Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,2


Input by members of the Sansknet Project
(www.sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










// śrīmate nigamāntamahādeśikāya namaḥ //

nyā. pa. pra. 9 //
dvitīyamāhnikam //
tadihānyathākhyātipakṣe viparyayasya saṃśayasya ca vyavacchedārtham "yathāvasthitavyavahārānuguṇaṃ jñānam" iti pramāṇalakṣaṇe yathāvasthitādiviśeṣaṇam /
akhyātipakṣe 'pi tatsāmagryanupraviṣṭaṃ jñānaṃ tacachabdena vyapadiśyate /
tacca tatrāpramāṇamiti lokasiddhatvādvyavacchedyameva /
tatrāpi pratyekāṃśe yāthārthyaṃ na vihanyate //
nyā. pa. pra. 10 //
viparyayanirūpaṇam //
tatrādye pakṣe anyasya anyathādhyavasāyo viparyayaḥ /
dvitīye tu pakṣe sāmānyato dharmisphuraṇe sati apratipannatadvirodhaviruddhaviśeṣādhyavasāya iti //
sa cāyamanekavidhaḥ---ekānekaviruddhaviśeṣasphuraṇāt /
tatra ekaviśeṣasphuraṇaṃ yathā--- pītaḥ śaṅkha ityādi /
anekaviśeṣasphuraṇaṃ yathā---ekameva bhinnamabhinnaṃ cetyādyanekāntavādinām, prapañcaḥ sadvilakṣaṇo 'sadvilakṣaṇaścetyādyadvaitavādinām /
parasparaviruddhānekaviśeṣavatar idṛśasya viparyayasya saṃśayādbhedo mithovirodhābhimānaviraheṇa samuccitādhyavasāyaḥ /
dharmavirodhe parasparāviruddhānekaviśeṣasphuraṇaṃ yathā--- vipulatvaikatvaviśiṣṭe candre alpatvadvitvādigrahaḥ /
viparyayameva dharmāntaradharmyantarabhedādanyathākhyātiviparītakhyātibhedena kvacidvyavaharanti /
yathā pītaśaṅkharajjusarpabhramau /
tayośca rajastamasī mūlamiti gīyate ---
"yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
ayathāvatprajānāti buddhiḥ sā pārtha rājasī //
adharmaṃ dharmamiti yā manyate tamasā vṛtā /
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī" //
iti //
yadyapi rajjusarpādibhrame rajjutvādidharmaviparītasarpatvādidharmādhyāsa eva, tathāpi svarūpanirūpakadharmatvenāntaraṅgatayā dharmivaiparītyavyapadeśaḥ /
śvaityādestu nirūpitasvarūpaviśeṣakatvameva /
vivaraṇe tvevamuktam--- "trividhamajñānam---svarūpājñānam, anyathājñānam,viparītajñānamiti /
svarūpājñānaṃ nāma vastuno 'pratipattiḥ /
anyathājñānaṃ vastuno vastvantaratayā bhānam; yathā---śukteḥ rūpyatayā /
viparītajñānaṃ tu yathāvat vastuni bhāsamāne yuktibhistasyānyathopapādanam; yathā---jñātṛtayā ahantvena ātmani bhāsamāne 'pi kuyuktibhirasyabhrāntitopapādanaṃ kudṛśām" iti /
adharmendriyadoṣadustarkābhyāsadurvyāptyanusaṃdhānavipralambhakavākyaśravaṇādibhistattvāgrahasahakṛtairviparyayasya yathāsaṃbhavamudbhavaḥ //
nyā. pa. pra. 11 //
saṃśayanirūpaṇam //
sāmānyadharmisphuraṇe sati apratipannatadvirodhapratipannamithovirodhānekaviśeṣasphuraṇaṃ saṃśayaḥ /
