Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 5,2 Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // प्रमेयाध्यायः ॥ ॥ द्वितीयमाह्निकम् ॥ न्या. प. प्रमे. 9 अत्र यद्यपि प्रमाविषयः प्रमेयमिति व्युत्पत्त्या आरोपिताकारव्यवच्छेदार्थया अनारोपितरूपं सर्वं प्रमेयम्, तथापि निःश्रेयसान्तरङ्गतया तदर्थिभिः प्रकर्षेण मेयं प्रमेयमिह विवक्षिम् । यद्विषयेण भ्रमेण संसरामः, यद्विषयेण च तत्त्वज्ञानेनापवर्ज्येमहि, तदिह नः प्रकर्षेण मेयं प्रमेयम् । तच्च द्वादशविधमुक्तमाक्षपादे--- "आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः प्रमेयम्" इति । तत्र चेतन आत्मा । स द्विधार्---इश्वरोनीश्वर इति । जगत्कर्तार् इश्वरः । जगद्व्यापाररहितश्चेतनोनीश्वरः । यच्चैतन्यसमानाधिकरणं यदपृथक्सिद्धं यद्द्रव्यं, तत् तस्य शरीरम् । तद् द्विविधम्---कर्मजम्, अकर्मजं चेति । आद्यमस्मदादीनाम् । द्वितीयमीश्वरादीनाम् । सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रियम् । तदेकादशविधम्---पञ्च ज्ञानेन्द्रियाणि, पञ्चकर्मेनिद्रयाणि मनश्चेति । इन्द्रियगोचरा इहार्थाः । ते च शब्दादयो गुणाः तद्विशिष्टानि च । अर्थप्रकाशो बुद्धिः । स्मृत्यादिकरणमिन्द्रियं मनः । मनोवाक्कायानां पुण्यापुण्यरूपो व्यापार इह प्रवृत्तिः । तथाविधप्रवृत्तिहेतवो दोषाः । ते च संग्रहाद्रागद्वेषमोहाः । पूर्वदेहं विहायोत्तरदेहप्राप्तिः प्रेत्यभावः । प्रवृत्तिसाध्यं फलम्; तदेव पुरुषेण प्रवृत्तिफलतयोद्दिष्टं प्रयोजनम् । प्रतिकूलवेदनीयं दुःखम् । तत्र सुखतत्साधनादिकमपि विषसंपृक्तमधुवत् प्रभूतानर्थानुषङ्गित्वाद् दुःखमेव मुमुक्षुणा भाव्यमिति तस्यापि प्रतिकूलवेदनीयत्वम् । दुःखान्तरकारणासमानाधिकरणा दुःखनिवृत्तिरपवर्गः । स च स्वाभाविकात्मस्वरूपाविर्भावपूर्वकसमस्तविभूतिगुणविशिष्टनिरतिशयानन्दब्रह्मानुभवगर्भः इति परमपुरुषार्थः । तत्पूर्वको वा तादृशब्रह्मानुभवोपवर्गः इति । एतदेव च प्रमेयं संग्रहाच्चतुर्धा विभज्य केचिदनुसंदधते--- 'हेयम्, तस्य निवर्तकम्, हानम्, तस्योपायः' इति । ये तु कणचरणादयः षट्सप्तादिरूपेण सर्वान् पदार्थान् विभज्य परीक्षन्ते, ते सामान्यविशेषसमवायादीनां पदार्थान्तरत्वप्रतिक्षेपेण निरस्ताः । ततश्च द्रव्यगुणकर्माणि त्रीण्येवावशिष्यन्ते । तत्रापि कर्मणः संप्रतिपन्नगुणातिरिक्तत्वपक्षेपि संस्कारादिगुणावान्तरविशेषवद् गुणपक्षकक्षीकारात् द्वौ पदार्थौ । तत्र च गुणशब्दस्यापृथक्सिद्धविशेषणमात्रव्युत्पन्नस्य तथाविधेषु केषुचिद् द्रव्येष्वपि वृत्तेर्द्रव्यगुणरूपेण विभागानौचित्याद् द्रव्यमद्रव्यमित्येव पदार्थविभागमाद्रियामहेर्, इदृशस्य तु विचारस्यापवर्गे परंपरयोपयोगः । मुमुक्षूणां प्रधानतमं तु प्रमेयं विशिष्टं ब्रह्मैकमेवेति मन्वानो भगवान् बादरायणः--- "अथातो ब्रह्मजिज्ञासा" इत्युपक्रम्य