Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2


Input by members of the Sansknet Project
(www.sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











// prameyādhyāyaḥ //

// dvitīyamāhnikam //

nyā. pa. prame. 9 atra yadyapi pramāviṣayaḥ prameyamiti vyutpattyā āropitākāravyavacchedārthayā anāropitarūpaṃ sarvaṃ prameyam, tathāpi niḥśreyasāntaraṅgatayā tadarthibhiḥ prakarṣeṇa meyaṃ prameyamiha vivakṣim /
yadviṣayeṇa bhrameṇa saṃsarāmaḥ, yadviṣayeṇa ca tattvajñānenāpavarjyemahi, tadiha naḥ prakarṣeṇa meyaṃ prameyam /
tacca dvādaśavidhamuktamākṣapāde--- "ātmaśarīrendriyārthabuddhimanaḥ pravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ prameyam" iti /
tatra cetana ātmā /
sa dvidhār---iśvaronīśvara iti /
jagatkartār iśvaraḥ /
jagadvyāpārarahitaścetanonīśvaraḥ /
yaccaitanyasamānādhikaraṇaṃ yadapṛthaksiddhaṃ yaddravyaṃ, tat tasya śarīram /
tad dvividham---karmajam, akarmajaṃ ceti /
ādyamasmadādīnām /
dvitīyamīśvarādīnām /
sāttvikāhaṅkāropādānakaṃ dravyamindriyam /
tadekādaśavidham---pañca jñānendriyāṇi, pañcakarmenidrayāṇi manaśceti /
indriyagocarā ihārthāḥ /
te ca śabdādayo guṇāḥ tadviśiṣṭāni ca /
arthaprakāśo buddhiḥ /
smṛtyādikaraṇamindriyaṃ manaḥ /
manovākkāyānāṃ puṇyāpuṇyarūpo vyāpāra iha pravṛttiḥ /
tathāvidhapravṛttihetavo doṣāḥ /
te ca saṃgrahādrāgadveṣamohāḥ /
pūrvadehaṃ vihāyottaradehaprāptiḥ pretyabhāvaḥ /
pravṛttisādhyaṃ phalam; tadeva puruṣeṇa pravṛttiphalatayoddiṣṭaṃ prayojanam /
pratikūlavedanīyaṃ duḥkham /
tatra sukhatatsādhanādikamapi viṣasaṃpṛktamadhuvat prabhūtānarthānuṣaṅgitvād duḥkhameva mumukṣuṇā bhāvyamiti tasyāpi pratikūlavedanīyatvam /
duḥkhāntarakāraṇāsamānādhikaraṇā duḥkhanivṛttirapavargaḥ /
sa ca svābhāvikātmasvarūpāvirbhāvapūrvakasamastavibhūtiguṇaviśiṣṭaniratiśayānandabrahmānubhavagarbhaḥ iti paramapuruṣārthaḥ /
tatpūrvako vā tādṛśabrahmānubhavopavargaḥ iti /
etadeva ca prameyaṃ saṃgrahāccaturdhā vibhajya kecidanusaṃdadhate--- 'heyam, tasya nivartakam, hānam, tasyopāyaḥ' iti /
ye tu kaṇacaraṇādayaḥ ṣaṭsaptādirūpeṇa sarvān padārthān vibhajya parīkṣante, te sāmānyaviśeṣasamavāyādīnāṃ padārthāntaratvapratikṣepeṇa nirastāḥ /
tataśca dravyaguṇakarmāṇi trīṇyevāvaśiṣyante /
tatrāpi karmaṇaḥ saṃpratipannaguṇātiriktatvapakṣepi saṃskārādiguṇāvāntaraviśeṣavad guṇapakṣakakṣīkārāt dvau padārthau /
tatra ca guṇaśabdasyāpṛthaksiddhaviśeṣaṇamātravyutpannasya tathāvidheṣu keṣucid dravyeṣvapi vṛtterdravyaguṇarūpeṇa vibhāgānaucityād dravyamadravyamityeva padārthavibhāgamādriyāmaher, idṛśasya tu vicārasyāpavarge paraṃparayopayogaḥ /
mumukṣūṇāṃ pradhānatamaṃ tu prameyaṃ viśiṣṭaṃ brahmaikameveti manvāno bhagavān bādarāyaṇaḥ--- "athāto brahmajijñāsā" ityupakramya tadeva saprakāraṃ nirūpitavān; tatprakāratayaivānyat prameyam /
