Udayana: Nyayakusumanjali, Stavaka 4 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÓrĹ÷ // ÓrĹmate ÓrĹnivĂsaparabrahmaďe nama÷ // nyĂyakusumäjalau caturthastabaka÷ / nanu sadapĹÓvaraj¤Ănać na pramĂďam, tallak«aďĂyogĂt; anadhigatĂrthagantustathĂbhĂvĂt / anyathĂ sm­terapi prĂmĂďyaprasaÇgĂt / na ca nityasya sarvavi«asyacĂnadhigatĂrthatĂ, vyĂghĂtĂt- atrocyate- avyĂpteradhikavyĂpteralak«aďamapĆrvad­k / yathĂrthĂnubhavomĂnamanapek«ataye«yate //1 // [ku.4.502] nahyadhigater'the adhigatireva notpadyate, kĂraďĂnĂmapratibandhĂt / na cotpadyamĂnĂpi pramĂturanapek«iteti na pramĂ, prĂmĂďyasyĂtadadhĹnatvĂt / nĂpi pĆrvĂviÓi«ÂatĂmĂtreďĂprĂmĂďyam; uttarĂviÓi«ÂatayĂ pĆrvasyĂpyaprĂmĂďyaprasaÇgĂt / tadanapek«atvena tu tasya pramĂďye taduttarasyĂpi tathaiva syĂt, aviÓe«Ăt / chinne kuÂhĂrĂdĹnĂmiva, paricchinne nayanĂdĹnĂć sĂdhakatamatvameva nĂstĹtyapi nĂsti, phalotpĂdĂnutpĂdĂbhyĂć viÓe«Ăt / [ku.4.503] tat phalać pramaiva na bhavati g­hĹtamĂtragocaratvĂt sm­tivaditi cenna- yathĂrthĂnubhavatvani«edhe sĂdhye bĂdhitatvĂt / anadhigatĂrthatva(213)ni«edhe siddhasĂdhanĂt, sĂdhyasamatvĂcca / vyavahĂrani«edhe tannimittavirahopĂdhikatvĂt, bĂdhitatvĂcca / nacĂnadhigatĂrthatvameva tannimittam, viparyayepi pramĂvyavahĂraprasaÇgĂt / nĂpi yathĂrthatvaviÓi«Âametadeva; dhĂrĂvahanabuddhyavyĂpte÷ / [ku.4.504] na ca tattatkĂlakalĂviÓi«ÂatayĂ tatrĂpyanadhigatĂrthar(thagant­)tvamupapĂdanĹyam; k«aďopĂdhĹnĂmanĂkalanĂt / nacĂj¤Ăte«vapi viÓe«aďe«u tajjanitaviÓi«ÂatĂprakĂÓata iti kalpanĹyam; svarĆpeďa tajjanane 'nĂgatĂdiviÓi«ÂatĂnubhavavirodhĂt; tajj¤Ănena tu tajjanane sĆryagatyĂdĹnĂmaj¤Ăne tadviÓi«ÂatĂnutpĂdĂt / nacaitasyĂć pramĂďamasti / nanvanupakĂryĂnupakĂrakayorviÓe«aďaviÓe«yabhĂve kathamatiprasaÇgo vĂraďĹya÷? vyavacchittipratyĂyanena; vyavacchittau svabhĂvena / anyathĂ tatrĂ(vĂ)vyanavasthĂnĂditi / [ku.4.505] j¤ĂtataivopĂdhiriti cenna- nirĂkari«yamĂďatvĂt / tatsadbhĂvepi vĂ sm­terapi tathaiva prĂmĂďyaprasaÇgĂt / janakĂgocaratvepyuttarottarasm­tau pĆrvapĆrvasmaraďajanitaj¤ĂtatĂvabhĂsanĂt / [ku.4.506] astu vĂ pratyak«e yathĂtathĂ / g­hĹtavism­tĂrthaÓrutau kĂ vĂrtĂ? apramaivĂsĂviti cet- gatamidĂnĹć vedaprĂmĂďyapratyĂÓayĂ / nahyanĂdau saćsĂre,"svargakĂmo yajete'ti vĂkyĂrtha÷ kenacinnĂvagata÷; sandehe 'pi prĂmĂďyasandehĂt / na ca tatrĂpi kĂlakalĂviÓe«Ă÷ parisphuranti / na caikajanmĂvacchedaparibhĂ«ayedać lak«aďam, tatrĂpyanubhĆtavism­tavedĂrthać pratyaprĂmĂďyaprasaÇgĂt / [ku.4.507] kathać tarhi sm­tervyavaccheda÷? ananubhavatvenaiva / yathĂrthohyanubhava÷ prameti prĂmĂďikĂ÷ paÓya(Âha)nti; "tatvaj¤ĂnĂ(214)'diti sĆtraďĂt; "avyabhicĂri j¤Ăna'miti ca / nanu sm­ti÷ pramaiva kić na syĂt yathĂrthaj¤ĂnatvĂt pratyak«ĂdyanubhĆtivaditi cenna, siddhe vyavahĂre nimittĂnusaraďĂt / na ca svecchĂkalpitena nimittena lokavyavahĂraniyamanam; avyavasthayĂ lokavyavahĂraviplavaprasaÇgĂt / na ca sm­tihetau pramĂďĂbhiyuktĂnĂć (prĂmĂďavyavahĂrĂbhiyuktĂnĂć) mahar«ĹďĂć pramĂďavyavahĂro 'sti; p­thaganupadeÓĂt / ukte«vanantarbhĂvĂdanupadeÓa iti cenna- pratyak«asyĂsĂk«ĂtkĂriphalatvĂnupapatte÷ / liÇgaÓabdĂdeÓca sattĂmĂtreďa pratĹtyasĂdhanatvĂditi / [ku.4.508] evać vyavasthite tarkyate 'pi yat- iyamanubhavaikavi«ayĂ satĹ tanmukhanirĹk«aďena tadyathĂrthatvĂyathĂrthatve anuvidhĹyamĂnĂ tatprĂmĂďyamavya(na)vasthĂpya na yathĂrthatayĂ vyavahartuć Óakyata (215) iti vyavahĂre 'pi pĆrvĂnubhava eva pramiti÷, anapek«atvĂt; na tu sm­ti÷, nityać tadapek«aďĂt / asamĹcĹne hyanubhave sm­tirapi tathaiva / nanvevamanumĂnamapyapramĂďamĂpadyeta, mĆlapratyak«ĂnuvidhĂnĂt / na- vi«ayabhedĂt / Ăgamastarhi na pramĂďam, tadvi«ayamĂnĂntarĂnuvidhĂnĂt / na- pramĂt­bhedĂt / dhĂrĂvĂhikabuddhayastarhi na pramĂďam ĂdyapramĂďĂnuvidhĂnĂt / na, kĂraďaviÓuddhimĂtrĂpek«ayĂ prathamavaduttarĂsĂmapi pĆrvamukhanirĹk«aďĂbhĂvĂt / kĂraďabalĂyĂtać kĂkatĂlĹyać paurvĂparyamiti / [ku.4.509] yadi hi (yadi tarhi) sm­tirna pramiti÷, pĆrvĂnubhave kić pramĂďam? sm­tyanyathĂnupapattiriti cenna- tayĂ kĂraďamĂtrasiddhe÷ / na tu tenĂnubhavenaiva bhavitavyamiti niyĂmakamasti / ananubhĆtepi tarhi smaraďać syĂditi cet- kić na syĂt / nahyatra pramĂďamasti / pĆrvĂnaubhavĂkĂro(bhavo)llekha÷sm­terd­Óyate; so 'nyathĂ na syĂditi cet- tat kić bauddhavat vi«ayĂkĂrĂnyathĂnupapattyĂ vi«ayasiddhistvayĂpĹ«yate? tathĂbhĆtać j¤Ănameva vĂ tatsiddhi÷? Ădye tadvadevĂnaikĂntikatvam / na hi yadĂkĂrać j¤Ănam, tatpĆrvakatvać tasyeti niyama÷; anĂgataj¤Ăne vibhrame ca vyabhicĂrĂt / dvitĹye ca (tu) sm­tiprĂmĂďyamavarjanĹyam / mĂ bhĆt pĆrvĂnubhavasiddhi÷; kić naÓchinnamiti cet- na tarhi sm­tyanubhavayo÷ kĂryakĂraďabhĂvasiddhiriti / na, tadaprĂmĂďye 'pi pĆrvĂparĂvasthĂvadĂtmapratyabhij¤ĂnaprĂmĂďyĂdeva tadupapatte÷ / yo 'hamanvabhavamamumartham, so 'hać smarĂmĹti mĂnasapratyak«amastĹti / [ku.4.510] na ca g­hĹtagrĂhitvamĹÓvaraj¤Ănasya; tadĹyaj¤ĂnĂntarĂgocaratvĂd viÓvasya / na ca tadeva j¤Ănać kĂlabhedenĂpramĂďam; anapek«atvasyĂparĂv­tte÷ / tathĂpi vĂprĂmĂďye atiprasaÇgĂditi / [ku.4.511] syĂdetat- anupakĂrakać (216) vi«ayasya tadĹyametadĹyać vĂ na bhavitumarhati, aviÓe«Ăt / na ca tasyetyaniyatać tatra pramĂďam, atiprasaÇgĂt / na ca tadabhij¤Ăna(bhij¤a)mantareďa tadupakĂrasyotpatti÷, tathĂnabhyupagamĂt / abhyupagame vĂ, kĂryatvasyĂnaikĂntikatvĂt / atrocyate-[ku.4.512] svabhĂvaniyamĂbhĂvĂdupakĂro 'pi durghaÂa÷ / sughaÂatve 'pi satyarthe 'sati kĂ gatiranyathĂ //2 // viÓe«ĂbhĂvĂttatraiva phalać nĂnyatretyasyĂpi niyamasyĂnupapatte÷ / svabhĂvaniyamena copapattau tathaiva vi«ayavyavasthopapatte÷ / avaÓya¤caitadanuma(bhyupaga)ntavyam, atĹtĂdivi«ayatvĂ(yĂ)nurodhĂt / na hi tatra j¤Ănena ki¤cit kriyate iti Óakyamavagantum; asatvĂt / na ca taddharmasĂmĂnyĂdhĂrać ki¤cit kriyate iti yuktam; tena tasyaiva vi«ayatvaprĂpte÷ / tĂdĂtmyĂdviÓe«asyĂpi saiva j¤Ătateti cet, tat kić cak«u«Ă ghaÂe j¤ĂyamĂne raso 'pi j¤Ăyate, tĂdĂtmyĂt? ghaÂĂkĂreďa j¤Ăyata evĂsau (rasa÷) iti cet- atha rasĂkĂreďa kić na j¤Ăyate? tena rĆpeďa j¤ĂtatĂnĂdhĂratvĂditi cet- na tarhi vartamĂnasĂmĂnyaj¤Ăne 'pyatĹtĂnĂgatĂdij¤Ănam; tenĂkĂreďa prĂkaÂyĂnĂdhĂratvĂditi / [ku.4.513] nanu kriyayĂ karmaďi ki¤cit karttavyamitivyĂpterastvanumĂnam (2) / na;- (anaikĂntyĂ) anekĂntĂdasiddhervĂ na ca liÇgamiha kriyĂ / tadvaiÓi«ÂyaprakĂÓatvĂnnĂdhyak«Ănubhavo 'dhike (3) //3 // dhĂtvarthamĂtrĂbhiprĂyeď.a prayoge saćyogĂdibhiranekĂntĂt / na hi Óarasaćyogena gagane ki¤cit kriyate; antyaÓabdĂbhivyaktyĂ (217) vĂ (Óabde?) / spandĂbhiprĂyeďa, asiddhe÷ / vyĂpĂrĂbhiprĂyeďa, ÓabdaliÇgendriyavyĂpĂrairvyabhicĂrĂt / na hi tai÷ prameye ki¤cit kriyate; api tu pramĂtaryeva / phalĂbhiprĂyeďĂpi tathĂ / antatastenaivĂnekĂntĂt, anavasthĂnĂcca / ĂÓuvinĂÓidharmĂbhiprĂyeďa, dvitvĂdibhiraniyamĂt / ĂÓukĂrakĂbhiprĂyeďa, karmaďyasiddhe÷ / karmaďyĂÓukĂrakać j¤Ănamityeva