yathā---ūrdhvavastumātragrahaṇe sati tadvirodhitayānanusaṃdhīyamānayormithaḥsphuṭavirodhayoḥ sthāṇutvapuruṣatvayoḥ sphuraṇam---ayaṃ sthāṇurvā puruṣo veti /
mitho virodhāgrahaṇe tayorvikalpo na syāt /
tata eva "ḍolāvegavadatra sphuraṇakramaḥ" ityeke, ekasmin yugapadanyonyapratikṣepasya dhīviruddhatvāt /
atra "caitanyasya viṣayeṇa dṛḍhasaṃyogo hi niścayaḥ /
tasyaiva bahubhiryugapadadṛḍhasaṃyogaḥ saṃśayaḥ" ityātmasiddhigrantho 'pi na viruddhaḥ; itarathā jñānārthayordṛḍhādṛḍhasaṃśleṣanirūpaṇānupapatteḥ /
yugapaditi tu śaighṣamātraparam /
yaugapadyābhyupagame 'pi adṛḍhatvaṃ parasparapratikṣepaprakāraviśeṣa eva; anyathā ayamūrdhvo vā sthāṇurvetyādisaṃśayaprasaṅgaḥ /
yadyapyaviruddheṣvapi keṣucidadharmādimūlakavirodhagrahaṇāt keṣāñcidīdṛśo 'pi saṃśayaḥ saṃbhavati; yathā--- ātmā jñānaṃ vā jñātā veti, jñānaṃ dharmo dharmi vetyādi; tathāpyābhimānikaṃ parasparapratikṣepitvaṃ tatrāpyastyeva /
asya ca samānadharmavipratipattibhyāmevāsādhāraṇakāraṇābhyāmadharmādisahitābhyāṃ yathāsaṃbhavamudbhavaḥ /
taduktaṃ tattvaratnākare--- "kaścaiṣa saṃśayaḥ katividhaśca? ekasmin dharmiṇi viruddhānekaviśeṣāvabhāsaḥ saṃśayaḥ /
sa ca dvividhaḥ---" ityādinā /
tatra samānadharmaḥ sādhāraṇo dharmaḥ /
tajjanito yathā---ūrdhvatvāviśeṣāt sthāṇurvā puruṣo veti /
agṛhyamāṇabalatāratamyaviruddhānekajñāpakopasthāpanamiha vipratipattiḥ /
sā ca sajātīyavijātīyābhāsarūpadvitricaturādijñāpakabhedādbahuprakārā /
pratyakṣatadābhāsavipratipatteḥ saṃśayo yathā--- cakṣuṣā samukhaṃ pratibhāti darpaṇatalam, sparśanena tvanyathā; kimidaṃ samukhaṃ nirmukhaṃ veti /
anumānatadābhāsavipratipatteryathā--- dhūmavattvāt parvato 'gnimān, nirālokatvādanagnirityatra sāgniranagnirveti /
śrutivipratipatteryathā---bhedābhedavyapadeśābhyāṃ jīvo brahmaṇo bhinno 'bhinno vetyādi /
vādivipratipatteryathā---vaiśeṣikaupaniṣadavākyadvayaśrāviṇo madhyasthabuddheḥ kimindriyāṇi bhautikāni, āhaṅkārikāṇi veti /
evaṃ pāmarādivākyavipratipatterapi ---nadyāstīre phalāni santi, na santi vetyādi /
pratyakṣānumānavipratipatteryathā---cakṣuṣā pītaśaṅkhabhrame śaṅkhatvācca sitatvānumāne, kimayaṃ śaṅkhaḥ pītaḥ sito veti /
pratyakṣāgamavipratipatteryathā---kimahamarthaḥ sthūlo 'ṇurve 'ti /
anumānāgamavipratipatteryathā --- kiṃ paramāṇūpādānaṃ jagat, uta brahmopādānamiti eṣā dik //
kecittu vipratipattiśabdamātre muhyanto vādivipratipattimeva vipratipattiṃ manyante, tadayuktam, viśeṣābhāvāt //
yaduktaṃ prajñāparitrāṇe --- "sādhāraṇākṛterdṛṣṭyānekākāragrahāttathā /
vipaścitāṃ vivādācca tridhā saṃśaya iṣyate" //