kecittu dehātmavivekakramānusāreṇa "bhoktā bhogyaṃ preritāraṃ ca matvā" iti śrutiprakriyayā ca tridhā tattvaṃ vibhajya cintayanti, tatrāpi saprakāradravyacintanādadravyacintāpyantarbhavati /
tattulyanyāyatayā kālacintā ca /
tadabhiprāyeṇa kālasya padārthaviśeṣaṇatayaiva samastavastupratītyantarbhāvānna pṛthagastitvādayo vaktavyāḥ, na ca parihartavyāḥ /
"kālosti nāstīti vyavahāro vyavahartṝṇāṃ jātyādyastitvanāstitvavyavahāratulyaḥ" iti jainanirākaraṇasamaye bhāṣyakārairuktamātataśca brahmaikameva tattvamiti vā cidacidīśvarabhedena trīṇi tattvānīti vā paśyatāṃ na kaśvidviśeṣaḥ, svarūpabhedasya viśiṣṭaikyasya cobhayeṣāmabhimatatvāt /
ata eva--- "pradhānapuruṣavyaktakālāstu pravibhāgaśaḥ /
rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ" //
ityādyanusāreṇa caturdhā pañcadhā vā vibhajya cintayatāṃ kāryaviśeṣaiḥ saha pañcaṣaṭsaptaviṃśatyādisaṃkhyāṃ niveśayatāṃ ca pūrvāviśeṣa eva /
śrūyate ca--- "taṃ ṣaṅviṃśakamityāhuḥ saptaviṃśamathāpare /
puruṣaṃ nirguṇaṃ sāṃravyamatharvaśiraso viduḥ" //
iti /
prāpyam, prāptā, prāptyupāyaḥ, nivartyaṃ, phalaṃ ceti kecit pañcadhā prameyaṃ parisaṃcakṣate /
saṃbandhaviśeṣeṇa sahānye ṣoḍheti //
nyā. pa. prame. 10 athāyamaparaḥ pravṛttyarthaḥ saṃgrahonuṣṭhānaparihārāntaraṅgaḥ; tathāhi--- hitamahitaṃ ca prakarṣeṇa meyam /
tatra laukikahitāhitayoranvayavyatirekāyurvedanītiśāstrādikaṃ pramāṇam; tadapi yogasādhanabhūtaśarīrarakṣaṇārthaṃ mumukṣuṇāpi śrutismṛtyādyavirodhenānusaraṇīyam /
alaukikahitāhitayostu vedāḥ pramāṇam /
tadupabṛṃhaṇatayā smṛtītihāsapurāṇāni ca /
yacca śrutivihitam, tadakhilamapi yathādhikāraṃ hitam /
yacca tanniṣiddham, tadakhilamapyahitam /
nanvabhicārādikarmaṇāmanarthahetūnāṃ kṣudrapuruṣārthasādhanānāṃ ca kāmyānāṃ karmaṇāṃ kathaṃ hitatvam ?; ucyate---adhikāriviśeṣamapekṣya hi sarvo vidhirniṣedhaśca; yathoktam--- "traiguṇyaviṣayā vedāḥ" iti /
yo hi sukhaṃ duḥkhanivṛttiṃ cecchati tasya tatsādhanamapekṣamāṇasya laukikeṣu sādhaneṣu pravṛttasya teṣāṃ nirayādihetubhūtānarthahetutvena tatparihārāyānarthahetutvarahitāḥ sukhādyupāyāḥ pratipādyante /
evaṃ kāmyakarmāṇi pāralaukikāni dṛṣṭajātīyatadadhikaphalārthatayā dṛṣṭānarthāvahasukhapravṛttipratibandhaupayikatvād hitānyeva rāgiṇām /
tathā aihalaukikānyapi citrādīni /
kārīryādīni tu jagaddhitānyapi /
abhicārakarmaṇopi hiṃsādiyuktasyāpi svarūpato nānarthahetutvam,tadaṅgapaśuhiṃsāderagnīṣomīyādivadvidhiprāptatvāt, api tu svasādhyenāprāptaviṣayavadhādinā /
tadapekṣayā cābhicāro niṣidhyate /
sopi hi kvacidavaśyakartavya eva, "ṣaṭsvanabhicaran patet" ityādidarśanāt /
