Udayana: Nyayakusumanjali, Stavaka 4 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rãū // ÷rãmate ÷rãnivāsaparabrahmaõe namaū // nyāyakusumā¤jalau caturthastabakaū / nanu sadapã÷varaj¤ānaü na pramāõam, tallakųaõāyogāt; anadhigatārthagantustathābhāvāt / anyathā smįterapi prāmāõyaprasaīgāt / na ca nityasya sarvaviųasyacānadhigatārthatā, vyāghātāt- atrocyate- avyāpteradhikavyāpteralakųaõamapårvadįk / yathārthānubhavomānamanapekųatayeųyate //1 // [ku.4.502] nahyadhigater'the adhigatireva notpadyate, kāraõānāmapratibandhāt / na cotpadyamānāpi pramāturanapekųiteti na pramā, prāmāõyasyātadadhãnatvāt / nāpi pårvāvi÷iųņatāmātreõāprāmāõyam; uttarāvi÷iųņatayā pårvasyāpyaprāmāõyaprasaīgāt / tadanapekųatvena tu tasya pramāõye taduttarasyāpi tathaiva syāt, avi÷eųāt / chinne kuņhārādãnāmiva, paricchinne nayanādãnāü sādhakatamatvameva nāstãtyapi nāsti, phalotpādānutpādābhyāü vi÷eųāt / [ku.4.503] tat phalaü pramaiva na bhavati gįhãtamātragocaratvāt smįtivaditi cenna- yathārthānubhavatvaniųedhe sādhye bādhitatvāt / anadhigatārthatva(213)niųedhe siddhasādhanāt, sādhyasamatvācca / vyavahāraniųedhe tannimittavirahopādhikatvāt, bādhitatvācca / nacānadhigatārthatvameva tannimittam, viparyayepi pramāvyavahāraprasaīgāt / nāpi yathārthatvavi÷iųņametadeva; dhārāvahanabuddhyavyāpteū / [ku.4.504] na ca tattatkālakalāvi÷iųņatayā tatrāpyanadhigatārthar(thagantį)tvamupapādanãyam; kųaõopādhãnāmanākalanāt / nacāj¤āteųvapi vi÷eųaõeųu tajjanitavi÷iųņatāprakā÷ata iti kalpanãyam; svaråpeõa tajjanane 'nāgatādivi÷iųņatānubhavavirodhāt; tajj¤ānena tu tajjanane såryagatyādãnāmaj¤āne tadvi÷iųņatānutpādāt / nacaitasyāü pramāõamasti / nanvanupakāryānupakārakayorvi÷eųaõavi÷eųyabhāve kathamatiprasaīgo vāraõãyaū? vyavacchittipratyāyanena; vyavacchittau svabhāvena / anyathā tatrā(vā)vyanavasthānāditi / [ku.4.505] j¤ātataivopādhiriti cenna- nirākariųyamāõatvāt / tatsadbhāvepi vā smįterapi tathaiva prāmāõyaprasaīgāt / janakāgocaratvepyuttarottarasmįtau pårvapårvasmaraõajanitaj¤ātatāvabhāsanāt / [ku.4.506] astu vā pratyakųe yathātathā / gįhãtavismįtārtha÷rutau kā vārtā? apramaivāsāviti cet- gatamidānãü vedaprāmāõyapratyā÷ayā / nahyanādau saüsāre,"svargakāmo yajete'ti vākyārthaū kenacinnāvagataū; sandehe 'pi prāmāõyasandehāt / na ca tatrāpi kālakalāvi÷eųāū parisphuranti / na caikajanmāvacchedaparibhāųayedaü lakųaõam, tatrāpyanubhåtavismįtavedārthaü pratyaprāmāõyaprasaīgāt / [ku.4.507] kathaü tarhi smįtervyavacchedaū? ananubhavatvenaiva / yathārthohyanubhavaū prameti prāmāõikāū