Venkatanatha [Vedantadesika]: Nyayaparisuddhi, Adhyaya 1,1 Input by members of the Sansknet Project (www.sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ न्या. प. प्र. 1 पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् । शुद्धं संश्रितबादरायणतनोर्नारायणस्योक्तिभः श्रीमान् वेङ्कटनायकः स्थितिपदं निर्माति नीतेः शुभम् ॥ विद्यास्थानेषु धर्म्येषु गण्यते न्यायविस्तरः । स च विप्लावितस्तैस्तैस्ततो ऽत्र परिशोध्यते ॥ न्या. प. प्र. 2 ॥ गौतमसूत्रबहिष्कारपक्षः ॥ यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तु शक्यम्; न च कणभक्षपक्षनिक्षेपवत् क्लेशः; नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः; तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे । न खल्वार्षत्वादिभिस्तदादरः, अतिप्रसङ्गात् । प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा । लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥ अथवा पितामह एवात्र प्रमाणम्, य इन्द्रविरोचनायोश्चार्वाकमतमुपदिष्टवान् । तथा गौतमो ऽपि संभाव्यते । अथापि "काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी" ॥ इति स्मृतेः, "बहवः पुरुषा राजन् सांख्ययोगविचारिणः । नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्भव ॥ समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान् "/ इति महाभारतोक्तेश्च युक्तं तत्तद्बहिष्कारः । इह तु न तथेति चेन्न, तुल्यन्यायतया वचनस्योपलक्षणार्थत्वात् । न खलु तद्वा तादृग्वेति कश्चिद्विशेषः । यद्यपि काशकुशावलम्बन्यायेन पक्षान्तरादाधिक्यमस्य पक्षस्य, अथापि न तद्वेदान्तसंनिधौ; न खलुमशकाद्बलिष्ठो ऽपि मातङ्गः कण्ठीरवमुपरुणद्धि ॥ "यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः कारिष्यते तस्य मया निबन्धः" ॥ इति वाक्यमक्षपादपक्षपातेनोक्तमित्यनास्थेयम् ॥ उक्तं च पूर्वाचार्यैः--- "काणादमाक्षपादं वा कापिलं तन्त्रमेव वा । तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णर्य" ॥ इति ॥ अत एव हि "एतेन शिष्टापरिग्रहा अपि व्याख्याताः" इति सूत्रे भाषितम्---"एतेन---वेदापरिगृहीतसांख्यपक्षक्षपणेन, शिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिपक्षाः क्षपिता वेदितव्याः" इति । न च सूत्रनिबद्धं सर्वं विद्यास्थानमिति नियमो दृष्टः; न चैक एवैकस्य विद्यास्थानस्य सूत्रकृदित्यपि वा ऋषिरित्येव वा राजाज्ञा, अन्यैरपि च तत्करणदर्शनात् ॥ प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिः । 1 एवं च प्रमैव प्रमाणमित्येके । 2 प्रमाकरणमेवेत्यपरे । 3 तयोरन्यतरदित्यन्ये । 4 यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् । 5 यदज्ञानात् संसारो यज्ज्ञानात् तन्निवृत्तिस्तत् प्रमेयं मुमुक्षुभिः प्रकर्षेण मेयत्वात् । 6 तद्द्विविधं द्रव्याद्रव्यभेदात् । 7 सामान्यतो वा प्रमाविषयः प्रमेयम् । 