Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,1


Input by members of the Sansknet Project
(www.sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









nyā. pa. pra. 1 patyuḥ saṃyamināṃ praṇamya caraṇau tatpādakoṭīrayoḥ saṃbandhena samidhyamānavibhavān dhanyāṃstathānyān gurūn /
śuddhaṃ saṃśritabādarāyaṇatanornārāyaṇasyoktibhaḥ śrīmān veṅkaṭanāyakaḥ sthitipadaṃ nirmāti nīteḥ śubham //
vidyāsthāneṣu dharmyeṣu gaṇyate nyāyavistaraḥ /
sa ca viplāvitastaistaistato 'tra pariśodhyate //
nyā. pa. pra. 2 //
gautamasūtrabahiṣkārapakṣaḥ //
yadyapi kathañcidākṣapādaṃ satpakṣe nikṣeptu śakyam; na ca kaṇabhakṣapakṣanikṣepavat kleśaḥ; nāpi tatkartā gautamastāmaseṣu paripaṭhyate; nāpi ca vipralambhakatvakhyātiḥ; tathāpi brahmasūtrakārādibahiṣkṛtatvānnātīva vayamādriyāmahe /
na khalvārṣatvādibhistadādaraḥ, atiprasaṅgāt /
prājñānāṃ prathamenaiva guruṇā hi svayaṃ purā /
lokāyatamataṃ proktaṃ lokaviplavakāraṇam //
athavā pitāmaha evātra pramāṇam, ya indravirocanāyoścārvākamatamupadiṣṭavān /
tathā gautamo 'pi saṃbhāvyate /
athāpi
"kāṇādaśākyapāṣaṇḍaistrayīdharmo vilopitaḥ /
tridaṇḍadhāriṇā pūrvaṃ viṣṇunā rakṣitā trayī" //
iti smṛteḥ,
"bahavaḥ puruṣā rājan sāṃkhyayogavicāriṇaḥ /
naita icchanti puruṣamekaṃ kurukulodbhava //
samāsena tu tadvyāsaḥ puruṣaikātmyamuktavān "/
iti mahābhāratokteśca yuktaṃ tattadbahiṣkāraḥ /
iha tu na tatheti cenna, tulyanyāyatayā vacanasyopalakṣaṇārthatvāt /
na khalu tadvā tādṛgveti kaścidviśeṣaḥ /
yadyapi kāśakuśāvalambanyāyena pakṣāntarādādhikyamasya pakṣasya, athāpi na tadvedāntasaṃnidhau; na khalumaśakādbaliṣṭho 'pi mātaṅgaḥ kaṇṭhīravamuparuṇaddhi //
"yadakṣapādaḥ pravaro munīnāṃ śamāya śāstraṃ jagato jagāda /
kutārkikājñānanivṛttihetuḥ kāriṣyate tasya mayā nibandhaḥ" //
iti vākyamakṣapādapakṣapātenoktamityanāstheyam //
uktaṃ ca pūrvācāryaiḥ---
"kāṇādamākṣapādaṃ vā kāpilaṃ tantrameva vā /
tantrāṇyetāni sarvāṇi na tantrāṇyātmanirṇarya" //
iti //
ata eva hi "etena śiṣṭāparigrahā api vyākhyātāḥ" iti sūtre bhāṣitam---"etena---vedāparigṛhītasāṃkhyapakṣakṣapaṇena, śiṣṭāśca vedāparigṛhītāḥ kaṇabhakṣākṣapādakṣapaṇakabhipakṣāḥ kṣapitā veditavyāḥ" iti /
na ca sūtranibaddhaṃ sarvaṃ vidyāsthānamiti niyamo dṛṣṭaḥ; na caika evaikasya vidyāsthānasya sūtrakṛdityapi vā ṛṣirityeva vā rājājñā, anyairapi ca tatkaraṇadarśanāt //
pramāṇaśabdasya bhāve karaṇe ca vyutpattiḥ /
1 evaṃ ca pramaiva pramāṇamityeke /
2 pramākaraṇamevetyapare /
3 tayoranyataradityanye /
4 yathāvasthitavyavahārānuguṇaṃ jñānaṃ pramāṇam /
5 yadajñānāt saṃsāro yajjñānāt tannivṛttistat prameyaṃ mumukṣubhiḥ prakarṣeṇa meyatvāt /
6 taddvividhaṃ dravyādravyabhedāt /
