Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,2 Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // स्मृत्यध्यायः ॥ ॥ द्वितीयमाह्निकम् ॥ न्या. प. श. 51 एवं तावद्विवेचितं प्रमाणम् । चार्वाकास्तु प्रत्यक्षमेकं प्रमाणमित्याहुः । तेष्वेव केचित् अनुमानस्य प्रत्यक्षेन्तर्भावमिच्छन्ति; केचित्तु अप्रामाण्यम्; प्रत्यक्षमनुमानं च काणादाः सौगताश्च । तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः; परे तु केचित् अन्तर्भावम्; केचिदप्रामाण्यम्; ते चागमं च सांख्याः, भूषणमतानुवर्तिनश्च । तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः; उत्तरे त्वीश्वरसृष्टताम्; तानि च स्मृतिं च वैशेषिकैकदेशिनोस्मत्सिद्धान्तैकदेशिनश्च; तान्येव सार्थापत्तिकानि प्राभाकराः; अनुपलब्धिषष्ठानि तान्येव तौतातिताः, तत्प्रलोभनरुचयो मायावादिनश्च; तान्येव संभवतिह्ययुक्तानि पुराणशरणाः । अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रियेयम् । अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यात्, इति को जानात्यन्यत्र कल्पसाक्षात्कारिणस्तस्मादेकस्माद्देवात् । इह च न्यूनवादिनस्तदवसरे निरस्ताः । अधिकतया पराभिमतानां तु अर्न्तभावो वक्तव्यः । तत्र यथा प्रत्यभिज्ञादीनां प्रत्यक्षादिष्वेव निवेश इष्यते, एवमन्येषामपि । प्रत्यभिज्ञा तावत् ग्रहणात्मिकैवेत्येके; तथाहि--- "प्रत्यभिज्ञायामपि स्मृतिरनुभव इत्यंशभेदोस्ति चेत्" इत्याशङ्क्य प्रत्युक्तं श्रीविष्णुचित्तैः--- "यदि विषयभेदः, तदा अंशभेदः संभवेत्; ऐक्यमेव हि निरंशं प्रत्यभिज्ञाप्रत्यक्षविषयः । कथं संस्कारःअपरोक्षधीजनकः इति चेत्, न, चक्षुरादीन्द्रियसहकृतस्य संस्कारस्य ज्ञातुरैक्यात् तदिदमित्यपरोक्षधीहेतुत्वोपपत्तेः । अपरोक्षार्थैक्यसाधिका । सा प्रत्यभिज्ञा सोयं वै पुमानित्येवमात्मिका । संस्कारमात्रजन्यत्वान्न स्मृतिर्मानमेव तत्" ॥ इति । दीपे च 'अनुस्मृतेश्च' इति सूत्रे भाषितम्- "प्रत्यभिज्ञानाच्च न पटादेः क्षणिकत्वम्; तदेवेदमिति प्रत्यभिज्ञायते; प्रत्यभिज्ञा हि नामातीतवर्तमानकालवर्त्येकवस्तुविषयमेकं प्रत्यक्षज्ञानम् । तस्य कालद्वयसम्बन्धाविशिष्टमेकमेव वस्तु विषयः । न च तदित्यंशः स्मरणम्, इदमंशश्च ग्रहणम्, अतीतसम्बन्धिनीन्द्रियसंप्रयोगाभावात् इति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात् । पूर्वानुभवजनितसंस्कारसचिवेन्द्रियसंप्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव; अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम्" इति । अन्ये तु अत्र धीभेदबाद्ध्यपरिहारौ मत्वा तदिदमंशयोस्तदंशे संस्कारान्वयव्यतिरेकानुविधानदर्शनात् परोक्षरूपतया इदमंशे च पत्यक्षरूपतया