyutasiddhetyukti÷ / saæyogasya paramate sambandhinÃtyantaæ bhinnatvam / siddhÃntepi bhinnabhinnatvÃt / ata eva saæyoge vyabhicÃravÃraïÃya hetÃvayutasiddhayorityukti÷ / ata evÃvayavÃyavino÷ pratyekamanyena saha saæyoge vyibhicÃravÃraïÃyÃnyonyamityukti÷ / pak«e bhÃvapadasyÃdhikasyopÃdÃnÃnna hetu 1 tÃvacchedakaikyanimittasiddhasÃdhanatvaæ ÓaÇkyam / abhÃvabhÆtalayorayutasiddhatvamasiddhamiti cet na / tasyÃp­thagg­hyamÃïatvamÃtrarÆpatvÃdanyasyÃnirÆpaïÃt / nityasambandhatvÃde÷ samavÃyasiddhyuttarakÃlÅnatvÃt // abhÃvavyÃv­ttamanyadena ki¤cidayukasiddhatvamiti vÃdinaæ prati prayogÃntaramÃha -- saæyegeti // --------------------------------------------------------------------------- 1.pak«atyadhikam - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam samavÃyavÃda÷ pu - 482. ----------------------- ----------- ----------- saæyogabhinna÷ sÃk«Ãtsambandha÷ na saæyogaviÓe«aïatobhayabhinna÷ sÃk«ÃtsambandhatvÃt saæyogavat, sak«Ãtsambandhatvaæ saæyogaviÓe«aïatÃnyÃnyatvavyÃpyam sÃk«ÃtsambandhamÃtrav­ttitvÃt saæyogatvavat, --------------------------------------------------------------------------- sambandha ityevoktau rakta÷ sphaÂika÷ k­«ïaæ vastramityÃdau sphaÂikavastrasaæyuktajapÃkusumakardamasambandharaktimakÃlimÃdisambandhe bÃdhavÃraïÃya sÃk«Ãdityukti÷ / saæyoganÃrthÃntaravÃraïÃya saæyogabhinna iti 1 / kecidviÓe«aïatÃrÆpasambandhenÃrthÃntaranirÃsÃya sÃk«ÃdityuktirityÃhu÷ / na saæyogeti // saæyogaviÓe«aïatÃnyatararÆpa evetyartha÷ / tathaivoktau vak«yamÃïasÃdhyÃæ 2 Óe 'viÓe«Ãpatyà na¤dvayenokti÷ / tatra saæ 3 yogabhinnatvÃbhÃvena sÃdhyaparyavasÃne bÃdhÃt / viÓe«aïatÃbhinnatvÃbhÃvenaiva sÃdhyaparyavasÃnÃtsaæyogÃnyasÃk«Ãtsambandhasya viÓe«aïatÃrÆpatvasyaiva siddhiriti bhÃva÷ / hetau prÃguktaparamparÃsambandhe 'vyabhicarÃrÃya sÃk«Ãdityukti÷ // sÃk«Ãditi // prÃguktaparamparÃsambandhe bÃdhanirÃsÃya sÃk«Ãdityukti÷ / saæyogeti// saæyogaviÓe«aïatÃnyataratvavyÃpyamityasyÃrthanirdeÓa÷ saæyogaviÓe«aïatÃbhyÃmanyajjagat tadanyatvaæ saæyogaviÓe«aïatayoreva tadvyÃpyatvamiti / tathà ca saæyogaviÓe«aïatÃrÆpau dvÃveva sak«Ãtsambandhau sidhyato na tvatirikta÷ kaÓcitsamavÃya iti bhÃva÷ / hatau sÃk«Ãtpadak­tyaæ prÃgvat / prameyatvÃdÃvavyabhicÃrÃya mÃtretyukti÷ // --------------------------------------------------------------------------- 1.cedviÓe-i. 2.aæÓapadaæ na - mu. 3.saæbhinnatvÃ-i. --------------------------------------------------------------------------- nirvikalpake pramÃïabhaÇga÷ ) nirvikalpakavÃda÷ pu - 483. -------------------------- -------------- ---------- sambandhatvaæ na sambandhidhvaæsasamÃnakÃlÅnasambandhav­tti na sambandhi 1 dvayaprÃgabhÃvasamÃnakÃlÅnasambandhav­tti và sambandhamÃtrav­ttitvÃt saæyogatvavadityÃdyanumÃnÃni pramÃïÃni // samavÃye pramÃïabhaÇga÷ // 30 // --------------------------------------------------------------------------- evaæ sambandhaikatvavirodhyanumÃnÃnyuktvà nityatvavirodhyanumÃnamÃha -- sambandhatvamiti // sambandhadvayamavayavÃvayavyÃdi / anÃdityavirodhisÃdhyÃntaramÃha -- na sambandhidvayaprÃgabhÃveti // mÃtrapadaæ k­tyaæ prÃgvat // samavÃye bÃdhakam // samavÃyavÃda÷ samÃpta÷ // 30 // --------------------------------------------------------------------------- yaccocyate -- samavÃyasambandhena pÆrvaæ gatvÃdi jÃtivi«ayakaæ nirvikalpakaæ anantaraæ jÃtiviÓi«ÂagakÃravi«ayakaæ savikalpakamiti / tanna / nirvikalpake mÃnÃbhÃvÃt// --------------------------------------------------------------------------- nanu samavÃyÃbhÃve nirvikalpakÃdibhedena pratyak«apramÃdvaividhyÃnupapatti÷ / tasya samavÃyarÆpavaiÓi«Âya 3 vagÃhitvÃnavagÃhitvÃbhyupagamenaiva 4 dvaividhyasya vÃcyatvÃdityata÷ dravyÃdivikalpÃnÃæ prathamamevotpattau bÃdhakÃbhÃvena nirvikalpakÃnupapatteriti paddhativÃkyaæ viv­ïvÃno nÃstyeva nirvikalpakaæ 5 viÓi«Âaj¤Ãnaæ ca svarÆpasambandhÃvagÃhÅti bhÃvenÃha -- yacceti // samavÃyeti / vastugatyà samavÃyasambandhena sthità yà gatvÃdijÃti÷ tadvi«ayamityartha÷ / --------------------------------------------------------------------------- 1.dvayeti nÃsti-ca-cha-mu. 2.samavÃyabhaÇga÷ ityadhikam-ka. 3.vi«ayakatve tadvi«ayakatvÃbhyu-a. 4.evakÃro nÃsti-mu-i. 5.ka- a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃïa¬avam (pra.pariccheda÷ pu - 484. ----------------------- ---------- --------- nanu yadyapi nirvikalpake na pratyak«aæ pramÃïam / tasyÃtÅndriyatvÃbhyupagamÃt / nÃpi vyavahÃra÷ / tasya ca savikalpakasÃdhyatvÃt / nÃpÅdaæ pÆrvaæ mayà 1 saæmugdhena j¤Ãnamityanubhava÷ / tasyÃlpaviÓe«aïa 2 j¤Ãnenaivopapatte÷ / nÃpi j¤Ãnatvaæ ni«prakÃrakatvasamÃnÃdhikaraïam sakalaj¤Ãnav­ttitvÃt sattÃvat, cak«u÷ cÃk«u«asavikalpakÃtiriktaj¤Ãnakaraïaæ j¤ÃnakÃraïatvÃddh­ïavatyanumÃnam / aprayojakatvÃt / --------------------------------------------------------------------------- 3 yadvà Órotrasannikar«arÆpeïa samavÃyasambandhena jÃyamÃnaæ gatvÃdijÃtivi«ayakaæ vaiÓi«ÂyÃvi«akaæ j¤Ãnanirvikalpakaæ, tenaiva sannikar«eïa paÓcÃjjÃyamÃnaæ jÃtiviÓi«Âaj¤Ãnaæ savikalpakamityartha÷ // sambhÃvikapak«Ãnmaïyuktakhaï¬anarÅtyà nirÃkurvanneva pÆrvapak«ayati -- yadyapÅtyÃdinà // tathÃpÅti vak«yamÃïenÃnvaya÷ / vyavahÃro gaurityÃdyabhilapa 4 narÆpa÷ // tasyeti // tÃd­ÓÃnuvyavasÃyasyetyartha÷ / savikalpakaj¤Ãnatve avyabhicÃrÃya sakaleti hetuviÓe«aïam / ni«prakÃrakaghaÂÃdiv­ttitve bÃdhÃttÃd­Óaj¤Ãnav­ttitvenaiva sÃdhyaparyavasÃnamiti bhÃva÷ 5 / --------------------------------------------------------------------------- 1.sÃæmugdhe -ca-ka-ga-rÃ. 2.ïaka-ga-rÃ. 3.yadvetyÃdisambhÃviteti paryanto grantha÷ nÃsti-i. 4. lÃpÃdi÷ -mu-i. 5.ni«prakÃraketyÃrabhya nÃsti-i. --------------------------------------------------------------------------- nirvikalpake pramÃïabhaÇga÷ ) nirvikalpakavÃda÷ pu - 485. ------------------------- ------------ --------- atiprasasaÇgÃcca / nÃpi jÃgarÃdyaæ gauriti j¤Ãnaæ janyaviÓe«aïaj¤Ãnajanyaæ janyaviÓi«Âaj¤ÃnatvÃt daï¬Å puru«a iti j¤ÃnavadityanumÃnam / d­«ÂÃntasya sÃdhyavaikalyÃt / daï¬apuru«ayo 1 rubhayoryugapadindriyasannikar«e asaæsargÃgrahe ca sati vinaiva daï¬aj¤Ãnaæ daï¬Åti j¤ÃnotpÃdÃnubhavÃt // tathÃpi"etajjanmani prÃthamikaæ gauriti pratyak«aæ janyaviÓe«aïaj¤Ãnajanyaæ anyaviÓi«Âaj¤ÃnatvÃdanumitivat"iti maïyuktamanumÃnaæ mÃnam / na ca tatra viÓe«aïaj¤Ãnaæ sm­tirÆpam / etajjanmani tena gotvasyÃnanubhavÃt / na cÃdyasta 2 napÃnÃ--- --------------------------------------------------------------------------- atiprasaÇgÃcceti // j¤Ãnatvaæ ghaÂatvasamÃnÃdhikaraïamiti, tathà cak«u÷ cÃk«u«anirvikalpakasavikalpakÃtiriktaæ j¤Ãnajanakamityapi tvaduktaprayogÃbhyÃæ sÃdhayituæ ÓakyatvÃditi bhÃva÷ / gauriti // j¤ÃnamÃtrapak«atve dvitÅyÃdisavikalpake prÃthamikasavikalpakajanyatvenÃrthÃntaranirÃsÃya jÃgarÃdyamityukti÷ / sÃdhye ÅÓvaraj¤Ãna 3 janyatvenÃrthÃntaravÃraïÃya janyeti j¤ÃnaviÓe«aïam // maïuk­tà siddhÃntamunumÃnamÃha -- tathÃpyetajjanmanÅti // etajjanmanÅtyasya k­tyagre vyaktam / dvitÅyÃdij¤Ãne prÃthamikasavikalpakajanyatvenÃrthÃntaranirÃsÃya prÃthamikamityukti÷ / sÃdhye janyeti saviÓe«aïamÅÓvaraj¤ÃnenÃrthÃntaranirÃsÃya / hetau cÃvyabhicÃrÃyeti bhÃva÷ // maïyuktadiÓaiva pari«karoti -- na ca tatreti // --------------------------------------------------------------------------- 1.ubhayapadaæ na - ca-ka-ga-rÃ. 2.nyapà - rÃ. 3.nÃjanakatvenÃrthà - i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 486. ------------------------ ---------- ---------- dÃvivÃtrà 1 d­«Âameva janmÃntarÅyasaæskÃrodbodhakam / tadvadananyagatikatvÃbhÃvÃt / anyathÃtiprasaÇgÃt / tadvadeva 2 sannikar«epi prathamaæ gotvasm­tyÃpÃtÃcca / gotvasannikar«asyÃpyapek«ÃyÃæ tu sannikar«ÃdgotvÃnubhava evocita÷ / tasyÃnubhava eva hetutvasya kÊptatvÃt / anyathà janmÃntarÃnubhÆtÃnÃæ etajjanmani indriyasannik­«ÂÃnÃæ nityÃnÃæ vaidikÃnÃæ cÃrthÃnÃæ sm­tireva syÃnna tvanubhava÷ / na ca gotvarÆpaviÓe«aïÃnubhava÷ savikalpaka÷ / tathÃtve tasyÃpi viÓe«aïaj¤ÃnajanyatvÃviÓyaæbhÃvenÃnavasthÃnÃt // tasmÃdarthÃnnirvikalpakasiddhi÷ / na cÃprayojako hetu÷ / anumitiÓÃbdaj¤ÃnÃdau hi sÃdhyaprasiddhipadÃrthopasthityÃdirhetu÷ / --------------------------------------------------------------------------- tadviditi // iha nirvikalpakenÃpyupapatyà janmÃntarÅyasaæskÃrodbodhakà 3 d­«ÂakalpanÃnupapatteriti bhÃva÷ / atiprasaÇgÃditi // savikalpakapratyak«ÃderapyevamapalÃpaprasaÇgÃdi 4 tyartha÷ / tadvadeveti // stanapÃnÃdivadavetyartha÷ // nanvastu sannikar«ÃdgotvÃnubhava÷ / sa ca viÓi«Âaj¤ÃnarÆpa eva savikalpa 5 kaheturastvityÃÓaÇkyÃha -- na ca gotvarÆpeti // pÆrvapak«adaÓÃyÃæ maïyuktamevÃnukÆlatarkamatrÃha -- anumitÅti // Ãdipadadvayena kramÃdupamitivÃcakaj¤Ãnayorgraha÷ / --------------------------------------------------------------------------- 1.trÃpya -rÃ. 2.vÃ-ca-ka-ga-rÃ. 3.ke 'ha -a. 4.ti bhÃva÷ -mu-i. 5.etÃd­Óasthale -'ka' kÃro nÃsti -- i. --------------------------------------------------------------------------- nirvi-kake-praïa-bhaÇga÷) nirvikalpakavÃda÷ pu - 487. --------------------- ---------------- ---------- sÃdhyÃdÅni ca viÓe«aïÃni / evaæ ca yadviÓe«ayo÷ kÃryakÃraïabhÃva÷ asati bÃdhake tatsÃmÃnyayorapi sa iti nyÃyena sÃdhyaprasiddhyÃderjanyaviÓi«Âaj¤ÃnasÃmÃnye janyaviÓe«aïaj¤Ãnatvena hetutvasiddhiriti / 1 tanna // anumityÃdau sÃdhyaprasiddhyÃderevÃhetutvena yadviÓe«ayori 2 tinyÃyÃnavakÃÓÃt / na hi vyÃptyÃdij¤Ãne sati tadvilambenÃnumityÃdivilamba÷ // --------------------------------------------------------------------------- yadviÓe«a(ïa) yoriti // sÃdhyapasiddhyanumityo÷ padÃrthopasthitiÓÃbdaj¤Ãnayo÷ vÃcakaj¤Ãnopamityorityartha÷ // nanvevaæ daï¬aghaÂayo÷ kÃryakÃraïabhÃve yatsÃmÃnyayordravyamÃtra 3 p­thivÅmÃtrayo÷ kÃryakÃraïabhÃva÷ syÃdityata Ãha-- asatibÃdhaka iti // tatra vyabhicÃrasyaiva bÃdhakatvÃdiha ca tadabhÃvÃditi bhÃva÷ / sÃdhyaprasiddhyÃderahetutveneti // 4 tadahetutvaæ ca dvitÅyat­tÅyaparicchedayorvivarÅ«yata iti bhÃva÷ // asiddhasÃdhane do«a÷ ko vyÃptiryadi vidyate / ityanuvyÃkhyÃnoktaæ h­dik­tvÃha -- na hÅti // Ãdipadena Óabdaj¤Ãnasaæketasmaraïayo÷ satve iti graha÷ // tadvilambena sÃdhyaprasiddhipadÃrthasm­tivivambenetyartha÷ / --------------------------------------------------------------------------- 1.cenna-na -mu-ddheriti / maivam -ga. 2.tyÃdi-ca-ga. 3.pÃrthiva -a. 4.prasiddhipadÃrthopasthityorahetutvaæ ca ityasti - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 488. ----------------------- ----------- ----------- na ca vyÃptyÃdidhÅre tena vinà neti vÃcyam / evaæ hi tasya hetuhetutvenÃnyathÃsiddhatvÃnnÃnumityÃdihetunà // astu và sÃdhyaprasiddhyÃdiranumityÃdihetu÷ / tathÃpa vahnimÃnityÃdij¤Ãnaæ prati vahnyÃdij¤Ãnasya na viÓe«aïaj¤Ãnatvenaiva kÃraïatà / dravyatvÃdinà vahnij¤Ãnepi tadabhÃvÃt / nÃpi viÓe«aïatÃvacchedakaprakÃrakaviÓe«aïaj¤Ãnatvena / tena nirvikalpakÃsiddhe÷ / gauravÃcca/ kiæ tu viÓe«aïatÃvacchedakaprakÃrakaj¤Ãnatvena / tathà ca na nirvikalpakasiddhi÷ // nanu -- tatra viÓe«aïaj¤Ãnatvamapyasti / evaæ ca viÓi«ÂavaiÓi«ÂyÃvagÃhij¤Ãnaæ prati viÓe«aïatÃvacchedaka---- --------------------------------------------------------------------------- nanu sambandhino 1 raj¤Ãne tannirÆpitavyÃptiÓaktyordhÅreva netyÃÓaÇkya nirÃha - na ceti // paraprakriyÃmupetyÃpi nirvikalpakÃsiddhimÃha -- astu veti // astvevaæ ko do«a ityata Ãha -- tathà ca na nirvikalpaketi // tasya ni«prakÃrakatvena yadviÓe«anyÃyenÃpi viÓe«aïatÃvacchedakaprakÃraïaj¤Ãnasyaiva siddhiriti bhÃva÷ // evamapi nirvikalpakasiddhiriti bhÃvena maïyuktamÃÓaÇkyate -- nanu tatreti // vahnij¤ÃnÃdÃvityartha÷ / viÓi«ÂavaiÓi«Âyeti // vahnimÃnityÃdij¤Ãnamityartha÷ / --------------------------------------------------------------------------- 1. noj¤Ã - i. --------------------------------------------------------------------------- nirvi-kake-praïa-bhaÇga÷) nirvikalpakavÃda÷ pu - 489. --------------------- ---------------- ---------- --prakÃrakaviÓe«aïaj¤Ãnatvena hatu 1 tà setstyati / yadviÓe«ayoriti nyÃyÃditi cet / 2 evaæ hyanumitau karaïaviÓe«aliÇgaj¤Ãnasya hetutvÃdyadviÓe«ayoriti nyÃyena janyaj¤ÃnamÃtre karaïamÃtraj¤Ãnaæ hetu÷ syÃt / tathà ca pratyak«epi cak«urÃdivi«ayakamatÅndriyaæ nirvikalpaka 3 kalpyaæ syÃt // api caivaæ pratyak«aviÓi«Âaj¤Ãnaæ prati viÓe«yaj¤ÃnasyÃpi hetunà syÃt / saæÓayÃdau dharmyÃdi j¤ÃnasyÃnumityadau pak«Ãdij¤Ãnasya hetutvena kÊptatvÃt / --------------------------------------------------------------------------- tatra vahnitvaviÓi«ÂavaiÓi«Âyasya parvate bhÃnÃdgorityÃdi 4 tu viÓi«Âaj¤ÃnamÃtramityartha÷ // atiprasaÇgena nyÃyasyÃbhÃsatvamÃha -- evaæ 5 hÅti // anubhavabÃdhaparihÃrÃyÃha-- atÅndriyanirvikalpakamiti // atiprasaÇgÃntaroktyà yadviÓe«ayoritinyÃyasyÃbhÃsatÃmÃha - 6 api caivamiti // yadviÓe«ayoriti nyÃyena viÓi«Âaj¤ÃnamÃtraæ prati viÓe«aïaj¤Ãnatvena hetutva ityartha÷ / kuta ityata Ãha -- saæÓayÃdÃviti // saæÓayarÆpaviÓi«Âapratyak«aviÓe«aæ prati, tathà idaæ rajatamityÃdiviparÅtaviÓi«Âapratyak«aviÓe«aæ prati ca dharmij¤ÃnasyÃdhi«ÂhÃnaj¤Ãnasya ca hetutvamasti / anyathà koÂismaraïasyotkaÂakoÂikasaæÓayÃdeÓcÃnupapatte÷ / tathà anumitau pak«aj¤Ãnasya ÓÃbde 7 bodhe ca padÃrthaj¤Ãnasya ca hetutvamasti / evaæ ca yadviÓe«ayoriti nyÃyena dharmyÃdij¤ÃnasaæÓayapratyak«ÃdirÆpaj¤Ãnayo÷ kÃryakÃraïabhÃve tatsÃmÃnyayo÷ pratyak«aviÓi«Âaj¤ÃnaviÓe«yaj¤Ãnayorapi kÃryakÃraïabhÃvÃpatti÷ syÃdityartha÷ // --------------------------------------------------------------------------- 1.tve viÓi«Âaj¤ÃnamÃtraæ prati viÓe«aïaj¤Ãnatvena hetu ityadhikam - ca-ka-ga-rÃ. 2.na ityadhikaæ-ga. 3.kaæ ka-ga-rÃ. 4.dautu-i. 5.satÅti-ca-cha-ga-rÃ. 6.evamityÃrabhya nÃsti-i. 7.nvayetyadhikam - a. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 490. ----------------------- ----------- ---------- na ca i«ÂÃpatti÷ daï¬atvavi«ayake nirvikalpake sÃmagrÅsatvena daï¬asyÃpi svarÆpeïa bhÃnÃditi vÃcyam / tvadanaÇgÅk­ta 1 viÓe«yaj¤Ãnatvena hetutvasyÃpÃdanÃt // kiæ ca sÃmÃnyapratyÃsattirneti pak«e vyÃptigrahakÃle anubhÆto vahni÷ parvataæ prati na viÓe«aïam / anyaviÓe«aïaj¤Ãnasya hetutve cÃtiprasaÇga÷ // --------------------------------------------------------------------------- i«ÂÃpattiæ vyanakti--daï¬atveti // sÃmagrÅti // daï¬endriyasamprayogÃdirÆpetyartha÷ / viÓe«aïaj¤Ãna 2 syeva viÓe«aïaj¤Ãnatvena daï¬atvaviÓi«Âasavikalpake daï¬arÆpaviÓe«yaj¤Ãnasya hetutvaæ nÃni«Âamiti bhÃva÷ / viÓe«yaj¤Ãnatveneti // viÓe«aïaj¤Ãnasya satvena yathà hetutvaæ tatheti bhÃva÷ // yadviÓe«anyÃyenÃpi na viÓe«aïaj¤Ãnatvena hetutvaæ kalpiyituæ Óakyam / yena tadbalÃnnirvikalpakatvasiddhiriti bhÃvenÃha -- ki¤ceti // sÃmÃnyapratyà 3 sattirastÅti nyÃyamate 4 yo dhÆmavÃnasau vahnimÃniti vyÃptigrahadaÓÃyÃæ parvatÅyavahnerapi parvataviÓe«aïatayà bhÃnenoktado«ÃsaæbhÃvÃt / sÃmÃnyapratyasattirneti pak«a ityuktam / etanmatenumÃnaprav­ttest­tÅyaparicchede upapÃdayi«yamÃïatvÃditi bhÃva÷ // --------------------------------------------------------------------------- 1.sya -ka-ga-rÃ. 2.iva viÓe«yaj¤Ãnatvena -i. syaiva viÓe«yaj¤Ãnatvaina -a. 3.satyà ityadhikam -a. 4.yoyo-a. --------------------------------------------------------------------------- nirvi-kake-praïa-bhaÇga÷) nirvikalpakavÃda÷ pu - 491. --------------------- ---------------- ---------- api ca tvayÃpi ghaÂÃbhÃvavadbhÆtalamiti j¤Ãne abhÃvarÆpaviÓe«aïasya saæyoktÃvimau samavetÃvimÃvityÃdij¤Ãne ca saæyogasamavÃyÃdirÆpasya viÓe«aïasya, anuvyavasÃye vyavasÃyagatasya rajatatvaprakÃrakatva 1 rÆpasya viÓe«aïasya, abhÃvaj¤Ãne pratiyogitvà 2 dirÆpasya viÓe«aïasya ca, pÆrvamaj¤Ãtasyaiva bhÃnamiti svÅk­tatvÃttatra vyabhicÃra÷ // bhÆtale abhÃva ityabhÃvÃdiviÓe«yakaj¤ÃnÃnantarameva bhÆtalamabhÃvavadityabhÃva 3 viÓe«aïakaj¤Ãnamiti kalpena tvanyonyÃÓraya÷ / etatkalpanasya viÓi«Âaj¤ÃnaviÓe«aïaj¤Ãnayo÷ kÃryakÃraïabhÃvasiddhyadhÅnatvÃt // etenÃnugasya viÓe«aïaj¤ÃnasyÃhetutve anugataæ viÓi«Âaj¤ÃnarÆpaæ kÃryamÃkasmikaæ syÃt / anyasya tadanugatasya hetorabhÃvÃditi nirastam / --------------------------------------------------------------------------- vyabhicÃrarÆpabÃdhakasatvÃdasati bÃdhake yatsÃmÃnyayoriti nyÃyÃvatÃropyayukta÷ / yadbalÃdviÓe«aïaj¤ÃnahetutÃsiddhyà nirvikalpakasiddhiriti bhÃvenÃnekasthale«u vyabhicÃramÃha -- api ceti // yattu maïÃvetadevÃÓaÇkya prathamaæ bhÆtale ghaÂonÃstÅti buddhirityÃdinà samÃdhÃnamuktaæ tadanÆdya nirÃha -- bhÆtalebhÃva ityÃdinà // anyonyÃÓraya ityuktaæ vyanakti÷ -- etaditi // prathamaæ viÓe«yatvena j¤Ãnamiti kalpanasyetyartha÷ / viÓi«Âaj¤ÃnaviÓe«aïaj¤Ãnayo÷ kÃryakÃraïabhÃve siddhe hi vyabhicÃrasya gatyantarakalpanaæ siddhe ca tasya gatyantare tayo÷ kÃryakÃraïabhÃvasiddhiriti bhÃva÷// --------------------------------------------------------------------------- 1.rÆpapadaæ na -ka-ga. 2.bhÃvatvÃ-ka-ga-rÃ. 3.vÃdi-ca-ga. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 492. ------------------------ ------------ --------- vyabhicÃrasyoktatvÃt / ubhayasammatÃdicchÃdivyÃv­ttÃdÃtmamanoyogÃdirÆpaj¤ÃnasÃmÃnyahetuta eva viÓi«Âaj¤ÃnasaæbhavÃcca // yadi hyananumityanumitirÆpaj¤ÃnadvayavannirvikalpakasavikalpakarÆpaj¤Ãnadvayaæ prÃmÃïikaæ syÃt / tadà j¤ÃnasÃmÃnyasÃmagrÅta eva viÓi«Âaj¤Ãnotpattau sarvamapi j¤Ãnaæ savikalpakaæ syÃditi bhayena viÓe«asÃmagrÅ kalpyeta / na ca tadasti / nirvikalpakasyÃdyÃpyasiddhyà sarvasyÃpi j¤Ãnasya savikalpakatvÃt / idamitthamiti hi sarvÃpi dhÅ÷ / --------------------------------------------------------------------------- vyabhicÃrasyoktatvÃditi // tathà cÃnugatakÃraïÃbhÃvÃdviÓi«Âaj¤Ãnatvaæ kÃryatÃvacchedakameva neti bhÃva÷ // tasya kÃryatÃvacchedakatvamupetyÃpyanyadevÃnugatakÃraïamÃha -- ubhayeti // nanu kathametat nirvikalpakasÃdhÃraïakÃraïasya viÓi«Âaj¤ÃnahetutvÃt / anyathà tadapi viÓi«Âaj¤ÃnamÃpadyetetyata Ãha // yadi hÅti // viÓe«eti // viÓe«aïaj¤ÃnarÆpaviÓe«asÃmagrÅtyartha÷ / iti hÅti // hiÓabdena sarvÃnabhavasiddhatvaæ sÆcayati // nanu nirvakalpakasyÃtÅndriyatvÃdeva nÃnubhava ityata Ãha -- anyatheti // ---------------------------------------------------------------------------nirvi-kake-praïa-bhaÇga÷) nirvikalpakavÃda÷ pu - 493. ---------------------- ---------------- --------- anyathà ni«prakÃrakadhÅvannirvi«ayÃpi dhÅ÷ syÃt/ icchÃpi kÃcinni«prakÃrikÃtÅndriyà ca syÃt / evaæ dve«opi // etenaiva vyabhicÃreïa rÆpyÃdism­terbhrame viÓe«aïaj¤Ãnatvena kÃraïatvaæ kÊptamatonyatrÃpi viÓi«Âaj¤Ãne tatkaraïamiti nirastam / ÃvaÓyaka viÓe«aïasannikar«atvenaiva tasya tatra hetutvÃt / bhramaæ prati viÓe«yaj¤ÃnasyÃpihetutÃyÃ÷ kÊptatvena anyatrÃpi viÓi«Âaj¤Ãne tasyÃpi hetutvÃpatteÓca // nanu -- viÓe«a¤j¤ÃnasyÃjanakatve kathaæ viÓe«aïasyaiva prakÃratvamiti niyama÷ / sannikar«asya viÓe«yepi sa 1 tvÃditi cet / nirvikalpakÃÇgÅkÃrepi katham / --------------------------------------------------------------------------- evaæ dve«opÅti // ni«prakarako atÅndriyaÓca syÃdityartha÷ / etenaiveti // avyabhicÃraviÓi«Âaj¤ÃnÃnyathÃsiddhyatiprasaÇgÃnÃæ kathanenaivetyartha÷ / rÆpyÃdism­tervyabhicÃreïetyanvaya÷ / g­hyamÃïÃropasthale sm­terabhÃvÃnna sm­titvenÃropyabhÆtarÆpyÃdij¤Ãnasya hetutà / kiæ tu viÓe«aïaj¤Ãnatvenetyartha÷ / kathaæ tarhi hetutetyata Ãha -- ÃvaÓyaketi // hetutvÃpatteÓceti // i«ÂÃpattistu prÃgeva nirasteti bhÃva÷ // yadapi gotvÃde÷ prakÃratvaniyamÃnyathÃnupapatyà viÓe«aïaj¤Ãnahetutva 2 siddhi÷ / viÓi«ÂadhÅhetutÃvi«ayatvasyaiva prakÃratvÃditi tadapyÃÓaÇkya nirÃha -- nanviti // sannikar«o niyÃmaka ityata Ãha -- sannikar«asyeti // --------------------------------------------------------------------------- 1.matvà -ca-cha. 2.siddhiviÓi«ÂahetudhÅvi«ayatvasyaiva ityasti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 494. ----------------------- ------------ --------- tvanmate viÓe«yepÅndriyasaæyogÃdinirvikalpakasÃmagryÃ÷ satvena nirvikalpakasya viÓe«yepi satvÃt / kathaæ cÃbhÃvÃdij¤Ãne abhÃvatvÃde÷ prakÃratvam // kiæ ca phalÅbhÆtaj¤Ãne yadviÓe«aïaj¤Ãne yadviÓe«aïatvena bhÃsate tadvi«ayakaj¤Ãnena janyaæ yajj¤Ãnaæ 1 tattatprakÃrakamiti và niyama÷, yajj¤Ãnajanyaæ yajj¤Ãnaæ 2 tattatprakÃrakamiti và / nÃdya÷ / ÃtmÃÓrayÃt / nÃntya÷ / anumityÃdau vyÃptyÃde÷ prakÃratvÃpÃtÃt / tasmÃtvayÃpi prakÃratvaniyamo bhojakad­«ÂÃdibhireva vÃcya÷ / --------------------------------------------------------------------------- kathamiti // viÓe«aïsyaiva prakÃratvaniyama ityanu«aÇga÷ / kuta ityata Ãha -- tvanmata iti // abhÃvÃdij¤Ãna ityÃdipadena prÃgvyavahÃrasthaloktasaæyogasamavÃyÃdigraha÷ / tvaduktarÅtyà bhÆtalaæ ghaÂÃbhÃva ityabhÃvaviÓe«yakaj¤Ãnasya prÃthamikatve«yabhÃvatvasya tatrÃj¤Ãtatasyaiva prakÃratvÃt / bhÃvasthala evÃyaæ niyama ityuktÃvapÅmau saæyuktau ityÃdÃvabhÃvÃditi bhÃva÷ // nanu tarhi gotvÃderiva prakÃratvaniyamo kiæ bÅjamityatastatparamukhenaiva vÃcayituæ paroktaæ viÓi«ÂadhÅhetudhÅvi«ayatvarÆpaæ prakÃratvaæ vikalpya nirÃha -- ki¤ceti // phalabhÆtaj¤Ãne viÓi«Âaj¤Ãna ityartha÷ / viÓe«aïatvena prakÃratvenetyartha÷ / ÃtmÃÓrayÃditi // viÓe«aïatvenetyasya prakÃratvenetyarthatayà prakaratvaj¤Ãne prakÃratvaj¤ÃnasyÃpek«itatvÃditi bhÃva÷ / tasmÃditi // janakaj¤Ãnavi«ayatvasya prakÃratvarÆpatvÃsaæbhavÃdityartha÷ / --------------------------------------------------------------------------- 1.tat iti nÃsti-ca-cha. 2.taditi nÃsti-ca-cha. --------------------------------------------------------------------------- nirvi-kake-praïa-bhaÇga÷) nirvikalpakavÃda÷ pu - 495. ---------------------- ---------------- ---- uktena 1 vyabhicÃreïaiva viÓi«Âaj¤Ãnaæ sambandhavi«ayakaæ sambandhaj¤Ãne ca sambandhij¤Ãnaæ hetu÷ sambandhi ca viÓe«aïamiti nirastam / sambandhinoryugapadindriyasannikar«e tayorasaæsargÃgrahe ca tÃbhyÃæ sahaivendriyasannik­«ÂasambandhasyÃpi dhÅrityuktatvÃcca // iyÃæstu bheda÷ ; sambandha÷ sambandhinau vinà na bhÃti tau tu tena vinÃpi bhÃta iti // ki¤ca viÓe«yasyÃpi sambandhitvena tajj¤ÃnasyÃpi hetutà syÃt / na ca viÓe«yasya sambandhitvepi na 2 pratiyogitvaæ kiæ tu viÓe«aïasyaiveti tajj¤Ãnameva heturiti vÃcyam / --------------------------------------------------------------------------- uktenaiveti // api ca tvayÃpi ityÃdigranthenoktanetyartha÷ / abhÃvavadbhÅtalamityÃdau sambandhino 'bhÃvÃderaj¤Ãnepi viÓi«Âaj¤Ãnodayena na tasya hetutvamiti bhÃva÷ // do«Ãntaraæ cÃha -- sambandhinoriti // uktatvÃcceti // tvanmate viÓe«ypÅtyÃdinà granthenoktaprÃyatvÃdityartha÷ / 3 yadvà daï¬apura«ayoryugapadindriyasannikar«etyÃdinà granthenokta 4 tvÃdityartha÷ / nanvevaæ sambandhivatsambandhasyÃpinirapek«adhÅ÷ syÃdityata Ãha -- iyÃæstviti // ayaæ bhadau vastusvabhÃva k­ta iti bhÃva÷ // viÓe«aïasya pratiyogitvÃttannimittaæ viÓe«aïaj¤Ãnasya viÓi«Âaj¤Ãnahetutvaæ cettadà do«amÃha -- abhÃvÃdibuddhÃviveti // --------------------------------------------------------------------------- 1.naiva. 2.tadityadhikam -ca-mu. 3.yadvetyÃdi nÃsti -i. 4.prÃya -mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 496. ------------------------ ------------ ----------- abhÃvÃdibuddhÃviva pratiyogitÃvacchedakaprakÃrakaj¤Ãnasyaiva hetutÃyà vaktavyatvena nirvikalpakÃsiddhe÷ // ki¤cÃstu viÓe«aïaj¤Ãnaæ 1 tathÃpi na nirvikalpakasiddhi÷ / tathà hi / na tÃvajjanyatÃvacchedakam / sm­tÃvatiprasakte÷ / na ca tatrÃpi pÆrvÃnubhavo viÓe«aïaj¤Ãnatayà saæskÃradvÃrà heturiti vÃcyam / viÓe«aïaj¤Ãnatvena janakatÃyÃæ saæskÃrasya dvÃratvÃyogÃt / yajjÃtÅyasya yaæ 3 janayitveva yajjanÃtÅyajanakatvaæ sa eva hi tatra 4 vyÃpÃra÷ / anyathà daï¬Ãdirapi kulÃlapyÃpÃra÷ syÃt / --------------------------------------------------------------------------- imau saæyoktÃvityÃdibuddhirÃdipadÃrtha÷ / vyavahite 'nubhavanÃÓÃdÃha -- saæskÃradvÃrà heturiti // yajjÃtÅyasyeti / cak«urÃdÅndriyajÃtÅyasya sannikar«aæ janayatvaiva cÃk«u«ÃdisÃk«ÃtkÃrajÃtÅyajanakatvaæ d­«Âamiti sannikar«a evendriyasya vyÃpÃra÷ / tathà daï¬ajÃtÅyasya cakrabhramaæ janayitvaiva ghaÂajÃtÅyajanakatvamiti bhrami÷ daï¬asya vyÃpÃro d­«Âa ityartha÷ / kadÃpi phalopadhÃnarahitanavasthadaï¬ÃdervyÃpÃravatvÃya