Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,2 Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // श्रीमते निगमान्तमहादेशिकाय नमः ॥ न्या. प. प्र. 9 ॥ द्वितीयमाह्निकम् ॥ तदिहान्यथाख्यातिपक्षे विपर्ययस्य संशयस्य च व्यवच्छेदार्थम् "यथावस्थितव्यवहारानुगुणं ज्ञानम्" इति प्रमाणलक्षणे यथावस्थितादिविशेषणम् । अख्यातिपक्षे ऽपि तत्सामग्र्यनुप्रविष्टं ज्ञानं तचछब्देन व्यपदिश्यते । तच्च तत्राप्रमाणमिति लोकसिद्धत्वाद्व्यवच्छेद्यमेव । तत्रापि प्रत्येकांशे याथार्थ्यं न विहन्यते ॥ न्या. प. प्र. 10 ॥ विपर्ययनिरूपणम् ॥ तत्राद्ये पक्षे अन्यस्य अन्यथाध्यवसायो विपर्ययः । द्वितीये तु पक्षे सामान्यतो धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसाय इति ॥ स चायमनेकविधः---एकानेकविरुद्धविशेषस्फुरणात् । तत्र एकविशेषस्फुरणं यथा--- पीतः शङ्ख इत्यादि । अनेकविशेषस्फुरणं यथा---एकमेव भिन्नमभिन्नं चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणो ऽसद्विलक्षणश्चेत्याद्यद्वैतवादिनाम् । परस्परविरुद्धानेकविशेषवतर् इदृशस्य विपर्ययस्य संशयाद्भेदो मिथोविरोधाभिमानविरहेण समुच्चिताध्यवसायः । धर्मविरोधे परस्पराविरुद्धानेकविशेषस्फुरणं यथा--- विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वद्वित्वादिग्रहः । विपर्ययमेव धर्मान्तरधर्म्यन्तरभेदादन्यथाख्यातिविपरीतख्यातिभेदेन क्वचिद्व्यवहरन्ति । यथा पीतशङ्खरज्जुसर्पभ्रमौ । तयोश्च रजस्तमसी मूलमिति गीयते --- "यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्मं धर्ममिति या मन्यते तमसा वृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी" ॥ इति ॥ यद्यपि रज्जुसर्पादिभ्रमे रज्जुत्वादिधर्मविपरीतसर्पत्वादिधर्माध्यास एव, तथापि स्वरूपनिरूपकधर्मत्वेनान्तरङ्गतया धर्मिवैपरीत्यव्यपदेशः । श्वैत्यादेस्तु निरूपितस्वरूपविशेषकत्वमेव । विवरणे त्वेवमुक्तम्--- "त्रिविधमज्ञानम्---स्वरूपाज्ञानम्, अन्यथाज्ञानम्,विपरीतज्ञानमिति । स्वरूपाज्ञानं नाम वस्तुनो ऽप्रतिपत्तिः । अन्यथाज्ञानं वस्तुनो वस्त्वन्तरतया भानम्; यथा---शुक्तेः रूप्यतया । विपरीतज्ञानं तु यथावत् वस्तुनि भासमाने युक्तिभिस्तस्यान्यथोपपादनम्; यथा---ज्ञातृतया अहन्त्वेन आत्मनि भासमाने ऽपि कुयुक्तिभिरस्यभ्रान्तितोपपादनं कुदृशाम्" इति । अधर्मेन्द्रियदोषदुस्तर्काभ्यासदुर्व्याप्त्यनुसंधानविप्रलम्भकवाक्यश्रवणादिभिस्तत्त्वाग्रहसहकृतैर्विपर्ययस्य यथासंभवमुद्भवः ॥ न्या. प. प्र. 11 ॥ संशयनिरूपणम् ॥ सामान्यधर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेकविशेषस्फुरणं संशयः । यथा---ऊर्ध्ववस्तुमात्रग्रहणे सति तद्विरोधितयाननुसंधीयमानयोर्मिथःस्फुटविरोधयोः स्थाणुत्वपुरुषत्वयोः स्फुरणम्---अयं स्थाणुर्वा पुरुषो वेति । मिथो विरोधाग्रहणे तयोर्विकल्पो न स्यात् । तत एव "डोलावेगवदत्र स्फुरणक्रमः" इत्येके, एकस्मिन् युगपदन्योन्यप्रतिक्षेपस्य धीविरुद्धत्वात् । अत्र "चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः । तस्यैव बहुभिर्युगपददृढसंयोगः संशयः" इत्यात्मसिद्धिग्रन्थो ऽपि न विरुद्धः; इतरथा ज्ञानार्थयोर्दृढादृढसंश्लेषनिरूपणानुपपत्तेः । युगपदिति तु शैघ्षमात्रपरम् । यौगपद्याभ्युपगमे ऽपि अदृढत्वं परस्परप्रतिक्षेपप्रकारविशेष एव; अन्यथा अयमूर्ध्वो वा स्थाणुर्वेत्यादिसंशयप्रसङ्गः । यद्यप्यविरुद्धेष्वपि केषुचिदधर्मादिमूलकविरोधग्रहणात् केषाञ्चिदीदृशो ऽपि संशयः संभवति; यथा--- आत्मा ज्ञानं वा ज्ञाता वेति, ज्ञानं धर्मो धर्मि वेत्यादि; तथाप्याभिमानिकं परस्परप्रतिक्षेपित्वं तत्राप्यस्त्येव । अस्य च समानधर्मविप्रतिपत्तिभ्यामेवासाधारणकारणाभ्यामधर्मादिसहिताभ्यां यथासंभवमुद्भवः । तदुक्तं तत्त्वरत्नाकरे--- "कश्चैष संशयः कतिविधश्च? एकस्मिन् धर्मिणि विरुद्धानेकविशेषावभासः संशयः । स च द्विविधः---" इत्यादिना । तत्र समानधर्मः साधारणो धर्मः । तज्जनितो यथा---ऊर्ध्वत्वाविशेषात् स्थाणुर्वा पुरुषो वेति । अगृह्यमाणबलतारतम्यविरुद्धानेकज्ञापकोपस्थापनमिह विप्रतिपत्तिः । सा च सजातीयविजातीयाभासरूपद्वित्रिचतुरादिज्ञापकभेदाद्बहुप्रकारा । प्रत्यक्षतदाभासविप्रतिपत्तेः संशयो यथा--- चक्षुषा समुखं प्रतिभाति दर्पणतलम्, स्पर्शनेन त्वन्यथा; किमिदं समुखं निर्मुखं वेति । अनुमानतदाभासविप्रतिपत्तेर्यथा--- धूमवत्त्वात् पर्वतो ऽग्निमान्, निरालोकत्वादनग्निरित्यत्र साग्निरनग्निर्वेति । श्रुतिविप्रतिपत्तेर्यथा---भेदाभेदव्यपदेशाभ्यां जीवो ब्रह्मणो भिन्नो ऽभिन्नो वेत्यादि । वादिविप्रतिपत्तेर्यथा---वैशेषिकौपनिषदवाक्यद्वयश्राविणो मध्यस्थबुद्धेः किमिन्द्रियाणि भौतिकानि, आहङ्कारिकाणि वेति । एवं पामरादिवाक्यविप्रतिपत्तेरपि ---नद्यास्तीरे फलानि सन्ति, न सन्ति वेत्यादि । प्रत्यक्षानुमानविप्रतिपत्तेर्यथा---चक्षुषा पीतशङ्खभ्रमे शङ्खत्वाच्च सितत्वानुमाने, किमयं शङ्खः पीतः सितो वेति । प्रत्यक्षागमविप्रतिपत्तेर्यथा---किमहमर्थः स्थूलो ऽणुर्वे ऽति । अनुमानागमविप्रतिपत्तेर्यथा --- किं परमाणूपादानं जगत्, उत ब्रह्मोपादानमिति एषा दिक् ॥ केचित्तु विप्रतिपत्तिशब्दमात्रे मुह्यन्तो वादिविप्रतिपत्तिमेव विप्रतिपत्तिं मन्यन्ते, तदयुक्तम्, विशेषाभावात् ॥ यदुक्तं प्रज्ञापरित्राणे --- "साधारणाकृतेर्दृष्ट्यानेकाकारग्रहात्तथा । विपश्चितां विवादाच्च त्रिधा संशय इष्यते" ॥ इति ; तदपि नूनं परानुकारमात्रम्, द्वितीयतृतीययोरकैराश्यात् ग्राहकावान्तरभेदस्यातिप्रसङ्गित्वात् अप्रयोजकत्वाच्च । अत्र चानेकाकारग्रहो नानाकारग्रहो विवक्षितः, न त्वनेकव्यावृत्तासाधारणाकारग्रहः, अनन्तरम् "अर्थेष्वेष्वविशेषेण द्व्याकारग्राहिधीद्वयम् । " इत्यादिना तस्यैवोदाहरणात् ॥ असाधारणधर्मादपि केचित् संशयमाहुः; यथा---गन्धवत्त्वात् पृथिवी नित्या अनित्या वेत्यादि । अत्र गन्धवत्त्वस्य नित्यात्मादिव्यावृत्तेः कृतकत्वादिवदनित्यत्वस्मारकत्वम्, अनित्याबादिव्यावृत्तेर्निरवयवत्वादिवन्नित्यत्वस्मारकत्वमिति विरुद्धविशेषद्वयान्वितसमानधर्मस्येव तदुभयव्यावृत्तासाधारणधर्मस्यापि संशयहेतुत्वमुपपन्नमिति, तदयुक्तम्; न हि तत्र गन्धवत्त्वादिना संशयोत्पत्तिः, अपि तु व्यतिरेकनिरूपणविलम्बाप्रागेव गन्धादिविशिष्टद्रव्यस्य नित्यानित्यसाधारणतया भासमानैर्द्रव्यत्वादिभिरेव । तत्रान्यतरशिरोनिर्णिनीषया विशेषकधर्मचिन्तायां तु गन्धवत्त्वमुभयानन्वितत्वादुभयोरप्यनिष्कर्षमित्येतावदेव चिन्त्यते । केवलव्यतिरेकिभङ्गे चैतद्विशदं भविष्यति । गन्धवत्त्वात् पृथिवी नित्या वा अनित्या वेति तु यदा कश्चिद्व्यवहरेत्, तत्रापि गन्धवत्त्वं नित्यत्वानित्यत्वयोरन्यतरस्य प्रयोजकं न वा इत्येव संदेहः । सो ऽपि धर्मत्वादिलक्षणसमानधर्मादेव । अथ नित्यव्यावृत्तधर्मवत्त्वादनित्यत्वम् अनित्यव्यावृत्तधर्मवत्त्वाच्च नित्यत्वं पुरस्कृत्य नित्या अनित्या वेति संशते; तदापि हेतुभूतधर्मद्वयनिमित्तो ऽयं संशयः । न ह्येक एवात्र हेतुः । गन्धस्तु तत्र सामान्यरूपस्तटस्थः; न तु हेतुः ॥ विप्रतिपत्तिमपि केचित् समानधर्म एवान्तर्भावयन्ति । यथा हि ऊर्ध्वत्वमुभयसाधारणम्, तथा वादिपरिगृहीतत्वादेरपि साधारणत्वात् विमतिविषयस्य धर्मिणो वा सामान्यवेषस्य तदुभयसाधारण्यादिति । तथापि साधारणधर्मस्य सहानुभूतस्थाणुत्वपुरुषत्वस्मारकत्ववत् विप्रतिपत्तेरपिसमानधर्मोन्नीतिनिरपेक्षाया एव तदुपजीव्यतया तत्पूर्वभाविन्याः साक्षात्तद्विशेषस्मारकत्वसिद्धेर्द्वैधमुक्तमस्माभिः ॥ पुनश्चायं द्वित्रिचतुरादिशिरोधिकरणभेदाद्बहुविधः; यथा--- अयं स्थाणुर्वा पुरुषो वेति, घटः सत्यो ऽसत्यो निर्वचनीयो ऽनिर्वचनीयो वेत्यादि । तथा इमौ स्थाणू वा पुरुषौ वा, एते पदार्थाः सत्या असत्या निर्वचनीया अनिर्वचनीया वेत्यादि । यस्तु द्वयोरन्यतरस्य चोरत्वे सिद्धे अयं चोरः अयं वा चोर इति संदेहः, स तु अयं चोरो न वा इत्येवंरूपसंशयद्वयसमाहारः । यद्वा यश्चोरः, सः अयम् अयं वा इत्येक एव । अथ वा चोरत्वमेतन्निष्ठम् एतन्निष्ठं वेति । यद्यप्युभयव्यतिरिक्तपुरुषचोरत्वाभावो तयोरन्यतरस्य चोरत्वे वा तात्पर्यान्निर्णयगर्भत्वम्, तथापि उभयोरन्यतरविशेषनिर्णयाभावात् तस्मिन्नंशे संशय एव । न चैकस्यापि ज्ञानस्य संशयनिर्णयात्मताविरोधः, सर्वस्मिन्नपि संशये धर्म्यशादौ निर्णयस्य दुस्त्यजत्वात् ॥ पुनर्द्विविधो ऽयम्--- अन्यतरकोटिपरिशेषयोग्यत्वतदयोग्यत्वभेदात् । पूर्वो यथा--स्थाण्वात्मके वस्तुनि स्थाणुः पुरुषो वेति । उत्तरस्तु पलालकूटे द्विरदो गिरिशिखरं वेति । तत्र निरूपकाणां प्रायशः पूर्व एव भवति । तेनैव च प्रवृत्तस्य pÃk«ikor'thalÃbha÷ / यद्वा निरीहस्यैव कदाचित् द्वितीयेन संशयेन विपर्ययेण च प्रवृत्तस्य दैवात् तदातनार्थसंनिपातेनाभिमतलाभ इति ॥ पुनरपि इमौ संशयविपर्ययौ सामान्यधर्मिणो विशेषाणां चानुभूयमानत्वस्मर्यमाणत्वादिभेदात् बहुविधावूहनीयाविति ॥ किंसज्ञको ऽयं वृक्ष इत्येवमादिरूपो ऽनध्यवसायो नामान्यो ज्ञानविशेष इति केचित्; तदसारम्, तस्य संज्ञादिविशेषसंदेहसमनन्तरभावितद्विशेषबुभुत्सात्मकत्वात् । अथवा अवच्छेदकादर्शनादनवच्छिन्नकोटिविशेषः संशय एव ॥ ऊहस्तु प्रायः पुरुषेणानेन भवितव्यमित्यादिरूप एककोटिसहचरितभूयोधर्मदर्शनादनुत्कटान्यकोटिकः स एव । प्रायः पुरुषेण भवितव्यमिति पुरुष एवेत्यभिप्रायश्चेत् यथोचितं प्रत्यक्षानुमानादिष्वनुप्रवेशः । तर्करूपमूहं तु अनुमाने वक्ष्यामः ॥ त्रिविधं प्रमाणम्---प्रत्यक्षानुमानशब्दभेदात् । भगवतामनुनाप्युक्तम् --- "प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता" ॥ इति ॥ आह च भगवान् शौनकः--- "दृष्टानुमानागमजं ध्यानस्यालम्बनं त्रिधा । " इति । bhëyakÃreïa च प्रत्यक्षादित्रयं स्वशब्देनोपादाय "प्रमाणसंख्याविवादे ऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः" इत्यन्येषामनादरः कृतः । सर्वाभ्युपगतप्रमाणानामिति च पराभ्युपगममात्रं द्योतयति, तत्र प्रतिवादिनः षट्प्रमाणाभ्युपगमात् । प्रत्यक्षानुमानागमानामेव च मिथो भेदो वेदार्थसंग्रहे विशदमुपपादितः ॥ यत्तु "मत्तः स्मृतिज्ञार्नमपोहनं च" इत्यत्र bhëyam--- "ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः" इति, तत्रापि योगजस्य प्रत्यक्षस्य प्राधान्यात् पृथग्व्यपदेशः । अन्तर्भावं च वक्ष्यामः । उक्तं च श्रीविष्णुचित्तैः प्रमेयसंग्रहे--- "प्रमाणसंख्याविवादे ऽपीत्यत्र त्रिप्रमाणत्वं bhëyoktam" इति । bhëye च केषुचित् कोशेषु यथार्थख्यातिसमर्थनदशायाम्--- "अथवा किमनेन बहुनोपपादनप्रकारेण । प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसंकल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति किं नोपपद्यते---" इत्यादिः पाठो दृश्यते ॥ यद्यपि स्मृतिरपि यथार्था प्रमाणमिति वक्ष्यते, तथापि प्रत्यक्षादिमूलतया तदविशेषात् पृथगनुक्तिः । उक्तं च तत्त्वरत्नाकरे --- "प्रत्यक्षादिमूलानां स्मृतीनां स्वस्वमूले ऽन्तर्भावविवक्षया प्रमाणत्रित्वाविरोधः । चतुष्ट्वे च वैदिकानुवादो दर्शितः" इति । स चाचमनुवादः पूर्वोपात्तः--- "स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्" इति प्रत्यक्षाद्यविशेषेण वेदानुवादाच्च---इति । प्रज्ञापरित्राणे तु स्मृतिप्रामाण्यानभ्युपगमे ऽपि ज्ञानस्य तावत् करणभेदाच्चातुर्विध्यमेवोक्तम्--- "तत्रेन्द्रियार्थसंबन्धो लिङ्गशब्दग्रहौ तथा । संस्कारोन्मेष इत्येते संविदां जन्महेतवः" ॥ इति ॥ यत्तु तत्रैव--- "स्वयंसिद्धिस्तथा दिव्यं प्रत्यक्षमनुमागमः । पञ्च सन्ति प्रमाणानि जैमिनिव्यासयोर्हृदि" ॥ इत्यादिना स्वयंसिद्धिदिव्ययोः पृथङ्निरूपणं कृतम्, तत् प्रत्यक्षावान्तरवैरूप्यबोधनाभिप्रायम् । यथोक्तं श्रीविष्णुचित्तैः---"भगवत्प्रसादलब्धयोगिप्रत्यक्षं दिव्यम्" इति ॥ न्या. प. प्र. 12 ॥ प्रत्यक्षलक्षणम् ॥ तत्र साक्षात्कारिप्रमा प्रत्यक्षम् । साक्षात्त्वं च जातिरूप उपाधिरूपो वा कश्चित् ज्ञानस्वभावविशेषः स्वात्मसाक्षिकः ॥ ज्ञातकारणजज्ञानस्मृतित्वरहिता मतिः । अपरोक्षेति निष्कर्षे नाव्याप्यादिप्रसञ्जनम् ॥ प्रमेयसंग्रहे त्वेवमुक्तम्--- "साक्षादनुभवः प्रत्यक्षम् । साक्षात्त्वं जातिः---" इत्यादि । तत्त्वरत्नाकरे ऽप्येवमुक्तम्--- "अपरोक्षप्रमाध्यक्षमापरोक्ष्यं च संविदः । व्यवहार्यार्थसंबन्धिज्ञानजत्वविवर्जनम्" ॥ इति ॥ पारोक्ष्यं चैवमुक्तम्--- "पारोक्ष्यं व्यवहार्यानन्तर्गतवस्तुवेदनापेक्षा । तदनन्तर्गतलिङ्गाद्यपेक्षा पारोक्ष्यमनुमादौ" इति । वरदविष्णुमिश्रैर्मानयार्थात्म्यनिर्णये त्वेवमुक्तम्--- "अपरोक्षप्रमा प्रत्यक्षम् । प्रमाया आपरोक्ष्यं नाम विशदावभासत्वमिति ब्रूमः । किमिदं वैशद्यं नाम ? असाधारणाकारेण वस्त्ववभासकत्वम्--" इत्यादि ॥ साक्षात्त्वं द्विधा---नित्यं चानित्यं चर् । इश्वरनित्यज्ञानादिनिष्ठं नित्यम् । अस्मदादिज्ञाननिष्ठं त्वनित्यम् । अस्मदादिप्रत्यक्षं द्विधा--- योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्र योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजम् । तत् युक्तावस्थायां मनोमात्रजन्यम् । वियुक्तावस्थायां तु बाह्येन्द्रियजन्यमपि । तच्च बुभुत्सादिप्रतिनियतमागमैकसिद्धं च । भावनाबलजमात्रं जगत्कर्तरि प्रत्यक्षं प्रतिक्षिप्तं शास्त्रयोन्यधिकरणे, अन्यत्र bhëyakÃraireva साक्षाद्योगिप्रत्यक्षस्य कण्ठोक्तेः, तस्य संभवतो ऽप्यागमिकेश्वरज्ञानमूलस्यागमानुवादत्वापादनाशक्त्या तत्रौदासीन्यात्, धर्मादयः कस्यचिदिन्द्रियग्राह्याः, प्रमेयत्वात्, घटवत्, मीमांसकानामप्रत्यक्षत्वाद्वा, अस्मत्सुखादिवदित्याद्यनुमानानां विपक्षे बाधकविरहादिभिराभासत्वात्, आगमबाधप्रसङ्गस्यैव पुरस्कारे त्वागमेनैव चरितार्थत्वात्; अन्यथा धर्मादयः कस्यचिच्चक्षुर्ग्राह्या इति वदतो बौद्धस्य किं प्रतिवक्ष्यसि । यश्चानुव्यवसाये सविषयव्यवसायप्रत्यक्षतामिच्छति, तस्यास्मदादिष्वपि धर्मादिव्यवसायानुव्यवसाये धर्मादिप्रत्यक्षत्वसिद्धौ कथं तदतिरिक्तयोगिप्रत्यक्षानुमासिद्धिः । तद्व्यवच्छेदेन प्रयोगे । अपि