Udayana: Nyayakusumanjali, Stavaka 2


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, word boundaries are not marked by spaces.
The text is not proof-read.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrīḥ

nyāyakusumāñjalau dvitīyastabakaḥ //
[ku.2.201]


tadevaṃ sāmānyataḥ
(70)siddhe alaukike hatau- tatsādhanenāvaśyaṃ
bhavitavyam /
na ca tacchakyamasmadādibhirdraṣṭum /
na cādṛṣṭena vyavahāraḥ- tato lokottaraḥ sarvānubhāvī sambhāvyate /
[ku.2.202] (71)nanu nityanirdeṣavedadvārako yogakarmasiddhasarvajñadvārako vā dharmasampradāyaḥ syāt /
kiṃ parameśvarakalpanayeti cet- (72)atrocyate- pramāyāḥ paratantratvāt sargapralayasambhavāt /
(73)tadanyasminnanāśvāsānna vidhāntarasambhavaḥ //1 //
[ku.2.203] tathā hi...pramājñānahetvatiriktahetvadhīnā kāryatve sati tadviśeṣatvāt apramāvat /
yadi ca tāvanmātrādhīnā bhavet, apramāpi pramaiva bhavet /
asti hi tatra jñānahetuḥ /
anyathā jñānamapi sā na syāt /
[ku.2.204] jñānatve 'pyatiriktadoṣānupraveśādaprameti cet- evaṃ tarhi doṣābhāvamadhikamāsādya pramāpi jāyeta; niyamena tadapekṣaṇāt /
astu doṣābhāvo 'dhikaḥ, bhāvastu neṣyata iti cet- bhavedapyevam, yadi niyamena doṣairbhāvarūpaireva bhavitavyam /
na tvevam; viśeṣādarśanāderabhāvasyāpi doṣatvāt /
kathamanyathā tataḥ saṃśayaviparyayau? tatastadabhāvo bhāva eveti kathaṃ sa neṣyate? [ku.2.205] syādetat- śabde tāvat vipralipsādayo bhāvā eva doṣāḥ /
tatastadabhāve svata eva śābdī prameti cet- na- anumānādau liṅgaviparyāsādīnāṃ (74)bhāvānāmapi doṣatve tadabhāvamātreṇa pramānutpatteḥ /
"anyatra yathātathāstu /
śabde tu vipralipsādyabhāve vaktṛguṇāpekṣā nāstī'ti cenna- guṇābhāve tadapramāṇyasya vaktṛdoṣāpekṣā nāstīti viparyayasyāpi (75)tulyatvāt /
aprāmāṇyaṃ prati doṣāṇāmanvayavyatirekau sta iti cenna- prāmāṇyaṃ pratyapi guṇānāṃ tayoḥ sattvāt /
[ku.2.206] pauruṣeyaviṣaye iyamastu vyavasthā /
apauruṣeye tu doṣanivṛttyaiva prāmāṇyamiti cenna- guṇanivṛttyāprāmāṇyasyāpi sambhavāt /
tasyā aprāmāṇyaṃ prati sāmarthyaṃ nopalabdhamiti cet- doṣanivṛtteḥ prāmāṇyaṃ prati kva sāmarthyamupalabdham? "lokavacasī'ti cet- tulyam /
tadaprāmāṇye doṣā eva kāraṇam; gumanivṛttistvavarjanīyasiddhasannidhiriti cet- prāmāṇyaṃ prati guṇeṣvapi tulyametat /
guṇānāṃ doṣotsāraṇaprayuktaḥ sannidhiriti cet- doṣāṇāmapi guṇotsāraṇaprayukta ityastu /
niḥsvabhāvatvamevamapauruṣeyasya vedasya syāditi cet- ātmānamupālabhasva /
tasmāt yathā- dveṣarāgābhāvāvinābhāve 'pi rāgadveṣayo (76)ranuvidhānaniyamāt pravṛttinivṛttiprayatnayo rāgadveṣakāraṇakatvam; na tu nivṛttiprayatno dveṣahetukaḥ, pravṛttiprayatnastu satyapi rāgānuvidhāne dveṣābhāvahetuka iti vibhago yujyate; viśeṣābhāvāt- tathā prakṛte 'pi /
[ku.2.207] tathāpi vedānāmapauruṣeyatve siddhe apetavaktṛdoṣatvādeva prāmāṇyaṃ setsyati /
tataḥ siddhe prāmāṇye guṇābhāve 'pi taditi doṣābhāva eva hetuḥ; akāraṇaṃ guṇā iti cenna- apetavaktṛguṇatvena satpratipakṣatvaprasaṅgāt /
"svata eva prāmāṇyaniścayaḥ /
kiṃ tu śaṅkāmātramanenāpanīyate; doṣanibandhanatvāttasya tadabhāve 'bhāvāt /
ato nedamanumānavat (anumānaṃ) satpratisādhanīkartumucitamiti cet-na-guṇanivṛttinibandhanāyāḥśaṅkāyāḥsulabhatvāt /
tasyāḥ kevalāyā aprāmāṇyaṃ pratyanaṅgatvānna śaṅketi cet- doṣanivṛtterapi kevalāyāḥ prāmāṇyaṃpratyanaṅgatvānna tayā śaṅkānivṛttiriti tulyamiti /
[ku.2.208] evaṃ prāmāṇyaṃ parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat /
yadi tu svato jñāyeta, kadācidapi prāmāṇyasaṃśayo na syāt jñānatvasaṃśayavat; niścite tadanavakāśāt /
nahi sādhakabādhakapramā(sādhakapramā)ṇābhāvamavadhūya samānadharmādi darśanādevāsau; tathā sati tadanucchedaprasaṅgāt /
[ku.2.209] atha pramāṇavadapramāṇe 'pi tatpratyayadarśanāt viśeṣādarśanāt bhavati śaṅketyabhiprāyaḥ- tat kiṃ pramāṇajñānopalambhe 'pi na tatprāmāṇyamupalabdham, pramāṇajñānameva vā nopalabdham? ādye kathaṃ svataḥ prāmāṇyagrahaḥ; pratyayapratītāvapi tadapratīteḥ /
dvitīye kathaṃ tatra śaṅkā; dharmiṇa evānupalabdheriti /
[ku.2.210] yadapi jhaṭiti pracuratarasamarthapravṛttyanyathānupapattyā svataḥ prāmāṇyamucyate- tadapi nāsti; anyathaivopapatteḥ /
jhaṭiti pravṛttirhi jhaṭiti tatkāraṇopanipātamantareṇānupapadyamānā
tamākṣipet /
pracurapravṛttirapi svakāraṇaprācuryam /
icchā ca pravṛtteḥ kāraṇam /
tatkāraṇamapīṣṭābhyupāyatājñānam /
tadapi tajjātīyatvaliṅgānubhavaprabhavam /
so 'pīndriyasannikarṣādijanmā /
na tu prāmāṇyagrahasya kvacidapyupayogaḥ /
upayoge vā svata eveti kuta etat? tataḥ samarthapravṛttiprācuryamapi prāmāṇyaprācuryāttadgrahaṇaprācuryādvā svatastvaṃ tu tasya kvopayujyate /
na hi pipāsūnāṃ jhaṭiti pracurā samarthā ca pravṛttirambhasīti pipāsopaśamanaśaktistasya pratyakṣā syāt /
[ku.2.211] syādetat- prāmāṇyagrahe sati sarvametadupapadyate /
sa ca svato yadi na syāt, na syādeva; parataḥpakṣasyānavasthāduḥsthatvāditi- cet- na- tadagrahe 'pyarthasandehādapi sarvasyopapatteḥ /
na cānavasthāvapi; prāmāṇyasyāvaśyajñeyatvānabhyupagamāt /
anyathā svataḥpakṣe 'pi sā syāt /
[ku.2.212] liṅgaṃ niścitameva niścāyakam /
tatastanniścayārthamavaśyaṃ liṅgāntarāpekṣāyāmanavastheti cet- tatkimanupapadyamānor'thaḥ aniścita eva svopapādakamākṣipati; yenānavasthā na syāt /
pratyakṣeṇa tasya niścayāttasya ca sattayaiva niścāyakatvānnaivamiti cet- mamāpi pratyakṣeṇa liṅganiścayāt tasya ca sattayaiva niścāyakatvānnaivamiti tulyam /
[ku.2.213] liṅgajñānasya prāmāṇyāniścaye kathaṃ tanniśca(liṅganirṇa)yaḥsyāditi cet- anupapadyamānārthajñānaprāmāṇyāniścaye kathaṃ tanniścaya iti tulyam /