7 sāmānyato vā pramāviṣayaḥ prameyam /
8 āgantukadharmāśrayo dravayam /
9 atathābhūtamadravyam /
10 dravyaṃ dvedhā jaḍamajaḍamiti /
11 jaḍaṃ ca dvedhā prakṛtiḥ kāla iti /
12 ajaḍaṃ ca tathā pratyak parāgiti /
13 pratyagapi dvividhaṃ jīvar iśvara iti /
14 parāgapi tathā dharmabhūtajñānaṃ nityavibhūtiśceti /
15 athavā dravyaṃ dvividhamātmānātmabhedāt /
16 tredhā vā bhoktṛbhogyaniyantṛśrutyanusārāt /
17 ṣoḍhā vā triguṇakālajīveśvaraśuddhasattvamatibhedāt /
18 asvayaṃprakāṃśaṃ jaḍam /
19 svayaṃprakāśamajaḍam /
20 miśrasattvāśrayaḥ prakṛtiḥ /
21 kālaḥ kṣaṇalavādivyavahārahetuḥ /
22 svasmai bhāsamānaṃ pratyak /
23 parasmai bhāsamānaṃ parāk /
24 paratantracetano jīvaḥ /
25 svatantrar iśvaraḥ /
26 arthaprakāśo buddhiḥ /
27 prakṛtivyatiriktatve sati sattvāśrayo nityavibhūtiḥ /
28 adravyamanekadhā sattvaśabdādivaicitryāt /
29 ekaṃ vetaraviśiṣṭaṃ prādhānyataḥ prameyaṃ paraṃ brahma /
30 itareṣāṃ svaniṣṭhabrahmaikaniṣṭhatvāt /
31 tasyaiva ca tathātvena mumukṣubhiḥ prakarṣeṇa meyatvaśruteḥ /
32 avyavasthitavyavahārakāraṇaṃ jñānaṃ saṃśayaḥ /
33 ayathāvyavahārakāraṇaṃ jñānaṃ viparyayaḥ /
34 saṃskāramātrajaṃ jñānaṃ smṛtiḥ /
35 tadvyatiriktaṃ jñānamanubhavaḥ /
36 puruṣapravṛttyuddeśyaṃ prayojanam /
37 vyāptyadhigamasthānaṃ dṛṣṭāntaḥ /
38 prāmāṇikatvābhimataiḥ parigṛhītor'thaḥ siddhāntaḥ /
39 parārthapramāṇaprayogavākyāvāntaravākyānyavayavāḥ /
40 vyāpyāṅgīkāreṇa vyāpakāniṣṭaprasañjanaṃ tarkaḥ /
41 tarkānugṛhītapramāṇapūrvakatattvāvadhāraṇaṃ nirṇayaḥ /
42 vītarāgakathā vādaḥ /
43 pakṣadvayasādhanavatī vijigīṣukathā jalpaḥ /
44 pratipakṣasthāpanahīnā tu sā vitaṇḍā /
45 hetvaṅgaikadeśavikalā hetvābhāsāḥ /
46 avivakṣitaśabdārthāropeṇa dūṣaṇaṃ chalam /
47 svavyāpidūṣaṇaṃ jātiḥ /
48 kathakāśaktiliṅgaṃ nigrahasthānam /
49 ityetādṛśāni vākyāni kiṃ na sūtrāṇi syuḥ ? tadiha saṃkṣiptaṃ lakṣaṇādivākyaṃ sūtram; tadudāharaṇādivākyaṃ tu bhāṣyādikamiti vibhāvya saṃtoṣṭavyam /
na ca pūrvaprābalyavyavasthā, tatpūrvasaṃbhavāt vārtikasya cānavatāraprasaṅgāt vyākaraṇādiṣvanyathākaraṇasvīkārācca /
na ca jaimineḥ pramāṇalakṣaṇādiṣvaudāsīnyamātreṇa gautamokteṣu kāśyapokteṣu vā niḥśeṣānumatisiddhiriti mantavyam, anyaparatayā lokaprasiddhopajīvanāt, parakalpitataṭākopajīvanavat /
karmakāṇḍavṛttikārādayo 'pi hi losiddhāṃ pramāṇādivyavasthāṃ yathāyathamanyathā saṃjagṛhuḥ /
ato yāvadiha yuktiyuktaṃ tāvadupajīvyate; na khalu taṭākasthaḥpaṅko 'pyapaṅkilabuddhibhistatadavagāhibhirupajīvyate /
ataḥ siṃhavanaguptinyāyena yathāvasthitanyāyānugṛhītaṃ vedaṃ vedānumataṃ ca nyāyamanusarāmaḥ, na punarnyāyamātram //
yattu "jñātasaṃbandhasya" ityādigranthamupādāyānantaramuktaṃ śrīviṣṇucitteḥ---- "vyāptidhīgarbhānubhavo 'numānamityarthaḥ /
