Udayana: Nyayakusumanjali, Stavaka 2 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries are not marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीः न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥ [कु.2.201] तदेवं सामान्यतः (70)सिद्धे अलौकिके हतौ- तत्साधनेनावश्यं भवितव्यम् । न च तच्छक्यमस्मदादिभिर्द्रष्टुम् । न चादृष्टेन व्यवहारः- ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते । [कु.2.202] (71)ननु नित्यनिर्देषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात् । किं परमेश्वरकल्पनयेति चेत्- (72)अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । (73)तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः ॥1 ॥ [कु.2.203] तथा हि...प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् । यदि च तावन्मात्राधीना भवेत्, अप्रमापि प्रमैव भवेत् । अस्ति हि तत्र ज्ञानहेतुः । अन्यथा ज्ञानमपि सा न स्यात् । [कु.2.204] ज्ञानत्वे ऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत्- एवं तर्हि दोषाभावमधिकमासाद्य प्रमापि जायेत; नियमेन तदपेक्षणात् । अस्तु दोषाभावो ऽधिकः, भावस्तु नेष्यत इति चेत्- भवेदप्येवम्, यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम् । न त्वेवम्; विशेषादर्शनादेरभावस्यापि दोषत्वात् । कथमन्यथा ततः संशयविपर्ययौ? ततस्तदभावो भाव एवेति कथं स नेष्यते? [कु.2.205] स्यादेतत्- शब्दे तावत् विप्रलिप्सादयो भावा एव दोषाः । ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्- न- अनुमानादौ लिङ्गविपर्यासादीनां (74)भावानामपि दोषत्वे तदभावमात्रेण प्रमानुत्पत्तेः । "अन्यत्र यथातथास्तु । शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्षा nàstã'ti चेन्न- गुणाभावे तदप्रमाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि (75)तुल्यत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति चेन्न- प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् । [कु.2.206] पौरुषेयविषये इयमस्तु व्यवस्था । अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न- गुणनिवृत्त्याप्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत्- दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम्? "lokavacasã'ti चेत्- तुल्यम् । तदप्रामाण्ये दोषा एव कारणम्; गुमनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत्- प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्- दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्- आत्मानमुपालभस्व । तस्मात् यथा- द्वेषरागाभावाविनाभावे ऽपि रागद्वेषयो (76)रनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्; न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभगो युज्यते; विशेषाभावात्- तथा प्रकृते ऽपि । [कु.2.207] तथापि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति । ततः सिद्धे प्रामाण्ये गुणाभावे ऽपि तदिति दोषाभाव एव हेतुः; अकारणं गुणा इति चेन्न- अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । "स्वत एव प्रामाण्यनिश्चयः । किं तु शङ्कामात्रमनेनापनीयते; दोषनिबन्धनत्वात्तस्य तदभावे ऽभावात् । अतो नेदमनुमानवत् (अनुमानं) सत्प्रतिसाधनीकर्तुमुचितमिति चेत्-न-गुणनिवृत्तिनिबन्धनायाःशङ्कायाःसुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत्- दोषनिवृत्तेरपि केवलायाः प्रामाण्यंप्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति । [कु.2.208] एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् । यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात् ज्ञानत्वसंशयवत्; निश्चिते तदनवकाशात् । नहि साधकबाधकप्रमा(साधकप्रमा)णाभावमवधूय समानधर्मादि दर्शनादेवासौ; तथा सति तदनुच्छेदप्रसङ्गात् । [कु.2.209] अथ प्रमाणवदप्रमाणे ऽपि तत्प्रत्ययदर्शनात् विशेषादर्शनात् भवति शङ्केत्यभिप्रायः- तत् किं