चोभयात्मकत्वमाहुः । तन्मते संस्काराधीनप्रकाशा स्मृतिरिति लक्षणम्, अपरोक्षज्ञानं प्रत्यक्षम्, उभयलक्षणयोगात् प्रत्यभिज्ञायामुभयात्मकत्वम्, इति । अभ्युपगन्तव्यं चास्मत्सिद्धान्तिभिः सर्वैः प्रत्यक्षेतरज्ञानानां परोक्षापरोक्षरूपत्वम्, स्वयंप्रकाशत्वात्, सर्वज्ञानानां वेद्येतरांशापेक्षया च प्रत्यक्षत्वात् । उक्तं चेदं श्रीविष्णुचित्तैरपि --- "स्वप्रकाशकं विषयप्रकाशकं चैकमेव ज्ञानम्; तत्र स्मृत्रिरनुभूतिरिति कुतो भेदः ?" इति परिचोद्य, "प्रकाशमानभेदात्, इति ब्रूमः; यथा--- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा--- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा च घटपटावित्येकस्मिन्नेव ज्ञानेंशभेदः; यथा वा पराभ्युपगतभ्रमज्ञानेष्वधिष्ठानांशे प्रामाण्यम्, इतरत्राप्रामाण्यं च" इति परिहारात्; तथा "स्मृतेः स्वप्रकाशांशोपि संस्कारमात्रज एव, इन्द्रियादिप्रतिनियतकारणान्तराभावात्" इति परिचोद्य "नैवम्, ज्ञानानां प्रकाशमानत्वस्य स्वाभाविकत्वात्" इति परिहाराच्च । तस्मात् सर्वत्र विषयापेक्षयैव अपरोक्षत्वानुमितित्वस्मृतित्वादिविभागः । जातिसंकरासंकरादि तु दर्शनादर्शनाभ्यां व्यवस्थाप्यम्, औपाधिकसंकरादिवच्च । तदेवमुभयात्मकत्वोपपत्तेः प्रत्यभिज्ञाप्युभयात्मिका इति ॥ न्या. प. श. 52 प्रत्यभिज्ञाप्यभिज्ञावत् त्रिधा चाक्षादिभेदतः । तत्तत्संस्कारसंभेदमूलत्वान्नवधा भवेत् ॥ प्रत्यक्षतोक्तिर्दीपादौ प्रदर्शनपरेष्यताम् । न हि लिङ्गादिभिः सोयमिति ज्ञानं न जायते ॥ शब्दजं प्रत्यभिज्ञानमुपजीव्य प्रवर्तते । शाखान्तराधिकरणन्यायश्च क्रतुविद्ययोः ॥ दीपादिष्विव सर्वत्र बाधकादेरसंभवात् । विगीतं प्रत्यभिज्ञानं प्रमाणं सविकल्पवत् ॥ करणाकरणादीनां कालभेदाद्युपाधितः । अविरोधान्न बीजादौ शक्यते भेदकल्पनम् ॥ अन्यथा देशभेदेन करणाकरणादिभिः । एकं जगति नैव स्यादिति स्यात् सर्वशून्यता ॥ तस्माद् विरुद्धसंस्पृष्टविषयप्रत्यभिज्ञया । स्थिरत्वमात्मनां सिद्धं बाह्यानामपि वास्तवम् ॥ न्या. प. श. 53 प्रतिसन्धानमप्यात्मगोचरं प्रत्यभिज्ञाविशेष एव; योहमद्राक्षं स एव स्पृशामि, इत्येवमादिरूपत्वात् । प्रतिसन्धिरर्थद्वयविषयैकबुद्धिरित्येके । तत्रापि पृथगनुभूतानेकार्थगोचरैककर्तृकैकबुद्धिरिति पूरणीयम्, इति । संवादो नाम ज्ञानजात्यन्तरम्, इति केचित्; तदयुक्तम्, संख्यान्तरासंभवात् । यत्तु वरदविष्णुमिश्रैरुक्तम्--- "गृहीतार्थविषयं शब्दकारणकं ज्ञानं संवादः" इति, तदपि शाब्दावान्तरभेदे संज्ञाविशेषनिवेशमात्रपरम्;"न हि गृहीतार्थविषयत्वे शब्दशक्तिप्रसूतत्वमपैति; गृहीतमात्रगोचरप्रमाणान्तरेपि तदन्यत्वप्रसङ्गात्; भवति हि पर्वतोयमग्निमानिति शब्दश्रवणानन्तरं धूमं परामृशतोपि तादृशी