Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,1 Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ न्या. प. प्र. 1 पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् । शुद्धं संश्रितबादरायणतनोर्नारायणस्योक्तिभः श्रीमान् वेङ्कटनायकः स्थितिपदं निर्माति नीतेः शुभम् ॥ विद्यास्थानेषु धर्म्येषु गण्यते न्यायविस्तरः । स च विप्लावितस्तैस्तैस्ततो ऽत्र परिशोध्यते ॥ न्या. प. प्र. 2 ॥ गौतमसूत्रबहिष्कारपक्षः ॥ यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तु शक्यम्; न च कणभक्षपक्षनिक्षेपवत् क्लेशः; नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः; तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे । न खल्वार्षत्वादिभिस्तदादरः, अतिप्रसङ्गात् । प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा । लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥ अथवा पितामह एवात्र प्रमाणम्, य इन्द्रविरोचनायोश्चार्वाकमतमुपदिष्टवान् । तथा गौतमो ऽपि संभाव्यते । अथापि "kÃïÃdaÓÃkyapëaï¬aistrayÅdharmo विलोपितः । त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी" ॥ इति स्मृतेः, "बहवः पुरुषा राजन् सांख्ययोगविचारिणः । नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्भव ॥ समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान् "/ इति महाभारतोक्तेश्च युक्तं तत्तद्बहिष्कारः । इह तु न तथेति चेन्न, तुल्यन्यायतया वचनस्योपलक्षणार्थत्वात् । न खलु तद्वा तादृग्वेति कश्चिद्विशेषः । यद्यपि काशकुशावलम्बन्यायेन पक्षान्तरादाधिक्यमस्य पक्षस्य, अथापि न तद्वेदान्तसंनिधौ; न खलुमशकाद्बलिष्ठो ऽपि मातङ्गः कण्ठीरवमुपरुणद्धि ॥ "यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः कारिष्यते तस्य मया निबन्धः" ॥ इति वाक्यमक्षपादपक्षपातेनोक्तमित्यनास्थेयम् ॥ उक्तं च पूर्वाचार्यैः--- "काणादमाक्षपादं वा कापिलं तन्त्रमेव वा । तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णर्य" ॥ इति ॥ अत एव हि "एतेन शिष्टापरिग्रहा अपि व्याख्याताः" इति सूत्रे bhëitam---"एतेन---वेदापरिगृहीतसांख्यपक्षक्षपणेन, शिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिपक्षाः क्षपिता वेदितव्याः" इति । न च सूत्रनिबद्धं सर्वं विद्यास्थानमिति नियमो दृष्टः; न चैक एवैकस्य विद्यास्थानस्य सूत्रकृदित्यपि वा ऋषिरित्येव वा राजाज्ञा, अन्यैरपि च तत्करणदर्शनात् ॥ प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिः । 1 एवं च प्रमैव प्रमाणमित्येके । 2 प्रमाकरणमेवेत्यपरे । 3 तयोरन्यतरदित्यन्ये । 4 यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् । 5 यदज्ञानात् संसारो यज्ज्ञानात् तन्निवृत्तिस्तत् प्रमेयं मुमुक्षुभिः प्रकर्षेण मेयत्वात् । 6 तद्द्विविधं द्रव्याद्रव्यभेदात् । 7 सामान्यतो वा प्रमाविषयः प्रमेयम् । 