iti ; tadapi nūnaṃ parānukāramātram, dvitīyatṛtīyayorakairāśyāt grāhakāvāntarabhedasyātiprasaṅgitvāt aprayojakatvācca /
atra cānekākāragraho nānākāragraho vivakṣitaḥ, na tvanekavyāvṛttāsādhāraṇākāragrahaḥ, anantaram "artheṣveṣvaviśeṣeṇa dvyākāragrāhidhīdvayam /
" ityādinā tasyaivodāharaṇāt //
asādhāraṇadharmādapi kecit saṃśayamāhuḥ; yathā---gandhavattvāt pṛthivī nityā anityā vetyādi /
atra gandhavattvasya nityātmādivyāvṛtteḥ kṛtakatvādivadanityatvasmārakatvam, anityābādivyāvṛtterniravayavatvādivannityatvasmārakatvamiti viruddhaviśeṣadvayānvitasamānadharmasyeva tadubhayavyāvṛttāsādhāraṇadharmasyāpi saṃśayahetutvamupapannamiti, tadayuktam; na hi tatra gandhavattvādinā saṃśayotpattiḥ, api tu vyatirekanirūpaṇavilambāprāgeva gandhādiviśiṣṭadravyasya nityānityasādhāraṇatayā bhāsamānairdravyatvādibhireva /
tatrānyataraśironirṇinīṣayā viśeṣakadharmacintāyāṃ tu gandhavattvamubhayānanvitatvādubhayorapyaniṣkarṣamityetāvadeva cintyate /
kevalavyatirekibhaṅge caitadviśadaṃ bhaviṣyati /
gandhavattvāt pṛthivī nityā vā anityā veti tu yadā kaścidvyavaharet, tatrāpi gandhavattvaṃ nityatvānityatvayoranyatarasya prayojakaṃ na vā ityeva saṃdehaḥ /
so 'pi dharmatvādilakṣaṇasamānadharmādeva /
atha nityavyāvṛttadharmavattvādanityatvam anityavyāvṛttadharmavattvācca nityatvaṃ puraskṛtya nityā anityā veti saṃśate; tadāpi hetubhūtadharmadvayanimitto 'yaṃ saṃśayaḥ /
na hyeka evātra hetuḥ /
gandhastu tatra sāmānyarūpastaṭasthaḥ; na tu hetuḥ //
vipratipattimapi kecit samānadharma evāntarbhāvayanti /
yathā hi ūrdhvatvamubhayasādhāraṇam, tathā vādiparigṛhītatvāderapi sādhāraṇatvāt vimativiṣayasya dharmiṇo vā sāmānyaveṣasya tadubhayasādhāraṇyāditi /
tathāpi sādhāraṇadharmasya sahānubhūtasthāṇutvapuruṣatvasmārakatvavat vipratipatterapisamānadharmonnītinirapekṣāyā eva tadupajīvyatayā tatpūrvabhāvinyāḥ sākṣāttadviśeṣasmārakatvasiddherdvaidhamuktamasmābhiḥ //
punaścāyaṃ dvitricaturādiśirodhikaraṇabhedādbahuvidhaḥ; yathā--- ayaṃ sthāṇurvā puruṣo veti, ghaṭaḥ satyo 'satyo nirvacanīyo 'nirvacanīyo vetyādi /
tathā imau sthāṇū vā puruṣau vā, ete padārthāḥ satyā asatyā nirvacanīyā anirvacanīyā vetyādi /
yastu dvayoranyatarasya coratve siddhe ayaṃ coraḥ ayaṃ vā cora iti saṃdehaḥ, sa tu ayaṃ coro na vā ityevaṃrūpasaṃśayadvayasamāhāraḥ /
yadvā yaścoraḥ, saḥ ayam ayaṃ vā ityeka eva /
atha vā coratvametanniṣṭham etanniṣṭhaṃ veti /
yadyapyubhayavyatiriktapuruṣacoratvābhāvo tayoranyatarasya coratve vā tātparyānnirṇayagarbhatvam, tathāpi ubhayoranyataraviśeṣanirṇayābhāvāt tasminnaṃśe saṃśaya eva /