बुद्धिः । तथा द्वितीययोगिप्रत्यक्षादावपि द्रष्टव्यम् । अनपेक्षितत्वादिकमपि श्रुतविषयानुमानादौ समम् । न चापेक्षायुक्तं प्रामाण्यं भेदोभेदो वा, तृणादिप्रत्यक्षस्यापि तथा प्रसङ्गात्" इत्युक्तम् । किमर्थं तर्हि वेदानां वेदान्तानां चाप्राप्तविषयत्वं समर्थ्यते ? इति चेत्, अतथाप्राप्तौ साक्षादप्रामाण्यप्रसङ्गात्; तथाप्राप्तावपि अनपेक्षिततया प्रेक्षावद्भिर्निरर्थकप्रयासभीरुभिस्त्याज्यत्वापातेन फलतोप्रामाण्यप्रसङ्गात्, इति पश्य ॥ न्या. प. श. 54 उपमानमपि यदि गृह्यमाणपदार्थगतसादृश्यविज्ञानात् स्मर्यमाणपदार्थगतसादृश्यविज्ञानम्, तदा स्मृतिः, तत्तद्वस्तुसंस्थानविशेषाद्यतिरिक्तस्य सादृश्यस्याभावात्, तस्य च पूर्वदृष्टत्वात्, स्मर्यमाणत्वाच्च । व्यवहारोप्यस्त्वपूर्वः तत्तद्व्यवहारवत् प्रतिसम्बन्धविशेषपरामर्शोपाधिकः । यद्वा यो यत्सदृशः, स तद्गतसादृश्यप्रतियोगी; यथा---मिथः स्वहस्तौ, इति व्याप्तिसिद्धौ गौरेतत्सदृशः, एतद्गतसादृश्यप्रतियोगित्वात्, इत्यनुमानात् स्मर्यमाणगतसादृश्यासिद्धिः; अन्यथा गृह्यमाणगतवैसादृश्यज्ञानात् स्मर्यमाणगतवैसादृश्यप्रतीतिरपि मानान्तरं स्यात् । सा चेत् अर्थापत्तिः, सादृश्यधीरपि तथा किं न स्यात् ? इति । अथवा युगपदेव तत्सदृशोयमिति प्रत्ययेनैवोभयवृत्तिसादृश्यस्फुरणान्न तद्धेतुकम्, अन्यथा पृथगनुभूतयोस्तदानीमप्रतीतसादृश्ययोः परस्ताद्युगपत् स्मर्यमाणयोर्युगपदेव प्रतीयमानसादृययोःको निर्वाहः ?, तत्रापि वा प्रमाणान्तरं कल्प्यते ? / यथा गौः तथा गवयः, गोवद् द्विशफो न भवत्यश्वः, दीर्घग्रीवः प्रलम्बोष्ठो विकटाकृतिः पशुः क्रमेलकः, इति तु साधर्म्यवैधर्म्यधर्म्यमात्रविषयम् । त्रिविधमप्यतिदेशवाक्यमागम एव । यत्तु-- "श्रुतातिदेशवाक्यस्यगवयादावतिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्, तच्च व्युत्पत्तिफलकम्" इति, तदप्यनुपपननम्, प्रागेव व्युत्पत्तिसिद्धेः । यत्तु--- "सादृश्यस्य निमित्तत्त्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा" ॥ इति, तत्र निमित्तस्याप्रतीतितः, इति त्वसिद्धम्, गवयत्वादेरेव जातिविशेषस्य गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्योपलक्षितः कश्चिद् व्यक्तिविशेषो गवय इति हि प्रतीतिः । पश्चात् प्रत्यक्षितगवयस्य तद्वैशद्यमात्रमेव; उक्तं च श्रीविष्णुचित्तेः--- "गोसदृशो गवयः इति गोसादृश्यैकाधिकरणं सामान्यं वाच्यमिति व्युत्पन्नम्, प्रथमं वाक्यार्थतया प्रतीतेः । गोसादृश्योपलक्षितस्यानिर्णये पश्चादप्यनिर्णयः । अन्यथानिर्णये तथा पश्चादपि । ततो वाक्यश्रवणवेलायामेव निर्णितम्" इति । एवं चानभ्युपगमे कथमिन्र्दादिशब्दव्युत्पत्तिः ?; न ह्यत्र निमित्तभूतसंस्थानविशेषादिदृष्टिः । न च नित्यं