pa÷ya(ņha)nti; "tatvaj¤ānā(214)'diti såtraõāt; "avyabhicāri j¤āna'miti ca / nanu smįtiū pramaiva kiü na syāt yathārthaj¤ānatvāt pratyakųādyanubhåtivaditi cenna, siddhe vyavahāre nimittānusaraõāt / na ca svecchākalpitena nimittena lokavyavahāraniyamanam; avyavasthayā lokavyavahāraviplavaprasaīgāt / na ca smįtihetau pramāõābhiyuktānāü (prāmāõavyavahārābhiyuktānāü) maharųãõāü pramāõavyavahāro 'sti; pįthaganupade÷āt / ukteųvanantarbhāvādanupade÷a iti cenna- pratyakųasyāsākųātkāriphalatvānupapatteū / liīga÷abdāde÷ca sattāmātreõa pratãtyasādhanatvāditi / [ku.4.508] evaü vyavasthite tarkyate 'pi yat- iyamanubhavaikaviųayā satã tanmukhanirãkųaõena tadyathārthatvāyathārthatve anuvidhãyamānā tatprāmāõyamavya(na)vasthāpya na yathārthatayā vyavahartuü ÷akyata (215) iti vyavahāre 'pi pårvānubhava eva pramitiū, anapekųatvāt; na tu smįtiū, nityaü tadapekųaõāt / asamãcãne hyanubhave smįtirapi tathaiva / nanvevamanumānamapyapramāõamāpadyeta, målapratyakųānuvidhānāt / na- viųayabhedāt / āgamastarhi na pramāõam, tadviųayamānāntarānuvidhānāt / na- pramātįbhedāt / dhārāvāhikabuddhayastarhi na pramāõam ādyapramāõānuvidhānāt / na, kāraõavi÷uddhimātrāpekųayā prathamavaduttarāsāmapi pårvamukhanirãkųaõābhāvāt / kāraõabalāyātaü kākatālãyaü paurvāparyamiti / [ku.4.509] yadi hi (yadi tarhi) smįtirna pramitiū, pårvānubhave kiü pramāõam? smįtyanyathānupapattiriti cenna- tayā kāraõamātrasiddheū / na tu tenānubhavenaiva bhavitavyamiti niyāmakamasti / ananubhåtepi tarhi smaraõaü syāditi cet- kiü na syāt / nahyatra pramāõamasti / pårvānaubhavākāro(bhavo)llekhaūsmįterdį÷yate; so 'nyathā na syāditi cet- tat kiü bauddhavat viųayākārānyathānupapattyā viųayasiddhistvayāpãųyate? tathābhåtaü j¤ānameva vā tatsiddhiū? ādye tadvadevānaikāntikatvam / na hi yadākāraü j¤ānam, tatpårvakatvaü tasyeti niyamaū; anāgataj¤āne vibhrame ca vyabhicārāt / dvitãye ca (tu) smįtiprāmāõyamavarjanãyam / mā bhåt pårvānubhavasiddhiū; kiü na÷chinnamiti cet- na tarhi smįtyanubhavayoū kāryakāraõabhāvasiddhiriti / na, tadaprāmāõye 'pi pårvāparāvasthāvadātmapratyabhij¤ānaprāmāõyādeva tadupapatteū / yo 'hamanvabhavamamumartham, so 'haü smarāmãti mānasapratyakųamastãti / [ku.4.510] na ca gįhãtagrāhitvamã÷varaj¤ānasya; tadãyaj¤ānāntarāgocaratvād vi÷vasya / na ca tadeva j¤ānaü kālabhedenāpramāõam; anapekųatvasyāparāvįtteū / tathāpi vāprāmāõye atiprasaīgāditi / [ku.4.511] syādetat- anupakārakaü (216) viųayasya tadãyametadãyaü vā na bhavitumarhati, avi÷eųāt / na ca tasyetyaniyataü tatra pramāõam, atiprasaīgāt / na ca