hi sĂdhyam / kartaryĂÓukĂrakatvasya karmopakĂrakatvenĂvyĂpte÷; ÓabdĂdivyĂpĂrairevĂnekĂntĂt / [ku.4.514] (3)syĂdetat- anubhavasiddhameva prĂkaÂyam / tathĂ hi j¤Ăto 'yamartha iti sĂmĂnyata÷, sĂk«Ătk­to 'yamartha iti viÓe«ato vi«ayaviÓe«aďameva ki¤cit parisphuratĹti cet / tadasat / yathĂ hi- " arthenaiva viÓe«o hi nirĂkĂratayĂdhiyĂm" / tathĂ- kriyayaiva viÓe«o hi vyavahĂre«u karmaďĂm //4 // kić na paÓyasi, ghaÂakriyĂ paÂakriyetivat k­to ghaÂa÷ kari«yate ghaÂa ityĂdi / tathaiva g­hĂďa, ghaÂaj¤Ănać paÂaj¤Ănamitivat j¤Ăto ghaÂo j¤Ăsyate j¤Ăyate iti / kathamasambaddhayordharmadharmibhĂva iti cet- dhvasto ghaÂa iti yathĂ / etadapi kathamiti cet- nĆnać dhvaćsenĂpi ghaÂe ki¤cit kriyate iti vaktumadhyavasito 'si / tannirĆpaďĂdhĹnanirĆpaďo dhvaćsa÷ svabhĂvĂdeva tadĹya iti kimatra sambandhĂntareďeti cet- prak­te 'pyevameva / [ku.4.515] (4) etena phalĂnĂdhĂratvĂdartha÷ kathać karmeti nirastam / vinĂÓyavat karaďavyĂpĂravi«ayatvena tadupapatte÷ / svĂbhĂvikaphalanirĆpakatva¤ca tulyam / [ku.4.516] (5) nanu j¤ĂnamatĹndriyatvĂdasĂdhĂraďakĂryĂnumeyać tadabhĂve kathamanumĹyeta, apratĹta¤ca kathać vyavahĂrapathamavatarediti j¤ĂnavyavahĂrĂnyathĂnupapattyĂ j¤ĂtatĂkalpanam / tadapyasat-parasparĂÓrayaprasaÇgĂt / j¤ĂtatayĂ hi j¤ĂnamanumĹyeta, j¤Ăte ca tadvyavahĂrĂnyathĂnupapattistĂć j¤Ăpayet / [ku.4.517] kutaÓca j¤ĂnamatĹndriyam? (1) indriyeďĂnupalabhyamĂnatvĂditi cet / na / anumĂnopanyĂse (napak«e) sĂdhyĂviÓi«ÂatvĂt / a(218)nupalabdhimĂtropanyĂse tu yogyatĂviÓe«itĂsau kathamaindriyikopalambhĂbhĂvać gamayet / tadviÓe«aďe tu kathamatĹndriyać j¤Ănamiti / [ku.4.518] (2) tathĂvidhaj¤ĂtatĂnĂÓrayatvĂditi cenna- ĂÓrayĂsiddhe÷ / vyavahĂrĂnyathĂnupapattyaiva siddha ĂÓraya iti cenna- j¤Ănahetunaiva tadupapatte÷ / tasyĂtmamana÷saćyogĂdirĆpasya sattve 'pi su«uptidaÓĂyĂmarthavyavahĂrĂbhĂvĂnnaivamiti cenna- tĂvanmĂtrasya vyavahĂrĂhetutvĂt / anyathĂ j¤ĂnasvĹkĂre 'pi tulyatvĂt / smaraďĂnyathĂnupapatyeti cenna- tasyĂpyasiddhe÷ / asti tĂvadvyavahĂranimittać ki¤ciditi cet- kimata÷? / na hyetĂvatĂ j¤Ănać taditi siddhyati, tasyaivĂsiddhe÷ / tathĂpi niyatasya kartu÷ prav­tte÷ kart­dharmeďaiva kenacit prav­ttihetunĂ bhavitavyamiti cet- astvicchĂ pratyak«asiddhĂ; na tu j¤Ănam / saiva