na caikasyāpi jñānasya saṃśayanirṇayātmatāvirodhaḥ, sarvasminnapi saṃśaye dharmyaśādau nirṇayasya dustyajatvāt //
punardvividho 'yam--- anyatarakoṭipariśeṣayogyatvatadayogyatvabhedāt /
pūrvo yathā--sthāṇvātmake vastuni sthāṇuḥ puruṣo veti /
uttarastu palālakūṭe dvirado giriśikharaṃ veti /
tatra nirūpakāṇāṃ prāyaśaḥ pūrva eva bhavati /
tenaiva ca pravṛttasya pākṣikor'thalābhaḥ /
yadvā nirīhasyaiva kadācit dvitīyena saṃśayena viparyayeṇa ca pravṛttasya daivāt tadātanārthasaṃnipātenābhimatalābha iti //
punarapi imau saṃśayaviparyayau sāmānyadharmiṇo viśeṣāṇāṃ cānubhūyamānatvasmaryamāṇatvādibhedāt bahuvidhāvūhanīyāviti //
kiṃsajñako 'yaṃ vṛkṣa ityevamādirūpo 'nadhyavasāyo nāmānyo jñānaviśeṣa iti kecit; tadasāram, tasya saṃjñādiviśeṣasaṃdehasamanantarabhāvitadviśeṣabubhutsātmakatvāt /
athavā avacchedakādarśanādanavacchinnakoṭiviśeṣaḥ saṃśaya eva //
ūhastu prāyaḥ puruṣeṇānena bhavitavyamityādirūpa ekakoṭisahacaritabhūyodharmadarśanādanutkaṭānyakoṭikaḥ sa eva /
prāyaḥ puruṣeṇa bhavitavyamiti puruṣa evetyabhiprāyaścet yathocitaṃ pratyakṣānumānādiṣvanupraveśaḥ /
tarkarūpamūhaṃ tu anumāne vakṣyāmaḥ //
trividhaṃ pramāṇam---pratyakṣānumānaśabdabhedāt /
bhagavatāmanunāpyuktam --- "pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmasiddhimabhīpsatā" //
iti //
āha ca bhagavān śaunakaḥ--- "dṛṣṭānumānāgamajaṃ dhyānasyālambanaṃ tridhā /
" iti /
bhāṣyakāreṇa ca pratyakṣāditrayaṃ svaśabdenopādāya "pramāṇasaṃkhyāvivāde 'pi sarvābhyupagatapramāṇānāmayameva viṣaya iti na kenāpi pramāṇena nirviśeṣavastusiddhiḥ" ityanyeṣāmanādaraḥ kṛtaḥ /
sarvābhyupagatapramāṇānāmiti ca parābhyupagamamātraṃ dyotayati, tatra prativādinaḥ ṣaṭpramāṇābhyupagamāt /
pratyakṣānumānāgamānāmeva ca mitho bhedo vedārthasaṃgrahe viśadamupapāditaḥ //
yattu "mattaḥ smṛtijñārnamapohanaṃ ca" ityatra bhāṣyam--- "jñānamindriyaliṅgāgamayogajo vastuniścayaḥ" iti, tatrāpi yogajasya pratyakṣasya prādhānyāt pṛthagvyapadeśaḥ /
antarbhāvaṃ ca vakṣyāmaḥ /
uktaṃ ca śrīviṣṇucittaiḥ prameyasaṃgrahe--- "pramāṇasaṃkhyāvivāde 'pītyatra tripramāṇatvaṃ bhāṣyoktam" iti /
bhāṣye ca keṣucit kośeṣu yathārthakhyātisamarthanadaśāyām--- "athavā kimanena bahunopapādanaprakāreṇa /
pratyakṣānumānāgamākhyaṃ pramāṇajātamāgamagamyaṃ ca nirastanikhiladoṣagandhamanavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇaṃ sarvajñaṃ satyasaṃkalpaṃ paraṃ brahmābhyupagacchatāṃ kiṃ na setsyati kiṃ nopapadyate---" ityādiḥ pāṭho dṛśyate //
yadyapi smṛtirapi yathārthā pramāṇamiti vakṣyate, tathāpi pratyakṣādimūlatayā tadaviśeṣāt pṛthaganuktiḥ /
uktaṃ ca tattvaratnākare --- "pratyakṣādimūlānāṃ smṛtīnāṃ svasvamūle 'ntarbhāvavivakṣayā pramāṇatritvāvirodhaḥ /