tadabhij¤āna(bhij¤a)mantareõa tadupakārasyotpattiū, tathānabhyupagamāt / abhyupagame vā, kāryatvasyānaikāntikatvāt / atrocyate-[ku.4.512] svabhāvaniyamābhāvādupakāro 'pi durghaņaū / sughaņatve 'pi satyarthe 'sati kā gatiranyathā //2 // vi÷eųābhāvāttatraiva phalaü nānyatretyasyāpi niyamasyānupapatteū / svabhāvaniyamena copapattau tathaiva viųayavyavasthopapatteū / ava÷ya¤caitadanuma(bhyupaga)ntavyam, atãtādiviųayatvā(yā)nurodhāt / na hi tatra j¤ānena ki¤cit kriyate iti ÷akyamavagantum; asatvāt / na ca taddharmasāmānyādhāraü ki¤cit kriyate iti yuktam; tena tasyaiva viųayatvaprāpteū / tādātmyādvi÷eųasyāpi saiva j¤ātateti cet, tat kiü cakųuųā ghaņe j¤āyamāne raso 'pi j¤āyate, tādātmyāt? ghaņākāreõa j¤āyata evāsau (rasaū) iti cet- atha rasākāreõa kiü na j¤āyate? tena råpeõa j¤ātatānādhāratvāditi cet- na tarhi vartamānasāmānyaj¤āne 'pyatãtānāgatādij¤ānam; tenākāreõa prākaņyānādhāratvāditi / [ku.4.513] nanu kriyayā karmaõi ki¤cit karttavyamitivyāpterastvanumānam (2) / na;- (anaikāntyā) anekāntādasiddhervā na ca liīgamiha kriyā / tadvai÷iųņyaprakā÷atvānnādhyakųānubhavo 'dhike (3) //3 // dhātvarthamātrābhiprāyeõ.a prayoge saüyogādibhiranekāntāt / na hi ÷arasaüyogena gagane ki¤cit kriyate; antya÷abdābhivyaktyā (217) vā (÷abde?) / spandābhiprāyeõa, asiddheū / vyāpārābhiprāyeõa, ÷abdaliīgendriyavyāpārairvyabhicārāt / na hi taiū prameye ki¤cit kriyate; api tu pramātaryeva / phalābhiprāyeõāpi tathā / antatastenaivānekāntāt, anavasthānācca / ā÷uvinā÷idharmābhiprāyeõa, dvitvādibhiraniyamāt / ā÷ukārakābhiprāyeõa, karmaõyasiddheū / karmaõyā÷ukārakaü j¤ānamityeva hi sādhyam / kartaryā÷ukārakatvasya karmopakārakatvenāvyāpteū; ÷abdādivyāpārairevānekāntāt / [ku.4.514] (3)syādetat- anubhavasiddhameva prākaņyam / tathā hi j¤āto 'yamartha iti sāmānyataū, sākųātkįto 'yamartha iti vi÷eųato viųayavi÷eųaõameva ki¤cit parisphuratãti cet / tadasat / yathā hi- " arthenaiva vi÷eųo hi nirākāratayādhiyām" / tathā- kriyayaiva vi÷eųo hi vyavahāreųu karmaõām //4 // kiü na pa÷yasi, ghaņakriyā paņakriyetivat kįto ghaņaū kariųyate ghaņa ityādi / tathaiva gįhāõa, ghaņaj¤ānaü paņaj¤ānamitivat j¤āto ghaņo j¤āsyate j¤āyate iti / kathamasambaddhayordharmadharmibhāva iti cet- dhvasto ghaņa iti yathā / etadapi kathamiti cet- nånaü dhvaüsenāpi ghaņe ki¤cit kriyate iti vaktumadhyavasito 'si / tanniråpaõādhãnaniråpaõo dhvaüsaū svabhāvādeva tadãya iti kimatra sambandhāntareõeti cet- prakįte 'pyevameva / [ku.4.515] (4) etena phalānādhāratvādarthaū kathaü karmeti nirastam / vinā÷yavat karaõavyāpāraviųayatvena