ataśca mumukṣorapi rakṣakakṣatriyādyabhāve rākṣasādyabhibhave cātmarakṣaṇārthamabhicāraḥ kartavya eva, "sarvata evātmānaṃ gopāyet" iti śāstrāt, anyathā aharaharanuṣṭheyasyāprayāṇādanuvartanīyasya karmāderucchedaprasaṅgenopāyāniṣpattermokṣāsiddhiprasaṅgāt /
vṛṣṭyannādidṛṣṭārthāni ca sarvāṇyupāsananiṣpattyaupayikatayā tattadapekṣāyāmanuṣṭheyāni /
pāralaukikāni tu tatphalābhisaṃdhiviraheṇa karmayogānuṣṭhānadaśāyāṃ nityanaimittikairekīkṛtya kartavyāni /
naimittikāni hi sarvāṇi prasaktānarthaparihārārthatayā sarvahitānyeva /
evaṃ nityāni, uttarakarmādhikārārthatvādakaraṇanimittapratyavāyaparihārārthatvācca /
ataḥ śrutivihitaṃ svavarṇāśramocitaṃ sarvaṃ hitameva /
ata eva hi smaranti--- "śāstraṃ hi vatsalataraṃ mātāpitṛsahasrataḥ" iti /
evaṃ sthite pravāhānādisāmagrīcakravaśādaniyatasamayasamāgatasakalasaiddhāntikasamālambanīyasucar itaparipākanivṛttapratibandhaparamapuruṣakaṭākṣaviśeṣasamunmiṣitasattvasāmarthyena karatalāmalakavadālokitaheyopādeyavibhāgasyānādyanantabahuvidhadurviṣahaduḥkhānuṣaṅgadūṣitālpāsthirasāṃsārikasukhamayaviṣamadhuviraktasya samastaduritavargāpavargāyamāṇanityaniratiśayānandamukundacaraṇāravindasevāmakarandalampaṭasya yathāśakti varṇāśramocitanityanaimittikaniṣiddhaparihārasahakṛtaṃ darśanasamānākāradhruvānusmṛtirūpaṃ bhagavadupāsanaṃ hitatamaṃ vihitam /
tacca sadakṣaranyāsavaiśvānaramadhubhūmadaharādibhedena bahuvidhaṃ traivarṇikasarvāśramasādhyam /
tasya ca mahānīyaviṣayaniratiśayaprītirūpatvena bhaktiśabdavācyatvam /
ayameva ca paramo yogastrayyantānuvidhāyiṣu sarveṣu mokṣaśāstreṣu pratipādyate; yathāha bhagavān parāśaraḥ--- "ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
tasyā brahmaṇi saṃyogo yoga ityabhidhīyate" //
iti /
smarati ca bhagavān śāṇḍilyarḥ--- "idṛśaḥ paramātmāyaṃ pratyagātmāva tathedṛśaḥ /
tatsaṃbandhānusaṃdhānamiti yogaḥ prakīrtitaḥ" //
iti /
tatra cidacidvivekādimātre sāṃkhyamupakurute /
yamaniyamādisamādhiparikaraśodhane yogaḥ /
itikartavyatāviśeṣe karmakāṇḍādayaḥ /
sarvatraiva pañcarātram /
niṣiddhakāmyavargeṣu vyarthānāvaśyakeṣu ca /
śamādividhiranyatra pravṛttyā na virudhyate //
soyamevaṃvidhaḥ paramayogākhyo dharmaḥ "mayyeva mana ādhatsva" iti gīyate /
tadaśaktasya, "atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
abhyāsayogena gato māmicchāptuṃ dhanañjaya /
abhyāseṣvasamarthosi matkarmaparamo bhava" //
ityādinā pūrvaparvāṇi vidhīyante /
yaḥ prītipūrvabhagavadasādhāraṇakarmaṇyapi na samarthaḥ, tasya viṣayarasavaimukhyajananāya samastavaiṣayikasukhaśeṣitvena cirataramanusaṃhitasyāpi svātmanaḥ sāṃsārikasamastasukhasamadhikānandasvarūpamālokayitumāntaracakṣurvirodhitimirapaṭalapāṭanāya jñānakarmayogākhye dve bheṣaje /
tatrātmacintanarūpo jñānayogastadālokanentaraṅgabhūtaḥ /
tatrāpyasamarthasya tadadhikārasiddhyarthaṃ karmayogaḥ /
tena tatra siddhādhikārasyāpi śiṣṭatayā vyapadeśyasyāntargatātmajñānaḥ karmayoga eva kāryaḥ /