catuṣṭve ca vaidikānuvādo darśitaḥ" iti /
sa cācamanuvādaḥ pūrvopāttaḥ--- "smṛtiḥ pratyakṣamaitihyamanumānaṃ catuṣṭayam" iti pratyakṣādyaviśeṣeṇa vedānuvādācca---iti /
prajñāparitrāṇe tu smṛtiprāmāṇyānabhyupagame 'pi jñānasya tāvat karaṇabhedāccāturvidhyamevoktam--- "tatrendriyārthasaṃbandho liṅgaśabdagrahau tathā /
saṃskāronmeṣa ityete saṃvidāṃ janmahetavaḥ" //
iti //
yattu tatraiva--- "svayaṃsiddhistathā divyaṃ pratyakṣamanumāgamaḥ /
pañca santi pramāṇāni jaiminivyāsayorhṛdi" //
ityādinā svayaṃsiddhidivyayoḥ pṛthaṅnirūpaṇaṃ kṛtam, tat pratyakṣāvāntaravairūpyabodhanābhiprāyam /
yathoktaṃ śrīviṣṇucittaiḥ---"bhagavatprasādalabdhayogipratyakṣaṃ divyam" iti //
nyā. pa. pra. 12 //
pratyakṣalakṣaṇam //
tatra sākṣātkāripramā pratyakṣam /
sākṣāttvaṃ ca jātirūpa upādhirūpo vā kaścit jñānasvabhāvaviśeṣaḥ svātmasākṣikaḥ //
jñātakāraṇajajñānasmṛtitvarahitā matiḥ /
aparokṣeti niṣkarṣe nāvyāpyādiprasañjanam //
prameyasaṃgrahe tvevamuktam--- "sākṣādanubhavaḥ pratyakṣam /
sākṣāttvaṃ jātiḥ---" ityādi /
tattvaratnākare 'pyevamuktam--- "aparokṣapramādhyakṣamāparokṣyaṃ ca saṃvidaḥ /
vyavahāryārthasaṃbandhijñānajatvavivarjanam" //
iti //
pārokṣyaṃ caivamuktam--- "pārokṣyaṃ vyavahāryānantargatavastuvedanāpekṣā /
tadanantargataliṅgādyapekṣā pārokṣyamanumādau" iti /
varadaviṣṇumiśrairmānayārthātmyanirṇaye tvevamuktam--- "aparokṣapramā pratyakṣam /
pramāyā āparokṣyaṃ nāma viśadāvabhāsatvamiti brūmaḥ /
kimidaṃ vaiśadyaṃ nāma ? asādhāraṇākāreṇa vastvavabhāsakatvam--" ityādi //
sākṣāttvaṃ dvidhā---nityaṃ cānityaṃ car /
iśvaranityajñānādiniṣṭhaṃ nityam /
asmadādijñānaniṣṭhaṃ tvanityam /
asmadādipratyakṣaṃ dvidhā--- yogipratyakṣamayogipratyakṣaṃ ceti /
tatra yogipratyakṣaṃ prakṛṣṭādṛṣṭaviśeṣajam /
tat yuktāvasthāyāṃ manomātrajanyam /
viyuktāvasthāyāṃ tu bāhyendriyajanyamapi /
tacca bubhutsādipratiniyatamāgamaikasiddhaṃ ca /
bhāvanābalajamātraṃ jagatkartari pratyakṣaṃ pratikṣiptaṃ śāstrayonyadhikaraṇe, anyatra bhāṣyakāraireva sākṣādyogipratyakṣasya kaṇṭhokteḥ, tasya saṃbhavato 'pyāgamikeśvarajñānamūlasyāgamānuvādatvāpādanāśaktyā tatraudāsīnyāt, dharmādayaḥ kasyacidindriyagrāhyāḥ, prameyatvāt, ghaṭavat, mīmāṃsakānāmapratyakṣatvādvā, asmatsukhādivadityādyanumānānāṃ vipakṣe bādhakavirahādibhirābhāsatvāt, āgamabādhaprasaṅgasyaiva puraskāre tvāgamenaiva caritārthatvāt; anyathā dharmādayaḥ kasyaciccakṣurgrāhyā iti vadato bauddhasya kiṃ prativakṣyasi /
yaścānuvyavasāye saviṣayavyavasāyapratyakṣatāmicchati, tasyāsmadādiṣvapi dharmādivyavasāyānuvyavasāye dharmādipratyakṣatvasiddhau kathaṃ tadatiriktayogipratyakṣānumāsiddhiḥ /