yajjÃtÅyasyetyukti÷ / anyatheti // sÃpek«atvamÃtreïa vyÃpÃratva ityartha÷ // nanvastvevaæ vyÃpÃratvaæ tÃd­Óamapi saæskÃrasyÃstvityata Ãha -- na cÃtreti // --------------------------------------------------------------------------- 1.kÃraïapadaæ adhikam -ca-ka-ga-rÃ. 2.kÃryatÃva-mu. 3.yajja-ca. 4.tasya ityadhikam -ca-ka-ga-rÃ. --------------------------------------------------------------------------- nanu viÓi«Âaj¤Ãnasyoktavidhayà kÃryatÃvacchedakatvepi nirvikalpakÃsiddhi÷ kuta ityata Ãha -- tathÃceti // janyaviÓi«Âaj¤ÃnatvasyÃnavacchedakatve satÅtyartha÷ / tatreti // smaraïa ityartha÷ / ananubhÆtagovyakte÷ prathamato gotvaviÓi«Âaj¤Ãnamapi prÃgbhavÅyasaæskÃrajanyasmaraïamastu / stanapÃnÃdÃviveti bhÃva÷ // nanu smaraïasya viÓe«aïaj¤Ãna 1 janyatvÃdanavasthetyata Ãha -- janyeti // uktamiti // sm­tivatiprasakterityà 2 dipÆrvagranthe uktamityartha÷ // sm­tivyÃv­ttameva kÃryatÃvacchedakaæ svayamupapÃdya sm­tisÃdhÃraïameva kÃryatÃvaccedakamastviti matÃntaramÃha -- keci 3 diti // ityÃhurityanvaya÷ / --------------------------------------------------------------------------- 1.janyapadaæ na -i. 2.Ãdipadaæ na -mu-i. 3.ttviti -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 498. -------------------- -------------- ----------- astu và sm­tisÃdhÃraïaæ janyaj¤Ãnatvameva kÃryatÃvacchedakam / tathÃpi vaiÓi«Âya 1 praveÓe gauravameva / na caivamanavasthà / bÅjÃÇkuravat prÃmÃïikatvena vastvanavasthÃyà ado«atvÃt / prathamaprav­ttena pramÃïena lÃghavasahakÃriïà janyaj¤ÃnaparamparÃyÃmeva viÓe«aïaj¤Ãnasya kÃraïatvÃvadhÃraïÃt / anyathà sÃmagrÅ 2 sÃmagryantarasÃpek«etyanavasthÃpi do«a÷ syÃt // na ca janyasya sarvasyÃpi j¤Ãnasya viÓe«aïaj¤Ãnyatve pÆrvapÆrvaj¤ÃnadhÃrÃyà avicchede prÃyaïÃdyanupapatyà j¤ÃnÃnavasthÃdo«a÷ / etajjanmani prÃthamikÃnubhave smaraïaæ hetu÷/ tatra ca saæskÃradvÃrà janmÃntarÅyÃnubhava÷ / tatrÃpi 3 pÆrvajanmÃntararÅyÃnubhava iti svÅkÃre 4 ïÃviralalagraj¤ÃnadhÃrÃyà abhÃvena prÃyaïÃdyupapatte÷ // na ca puru«a 5 prayojyaÓabdav­ttijÃtiviÓi«Âapratyak«e viÓe«aïaj¤Ãnaæ na sm­tirÆpaæ, tasyà jÃte÷ pÆrvamananubhavÃditi vÃcyam / --------------------------------------------------------------------------- nacaivamiti // smaraïasyÃpi janyaviÓe«aïaj¤Ãnajanyatva ityartha÷ / prÃmÃïikatvaæ vyanakti --prathameti // lÃghaveti // vaiÓi«ÂyapraveÓÃpek«Ãyà janyaj¤Ãnatvasya lÃghavÃditi bhÃva÷ // sÃmagryantareti // svajanakasÃmagryantaretyartha÷ / prÃyaïÃdÅti // maraïamÆrcchÃdirityartha÷ / --------------------------------------------------------------------------- 1.«ÂyÃpra-ka-ca-cha. 2.gryÃ÷ - ca. 3.tadityadhikam-ga-mu. 4.re 'vi-mu. 5.viÓe«etyadhikam-ka-ga-rÃ. --------------------------------------------------------------------------- nirvi-kake-bhaÇga÷) nirvikalpakavÃda÷ pu - 499. ----------------- ---------------- -------- Óabdasya ÓabdatvÃdinà smaraïÃnantaraæ ÓabdaviÓe«aïakajÃtiviÓe«yakaj¤Ãne jÃte paÓcÃjjÃtiviÓe«aïakaÓabdaviÓe«yakaj¤ÃnasambhavÃt / tvatpak«e abhÃvaviÓe«yakaj¤ÃnÃnantaraæ tadviÓe«aïakaj¤Ãnavat // evaæ pratyagrotpannarÆpÃdiviÓi«Âapratyak«epi dra«Âavyam / anyathà tvatpak«epi nirvikalpakasyÃd­«ÂadvÃrà janyaj¤ÃnajanyatvÃdanavasthà sthÃdityÃhu÷ // nirvikalpake pramÃïabhaÇga÷ // 31 // --------------------------------------------------------------------------- ad­«ÂadvÃrà janyaj¤Ãneti // havirÃdigocarajanyaj¤Ãnetyartha÷ // 3 ÃhurityarucibÅjaæ tu sm­tÃvatiprasakterityÃdinà pÆrvoktameva j¤eyam // nirvikalpake pramÃïabhaÇga÷ // 31 // --------------------------------------------------------------------------- ki¤cÃtÅndriya 2 j¤Ãnopagame yogyÃnupalabdherabhÃvena j¤ÃnÃbhÃvasya niÓcetumaÓakyatayà anupalabdhiliÇgajanyà ghaÂÃdyabhÃvadhÅrna syÃt // --------------------------------------------------------------------------- nirvikalpeke sÃdhakÃbhÃvamÃtraæ na bÃdhakaæ cÃstÅtyÃha -- ki¤ceti // yogyeti // yadyatra mayi j¤Ãnaæ syÃdupalabhyeteti pratiyogisatvaprasa¤jitapratiyogitvarÆpamaïyukyogyÃnupalabdherityartha÷ // liÇgajanyati // --------------------------------------------------------------------------- 1.'