na hi niścayena svaprāmāṇyaniścayena vā viṣayaṃ niścāyayati pratyakṣam; api tu svasattayetyuktamiti cet- tulyam /
[ku.2.214] tathāpi yadi tat liṅgābhāsaḥ syāt, tadā kā vārteti cet- anupapadyamāno 'pyartho yadyābhāsaḥ syāt, tadā kā vārteti tulyam /
so 'pi prāmāṇyamākṣipatītyutsargaḥ /
sa ca kvacidvādhakenāpodyata iti cet- liṅge 'pyevamiti tulyam /
tarhi prāmāṇyānumāne'pi śaṅkā tadavasthaiveti niṣphalaḥ prayāsa iti cet- etadapi tādṛgeva /
anupapadyamānor'tha evāsau tathāvidhaḥ kaścit yaḥ svapne 'pi nābhāsaḥ syāt /
tato nā'śaṅketi cet- liṅge 'pyevamiti samaḥ samādhiḥ /
[ku.2.215] kaḥ punarasāvarthaḥ, yaḥ svapne 'pi nābhāsaḥ syāt? yadanupalambhe vibhramāvakāśaḥ, (77)yādṛgupalambhe ca tadbādhavyavasthā /
anyathā hi tathābhūtasyāpi vyabhicāre sāpi na syāt /
mā bhūditi cenna- bhavitavyaṃ hi tattvātatvavibhāgena (tattvātattvavyavasthā) anyathā vyāghātāt /
kathaṃ hi niyāmakaniḥśeṣaviśeṣopalambhe 'pi viparītāropaḥ? tathābhāve vā tadatiriktaviśeṣānupalambhe kathaṃ bādhakam? tadabhāve tvabādhasya kathaṃ bhrāntatvamiti /
[ku.2.216] syādetat- parataḥprāmāṇye 'pi nityatvādvedānāmanapekṣatvam; mahājanaparigrahācca prāmāṇyamiti ko virodhaḥ? na; ubhayasyāpyasiddheḥ /
[ku.2.217] na hi varṇā eva tāvānnityaḥ /
tathā hi- "idānīṃ śrutapūrvo gakāro nāsti" (stīti) "nivṛttaḥ kolāhala" iti pratyakṣeṇaiva śabdadhvaṃsaḥ pratīyate /
na hi śabda evānyatra gataḥ; amūrtatvāt /
nāpyāvṛtaḥ; tata eva sambandhavicchedānupapatteḥ /
nāpyanavahitaḥ śrotā; avadhāne 'pyanupalabdheḥ /
nāpīndriyaṃ duṣṭam; śabdāntaropalabdheḥ /
nāpisahakāryantarābhāvaḥ; anvayavyatirekavataḥ(kataḥ) tasyāsiddheḥ /
(78) nāpyatīndriyam; tatkalpanāyāṃ pramāṇābhāvāt /
anyathā ghaṭādāvapi tatkalpanāprasaṅgāt /
na ca śabda(sya) nityatvasiddhau tatkalpaneti yuktam; nirākariṣyamāṇatvāt /
[ku.2.218] yattvekadeśino naivamicchanti tān pratyucyate- vivādādhyāsitaḥ śabdapradhvaṃsa indriyagrāhyaḥ aindriyikābhāvatvāt ghaṭābhāvavat /
naitadevam; indriyāsannikṛṣṭatvādatīndriyādhāratvādveti cenna- idaṃ hyupādhyudbhāvanaṃ vā syāt, vyāpakānupalabdhyā satpratipakṣatvaṃ vā /
na prathamaḥ; svarūpayogyatāṃ prati (gyatāyāṃ)sahakāriyogyatāyā anupādhitvāt /
tasyāstāmapekṣyaiva sarvadā vyavasthiteḥ /
nāpyaindriyikādhāratvaprayuktamabhāvasya pratyakṣatvam; dharmādyabhāvasyāpi tathātvaprasaṅgāt /
ata eva nobhayaprayuktam /
[ku.2.219] nāpi dvitīyaḥ; prathamasyāsiddheḥ /
asti hi śrotraśabdābhāvayoḥ svābhāviko viśeṣaṇaviśeṣyabhāvaḥ /
viśeṣyasyātīndriyatvātkathamaindriyikaviśiṣṭajñānaviṣayatvam? tathā viśeṣyamavyavasthāpayataśca kathaṃ viśeṣaṇatvamiti cet- na; tathā viśeṣyavyavasthāpanāyāḥ phalatvāt /
na tu tadeva viśeṣaṇatvam; ātmāśrayaprasaṅgāt- viśeṣaṇabhāvena samavāyābhāvayorgrahaṇam, tathā grahaṇameva ca viśeṣaṇatvamiti /
tasmāt sambandhāntaramantareṇa tadupaśliṣṭasvabhāvatvameva hi tayoḥ /
saiva ca viśiṣṭapratyayajananayogyatā viśeṣaṇatetyucyate /
sā cātra durnivārā /
pratiyogyadhikaraṇena svabhāvata evābhāvasya
militatvāt /
[ku.2.220] tathāpi tayā tathaiva pratītiḥ kartavyeti cenna- gṛhyamāṇaviśeṣyatvāva(ṣyāva)cchinnatvādvyāpteḥ /
anyathā saṃyuktasamavāyena rūpādau viśiṣṭavikalpadhījananadarśanāt gandhādāvapi tathātvaprasaṅgāt /
[ku.2.221] tathāpi nendriyaviśeṣaṇatayā kasyacit grahaṇaṃ dṛṣṭam; api tvindriyasambaddhaviśeṣaṇatayā; sā cāto nivartata iti cenna- asya pratibandhasyendriyasannikṛṣṭārthapratisambandhiviṣayatvāt /
anyathā saṃyuktasamavāyena gandhādāvupalabdhidarśanāt samavāyenādarśanācchabdasyāgrahaṇaprasaṅgāt /
[ku.2.222] nāpyabhāvatve sati atīndriyādhāratvātsatpratipakṣatvam; yogyatāvirahaprayuktatvādvyāpteḥ /
na cātīndriyādhāratvameva tasya yogyatāvirahaḥ; tadviparyayasyaiva yogyatātvāpatteḥ /
na caivameva; dharmādipradhvaṃsagrahaṇaprasaṅgāt /
dṛśyādhāratvaṃ dṛśyapratiyogitāceti dvayamapyasya yogyateti cenna- ubhayanirūpaṇīyatvaniyamānabhyupagamāt /
pratiyogimātranirūpaṇīyo hyabhāvaḥ /
[ku.2.223] anyathā "iha bhūtale ghaṭo nāstī'tyeṣāpi pratītiḥ pratyakṣā na syāt /
saṃyogo hyatra niṣidhyate /
tadabhāvaśca bhūtalavad ghaṭe 'pi vartate /
tatra yadi pratyakṣatayā bhūtalasyopayogaḥ, ghaṭasyāpi tathaiva syāt /
aviśeṣāt /
atha ghaṭasyānyathopayogaḥ; bhūtalasyāpyanyathaiva syāt, aviśeṣāt /
kathamanyatheti cet- pratiyoginirūpaṇārthamabhāvasannikarṣārthaṃ ca /
tatra pratiyoginirūpaṇaṃ smaraṇalakṣaṇamanupalabhyamānenāpīti, na tadarthamadhyakṣagocaratvamapekṣaṇīyamanyatarasyāpi; kuta ubhayasya /
sannikarṣastu bhūtalaghaṭasaṃyogābhāvasyendriyeṇa sākṣānnāsti /
yenāsti, tenāpi yadīndriyaṃ na sannikṛṣyeta, kathamiva taṃ gamayet /
na copalabdhopalabhyamānābhyāmevendriyaṃ sannikṛṣyate; itaretarāśrayaprasaṅgāt /
[ku.2.224] tasmāt sannikarṣe sati yogyatvāt bhūtalamapyupalabhyate; na tu tasyopalabhyamānatvamabhāvopalabdheraṅgamiti yuktamutpaśyāmaḥ /
prakṛte tu na pratiyoginirūpaṇārthaṃ tadupayogaḥ tasya saṃyogavat ādhārānirūpyatvāt /
nāpi sannikarṣārtham; tadabhāvasya sākṣādindriyasannikarṣāditi /
[ku.2.225] na cedevam; kuta eṣā pratītiḥ, idānīṃ śrutapūrvaḥ śabdo nāstīti? "anumānā'diti cenna śabdasyaiva pakṣīkaraṇe (80)hetoranāśrayatvāt /
anityatvamātrasādhane 'bhāvasya niyatakālatvāsiddheḥ /
ākāśasya pakṣatve tadvattayānupalabhyamānatvasya hetoranaikāntikatvāt /
śabdasadbhāvakāle 'pi tasya sattvāt /
evaṃ kālapakṣe 'pi doṣāt /
[ku.2.226] ahamidānīṃ niḥśabdaśrotravān śabdopalabdhirahitatvāt badhiravaditi cet-na-dṛṣṭāntasya sādhyavikalatvāt, vyāhatatvācca; badhiraśca śrotravāṃśceti vyāhatam /
tasyāpi ca śravaso niḥśabdatve pramāṇaṃ nāsti /