kathać niyatĂdhikaraďe (ďa) utpadyatĂmiti cenna- j¤ĂnĂbhyupagame 'pi tulyatvĂt / svaheto÷ kutaÓciditi cet- tata evecchĂstu, kić j¤Ănakalpanayeti / syĂdetat- prakĂÓamĂne khalvarthe tadupĂditsĂdirupajĂyate; na tu su«uptyavasthĂyĂmaprakĂÓamĂne 'pyarthe ityanubhavasiddham / tata icchĂyĂ÷ kĂraďać vilak«aďameva ki¤cit parikalpanĹyam, yasmin sati susvĂpalak«aďamaudasĹnyamarthavi«ayamĂtmano nivartate iti cet- hantaivać susvĂpaniv­ttimanubhavaniddhĂć pratijĂnĂnena j¤ĂnamevĂparok«yami«yante / acetayanneva hi su«upta ityucyate; acaitanyaniv­ttireva hi caitanyać j¤Ănamiti / tathĂ ca kĂlĂtyayĂpadi«Âo hetu÷ / [ku.4.519] etena (3) k«aďikatvĂditi nistam / apica kimidać k«aďikatvać nĂma? yadyĂÓutaravinĂÓitvam, tadĂnaikĂntikam / athaikak«aďĂvasthĂyitvam, tadasiddhać pramĂďĂbhĂvĂt / nanu sthĂyi vij¤Ănać yĂd­Óamarthak«aďać g­hďadutpadyate, dvitĹye 'pi k«aďe kić tĂd­Óameva g­ďhĂti, anyĂd­Óać vĂ, na vĂ kamapĹti / na prathama÷, tasya k«aďasyĂtĹtatvĂt; pratyak«aj¤Ănasya ca vartamĂnĂbhavatvĂt / na cĂtĹtameva vartamĂnatayollikhati(219), bhrĂntatvaprasaÇgĂt / na dvitĹya÷, viramyavyĂpĂrĂyogĂt / prathamato 'pi tathĂbhyupagame 'nĂgatĂvek«aďaprasaÇgĂt / na t­tĹya÷, j¤ĂnatvahĂneriti mahĂvratĹyĂ÷ / tadasat / j¤Ănać g­ďhĂtĹtyasyaivĂr'thasyĂnabhyupagamĂt / api tu tadeva grahaďamityabhyupagama÷ / tathĂ ca j¤Ănać prathame yamarthamĂlambya jĂtam, dvitĹye 'pi k«aďe tadĂlambanameva tannaveti praÓnĂrtha÷ / tatra tadĂlambanameva taditi paramĂrtha÷ / nacaivać bhrĂntatvam, viparĹtĂnavagĂhanĂt / tathĂpi j¤eyaniv­ttau kathać j¤ĂnĂnuv­tti÷? tadanuv­ttau vĂ kathać j¤eyaniv­ttiriti cet- kimasminnanupapannam? na hi j¤ĂnamarthaÓcetyekać tattvamekĂyu«kać veti / [ku.4.520] satyapi vĂ k«aďikatve kathamapratyak«am? itthać yathocyate-na svaprakĂÓam, vastutvĂditaravastuvat / na ca j¤ĂnĂntaragrĂhyam, j¤Ănayaugapadyani«edhena samĂnakĂlasya tasyĂbhĂvĂt / grĂhakakĂle grĂhyasyĂtĹtatvena vartamĂnĂbhatvĂnupapatte÷ / grĂhyakĂle ca grĂhakasyĂnĂgatatvĂt- iti cet- nanvevać j¤ĂtatĂpi na pratyak«Ă syĂt, k«aďikatvĂt / katham? ittham- na svaprakĂÓĂ / vastutvĂt, na janakagrĂhyĂ, anĂgatatvĂt / viramyavyĂpĂrĂyogĂcca / na samasamayaj¤ĂnagrĂhyĂ, j¤ĂnajanakendriyasambandhĂnanubhavĂt (221) / na ca taduttaraj¤ĂnagrĂhyĂ, tadĂnĹmatĹtatvĂt- iti / k«aďikatvameva tasyĂ÷ kuta iti cet- tvaduktayuktereva / tathĂhi- yać k«aďamĂÓritya jĂtĂ tata÷ paramapi tamevĂÓrayante anyać vĂ, na vĂ kamapĹti / tatra na prathama÷, tasya tadĂnĹmasattvĂt / na dvitĹya÷, apratisaÇkramĂt / ekak«aďĂvagĂhini ca j¤Ăne tadanyak«aďĂÓrayaj¤ĂtatĂphalatvena bhrĂntatvaprasaÇgĂt, rajatĂvagĂhini purovartiv­tti(222)j¤ĂtatĂphala iva / na cĂnyamapi k«aďać j¤ĂnamavagĂhate, tadĂnĹć tasyĂsattvĂt / na t­tĹya÷, ni÷svabhĂvatĂprasaÇgĂt / na hyasau tadĂnĹć tadĹyĂnyadĹyĂ veti / [ku.4.521] atĹtenĂpi tenaiva k«aďenopalak«itĂnuvartate iti cet- evać tarhi vartamĂnĂrthatĂ prakĂÓasya (223) na syĂt / anyathĂ j¤ĂnasyĂpi tathĂnuv­tte÷ ko do«a÷? nahi vartamĂnĂrthaprakĂÓasambandhamantareďa j¤ĂnasyĂnyĂ vartamĂnĂvabhĂsatĂ nĂma / arthanirapek«aprakĂÓanĂnuv­ttimĂtreďa tathĂtve bhĆtabhĂvivi«ayasyĂpi j¤Ănasya tathĂbhĂvaprasaÇgĂt / [ku.4.522] atha mĂ bhĆdayać do«a iti sthĆla eva vartamĂna÷ prakĂÓenĂÓrĹyate ityabhyupagama÷, tadĂ tajj¤ĂnasyĂpi sa eva vi«aya iti tasyĂpi na k«aďikatvamiti / [ku.4.523] nanu (4) j¤Ănamaindriyakać cet, vi«ayasa¤cĂro na syĂt,sa¤jĂtasambandhatvĂt / na ca jij¤ĂsĂniyamĂnniyama÷, tasyĂ÷ saćÓayapĆrvakatvĂt, tasya ca dharmij¤ĂnapĆrvakatvĂt, dharmiďaÓca sannidhimĂtreďa j¤Ăne jij¤ĂsĂpek«aďe vĂ ubhayathĂpyanavasthĂnĂditi- tanna- j¤ĂtatĂpak«e 'pi tulyatvĂt / tasyĂ api hi j¤eyatve tatparamparĂj¤ĂnĂpĂtĂt; jij¤ĂsĂniyamasya ca tadvadanupapatte÷ / nacendriyasambandhavicchedĂdvirĂma iti yuktam- ĂtmaprĂkaÂyĂvyĂpanĂt / svabhĂvata eva kĂcidasĂvajij¤ĂsitĂpi j¤Ăyate, na tu sarveti cet- tulyam / prĂgutpannaj¤ĂtatĂsmaraďajanitajij¤Ăsa÷ samunmĹlitanayana÷ sa¤jĂtaj¤ĂnasamutpĂditaprĂkaÂyać jij¤Ăsureva pratipadyate ityato nĂnavastheti cet- tulyametat / [ku.4.524] nanu (5) j¤Ănać na savikalpakagrĂhyam, tasya nirvikalpakapĆrvakatvĂd; nirvikalpakag­gĹtasya tĂvatkĂlĂnavasthĂnĂt; tasya tenaiva vinĂÓĂt / nĂpi kevalanirvikalpakavedyam, tasya savikalpakonneyatvena tadabhĂve pramĂďĂbhĂvĂt / na ca samavĂyĂbhĂvavannirvikalpakanirapek«asavikalpakagocaratvać j¤Ănasyeti sĂmpratam- tayorviÓe«aďĂćÓasya prĂggrahaďĂdanumĂnĂdivattadupapatte÷; prak­te tu j¤ĂnatvĂderanupalabdherag­hĹtaviÓe«aďĂyĂÓca buddherviÓe«yĂnupasaÇkramĂtkathamevać