nyāyaśāstre tu tadviśeṣanirṇayaḥ" iti, tadapi tannirūpaṇādhikṛtavidyāsthānakhyāpanaparam /
pramāṇādisūtramupādāya vyācakṣāṇaistatpakṣaniṣṭhairapi pūrvaiḥ kvacit sūtrāṇi nirākṛtāni /
tannyāyasya nāsmāsu sarpamāraḥ, nāpi daṇḍanivāraṇam /
tataśca, yathālokaṃ yathāvedaṃ laukike vaidike 'pi ca /
yo vaktā sa parigrāhyaḥ prāktano 'dyatano 'pi vā //
vivakṣitārthāvaiśadyaṃ vyākulatvamapūrṇatā ullokatetyamī doṣā guṇakoṭau jaḍaiḥ kṛtāḥ //
bhagavannārthamunibhirnyāyatattvasamāhvayā /
avadhīryākṣapādādi nyabandhi nyāyapaddhatiḥ //
tadarvāgbhistathācāyairyatheṣṭaṃ matamāsthitaiḥ /
praṇinye bahudhā taistaiḥ pramāṇādivicāraṇā /
tadayaṃ bhāṣyasvaḥsasiddho bahiṣkārapakṣaḥ //
nyā. pa. pra. 3 //
gautamasūtrasvīkārapakṣaḥ //
aṅgīkārakāṅkṣiṇāmakṣapādīyamapyasmaduktaikāntatayā sthāsyati; tathaiva sthāpayiṣyāmaḥ /
ato vayamapi mahatāmayuktārthatātparyakalpanena nāparādhyema, nyūnādhikaviruddhavyapadeśādīnāmalakṣaṇalakṣaṇoktīnāṃ cādhyāhārānyaparyāmyāṃ tadbhakterapi nirvāhāt /
tathāsmin yatra sphuṭaḥ śrutismṛtiśārīrakavirodhaḥ, sa uddeśato niruhyate //
yattāvatsūtritaṃ prathamādhyāye --- "ghrāṇarasanacakṣustvakchrotrāṇīndriyāṇi bhūtebhyaḥ" iti; atra jñānendriyapañkopādānaṃ nendriyāntarapratikṣepārtham, manasaḥ pṛthakprameyatayā uddeśāt anantarameva ca "yugapajjñānānutpattirmanaso liṅgam" iti lakṣaṇakaraṇāt abhyupagamasiddhāntanyāyena ca tadindriyatvaparīkṣaṇāt /
ataścoktena samānayogakṣemayuktipramāṇakaḥ karmendriyavarga upalakṣaṇīyaḥ, "pravṛttirvāgbuddhiśarīrārambhaḥ" iti sūtre vācaḥ kaṇṭhokteḥ pāṇyādicatuṣṭayasya śārīravyāpārakaraṇatayā sūcanāditi //
śarīrake tu "saptagaterviśeṣitatvācca" iti pūrvapakṣamupakṣipyāsādhayacca hastādīnāmapīndriyatvaṃ bhagavān bādarāyaṇaḥ--- "hastādayastu sthite 'to naivam" iti /
"bhūtebhyaḥ" iti ca nopādānābhiprāyam, ahaṅkāropāttānāmāpyāyakabhūtavivakṣayāpi tadupapatteḥ /
tathā ca vedārthasaṃgrahe---"evamāhaṅkārikāṇāmindriyāṇāṃ bhūtaiścāpyāyanaṃ mahābhārata ucyate" iti /
samādhānam ṛṣyantaravākyasyāpi samānanyāyasya nirvāhārtham /
parasparaviruddhapramāṇavākyeṣu tātparyaviśeṣaparikalpanayā parihāra eva hi paṇḍitakṛtyam /
anityamanovādibhirapi hi "annamayaṃ hi somya manaḥ"--- iti śrutirāpyāyanaparatayaiva yojyā /
tulyamidamanyatrāpīti //
yattu---"bādhanālakṣaṇaṃ duḥkham" "tadatyantavimokṣo 'pavargaḥ" iti, tatra duḥkhātyantanivṛtterapavargatvaṃ sarvāṅgīkṛtam /
na ca tatrānandaḥ śrautaḥ kaṇṭhoktyāḥ pratiṣidhyate /
tadabhiprāye cānanyathāsiddhaṃ kimapi na liṅgaṃ paśyāmaḥ /
ata eva hi bhūṣaṇamate nityasukhasaṃvedanasaṃbandhasiddhirapavarge sādhitā /