8 आगन्तुकधर्माश्रयो द्रवयम् । 9 अतथाभूतमद्रव्यम् । 10 द्रव्यं द्वेधा जडमजडमिति । 11 जडं च द्वेधा प्रकृतिः काल इति । 12 अजडं च तथा प्रत्यक् परागिति । 13 प्रत्यगपि द्विविधं जीवर् इश्वर इति । 14 परागपि तथा धर्मभूतज्ञानं नित्यविभूतिश्चेति । 15 अथवा द्रव्यं द्विविधमात्मानात्मभेदात् । 16 त्रेधा वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् । 17 षोढा वा त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिभेदात् । 18 अस्वयंप्रकांशं जडम् । 19 स्वयंप्रकाशमजडम् । 20 मिश्रसत्त्वाश्रयः प्रकृतिः । 21 कालः क्षणलवादिव्यवहारहेतुः । 22 स्वस्मै भासमानं प्रत्यक् । 23 परस्मै भासमानं पराक् । 24 परतन्त्रचेतनो जीवः । 25 स्वतन्त्रर् इश्वरः । 26 अर्थप्रकाशो बुद्धिः । 27 प्रकृतिव्यतिरिक्तत्वे सति सत्त्वाश्रयो नित्यविभूतिः । 28 अद्रव्यमनेकधा सत्त्वशब्दादिवैचित्र्यात् । 29 एकं वेतरविशिष्टं प्राधान्यतः प्रमेयं परं ब्रह्म । 30 इतरेषां स्वनिष्ठब्रह्मैकनिष्ठत्वात् । 31 तस्यैव च तथात्वेन मुमुक्षुभिः प्रकर्षेण मेयत्वश्रुतेः । 32 अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः । 33 अयथाव्यवहारकारणं ज्ञानं विपर्ययः । 34 संस्कारमात्रजं ज्ञानं स्मृतिः । 35 तद्व्यतिरिक्तं ज्ञानमनुभवः । 36 पुरुषप्रवृत्त्युद्देश्यं प्रयोजनम् । 37 व्याप्त्यधिगमस्थानं दृष्टान्तः । 38 प्रामाणिकत्वाभिमतैः parigçhãtor'thaþ सिद्धान्तः । 39 परार्थप्रमाणप्रयोगवाक्यावान्तरवाक्यान्यवयवाः । 40 व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनं तर्कः । 41 तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारणं निर्णयः । 42 वीतरागकथा वादः । 43 पक्षद्वयसाधनवती विजिगीषुकथा जल्पः । 44 प्रतिपक्षस्थापनहीना तु सा वितण्डा । 45 हेत्वङ्गैकदेशविकला हेत्वाभासाः । 46 अविवक्षितशब्दार्थारोपेण दूषणं छलम् । 47 स्वव्यापिदूषणं जातिः । 48 कथकाशक्तिलिङ्गं निग्रहस्थानम् । 49 इत्येतादृशानि वाक्यानि किं न सूत्राणि स्युः ? तदिह संक्षिप्तं लक्षणादिवाक्यं सूत्रम्; तदुदाहरणादिवाक्यं तु भाष्यादिकमिति विभाव्य संतोष्टव्यम् । न च पूर्वप्राबल्यव्यवस्था, तत्पूर्वसंभवात् वार्तिकस्य चानवतारप्रसङ्गात् व्याकरणादिष्वन्यथाकरणस्वीकाराच्च । न च जैमिनेः प्रमाणलक्षणादिष्वौदासीन्यमात्रेण गौतमोक्तेषु काश्यपोक्तेषु वा निःशेषानुमतिसिद्धिरिति मन्तव्यम्, अन्यपरतया लोकप्रसिद्धोपजीवनात्, परकल्पिततटाकोपजीवनवत् । कर्मकाण्डवृत्तिकारादयो ऽपि हि लोसिद्धां प्रमाणादिव्यवस्थां यथायथमन्यथा संजगृहुः । अतो यावदिह युक्तियुक्तं तावदुपजीव्यते; न खलु तटाकस्थःपङ्को ऽप्यपङ्किलबुद्धिभिस्ततदवगाहिभिरुपजीव्यते । अतः सिंहवनगुप्तिन्यायेन यथावस्थितन्यायानुगृहीतं वेदं वेदानुमतं च न्यायमनुसरामः, न पुनर्न्यायमात्रम् ॥ यत्तु "ज्ञातसंबन्धस्य" इत्यादिग्रन्थमुपादायानन्तरमुक्तं श्रीविष्णुचित्तेः---- "व्याप्तिधीगर्भानुभवो ऽनुमानमित्यर्थः । न्यायशास्त्रे तु तद्विशेषनिर्णयः" इति, तदपि तन्निरूपणाधिकृतविद्यास्थानख्यापनपरम् । प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः क्वचित् सूत्राणि निराकृतानि । तन्न्यायस्य नास्मासु सर्पमारः, नापि दण्डनिवारणम् । ततश्च, यथालोकं यथावेदं लौकिके वैदिके ऽपि च । यो वक्ता स परिग्राह्यः प्राक्तनो ऽद्यतनो ऽपि वा ॥ विवक्षितार्थावैशद्यं व्याकुलत्वमपूर्णता उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥ भगवन्नार्थमुनिभिर्न्यायतत्त्वसमाह्वया । अवधीर्याक्षपादादि न्यबन्धि न्यायपद्धतिः ॥ तदर्वाग्भिस्तथाचायैर्यथेष्टं मतमास्थितैः । प्रणिन्ये बहुधा तैस्तैः प्रमाणादिविचारणा । तदयं भाष्यस्वःससिद्धो बहिष्कारपक्षः ॥ न्या. प. प्र. 3 ॥ गौतमसूत्रस्वीकारपक्षः ॥ अङ्गीकारकाङ्क्षिणामक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति; तथैव स्थापयिष्यामः । अतो वयमपि महतामयुक्तार्थतात्पर्यकल्पनेन नापराध्येम, न्यूनाधिकविरुद्धव्यपदेशादीनामलक्षणलक्षणोक्तीनां चाध्याहारान्यपर्याम्यां तद्भक्तेरपि निर्वाहात् । तथास्मिन् यत्र स्फुटः श्रुतिस्मृतिशारीरकविरोधः, स उद्देशतो निरुह्यते ॥ यत्तावत्सूत्रितं प्रथमाध्याये --- "घ्राणरसनचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः" इति; अत्र ज्ञानेन्द्रियपञ्कोपादानं नेन्द्रियान्तरप्रतिक्षेपार्थम्, मनसः पृथक्प्रमेयतया उद्देशात् अनन्तरमेव च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति लक्षणकरणात् अभ्युपगमसिद्धान्तन्यायेन च तदिन्द्रियत्वपरीक्षणात् । अतश्चोक्तेन समानयोगक्षेमयुक्तिप्रमाणकः कर्मेन्द्रियवर्ग उपलक्षणीयः, "प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः" इति सूत्रे वाचः कण्ठोक्तेः पाण्यादिचतुष्टयस्य शारीरव्यापारकरणतया सूचनादिति ॥ शरीरके तु "सप्तगतेर्विशेषितत्वाच्च" इति पूर्वपक्षमुपक्षिप्यासाधयच्च हस्तादीनामपीन्द्रियत्वं भगवान् बादरायणः--- "हस्तादयस्तु स्थिते ऽतो नैवम्" इति । "भूतेभ्यः" इति च नोपादानाभिप्रायम्, अहङ्कारोपात्तानामाप्यायकभूतविवक्षयापि तदुपपत्तेः । तथा च वेदार्थसंग्रहे---"एवमाहङ्कारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारत उच्यते" इति । समाधानम् ऋष्यन्तरवाक्यस्यापि समानन्यायस्य निर्वाहार्थम् । परस्परविरुद्धप्रमाणवाक्येषु तात्पर्यविशेषपरिकल्पनया परिहार एव हि पण्डितकृत्यम् । अनित्यमनोवादिभिरपि हि "अन्नमयं हि सोम्य मनः"--- इति श्रुतिराप्यायनपरतयैव योज्या । तुल्यमिदमन्यत्रापीति ॥ यत्तु---"बाधनालक्षणं दुःखम्" "तदत्यन्तविमोक्षो ऽपवर्गः" इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् । न च तत्रानन्दः श्रौतः कण्ठोक्त्याः प्रतिषिध्यते । तदभिप्राये चानन्यथासिद्धं किमपि न लिङ्गं पश्यामः । अत एव हि भूषणमते नित्यसुखसंवेदनसंबन्धसिद्धिरपवर्गे साधिता । एतेन "तस्मात्सर्वदुःखविमाक्षो ऽपवर्गः" इति चतुर्थाध्यायवाक्यमपि निर्व्यूढम्, तत्राप्यानन्दनिषेधाभावात् ॥ यच्च शारीरकद्वितीयाध्यायविरुद्धमिह द्वितीयाध्याये अवयविसमर्थनमिवाभाति, तदपि तदेकार्थं योजयितुं शक्यम् । तथा हि---"न चैकदेशोपलब्धिरवयविसद्भावात् । साध्यत्वादवयविनि संदेहः । सर्वाग्रहणमवयव्यसिद्धेः । धारणाकर्षणोपपत्तेश्च । सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् । " इत्येतानि हि तत्सूत्राणि; न तानि विरुध्यन्ते, सेनावनादिव्यावृत्तावयव्यारम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नः संघातविशेष एवावयविशब्देन निर्दिंश्यत इत्यविरोधात् तावतैव उपलम्भव्यवहारविशेषादेश्चरितार्थत्वात् । अतीन्द्रियाणुवचनमपि प्रदीपावयवानामिवैन्द्रियिकाणामेवावस्थाविशेषेणातीन्द्रियत्वाभ्युपगमादविरुद्धम् । अव्यक्तमेव हि त्रिगुणद्रव्यमवस्थाविशेषाद्रव्यक्तं भवतीत्यागमिकाः । प्रत्येकमुपलम्भायोग्यानामपि संहतिविशेषरूपावस्थाभेदादैन्द्रियिकत्वतत्तारतम्यादिकं हिमानीचूर्णपुञ्जादिष्वनारब्धावयविषु लोकसिद्धम् । उपमानाख्यप्रमाणान्तरसमर्थनं तु न्यायैकदेशिभिरेवोपमानस्यानुमानान्तर्भावप्रतिक्षेपमात्रपरतया निर्व्यूढम् ॥ यच्च---"पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः" इति शब्दार्थसंबन्धाभावमुपक्षिप्य परिहरता "शब्दार्थव्यवस्थानादप्रतिषेध्ः" / "न सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य" इत्यादिना सामयिकत्वमुक्तम्; तदपि संप्रतिपन्नसामयिकत्वद्वारा अनुमानादिविलक्षणसंबन्धविशेषख्यापनार्थमिति योज्यम्, अनादिनिधनाविच्छिन्नसंप्रदायवेदवर्तिनां पदानां मन्वादिवचनविरुद्धसांकेतिकत्वोपपादनकॢप्त्यसंभवात् । यच्च "मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्" इति, एतदप्यनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसंधायेति सुगमम् ॥ वर्णानित्यत्ववर्णनं तु न श्रुत्यादिविरुद्धम्; प्रत्युतानुकूलमेव । शारीरकदेवताधिकरणे वर्णानित्यत्वमभ्युपगम्यैव हि "अत एक च नित्यत्वम्" "समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च" इति वेदनित्यत्वं साधितम् ॥ यत्तु जैमिनीये शब्दाधिकरणे वर्णनित्यत्वसमर्थनं व्याचख्युः; स तु व्याख्यातॄणामेवापराधः, असांकेतिकवाचकाकारनित्यत्वपरत्वेनान्यपरत्वात्तस्याधिकरणस्य ॥ यच्च द्वितीयाध्यायान्ते "व्यक्त्याकृतिजातयस्तु padàrthaþ"ityuktam, तत्रापि न वैशेषिकाभ्युपगतजातिस्वीकारे लिङ्गं पश्यामः; नह्यत्र द्रव्यगुणादिपदार्थपरिसंख्यानं क्रियते, "ते विभक्त्यन्ताः पदम्" इति प्रतिपादितपदवाच्यप्रदर्शनपरत्वात् । अनन्तरं चतिसृणामेव लक्षणमाह---"व्यक्तिर्गुणविशेषाश्रयो मूर्तिः""आकृतिर्जातिलिङ्गाख्या" "समानप्रसवात्मिका जातिः" इति । इह तु वस्तुस्वरूपनिरूपितस्वरूपविशेषकधर्मस्वरूपनिरूपकधर्मविषयतया यथासंभवं योज्यम् । अतो न द्वितीयाध्याये ऽपि वेदान्तविरोधः । तृतीये "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्" इत्यादिकं बाह्यान्तरिन्द्रियादिनिरूपणादिकं चात्यन्तोपयुक्तम् । न च मनोनित्यत्वादिकं तत्र सूत्रितम्; येन तदुत्पत्त्यादिश्रुतिकोपः ॥ यच्चात्रोक्तम्---"गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं श्रुतिप्रामाण्याच्च" इति, एतदेव यथाश्रुतं सिद्धान्ततया स्वीकार्यम् । यदपि "गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः" "अप्तेजोवायूनां पूर्वपूर्वमपोह्याकाशस्योत्तरः" इति गुणव्यवस्थापनम्, तत्र तु तथैवाभ्युपगमे ऽपि न वस्त्वन्तरविरोधः । तथाप्याकाशादिषु शब्दादेरेकद्वित्रिचतुष्पञ्चक्रमेण पुराणेषु पाठात्, आकाशानुप्रवेशादन्यत्र शब्द इति निर्वाहे वारूवाद्यनुप्रवेशादुत्तरोत्तरेषु स्पर्शादिरिति निर्वोढुं शक्यत्वात्, उपलम्भान्वयव्यतिरेकाभ्यां व्यवस्थापनस्यापि समत्वात्, गन्धादिसूत्रं पृथिव्यास्ते सन्त्येवेत्ययोगव्यवच्छेदेन निर्वाह्यम् । "आकाशस्योत्तरः" इत्यत्र तु तस्य स एवेत्यन्ययोगव्यवच्छेदेन । कति कति चैवं सूत्राणि क्लिष्टानि परैरपि निरुह्यन्ते ॥ यच्च---"स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादितिचेत्" "सगुणानमिन्द्रियभावात्" इत्यत्र "न शब्दगुणोपलब्धेः" इत्युक्तम्; तत्रापि श्रोत्रेन्द्रियस्य आकाशाप्यायितात्वादाप्यायकगुणस्य तद्गुणतां पटनैल्यपानीयसौरभादिवत् प्रकल्पोक्तमुत्तरम् । अथवा यथागममाहङ्कारिकत्वमिन्द्रियाणामजानतश्चोद्ये भूताप्यायितेन्द्रियपक्षे स्थित्वैवेदमुत्तरं गूढाभिप्रायेण ददीय इति । एतदुक्तं भवति---भवता किमिन्द्रियगुणोपलम्भाभाव उच्यते, किं वा तदाप्यायकगुणोपलम्भाभावः ? पूर्वत्राङ्गीकार एवोत्तरम्, शब्दादीनामनिन्द्रियगुणत्वात् । उत्तरत्र व्यभिचार इति । अतो न वेदान्तविरोधप्रसङ्गः ॥ चतुर्थे ऽध्याये--प्रवृत्तिरागद्वेषादिनिरूपणम्, आत्मनित्यत्वादिना प्रेत्यभावादिप्रतिपादनम्, अनिमित्तभावोत्पत्तिसर्वानित्यत्वसर्वनित्यत्वादिनिरूपणं चात्यन्तानुगुणम् । अवयविप्रसङ्गश्च प्रागुक्तन्यायेन नेतव्यः । पञ्चमस्तु जातिनिग्रहस्थानमात्रोपक्षीणो न क्वचित्तत्त्व उपकरोति । व्यवहाराङ्गविमर्शसौन्दर्यासौन्दर्यादिकं तु वास्तवलक्ष्यलक्षणयुक्त्यादिपरामर्शवैज्ञानिकैरर्थस्थितिमात्रानुसारादनादरणीयम् । यत् पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बेन कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति ॥ इति स्वीकारपक्षः ॥ यद्वा नातीव च बहिष्कारो नातीव च परिग्रहः । सांख्यादिवदिहापि स्यात् समाधिस्तौषतंण्डुलः ॥ उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् । विरुद्धांशैकविषया सूत्रादिषु बहिष्क्रिया ॥ न्या. प. प्र. 4 ॥ अधिकारिविवेचनम् ॥ नियताधिकारश्चायं न्यायविस्तरः । अधिकाराच्च नियतः स्यादयं न्यायविस्तरः । अप्रत्यवायो माहात्म्याद्दयालुः शास्त्रमब्रवीत् ॥ सर्वाधिकारमित्येतदसमीक्षितभाषितम् । कथमागमवृत्तान्तमनधीतागमा विदुः ॥ निषिद्धे प्रेरयंस्तान्वा कथं कारुणिको भवेत् । न च शक्या नरशिरःपावित्र्याद्यनुमाक्षतिः ॥ विहायागममक्षाद्यैर्द्विधा तत्रापि विप्लवः । श्रुत्यां ह्यनधिकारित्वात्तदन्यत्राव्यवस्थितेः ॥ धर्मक्षोभामुमाभङ्गे कथं शूद्रादयः क्षमाः । अथ त्रैवर्णिकैरुक्ते त्वन्यो विश्वसितीत्यपि ॥ स्वयं न्यायविचारे ऽस्य फलत्यनधिकारिताम् । प्रत्यक्षानुमयोर्यत्र नित्यं वेदानपेखता ॥ तत्रापशूद्रभाष्योक्ता शूद्रादेरप्यधिक्रिया । चतुर्दशापि स्थानानि भगवान् धर्मविद्ययोः ॥ न स्प्रष्टव्यानि शूद्रैरित्यब्रवीदाश्वमेधिके । "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत । उत्पन्नानि पवित्राणि पावनार्थं तथैव च ॥ तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि कथञ्चन । " इति ॥ तस्मादेतानि त्रैवर्णिकैरध्येतव्यानि । तत्र ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानायैव । तथा शङ्खेन विद्यास्थानान्यनुक्रम्योक्तम्--- "एतानि ब्राह्मणो ऽधिकुरुते । स च वृत्तिं दर्शयतीतरेषाम्" इति । एवमेव धर्मशास्त्रसंग्राहकैः समर्थितम् । ततश्च येषां कर्मब्रह्ममीमांसावसेयतत्त्वहितरूपप्रमेयचिन्ताधिकारः, तेषामेव तात्पर्यपर्यवसायितया धर्मविद्यास्थानाभिमतन्यायंविस्तरान्धिकारप इति सिद्धम् ॥ न्या. प. प्र. 5 ॥ प्रयोजननिरूपणम् ॥ प्रत्यक्षादिप्रमाणेन शुद्धिः पदतदर्थयोः । मानमेयादिनियतिर्निर्देषोक्तेश्च मानता ॥ ग्रावप्लवनवाक्यादावान्यपर्यं विरोधतः । चित्रापशुफलत्वादावबाधद्वारसंग्रहः ॥ अनुवादविधानादिचिन्ता प्राप्त्यादिपूर्विका । प्रत्यक्षादिष्वसिद्धेषु न कल्पेत कथञ्चन ॥ एवमाद्युपयोगेन मुनिभिर्न्यायविस्तरः । वेदानुग्रहणाद्धर्मविद्यास्थानतयोदितः ॥ आगमाख्यप्रमाणे तु संशुद्धे न्यायविस्तरात् । तद्विशेषस्य मीमांसा साधयेद्धर्ममानताम् ॥ प्रमेयस्यापि संशुद्धिरन्ततो ब्रह्मचिन्तनात् । इह तस्य निवेशस्तु तादर्थ्यादिप्रसिद्धये ॥ प्रमाणमेवास्य शास्त्रस्य प्राधान्यतो विषयः । तत्र प्रेक्षावदधिचिकीर्षासिद्ध्यर्थम्---प्रमेयतत्त्वज्ञानं हानोपादानद्वारा निःश्रेयसहेतुः, तच्च सपरिकरात् प्रमाणात्---इति परम्परया प्रयोजनज्ञापनाय प्रदर्शनमात्रमिहाभिमतम् । अतः प्रधानविषयतया, प्रमेयादिसाधकतया च प्रमाणं प्रमेयादपि पूर्वमुच्यते । तत्र व्यवच्छेद्यत्वाङ्गत्वादिमुखेन संशयादयो ऽपि चतुर्दश यथायथं निरूप्यन्ते । न च षोडशत्वे निर्बन्धः, अतथात्वविपर्ययत्वाद्युपाध्यन्तराधीनसंग्रहविभजनाभ्यां न्यूनाधिकोद्देशस्यापि शक्यत्वात् उपयोगानुपयोगाविशेषाच्च । एतावदेवगौतमस्यापि हृदयमिति ॥ न्या. प. प्र. 6 ॥ प्रमाणाप्रमाणव्यवस्थापनम् ॥ अस्ति तावदिदं प्रमाणमिदमप्रमाणमिति प्रसिद्धो लौकिकपरीक्षकव्यवहारघण्टापथः । तदनादरे तु निराश्रयतया परीक्षणस्याप्यनुदयः ॥ व्यवहारो हि जगतो भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथन्ता तु परीक्ष्यते ॥ सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते । परीक्षा ह्युचिता स्वेष्टप्रमाणोत्पादनात्मिका ॥ न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः । न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥ सिद्ध्यसिद्ध्यो स्वपक्षस्य सिद्धा लोकव्यवस्थितिः । तत्सिद्ध्यसिद्ध्योस्त्वत्पक्षो न कथञ्चन सिध्यति ॥ प्रमाणेन प्रमाणस्य बाधः स्वव्याहतेर्हतः । अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥ अप्रमाणात् प्रमाणाद्वा मानसिद्धिर्न चेन्न तत् । यतः प्रमाणतस्तस्य सिद्धिः स्वपररक्षिणी ॥ बाधाबाधव्यवस्थापि मानतः स्याद्रव्यवस्थितात् । अन्यथा त्वव्यवस्थाया न व्यवस्थेत्यवस्थितेः ॥ सर्वत्रानिर्णये न स्तः संशयोत्पत्तिनिर्णयौ । यथा तत्कोटितत्सिद्धिस्तथान्यत्रापि युज्यते ॥ धर्मिसाधारणाकारकोटीनां पूर्वनिश्चये । असावयमयं वेति ह्याविर्भवति संशयः ॥ सर्वत्र संशयस्तावन्न सर्वस्यापि दृश्यते । सर्वं संदिग्धमिति ते निपुणस्यास्ति निश्चयः ॥ संशयश्च न संदिग्धः संदिग्धाद्वैतवादिनः । दूरं गत्वापि दुर्वारः संशये निर्णयस्तव ॥ मानामानविभागे ऽतः सामान्येन व्यवस्थिते । क्वाचित्कसंशयोच्छित्त्यै लक्षणं संप्रचक्षते ॥ तत्र व्युत्पत्तिविवक्षाभेदात् प्रमितिं तत्करणं च यथेच्छं प्रमाणमाहुरित्यवोचाम, आश्रयप्रामाण्यस्यानादेशिकत्वात् । "आप्तप्रामाण्यात्"---आप्तोक्तत्वहेतोः प्रामाण्यादित्यर्थः । न हि वक्तृप्रामाण्यं वाक्यप्रामाण्य उपयुज्यते लौकिकवाक्येषु; किन्तु कारणदोषाभावः । द्विधापि प्रमितिरेव शोध्या ॥ न्या. प. प्र. 7 ॥ प्रमालक्षणपरीक्षणम् ॥ तत्रास्मदीया एव केचिदन्यथाख्यातिमिच्छन्तः स्मृतेः प्रामाण्यमनिच्छन्तः सम्यगनुभवः प्रमेति लक्षयन्ति; उभयमिच्छन्तः, यथार्थज्ञानं प्रमेति; उभयमनिच्छन्तः, अनुभूतिः प्रमेति । एवंप्रायाणि च वाद्यन्तरोक्तानि लक्षणानि ॥ वयं तु ब्रूमः--- यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति । यथार्थख्यातिमख्यातिमन्यथाख्यातिमेव वा । इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः ॥ स्मृतिमात्रांप्रमाणत्वं न युक्तमिति वक्ष्यते । अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥ बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ॥ विशुद्धस्मृतिमूले ऽपि मानवादौ प्रसङ्गतः ॥ भ्रान्तिं प्रमातो भिन्दन्तो न चाहुः स्मृतिमानताम् । स्मृतित्वमेव हि व्यक्तमप्रामाण्यं भवन्मते ॥ पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते । चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥ ततश्च प्रतिपत्तौ वा व्यवहारोदये ऽपि वा । तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तितव्यवस्थितिः ॥ विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति । यत्किञ्चिदन्यथात्वं हि वैपरीत्यमितीष्यते ॥ आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम् । भ्रमप्रवृत्तिबाधादेरन्यथा न हि संभवः ॥ एवं सत्यन्यथाधीस्तत्सामग्री वापि लाघवात् । अयथाव्यवहारस्य हेतुरित्यवशिष्यते ॥ सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी । तद्वादिनाप्यवर्ज्यत्वात् ततो ऽप्यख्यातिलाघवम् ॥ स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् । इति दर्शयितुं भाष्ये द्वितयं तदनुज्झितम् । यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् । तल्लोकबुद्ध्यनारोहाद्वैभवं केचिदूचिरे ॥ मानाद्रूप्यादिसत्त्वे ऽपि तयोरन्यतरद्ध्रुवम् । कार्याक्षमत्वाग्रहणात् तत्क्षमत्वग्रहेण वा ॥ ख्यात्यन्तराणां दोषास्तु तत्तत्सिद्धान्तशीलने । स्वयमेवोन्मिषन्त्येव संग्रहात् किञ्चिदुच्यते ॥ तत्रात्मख्यातौ तावत्--- अन्यद्विज्ञानमस्तीति धीरन्यविषया न वा । àdyer'thasyàpi तद्वद्धीरन्यत्रैकैव धीर्भवेत् ॥ संतानान्तरविज्ञानं स्वसंताने क्षणान्तरम् । या धीः साधयते सा हि स्वतो बाह्यं विगाहते ॥ सहोपलम्भनियमः संविदो ग्राह्यलक्ष्म च । बोधे ऽप्यर्थ इवेत्येवं ज्ञानार्थैक्यं न तद्भवेत् ॥ दोषादिहेतुजालस्य मिथ्यावे ऽपि यथेष्यते । अधिष्ठानस्य मिथ्यावे ऽप्यनिवार्यस्तथा भ्रमः ॥ ततो माध्यमिकस्यैव पक्षस्तत्रावशिष्यते । न च तत्रापि निस्तारः सर्वथानुपपत्तितः ॥ असत्त्वं लौकिकं ब्रूषे लोकोत्तरमथापि वा । न निषेधो निरुपधिः पूर्वत्रान्यन्न धीपदम् ॥ चतुष्कोटिविमुक्तं च तत्त्वं प्रामाणिकं न वा । पूर्वत्र तावती सत्ता न चेत् तद्धीरसन्मतिः ॥ अन्येषां च निरधिष्ठानख्यातौ --- अत्रासदेव भवतामत्रेति ख्यायते न वा । आद्ये सिद्धमधिष्ठानं द्वितीये ख्यात्यपह्नवः ॥ किं च स्वनेत्रनिष्ठ्यूतं तिमिरं तिमिरार्दितैः । केशस्तबकसादृश्यात् तथा भात्येवमीदृशाः ॥ yadyapyavidyamànor'tho विद्यमानतया स्फुरेत् । तथाप्यसावधिष्ठानं स्वदेशादौ मितो हि सः ॥ इदन्त्वेन pratãter'the तदारोपं परे विदुः । तस्मिन्निदन्त्वारोपस्ते फलतस्तुल्यता द्वयोः ॥ अनिर्वचनीयख्यातौ --- अनिर्वाच्यतया वस्तु निरुच्येत न वा त्वया । आद्ये विरोधो विविधो द्वितीये ऽस्मन्मतस्थितिः ॥ सदसद्व्यतिरेको ऽपि विरुद्धो यदि गृह्यते । सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥ अनुष्णाशीतवत् तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि सिद्धं तदत्र नः ॥ न च विश्वस्य बाधो ऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधो ब्रह्मापि संस्पृशेत् ॥ नाशात् सदितरत्वं च नाशकाले यदीष्यते । स्वकाले यदि बाधः स्यान्नाशस्याप्यनिरूपणम् ॥ नित्यत्वेन श्रुतानां च केषां चिन्न हि नाशिता । भागासिद्धस्ततो हेतुर्न चैक्यं नाशबाधयोः ॥ निर्विषयख्यातौ --- विषयालीकभावादौ ख्यात्यन्तरपरिग्रहः । अनुल्लेखस्तु रूप्यादिधीरित्युक्त्या निबर्हितः ॥ न्या. प. प्र. 8 ॥ निगमनम् ॥ ततश्चात्रान्यथाधीर्वा तद्धेतुमतिरेव वा । भ्रान्तिर्वस्तुविरूपस्य व्यवहारस्य कारणम् ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये प्रथममाह्निकम् ॥