प्रमाणज्ञानोपलम्भे ऽपि न तत्प्रामाण्यमुपलब्धम्, प्रमाणज्ञानमेव वा नोपलब्धम्? आद्ये कथं स्वतः प्रामाण्यग्रहः; प्रत्ययप्रतीतावपि तदप्रतीतेः । द्वितीये कथं तत्र शङ्का; धर्मिण एवानुपलब्धेरिति । [कु.2.210] यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते- तदपि नास्ति; अन्यथैवोपपत्तेः । झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत् । प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम् । इच्छा च प्रवृत्तेः कारणम् । तत्कारणमपीष्टाभ्युपायताज्ञानम् । तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम् । सो ऽपीन्द्रियसन्निकर्षादिजन्मा । न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः । उपयोगे वा स्वत एवेति कुत एतत्? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात्तद्ग्रहणप्राचुर्याद्वा स्वतस्त्वं तु तस्य क्वोपयुज्यते । न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात् । [कु.2.211] स्यादेतत्- प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते । स च स्वतो यदि न स्यात्, न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति- चेत्- न- तदग्रहे ऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः । न चानवस्थावपि; प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् । अन्यथा स्वतःपक्षे ऽपि सा स्यात् । [कु.2.212] लिङ्गं निश्चितमेव निश्चायकम् । ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत्- tatkimanupapadyamànor'thaþ अनिश्चित एव स्वोपपादकमाक्षिपति; येनानवस्था न स्यात् । प्रत्यक्षेण तस्य निश्चयात्तस्य च सत्तयैव निश्चायकत्वान्नैवमिति चेत्- ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम् । [कु.2.213] लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्च(लिङ्गनिर्ण)यःस्यादिति चेत्- अनुपपद्यमानार्थज्ञानप्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् । न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्; अपि तु स्वसत्तयेत्युक्तमिति चेत्- तुल्यम् । [कु.2.214] तथापि यदि तत् लिङ्गाभासः स्यात्, तदा का वार्तेति चेत्- अनुपपद्यमानो ऽप्यर्थो यद्याभासः स्यात्, तदा का वार्तेति तुल्यम् । सो ऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः । स च क्वचिद्वाधकेनापोद्यत इति चेत्- लिङ्गे ऽप्येवमिति तुल्यम् । तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत्- एतदपि तादृगेव । anupapadyamànor'tha एवासौ तथाविधः कश्चित् यः स्वप्ने 'पि नाभासः स्यात् । ततो नाऽशङ्केति चेत्- लिङ्गे ऽप्येवमिति समः समाधिः । [कु.2.215] कः पुनरसावर्थः, यः स्वप्ने ऽपि नाभासः स्यात्? यदनुपलम्भे विभ्रमावकाशः, (77)यादृगुपलम्भे च तद्बाधव्यवस्था । अन्यथा हि तथाभूतस्यापि व्यभिचारे सापि न स्यात् । मा भूदिति चेन्न- भवितव्यं हि तत्त्वातत्वविभागेन (तत्त्वातत्त्वव्यवस्था) अन्यथा व्याघातात् । कथं हि नियामकनिःशेषविशेषोपलम्भे ऽपि विपरीतारोपः? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम्? तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति । [कु.2.216] स्यादेतत्- परतःप्रामाण्ये ऽपि नित्यत्वाद्वेदानामनपेक्षत्वम्; महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः? न; उभयस्याप्यसिद्धेः । [कु.2.217] न हि वर्णा एव तावान्नित्यः । तथा हि- "इदानीं श्रुतपूर्वो गकारो नास्ति" (स्तीति) "निवृत्तः कोलाहल" इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते । न हि शब्द एवान्यत्र गतः; अमूर्तत्वात् । नाप्यावृतः; तत एव सम्बन्धविच्छेदानुपपत्तेः । नाप्यनवहितः श्रोता; अवधाने ऽप्यनुपलब्धेः । नापीन्द्रियं दुष्टम्; शब्दान्तरोपलब्धेः । नापिसहकार्यन्तराभावः; अन्वयव्यतिरेकवतः(कतः) तस्यासिद्धेः । (78) नाप्यतीन्द्रियम्; तत्कल्पनायां प्रमाणाभावात् । अन्यथा घटादावपि तत्कल्पनाप्रसङ्गात् । न च शब्द(स्य) नित्यत्वसिद्धौ तत्कल्पनेति