etena "tasmātsarvaduḥkhavimākṣo 'pavargaḥ" iti caturthādhyāyavākyamapi nirvyūḍham, tatrāpyānandaniṣedhābhāvāt //
yacca śārīrakadvitīyādhyāyaviruddhamiha dvitīyādhyāye avayavisamarthanamivābhāti, tadapi tadekārthaṃ yojayituṃ śakyam /
tathā hi---"na caikadeśopalabdhiravayavisadbhāvāt /
sādhyatvādavayavini saṃdehaḥ /
sarvāgrahaṇamavayavyasiddheḥ /
dhāraṇākarṣaṇopapatteśca /
senāvanavadgrahaṇamiti cennātīndriyatvādaṇūnām /
" ityetāni hi tatsūtrāṇi; na tāni virudhyante, senāvanādivyāvṛttāvayavyārambhakatayā tadasamavāyikāraṇatvābhimatāvasthāviśeṣāpannaḥ saṃghātaviśeṣa evāvayaviśabdena nirdiṃśyata ityavirodhāt tāvataiva upalambhavyavahāraviśeṣādeścaritārthatvāt /
atīndriyāṇuvacanamapi pradīpāvayavānāmivaindriyikāṇāmevāvasthāviśeṣeṇātīndriyatvābhyupagamādaviruddham /
avyaktameva hi triguṇadravyamavasthāviśeṣādravyaktaṃ bhavatītyāgamikāḥ /
pratyekamupalambhāyogyānāmapi saṃhativiśeṣarūpāvasthābhedādaindriyikatvatattāratamyādikaṃ himānīcūrṇapuñjādiṣvanārabdhāvayaviṣu lokasiddham /
upamānākhyapramāṇāntarasamarthanaṃ tu nyāyaikadeśibhirevopamānasyānumānāntarbhāvapratikṣepamātraparatayā nirvyūḍham //
yacca---"pūraṇapradāhapāṭanānupalabdheśca saṃbandhābhāvaḥ" iti śabdārthasaṃbandhābhāvamupakṣipya pariharatā "śabdārthavyavasthānādapratiṣedhḥ" /
"na sāmayikatvācchabdādarthe pratyayasya" ityādinā sāmayikatvamuktam; tadapi saṃpratipannasāmayikatvadvārā anumānādivilakṣaṇasaṃbandhaviśeṣakhyāpanārthamiti yojyam, anādinidhanāvicchinnasaṃpradāyavedavartināṃ padānāṃ manvādivacanaviruddhasāṃketikatvopapādanakḷptyasaṃbhavāt /
yacca "mantrāyurvedaprāmāṇyavacca tatprāmāṇyamāptaprāmāṇyāt" iti, etadapyanādinidhanasyaiva vedasya pratikalpamīśvareṇāptatamena yathāpūrvaṃ pravartanamabhisaṃdhāyeti sugamam //
varṇānityatvavarṇanaṃ tu na śrutyādiviruddham; pratyutānukūlameva /
śārīrakadevatādhikaraṇe varṇānityatvamabhyupagamyaiva hi "ata eka ca nityatvam" "samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteśca" iti vedanityatvaṃ sādhitam //
yattu jaiminīye śabdādhikaraṇe varṇanityatvasamarthanaṃ vyācakhyuḥ; sa tu vyākhyātṝṇāmevāparādhaḥ, asāṃketikavācakākāranityatvaparatvenānyaparatvāttasyādhikaraṇasya //
yacca dvitīyādhyāyānte "vyaktyākṛtijātayastu padārthaḥ"ityuktam, tatrāpi na vaiśeṣikābhyupagatajātisvīkāre liṅgaṃ paśyāmaḥ; nahyatra dravyaguṇādipadārthaparisaṃkhyānaṃ kriyate, "te vibhaktyantāḥ padam" iti pratipāditapadavācyapradarśanaparatvāt /
anantaraṃ catisṛṇāmeva lakṣaṇamāha---"vyaktirguṇaviśeṣāśrayo mūrtiḥ""ākṛtirjātiliṅgākhyā" "samānaprasavātmikā jātiḥ" iti /
iha tu vastusvarūpanirūpitasvarūpaviśeṣakadharmasvarūpanirūpakadharmaviṣayatayā yathāsaṃbhavaṃ yojyam /
ato na dvitīyādhyāye 'pi vedāntavirodhaḥ /