tadupapatteū / svābhāvikaphalaniråpakatva¤ca tulyam / [ku.4.516] (5) nanu j¤ānamatãndriyatvādasādhāraõakāryānumeyaü tadabhāve kathamanumãyeta, apratãta¤ca kathaü vyavahārapathamavatarediti j¤ānavyavahārānyathānupapattyā j¤ātatākalpanam / tadapyasat-parasparā÷rayaprasaīgāt / j¤ātatayā hi j¤ānamanumãyeta, j¤āte ca tadvyavahārānyathānupapattistāü j¤āpayet / [ku.4.517] kuta÷ca j¤ānamatãndriyam? (1) indriyeõānupalabhyamānatvāditi cet / na / anumānopanyāse (napakųe) sādhyāvi÷iųņatvāt / a(218)nupalabdhimātropanyāse tu yogyatāvi÷eųitāsau kathamaindriyikopalambhābhāvaü gamayet / tadvi÷eųaõe tu kathamatãndriyaü j¤ānamiti / [ku.4.518] (2) tathāvidhaj¤ātatānā÷rayatvāditi cenna- ā÷rayāsiddheū / vyavahārānyathānupapattyaiva siddha ā÷raya iti cenna- j¤ānahetunaiva tadupapatteū / tasyātmamanaūsaüyogādiråpasya sattve 'pi suųuptida÷āyāmarthavyavahārābhāvānnaivamiti cenna- tāvanmātrasya vyavahārāhetutvāt / anyathā j¤ānasvãkāre 'pi tulyatvāt / smaraõānyathānupapatyeti cenna- tasyāpyasiddheū / asti tāvadvyavahāranimittaü ki¤ciditi cet- kimataū? / na hyetāvatā j¤ānaü taditi siddhyati, tasyaivāsiddheū / tathāpi niyatasya kartuū pravįtteū kartįdharmeõaiva kenacit pravįttihetunā bhavitavyamiti cet- astvicchā pratyakųasiddhā; na tu j¤ānam / saiva kathaü niyatādhikaraõe (õa) utpadyatāmiti cenna- j¤ānābhyupagame 'pi tulyatvāt / svahetoū kuta÷ciditi cet- tata evecchāstu, kiü j¤ānakalpanayeti / syādetat- prakā÷amāne khalvarthe tadupāditsādirupajāyate; na tu suųuptyavasthāyāmaprakā÷amāne 'pyarthe ityanubhavasiddham / tata icchāyāū kāraõaü vilakųaõameva ki¤cit parikalpanãyam, yasmin sati susvāpalakųaõamaudasãnyamarthaviųayamātmano nivartate iti cet- hantaivaü susvāpanivįttimanubhavaniddhāü pratijānānena j¤ānamevāparokųyamiųyante / acetayanneva hi suųupta ityucyate; acaitanyanivįttireva hi caitanyaü j¤ānamiti / tathā ca kālātyayāpadiųņo hetuū / [ku.4.519] etena (3) kųaõikatvāditi nistam / apica kimidaü kųaõikatvaü nāma? yadyā÷utaravinā÷itvam, tadānaikāntikam / athaikakųaõāvasthāyitvam, tadasiddhaü pramāõābhāvāt / nanu sthāyi vij¤ānaü yādį÷amarthakųaõaü gįhõadutpadyate, dvitãye 'pi kųaõe kiü tādį÷ameva gįõhāti, anyādį÷aü vā, na vā kamapãti / na prathamaū, tasya kųaõasyātãtatvāt; pratyakųaj¤ānasya ca vartamānābhavatvāt / na cātãtameva vartamānatayollikhati(219), bhrāntatvaprasaīgāt / na dvitãyaū, viramyavyāpārāyogāt / prathamato 'pi tathābhyupagame 'nāgatāvekųaõaprasaīgāt / na tįtãyaū, j¤ānatvahāneriti mahāvratãyāū / tadasat / j¤ānaü gįõhātãtyasyaivār'thasyānabhyupagamāt / api tu