सौगतोक्तचाक्षुषत्वादिसाधनप्रसङ्ग स्यादिति । स चादृष्टविशेषो योगाभ्यासतपश्चार्यादिभिर्जायते । तस्मादार्षाभिमतमपि प्रकृष्टादृष्टजत्वाविशेषात् तत्रैवान्तर्भूतम् । यथोक्तं प्रज्ञापरित्राणे --- "अत्रेन्द्रियानपेक्षं यज्ज्ञानमर्थावभासकम् । दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥ परमेश्वरविज्ञानं मुक्तानां च धियस्तथा । संजयार्जुनवाल्मीकिप्रभृत्यार्षधियो ऽपि तत्" ॥ इति ॥ इन्द्रियानपेक्षमिति---अदिव्येन्र्दियानपेक्षमित्यर्थः । अत एव हि गीयते--- "दिव्यं ददामि ते चक्षुः---" इत्यादि । यद्वापरमेश्वरादिविज्ञानसहपाठादिभिस्तथैव मन्तव्यम् । अनन्तरं चैवमुक्तम्---- "स्वाभाविकस्य ज्ञानस्य स्वतः सर्वावभासिनः । अविद्याप्रतिबन्धस्य प्रतिबन्धो ऽक्षयोगतः । अविद्याहानितो मुक्तपुरुषाणां हि संविदाम् । स्वाभाविकस्वरूपेण निखिलार्थावभासिता ॥ प्रतिबन्धकभावस्य प्रत्युत्तम्भकभाविना । परेणानुगृहीता धीरृषीणां सर्वभासिका" ॥ इति ॥ मानसप्रत्यक्षमप्यस्मदादीनां नास्त्येवेति वृद्धसंप्रदायः, आत्मस्वरूपस्य तद्धर्मभूतज्ञानस्य च स्वयंप्रकाशत्वात्, सुखदुःखेच्छाद्वेषप्रयत्नानां तत्तद्धेतुतयाभिमतज्ञानविशेषानतिरेकस्य वेदार्थसंग्रहे समर्थितत्वात्, नित्यत्वादिविशिष्टास्मदाद्यनुभवस्य शास्त्रादिप्रसिद्धत्वात्, पूर्वानुभवादिज्ञानस्य स्मृतिरूपत्वात्, "आत्मसुखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः" इति ÓÃstrayonyadhikaraïabhëyasyÃnvÃroheïÃpyupapatteriti // ततश्चादिव्यबाह्येन्द्रियप्रसूतं ज्ञानमयोगिप्रत्यक्षम् । तत् सामान्यादृष्टालोकविशेषादिसहकृतेन्द्रियजन्यं दृष्टसामग्रीविशेषात् प्रतिनियताविषयम् । तत् श्रोत्रादीन्द्रियासाधारणकारणभेदात् पञ्चधा ॥ विषयेन्द्रियसंबन्धश्च---द्रव्येषु संयोगः, द्रव्याश्रितेषु रूपादिषु तु संयुक्ताश्रयणम् । यथोक्तं तत्त्वरत्नाकरे--- "अत्र वृद्धा विदामासुः संयोगः संनिकर्षणम् । संयुक्ताश्रयणं चेति यथासंभवमूह्यताम्" ॥ इति ॥ पुनः प्रत्यक्षं द्विधा---सविकल्पकं निर्विकल्पकं चेति । सप्रत्यवमर्शं प्रतयक्षं सविकल्पकम् । तद्रहितं प्रत्यक्षं निर्विकल्पकम् ॥ न्या. प. प्र. 13 ॥ नैयायिकनिर्विकल्पकनिराकरणम् ॥ उभयविधमप्येतद्विशिष्टविषयमेव । अविशिष्टवस्तुग्राहिणो ज्ञानस्यानुपलम्भात् अनुपपत्तेश्च । बालमूकतिर्यगादिविज्ञानमपि हि संज्ञाविकल्परहितमपि विशिष्टवस्तुविषयमेव, अन्यथा तेषां हेयोपादेयविभागपूर्वकप्रवृत्तिशेषानुपपत्तेः । विप्रतिपन्नं विशिष्टज्ञानं विशेषणज्ञानपूर्वकम्, विशिष्टज्ञानत्वात्, सुरभि चन्दनमित्यादिविशिष्टज्ञानवदिति चेन्न, एकसामग्रीवेद्यविशेषणेषु तन्निरपेक्षत्वात्, स्वरूपसंबन्धपक्षे स्वरूपग्रहेणैव संबन्धस्यापि ग्रहणात्, तावतैव विशिष्टग्रहणसिद्धेः, समवायवादे