tadvyavacchedena prayoge /
api saugatoktacākṣuṣatvādisādhanaprasaṅga syāditi /
sa cādṛṣṭaviśeṣo yogābhyāsatapaścāryādibhirjāyate /
tasmādārṣābhimatamapi prakṛṣṭādṛṣṭajatvāviśeṣāt tatraivāntarbhūtam /
yathoktaṃ prajñāparitrāṇe --- "atrendriyānapekṣaṃ yajjñānamarthāvabhāsakam /
divyaṃ pramāṇamityetat pramāṇajñāḥ pracakṣate //
parameśvaravijñānaṃ muktānāṃ ca dhiyastathā /
saṃjayārjunavālmīkiprabhṛtyārṣadhiyo 'pi tat" //
iti //
indriyānapekṣamiti---adivyenrdiyānapekṣamityarthaḥ /
ata eva hi gīyate--- "divyaṃ dadāmi te cakṣuḥ---" ityādi /
yadvāparameśvarādivijñānasahapāṭhādibhistathaiva mantavyam /
anantaraṃ caivamuktam---- "svābhāvikasya jñānasya svataḥ sarvāvabhāsinaḥ /
avidyāpratibandhasya pratibandho 'kṣayogataḥ /
avidyāhānito muktapuruṣāṇāṃ hi saṃvidām /
svābhāvikasvarūpeṇa nikhilārthāvabhāsitā //
pratibandhakabhāvasya pratyuttambhakabhāvinā /
pareṇānugṛhītā dhīrṛṣīṇāṃ sarvabhāsikā" //
iti //
mānasapratyakṣamapyasmadādīnāṃ nāstyeveti vṛddhasaṃpradāyaḥ, ātmasvarūpasya taddharmabhūtajñānasya ca svayaṃprakāśatvāt, sukhaduḥkhecchādveṣaprayatnānāṃ tattaddhetutayābhimatajñānaviśeṣānatirekasya vedārthasaṃgrahe samarthitatvāt, nityatvādiviśiṣṭāsmadādyanubhavasya śāstrādiprasiddhatvāt, pūrvānubhavādijñānasya smṛtirūpatvāt, "ātmasukhādivyatiriktabahirviṣayeṣu tasya bāhyendriyānapekṣapravṛttyanupapatteḥ" iti śāstrayonyadhikaraṇabhāṣyasyānvāroheṇāpyupapatteriti //
tataścādivyabāhyendriyaprasūtaṃ jñānamayogipratyakṣam /
tat sāmānyādṛṣṭālokaviśeṣādisahakṛtendriyajanyaṃ dṛṣṭasāmagrīviśeṣāt pratiniyatāviṣayam /
tat śrotrādīndriyāsādhāraṇakāraṇabhedāt pañcadhā //
viṣayendriyasaṃbandhaśca---dravyeṣu saṃyogaḥ, dravyāśriteṣu rūpādiṣu tu saṃyuktāśrayaṇam /
yathoktaṃ tattvaratnākare--- "atra vṛddhā vidāmāsuḥ saṃyogaḥ saṃnikarṣaṇam /
saṃyuktāśrayaṇaṃ ceti yathāsaṃbhavamūhyatām" //
iti //
punaḥ pratyakṣaṃ dvidhā---savikalpakaṃ nirvikalpakaṃ ceti /
sapratyavamarśaṃ pratayakṣaṃ savikalpakam /
tadrahitaṃ pratyakṣaṃ nirvikalpakam //
nyā. pa. pra. 13 //
naiyāyikanirvikalpakanirākaraṇam //
ubhayavidhamapyetadviśiṣṭaviṣayameva /
aviśiṣṭavastugrāhiṇo jñānasyānupalambhāt anupapatteśca /
bālamūkatiryagādivijñānamapi hi saṃjñāvikalparahitamapi viśiṣṭavastuviṣayameva, anyathā teṣāṃ heyopādeyavibhāgapūrvakapravṛttiśeṣānupapatteḥ /