anupabhogyasyotpādavaiyarthyaṃ pramāṇamiti cet-na-ādyādiśabdavadupapatteḥ /
teṣāṃ śabdāntarārambhaṃ pratyupayogaḥ; antyasya na tatheti cet-na-antyatvāsiddheḥ /
sarveṣāṃ cotpādavatāṃ prayojanatadabhāvayorasmādṛśairanākalanāt; suṣuptyavasthāyāṃ śvāsapraśvāsaprayojanavacca tadupapatteḥ /
ārambhe sati prayojanamavaśyamiti vyāpteḥ /
na tvāpātataḥ prayojanānupalambhamātreṇārambhanivṛttiḥ; tathā sati karṇaśaṣkulyavacchedotpāda eva nabhasastaṃ prati nivarteta; badhirasya tenānupayogāt /
vivādakāle badhirakarṇaḥ śabdavān yogyadeśa(81)sthānāvṛtakarṇaśaṣkulīsuṣiratvāt taditarakarṇaśaṣkulīsuṣiravaditi /
[ku.2.227] niḥśabdāḥ paṇavavīṇāveṇavaḥ (82)tadekajñānasaṃsargayogyatve sati tadanupalambhe 'pyupalabhyamānatvāt /
yat yadekajñānasaṃsarga(83)yogyaṃ(ya) tasyānupalambhe 'pyupalabhyate tat tadabhāvavat, yathāghaṭaṃ bhūtalamiti cet-na-ekajñānasaṃsargayogyatvābhāvāt; śabdasya śrautatvāt, vīṇādīnāṃ cākṣuṣatvāt /
abhimānamātrāditi cenna, tathāpi śabdapradhvaṃsasyātaddeśatvāt, atyantābhāvasya ca kālaniyamāt /
[ku.2.228] syādetat- śabdavadākāśopādhayo hi bheryādayaḥ /
tena teṣu vidhīyamānaḥ śabdaḥ ākāśa eva vihito bhavati; pratiṣiddhyamānaśca tatraiva pratiṣiddho bhavati, śarīre sukhādivat iti cet na- tatra sopādhāvātmani pratyakṣasiddhe sukhādiniṣedhasyāpi pratyakṣāsiddhatvāt /
na caivamihāpi; tadupahitasya nabhaso 'pratyakṣatvāt /
upādhayastāvat pratyakṣā iti cenna- tairabhāvānirūpaṇāt /
nirūpaṇe vā pratyakṣeṇāpi grahaṇaprasaṅgāt /
na caivaṃ sati pāramārthikādhikaraṇanirūpaṇīyatvamabhāvasya /
na ca te 'pi pratyakṣasiddhāḥ (84) sarvatra; śabdakāraṇavyavadhāne 'pyupalabdhasya
śabdasya nāstitāpratīteḥ /
ānumānikaistaistathā vyavahāra iti cenna- hetostadvattayānupalabhyamānatvasyānaikāntikatvāt; abhāvapratītikāle sandigdhāśrayatvācca /
upalabhyamānaviśeṣyatvapakṣe cāsiddheḥ; indriyavyavadhānāt, śabdaliṅgasya cānupalambhāt /
[ku.2.229] api ca naṣṭāśrayāṇāṃ dravyaguṇakarmaṇāṃ nāśopalambhaḥ katham? na kathañciditi cet- āśrayanāśātkāryanāśa iti kuta etat? anumānatastathopalambhāditi cet- na- tulyanyāyenoktottaratvāt /
tantuṣu naṣṭeṣvapi yadi paṭo, na naśyet, tadvadevopalabhyeteti cet- etasya tarkasyānugrāhyamabhidhīyatām /
[ku.2.230] yadatropalabhyate na tat kāryaparamparāvat, yogyasya tathānupalabhyamānatve sati upalabhyamānatvāditi cet-na-tantvavayavānāṃ paṭānādhāratve sādhye siddhasādhanāt /
paṭapradhvaṃsavattve sādhye bādhitatvāt tasya svapratiyogikāraṇamātradeśatvāt /
[ku.2.231] ye paṭadhvaṃsavantastantavaḥ, tadabhāvavanta ete aṃśavaḥ iti sādhyamiti cenna- tantunāśottarakāle paṭanāśāttadvattānupapatteḥ /
yogyatāmātrasādhane ca paṭapradhvaṃsāsiddheḥ; tasya nāśānāśayoḥ samānatvāt /
[ku.2.232] ananyagatikatayā viśiṣṭaniṣedhe kṛte viśeṣaṇānāmapyabhāvaḥ pratīto bhavati; guṇakriyāvatpaṭādhārāstantavo na santi svāvayaveṣviti hi pratyaya iti cet- tathāpi guṇakarmaṇāṃ paṭasya ca pradhvaṃsaḥ kimadhikaraṇaḥ pratīyata iti vaktavyam /
aśvādhikaraṇa eveti cet- bhrāntistarhīyam; tasyātaddeśatvāt /
āśrayāvacchedakatayā teṣāmapyadūraviprakarṣeṇa taddeśatvam evaṃbhūtenāpi deśena tannirūpaṇam; yogyatāyā avyabhicārāditi cet- na tarhi pratiyogisamavāyideśenaiva pradhvaṃsanirūpaṇamiti niyamaḥ; prakārāntareṇāpi nirūpaṇāt /
[ku.2.233] tasmāt yasya yāvatī grahaṇasāmagrī, taṃ vihāya tasyāṃ satyāṃ tadabhāvo yatra kvacinnirūpyo deśe kāle vā /
iyāṃstu viśeṣaḥ- sā satī cet, pratyakṣeṇa /
asatyeva jñātā cet, (85)anumānādineti sthitiḥ /
[ku.2.234] etena "sadbhyāmabhāvo nirūpyate" ityādiśāstra(86)virodhaḥ parihṛto veditavyaḥ; ubhayanirūpaṇīyapratiyogiviṣayatvāt anumānaviṣayatvācca /
anyathā āśrayāsiddhiprasaṅgāt /
tatrāpi na graṅaṇe niyamaḥ, jñānamātraṃ tu vivakṣitam; tāvanmātrasyaiva tadupayogāt /
kvacit grahaṇasya sāmagrīsampātāyātatvāt /
[ku.2.235] yadicādhikaraṇagrahe śāstrasya nirbharaḥ syāt, "vahnerdāhyaṃ vināśyānuvināśavattadvināśaḥ" iti nodāharet; asiddhatvāt /
na hi vahnivināśastadavayavaparamparāsvakṣa(87)nirūpyaḥ tāsāmanirūpaṇāt /
nāpyanyatra gamanābhāvādinā pāriśeṣyādanumeyaḥ; hetoreva nirūpayitumaśakyatvāt; āśrayānupalabdheḥ /
nāpi nimittavināśāt sarvamidamekavāreṇa setsyatīti yuktama; tasyānaikāntikatvāt /
tejasā viśeṣitatvādayamadoṣa iti cenna- vyāptyasiddheḥ /
na hīndhanavināśāt tejodravyamavaśyaṃ vinaśyatīti kvacitsiddham; (88)pratyakṣavṛtteranabhyupagamāt /
[ku.2.236] tasmāt yattyāgenānyatra gamanaṃ na sambhāvyate, tena nimittādināpi deśena pradhvaṃso nirūpyate ityakāmenāpi svīkaraṇīyam; gatyantarābhāvāt /
ata eva tamasaḥ pratyakṣatve 'pyabhāvatvamāmanantyācāryāḥ /
etena śabdaprāgabhāvo vyākhyātaḥ /
[ku.2.237] evaṃ (89)vyavasthite anumānamapyucyate- śabdo 'nityaḥ (90)utpattidharmakatvāt ghaṭavat /
na cedaṃ pratyabhijñānabādhitam; tasya jvālādipratyabhijñānenāviśeṣāt /
[ku.2.238] naivam; abādhitasya tasya svataḥ pramāṇatvāditi cet- tulyam /
"jvālāyāṃ tannāsti; viruddhadharmādhyāsena (91)bādhitatvāt /
anyathā bhedavyavahāravilopaprasaṅgaḥ /
nimittābhāvāt /
ākasmikatve vātiprasaṅga" iti cet- tulyam,(92)śabde 'pi tīvratīvrataratvamandamandataratvāderbhāvāt /
[ku.2.239] tadiha na svābhāvikamiti cenna- svābhāvikatvāvadhāraṇanyāyasya tatra tatra siddhasyātrāpi tulyatvāt /
na hyapāṃ śaityadravatve svābhāvike, tejaso vā auṣṇyabhāsvaratve ityatrānyatpramāṇamasti pratyakṣādvinā /
"tattathaiva yujyate; anyasyopādheranupalambhāt, niyamena tadgatatvena copalambhā'diti cet- tulyametat /
[ku.2.240] tathāpyatīndriyānyadharmatvaśaṅkā syāditi cet- etadapi tādṛgeva /