तत्राव्युत्पत्तिः, तदर्थविशिष्टवाक्यार्थबोधापातात् । एवं नित्यातीन्द्रियविषयसंस्कारादिशब्दानामपि नित्यमव्युत्पत्तिरेव स्यात् । तत्र चेत् कथञ्चिन्निर्वाहः, तथात्रापि । तत् सिद्धं नोपमानमतिरिक्तम्, इति । अर्थापत्तिस्त्वनुमानमेव; तथाहि---अनुपपद्यमानदर्शनादुपपादककल्पनं नाम व्याप्याद्व्यापकज्ञानम्, अव्याप्यस्य तेन विनानुपपद्यमानत्वाभावात्, अव्यापकस्य च तदुपपादकत्वायोगात्, इति । प्रमाणद्वयविरोधे सति विषयव्यवस्थापनमर्थापत्तिः, इत्यपि न वाच्यम्, प्रमाणयोः सतोर्विरोधाभावात्, विरुद्धयोरपि प्रामाण्यायोगात् । ननु देवदत्तस्य जीवने कुतश्चित् प्रमाणात् प्रमिते, जीवता क्वचित् स्थातव्यम्, इत्यविशेषेण देशसामान्यसम्बन्धावगतौ गृहमप्यास्कन्दन्त्यां सत्यां प्रत्यक्षे च गृहे तदभावं प्रतिपादयति स्पष्टो विरोधः, अतस्तच्छान्यै बहिर्भावकल्पनमर्थापत्तिः, इति; मैवम्, क्वचिदिति विदितस्य जीवनस्य नियमाभावात्, बहिर्विद्यमानतासंदेहे निश्चयरूपेण गृहाभावप्रत्यक्षेण प्रतिस्पर्धितुमसामर्थ्यात् । न च विरुद्धविषययोर्वास्तवं कुत्रापि समबलत्वं samasti;ubhayàpràmàõye तु कथञ्चित् स्यात् । आभिमानिकबलसाम्येपि तथैव । यदा वैषम्यग्रहः, तदा तत एव बलाबलसिद्धौ किमर्थापत्त्या साध्यम् ? / अतः केवलनिरवकाशविरोधिविशेषसन्निधौ सति सावकाशं सामान्यं संकोचयितव्यमिति व्यवस्था स्यात् । सापि च तथैव व्याप्तेः, इत्यनुमानफलमेव; अन्यथा विरोधिविषयत्याग इवाविरोधिविशेषपर्यवसानादावपि मानान्तरकॢप्तिः किं न स्यात् ? / एवमनभ्युपगमे च धूमानुमानादावप्यर्थापत्तित्वप्रसङ्गः । अग्निं विनानुपपद्यमानत्वस्वय लिङ्गप्रत्यक्षरूपप्रमाणद्वयविरोधस्य च वक्तुं शक्यत्वात् । धूमो हि कारणभूतं वह्निमाक्षिपति, प्रतिक्षिपति तु प्रत्यक्षम्, इति विरोधे पर्वतार्वाग्भागे वह्निरिति व्यवस्थाकल्पनस्यार्थापत्तित्वं स्यात् । व्याप्तिनिरूपणमन्तरेण गमकता गमकस्यैव धर्मान्तरयोगितया गम्यते इत्यादिभेदास्त्वाशामात्रकल्पिताः, इति । उक्तं च श्रीविष्णुत्तित्तैः--- "अर्थापत्तिरनुमानम्" इत्यादि । केचित्तु केवलव्यतिरेकिणि अर्थापत्तिसंज्ञां निवेशयन्ति । तस्य प्रागेव निरासान्न प्रमाणवर्गानुप्रवेशः । अनुप्रवेशेपि वा न पृथक्त्वम् ॥ न्या. प. श. 55 यत्तु आगमप्रामाण्ये "अनुभवश्चेन्द्रियलिङ्गशब्दसदृशान्यथानुपपद्यमानार्थपूर्वकः" इत्यादिषु उपमानार्थापत्तिपरिग्रहः प्रतिभाति, तदपि पूर्वपक्षप्रदेशगतत्वान्न सिद्धान्तत्वाय कल्पते । अभावस्त्वस्मन्मते भावान्तरात्मा । स चाक्षादिभिर्यथासंभवं सिध्यति । अभावात्मना तु ग्रहणेपि प्रतियोगिस्मरणादिसहकारिसहितानि तान्येव प्रमाणनीति न तदतिरिक्तकल्पनावकाशः । अत एव हि प्रागर्तजाभावादिविज्ञानमपि निर्व्यूढम्; दृष्ट एव हि