tṛtīye "darśanasparśanābhyāmekārthagrahaṇāt" ityādikaṃ bāhyāntarindriyādinirūpaṇādikaṃ cātyantopayuktam /
na ca manonityatvādikaṃ tatra sūtritam; yena tadutpattyādiśrutikopaḥ //
yaccātroktam---"gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikaṃ śrutiprāmāṇyācca" iti, etadeva yathāśrutaṃ siddhāntatayā svīkāryam /
yadapi "gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ" "aptejovāyūnāṃ pūrvapūrvamapohyākāśasyottaraḥ" iti guṇavyavasthāpanam, tatra tu tathaivābhyupagame 'pi na vastvantaravirodhaḥ /
tathāpyākāśādiṣu śabdāderekadvitricatuṣpañcakrameṇa purāṇeṣu pāṭhāt, ākāśānupraveśādanyatra śabda iti nirvāhe vārūvādyanupraveśāduttarottareṣu sparśādiriti nirvoḍhuṃ śakyatvāt, upalambhānvayavyatirekābhyāṃ vyavasthāpanasyāpi samatvāt, gandhādisūtraṃ pṛthivyāste santyevetyayogavyavacchedena nirvāhyam /
"ākāśasyottaraḥ" ityatra tu tasya sa evetyanyayogavyavacchedena /
kati kati caivaṃ sūtrāṇi kliṣṭāni parairapi niruhyante //
yacca---"svaguṇānnopalabhanta indriyāṇi kasmāditicet" "saguṇānamindriyabhāvāt" ityatra "na śabdaguṇopalabdheḥ" ityuktam; tatrāpi śrotrendriyasya ākāśāpyāyitātvādāpyāyakaguṇasya tadguṇatāṃ paṭanailyapānīyasaurabhādivat prakalpoktamuttaram /
athavā yathāgamamāhaṅkārikatvamindriyāṇāmajānataścodye bhūtāpyāyitendriyapakṣe sthitvaivedamuttaraṃ gūḍhābhiprāyeṇa dadīya iti /
etaduktaṃ bhavati---bhavatā kimindriyaguṇopalambhābhāva ucyate, kiṃ vā tadāpyāyakaguṇopalambhābhāvaḥ ? pūrvatrāṅgīkāra evottaram, śabdādīnāmanindriyaguṇatvāt /
uttaratra vyabhicāra iti /
ato na vedāntavirodhaprasaṅgaḥ //
caturthe 'dhyāye--pravṛttirāgadveṣādinirūpaṇam, ātmanityatvādinā pretyabhāvādipratipādanam, animittabhāvotpattisarvānityatvasarvanityatvādinirūpaṇaṃ cātyantānuguṇam /
avayaviprasaṅgaśca prāguktanyāyena netavyaḥ /
pañcamastu jātinigrahasthānamātropakṣīṇo na kvacittattva upakaroti /
vyavahārāṅgavimarśasaundaryāsaundaryādikaṃ tu vāstavalakṣyalakṣaṇayuktyādiparāmarśavaijñānikairarthasthitimātrānusārādanādaraṇīyam /
yat punararvāgbhirakṣacaraṇapañcādhyāyyāṃ kuśakāśāvalambena kaṇacaraṇakathāṃ niveśya naigamikyaḥ padavyo nirudhyante, tatra tu nūnaṃ sa eva gautamaḥ svayamantaḥ prahasati //
iti svīkārapakṣaḥ //
yadvā nātīva ca bahiṣkāro nātīva ca parigrahaḥ /
sāṃkhyādivadihāpi syāt samādhistauṣataṃṇḍulaḥ //
upajīvyabahutvena vidyāsthānaniveśanam /
viruddhāṃśaikaviṣayā sūtrādiṣu bahiṣkriyā //
nyā. pa. pra. 4 //
adhikārivivecanam //
niyatādhikāraścāyaṃ nyāyavistaraḥ /
adhikārācca niyataḥ syādayaṃ nyāyavistaraḥ /
apratyavāyo māhātmyāddayāluḥ śāstramabravīt //
sarvādhikāramityetadasamīkṣitabhāṣitam /
kathamāgamavṛttāntamanadhītāgamā viduḥ //