tat kiṃ yadgatatvena yadupalabhyate, tasyaiva sa dharmaḥ? nanvevaṃ pītaḥ śaṅkhaḥ, raktaḥ sphaṭikaḥ, nīlaḥ paṭa ityapi tathā syāt; aviśeṣāt /
na; pītatvādīnāmanyadharmatvasthitau śaṅkhādīnāṃ ca tadviruddhadharmatve sthite, japākusumādyanvayavyatirekānuvidhānācca bādhena bhrāntatvāvadhāraṇāt /
na ceha tāra- tārataratvāderanyadharmatvasthitiḥ; nāpi śukaśārikādigakārāṇāṃ tadviruddhadharmatvam; nāpyanyasya taddharmiṇo 'nvayavyatirekāvanuvidhatte /
tathāpi śaṅkāsyāditi cet- evamiyaṃ sarvatra /
tathā ca na kvacit (93)kasyacit kiñcitkutaścit
siddhyet /
nacaitacchaṅkitumapi śakyate; apratīte saṃskārābhāvāt; saṃskārānupanītasya cāropayitumaśakyatvāt /
[ku.2.241] na ca dhvanidharmā eva gṛhyante; sparśādyanantarbhāveṇa bhāveṣu tvagādīnāmavyāpārāt na ca śravaṇenaiva tadgrahaṇam; avāyavīyatvena tasya vāyudharmāgrāhakatvāt cakṣurvat /
tāra-tārataratvādayo vā na vāyudharmāḥ śrāvaṇatvāt kādivat /
vāyurvā na śravaṇagrāhyadharmā mūrtatvāt pṛthivīvat /
yadi ca naivam; kādīnāmapi vāyavīyatvaprasaṅgaḥ /
tataḥ kim? avayaviguṇatve 'nityatvam; paramāṇuguṇatve 'grahaṇam /
dvayamapyetadaniṣṭaṃ bhavataḥ /
avaśyaṃ ca śravasā grāhyajātīyaguṇavatā bhavitavyam, bahirindriyatvāt ghrāṇādivat /
[ku.2.242] santu dhvanayo 'pi nābhāsāḥ /
tathā ca taddharmagrahaṇaṃ śravasopapatsyata iti cenna- tārastārataro vāyaṃ gakāra ityatra dhvanīnāmasphuraṇāt /
na ca vyaktyā vinā sāmānyasphuraṇaṃ kāraṇābhāvāt /
vyaktisphuraṇasāmagrīniviṣṭā hi jātisphuraṇasāmagrī /
kuta etat /
anvayavyatirekābhyāṃ tathāvagamāt; aindrikeṣveva ghaṭādiṣu sāmānyagrahaṇāt; atīndriyeṣu ca manaḥprabhṛtiṣvagrahaṇāt /
svarūpayogyataiva tatra nimittam; akāraṇaṃ vyaktiyogyateti cet- evaṃ tarhi sattādravyatvapārthivatvādīnāṃ svarūpayogyatve paramāṇvādiṣvapi grahaṇaprasaṅgaḥ; ayogyatve ghaṭādiṣvapi tadanupalambhāpattiriti duruttaraṃ vyasanam /
tasmādvyaktigrahaṇayogyatāntargataiva jātigrahaṇayogyateti tadanupalambhe jāteranupalambha eva /
[ku.2.243] tathā ca na tāratvādīnāmāropasambhava iti svābhāvikatvasthitau viruddhadharmādhyāsena bhedasya pāramārthikatvātpratyabhijñānamapramāṇamiti na tena bādhaḥ /
[ku.2.244] nāpi satpratipakṣatvam; mitho viruddhayorvāstavatulyabalatvābhāvāt /
ekasyānyatamāṅgavaikalyacintāyāmasya vaikalye tasyaiva (94)vācyatvāt /
avaikalye, tvādīyenaiva vikalena bhavitavyamiti hīnasya na satpratipakṣatvam /
tathāpi nityaḥ śabdaḥ (95)adravyadravyatvādatyitrāpi sādhanadaśāyāṃ kiñcidvācya'miti cet- asiddhiḥ /
[ku.2.245] dravyaṃ śabdaḥ sākṣātsambandhena gṛhyamāṇatvādghaṭavaditi siddhyatīti cenna- etasyāpyasiddheḥ /
na hi śrotraguṇatve dravyatve vāsiddhe sākṣātsambandhe śabdasya pramāṇamasti /
"pariśeṣo 'sti /
tathā hi- sadādyabhedena sāmānyāditrayavyāvṛttau mūrtadravyasamavāyaniṣedhena karmatvaniṣedhāt dravyaguṇatvapariśeṣe saṃyogasamavāyayoranyataraḥ sambandhaḥ" iti cenna- bādhakabalena pariśeṣe dravyatvasyāpi niṣedhālliṅgagrāhakapramāṇabādhāpatteḥ /
bādhake satyapi vā dravyatvāpratiṣedhe karmatvādīnāmapyapratiṣedhaprasaktau paraśeṣāsiddheḥ /
tasmādekadeśapariśeṣo na pramāṇam /
sandehasaṅkocamātrahetutvāt /
atha dravyatve kiṃ bādhakam? ucyate- śabdo na dravyaṃ bahirindriyavyavasthāhetutvādrūpādivat /
iti pariśeṣādguṇatvena (96)samavāyi(ya)siddhau liṅgagrāhakapramāṇabādhitatvānnāvyavahitasambandhagrāhyatvena dravyatvasiddhaḥ /
ni cāsiddhena satpratipakṣatvam; asiddhasya hīnabalatvāt /
[ku.2.246] nanu śabdastāvada(97)śrotraguṇo naiveti tvayaiva sādhitaṃ prabandhena /
na ca śrotraguṇaḥ; tena gṛhyamāṇatvāt /
yad yenendriyeṇa gṛhyate, nāsau tasya guṇaḥ; yathā gṛhyamāṇo gandhādiḥ /
śrotraṃ vā na svavaguṇagrāhakam indriyatvāt ghrāṇavat iti na guṇatvasiddhiriticet- tataḥ kim? na caitadapi; ghrāṇādisamavetagandhādyagrahe svaguṇatvasyāprayojakatvāt /
(98)ayogyatvaṃ hi tatropādhiḥ /
[ku.2.247] anyathā- sukhādirnātmaguṇaḥ tena gṛhyamāṇatvāt rūpādivat /
na vā tena gṛhyate tatsamavetatvādadṛṣṭavat /
ātmā vā na tadgrāhakaḥ tadāśrayatvāt gandhādyāśrayaghaṭādivadityādyapi śaṅkyeta /
tasmāt svaguṇaḥ paraguṇe vāyogyo na gṛhyate; gṛhyate tu yogyo yogyona /
tat kimatrānupapannam /
[ku.2.248] avaśyaṃ ca śrotreṇa viśeṣaguṇagrāhiṇā bhavitavyam indriyatvāt /
anyathā tannirmāṇavaiyarthyāt /
(99)tadanyasyendriyāntareṇaiva grahaṇāt /
na ca dravyaviśeṣagrahaṇe tadupayogaḥ; (100)viśeṣaguṇayogyatāmāśrityaivendriyasya dravyagrāhakatvāt; na dravyasvarūpayogyatāmātreṇa /
anyathā cāndramasaṃ tejaḥ svarūpeṇa yogyamiti tadapyupalabhyeta; ātmā vā mano grāhya iti suṣuptyavasthāyāmapyupalabhyeta; anudbhūtarūpe 'pi vā cakṣuḥ pravartate /
tasmāt guṇayogyatāmeva puraskṛtyendriyāṇi dravyamupādadate; nāto 'nyatheti sthitiḥ /
ata eva nākāśādayaścākṣuṣāḥ /
[ku.2.249] astu tarhi śabdo nityaḥ nityākāśaika(101)guṇatvāt tadgataparamamahat(102)parimāṇavaditi pratyanumānamiti cenna- akāryatvasyopādhervidyamānatvāt /
anyathā-
ātmaviśeṣaguṇā nityāḥ tadekaguṇatvāttadgataparamamahattvavadityapi syāt /
"asya pratyakṣabādhitatvādahetutvamiti cenna- nirupādherbādhānavakāśāt /
svabhāvapratibaddhasya ca tatparityāge svabhāvaparityāgaprasaṅgāt /
tasmādbādhena vopādhirunnīyate, anyathā veti na kaścidviśeṣaḥ /
[ku.2.250] etena śrāvaṇatvācchabdatvavadityapi parāstam; atrāpi tasyaivopādhitvāt /
anyathā gandharūparasasparśā api nityāḥ prasajyeran; ghrāṇādyekaikendriyagrāhyatvāt gandhatvādivadityapi prayogasaukaryāt /
[ku.2.251] virodhavyabhicārāvasambhāvitāvevātretyasiddhireva (103)śiṣyate /
sāpi nāsti /
tathā hi- śabdastāvat "pūrvokta(104)nyāyena svābhāvikatīvramandataratamādibhāvena prakarṣanikarṣavānupalabhyate /