तदेव सप्रकारं निरूपितवान्; तत्प्रकारतयैवान्यत् प्रमेयम् । केचित्तु देहात्मविवेकक्रमानुसारेण "भोक्ता भोग्यं प्रेरितारं च मत्वा" इति श्रुतिप्रक्रियया च त्रिधा तत्त्वं विभज्य चिन्तयन्ति, तत्रापि सप्रकारद्रव्यचिन्तनादद्रव्यचिन्ताप्यन्तर्भवति । तत्तुल्यन्यायतया कालचिन्ता च । तदभिप्रायेण कालस्य पदार्थविशेषणतयैव समस्तवस्तुप्रतीत्यन्तर्भावान्न पृथगस्तित्वादयो वक्तव्याः, न च परिहर्तव्याः । "कालोस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः" इति जैननिराकरणसमये bhëyakÃrairuktamÃtataÓca ब्रह्मैकमेव तत्त्वमिति वा चिदचिदीश्वरभेदेन त्रीणि तत्त्वानीति वा पश्यतां न कश्विद्विशेषः, स्वरूपभेदस्य विशिष्टैक्यस्य चोभयेषामभिमतत्वात् । अत एव--- "प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः" ॥ इत्याद्यनुसारेण चतुर्धा पञ्चधा वा विभज्य चिन्तयतां कार्यविशेषैः सह पञ्चषट्सप्तविंशत्यादिसंख्यां निवेशयतां च पूर्वाविशेष एव । श्रूयते च--- "तं षङ्विंशकमित्याहुः सप्तविंशमथापरे । पुरुषं निर्गुणं सांरव्यमथर्वशिरसो विदुः" ॥ इति । प्राप्यम्, प्राप्ता, प्राप्त्युपायः, निवर्त्यं, फलं चेति केचित् पञ्चधा प्रमेयं परिसंचक्षते । संबन्धविशेषेण सहान्ये षोढेति ॥ न्या. प. प्रमे. 10 अथायमपरः प्रवृत्त्यर्थः संग्रहोनुष्ठानपरिहारान्तरङ्गः; तथाहि--- हितमहितं च प्रकर्षेण मेयम् । तत्र लौकिकहिताहितयोरन्वयव्यतिरेकायुर्वेदनीतिशास्त्रादिकं प्रमाणम्; तदपि योगसाधनभूतशरीररक्षणार्थं मुमुक्षुणापि श्रुतिस्मृत्याद्यविरोधेनानुसरणीयम् । अलौकिकहिताहितयोस्तु वेदाः प्रमाणम् । तदुपबृंहणतया स्मृतीतिहासपुराणानि च । यच्च श्रुतिविहितम्, तदखिलमपि यथाधिकारं हितम् । यच्च तन्निषिद्धम्, तदखिलमप्यहितम् । नन्वभिचारादिकर्मणामनर्थहेतूनां क्षुद्रपुरुषार्थसाधनानां च काम्यानां कर्मणां कथं हितत्वम् ?; उच्यते---अधिकारिविशेषमपेक्ष्य हि सर्वो विधिर्निषेधश्च; यथोक्तम्--- "त्रैगुण्यविषया वेदाः" इति । यो हि सुखं दुःखनिवृत्तिं चेच्छति तस्य तत्साधनमपेक्षमाणस्य लौकिकेषु साधनेषु प्रवृत्तस्य तेषां निरयादिहेतुभूतानर्थहेतुत्वेन तत्परिहारायानर्थहेतुत्वरहिताः सुखाद्युपायाः प्रतिपाद्यन्ते । एवं काम्यकर्माणि पारलौकिकानि दृष्टजातीयतदधिकफलार्थतया दृष्टानर्थावहसुखप्रवृत्तिप्रतिबन्धौपयिकत्वाद् हितान्येव रागिणाम् । तथा ऐहलौकिकान्यपि चित्रादीनि । कारीर्यादीनि तु जगद्धितान्यपि । अभिचारकर्मणोपि हिंसादियुक्तस्यापि स्वरूपतो नानर्थहेतुत्वम्,तदङ्गपशुहिंसादेरग्नीषोमीयादिवद्विधिप्राप्तत्वात्, अपि तु स्वसाध्येनाप्राप्तविषयवधादिना । तदपेक्षया चाभिचारो निषिध्यते । सोपि हि क्वचिदवश्यकर्तव्य एव, "षट्स्वनभिचरन् पतेत्" इत्यादिदर्शनात् । अतश्च मुमुक्षोरपि रक्षकक्षत्रियाद्यभावे राक्षसाद्यभिभवे