niṣiddhe prerayaṃstānvā kathaṃ kāruṇiko bhavet /
na ca śakyā naraśiraḥpāvitryādyanumākṣatiḥ //
vihāyāgamamakṣādyairdvidhā tatrāpi viplavaḥ /
śrutyāṃ hyanadhikāritvāttadanyatrāvyavasthiteḥ //
dharmakṣobhāmumābhaṅge kathaṃ śūdrādayaḥ kṣamāḥ /
atha traivarṇikairukte tvanyo viśvasitītyapi //
svayaṃ nyāyavicāre 'sya phalatyanadhikāritām /
pratyakṣānumayoryatra nityaṃ vedānapekhatā //
tatrāpaśūdrabhāṣyoktā śūdrāderapyadhikriyā /
caturdaśāpi sthānāni bhagavān dharmavidyayoḥ //
na spraṣṭavyāni śūdrairityabravīdāśvamedhike /
"aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
yānyuktāni mayā samyagvidyāsthānāni bhārata /
utpannāni pavitrāṇi pāvanārthaṃ tathaiva ca //
tasmāttāni na śūdrasya spraṣṭavyāni kathañcana /
" iti //
tasmādetāni traivarṇikairadhyetavyāni /
tatra brāhmaṇena vidyāprāptaye dharmānuṣṭhānāya cādhigantavyāni /
kṣatriyavaiśyābhyāṃ dharmānuṣṭhānāyaiva /
tathā śaṅkhena vidyāsthānānyanukramyoktam--- "etāni brāhmaṇo 'dhikurute /
sa ca vṛttiṃ darśayatītareṣām" iti /
evameva dharmaśāstrasaṃgrāhakaiḥ samarthitam /
tataśca yeṣāṃ karmabrahmamīmāṃsāvaseyatattvahitarūpaprameyacintādhikāraḥ, teṣāmeva tātparyaparyavasāyitayā dharmavidyāsthānābhimatanyāyaṃvistarāndhikārapa iti siddham //
nyā. pa. pra. 5 //
prayojananirūpaṇam //
pratyakṣādipramāṇena śuddhiḥ padatadarthayoḥ /
mānameyādiniyatirnirdeṣokteśca mānatā //
grāvaplavanavākyādāvānyaparyaṃ virodhataḥ /
citrāpaśuphalatvādāvabādhadvārasaṃgrahaḥ //
anuvādavidhānādicintā prāptyādipūrvikā /
pratyakṣādiṣvasiddheṣu na kalpeta kathañcana //
evamādyupayogena munibhirnyāyavistaraḥ /
vedānugrahaṇāddharmavidyāsthānatayoditaḥ //
āgamākhyapramāṇe tu saṃśuddhe nyāyavistarāt /
tadviśeṣasya mīmāṃsā sādhayeddharmamānatām //
prameyasyāpi saṃśuddhirantato brahmacintanāt /
iha tasya niveśastu tādarthyādiprasiddhaye //
pramāṇamevāsya śāstrasya prādhānyato viṣayaḥ /
tatra prekṣāvadadhicikīrṣāsiddhyartham---prameyatattvajñānaṃ hānopādānadvārā niḥśreyasahetuḥ, tacca saparikarāt pramāṇāt---iti paramparayā prayojanajñāpanāya pradarśanamātramihābhimatam /
ataḥ pradhānaviṣayatayā, prameyādisādhakatayā ca pramāṇaṃ prameyādapi pūrvamucyate /
tatra vyavacchedyatvāṅgatvādimukhena saṃśayādayo 'pi caturdaśa yathāyathaṃ nirūpyante /
na ca ṣoḍaśatve nirbandhaḥ, atathātvaviparyayatvādyupādhyantarādhīnasaṃgrahavibhajanābhyāṃ nyūnādhikoddeśasyāpi śakyatvāt upayogānupayogāviśeṣācca /
etāvadevagautamasyāpi hṛdayamiti //
nyā. pa. pra. 6 //
pramāṇāpramāṇavyavasthāpanam //
asti tāvadidaṃ pramāṇamidamapramāṇamiti prasiddho laukikaparīkṣakavyavahāraghaṇṭāpathaḥ /
tadanādare tu nirāśrayatayā parīkṣaṇasyāpyanudayaḥ //