iyaṃ ca prakarṣanikarṣavattā kāraṇabhedānuvidhāyinī sarvatropalabdhā /
akāraṇakā hi nityāḥ prakarṣavanta eva bhavanti, yathā'kāśādayaḥ; nikṛṣṭā eva vā , yathā paramāṇvādayaḥ /
na tu kiñcadatiśayānāḥ kutaścidapakṛṣyante /
tadiyaṃ nityebhyo vyāvartamānā kāraṇavatsu (tāṃ) ca bhavantī jāyamānatāmādāyaiva viśrāmyatīti pratibandhasiddhau prayujyate- śabdo jāyate, prakarṣanikarṣābhyāmupatatvāt mādhuryādivat /
anyathā niyāmakamantareṇa bhavantī nityeṣvapi sā syāt (bhavatīti nitye 'pi syāt); niyamahetorabhāvāt /
śabdādanyatreyaṃ gatiriti cenna- sādhyadharmiṇaṃ vihāyeti pratyavasthānasya sarvānumānasulabhatvāt /
na ceha (105) vyañjakatāratamyādvyañjanīyatāratamyam; asvābhāvikatvaprasaṅgāt /
vyavasthitaṃ ca svābhāvikatvam /
na ca vyañjakotpādakābhyāmanyasyānuvidhānamasti /
na ca svābhāvikatvaupādhikatvābhyāmanyaḥ prakāraḥ sambhavati /
[ku.2.252] ṭhasyādetat /
tathāpyutpatternityatvena ko virodhaḥ? yena pratibandhasiddhiḥ syāt /
asiddhe ca tasmin, bhavatāṃ vyāpakatvāsiddhaḥ, asmākamaprayojakaḥ saugatānāṃ sandigdhavipakṣavṛtti(vyāvṛtti)rayamupakrānto hetuḥ" iti cet- na /
idaṃ hyutpattimattvaṃ vināśakāraṇasannidhiviruddhebhyo nityebhyaḥ svavyāpakanivṛttau nivartamānaṃ vināśakasannidhimati vināśini viśrāmyatīti /
"vināśakāraṇasannidhānenāvaśyaṃ jāyamānasya bhavitavyamiti kuto nirṇīta'miti cet- na tadasannidhānaṃ hi na tāvadākāśāderiva svabhāvavirodhāt; utpattivināśa(śaka)yoḥ saṃsargadarśanāt /
aviruddhayorasannidhistu deśaviprakarṣāddhimavadvindhyayoriva syāt /
deśayorapi viprakarṣo virodhādvā hetvabhāvādvā /
pūrvoktādeva na prathamaḥ /
dvitīyastu paṭakuṅkumayoriva syāt, yadi kuṅkumasamāgamādarvāgiva pradhvaṃsakasaṃsargādarvāgeva paṭo vinaśyet /
yathā hivināśakāraṇaṃ vinā na vināśaḥ, tathā yadi kuṅkumasamāgamaṃ vinā na vināśaḥ paṭasyeti syāt, kastayoḥ saṃsarga vārayet /
tasmādaviruddhayorasaṃsargaḥ kālaviprakarṣaniyamena vyāptaḥ /
sa (106)cāto nivartamānaḥ svavyāpyamupādāya nivartata iti pratibandhasiddhiḥ /
[ku.2.253] ṭhasyādetat /
yadyevamāsthiraḥśabdaḥ, kathamarthena saṅgatirasyopavabhyate" iti cet- yathaivārthasyāsthirasya (107)tena /
"jātireva padārthaḥ, na vyaktiriti cenna- śabdāttadalābhaprasaṅgāt /
ākṣepata iti cet- kaḥ khalvayamākṣepo nāma? tāvadanumānam; anantābhiḥsaha saṅgativadavinābhāvasyāpi grahītumaśakyatvāt /
śakyatve vā, saṅgaterapi tathaiva sugrahatvāt vyaktimātrarūpeṇāvinābhāva" iti cenna- vyaktitvasya sāmānyasyābhāvāt /
bhāve vā, tadākṣepe 'pi viśeṣānākṣepāt /
vācyatvamapi vā tathaivāstu? kimākṣepeṇa; saṅgateravirodhāditi /
[ku.2.254] arthāpattirākṣepa iti cenna- vyaktyā[ktiṃ] vinā kimanupapannam? "jāti'riti cenna- tannāśānutpādadaśāyāmapi sattvāt /
"tathāpi na vyaktimātraṃ vine'ti cenna- mātrārthābhāvāt /
"vyaktijñānamantareṇa jātijñānamanupapanna'miti cenna- tadabhāve 'pyutpādāt /
"vyaktiviṣayatāṃ (tvaṃ)vinā jātiviṣayatā tasyānupa(tānupa)panne'ti cenna- evaṃ tarhyekajñānagocaratāyāṃ kimanupapannaṃ (108)kiṃ pratipādayediti /
"jātīnāmanvayānupapattyā vyaktiravasīyata" iti cenna- (109)parasparāśrayaprasaṅgāt /
[ku.2.255] syādetat- pratibandhaṃ vināpi pakṣadharmatābalāt yathā liṅgaṃ viśeṣe paryavasyati, tathā saṅgatiṃ vināpi śabdaḥ śaktiviśeṣādviśeṣe paryavasyati /
sa evā'kṣepa ityucyate iti cet- na tāvat pratītiḥ krameṇa; apekṣaṇīyābhāvena viramyavyāpārāyogāt /
jātipratyāyanamapekṣata iti cet- kṛtaṃ tarhi śabdaśaktika(ktibhedaka)lpanayā; tāvataiva tatsiddheḥ /
omiti cenna- vyaktyanālambanāyā jātipratīterasambhavādityuktatvāt; pramāṇāntarāpātaprasaṅgācca /
smaraṇaṃ tadityayamadoṣa iti cenna- ananubhūtānanvayaprasaṅgāt /
astvekaiva pratītiriticet- kṛtaṃ tarhi śaktibheda(dvaya)kalpanayā /
[ku.2.256] evaṃ ca yathā sāmānyaviṣayā śaktirekaiva tadvati paryavasyati, tathā sāmānyāśrayāsaṅgatistadvati paryavasyediti /
na ca nityā api varṇāḥ svarānupūrvyādihīnāḥ padārthaiḥ saṅgamyante /
na ca tadviśiṣṭatvamapi teṣāṃ nityam /
tasmāttattajjātīyakroḍaniviṣṭā eva padārthāḥ padāni ca sambadhyante, nāto 'nyatheti, naitadanurodhenāpi śabdasya nityatvamāśaṅkanīyamiti /
[ku.2.257] yadā ca varṇā eva na nityāḥ, tadā kaiva kathā puruṣavivakṣādhīnānupūrvyādiviśiṣṭavarṇasamūharūpāṇāṃ padānām? kutastarāṃ ca tatsamūharacanāviśeṣasvabhāvasya vākyasya? kutastamāṃ (māṃ ca?)tatsamūhasya vedasya? [ku.2.258] paratantrapuruṣa (110)paramparādhīnatayā pravāhāvicchedameva nityatāṃ brūma iti cet- etadapi nāsti; sargapralayasambhavāt /
ahorātrasyāhorātrapūrvakatvaniyamāt, karmaṇāṃ viṣamavipākasamayatayā yugapadvṛttinirodhānupapatteḥ, varṇādivyavasthānupapatteḥ, samayānupalabdhau(nupapattau)śābdavyavahāravilopaprasaṅgāt, ghaṭā(ṭapaṭā)disampradāyabhaṅgaprasaṅgācca kathamevamiti cet- [ku.2.259] ucyate- varṣādivad bhavopādhiḥ vṛttirodhaḥ suṣuptivat /
udbhidvṛścikavadvarṇāḥ māyāvatsamayādayaḥ //2 //
tatpūrvakatvamātre siddhasādhanāt(nam), anantaratatpūrvakatve aprayojakatvāt; varṣādidinapūrvakataddinaniyamabhaṅgavadupapatteḥ /
rāśyādiviśeṣasaṃsargarūpakālopādhiprayuktaṃ hi tat; tadabhāva eva vyāvṛtteḥ /
tathehāpi sargānuvṛttinimittabrahmāṇḍasthitirūpakālopādhinibandhana(dhiprayukta)tvāttasya, tadabhāva eva vyāvṛttau ko doṣaḥ /
na ca tadanutpannamanaśvaraṃ vā; avayavitvāt /
[ku.2.260] vṛttinirodhasyāpi suṣuptyavasthāvadupapatteḥ /
na hi-"aniyatavipākasamayāni karmāṇī'ti tadānīṃ kṛtsnānyeva bhogā(111)vimukhāni /
na hyacetayataḥ kaścidabhogo nāma; virodhāt /
kastarhi tadānīṃ śarīrasyopayogaḥ? taṃ prati na kaścit /
tarhi kimarthamanuvartate? uttarabhogārtham; cakṣurādivat /
