Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 4,1


Input by members of the Sansknet Project
(www.sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







// smṛtyadhyāyaḥ //

// prathamamāhnikam //

nyā. pa. śa. 49 atha smṛtirnirūpyate--- saṃskāramātrajaṃ jñānaṃ smṛtiḥ, iti tallakṣaṇam /
nanu smṛtirna pramāṇam, avidyamānaviṣayatvāt, ananubhūtitvāt, bhramasambhavocceti cenna, smṛtimātrāprāmāṇyasya prathamāhnikre pratikṣiptatvāt, avādhitabāhyārthadarśanāt, atītānāgataviṣayānumānādibādhaprasaṅgāt, sarvalokavirodhāt, ananubhūte arthāntarepi smṛtiprasaṅgāt, smṛterapi svaprakāśatvepi vedyākāre saṃskārādisāpekṣatvāt /
na ca pūrvānubhavapuraskāreṇaiva grahaṇādaprāmāṇyamiti cenna, smṛtipramoṣe tadabhāvāt, pramāṇatayā saṃmatāyāṃ pratyabhijñāyāṃ bhāvācca /
paratantratvādapramāṇyamiti cenna, svahetupāratantryamātrasya sārvatrikatvāt, anubhavamūlatvasya pramāṇamūlatvasya ca savikalpakādibhiranaikāntikatvāt, saṃskāramātrajanyatvasyāsādhāraṇatvāt, svaviṣayaprakāśavyavahārayostu smṛterapi svatantratvāt /
icchādivadviṣayaniyamepi pāratantryamastīti cenna, tadvadevājñānatvaprasaṅgāt; jñānameva hi svato viṣayapravaṇamicchasi; ata eva hi nityayorapi riśvaracikīrṣāprayatnayorviṣaya niyamāya jñānāpekṣāṃ brūṣe /
icchādīnāmapi svato viṣayaprāvaṇyaṃ jñānatvaṃ cāsmābhiḥ svīkṛtam /
nanu saṃskāravaditi cenna, tasyāpi svahetusamānaviṣayajñānotpādanaśaktasvabhāvatvāt /
ato hetuniyataviṣayatvameva phalitam /
tacca anubhavepi samam /
tathā ca samānaviṣayānubhavajanyatvatadabhāvābhyāṃ smṛtyanubhavayoḥ pāratantryasvātantryavyavahāro mandānām /
svaprāmāṇyanirṇayādāvapi nānubhavāpekṣatvanirbandhaḥ, svaviṣayaprakāśanabādhavirahādibhisatatsiddheḥ, gṛhītamātragrāhitvasyāsādhāraṇatvāt /
prābhākarāṇāmanumānādau naiyāyikādīnāṃ dhārāvāhikādau yogasiddhasarvajñavādināṃ dvitīyayogapratyakṣādau keṣāñcidīśvaravādināmanityeśvarajñāne ca vyabhicārācca /
niṣprayojanatvādaprāmāṇyamiti cenna, tṛṇādiviṣayapratnayakṣādinānaikāntyāt, asiddheśca;smṛtyaiva hi jagatāṃ kṛtākṛtapratyavekṣaṇādisiddhiḥ; smṛtyaiva hi śabdānumānayoḥ pravṛtiḥ; parabhaktyādiniṣpattiśca /
pūrvānubhuvasyaiva tāniprayojanānīticet, sarvajagadādikāraṇasya brahmasaṃkalpasyaiva kiṃ na syuḥ ? /
evaṃ cānubhavasyāpi na tatsiddhiḥ, tatkāraṇasyeti vaktuṃ śakyatvāt /
yaduktaṃ prajñāparitrāṇe--- "jñātātmajñānarūpatvāt svaprameyaprahāṇataḥ /
viṣayāvyabhicāritvepyaprāmāṇyaṃ smṛtermatam" //
ityādi, tadapyanena parihṛtam /
pramāṇavyavahārābhāvādaprāmāṇyamiti cenna, pāmaravyavadvārābhāvasyānaikāntikatvāt, evaṃ parīkṣakavyavahāra bhāvasyāpi; vigītatvācca; sarvaparīkṣakavyavahārābhāvasya cāsiddheḥ; mānamanoharādau vāgīśvarādibhistaprāmāṇyasyoktatvāt, katipayaparīkṣakavyahārābhāvasya cātiprasañjakatvāt, akṣapādādivyahārāvyavahārayorbṛhaspatyādivyavahāravadasmābhirnātīvādaraṇāt, indrapāṇinyādīnāṃ tu sarvasaṃpratipatterabādhāccādarāt, pārāśaryādīnāṃ pramāṇaparigaṇanānadhikṛtatvena tadanukteraprayojakatvāt, āgamaḥ pramāṇamityapi vyavahārābhāvāt /
"pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam /
ityādiṣu ca pratyakṣādimūlasmṛteḥ pratyakṣādisamānacarcatvena pṛthagvyavahārābhāvopapatteḥ /
pramāṇahetukā smṛtiḥ pramāṇameva, avisaṃvādāt, iti /
uktaṃ ca nyāyatattve smṛtyudāsīnabhedake caturthedhikaraṇe--- "apramāṇamūlatvaṃ tu ubhayorapi nāsti, vyabhicārābhāvenānadhigatārthaṃ pramāṇamiti viśeṣaṇasyāyuktatvāt /