युक्तम्; निराकरिष्यमाणत्वात् । [कु.2.218] यत्त्वेकदेशिनो नैवमिच्छन्ति तान् प्रत्युच्यते- विवादाध्यासितः शब्दप्रध्वंस इन्द्रियग्राह्यः ऐन्द्रियिकाभावत्वात् घटाभाववत् । नैतदेवम्; इन्द्रियासन्निकृष्टत्वादतीन्द्रियाधारत्वाद्वेति चेन्न- इदं ह्युपाध्युद्भावनं वा स्यात्, व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा । न प्रथमः; स्वरूपयोग्यतां प्रति (ग्यतायां)सहकारियोग्यताया अनुपाधित्वात् । तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः । नाप्यैन्द्रियिकाधारत्वप्रयुक्तमभावस्य प्रत्यक्षत्वम्; धर्माद्यभावस्यापि तथात्वप्रसङ्गात् । अत एव नोभयप्रयुक्तम् । [कु.2.219] नापि द्वितीयः; प्रथमस्यासिद्धेः । अस्ति हि श्रोत्रशब्दाभावयोः स्वाभाविको विशेषणविशेष्यभावः । विशेष्यस्यातीन्द्रियत्वात्कथमैन्द्रियिकविशिष्टज्ञानविषयत्वम्? तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्- न; तथा विशेष्यव्यवस्थापनायाः फलत्वात् । न तु तदेव विशेषणत्वम्; आत्माश्रयप्रसङ्गात्- विशेषणभावेन समवायाभावयोर्ग्रहणम्, तथा ग्रहणमेव च विशेषणत्वमिति । तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः । सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते । सा चात्र दुर्निवारा । प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य मिलितत्वात् । [कु.2.220] तथापि तया तथैव प्रतीतिः कर्तव्येति चेन्न- गृह्यमाणविशेष्यत्वाव(ष्याव)च्छिन्नत्वाद्व्याप्तेः । अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनात् गन्धादावपि तथात्वप्रसङ्गात् । [कु.2.221] तथापि नेन्द्रियविशेषणतया कस्यचित् ग्रहणं दृष्टम्; अपि त्विन्द्रियसम्बद्धविशेषणतया; सा चातो निवर्तत इति चेन्न- अस्य प्रतिबन्धस्येन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात् । अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनाच्छब्दस्याग्रहणप्रसङ्गात् । [कु.2.222] नाप्यभावत्वे सति अतीन्द्रियाधारत्वात्सत्प्रतिपक्षत्वम्; योग्यताविरहप्रयुक्तत्वाद्व्याप्तेः । न चातीन्द्रियाधारत्वमेव तस्य योग्यताविरहः; तद्विपर्ययस्यैव योग्यतात्वापत्तेः । न चैवमेव; धर्मादिप्रध्वंसग्रहणप्रसङ्गात् । दृश्याधारत्वं दृश्यप्रतियोगिताचेति द्वयमप्यस्य योग्यतेति चेन्न- उभयनिरूपणीयत्वनियमानभ्युपगमात् । प्रतियोगिमात्रनिरूपणीयो ह्यभावः । [कु.2.223] अन्यथा "इह भूतले घटो nàstã'tyeùàpi प्रतीतिः प्रत्यक्षा न स्यात् । संयोगो ह्यत्र निषिध्यते । तदभावश्च भूतलवद् घटे ऽपि वर्तते । तत्र यदि प्रत्यक्षतया भूतलस्योपयोगः, घटस्यापि तथैव स्यात् । अविशेषात् । अथ घटस्यान्यथोपयोगः; भूतलस्याप्यन्यथैव स्यात्, अविशेषात् । कथमन्यथेति चेत्- प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थं च । तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य । सन्निकर्षस्तु भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति । येनास्ति, तेनापि यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत् । न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते; इतरेतराश्रयप्रसङ्गात् । [कु.2.224] तस्मात् सन्निकर्षे सति योग्यत्वात् भूतलमप्युपलभ्यते; न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः । प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः तस्य संयोगवत् आधारानिरूप्यत्वात् । नापि सन्निकर्षार्थम्; तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति । [कु.2.225] न चेदेवम्; कुत एषा प्रतीतिः, इदानीं श्रुतपूर्वः शब्दो नास्तीति? "अनुमानाऽदिति चेन्न शब्दस्यैव पक्षीकरणे (80)हेतोरनाश्रयत्वात् । अनित्यत्वमात्रसाधने ऽभावस्य नियतकालत्वासिद्धेः । आकाशस्य पक्षत्वे तद्वत्तयानुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् । शब्दसद्भावकाले ऽपि तस्य सत्त्वात् । एवं कालपक्षे ऽपि दोषात् । [कु.2.226] अहमिदानीं निःशब्दश्रोत्रवान् शब्दोपलब्धिरहितत्वात् बधिरवदिति