चात्मरक्षणार्थमभिचारः कर्तव्य एव, "सर्वत एवात्मानं गोपायेत्" इति शास्त्रात्, अन्यथा अहरहरनुष्ठेयस्याप्रयाणादनुवर्तनीयस्य कर्मादेरुच्छेदप्रसङ्गेनोपायानिष्पत्तेर्मोक्षासिद्धिप्रसङ्गात् । वृष्ट्यन्नादिदृष्टार्थानि च सर्वाण्युपासननिष्पत्त्यौपयिकतया तत्तदपेक्षायामनुष्ठेयानि । पारलौकिकानि तु तत्फलाभिसंधिविरहेण कर्मयोगानुष्ठानदशायां नित्यनैमित्तिकैरेकीकृत्य कर्तव्यानि । नैमित्तिकानि हि सर्वाणि प्रसक्तानर्थपरिहारार्थतया सर्वहितान्येव । एवं नित्यानि, उत्तरकर्माधिकारार्थत्वादकरणनिमित्तप्रत्यवायपरिहारार्थत्वाच्च । अतः श्रुतिविहितं स्ववर्णाश्रमोचितं सर्वं हितमेव । अत एव हि स्मरन्ति--- "शास्त्रं हि वत्सलतरं मातापितृसहस्रतः" इति । एवं स्थिते प्रवाहानादिसामग्रीचक्रवशादनियतसमयसमागतसकलसैद्धान्तिकसमालम्बनीयसुचर् इतपरिपाकनिवृत्तप्रतिबन्धपरमपुरुषकटाक्षविशेषसमुन्मिषितसत्त्वसामर्थ्येन करतलामलकवदालोकितहेयोपादेयविभागस्यानाद्यनन्तबहुविधदुर्विषहदुःखानुषङ्गदूषिताल्पास्थिरसांसारिकसुखमयविषमधुविरक्तस्य समस्तदुरितवर्गापवर्गायमाणनित्यनिरतिशयानन्दमुकुन्दचरणारविन्दसेवामकरन्दलम्पटस्य यथाशक्ति वर्णाश्रमोचितनित्यनैमित्तिकनिषिद्धपरिहारसहकृतं दर्शनसमानाकारध्रुवानुस्मृतिरूपं भगवदुपासनं हिततमं विहितम् । तच्च सदक्षरन्यासवैश्वानरमधुभूमदहरादिभेदेन बहुविधं त्रैवर्णिकसर्वाश्रमसाध्यम् । तस्य च महानीयविषयनिरतिशयप्रीतिरूपत्वेन भक्तिशब्दवाच्यत्वम् । अयमेव च परमो योगस्त्रय्यन्तानुविधायिषु सर्वेषु मोक्षशास्त्रेषु प्रतिपाद्यते; यथाह भगवान् पराशरः--- "आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते" ॥ इति । स्मरति च भगवान् शाण्डिल्यर्ः--- "इदृशः परमात्मायं प्रत्यगात्माव तथेदृशः । तत्संबन्धानुसंधानमिति योगः प्रकीर्तितः" ॥ इति । तत्र चिदचिद्विवेकादिमात्रे सांख्यमुपकुरुते । यमनियमादिसमाधिपरिकरशोधने योगः । इतिकर्तव्यताविशेषे कर्मकाण्डादयः । सर्वत्रैव पञ्चरात्रम् । निषिद्धकाम्यवर्गेषु व्यर्थानावश्यकेषु च । शमादिविधिरन्यत्र प्रवृत्त्या न विरुध्यते ॥ सोयमेवंविधः परमयोगाख्यो धर्मः "मय्येव मन आधत्स्व" इति गीयते । तदशक्तस्य, "अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन गतो मामिच्छाप्तुं धनञ्जय । अभ्यासेष्वसमर्थोसि मत्कर्मपरमो भव" ॥ इत्यादिना पूर्वपर्वाणि विधीयन्ते । यः प्रीतिपूर्वभगवदसाधारणकर्मण्यपि न समर्थः, तस्य विषयरसवैमुख्यजननाय समस्तवैषयिकसुखशेषित्वेन चिरतरमनुसंहितस्यापि स्वात्मनः सांसारिकसमस्तसुखसमधिकानन्दस्वरूपमालोकयितुमान्तरचक्षुर्विरोधितिमिरपटलपाटनाय ज्ञानकर्मयोगाख्ये द्वे भेषजे । तत्रात्मचिन्तनरूपो ज्ञानयोगस्तदालोकनेन्तरङ्गभूतः । तत्राप्यसमर्थस्य तदधिकारसिद्ध्यर्थं कर्मयोगः । तेन तत्र सिद्धाधिकारस्यापि शिष्टतया व्यपदेश्यस्यान्तर्गतात्मज्ञानः कर्मयोग एव कार्यः । अन्यथा कृत्स्नविदोप्यस्य ज्ञानयोगाशक्ताकृत्स्नवेदिपुरुषबुद्धिभेदजननमूलमहत्तरदुरितवशेन ज्ञानयोगोपि प्रतिबध्येत । तादृशेनैव च कर्मयोगेन सुकरत्वादिगुणवता चिरतरमनुष्ठितेन ज्ञानयोगव्यवधानमन्तरेणाप्यात्मावलोकनं सिध्यति । कर्मयोगेप्यसमर्थस्तु विकलमपि कर्मयोगमारभेत, "नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्" ॥ इत्यादिभिर्वैङ्कल्यविच्छेदादिसंभवेपि फलाविनाभावादिप्रतिपादनात् । प्रक्रममात्रेणापि प्रसन्नो भगवान् पौष्कल्यमापादयति । सर्वेषु चामीषु पर्वसु तत्तत्सामग्रीचक्रघटनाय तत्तत्फलप्रदानाय च स एव हि शरणमनुसरणीयः । तथा चामनन्ति--- "सा këÂhà सा परा गतिः" इति । स एव परमपुरुषो vaÓÅkÃryakëÂhà परमप्राप्यश्चेत्यर्थः । "तस्य च वशीकरणं तच्छरणागतिरेव" इति bhëyam । एवं हिततमस्योपासनस्य दिङ्मात्रं दर्शितम् । फलं चापवर्गरूपं प्रागेव लक्षितम् । अन्येषां तु देहविच्छेदमात्रसहस्रयुवतिसंभोगसमस्तालीकविषयविज्ञानसंतानोच्छेदवासनात्यन्तविरामविषयोपरागवैधुर्यनित्योर्ध्वगमनसकललोकमस्तकोपरिनिविष्टसाधारणदेहविशेषानुप्रवेशनिरावरणत्वस्वानन्दानुभवस्वातन्त्र्यलाभशिवसारूप्यशिवापत्तिचिच्छक्तिपरिशेषाविद्यानिवृत्त्युपाधिनिवृत्तिसकलवैशेषिकगुणोच्छेदप्रभृतयो निःश्रेयसविकल्पा देहाद्यतिरिक्तात्मसद्भावबाह्यार्थपारमार्थिकत्वतत्तदागमाप्रामाण्यब्रह्मनिर्विकारत्वनिर्देषत्वतज्ज्ञानानन्दनित्यत्वादिसमर्थकैः शारीरकपर्यन्तैः शास्त्रैः प्रतिक्षेप्या; इति तत्र तत्र विस्तरो द्रष्टव्यः । इह तु प्रमाणचिन्तायाः परमप्रयोजनं दर्शयितुं प्रमेयस्य संग्रहोक्तिः, सपरिकरप्रमाणमर्यादाप्रतिपादनपरत्वान्न्यायविस्तरशास्त्रस्य, इति ॥ न्या. प. प्रमे. 11 स्वातन्त्र्येण मितं सुखेतरतया यद्भाति जन्तोरिदं सर्वं यस्य विभूतिरिव्यवसितं स्वादं व्यनक्ति स्वकम् । अन्तःस्वान्तमनन्तनन्दथुनिधिर्मेदोदृशां मादृशा- माविर्भावयतु स्वयं स भगवानात्मानमात्मेश्वरः ॥ यत्रोदासत जैमिनिप्रभृतयः श्रुत्यर्थचिन्तापराः यस्यां कन्दलयन्ति मन्दमतयः पारिप्लवान् विप्लवान् । विश्वेषामिह वेङ्कटेशविदुषा विश्रान्तये वादिनां प्राची नीतिषु पर्यशोधि सरणिः प्रच्छायनिष्कण्टका ॥ शुद्धिं बिभ्रति मादृशां bhaïitayaÓcƬÃnvaye केवलं प्रान्ते मिश्रमभाणि नीतिनिपुणैः किं तेष्वमन्तव्यता । युक्तं वर्गयुगे विमृश्य सरधापुष्पक्रमं यौक्तिकै- रङ्गीकर्तुमशक्यनिह्नवगुणग्रन्थो निबन्धो मम ॥ nirƬhanigamatraye निखिललोकचिन्तामणौ प्रसत्तिमुपसेदुषि प्रणिदधानभावास्पदे । रतिं भजति भावना लयमिवोपयाति द्रुतं रमावसुमतीसहाचरितधर्मणि ब्रह्मणि ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रमेयाध्याये द्वितीयमाह्निकम् ॥ समाप्तश्च पञ्चमोध्यायः ॥ शास्त्रं च परिसमाप्तम् ॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