tadeva grahaõamityabhyupagamaū / tathā ca j¤ānaü prathame yamarthamālambya jātam, dvitãye 'pi kųaõe tadālambanameva tannaveti pra÷nārthaū / tatra tadālambanameva taditi paramārthaū / nacaivaü bhrāntatvam, viparãtānavagāhanāt / tathāpi j¤eyanivįttau kathaü j¤ānānuvįttiū? tadanuvįttau vā kathaü j¤eyanivįttiriti cet- kimasminnanupapannam? na hi j¤ānamartha÷cetyekaü tattvamekāyuųkaü veti / [ku.4.520] satyapi vā kųaõikatve kathamapratyakųam? itthaü yathocyate-na svaprakā÷am, vastutvāditaravastuvat / na ca j¤ānāntaragrāhyam, j¤ānayaugapadyaniųedhena samānakālasya tasyābhāvāt / grāhakakāle grāhyasyātãtatvena vartamānābhatvānupapatteū / grāhyakāle ca grāhakasyānāgatatvāt- iti cet- nanvevaü j¤ātatāpi na pratyakųā syāt, kųaõikatvāt / katham? ittham- na svaprakā÷ā / vastutvāt, na janakagrāhyā, anāgatatvāt / viramyavyāpārāyogācca / na samasamayaj¤ānagrāhyā, j¤ānajanakendriyasambandhānanubhavāt (221) / na ca taduttaraj¤ānagrāhyā, tadānãmatãtatvāt- iti / kųaõikatvameva tasyāū kuta iti cet- tvaduktayuktereva / tathāhi- yaü kųaõamā÷ritya jātā tataū paramapi tamevā÷rayante anyaü vā, na vā kamapãti / tatra na prathamaū, tasya tadānãmasattvāt / na dvitãyaū, apratisaīkramāt / ekakųaõāvagāhini ca j¤āne tadanyakųaõā÷rayaj¤ātatāphalatvena bhrāntatvaprasaīgāt, rajatāvagāhini purovartivįtti(222)j¤ātatāphala iva / na cānyamapi kųaõaü j¤ānamavagāhate, tadānãü tasyāsattvāt / na tįtãyaū, niūsvabhāvatāprasaīgāt / na hyasau tadānãü tadãyānyadãyā veti / [ku.4.521] atãtenāpi tenaiva kųaõenopalakųitānuvartate iti cet- evaü tarhi vartamānārthatā prakā÷asya (223) na syāt / anyathā j¤ānasyāpi tathānuvįtteū ko doųaū? nahi vartamānārthaprakā÷asambandhamantareõa j¤ānasyānyā vartamānāvabhāsatā nāma / arthanirapekųaprakā÷anānuvįttimātreõa tathātve bhåtabhāviviųayasyāpi j¤ānasya tathābhāvaprasaīgāt / [ku.4.522] atha mā bhådayaü doųa iti sthåla eva vartamānaū prakā÷enā÷rãyate ityabhyupagamaū, tadā tajj¤ānasyāpi sa eva viųaya iti tasyāpi na kųaõikatvamiti / [ku.4.523] nanu (4) j¤ānamaindriyakaü cet, viųayasa¤cāro na syāt,sa¤jātasambandhatvāt / na ca jij¤āsāniyamānniyamaū, tasyāū saü÷ayapårvakatvāt, tasya ca dharmij¤ānapårvakatvāt, dharmiõa÷ca sannidhimātreõa j¤āne jij¤āsāpekųaõe vā ubhayathāpyanavasthānāditi- tanna- j¤ātatāpakųe 'pi tulyatvāt / tasyā api hi j¤eyatve tatparamparāj¤ānāpātāt; jij¤āsāniyamasya ca tadvadanupapatteū / nacendriyasambandhavicchedādvirāma iti yuktam- ātmaprākaņyāvyāpanāt / svabhāvata eva kācidasāvajij¤āsitāpi j¤āyate, na tu sarveti cet- tulyam / prāgutpannaj¤ātatāsmaraõajanitajij¤āsaū samunmãlitanayanaū sa¤jātaj¤ānasamutpāditaprākaņyaü jij¤āsureva pratipadyate ityato nānavastheti cet- tulyametat / [ku.4.524] nanu (5) j¤ānaü na savikalpakagrāhyam, tasya nirvikalpakapårvakatvād; nirvikalpakagįgãtasya tāvatkālānavasthānāt; tasya tenaiva vinā÷āt / nāpi kevalanirvikalpakavedyam, tasya savikalpakonneyatvena tadabhāve pramāõābhāvāt / na ca samavāyābhāvavannirvikalpakanirapekųasavikalpakagocaratvaü j¤ānasyeti sāmpratam- tayorvi÷eųaõāü÷asya prāggrahaõādanumānādivattadupapatteū; prakįte tu j¤ānatvāderanupalabdheragįhãtavi÷eųaõāyā÷ca buddhervi÷eųyānupasaīkramātkathamevaü syāt? na; utpannamātrasyaiva bāhyaviųayaj¤ānasyālocanāt / tatastatpuraūsaraü prathamata eva tajjātãyasya j¤ānāntarasya vikalpanāt / indriyasannikarųasya tadaiva vi÷eųaõagrahaõalakųaõasahakārisampatteū / vyaktyantarasamavetamapi hi sāmānyaü gįhãtaü tadevetyupayujyate (224) / anyathānumānādivikalpānāmanutpādaprasaīgaū; tadgatasya vi÷eųaõasyāgrahaõādanyagatasya cānupayogātkiü liīgagrahaõasahakāri syāditi / etena ÷abdādipratyakųaü vyākhyātamiti / [ku.4.525] syādetat- (6) viųayaniråpyaü hi j¤ānamiųyate / na cātãndriyasya paramāõvādermanasā vedanamasti / na cāgįhãtasya vi÷eųaõatvam / na ca nityaparokųasyāparokųavi÷iųņabuddhiviųayatvam, vyāghātāditi- na, bāhyendriyagrāhyasyāgrāhyasya vā pårvaj¤ānopanãtasyaiva manasā vedanāt / anyathātãndriyasmaraõasyāpyanutpattiprasaīgāt / iyāüstu vi÷eųaū- tasmin sati tadbalādeva; asati tu tajjanitavāsanābalāt / na caivaü sati smaraõametat; agįhãtaj¤ānagocaratvāt / na ca viųayāü÷e tattathā syāditi yuktam- avacchedakatayā prāgavasthāvadavabhāsanāt / na ca pratyabhij¤ānamapi grahaõasmaraõākāram; virodhāt / atha grahaõasmaraõayoū kiyatã sāmagrã? adhikor'thasannikarųo grahaõasya, saüskāramātraü sannikarųaū smaraõasya / atha grahaõatve 'pi kuta etadaparokųākāram? kāraõāntaranirapekųeõa saüskārādhika(225)sannikarųavatendriyeõa janitatvāt / atha kaūsannikarųaū? j¤ānena saüyuktasamavāyaū, tadarthena saüyuktasamavetavi÷eųaõatvamiti / manaso nirapekųasya bahirvyāpāre 'ndhabadhirādyabhāvaprasaīga iti cet- j¤ānāvacchedakaü prati nāyaü doųaū / na ca j¤ānāpekųayā bahirityasti / nāpi tadviųayāpekųayā nirapekųatvam, tasyaiva j¤ānasyāpekųaõāt / [ku.4.526] athāpi j¤ānaü pratyakųamityatra kiü pramāõam? pratyakųameva / yadasåtrayat- "j¤ānavikalpānāü bhāvābhāvasaüvedanādadhyātmam" (nyāya.5-1-31) iti / [ku.4.527] nanu ne÷varaj¤ānaü pramā, nityatvenāphalatvāt / nāpi pramāõam, akārakatvāt / ata eva ca na tada÷rayaū pramāteti- ucyate- mitiū samyak