चेत्-न-दृष्टान्तस्य साध्यविकलत्वात्, व्याहतत्वाच्च; बधिरश्च श्रोत्रवांश्चेति व्याहतम् । तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति । अनुपभोग्यस्योत्पादवैयर्थ्यं प्रमाणमिति चेत्-न-आद्यादिशब्दवदुपपत्तेः । तेषां शब्दान्तरारम्भं प्रत्युपयोगः; अन्त्यस्य न तथेति चेत्-न-अन्त्यत्वासिद्धेः । सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात्; सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनवच्च तदुपपत्तेः । आरम्भे सति प्रयोजनमवश्यमिति व्याप्तेः । न त्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः; तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत; बधिरस्य तेनानुपयोगात् । विवादकाले बधिरकर्णः शब्दवान् योग्यदेश(81)स्थानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति । [कु.2.227] निःशब्दाः पणववीणावेणवः (82)तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भे ऽप्युपलभ्यमानत्वात् । यत् यदेकज्ञानसंसर्ग(83)योग्यं(य) तस्यानुपलम्भे ऽप्युपलभ्यते तत् तदभाववत्, यथाघटं भूतलमिति चेत्-न-एकज्ञानसंसर्गयोग्यत्वाभावात्; शब्दस्य श्रौतत्वात्, वीणादीनां चाक्षुषत्वात् । अभिमानमात्रादिति चेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वात्, अत्यन्ताभावस्य च कालनियमात् । [कु.2.228] स्यादेतत्- शब्दवदाकाशोपाधयो हि भेर्यादयः । तेन तेषु विधीयमानः शब्दः आकाश एव विहितो भवति; प्रतिषिद्ध्यमानश्च तत्रैव प्रतिषिद्धो भवति, शरीरे सुखादिवत् इति चेत् न- तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षासिद्धत्वात् । न चैवमिहापि; तदुपहितस्य नभसो ऽप्रत्यक्षत्वात् । उपाधयस्तावत् प्रत्यक्षा इति चेन्न- तैरभावानिरूपणात् । निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् । न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य । न च ते ऽपि प्रत्यक्षसिद्धाः (84) सर्वत्र; शब्दकारणव्यवधाने ऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः । आनुमानिकैस्तैस्तथा व्यवहार इति चेन्न- हेतोस्तद्वत्तयानुपलभ्यमानत्वस्यानैकान्तिकत्वात्; अभावप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च । उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः; इन्द्रियव्यवधानात्, शब्दलिङ्गस्य चानुपलम्भात् । [कु.2.229] अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम्? न कथञ्चिदिति चेत्- आश्रयनाशात्कार्यनाश इति कुत एतत्? अनुमानतस्तथोपलम्भादिति चेत्- न- तुल्यन्यायेनोक्तोत्तरत्वात् । तन्तुषु नष्टेष्वपि यदि पटो, न नश्येत्, तद्वदेवोपलभ्येतेति चेत्- एतस्य तर्कस्यानुग्राह्यमभिधीयताम् । [कु.2.230] यदत्रोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्-न-तन्त्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् । पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् । [कु.2.231] ये पटध्वंसवन्तस्तन्तवः, तदभाववन्त एते अंशवः इति साध्यमिति चेन्न- तन्तुनाशोत्तरकाले पटनाशात्तद्वत्तानुपपत्तेः । योग्यतामात्रसाधने च पटप्रध्वंसासिद्धेः; तस्य नाशानाशयोः समानत्वात् । [कु.2.232] अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति; गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्- तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयत इति वक्तव्यम् । अश्वाधिकरण एवेति चेत्- भ्रान्तिस्तर्हीयम्; तस्यातद्देशत्वात् । आश्रयावच्छेदकतया तेषामप्यदूरविप्रकर्षेण तद्देशत्वम् एवंभूतेनापि देशेन तन्निरूपणम्; योग्यताया अव्यभिचारादिति चेत्- न तर्हि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः; प्रकारान्तरेणापि निरूपणात् । [कु.2.233] तस्मात् यस्य यावती ग्रहणसामग्री, तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिन्निरूप्यो देशे काले वा । इयांस्तु विशेषः- सा सती चेत्, प्रत्यक्षेण । असत्येव ज्ञाता चेत्, (85)अनुमानादिनेति स्थितिः । [कु.2.234] एतेन "सद्भ्यामभावो