vyavahāro hi jagato bhavatyālambane kvacit /
na tatsāmānyato nāsti kathantā tu parīkṣyate //
sāmānyaniścitārthena viśeṣe tu bubhutsite /
parīkṣā hyucitā sveṣṭapramāṇotpādanātmikā //
na sarvasyāpramāṇatvaṃ svapakṣasya svataḥ kṣateḥ /
na sarvasya pramāṇatvaṃ svapakṣasyānyataḥ kṣateḥ //
siddhyasiddhyo svapakṣasya siddhā lokavyavasthitiḥ /
tatsiddhyasiddhyostvatpakṣo na kathañcana sidhyati //
pramāṇena pramāṇasya bādhaḥ svavyāhaterhataḥ /
apramāṇena tadbādhe sādhanaṃ ca tato na kim //
apramāṇāt pramāṇādvā mānasiddhirna cenna tat /
yataḥ pramāṇatastasya siddhiḥ svapararakṣiṇī //
bādhābādhavyavasthāpi mānataḥ syādravyavasthitāt /
anyathā tvavyavasthāyā na vyavasthetyavasthiteḥ //
sarvatrānirṇaye na staḥ saṃśayotpattinirṇayau /
yathā tatkoṭitatsiddhistathānyatrāpi yujyate //
dharmisādhāraṇākārakoṭīnāṃ pūrvaniścaye /
asāvayamayaṃ veti hyāvirbhavati saṃśayaḥ //
sarvatra saṃśayastāvanna sarvasyāpi dṛśyate /
sarvaṃ saṃdigdhamiti te nipuṇasyāsti niścayaḥ //
saṃśayaśca na saṃdigdhaḥ saṃdigdhādvaitavādinaḥ /
dūraṃ gatvāpi durvāraḥ saṃśaye nirṇayastava //
mānāmānavibhāge 'taḥ sāmānyena vyavasthite /
kvācitkasaṃśayocchittyai lakṣaṇaṃ saṃpracakṣate //
tatra vyutpattivivakṣābhedāt pramitiṃ tatkaraṇaṃ ca yathecchaṃ pramāṇamāhurityavocāma, āśrayaprāmāṇyasyānādeśikatvāt /
"āptaprāmāṇyāt"---āptoktatvahetoḥ prāmāṇyādityarthaḥ /
na hi vaktṛprāmāṇyaṃ vākyaprāmāṇya upayujyate laukikavākyeṣu; kintu kāraṇadoṣābhāvaḥ /
dvidhāpi pramitireva śodhyā //
nyā. pa. pra. 7 //
pramālakṣaṇaparīkṣaṇam //
tatrāsmadīyā eva kecidanyathākhyātimicchantaḥ smṛteḥ prāmāṇyamanicchantaḥ samyaganubhavaḥ prameti lakṣayanti; ubhayamicchantaḥ, yathārthajñānaṃ prameti; ubhayamanicchantaḥ, anubhūtiḥ prameti /
evaṃprāyāṇi ca vādyantaroktāni lakṣaṇāni //
vayaṃ tu brūmaḥ--- yathāvasthitavyavahārānuguṇaṃ jñānaṃ prameti /
yathārthakhyātimakhyātimanyathākhyātimeva vā /
icchadbhirna vimantavyamidaṃ lokānusārataḥ //
smṛtimātrāṃpramāṇatvaṃ na yuktamiti vakṣyate /
abādhitasmṛterloke pramāṇatvaparigrahāt //
buddhāgamādityāge ca na hetuḥ smṛtimūlatā //
viśuddhasmṛtimūle 'pi mānavādau prasaṅgataḥ //
bhrāntiṃ pramāto bhindanto na cāhuḥ smṛtimānatām /
smṛtitvameva hi vyaktamaprāmāṇyaṃ bhavanmate //
pītaśaṅkhabhramādau ca na hyetadupapadyate /
cakṣuṣaiva hi śaṅkhādeḥ pītimādeśca tatra dhīḥ //
tataśca pratipattau vā vyavahārodaye 'pi vā /
tathābhāvānyathātvābhyāṃ pramābhrāntitavyavasthitiḥ //
viparyayādervyāvṛttirevameva hi sidhyati /
yatkiñcidanyathātvaṃ hi vaiparītyamitīṣyate //
ātmakhyātyādivādeṣvapyanyathātvamavāritam /
bhramapravṛttibādhāderanyathā na hi saṃbhavaḥ //
evaṃ satyanyathādhīstatsāmagrī vāpi lāghavāt /