prāṇiti kimarthaṃ? śvāsapraśvāsasantānenā'yuṣo 'vasthābhedārtham; tena bho(bhede bho)gaviśeṣasiddheḥ /
[ku.2.261] ekasyaiva tat kathañcidupapadyate, na tu viśvasyeti cet- anantatayā aniyatavipākasamayatayā upamardyepamardakasvabhāvatayā ca karmaṇām, viśvasya, ekasya vā ko viśeṣaḥ, yena tanna bhavet /
bhavati ca sarvasyaiva (112)susvāpaḥ /
krameṇa, na tu yugapaditi cenna- kāraṇakramāyattatvātkāryakramasya /
na ca svahetubalāyātaiḥ kāraṇaiḥ krameṇaiva bhavitavyam; aniyatatvādeva sarvagrāsavat /
grahāṇāṃ hyanyadā samāgamāniyame 'pi, tathā kadācit syāt, yathā kalādyaniyame 'pi sarvamaṇḍaloparāgaḥ syāt- tridoṣasannipātavadvā /
yathā hi vātapittaśleṣmaṇāṃ cayaprakopapraśamakramāniyame 'pi ekadā sannipātaḥ syāt, tadā dehasaṃhāraḥ, tathā kālānalapavanamahārṇavānāṃ sannipāte brahmāṇḍadehapralayāvasthāyāṃ yugapadeva bhogarahitāścetanāḥsyuriti ko virodhaḥ? /
tathāpi videhāḥ karmiṇa iti durghaṭamiti cet- kimatra durghaṭam; bhogavirodhavat śarīrendriyaviṣayanimittanirodhādeva tadupapatteḥ /
[ku.2.262] vṛścikataṇḍulīya(113)kādivat varṇādivyavasthāpyupapadyate /
yathā hi vṛścikapūrvakatve 'pi vṛścikasya, gomayādādyaḥ; taṇḍulīyakapūrvakatve 'pi taṇḍulīyakasya, taṇḍulakaṇādādyaḥ; vanhipūrvakatve 'pi vanheḥ, araṇerādyaḥ; evaṃ kṣīradadhighṛtatailakadalī(114)kāṇḍādayaḥ tathā mānuṣapaśugobrāhmaṇapūrvakatve 'pi teṣām, prāthamikāstattatkarmopanibaddhabhūtabhedahetukā eva /
sa eva hetuḥ sarvatrānugata iti sarveṣāṃ tatsāntānikānāṃ samānajātīyatvamiti kimasaṅgatam /
gataṃ tarhi gopūrvako 'yaṃ gotvādityādinā /
na gatam; yonijeṣveva vyavasthāpanāt /
mānasāstvanyathāpīti /
gomayavṛścikādivadidānīmapi kiṃ[api tathā kiṃ] na syāditi cenna- kālaviśeṣaniyatatvātkāryaviśeṣāṇām /
na hi varṣāsu gomayācchālūka iti hemante 'pi syā(pi kiṃ na syā)t /
[ku.2.263] samayo 'pyekenaiva, māyāvineva, vyutpādyavyutpādakabhāvāvasthitanānākāryādhiṣṭhānāt vyavahārata eva sukaraḥ /
yathā hi māyāvī sūtrasañcārādhiṣṭhitaṃ dāruputrakam, "idamānaye'ti prayuṅkte /
sa ca dāruputrakastathā karoti /
tadā cetanavyavahārādiva (115)taddharśī bālo vyutpādyate tathā- ihāpi syāt /
kriyāvyutpattirapi tata eva kulālakuvindādīnām /
[ku.2.264] sargādāveva kiṃ pramāṇamiti cet viśvasantāno 'yaṃ dṛśyasantānaśūnyaiḥ samavāyibhirārabdhaḥ santānatvāt āraṇeyasantānavat /
vartamānabrahmāṇḍaparamāṇavaḥ pūrvamutpāditasajātīyasantānāntarāḥ nityatve sati tadārambhakatvāt pradīpaparamāṇuvadityādi /
[ku.2.265]
avayavānāmāvāpodvāpā(116)dutpattivināśau ca syātām, santānāvicchedaśceti ko virodha iti cenna- evaṃ hi (117)pa(gha)ṭādisantānāvicchedo 'pi syāt /
viparyayastu dṛśyate /
kanthādi (118) (kartrādi) bhogaviśeṣasampādanaprayukto 'sāviti cenna- dvyaṇukeṣu tadabhāvāt /
tathā ca tatrā(tada)vayavānāmapagamābhāve 'nāditvaprasaṅge dvyaṇukatvavyāghātaḥ /
tasmāt yatkāryaṃ yannibandhanasthitiḥ, tadapagame tannivṛttiḥ /
yat yaddhetukam, tadupagame tasyotpattiḥ /
na ca kāryasya sthitinibandhanaṃ nityameva; nityasthitiprasaṅgāt /
na ca nitya eva hetuḥ;akādācitkatvaprasaṅgāt /
tat atinistaraṅgametat /
īdṛśyāṃ ca vastusthitau bhogo 'pi karmabhirevameva vastusvabhāvānatikrameṇa sampādanīya iti dvyaṇukavat pipīlikāṇḍāderbrahmāṇḍaparyantasyāpi viśvasyeyameva gatiriti pratibandhasiddhiḥ /
[ku.2.266] tathā ca brahmāṇḍe paramāṇusādbhavitari paramāṇuṣu ca svatantreṣu pṛthagāsīneṣu tadantaḥpātinaḥ prāṇigaṇāḥ (119)kva vartantām, kupitakapikapolāntargatodumbaramaśakasamūhavat, davadahanadahyamānadārūdaravighūrṇamānaghuṇasaṅghātavat, pralayapavanollāsanīyaurvānalanipātipotasāṃyātrikasārthavadveti /
[ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ /
hrāsadarśanato hrāsaḥ sampradāyasya mīyatām //3 //
pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ /
pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya /
pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;t idānīṃ tu kvacidekā śākheti /
(122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ /
pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta; tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi /
(126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva /
pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt /
so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate /
[ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt /
svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt /
manvādīnāmatīndriyārthadarśane pramāṇābhāvāt /
ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt /
[ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt /
utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt /
[ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ /
na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca /
[ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt /
nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase /
anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu /
anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva /
[ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate /
tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt /
tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam /
tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ /
[ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam /
ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati /
ācārakartavyatānumānayorevamanāditvamastu;
kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti /
[ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante /
na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat /
na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt /
evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante /
tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ /
tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ /
tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ /
[ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt /
na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt /
anyata āgatairācārapravartane adhyayanapravartanamapi syāt /
na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt /
tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ /
[ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ /
tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ /
(136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ prativihitam /
ato noktadoṣo 'pi /
[ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt /
api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa /
(138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt /
(139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate /
smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata /
abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham //
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //
" gī. (4.7.8) iti /
[ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ /
sa hyatra na syāt ṛte nimittam /
[ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt /
nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt /
nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt /
nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ /
nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt /
nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt /
nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt /
nāpi kuhakavañcanā; prakṛte tadasambhavāt /
[ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe /
(143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate /
ato na te mahājanaparigṛgītā iti vibhāgaḥ /
[ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate /
brahmapariṇateriti bhāskaragotre yujyate /
vāsanāparipākāditi saugatamatamanudhāvati /
kālaviśeṣāditi copādhiviśeṣābhāvādayuktam /
asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā
tulyarūpatvāt /
na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ /
kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate /
brahmāṇḍāntaravyavahāro vā kālopādhiḥ /
tadavacchinne kāle punaḥ sargaḥ /
yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate /
[ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt /
jñāpakaścāyamarthaḥ na kārakaḥ /
tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284] syādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ /
ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt /
tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ /
pramāṇāntarasaṃvādāditi cenna- ahiṃsādi /
(147)hitasādhanamityatra tadabhāvāt /
āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt /
ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt /
na cānupalabdhe bhāvanāpi /
corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante /
[ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham /
na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā /
na cāsminnanvayavyatirekau sambhavataḥ; dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca /
na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt /
na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ /
[ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt /
vinigamanāyāṃ pramāṇābhāvāt /
pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt /
(150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt /
na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt /
īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt /
atīndriyārthadarśitve cānāśvāsasyoktatvāt /
[ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt /
varṣāntarasañcaraṇameva hi duṣkaram /
kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? /
"aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt /
sambhāvanāmātreṇa samāśvāsānupapatteḥ /
(152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt /
videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt /
astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti /
[ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ /
hrāsadarśanato hrāsaḥ sampradāyasya mīyatām //3 //
pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ /
pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya /
pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;tidānīṃ tu kvacidekā śākheti /
(122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ /
pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta;
tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi /
(126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva /
pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt /
so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate /
[ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt /
svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt /
manvādīnāmatīndriyārthadarśane pramāṇābhāvāt /
ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt /
[ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt /
utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt /
[ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ /
na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca /
[ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt /
nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase /
anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu /
anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva /
[ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate /
tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt /
tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam /
tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ /
[ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam /
ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati /
ācārakartavyatānumānayorevamanāditvamastu; kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti /
[ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante /
na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat /
na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt /
evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante /
tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ /
tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ /
tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ /
[ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt /
na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt /
anyata āgatairācārapravartane adhyayanapravartanamapi syāt /
na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt /
tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ /
[ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ /
tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ /
(136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ
prativihitam /
ato noktadoṣo 'pi /
[ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt /
api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa /
(138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt /
(139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate /
smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata /
abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham //
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //
" (gī.4.7.8) iti /
[ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ /
sa hyatra na syāt ṛte nimittam /
[ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt /
nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt /
nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt /
nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ /
nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt /
nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt /
nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt /
nāpi kuhakavañcanā; prakṛte tadasambhavāt /
[ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe /
(143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate /
ato na te mahājanaparigṛgītā iti vibhāgaḥ /
[ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate /
brahmapariṇateriti bhāskaragotre yujyate /
vāsanāparipākāditi saugatamatamanudhāvati /
kālaviśeṣāditi copādhiviśeṣābhāvādayuktam /
asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā tulyarūpatvāt /
na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ /
kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate /
brahmāṇḍāntaravyavahāro vā kālopādhiḥ /
tadavacchinne kāle punaḥ sargaḥ /
yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate /
[ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt /
jñāpakaścāyamarthaḥ na kārakaḥ /
tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284ṭasyādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ /
ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt /
tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ /
pramāṇāntarasaṃvādāditi cenna- ahiṃsādi /
(147)hitasādhanamityatra tadabhāvāt /
āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt /
ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt /
na cānupalabdhe bhāvanāpi /
corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante /
[ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham /
na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā /
na cāsminnanvayavyatirekau sambhavataḥ;
dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca /
na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt /
na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ /
[ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt /
vinigamanāyāṃ pramāṇābhāvāt /
pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt /
(150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt /
na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt /
īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt /
atīndriyārthadarśitve cānāśvāsasyoktatvāt /
[ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt /
varṣāntarasañcaraṇameva hi duṣkaram /
kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? /
"aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt /
sambhāvanāmātreṇa samāśvāsānupapatteḥ /
(152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt /
videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt /
astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti /
[ku.2.288] kāraṃ kāramalaukikādbhutamayaṃ māyāvaśāt saṃharan /
hāraṃ hāramapīndrajālamiva yaḥ kurvan jagatkrīḍati //
taṃ devaṃ niravagrahasphuradabhidhyānānubhāvaṃ bhavam /
viśvāsaikabhuvaṃ śivaṃ prati naman
bhūyāsamantyeṣvapi //4 //
// iti nyāyakusumāñjalau dvitīyastabakaḥ //