ऽपि तस्यैव गृह्यमाणस्य विशेषणविशेष्यभावरूपत्वात्, समवायविशिष्टप्रत्यये तथैवाभ्युपगमात्, तद्वैशिष्ट्यग्रहे च गुणवैशिष्ट्यग्रहस्यावर्जनीयत्वात् । न च समवायस्य सविकल्पकैकविषयतेति वाच्यम्, निर्विकल्पके धर्मवद्धर्मिवच्च तत्संबन्धस्याप्यैन्द्रियिकत्वाविशेषेण ग्रहणसंभवात्, योग्यस्य संनिकृष्टगृह्यमाणसंबन्धिनः संबन्धस्याग्रहणानुपपत्तेः, अन्यथा नित्यं तदग्रहापातात् । प्रथमाक्षसंनिपातजा बुद्धिर्विशिष्टविषया, बुद्धित्वात्, संप्रतिपन्नवत्, इत्याद्यपि चिन्त्यम् ॥ न्या. प. प्र. 14 ॥ सविकल्पकनिरूपणम् ॥ न च सविकल्पकं न प्रत्यक्षमिति वाच्यम्, साक्षात्काराबाधाद्यविशेषात् ॥ सहकारिविशेषेण न वैजात्यं प्रसज्यते । तज्जातीये तु यत्किञ्चिद्वैषम्यं संभवेदपि ॥ यत्र दृश्येत वैजात्यं तथा तत्राभ्युपेयते । तावता नैव सर्वत्र भवेदेतस्य कल्पनम् ॥ केवलेन्द्रियजं चापि न किञ्चिज्ज्ञानमिष्यते । सहकारिविशेषां हि विभिद्यन्ते प्रतीन्द्रियम् ॥ अतः संस्कारसंभेदे ऽप्यपरोक्षत्वयोगतः । प्रत्यक्षत्वं विकल्पस्य न क्वचिद्विनिवर्तते ॥ "निर्विकल्पकमेकजातीयेषु द्रव्येषु प्रथमपिण्डग्रहणम्" ityÃdibhëyaæ तु उदाहरणपरं योज्यम् । अत एव हि श्रीविष्णुचित्तैरुक्तम्--- "संस्कारोद्बोधसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम्, एकजातीयेषु प्रथमपिण्डग्रहणम् द्वितीयादिपिण्डग्रहणेषु प्रथमाक्षसंनिपातजं च ज्ञानं निर्विकल्पकम्" इति । अन्यत्र चोक्तम्--- "केवलचक्षुरादीन्द्रियजन्यं निर्विकल्पकम्" इत्यादि ॥ यत्तूक्तं तत्त्वरत्नाकरे --- "विशेषणानां स्वायोगव्यावृत्तिरविकल्पके । सविकल्पे ऽन्ययोगस्य व्यावृत्तिः संज्ञिता तथा" ॥ इति, तत्रापि संस्कारनिरपेक्षत्वसापेक्षत्वयोः प्रदर्शनपरत्वं ग्राह्यम् । प्रत्यक्षस्य चैवं विभागो ऽभिहितः--- "द्विविधं चैतत् प्रत्यक्षम्--- अर्वाचीनमनर्वाचीनं च । युगपदशेषविषयसाक्षात्कारक्षममनर्वाचीनम् । तत् योगिमुक्तेश्वराणां prabhÃvaviÓe«ÃdhÅnamupapÃdayi«yate"ityÃdi // अत एव कुदृष्टीनां सन्मात्रग्राहि प्रत्यक्षमित्यविलक्षजल्पितं निरस्तम् । क्रमयौगपद्यादिदूषणं तु भ्रान्तिविकल्पे ऽपि समानम् । भ्रान्तिरूपो ऽपि हि विकल्पः क्षणिकत्वान्न विरम्य व्यापर्तुमलम् । न च पूर्वज्ञानवार्तां जानाति । न च स्वयं धर्मिप्रतियोगिग्रहणाभावे भेदग्रहणं मन्यसे । तथापि यदि कल्पना भेदविशिष्टं युगपद्गृह्णाति, का प्रत्यक्षे सर्पमृतिः ? अतो धर्मिवद्योग्यत्वाज्जात्यादिरूपभेदो ऽपि युगपद्ग्राह्येः । अभेद इव भेदो ऽपि स्वरूपतः प्रतीतौ न प्रतियोगिसाकाङ्क्षः; भेदव्यवहारस्त्वभेदव्यवहारवत् तत्साकाङ्क्ष । अतः प्रथममेव भेदधीर्युक्ता । अत एव धर्मधर्मिणोर्धर्मिप्रतियोगिनोरन्येषां च प्रतीतावन्योन्याश्रयो निरस्तः । ततश्च