vipratipannaṃ viśiṣṭajñānaṃ viśeṣaṇajñānapūrvakam, viśiṣṭajñānatvāt, surabhi candanamityādiviśiṣṭajñānavaditi cenna, ekasāmagrīvedyaviśeṣaṇeṣu tannirapekṣatvāt, svarūpasaṃbandhapakṣe svarūpagraheṇaiva saṃbandhasyāpi grahaṇāt, tāvataiva viśiṣṭagrahaṇasiddheḥ, samavāyavāde 'pi tasyaiva gṛhyamāṇasya viśeṣaṇaviśeṣyabhāvarūpatvāt, samavāyaviśiṣṭapratyaye tathaivābhyupagamāt, tadvaiśiṣṭyagrahe ca guṇavaiśiṣṭyagrahasyāvarjanīyatvāt /
na ca samavāyasya savikalpakaikaviṣayateti vācyam, nirvikalpake dharmavaddharmivacca tatsaṃbandhasyāpyaindriyikatvāviśeṣeṇa grahaṇasaṃbhavāt, yogyasya saṃnikṛṣṭagṛhyamāṇasaṃbandhinaḥ saṃbandhasyāgrahaṇānupapatteḥ, anyathā nityaṃ tadagrahāpātāt /
prathamākṣasaṃnipātajā buddhirviśiṣṭaviṣayā, buddhitvāt, saṃpratipannavat, ityādyapi cintyam //
nyā. pa. pra. 14 //
savikalpakanirūpaṇam //
na ca savikalpakaṃ na pratyakṣamiti vācyam, sākṣātkārābādhādyaviśeṣāt //
sahakāriviśeṣeṇa na vaijātyaṃ prasajyate /
tajjātīye tu yatkiñcidvaiṣamyaṃ saṃbhavedapi //
yatra dṛśyeta vaijātyaṃ tathā tatrābhyupeyate /
tāvatā naiva sarvatra bhavedetasya kalpanam //
kevalendriyajaṃ cāpi na kiñcijjñānamiṣyate /
sahakāriviśeṣāṃ hi vibhidyante pratīndriyam //
ataḥ saṃskārasaṃbhede 'pyaparokṣatvayogataḥ /
pratyakṣatvaṃ vikalpasya na kvacidvinivartate //
"nirvikalpakamekajātīyeṣu dravyeṣu prathamapiṇḍagrahaṇam" ityādibhāṣyaṃ tu udāharaṇaparaṃ yojyam /
ata eva hi śrīviṣṇucittairuktam--- "saṃskārodbodhasahakṛtendriyajanyaṃ jñānaṃ savikalpakam, ekajātīyeṣu prathamapiṇḍagrahaṇam dvitīyādipiṇḍagrahaṇeṣu prathamākṣasaṃnipātajaṃ ca jñānaṃ nirvikalpakam" iti /
anyatra coktam--- "kevalacakṣurādīndriyajanyaṃ nirvikalpakam" ityādi //
yattūktaṃ tattvaratnākare --- "viśeṣaṇānāṃ svāyogavyāvṛttiravikalpake /
savikalpe 'nyayogasya vyāvṛttiḥ saṃjñitā tathā" //
iti, tatrāpi saṃskāranirapekṣatvasāpekṣatvayoḥ pradarśanaparatvaṃ grāhyam /
pratyakṣasya caivaṃ vibhāgo 'bhihitaḥ--- "dvividhaṃ caitat pratyakṣam--- arvācīnamanarvācīnaṃ ca /
yugapadaśeṣaviṣayasākṣātkārakṣamamanarvācīnam /
tat yogimukteśvarāṇāṃ prabhāvaviśeṣādhīnamupapādayiṣyate"ityādi //
ata eva kudṛṣṭīnāṃ sanmātragrāhi pratyakṣamityavilakṣajalpitaṃ nirastam /
kramayaugapadyādidūṣaṇaṃ tu bhrāntivikalpe 'pi samānam /
bhrāntirūpo 'pi hi vikalpaḥ kṣaṇikatvānna viramya vyāpartumalam /
na ca pūrvajñānavārtāṃ jānāti /
na ca svayaṃ dharmipratiyogigrahaṇābhāve bhedagrahaṇaṃ manyase /
tathāpi yadi kalpanā bhedaviśiṣṭaṃ yugapadgṛhṇāti, kā pratyakṣe sarpamṛtiḥ ? ato dharmivadyogyatvājjātyādirūpabhedo 'pi yugapadgrāhyeḥ /
abheda iva bhedo 'pi svarūpataḥ pratītau na pratiyogisākāṅkṣaḥ; bhedavyavahārastvabhedavyavahāravat tatsākāṅkṣa /
ataḥ prathamameva bhedadhīryuktā /
ata eva dharmadharmiṇordharmipratiyoginoranyeṣāṃ ca pratītāvanyonyāśrayo nirastaḥ /