paricchittistadvattā ca pramātįtā / tadayogavyavacchedaū pramāõyaü gautame mate //5 // samãcãn.o hyanubhavaū prameti vyavastathitam / tathāca anityatvena vi÷eųaõamanarthakam, nityānubhavasiddhau tadvyavacchedabhyāniųņatvāt; asiddhau ca vyavacchedyābhāvāt / na cedamanumānam, ā÷rayāsiddhibādhayoranyatarākrāntatvāt / na tat pramākaraõamiti tviųyata eva,pramayā sambandhābhāvāt / tadā÷rayasya tu pramātįtvametadeva yat tatsamavāyaū / kārakatve satãti tu vi÷eųaõaü pårvavannirarthakamanusandheyam / yadyevam, "āptaprāmāõyād" (nyāya.2-2-37) iti såtravirodhaū / tena hã÷varasya prāmāõyaü pratipādyate, na tu pramātįtvamiti cet- na- nimittasamāve÷ena vyavahārasamāve÷āvirodhāt / pramāsamavāyo hi pramātįvyavahāranimittam; pramayā tvayāyogavyavacchedena sambandhaū pramāõavyavahāranimittam / tadubhaya¤ce÷vare / atrāpi kāryayeti vi÷eųaõaü pårvavadanarthakamåhanãyam / [ku.4.528] syādetat- pramãyate 'neneti pramāõam, pramiõotãti pramātā iti kāraka÷abdatvamanayoū / tathāca kathamakārakamartha iti cet- na- etasya vyutpattimātranimittatvāt / pravįttinimittaü tu yathopadar÷itameva; vyavasthāpanāt / anyathā asmadādiųu na pramātįvyavahāraū syāt; sarvatra svātantryābhāvāt / karaõavyavahārastvanyatra yadyapyanyanimittako 'pi, tathāpãhoktanimittavivakųayaiveti / evantarhi pa¤camapramāõābhyupagame 'pasiddhāntaū / na hi tat pratyakųamanumānamāgamo vā, anindriyaliīga÷abdakaraõatvāt- na- sākųātkāripramāvattayā pratyakųāntarbhāvāt; indriyārthasannikarųotpannatvasya ca laukikamātraviųayatvāt / [ku.4.529] syādetat- tathāpã÷varaj¤ānaü na pramā, viparyayatvāt / yadā khalvetadasmadādivibhramānālambate, tadaitasya viųayamaspį÷ato na j¤ānāvagāhanasambhava iti tadartho 'pyālambanamabhyupeyam / tathāca tadapi viparyayaū, viparãtārthālambanatvāt / tadanavagāhane vā asmadādervibhramān aviduųastadupa÷amāyopade÷ānāmasarvaj¤apårvakatvamiti na- vibhramasyāprāmāõye 'pi tadviųayasya tattvamullikhato 'bhrāntatvāt / anyathā bhrāntisamucchedaprasaīgaū; pramāõābhāvāt / tathāpyāropitārthavacchinnaj¤ānālambanatvena kathaü na bhrāntatvamiti cet- na- yad yatra nāsti tatra tasyāvagatiriti bhrāntyarthatvāt / etadālambanasta caivamullakhataū sarvatra yathārthatvāt / nahi na tadrajatam, nāpi tatrāsat, nāpi tannāvagatamiti / [ku.4.530] sākųāt(226)kāriõi nityayogini paradvārānapekųasthitau / bhåtārthānubhave niviųņanikhilaprastā(227)rivastukramaū // le÷ādįųņinimitta(228)duųņivigamaprabhraųņa÷aīkātuųaū / ÷aīkonmeųakalaīkibhiū kimaparaistanme pramāõaü ÷ivaū //6// iti nyāyakusumā¤jalau caturthastabakaū //4 //