देशकालादिसंसर्गादिविशेषः पश्चात् प्रतियोगिस्मरणादिमतः पुरुषस्य तदभावात्मना धियमधिरोहति, स्मर्तव्यस्य स्मरणाभावाद्वा; तत्र तदभावानुमानम् । एवमतिरिक्ताभावपक्षेपि निर्मूला प्रमाणान्तरकॢप्तिः; सघटं भूतलमितिवत् अघटं भूतलमित्यपि ह्यपरोक्षा प्रतीतिः; न चाधिकरणग्रहणोपक्षीणमिन्द्रियम्, गुणादिष्वपि प्रसङ्गात्; अतिरेकवदनतिरेकेप्यज्ञातकरणत्वादीन्यनुमानानि च सुलभानीति । संभवोप्यनुमानमेव, सहस्रे शतं संभवति इत्यादेः पूर्वानुभूसहस्रगतव्याप्तिबोधनत्वात्, संभवति क्षत्रिये शैर्यमित्यादेः संदेहात्मकत्वेनाप्रमाणत्वात् । अविरोधनिश्चयरूपत्वेपि तदविरोधनिश्चायकप्रमाणान्तरे विश्रमः । ऐतिह्यं तु प्रमाणमूलं चेदागमः; तदाभासमूलं चेत् तदाभासः । एवं चेष्टालिप्यक्षरादिकमप्यभिप्रायवर्णविशेषाद्यविनाभूतमनुमानमेव । चेष्टायां वरदनारायणभट्टारकैरेवमुक्तम्--- "शब्दस्य व्यवहारस्यानुकारश्चेष्टयापि हि । क्रियते शाब्दविज्ञानयोगिनां स्वार्थबोधिका ॥ अनादिव्यवहारेषु चेष्टा विज्ञातशक्तिकाः । बोधिकाः स्युर्यथाध्यक्षमिति चेद् भवतो मतम् ॥ चेष्टा गिरो वा स्वीकार्याः परप्रत्यायनाय हि । अनादयो गिरामेवानादिता ज्यायसी तदा ॥ चेष्टा सामयिकी शाब्दव्यवहारानुसारिणी । अस्यैवं बोधिकेत्येवं भरताद्यागमे स्थिता ॥ दृश्यतेनादिराम्नायोस्मर्यमाणप्रणेतृकः । " इत्यादि । तत्त्वरत्नाकरे त्वेवमुक्तम्--- "व्युत्पन्नबोध्यबोधकनियमं चेत् चेष्टितं शाब्दम् । अनियतमपि सहदृष्ट्या स्मारकमिति न पृथगेष्टव्यम् इति । लिप्यक्षरेषु तु अयं गकारः अयं घकारः इति वर्णात्मना ज्ञानमप्रमाणमेव । एतेन चिह्नेनेदमक्षरं जानीहीत्यभिप्रायेणलिप्यक्षरसंबन्धग्राहकाणां प्रवृत्तिः । ततश्च व्याप्तिसिद्धिः । एषा लिपिरेतद्वर्णविशेषाभिप्रायपूर्विका, भ्रमादिरहितवर्णाभिप्रायवत्पुरुषलिखितैतल्लिपित्वात्, संप्रतिपन्नव्युत्पत्तिकाललिपिवत्, इत्यादिरूपः प्रयोगो द्रष्टव्यः । यत्तु प्रतिभायामुक्तं तत्त्वरत्नाकरे--- "ननु च प्रतिभा काचिद् यथार्था मानमिष्यताम् । बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमास्तु सा ॥ विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसंभवा । सत्यं, कालादिभेदस्तु दुर्विवेचोस्मदादिभिः ॥ सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते । प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः ॥ तदन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः । पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी ॥ तस्मात् पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम्" ॥ इति, तदपि प्रागुक्तयोगिप्रत्यक्षविशेषविषयमेव । नन्वेवं, तदपि प्रमाणत्रित्वं चतुष्ट्वं वानुपपन्नम्, प्रत्यक्षपरोक्षरूपेण द्वित्वस्यैव युक्तत्वात्, इति चेन्न, अतिप्रसङ्गात् । तथाहि--- बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः । द्वैधकॢप्तौ घदादावप्येवमेव प्रसज्यते ॥ अनुमाननुमानत्वशब्दाशब्दविभागतः । प्रमाणद्वित्वमेवं ते वद किं वान रोचते ॥ प्रत्यक्षस्य तदन्याभ्यां वैजात्यग्रहणाद्यदि । तयोरपि स्वेतराभ्यां वैजात्यं स्फुटमेव नः ॥ अतोक्षलिङ्गशब्दाख्यासाधारणनिदानतः । उपलक्ष्यं प्रमात्रित्वं चतुष्ट्वं वापि संस्मृतेः ॥ स्पष्टमस्पष्टमिति च जैना यद् द्वैधमूचिरे । तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥ अतो न तावति द्वैधे साधिते विवदामहे । परोक्षस्यैकमानत्वं दुर्वचं भेदसाधनात् ॥ नन्वध्यक्षेपि भेदोस्ति बाह्यान्तरविभागतः । दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयापि च ॥ तद्वत् परोक्षस्यैकस्य प्रमाणस्य विभागतः । अनुमानागमभिदा कथं नाभ्युपगम्यते ॥ दत्तोत्तरमिदं किञ्चिद् दृष्टमेतच्छ्रुतं त्विदम् । एतत्त्वनुमितं चेति लोकोक्तिरिह साक्षिणी ॥ यतः कुतश्चिद् वैधर्म्यं साधर्म्यमपि केनचित् । सर्वत्र सुलभं काममिहापि परिगृह्यते ॥ अतः स्मृत्यनुभूत्याख्याविभागादपि नोचितम् । प्रमाणद्वित्वमित्येवं प्रागुक्तैव सुपद्धतिः ॥ त्रिविधोनुभवश्चैव तन्मूला च तथा स्मृतिः । इति षोढा विभागे तु न विमन्यामहे वयम् ॥ अनुभूतिविभागेन तन्मूलायाः स्मृतेरपि । विभागस्य गतार्थत्वादैकराश्यमुदाहृतम् ॥ अतो हि तस्यास्तन्मूलेष्वन्तर्भावविवक्षया । प्रमाणवर्गं त्रित्वेन प्राञ्चः केचिद्विविञ्चते ॥ एवमन्यदपि चिन्त्यम्, इति ॥ ननु अनेनन किं प्रमाणचिन्ताक्लेशेन ? अविमृश्यापि प्रमाणवर्गमुपलम्भान्वयव्यतिरेकादिवशात् पश्वादीनामिव मनुष्यादीनामपि लौकिकेष्वर्थेषु प्रवृत्तिनिवृत्तितत्प्रयोजनादिकं निरुपद्रवं सिध्यति । अलौकिकेष्वपि तत्तद्विधायकैस्तदनुग्राहकैश्च कल्पसूत्रादिभिश्चरितार्थधियां किमनेन पिष्टपेषणादिकल्पेन वृथा विमर्शेनेति चेत्, मैवम्; अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् । अविपर्याससिद्ध्यै च विशोध्या मानयद्धतिः ॥ प्रतिसंधाय च फनलं प्रारम्भाह्निकदर्शितम् । साध्यप्रमेयसंशुद्ध्यै साङ्गे माने परिश्रमः ॥ प्रत्यक्षितसमस्तार्थैर्योगीन्द्रैनरपि लङ्घ्यते । प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥ तस्मादुक्तरीत्या शुद्धिः कर्तव्येति । शुद्धान्यायनिषेविता श्रुतिशिरःशुद्धान्तसिद्धान्तिनी भद्राणां प्रतिपादनाय भजतु प्रत्यक्षतामक्षताम् । पत्यौ नित्यरसे समं करुणया पातिव्रतीं बिभ्रती सर्वग्रन्थिविमोचनी भगवती सा मे समीची कृतिः ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ स्मृत्यध्याये ॥ द्वितीयमाह्निकम् ॥ समाप्तश्च चतुर्थोध्यायः ॥