tataśca vyupattestadvyavahāre 'pi na tatprasaṅgaḥ /
bhedaśabdena vyavahārasya tu pratisaṃbandhinirūpitākāre vyutpannatvāt tadapekṣā /
bhedatvaṃ hi bhedānāṃ pratiyoginā nirūpyam na tu jātyādilakṣaṇaṃ svarūpam; yadgraho yatra yadāropavirodhī, sa hi tasya tasmādbhedaḥ; gotvādi ca gṛhyamāṇaṃ svasmin svāśraye cāśvatvādyāropaṃ nirūṇaddhīti svasya svāśrayasya ca svayameva tasmādbhedaḥ //
api ca pratiyogisāpekṣatvanirapekṣatvalakṣaṇaviruddhadharmādhyāsena bhedāt svarūpabhedagrahaṇaikyāṃ na saṃbhavatīti vadan bhedaduṣaṇārthameva bhedaṃ sādhayatīti svavacanavirodha iti //
nyā. pa. pra. 15 //
śābdāparokṣanirāsaḥ //
śabdajanyamapi pratyakṣamastīti ta eva varṇayanti; tadapyayuktam, vyāghātāt /
na hi parokṣajananasvabhāvatayā siddhā sāmagrī viśeṣābhāve kvacit svabhāvamatipatet /
na caikajātīyasāmagrītaḥ prasūtaṃ kāryaṃ vicitraṃ syāt, ekayaivava sāmagryā sarvajātīyotpattiprasaṅgāt ekasya kāryasya viruddhajātiyogaprasaṅgācca /
"daśamastvamasi" ityādidṛṣṭānte 'pi tvamarthamātraṃ pratyakṣam /
'daśamo 'ham' iti pratyayo hi nendriyasvātantryeṇodeti, kintu puruṣavacanānurodhena /
tanmūle 'pi cet pratyakṣatā, evam 'dharmavāṃstvamasi' iti kārtāntikopadeśādau 'tādṛśo 'hamasmi' iti bodhe dharmāderapi pratyakṣatvaprasaṅgaḥ /
tataścāpratyakṣamiti jagati kiñcinna syāt, pratyakṣabhūtaṃ yatkiñciduddiśya viśeṣaṇatayaiva sarvasya pratyakṣatvopapatteḥ /
pūrvāvagatadaśamabhāvaṃ tu puruṣaṃ pratyupadeśe bhāṣarāśipraviṣṭamaṣīnyāyena pūrvāparāparokṣaṇīnairantaryeṇa madhyavartiśabdajanyadhiyo 'parokṣatvavyavahāraḥ kasyacit syādvā na vā /
ata eva tattvamasyādiśabdaḥ svaviṣayagocarapratyakṣajñānajanakaḥ, svato 'parokṣārthagocaratvāt "daśamastvamasi" "saṃvit svaprakāśā" ityādivākyavat ityādyanumānāni nirastāni, daśamatvasvaprakāśatvādiviśiṣṭākāreṇa dṛṣṭānteṣvaparokṣajñānajananāsiddheḥ /
tathā vigītaḥ śabdo na svavācyagocarapratyakṣadhījanakaḥ, śabdatvāt, saṃpratipannavat, ityādyapipratiprayoktavyam /
upalambhavirodhaśābdapratyakṣalakṣaṇasaṃkarādiprasaṅgo 'tra vipakṣe bādhakaḥ /
naivaṃ pūrvasya, śabdajanyapratyakṣamantareṇāpi yogajādṛṣṭajanitasākṣātkārāt praṇidhānaviśeṣaprasāditaparamātmasaṃkalpādvā niḥśreyasasiddheriti //
pratyakṣaṃ cidacinmayaṃ jagadidaṃ yasyetyanuśrūyate yaścānanyadhiyāmanantavibhavaḥ pratyakṣatāmaśnute /
yaścaiko yugapatsadā svata idaṃ viśvaṃ darīdṛśyate prājñaṃ taṃ pratipannamokṣaṇavidhādakṣaṃ didṛkṣemahi //
iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau pratyakṣādhyāye dvitīyamāhnikam //

samāptaśca pratyakṣādhyāyaḥ //

// śrīmate nigamāntamahādeśikāya namaḥ //