ayathāvyavahārasya heturityavaśiṣyate //
sarvairapyanyathākhyātirdustyajatvāllaghīyasī /
tadvādināpyavarjyatvāt tato 'pyakhyātilāghavam //
svārasyamanyathākhyātāvakhyātau lāghavaṃ sthitam /
iti darśayituṃ bhāṣye dvitayaṃ tadanujjhitam /
yannāthamunimiśrādyairyathārthakhyātisādhanam /
tallokabuddhyanārohādvaibhavaṃ kecidūcire //
mānādrūpyādisattve 'pi tayoranyataraddhruvam /
kāryākṣamatvāgrahaṇāt tatkṣamatvagraheṇa vā //
khyātyantarāṇāṃ doṣāstu tattatsiddhāntaśīlane /
svayamevonmiṣantyeva saṃgrahāt kiñciducyate //
tatrātmakhyātau tāvat--- anyadvijñānamastīti dhīranyaviṣayā na vā /
ādyer'thasyāpi tadvaddhīranyatraikaiva dhīrbhavet //
saṃtānāntaravijñānaṃ svasaṃtāne kṣaṇāntaram /
yā dhīḥ sādhayate sā hi svato bāhyaṃ vigāhate //
sahopalambhaniyamaḥ saṃvido grāhyalakṣma ca /
bodhe 'pyartha ivetyevaṃ jñānārthaikyaṃ na tadbhavet //
doṣādihetujālasya mithyāve 'pi yatheṣyate /
adhiṣṭhānasya mithyāve 'pyanivāryastathā bhramaḥ //
tato mādhyamikasyaiva pakṣastatrāvaśiṣyate /
na ca tatrāpi nistāraḥ sarvathānupapattitaḥ //
asattvaṃ laukikaṃ brūṣe lokottaramathāpi vā /
na niṣedho nirupadhiḥ pūrvatrānyanna dhīpadam //
catuṣkoṭivimuktaṃ ca tattvaṃ prāmāṇikaṃ na vā /
pūrvatra tāvatī sattā na cet taddhīrasanmatiḥ //
anyeṣāṃ ca niradhiṣṭhānakhyātau --- atrāsadeva bhavatāmatreti khyāyate na vā /
ādye siddhamadhiṣṭhānaṃ dvitīye khyātyapahnavaḥ //
kiṃ ca svanetraniṣṭhyūtaṃ timiraṃ timirārditaiḥ /
keśastabakasādṛśyāt tathā bhātyevamīdṛśāḥ //
yadyapyavidyamānor'tho vidyamānatayā sphuret /
tathāpyasāvadhiṣṭhānaṃ svadeśādau mito hi saḥ //
idantvena pratīter'the tadāropaṃ pare viduḥ /
tasminnidantvāropaste phalatastulyatā dvayoḥ //
anirvacanīyakhyātau --- anirvācyatayā vastu nirucyeta na vā tvayā /
ādye virodho vividho dvitīye 'smanmatasthitiḥ //
sadasadvyatireko 'pi viruddho yadi gṛhyate /
sadasadrūpatā kiṃ nu pratītā tu na gṛhyate //
anuṣṇāśītavat tucchādbrahmaṇaścātirekitā /
sādhyeta khyātibādhāderyadi siddhaṃ tadatra naḥ //
na ca viśvasya bādho 'pi svarasādupajāyate /
apratiṣṭhitayuktyā tu bādho brahmāpi saṃspṛśet //
nāśāt saditaratvaṃ ca nāśakāle yadīṣyate /
svakāle yadi bādhaḥ syānnāśasyāpyanirūpaṇam //
nityatvena śrutānāṃ ca keṣāṃ cinna hi nāśitā /
bhāgāsiddhastato heturna caikyaṃ nāśabādhayoḥ //
nirviṣayakhyātau --- viṣayālīkabhāvādau khyātyantaraparigrahaḥ /
anullekhastu rūpyādidhīrityuktyā nibarhitaḥ //
nyā. pa. pra. 8 //
nigamanam //
tataścātrānyathādhīrvā taddhetumatireva vā /
bhrāntirvastuvirūpasya vyavahārasya kāraṇam //

iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu nyāyapariśuddhau pratyakṣādhyāye prathamamāhnikam //