व्युपत्तेस्तद्व्यवहारे ऽपि न तत्प्रसङ्गः । भेदशब्देन व्यवहारस्य तु प्रतिसंबन्धिनिरूपिताकारे व्युत्पन्नत्वात् तदपेक्षा । भेदत्वं हि भेदानां प्रतियोगिना निरूप्यम् न तु जात्यादिलक्षणं स्वरूपम्; यद्ग्रहो यत्र यदारोपविरोधी, स हि तस्य तस्माद्भेदः; गोत्वादि च गृह्यमाणं स्वस्मिन् स्वाश्रये चाश्वत्वाद्यारोपं निरूणद्धीति स्वस्य स्वाश्रयस्य च स्वयमेव तस्माद्भेदः ॥ अपि च प्रतियोगिसापेक्षत्वनिरपेक्षत्वलक्षणविरुद्धधर्माध्यासेन भेदात् स्वरूपभेदग्रहणैक्यां न संभवतीति वदन् भेददुषणार्थमेव भेदं साधयतीति स्ववचनविरोध इति ॥ न्या. प. प्र. 15 ॥ शाब्दापरोक्षनिरासः ॥ शब्दजन्यमपि प्रत्यक्षमस्तीति त एव वर्णयन्ति; तदप्ययुक्तम्, व्याघातात् । न हि परोक्षजननस्वभावतया सिद्धा सामग्री विशेषाभावे क्वचित् स्वभावमतिपतेत् । न चैकजातीयसामग्रीतः प्रसूतं कार्यं विचित्रं स्यात्, एकयैवव सामग्र्या सर्वजातीयोत्पत्तिप्रसङ्गात् एकस्य कार्यस्य विरुद्धजातियोगप्रसङ्गाच्च । "दशमस्त्वमसि" इत्यादिदृष्टान्ते ऽपि त्वमर्थमात्रं प्रत्यक्षम् । 'दशमो 'हम्' इति प्रत्ययो हि नेन्द्रियस्वातन्त्र्येणोदेति, किन्तु पुरुषवचनानुरोधेन । तन्मूले ऽपि चेत् प्रत्यक्षता, एवम् 'धर्मवांस्त्वमसि' इति कार्तान्तिकोपदेशादौ 'तादृशो 'हमस्मि' इति बोधे धर्मादेरपि प्रत्यक्षत्वप्रसङ्गः । ततश्चाप्रत्यक्षमिति जगति किञ्चिन्न स्यात्, प्रत्यक्षभूतं यत्किञ्चिदुद्दिश्य विशेषणतयैव सर्वस्य प्रत्यक्षत्वोपपत्तेः । पूर्वावगतदशमभावं तु पुरुषं प्रत्युपदेशे bhëarÃÓipravi«Âama«ÅnyÃyena पूर्वापरापरोक्षणीनैरन्तर्येण मध्यवर्तिशब्दजन्यधियो ऽपरोक्षत्वव्यवहारः कस्यचित् स्याद्वा न वा । अत एव तत्त्वमस्यादिशब्दः स्वविषयगोचरप्रत्यक्षज्ञानजनकः, स्वतो ऽपरोक्षार्थगोचरत्वात् "दशमस्त्वमसि" "संवित् स्वप्रकाशा" इत्यादिवाक्यवत् इत्याद्यनुमानानि निरस्तानि, दशमत्वस्वप्रकाशत्वादिविशिष्टाकारेण दृष्टान्तेष्वपरोक्षज्ञानजननासिद्धेः । तथा विगीतः शब्दो न स्ववाच्यगोचरप्रत्यक्षधीजनकः, शब्दत्वात्, संप्रतिपन्नवत्, इत्याद्यपिप्रतिप्रयोक्तव्यम् । उपलम्भविरोधशाब्दप्रत्यक्षलक्षणसंकरादिप्रसङ्गो ऽत्र विपक्षे बाधकः । नैवं पूर्वस्य, शब्दजन्यप्रत्यक्षमन्तरेणापि योगजादृष्टजनितसाक्षात्कारात् प्रणिधानविशेषप्रसादितपरमात्मसंकल्पाद्वा निःश्रेयससिद्धेरिति ॥ प्रत्यक्षं चिदचिन्मयं जगदिदं यस्येत्यनुश्रूयते यश्चानन्यधियामनन्तविभवः प्रत्यक्षतामश्नुते । यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते प्राज्ञं तं प्रतिपन्नमोक्षणविधादक्षं दिदृक्षेमहि ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये द्वितीयमाह्निकम् ॥ समाप्तश्च प्रत्यक्षाध्यायः ॥ ॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