pramite pramityanupapattiḥ kva dṛṣṭā ? /
smṛtau cet, pratijñaiva dṛṣṭāntaḥ syāt; jñānāntare cenna nujānāmi" ityādi /
tattvaratnākare ca--- "yathārthaniścayo mānaṃ taddhetuśceti sūrayaḥ /
nātivyāptiḥ smṛtau vyāptiryathārthena hi sā pramā" //
ityuktvā asyottarārdhavivaraṇepyuktam--- "anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ; yathā---sa ghaṭa ati /
nanu tāmapi vyāpnoti lakṣaṇamya ; satyam; tadvyāptau nātivyāptiḥ, tasyāpi lakṣyapakṣe nikṣepāt /
"lakṣyālakṣye anālakṣya kṣipyate lakṣaṇaṃ katham /
lokadhīvyavahāraṃ hi lakṣyālakṣyāvadhi viduḥ" //
ityādi /
yattu--- "anubhavaḥ pramāṇam /
smṛtivyatiriktaṃ jñānamanubhavaḥ" ityādinā smṛteraprāmāṇyamuktamiva śrīviṣṇucittaiḥ, tannūnaṃ paramatānvāroheṇa /
ata eva hi taiḥ svataḥ prāmāṇyanirṇayadaśāyāmanyathā vyavahṛtam /
tathāhi--- "tasmāt siddhametat pramāṇānāṃ yathārthatvalakṣaṇaṃ prāmāṇyaṃ guṇajñānānapekṣāt svapramāṇādevāvasīyate, svakīyāt kāraṇādeva jñāyata iti ca" iti /
tathā "arthatathātvaṃ guṇasaṃvādajñānānapekṣajñapti, tadabhāvepi jñāyamānatvāt" ityādau /
"na ca hetorasiddhatvam; tathāhi--- rajatajñānasyārthatathātvaṃ nāma rajataviṣayatvam; taccāsati bādhake rajatagrāhiṇaiva jñānenāvagamyate" ityādi /
ato yathāvasthitavastuniścayātmakatvameva prāmāṇyaṃ pramāṇajñānānāmātmīyāt kāraṇājjñāyate, na guṇasaṃvādajñānamapekṣate, iti /
tathā pramāṇānāṃ yathāvasthitavastuniścayātmakatvameva prāmāṇyam /
tadābhāsayuktayaḥ pūrvapakṣiṇocyante /
siddhāntepi vivekapradarśanameveti /
yadi cānubhava eva pramāṇam, tanna yuktamupayuktaṃ vā /
na ca sarvamanubhavaṃ pramāṇatayā vyavaharanti, pītaśaṅkhabhramādiṣvadarśanāt; nāpi sarvāṃ smṛtimapramāṇatayā, pramāṇamūlasmṛtiṣu tadabhāvāt /
"agṛhītagrahaṇaśaktaṃ pramāṇam" iti varadaviṣṇumiśroktirapi paramatānvāroheṇa netavyā /
yattu āgamaprāmāṇye proktam--- "pramāṇāntaradṛṣṭārthaviṣayavyāpiśemuṣī /
pramāṇameva tatpūrvaṃ na cet svārthaṃ vigāhate" //
iti, idamapyanuvādavākyasyānyaparatayā svārthaprāmāṇyavyavacchedārtham; anyathā smṛtipramoṣe pramuṣitatadaṃśe pūrvānubhavapuraskāreṇa svārthāvagāhanāsiddheḥ kathaṃ tatra smṛtitvanibandhanamaprāmāṇyaṃ bhaviṣyati ? //
nyā. pa. śa. 50 yattu bhāṣye sanmātragrāhipratyakṣanirākaraṇadaśāyāmuktam-- "aśve hastini ca saṃvedanayorekaviṣayatvenoparitanasya gṛhītagrāhitvād viśeṣābhāvācca smṛtivailakṣaṇyaṃ na syāt" iti, na tatra smṛteraprāmāṇyaṃ sūcitam, prakārāntareṇāpi vailakṣaṇyasiddheḥ, tadapekṣayā ca prasaṅgopapatteḥ /
yaccāparaṃ bhāṣyam--- "indriyajanmanaḥ pratyakṣasya hyeṣa svabhāvaniyamaḥ, yat svasamakālavartinaḥ padārthasya grāhakatvam, na tu sarveṣāṃ jñānānāṃ pramāṇānāṃ ca, smaraṇānumānāgamayogipratyakṣādiṣu kālāntaravartinopi grahaṇadarśanāt" ityādi, tatrāpi parasyāniṣṭaprasaṅgāya tadabhiprāyānudhāvanena vibhajyodāharaṇaṃ yuktam /
yacca śāstrayonyadhikaraṇe bhāṣitam--- "bhāvanāprakarṣaparyantajanmanastasya viśadāvabhāsatvepi pūrvānubhūtaviṣayasmṛtimātratvānna prāmāṇyamiti kutaḥ pratyakṣatā ?" iti, idamapi na sākṣāt siddhāntastham; na ca yāthārthyaṃ tatra pratikṣiptam /
evamanyadapi bhāvyam /
smṛtyaprāmāṇyavādinopi vaiśeṣikāstāṃ yathārthyādvidyākoṭau paṭhanti /
tata eva ca tadekadeśibhirapi tatprāmāṇyaṃ svīkṛtam, iti //
iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau smṛtyadhyāye prathamamāhnikam //