निरूप्यते" इत्यादिशास्त्र(86)विरोधः परिहृतो वेदितव्यः; उभयनिरूपणीयप्रतियोगिविषयत्वात् अनुमानविषयत्वाच्च । अन्यथा आश्रयासिद्धिप्रसङ्गात् । तत्रापि न ग्रङणे नियमः, ज्ञानमात्रं तु विवक्षितम्; तावन्मात्रस्यैव तदुपयोगात् । क्वचित् ग्रहणस्य सामग्रीसम्पातायातत्वात् । [कु.2.235] यदिचाधिकरणग्रहे शास्त्रस्य निर्भरः स्यात्, "वह्नेर्दाह्यं विनाश्यानुविनाशवत्तद्विनाशः" इति नोदाहरेत्; असिद्धत्वात् । न हि वह्निविनाशस्तदवयवपरम्परास्वक्ष(87)निरूप्यः तासामनिरूपणात् । नाप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः; हेतोरेव निरूपयितुमशक्यत्वात्; आश्रयानुपलब्धेः । नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम; तस्यानैकान्तिकत्वात् । तेजसा विशेषितत्वादयमदोष इति चेन्न- व्याप्त्यसिद्धेः । न हीन्धनविनाशात् तेजोद्रव्यमवश्यं विनश्यतीति क्वचित्सिद्धम्; (88)प्रत्यक्षवृत्तेरनभ्युपगमात् । [कु.2.236] तस्मात् यत्त्यागेनान्यत्र गमनं न सम्भाव्यते, तेन निमित्तादिनापि देशेन प्रध्वंसो निरूप्यते इत्यकामेनापि स्वीकरणीयम्; गत्यन्तराभावात् । अत एव तमसः प्रत्यक्षत्वे ऽप्यभावत्वमामनन्त्याचार्याः । एतेन शब्दप्रागभावो व्याख्यातः । [कु.2.237] एवं (89)व्यवस्थिते अनुमानमप्युच्यते- शब्दो ऽनित्यः (90)उत्पत्तिधर्मकत्वात् घटवत् । न चेदं प्रत्यभिज्ञानबाधितम्; तस्य ज्वालादिप्रत्यभिज्ञानेनाविशेषात् । [कु.2.238] नैवम्; अबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्- तुल्यम् । "ज्वालायां तन्नास्ति; विरुद्धधर्माध्यासेन (91)बाधितत्वात् । अन्यथा भेदव्यवहारविलोपप्रसङ्गः । निमित्ताभावात् । आकस्मिकत्वे वातिप्रसङ्ग" इति चेत्- तुल्यम्,(92)शब्दे ऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भावात् । [कु.2.239] तदिह न स्वाभाविकमिति चेन्न- स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् । न ह्यपां शैत्यद्रवत्वे स्वाभाविके, तेजसो वा औष्ण्यभास्वरत्वे इत्यत्रान्यत्प्रमाणमस्ति प्रत्यक्षाद्विना । "तत्तथैव युज्यते; अन्यस्योपाधेरनुपलम्भात्, नियमेन तद्गतत्वेन चोपलम्भाऽदिति चेत्- तुल्यमेतत् । [कु.2.240] तथाप्यतीन्द्रियान्यधर्मत्वशङ्का स्यादिति चेत्- एतदपि तादृगेव । तत् किं यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः? नन्वेवं पीतः शङ्खः, रक्तः स्फटिकः, नीलः पट इत्यपि तथा स्यात्; अविशेषात् । न; पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते, जपाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात् । न चेह तार- तारतरत्वादेरन्यधर्मत्वस्थितिः; नापि शुकशारिकादिगकाराणां तद्विरुद्धधर्मत्वम्; नाप्यन्यस्य तद्धर्मिणो ऽन्वयव्यतिरेकावनुविधत्ते । तथापि शङ्कास्यादिति चेत्- एवमियं सर्वत्र । तथा च न क्वचित् (93)कस्यचित् किञ्चित्कुतश्चित् सिद्ध्येत् । नचैतच्छङ्कितुमपि शक्यते; अप्रतीते संस्काराभावात्; संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् । [कु.2.241] न च ध्वनिधर्मा एव गृह्यन्ते; स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्यापारात् न च श्रवणेनैव तद्ग्रहणम्; अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत् । तार-तारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् । वायुर्वा न श्रवणग्राह्यधर्मा मूर्तत्वात् पृथिवीवत् । यदि च नैवम्; कादीनामपि वायवीयत्वप्रसङ्गः । ततः किम्? अवयविगुणत्वे ऽनित्यत्वम्; परमाणुगुणत्वे ऽग्रहणम् । द्वयमप्येतदनिष्टं भवतः । अवश्यं च श्रवसा ग्राह्यजातीयगुणवता भवितव्यम्, बहिरिन्द्रियत्वात् घ्राणादिवत् । [कु.2.242] सन्तु ध्वनयो ऽपि नाभासाः । तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेन्न- तारस्तारतरो वायं गकार इत्यत्र ध्वनीनामस्फुरणात् । न च व्यक्त्या विना सामान्यस्फुरणं कारणाभावात् । व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री । कुत एतत् । अन्वयव्यतिरेकाभ्यां तथावगमात्; ऐन्द्रिकेष्वेव घटादिषु