anyathā kṛtsnavidopyasya jñānayogāśaktākṛtsnavedipuruṣabuddhibhedajananamūlamahattaraduritavaśena jñānayogopi pratibadhyeta /
tādṛśenaiva ca karmayogena sukaratvādiguṇavatā cirataramanuṣṭhitena jñānayogavyavadhānamantareṇāpyātmāvalokanaṃ sidhyati /
karmayogepyasamarthastu vikalamapi karmayogamārabheta, "nehābhikramanāśosti pratyavāyo na vidyate /
svalpamapyasya dharmasya trāyate mahato bhayāt" //
ityādibhirvaiṅkalyavicchedādisaṃbhavepi phalāvinābhāvādipratipādanāt /
prakramamātreṇāpi prasanno bhagavān pauṣkalyamāpādayati /
sarveṣu cāmīṣu parvasu tattatsāmagrīcakraghaṭanāya tattatphalapradānāya ca sa eva hi śaraṇamanusaraṇīyaḥ /
tathā cāmananti--- "sā kāṣṭhā sā parā gatiḥ" iti /
sa eva paramapuruṣo vaśīkāryakāṣṭhā paramaprāpyaścetyarthaḥ /
"tasya ca vaśīkaraṇaṃ taccharaṇāgatireva" iti bhāṣyam /
evaṃ hitatamasyopāsanasya diṅmātraṃ darśitam /
phalaṃ cāpavargarūpaṃ prāgeva lakṣitam /
anyeṣāṃ tu dehavicchedamātrasahasrayuvatisaṃbhogasamastālīkaviṣayavijñānasaṃtānocchedavāsanātyantavirāmaviṣayoparāgavaidhuryanityordhvagamanasakalalokamastakopariniviṣṭasādhāraṇadehaviśeṣānupraveśanirāvaraṇatvasvānandānubhavasvātantryalābhaśivasārūpyaśivāpatticicchaktipariśeṣāvidyānivṛttyupādhinivṛttisakalavaiśeṣikaguṇocchedaprabhṛtayo niḥśreyasavikalpā dehādyatiriktātmasadbhāvabāhyārthapāramārthikatvatattadāgamāprāmāṇyabrahmanirvikāratvanirdeṣatvatajjñānānandanityatvādisamarthakaiḥ śārīrakaparyantaiḥ śāstraiḥ pratikṣepyā; iti tatra tatra vistaro draṣṭavyaḥ /
iha tu pramāṇacintāyāḥ paramaprayojanaṃ darśayituṃ prameyasya saṃgrahoktiḥ, saparikarapramāṇamaryādāpratipādanaparatvānnyāyavistaraśāstrasya, iti //
nyā. pa. prame. 11 svātantryeṇa mitaṃ sukhetaratayā yadbhāti jantoridaṃ sarvaṃ yasya vibhūtirivyavasitaṃ svādaṃ vyanakti svakam /
antaḥsvāntamanantanandathunidhirmedodṛśāṃ mādṛśā- māvirbhāvayatu svayaṃ sa bhagavānātmānamātmeśvaraḥ //
yatrodāsata jaiminiprabhṛtayaḥ śrutyarthacintāparāḥ yasyāṃ kandalayanti mandamatayaḥ pāriplavān viplavān /
viśveṣāmiha veṅkaṭeśaviduṣā viśrāntaye vādināṃ prācī nītiṣu paryaśodhi saraṇiḥ pracchāyaniṣkaṇṭakā //
śuddhiṃ bibhrati mādṛśāṃ bhaṇitayaścūḍānvaye kevalaṃ prānte miśramabhāṇi nītinipuṇaiḥ kiṃ teṣvamantavyatā /
yuktaṃ vargayuge vimṛśya saradhāpuṣpakramaṃ yauktikai- raṅgīkartumaśakyanihnavaguṇagrantho nibandho mama //
nirūḍhanigamatraye nikhilalokacintāmaṇau prasattimupaseduṣi praṇidadhānabhāvāspade /
ratiṃ bhajati bhāvanā layamivopayāti drutaṃ ramāvasumatīsahācaritadharmaṇi brahmaṇi //
iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau prameyādhyāye dvitīyamāhnikam //
samāptaśca pañcamodhyāyaḥ //
śāstraṃ ca parisamāptam //
śrīmate nigamāntamahādeśikāya namaḥ //