ÓabdaviÓe«yakaj¤ÃnÃntaraæ' ityidhikam -ka. 2.pramÃïo-cha. 3.prÃhu -i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 500. ------------------------ ----------- ---------- na ca savikalpakÃbhÃva eva nirvikalpakÃbhÃve liÇgam / nirvikalpake sati savikalpakÃvaÓyaæbhÃvÃbhÃvena nirvikalpakaæ prati savikalpakasyà vyÃpakatvÃt // api ca nirvikalpakajanyasavikalpakotpattidaÓÃyà 1 matÅ 2 ndriyanirvakalpakasÃmagrÅsatvena satpratipak«avatsÃmagrÅdvayasya parasparapratibandhakamapi j¤Ãnaæ notpadyata // --------------------------------------------------------------------------- yadyapi ghaÂÃdyabhÃvo yogyÃnupalabdhisahak­tapratyak«avedyastathÃpi kvacidandhakÃrÃdyÃv­tasthale parÃmarÓena g­hyamÃïo ghaÂÃdyabhÃvotra ghaÂo nÃsti yogyatve satyanupalabhyamÃnatvÃditi liÇgamya ityabhyupagamÃt / j¤ÃnÃbhÃvaj¤anasyÃvaÓyakatvÃdyotanÃya liÇgajanyà ghaÂÃdyabhÃvadhÅrityuktam // na ca savikalpakÃbhÃva eva ghaÂÃdyabhÃvabuddhau liÇgamastu savikalpakasya yogyatayà tadabhÃvaj¤ÃnasaæbhavÃditi vÃcyam / upalabdhisÃmÃnyÃbhÃvasyaivÃrthÃbhÃve liÇgatvÃdanyathÃtiprasaÇgÃditi bhÃva÷ // nanu nirvikalpakasyÃtÅndriyatvena tadabhÃvasyÃpratyak«atvepi tajj¤ÃnamanumitirÆpamastu / savikalpakasya nirvikalpavyÃpakatayà savikalpakÃbhÃvasyaiva tatra liÇgatvÃttacasya ca pratayk«ÃdityÃÓaÇkya nirÃha -- na ceti // savikalpakÃvaÓyaæbhÃvÃveneti // nirvikalpakamÃtraæ savikalpakaæ pratyak«asÃmagrÅtvÃtkÃraïÃntarÃbhÃvÃdinà tadabhÃvasaæbhavÃditi bhÃva÷ // bÃdhakÃntaramÃha -- api ceti // savikalpakadaÓÃyÃæ nirvikalpakasÃmagryeva nÃsti nirvikalpakÃbhÃvasahak­tendriyasaæyogÃdereva nirvikalpakasÃmagrÅtvÃdevaæ ca noktado«a iti bhÃvenÃÓaÇkya nirÃha -- na ca pÆrveti // --------------------------------------------------------------------------- 1.ita÷ ' na ca pÆrva' ityantaæ nÃsti. atra 'mapi indriya sannikar«arÆpa' ityasti -cha-ga. 2.mapÅndriyasannikar«arÆpanirvi -ka-mu-rÃ. --------------------------------------------------------------------------- nirvikalpake bÃdhakam ) nirvikalpakavÃda÷ pu - 501. --------------------- ---------------- --------- na ta pÆrvanirvikalpakamevottaranirvikalpakapratibandhakam / dhÃrÃvÃhikasÃk«ÃtkÃradarÓanena tvatpak«epi pratyak«asthale siddhe÷ siddhyantarÃpratibandhakatvÃt // na ca samÆhÃlambana 1 vat sÃmagryà 2 dÃrthasamÃjÃdekaæ j¤ÃnamastÅti vÃcyam / tadvidiha phalÃvirodhÃbhÃvÃt / na hi saæbhavatyevameva j¤Ãnamekasminneva ghaÂe ghaÂatvaprakÃrakaæ tada 3 prakÃrakaæ ceti // api ca daï¬apuru 4 «obhayasannikar«e sati daï¬adaï¬atvobhayanirvikalpakÃnantaraæ daï¬e daï¬atvavaiÓi«Âyaj¤ÃnÃtpÆrvaæ muï¬itadaï¬aviÓi«Âa 5 puru«adhÅ÷ syÃt / --------------------------------------------------------------------------- sÃmagrÅdvayasatvepyavirodhamÃÓaÇkya nirÃha -- na ca samÆheti // tattandriyasannikar«arÆpÃnekasÃmagrÅsatvepi anekagocaramekaæ j¤Ãnaæ jÃyate na tu pratibandha evamastvityartha÷ / virodhaæ vyanakti -- na hÅti // nanu sm­tisÃmagrÅtonubhavasÃmagryà ivÃnumitisÃmagrÅta÷ pratyak«asamÃmagryà iva ca nirvikalpakasyaivotpattirityastvityato do«ÃntaramÃha -- api ceti // mutpiï¬eti // daï¬atvÃnullekhidaï¬aviÓi«Âapuru«adhÅrityartha÷ / --------------------------------------------------------------------------- 1.dvaya ityadhikam -- ka. 2.dartha-ca-cha. 3.dÃkÃrakaæ ceti--ca-cha. 4.«ayorindriyasanni-ca-ga-mu. 5.puru«apadaæ na - ca-ga-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 502. ---------------------- ----------- ----------- sÃmagryÃ÷ satvÃt / na ce«ÂÃpatti÷ / tÃd­Óaj¤ÃnÃnanubhavÃt // na hi daï¬apuru«asannikar«Ãnantaraæ daï¬e daï¬atvavaiÓi«Âyaj¤ÃnÃtpÆrvaæ muï¬itadaï¬aviÓi«Âapuru«aj¤ÃnamanubhÆyate / na cedamapi j¤ÃnamatÅndriyam / savikalpakatvÃt / mama tu indriyasannikar«ÃdÃdÃveva viÓi«ÂavaiÓi«Âyaj¤ÃnotpatternÃyaæ prasaÇga÷ // ki¤ca daï¬apuru«asannikar«e 1 tadubhayasvarÆpamÃtravi«ayakanirvikalpakavat sambandhasyÃpi sannikar«e 2 tatsvarÆpamÃtravi«ayakaæ nirvikalpakamapi kasmÃnna syÃt/ --------------------------------------------------------------------------- sÃmagryà iti // viÓe«aïaj¤ÃnaviÓe«yendriyasannikar«atadubhayÃsaæsargÃgraharupaviÓi«Âaj¤ÃnasÃmagryà ityartha÷// nanu muï¬itadaï¬aj¤ÃnasÃmagrÅsampattivaddaï¬e daï¬atva 3 vaiÓi«Âyaj¤ÃnasÃmagryÃmapi satvÃt / muï¬itadaï¬aviÓi«Âaj¤ÃnotpattivelÃyÃæ daï¬atvavaiÓi«Âyamapi daï¬e bhÃtyevetitvanmata 4 vannyÃyamate 5 viÓi«ÂavaiÓi«ÂyadhÅrastvityata Ãha -- ki¤ca daï¬apuru«eti // sannikar«eïeti // saæyuktaviÓe«aïatÃdirÆpeïetyartha÷ // nanu sambandhabhÃne sannikar«amÃtraæ na hetu÷ / kiæ tu sambandhij¤ÃnamapÅti cet na / sambandhatvena sambandhaj¤Ãnasya tathÃtvepi sambandhasvarÆpaj¤Ãne tadanapek«aïÃt / anyathà sambandhitÃvacchedakasambandhij¤Ãnenaiva sambandhaj¤ÃnadarÓanÃt / viÓi«Âaj¤Ãnepi sambandhasyÃbhÃnÃpÃtÃt // --------------------------------------------------------------------------- r1.«eïa-ga-mur. 2.