सामान्यग्रहणात्; अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात् । स्वरूपयोग्यतैव तत्र निमित्तम्; अकारणं व्यक्तियोग्यतेति चेत्- एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादिष्वपि ग्रहणप्रसङ्गः; अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम् । तस्माद्व्यक्तिग्रहणयोग्यतान्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुपलम्भ एव । [कु.2.243] तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धधर्माध्यासेन भेदस्य पारमार्थिकत्वात्प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः । [कु.2.244] नापि सत्प्रतिपक्षत्वम्; मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् । एकस्यान्यतमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैव (94)वाच्यत्वात् । अवैकल्ये, त्वादीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् । तथापि नित्यः शब्दः (95)अद्रव्यद्रव्यत्वादत्यित्रापि साधनदशायां ki¤cidvàcya'miti चेत्- असिद्धिः । [कु.2.245] द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद्घटवदिति सिद्ध्यतीति चेन्न- एतस्याप्यसिद्धेः । न हि श्रोत्रगुणत्वे द्रव्यत्वे वासिद्धे साक्षात्सम्बन्धे शब्दस्य प्रमाणमस्ति । "परिशेषो ऽस्ति । तथा हि- सदाद्यभेदेन सामान्यादित्रयव्यावृत्तौ मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधात् द्रव्यगुणत्वपरिशेषे संयोगसमवाययोरन्यतरः सम्बन्धः" इति चेन्न- बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधाल्लिङ्गग्राहकप्रमाणबाधापत्तेः । बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे कर्मत्वादीनामप्यप्रतिषेधप्रसक्तौ परशेषासिद्धेः । तस्मादेकदेशपरिशेषो न प्रमाणम् । सन्देहसङ्कोचमात्रहेतुत्वात् । अथ द्रव्यत्वे किं बाधकम्? उच्यते- शब्दो न द्रव्यं बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवत् । इति परिशेषाद्गुणत्वेन (96)समवायि(य)सिद्धौ लिङ्गग्राहकप्रमाणबाधितत्वान्नाव्यवहितसम्बन्धग्राह्यत्वेन द्रव्यत्वसिद्धः । नि चासिद्धेन सत्प्रतिपक्षत्वम्; असिद्धस्य हीनबलत्वात् । [कु.2.246] ननु शब्दस्तावद(97)श्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन । न च श्रोत्रगुणः; तेन गृह्यमाणत्वात् । यद् येनेन्द्रियेण गृह्यते, नासौ तस्य गुणः; यथा गृह्यमाणो गन्धादिः । श्रोत्रं वा न स्ववगुणग्राहकम् इन्द्रियत्वात् घ्राणवत् इति न गुणत्वसिद्धिरितिचेत्- ततः किम्? न चैतदपि; घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्याप्रयोजकत्वात् । (98)अयोग्यत्वं हि तत्रोपाधिः । [कु.2.247] अन्यथा- सुखादिर्नात्मगुणः तेन गृह्यमाणत्वात् रूपादिवत् । न वा तेन गृह्यते तत्समवेतत्वाददृष्टवत् । आत्मा वा न तद्ग्राहकः तदाश्रयत्वात् गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्क्येत । तस्मात् स्वगुणः परगुणे वायोग्यो न गृह्यते; गृह्यते तु योग्यो योग्योन । तत् किमत्रानुपपन्नम् । [कु.2.248] अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् इन्द्रियत्वात् । अन्यथा तन्निर्माणवैयर्थ्यात् । (99)तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् । न च द्रव्यविशेषग्रहणे तदुपयोगः; (100)विशेषगुणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्; न द्रव्यस्वरूपयोग्यतामात्रेण । अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत; आत्मा वा मनो ग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत; अनुद्भूतरूपे ऽपि वा चक्षुः प्रवर्तते । तस्मात् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते; नातो ऽन्यथेति स्थितिः । अत एव नाकाशादयश्चाक्षुषाः । [कु.2.249] अस्तु तर्हि शब्दो नित्यः नित्याकाशैक(101)गुणत्वात् तद्गतपरममहत्(102)परिमाणवदिति प्रत्यनुमानमिति चेन्न- अकार्यत्वस्योपाधेर्विद्यमानत्वात् । अन्यथा- आत्मविशेषगुणा नित्याः तदेकगुणत्वात्तद्गतपरममहत्त्ववदित्यपि स्यात् । "अस्य प्रत्यक्षबाधितत्वादहेतुत्वमिति