syĂt? na; utpannamĂtrasyaiva bĂhyavi«ayaj¤ĂnasyĂlocanĂt / tatastatpura÷sarać prathamata eva tajjĂtĹyasya j¤ĂnĂntarasya vikalpanĂt / indriyasannikar«asya tadaiva viÓe«aďagrahaďalak«aďasahakĂrisampatte÷ / vyaktyantarasamavetamapi hi sĂmĂnyać g­hĹtać tadevetyupayujyate (224) / anyathĂnumĂnĂdivikalpĂnĂmanutpĂdaprasaÇga÷; tadgatasya viÓe«aďasyĂgrahaďĂdanyagatasya cĂnupayogĂtkić liÇgagrahaďasahakĂri syĂditi / etena ÓabdĂdipratyak«ać vyĂkhyĂtamiti / [ku.4.525] syĂdetat- (6) vi«ayanirĆpyać hi j¤Ănami«yate / na cĂtĹndriyasya paramĂďvĂdermanasĂ vedanamasti / na cĂg­hĹtasya viÓe«aďatvam / na ca nityaparok«asyĂparok«aviÓi«Âabuddhivi«ayatvam, vyĂghĂtĂditi- na, bĂhyendriyagrĂhyasyĂgrĂhyasya vĂ pĆrvaj¤ĂnopanĹtasyaiva manasĂ vedanĂt / anyathĂtĹndriyasmaraďasyĂpyanutpattiprasaÇgĂt / iyĂćstu viÓe«a÷- tasmin sati tadbalĂdeva; asati tu tajjanitavĂsanĂbalĂt / na caivać sati smaraďametat; ag­hĹtaj¤ĂnagocaratvĂt / na ca vi«ayĂćÓe tattathĂ syĂditi yuktam- avacchedakatayĂ prĂgavasthĂvadavabhĂsanĂt / na ca pratyabhij¤Ănamapi grahaďasmaraďĂkĂram; virodhĂt / atha grahaďasmaraďayo÷ kiyatĹ sĂmagrĹ? adhikor'thasannikar«o grahaďasya, saćskĂramĂtrać sannikar«a÷ smaraďasya / atha grahaďatve 'pi kuta etadaparok«ĂkĂram? kĂraďĂntaranirapek«eďa saćskĂrĂdhika(225)sannikar«avatendriyeďa janitatvĂt / atha ka÷sannikar«a÷? j¤Ănena saćyuktasamavĂya÷, tadarthena saćyuktasamavetaviÓe«aďatvamiti / manaso nirapek«asya bahirvyĂpĂre 'ndhabadhirĂdyabhĂvaprasaÇga iti cet- j¤ĂnĂvacchedakać prati nĂyać do«a÷ / na ca j¤ĂnĂpek«ayĂ bahirityasti / nĂpi tadvi«ayĂpek«ayĂ nirapek«atvam, tasyaiva j¤ĂnasyĂpek«aďĂt / [ku.4.526] athĂpi j¤Ănać pratyak«amityatra kić pramĂďam? pratyak«ameva / yadasĆtrayat- "j¤ĂnavikalpĂnĂć bhĂvĂbhĂvasaćvedanĂdadhyĂtmam" (nyĂya.5-1-31) iti / [ku.4.527] nanu neÓvaraj¤Ănać pramĂ, nityatvenĂphalatvĂt / nĂpi pramĂďam, akĂrakatvĂt / ata eva ca na tadaÓraya÷ pramĂteti- ucyate- miti÷ samyak paricchittistadvattĂ ca pramĂt­tĂ / tadayogavyavaccheda÷ pramĂďyać gautame mate //5 // samĹcĹn.o hyanubhava÷ prameti vyavastathitam / tathĂca anityatvena viÓe«aďamanarthakam, nityĂnubhavasiddhau tadvyavacchedabhyĂni«ÂatvĂt; asiddhau ca vyavacchedyĂbhĂvĂt / na cedamanumĂnam, ĂÓrayĂsiddhibĂdhayoranyatarĂkrĂntatvĂt / na tat pramĂkaraďamiti tvi«yata eva,pramayĂ sambandhĂbhĂvĂt / tadĂÓrayasya tu pramĂt­tvametadeva yat tatsamavĂya÷ / kĂrakatve satĹti tu viÓe«aďać pĆrvavannirarthakamanusandheyam / yadyevam, "ĂptaprĂmĂďyĂd" (nyĂya.2-2-37) iti sĆtravirodha÷ / tena hĹÓvarasya prĂmĂďyać pratipĂdyate, na tu pramĂt­tvamiti cet- na- nimittasamĂveÓena vyavahĂrasamĂveÓĂvirodhĂt / pramĂsamavĂyo hi pramĂt­vyavahĂranimittam; pramayĂ tvayĂyogavyavacchedena sambandha÷ pramĂďavyavahĂranimittam / tadubhaya¤ceÓvare / atrĂpi kĂryayeti viÓe«aďać pĆrvavadanarthakamĆhanĹyam / [ku.4.528] syĂdetat- pramĹyate 'neneti pramĂďam, pramiďotĹti pramĂtĂ iti kĂrakaÓabdatvamanayo÷ / tathĂca kathamakĂrakamartha iti cet- na- etasya vyutpattimĂtranimittatvĂt / prav­ttinimittać tu yathopadarÓitameva; vyavasthĂpanĂt / anyathĂ asmadĂdi«u na pramĂt­vyavahĂra÷ syĂt; sarvatra svĂtantryĂbhĂvĂt / karaďavyavahĂrastvanyatra yadyapyanyanimittako 'pi, tathĂpĹhoktanimittavivak«ayaiveti / evantarhi pa¤camapramĂďĂbhyupagame 'pasiddhĂnta÷ / na hi tat pratyak«amanumĂnamĂgamo vĂ, anindriyaliÇgaÓabdakaraďatvĂt- na- sĂk«ĂtkĂripramĂvattayĂ pratyak«ĂntarbhĂvĂt; indriyĂrthasannikar«otpannatvasya ca laukikamĂtravi«ayatvĂt / [ku.4.529] syĂdetat- tathĂpĹÓvaraj¤Ănać na pramĂ, viparyayatvĂt / yadĂ khalvetadasmadĂdivibhramĂnĂlambate, tadaitasya vi«ayamasp­Óato na j¤ĂnĂvagĂhanasambhava iti tadartho 'pyĂlambanamabhyupeyam / tathĂca tadapi viparyaya÷, viparĹtĂrthĂlambanatvĂt / tadanavagĂhane vĂ asmadĂdervibhramĂn avidu«astadupaÓamĂyopadeÓĂnĂmasarvaj¤apĆrvakatvamiti na- vibhramasyĂprĂmĂďye 'pi tadvi«ayasya tattvamullikhato 'bhrĂntatvĂt / anyathĂ bhrĂntisamucchedaprasaÇga÷; pramĂďĂbhĂvĂt / tathĂpyĂropitĂrthavacchinnaj¤ĂnĂlambanatvena kathać na bhrĂntatvamiti cet- na- yad yatra nĂsti tatra tasyĂvagatiriti bhrĂntyarthatvĂt / etadĂlambanasta caivamullakhata÷ sarvatra yathĂrthatvĂt / nahi na tadrajatam, nĂpi tatrĂsat, nĂpi tannĂvagatamiti / [ku.4.530] sĂk«Ăt(226)kĂriďi nityayogini paradvĂrĂnapek«asthitau / bhĆtĂrthĂnubhave nivi«ÂanikhilaprastĂ(227)rivastukrama÷ // leÓĂd­«Âinimitta(228)du«Âivigamaprabhra«ÂaÓaÇkĂtu«a÷ / ÓaÇkonme«akalaÇkibhi÷ kimaparaistanme pramĂďać Óiva÷ //6// iti nyĂyakusumäjalau caturthastabaka÷ //4 //