«eïa-ga-mu. 3.viÓi«Âaj¤ÃnasÃmagryà -i. 4.taæ nyÃ-i. 5.pi-i. --------------------------------------------------------------------------- nirvi-kake-bÃdhakam) nirvikalpakavÃda÷ pu - 503. ------------------ ---------------- --------- api cÃsya nirvikalpakajatÅyasya j¤ÃnakÃryaæ vyÃvahÃraæ saæskÃraæ icchÃdikaæ ca kadÃpyajanayato na j¤Ãnatvaæ yuktam / natarÃæ cÃsya sva«aye kadÃpi saæÓayÃdyavirodhino niÓcayatvam / natamÃæ cÃsya svavi«ayasiddhimakurvata÷ pramÃtvam/ na ca nirvikalpakena kasyacidapi vastuta÷ kadÃpi siddhird­«Âà / na ca 1 pramÃbhramavijÃtÅyaæ j¤Ãnamasti // api caivaæ nirvikalpakaj¤Ãnaæ pratyak«aviÓe«avat anumitiviÓe«opi syÃt / --------------------------------------------------------------------------- abhyupetya và do«ÃntaramÃha -- api cÃsyeti // kvacitkÃryÃjananepi nirvikalpakÃntare j¤ÃnakÃryabalÃt nirvikalpakamÃtre j¤ÃnatvÃdikamaviruddhamityato 'syetyasya vivaraïaæ nirvikalpakajÃtÅyasyeti // natarÃænatamÃæ iti cÃvyayamatiÓayÃrthakam // siddhimakurvata ityetavdyanakti -- na ceti // nanvÅÓvaraj¤Ãnamiva nirvikalpakamapi pramÃbhramavijÃtÅyaj¤Ãnamanitya 2 mityata Ãha -- na ceti // tathÃtve ghaÂÃdirapi kuto na j¤Ãnaæ syÃditi bhÃva÷ // yadapi"pratyak«aæ dvividhaæ nirvikalpakaæ savikalpakaæ ce"ti maïyÃdau pratyak«a 3 tvakathanaæ tadapyayuktamityÃha -- api caivamiti // sÃk«ÃtkÃrakÃryamakurvatopi pratyak«aj¤ÃnaviÓe«atvenumitikÃryamakurvatopyanumitiviÓe«atvaæ syÃdityartha÷ // --------------------------------------------------------------------------- 1.bhra-ca -ga. 2.mastvitya-mu. anityapadamapi nÃsti. 3.dvaividhya- i. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 504. ------------------------ ---------- ---------- nirvikalpakÃbhÃve tu j¤ÃnatvÃÓrayo na savikalpakatvÃvacchinnibhinna÷ j¤ÃnatvÃt daï¬Åti j¤Ãnavat, savikalpakatvaæ 1 j¤Ãnani«ÂhÃtyantÃbhÃvà 2 pratiyogÅ savikalpakav­ttitvÃt j¤Ãnatvavat, 3 j¤ÃnatvÃt anumitivat, aparok«atvaæ viÓi«Âaj¤ÃnatvavyÃpyaæ j¤ÃnavibhÃjakadharmatvÃt parok«atvavadityÃdidra«Âavyam // etadevÃbhipretyoktaæ paddhatau"dravyÃdivikalpÃnÃæ prathamamevotpattau bÃdhakÃbhÃvena 4 nirvikalpakà 5 nupapatte÷"iti / --------------------------------------------------------------------------- pramÃïaviruddhaæ ca nirvikalpakamiti bhÃvenÃha -- nirvikalpakÃbhÃve tviti // ityÃdidra«ÂavyamityuttareïÃnvaya÷ / etena nirvikalpakÃbhÃve mÃnÃbhÃvÃdeva nirvikalpasiddhiriti nirastam / savikalpakasyÃpi savikalpakÃntarabhinnatvÃdbÃdhanirÃsÃya savikalpakatvÃvacchinnabhinneti sÃdhyokti÷ /yatki¤citsavikalpakatve 6 vyabhicÃranirÃsÃya sakaleti savikalpakaviÓe«aïam// uktaprameyasya bÃdhakÃbhÃvenetyetadÃrƬhatÃæ vyanakti-- yadviÓe«etyÃdinà // --------------------------------------------------------------------------- 1.na ityadhikam-mu-rÃ. 2.va-mu-rÃ. 3.'j¤ÃnatvÃÓrayo' ityÃrabhya nÃsti-cha-ga. 4.'na' ityadhikam-ca-ga-mu. 5.kopa-ca-mu. 6.avyabhicÃrÃya -mu-i. --------------------------------------------------------------------------- nirvi-kake-bÃdhakam) nirvikalpakavÃda÷ pu - 505. ------------------ --------------- ---------- yadviÓe«ayorityÃdinyÃyarÆpasyà 1 nugakÃraïaæ vinÃnugatakÃryÃnutpattirÆpasya viÓe«aïasya pÆrvamabhÃne viÓi«Âaj¤Ãne prakÃratvÃnupapattirÆpasya sambandhij¤Ãnaæ vinà sambandhaj¤ÃnÃnupapatyÃdirÆpasya ca vipak«e bÃdhakasyoktarÅtyÃbhÃvenetyartha÷ // upalak«aïaæ caitat / pratyuta nirvikalpakÃÇgÅkÃra evÃnupalabdhiliÇgakaghaÂÃbhÃvaj¤ÃnÃnupapattirÆpasya, nirvikalpakatvaprasaÇgarÆpasya, muï¬itadaï¬aviÓi«Âapuru«aj¤ÃnaprasaÇgarÆpasya, sambandhÃæÓepi nirvikalpakaprasaÇgÃdirÆpasya, bÃdhakasya ca sadbhÃvenetyapi 2 grÃhyam // tasmÃtsarvamapi j¤Ãnaæ savikalpakameva / tadevaæ varïasya guïatve uktarÅtyà grahaïÃsambhavÃt -- --------------------------------------------------------------------------- upalak«aïaæ caitaditi // bÃdhakÃbhÃvenetyetadbhÃdhakabhÃvenetyasyÃpyupalak«aïamityartha÷ / tadevaæ vyanakti-- pratyuteti // bhaÇgadvayÃrthamupasaæharati -- tasmÃditi // prasaktÃnuprasaktaprameyopapÃdanasyÃdivarjitairityuktaviÓe«aïasamarthanaæ phalamiti darÓayan paricchedÃrthamupasaæharati -- tadevamiti // ukteti // --------------------------------------------------------------------------- 1.anugatetyÃrabhya 'saæbandhi' iti paryanyo grantha÷ nÃsti -ga. 2.dra«Âavyam -ca-mu. --------------------------------------------------------------------------- nyÃyadÅpayutatarkatÃï¬avam (pra.pariccheda÷ pu - 506. ------------------------ ----------- ----------- 1 nityavibhudravyÃtmakavarïasamudÃyÃtmakasya vedasyÃpauru«eyatvaæ yuktamiti // nirvikalpake 2 bÃdhakam // 32 // iti ÓrÅmadbrahmaïyatÅrtha pÆjyapÃdÃnÃæ Ói«yeïa vyÃsayatinà viracite tarkatÃï¬ave prathama÷ pariccheda÷ --------------------------------------------------------------------------- samavÃyarÆpapratyÃsattirnetyuktarÅtyetyartha÷ / 3 yuktamiti / tathÃcÃmnÃyairÃdivarjitairityuktaæ sÃdhviti bhÃva÷ // nirvikalpakavÃda÷ // 32 // iti ÓrÅmatsudhÅndratÅrthapÆjyapÃdaÓi«yarÃghavendrayatik­te tarkatÃï¬avavivaraïe nyÃyadÅpe prathama÷ pariccheda÷ ÓrÅk­«ïÃrpaïamastu. --------------------------------------------------------------------------- 1.vibhudravyarÆpa ityadhikam - rÃ. 2.pramÃïabhaÇga÷ - ca. kabà - ka ; nirvikalpakabhaÇga ityapyasti - ka. 3. ukta - i. ---------------------------------------------------------------------------