8 आगन्तुकधर्माश्रयो द्रवयम् । 9 अतथाभूतमद्रव्यम् । 10 द्रव्यं द्वेधा जडमजडमिति । 11 जडं च द्वेधा प्रकृतिः काल इति । 12 अजडं च तथा प्रत्यक् परागिति । 13 प्रत्यगपि द्विविधं जीवर् इश्वर इति । 14 परागपि तथा धर्मभूतज्ञानं नित्यविभूतिश्चेति । 15 अथवा द्रव्यं द्विविधमात्मानात्मभेदात् । 16 त्रेधा वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् । 17 षोढा वा त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिभेदात् । 18 अस्वयंप्रकांशं जडम् । 19 स्वयंप्रकाशमजडम् । 20 मिश्रसत्त्वाश्रयः प्रकृतिः । 21 कालः क्षणलवादिव्यवहारहेतुः । 22 स्वस्मै भासमानं प्रत्यक् । 23 परस्मै भासमानं पराक् । 24 परतन्त्रचेतनो जीवः । 25 स्वतन्त्रर् इश्वरः । 26 अर्थप्रकाशो बुद्धिः । 27 प्रकृतिव्यतिरिक्तत्वे सति सत्त्वाश्रयो नित्यविभूतिः । 28 अद्रव्यमनेकधा सत्त्वशब्दादिवैचित्र्यात् । 29 एकं वेतरविशिष्टं प्राधान्यतः प्रमेयं परं ब्रह्म । 30 इतरेषां स्वनिष्ठब्रह्मैकनिष्ठत्वात् । 31 तस्यैव च तथात्वेन मुमुक्षुभिः प्रकर्षेण मेयत्वश्रुतेः । 32 अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः । 33 अयथाव्यवहारकारणं ज्ञानं विपर्ययः । 34 संस्कारमात्रजं ज्ञानं स्मृतिः । 35 तद्व्यतिरिक्तं ज्ञानमनुभवः । 36 पुरुषप्रवृत्त्युद्देश्यं प्रयोजनम् । 37 व्याप्त्यधिगमस्थानं दृष्टान्तः । 38 प्रामाणिकत्वाभिमतैः parig­hÅtor'tha÷ सिद्धान्तः । 39 परार्थप्रमाणप्रयोगवाक्यावान्तरवाक्यान्यवयवाः । 40 व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनं तर्कः । 41 तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारणं निर्णयः । 42 वीतरागकथा वादः । 43 पक्षद्वयसाधनवती विजिगीषुकथा जल्पः । 44 प्रतिपक्षस्थापनहीना तु सा वितण्डा । 45 हेत्वङ्गैकदेशविकला हेत्वाभासाः । 46 अविवक्षितशब्दार्थारोपेण दूषणं छलम् । 47 स्वव्यापिदूषणं जातिः । 48 कथकाशक्तिलिङ्गं निग्रहस्थानम् । 49 इत्येतादृशानि वाक्यानि किं न सूत्राणि स्युः ? तदिह संक्षिप्तं लक्षणादिवाक्यं सूत्रम्; तदुदाहरणादिवाक्यं तु bhëyÃdikamiti विभाव्य संतोष्टव्यम् । न च पूर्वप्राबल्यव्यवस्था, तत्पूर्वसंभवात् वार्तिकस्य चानवतारप्रसङ्गात् व्याकरणादिष्वन्यथाकरणस्वीकाराच्च । न च जैमिनेः प्रमाणलक्षणादिष्वौदासीन्यमात्रेण गौतमोक्तेषु काश्यपोक्तेषु वा निःशेषानुमतिसिद्धिरिति मन्तव्यम्, अन्यपरतया लोकप्रसिद्धोपजीवनात्, परकल्पिततटाकोपजीवनवत् । कर्मकाण्डवृत्तिकारादयो ऽपि हि लोसिद्धां प्रमाणादिव्यवस्थां यथायथमन्यथा संजगृहुः । अतो यावदिह युक्तियुक्तं तावदुपजीव्यते; न खलु तटाकस्थःपङ्को ऽप्यपङ्किलबुद्धिभिस्ततदवगाहिभिरुपजीव्यते । अतः सिंहवनगुप्तिन्यायेन यथावस्थितन्यायानुगृहीतं वेदं वेदानुमतं च न्यायमनुसरामः, न पुनर्न्यायमात्रम् ॥ यत्तु "ज्ञातसंबन्धस्य" इत्यादिग्रन्थमुपादायानन्तरमुक्तं श्रीविष्णुचित्तेः---- "व्याप्तिधीगर्भानुभवो ऽनुमानमित्यर्थः । न्यायशास्त्रे तु तद्विशेषनिर्णयः" इति, तदपि तन्निरूपणाधिकृतविद्यास्थानख्यापनपरम् । प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः क्वचित् सूत्राणि निराकृतानि । तन्न्यायस्य नास्मासु सर्पमारः, नापि दण्डनिवारणम् । ततश्च, यथालोकं यथावेदं लौकिके वैदिके ऽपि च । यो वक्ता स परिग्राह्यः प्राक्तनो ऽद्यतनो ऽपि वा ॥ विवक्षितार्थावैशद्यं व्याकुलत्वमपूर्णता उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥ भगवन्नार्थमुनिभिर्न्यायतत्त्वसमाह्वया । अवधीर्याक्षपादादि न्यबन्धि न्यायपद्धतिः ॥ तदर्वाग्भिस्तथाचायैर्यथेष्टं मतमास्थितैः । प्रणिन्ये बहुधा तैस्तैः प्रमाणादिविचारणा । तदयं bhëyasva÷sasiddho बहिष्कारपक्षः ॥ न्या. प. प्र. 3 ॥ गौतमसूत्रस्वीकारपक्षः ॥ अङ्गीकारकाङ्क्षिणामक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति; तथैव स्थापयिष्यामः । अतो वयमपि महतामयुक्तार्थतात्पर्यकल्पनेन नापराध्येम, न्यूनाधिकविरुद्धव्यपदेशादीनामलक्षणलक्षणोक्तीनां चाध्याहारान्यपर्याम्यां तद्भक्तेरपि निर्वाहात् । तथास्मिन् यत्र स्फुटः श्रुतिस्मृतिशारीरकविरोधः, स उद्देशतो निरुह्यते ॥ यत्तावत्सूत्रितं प्रथमाध्याये --- "घ्राणरसनचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः" इति; अत्र ज्ञानेन्द्रियपञ्कोपादानं नेन्द्रियान्तरप्रतिक्षेपार्थम्, मनसः पृथक्प्रमेयतया उद्देशात् अनन्तरमेव च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति लक्षणकरणात् अभ्युपगमसिद्धान्तन्यायेन च तदिन्द्रियत्वपरीक्षणात् । अतश्चोक्तेन समानयोगक्षेमयुक्तिप्रमाणकः कर्मेन्द्रियवर्ग उपलक्षणीयः, "प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः" इति सूत्रे वाचः कण्ठोक्तेः पाण्यादिचतुष्टयस्य शारीरव्यापारकरणतया सूचनादिति ॥ शरीरके तु "सप्तगतेर्विशेषितत्वाच्च" इति पूर्वपक्षमुपक्षिप्यासाधयच्च हस्तादीनामपीन्द्रियत्वं भगवान् बादरायणः--- "हस्तादयस्तु स्थिते ऽतो नैवम्" इति । "भूतेभ्यः" इति च नोपादानाभिप्रायम्, अहङ्कारोपात्तानामाप्यायकभूतविवक्षयापि तदुपपत्तेः । तथा च वेदार्थसंग्रहे---"एवमाहङ्कारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारत उच्यते" इति । समाधानम् ऋष्यन्तरवाक्यस्यापि समानन्यायस्य निर्वाहार्थम् । परस्परविरुद्धप्रमाणवाक्येषु तात्पर्यविशेषपरिकल्पनया परिहार एव हि पण्डितकृत्यम् । अनित्यमनोवादिभिरपि हि "अन्नमयं हि सोम्य मनः"--- इति श्रुतिराप्यायनपरतयैव योज्या । तुल्यमिदमन्यत्रापीति ॥ यत्तु---"बाधनालक्षणं दुःखम्" "तदत्यन्तविमोक्षो ऽपवर्गः" इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् । न च तत्रानन्दः श्रौतः कण्ठोक्त्याः प्रतिषिध्यते । तदभिप्राये चानन्यथासिद्धं किमपि न लिङ्गं पश्यामः । अत एव हि भूषणमते नित्यसुखसंवेदनसंबन्धसिद्धिरपवर्गे साधिता । एतेन "तस्मात्सर्वदुःखविमाक्षो ऽपवर्गः" इति चतुर्थाध्यायवाक्यमपि nirvyƬham, तत्राप्यानन्दनिषेधाभावात् ॥ यच्च शारीरकद्वितीयाध्यायविरुद्धमिह द्वितीयाध्याये अवयविसमर्थनमिवाभाति, तदपि तदेकार्थं योजयितुं शक्यम् । तथा हि---"न चैकदेशोपलब्धिरवयविसद्भावात् । साध्यत्वादवयविनि संदेहः । सर्वाग्रहणमवयव्यसिद्धेः । धारणाकर्षणोपपत्तेश्च । सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् । " इत्येतानि हि तत्सूत्राणि; न तानि विरुध्यन्ते, सेनावनादिव्यावृत्तावयव्यारम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नः संघातविशेष एवावयविशब्देन निर्दिंश्यत इत्यविरोधात् तावतैव उपलम्भव्यवहारविशेषादेश्चरितार्थत्वात् । अतीन्द्रियाणुवचनमपि प्रदीपावयवानामिवैन्द्रियिकाणामेवावस्थाविशेषेणातीन्द्रियत्वाभ्युपगमादविरुद्धम् । अव्यक्तमेव हि त्रिगुणद्रव्यमवस्थाविशेषाद्रव्यक्तं भवतीत्यागमिकाः । प्रत्येकमुपलम्भायोग्यानामपि संहतिविशेषरूपावस्थाभेदादैन्द्रियिकत्वतत्तारतम्यादिकं हिमानीचूर्णपुञ्जादिष्वनारब्धावयविषु लोकसिद्धम् । उपमानाख्यप्रमाणान्तरसमर्थनं तु न्यायैकदेशिभिरेवोपमानस्यानुमानान्तर्भावप्रतिक्षेपमात्रपरतया nirvyƬham ॥ यच्च---"पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः" इति शब्दार्थसंबन्धाभावमुपक्षिप्य परिहरता "शब्दार्थव्यवस्थानादप्रतिषेध्ः" / "न सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य" इत्यादिना सामयिकत्वमुक्तम्; तदपि संप्रतिपन्नसामयिकत्वद्वारा अनुमानादिविलक्षणसंबन्धविशेषख्यापनार्थमिति योज्यम्, अनादिनिधनाविच्छिन्नसंप्रदायवेदवर्तिनां पदानां मन्वादिवचनविरुद्धसांकेतिकत्वोपपादनकॢप्त्यसंभवात् । यच्च "मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्" इति, एतदप्यनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसंधायेति सुगमम् ॥ वर्णानित्यत्ववर्णनं तु न श्रुत्यादिविरुद्धम्; प्रत्युतानुकूलमेव । शारीरकदेवताधिकरणे वर्णानित्यत्वमभ्युपगम्यैव हि "अत एक च नित्यत्वम्" "समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च" इति वेदनित्यत्वं साधितम् ॥ यत्तु जैमिनीये शब्दाधिकरणे वर्णनित्यत्वसमर्थनं व्याचख्युः; स तु व्याख्यातॄणामेवापराधः, असांकेतिकवाचकाकारनित्यत्वपरत्वेनान्यपरत्वात्तस्याधिकरणस्य ॥ यच्च द्वितीयाध्यायान्ते "व्यक्त्याकृतिजातयस्तु padÃrtha÷"इत्युक्तम्, तत्रापि न वैशेषिकाभ्युपगतजातिस्वीकारे लिङ्गं पश्यामः; नह्यत्र द्रव्यगुणादिपदार्थपरिसंख्यानं क्रियते, "ते विभक्त्यन्ताः पदम्" इति प्रतिपादितपदवाच्यप्रदर्शनपरत्वात् । अनन्तरं चतिसृणामेव लक्षणमाह---"व्यक्तिर्गुणविशेषाश्रयो मूर्तिः""आकृतिर्जातिलिङ्गाख्या" "समानप्रसवात्मिका जातिः" इति । इह तु वस्तुस्वरूपनिरूपितस्वरूपविशेषकधर्मस्वरूपनिरूपकधर्मविषयतया यथासंभवं योज्यम् । अतो न द्वितीयाध्याये ऽपि वेदान्तविरोधः । तृतीये "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्" इत्यादिकं बाह्यान्तरिन्द्रियादिनिरूपणादिकं चात्यन्तोपयुक्तम् । न च मनोनित्यत्वादिकं तत्र सूत्रितम्; येन तदुत्पत्त्यादिश्रुतिकोपः ॥ यच्चात्रोक्तम्---"गन्धक्लेदपाकव्यूहावकाशदानेभ्यः päcabhautikaæ श्रुतिप्रामाण्याच्च" इति, एतदेव यथाश्रुतं सिद्धान्ततया स्वीकार्यम् । यदपि "गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः" "अप्तेजोवायूनां पूर्वपूर्वमपोह्याकाशस्योत्तरः" इति गुणव्यवस्थापनम्, तत्र तु तथैवाभ्युपगमे ऽपि न वस्त्वन्तरविरोधः । तथाप्याकाशादिषु शब्दादेरेकद्वित्रिचतुष्पञ्चक्रमेण पुराणेषु पाठात्, आकाशानुप्रवेशादन्यत्र शब्द इति निर्वाहे वारूवाद्यनुप्रवेशादुत्तरोत्तरेषु स्पर्शादिरिति निर्वोढुं शक्यत्वात्, उपलम्भान्वयव्यतिरेकाभ्यां व्यवस्थापनस्यापि समत्वात्, गन्धादिसूत्रं पृथिव्यास्ते सन्त्येवेत्ययोगव्यवच्छेदेन निर्वाह्यम् । "आकाशस्योत्तरः" इत्यत्र तु तस्य स एवेत्यन्ययोगव्यवच्छेदेन । कति कति चैवं सूत्राणि क्लिष्टानि परैरपि निरुह्यन्ते ॥ यच्च---"स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादितिचेत्" "सगुणानमिन्द्रियभावात्" इत्यत्र "न शब्दगुणोपलब्धेः" इत्युक्तम्; तत्रापि श्रोत्रेन्द्रियस्य आकाशाप्यायितात्वादाप्यायकगुणस्य तद्गुणतां पटनैल्यपानीयसौरभादिवत् प्रकल्पोक्तमुत्तरम् । अथवा यथागममाहङ्कारिकत्वमिन्द्रियाणामजानतश्चोद्ये भूताप्यायितेन्द्रियपक्षे स्थित्वैवेदमुत्तरं gƬhÃbhiprÃyeïa ददीय इति । एतदुक्तं भवति---भवता किमिन्द्रियगुणोपलम्भाभाव उच्यते, किं वा तदाप्यायकगुणोपलम्भाभावः ? पूर्वत्राङ्गीकार एवोत्तरम्, शब्दादीनामनिन्द्रियगुणत्वात् । उत्तरत्र व्यभिचार इति । अतो न वेदान्तविरोधप्रसङ्गः ॥ चतुर्थे ऽध्याये--प्रवृत्तिरागद्वेषादिनिरूपणम्, आत्मनित्यत्वादिना प्रेत्यभावादिप्रतिपादनम्, अनिमित्तभावोत्पत्तिसर्वानित्यत्वसर्वनित्यत्वादिनिरूपणं चात्यन्तानुगुणम् । अवयविप्रसङ्गश्च प्रागुक्तन्यायेन नेतव्यः । पञ्चमस्तु जातिनिग्रहस्थानमात्रोपक्षीणो न क्वचित्तत्त्व उपकरोति । व्यवहाराङ्गविमर्शसौन्दर्यासौन्दर्यादिकं तु वास्तवलक्ष्यलक्षणयुक्त्यादिपरामर्शवैज्ञानिकैरर्थस्थितिमात्रानुसारादनादरणीयम् । यत् पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बेन कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति ॥ इति स्वीकारपक्षः ॥ यद्वा नातीव च बहिष्कारो नातीव च परिग्रहः । सांख्यादिवदिहापि स्यात् समाधिस्तौषतंण्डुलः ॥ उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् । विरुद्धांशैकविषया सूत्रादिषु बहिष्क्रिया ॥ न्या. प. प्र. 4 ॥ अधिकारिविवेचनम् ॥ नियताधिकारश्चायं न्यायविस्तरः । अधिकाराच्च नियतः स्यादयं न्यायविस्तरः । अप्रत्यवायो माहात्म्याद्दयालुः शास्त्रमब्रवीत् ॥ sarvÃdhikÃramityetadasamÅk«itabhëitam / कथमागमवृत्तान्तमनधीतागमा विदुः ॥ निषिद्धे प्रेरयंस्तान्वा कथं कारुणिको भवेत् । न च शक्या नरशिरःपावित्र्याद्यनुमाक्षतिः ॥ विहायागममक्षाद्यैर्द्विधा तत्रापि विप्लवः । श्रुत्यां ह्यनधिकारित्वात्तदन्यत्राव्यवस्थितेः ॥ धर्मक्षोभामुमाभङ्गे कथं शूद्रादयः क्षमाः । अथ त्रैवर्णिकैरुक्ते त्वन्यो विश्वसितीत्यपि ॥ स्वयं न्यायविचारे ऽस्य फलत्यनधिकारिताम् । प्रत्यक्षानुमयोर्यत्र नित्यं वेदानपेखता ॥ tatrÃpaÓÆdrabhëyoktà शूद्रादेरप्यधिक्रिया । चतुर्दशापि स्थानानि भगवान् धर्मविद्ययोः ॥ न स्प्रष्टव्यानि शूद्रैरित्यब्रवीदाश्वमेधिके । "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत । उत्पन्नानि पवित्राणि पावनार्थं तथैव च ॥ तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि कथञ्चन । " इति ॥ तस्मादेतानि त्रैवर्णिकैरध्येतव्यानि । तत्र ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानायैव । तथा शङ्खेन विद्यास्थानान्यनुक्रम्योक्तम्--- "एतानि ब्राह्मणो ऽधिकुरुते । स च वृत्तिं दर्शयतीतरेषाम्" इति । एवमेव धर्मशास्त्रसंग्राहकैः समर्थितम् । ततश्च येषां कर्मब्रह्ममीमांसावसेयतत्त्वहितरूपप्रमेयचिन्ताधिकारः, तेषामेव तात्पर्यपर्यवसायितया धर्मविद्यास्थानाभिमतन्यायंविस्तरान्धिकारप इति सिद्धम् ॥ न्या. प. प्र. 5 ॥ प्रयोजननिरूपणम् ॥ प्रत्यक्षादिप्रमाणेन शुद्धिः पदतदर्थयोः । मानमेयादिनियतिर्निर्देषोक्तेश्च मानता ॥ ग्रावप्लवनवाक्यादावान्यपर्यं विरोधतः । चित्रापशुफलत्वादावबाधद्वारसंग्रहः ॥ अनुवादविधानादिचिन्ता प्राप्त्यादिपूर्विका । प्रत्यक्षादिष्वसिद्धेषु न कल्पेत कथञ्चन ॥ एवमाद्युपयोगेन मुनिभिर्न्यायविस्तरः । वेदानुग्रहणाद्धर्मविद्यास्थानतयोदितः ॥ आगमाख्यप्रमाणे तु संशुद्धे न्यायविस्तरात् । तद्विशेषस्य मीमांसा साधयेद्धर्ममानताम् ॥ प्रमेयस्यापि संशुद्धिरन्ततो ब्रह्मचिन्तनात् । इह तस्य निवेशस्तु तादर्थ्यादिप्रसिद्धये ॥ प्रमाणमेवास्य शास्त्रस्य प्राधान्यतो विषयः । तत्र प्रेक्षावदधिचिकीर्षासिद्ध्यर्थम्---प्रमेयतत्त्वज्ञानं हानोपादानद्वारा निःश्रेयसहेतुः, तच्च सपरिकरात् प्रमाणात्---इति परम्परया प्रयोजनज्ञापनाय प्रदर्शनमात्रमिहाभिमतम् । अतः प्रधानविषयतया, प्रमेयादिसाधकतया च प्रमाणं प्रमेयादपि पूर्वमुच्यते । तत्र व्यवच्छेद्यत्वाङ्गत्वादिमुखेन संशयादयो ऽपि चतुर्दश यथायथं निरूप्यन्ते । न च षोडशत्वे निर्बन्धः, अतथात्वविपर्ययत्वाद्युपाध्यन्तराधीनसंग्रहविभजनाभ्यां न्यूनाधिकोद्देशस्यापि शक्यत्वात् उपयोगानुपयोगाविशेषाच्च । एतावदेवगौतमस्यापि हृदयमिति ॥ न्या. प. प्र. 6 ॥ प्रमाणाप्रमाणव्यवस्थापनम् ॥ अस्ति तावदिदं प्रमाणमिदमप्रमाणमिति प्रसिद्धो लौकिकपरीक्षकव्यवहारघण्टापथः । तदनादरे तु निराश्रयतया परीक्षणस्याप्यनुदयः ॥ व्यवहारो हि जगतो भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथन्ता तु परीक्ष्यते ॥ सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते । परीक्षा ह्युचिता स्वेष्टप्रमाणोत्पादनात्मिका ॥ न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः । न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥ सिद्ध्यसिद्ध्यो स्वपक्षस्य सिद्धा लोकव्यवस्थितिः । तत्सिद्ध्यसिद्ध्योस्त्वत्पक्षो न कथञ्चन सिध्यति ॥ प्रमाणेन प्रमाणस्य बाधः स्वव्याहतेर्हतः । अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥ अप्रमाणात् प्रमाणाद्वा मानसिद्धिर्न चेन्न तत् । यतः प्रमाणतस्तस्य सिद्धिः स्वपररक्षिणी ॥ बाधाबाधव्यवस्थापि मानतः स्याद्रव्यवस्थितात् । अन्यथा त्वव्यवस्थाया न व्यवस्थेत्यवस्थितेः ॥ सर्वत्रानिर्णये न स्तः संशयोत्पत्तिनिर्णयौ । यथा तत्कोटितत्सिद्धिस्तथान्यत्रापि युज्यते ॥ धर्मिसाधारणाकारकोटीनां पूर्वनिश्चये । असावयमयं वेति ह्याविर्भवति संशयः ॥ सर्वत्र संशयस्तावन्न सर्वस्यापि दृश्यते । सर्वं संदिग्धमिति ते निपुणस्यास्ति निश्चयः ॥ संशयश्च न संदिग्धः संदिग्धाद्वैतवादिनः । दूरं गत्वापि दुर्वारः संशये निर्णयस्तव ॥ मानामानविभागे ऽतः सामान्येन व्यवस्थिते । क्वाचित्कसंशयोच्छित्त्यै लक्षणं संप्रचक्षते ॥ तत्र व्युत्पत्तिविवक्षाभेदात् प्रमितिं तत्करणं च यथेच्छं प्रमाणमाहुरित्यवोचाम, आश्रयप्रामाण्यस्यानादेशिकत्वात् । "आप्तप्रामाण्यात्"---आप्तोक्तत्वहेतोः प्रामाण्यादित्यर्थः । न हि वक्तृप्रामाण्यं वाक्यप्रामाण्य उपयुज्यते लौकिकवाक्येषु; किन्तु कारणदोषाभावः । द्विधापि प्रमितिरेव शोध्या ॥ न्या. प. प्र. 7 ॥ प्रमालक्षणपरीक्षणम् ॥ तत्रास्मदीया एव केचिदन्यथाख्यातिमिच्छन्तः स्मृतेः प्रामाण्यमनिच्छन्तः सम्यगनुभवः प्रमेति लक्षयन्ति; उभयमिच्छन्तः, यथार्थज्ञानं प्रमेति; उभयमनिच्छन्तः, अनुभूतिः प्रमेति । एवंप्रायाणि च वाद्यन्तरोक्तानि लक्षणानि ॥ वयं तु ब्रूमः--- यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति । यथार्थख्यातिमख्यातिमन्यथाख्यातिमेव वा । इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः ॥ स्मृतिमात्रांप्रमाणत्वं न युक्तमिति वक्ष्यते । अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥ बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ॥ विशुद्धस्मृतिमूले ऽपि मानवादौ प्रसङ्गतः ॥ भ्रान्तिं प्रमातो भिन्दन्तो न चाहुः स्मृतिमानताम् । स्मृतित्वमेव हि व्यक्तमप्रामाण्यं भवन्मते ॥ पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते । चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥ ततश्च प्रतिपत्तौ वा व्यवहारोदये ऽपि वा । तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तितव्यवस्थितिः ॥ विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति । यत्किञ्चिदन्यथात्वं हि वैपरीत्यमितीष्यते ॥ आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम् । भ्रमप्रवृत्तिबाधादेरन्यथा न हि संभवः ॥ एवं सत्यन्यथाधीस्तत्सामग्री वापि लाघवात् । अयथाव्यवहारस्य हेतुरित्यवशिष्यते ॥ सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी । तद्वादिनाप्यवर्ज्यत्वात् ततो ऽप्यख्यातिलाघवम् ॥ स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् । इति दर्शयितुं bhëye द्वितयं तदनुज्झितम् । यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् । तल्लोकबुद्ध्यनारोहाद्वैभवं केचिदूचिरे ॥ मानाद्रूप्यादिसत्त्वे ऽपि तयोरन्यतरद्ध्रुवम् । कार्याक्षमत्वाग्रहणात् तत्क्षमत्वग्रहेण वा ॥ ख्यात्यन्तराणां दोषास्तु तत्तत्सिद्धान्तशीलने । स्वयमेवोन्मिषन्त्येव संग्रहात् किञ्चिदुच्यते ॥ तत्रात्मख्यातौ तावत्--- अन्यद्विज्ञानमस्तीति धीरन्यविषया न वा । Ãdyer'thasyÃpi तद्वद्धीरन्यत्रैकैव धीर्भवेत् ॥ संतानान्तरविज्ञानं स्वसंताने क्षणान्तरम् । या धीः साधयते सा हि स्वतो बाह्यं विगाहते ॥ सहोपलम्भनियमः संविदो ग्राह्यलक्ष्म च । बोधे ऽप्यर्थ इवेत्येवं ज्ञानार्थैक्यं न तद्भवेत् ॥ दोषादिहेतुजालस्य मिथ्यावे ऽपि यथेष्यते । अधिष्ठानस्य मिथ्यावे ऽप्यनिवार्यस्तथा भ्रमः ॥ ततो माध्यमिकस्यैव पक्षस्तत्रावशिष्यते । न च तत्रापि निस्तारः सर्वथानुपपत्तितः ॥ असत्त्वं लौकिकं ब्रूषे लोकोत्तरमथापि वा । न निषेधो निरुपधिः पूर्वत्रान्यन्न धीपदम् ॥ चतुष्कोटिविमुक्तं च तत्त्वं प्रामाणिकं न वा । पूर्वत्र तावती सत्ता न चेत् तद्धीरसन्मतिः ॥ अन्येषां च निरधिष्ठानख्यातौ --- अत्रासदेव भवतामत्रेति ख्यायते न वा । आद्ये सिद्धमधिष्ठानं द्वितीये ख्यात्यपह्नवः ॥ किं च स्वनेत्रनिष्ठ्यूतं तिमिरं तिमिरार्दितैः । केशस्तबकसादृश्यात् तथा भात्येवमीदृशाः ॥ yadyapyavidyamÃnor'tho विद्यमानतया स्फुरेत् । तथाप्यसावधिष्ठानं स्वदेशादौ मितो हि सः ॥ इदन्त्वेन pratÅter'the तदारोपं परे विदुः । तस्मिन्निदन्त्वारोपस्ते फलतस्तुल्यता द्वयोः ॥ अनिर्वचनीयख्यातौ --- अनिर्वाच्यतया वस्तु निरुच्येत न वा त्वया । आद्ये विरोधो विविधो द्वितीये ऽस्मन्मतस्थितिः ॥ सदसद्व्यतिरेको ऽपि विरुद्धो यदि गृह्यते । सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥ अनुष्णाशीतवत् तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि सिद्धं तदत्र नः ॥ न च विश्वस्य बाधो ऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधो ब्रह्मापि संस्पृशेत् ॥ नाशात् सदितरत्वं च नाशकाले यदीष्यते । स्वकाले यदि बाधः स्यान्नाशस्याप्यनिरूपणम् ॥ नित्यत्वेन श्रुतानां च केषां चिन्न हि नाशिता । भागासिद्धस्ततो हेतुर्न चैक्यं नाशबाधयोः ॥ निर्विषयख्यातौ --- विषयालीकभावादौ ख्यात्यन्तरपरिग्रहः । अनुल्लेखस्तु रूप्यादिधीरित्युक्त्या निबर्हितः ॥ न्या. प. प्र. 8 ॥ निगमनम् ॥ ततश्चात्रान्यथाधीर्वा तद्धेतुमतिरेव वा । भ्रान्तिर्वस्तुविरूपस्य व्यवहारस्य कारणम् ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये प्रथममाह्निकम् ॥