चेन्न- निरुपाधेर्बाधानवकाशात् । स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् । तस्माद्बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः । [कु.2.250] एतेन श्रावणत्वाच्छब्दत्ववदित्यपि परास्तम्; अत्रापि तस्यैवोपाधित्वात् । अन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन्; घ्राणाद्येकैकेन्द्रियग्राह्यत्वात् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् । [कु.2.251] विरोधव्यभिचारावसम्भावितावेवात्रेत्यसिद्धिरेव (103)शिष्यते । सापि नास्ति । तथा हि- शब्दस्तावत् "पूर्वोक्त(104)न्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते । इयं च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा । अकारणका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽकाशादयः; निकृष्टा एव वा , यथा परमाण्वादयः । न तु किञ्चदतिशयानाः कुतश्चिदपकृष्यन्ते । तदियं नित्येभ्यो व्यावर्तमाना कारणवत्सु (तां) च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते- शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपतत्वात् माधुर्यादिवत् । अन्यथा नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् (भवतीति नित्ये ऽपि स्यात्); नियमहेतोरभावात् । शब्दादन्यत्रेयं गतिरिति चेन्न- साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात् । न चेह (105) व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्; अस्वाभाविकत्वप्रसङ्गात् । व्यवस्थितं च स्वाभाविकत्वम् । न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति । न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति । [कु.2.252] ठस्यादेतत् । तथाप्युत्पत्तेर्नित्यत्वेन को विरोधः? येन प्रतिबन्धसिद्धिः स्यात् । असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धः, अस्माकमप्रयोजकः सौगतानां सन्दिग्धविपक्षवृत्ति(व्यावृत्ति)रयमुपक्रान्तो हेतुः" इति चेत्- न । इदं ह्युत्पत्तिमत्त्वं विनाशकारणसन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति । "विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्यमिति कुतो nirõãta'miti चेत्- न तदसन्निधानं हि न तावदाकाशादेरिव स्वभावविरोधात्; उत्पत्तिविनाश(शक)योः संसर्गदर्शनात् । अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद्धिमवद्विन्ध्ययोरिव स्यात् । देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा । पूर्वोक्तादेव न प्रथमः । द्वितीयस्तु पटकुङ्कुमयोरिव स्यात्, यदि कुङ्कुमसमागमादर्वागिव प्रध्वंसकसंसर्गादर्वागेव पटो विनश्येत् । यथा हिविनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात्, कस्तयोः संसर्ग वारयेत् । तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः । स (106)चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्तत इति प्रतिबन्धसिद्धिः । [कु.2.253] ठस्यादेतत् । यद्येवमास्थिरःशब्दः, कथमर्थेन सङ्गतिरस्योपवभ्यते" इति चेत्- यथैवार्थस्यास्थिरस्य (107)तेन । "जातिरेव पदार्थः, न व्यक्तिरिति चेन्न- शब्दात्तदलाभप्रसङ्गात् । आक्षेपत इति चेत्- कः खल्वयमाक्षेपो नाम? तावदनुमानम्; अनन्ताभिःसह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् । शक्यत्वे वा, सङ्गतेरपि तथैव सुग्रहत्वात् व्यक्तिमात्ररूपेणाविनाभाव" इति चेन्न- व्यक्तित्वस्य सामान्यस्याभावात् । भावे वा, तदाक्षेपे ऽपि विशेषानाक्षेपात् । वाच्यत्वमपि वा तथैवास्तु? किमाक्षेपेण; सङ्गतेरविरोधादिति । [कु.2.254] अर्थापत्तिराक्षेप इति चेन्न- व्यक्त्या[क्तिं] विना किमनुपपन्नम्? "jàti'riti चेन्न- तन्नाशानुत्पाददशायामपि सत्त्वात् । "तथापि न व्यक्तिमात्रं विनेऽति चेन्न- मात्रार्थाभावात् । "व्यक्तिज्ञानमन्तरेण jàtij¤ànamanupapanna'miti चेन्न- तदभावे ऽप्युत्पादात् । "व्यक्तिविषयतां (त्वं)विना जातिविषयता तस्यानुप(तानुप)पन्नेऽति चेन्न- एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं (108)किं प्रतिपादयेदिति । "जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयत" इति चेन्न- (109)परस्पराश्रयप्रसङ्गात् । [कु.2.255] स्यादेतत्- प्रतिबन्धं विनापि पक्षधर्मताबलात् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनापि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति । स एवाऽक्षेप इत्युच्यते इति चेत्- न तावत् प्रतीतिः क्रमेण; अपेक्षणीयाभावेन विरम्यव्यापारायोगात् । जातिप्रत्यायनमपेक्षत इति चेत्- कृतं तर्हि शब्दशक्तिक(क्तिभेदक)ल्पनया; तावतैव तत्सिद्धेः । ओमिति चेन्न- व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्; प्रमाणान्तरापातप्रसङ्गाच्च । स्मरणं तदित्ययमदोष इति चेन्न- अननुभूतानन्वयप्रसङ्गात् । अस्त्वेकैव प्रतीतिरितिचेत्- कृतं तर्हि शक्तिभेद(द्वय)कल्पनया । [कु.2.256] एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रयासङ्गतिस्तद्वति पर्यवस्येदिति । न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते । न च तद्विशिष्टत्वमपि तेषां नित्यम् । तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च सम्बध्यन्ते, नातो ऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति । [कु.2.257] यदा च वर्णा एव न नित्याः, तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमूहरूपाणां पदानाम्? कुतस्तरां च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य? कुतस्तमां (मां च?)तत्समूहस्य वेदस्य? [कु.2.258] परतन्त्रपुरुष (110)परम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत्- एतदपि नास्ति; सर्गप्रलयसम्भवात् । अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेः, वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ(नुपपत्तौ)शाब्दव्यवहारविलोपप्रसङ्गात्, घटा(टपटा)दिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्- [कु.2.259] उच्यते- वर्षादिवद् भवोपाधिः वृत्तिरोधः सुषुप्तिवत् । उद्भिद्वृश्चिकवद्वर्णाः मायावत्समयादयः ॥2 ॥ तत्पूर्वकत्वमात्रे सिद्धसाधनात्(नम्), अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्; वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः । राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्; तदभाव एव व्यावृत्तेः । तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धन(धिप्रयुक्त)त्वात्तस्य, तदभाव एव व्यावृत्तौ को दोषः । न च तदनुत्पन्नमनश्वरं वा; अवयवित्वात् । [कु.2.260] वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः । न हि-"अनियतविपाकसमयानि karmàõã'ti तदानीं कृत्स्नान्येव भोगा(111)विमुखानि । न ह्यचेतयतः कश्चिदभोगो नाम; विरोधात् । कस्तर्हि तदानीं शरीरस्योपयोगः? तं प्रति न कश्चित् । तर्हि किमर्थमनुवर्तते? उत्तरभोगार्थम्; चक्षुरादिवत् । प्राणिति किमर्थं? श्वासप्रश्वाससन्तानेनाऽयुषो ऽवस्थाभेदार्थम्; तेन भो(भेदे भो)गविशेषसिद्धेः । [कु.2.261] एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत्- अनन्ततया अनियतविपाकसमयतया उपमर्द्येपमर्दकस्वभावतया च कर्मणाम्, विश्वस्य, एकस्य वा को विशेषः, येन तन्न भवेत् । भवति च सर्वस्यैव (112)सुस्वापः । क्रमेण, न तु युगपदिति चेन्न- कारणक्रमायत्तत्वात्कार्यक्रमस्य । न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्; अनियतत्वादेव सर्वग्रासवत् । ग्रहाणां ह्यन्यदा समागमानियमे ऽपि, तथा कदाचित् स्यात्, यथा कलाद्यनियमे ऽपि सर्वमण्डलोपरागः स्यात्- त्रिदोषसन्निपातवद्वा । यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमे ऽपि एकदा सन्निपातः स्यात्, तदा देहसंहारः, तथा कालानलपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाःस्युरिति को विरोधः? / तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत्- किमत्र दुर्घटम्; भोगविरोधवत् शरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः । [कु.2.262] वृश्चिकतण्डुलीय(113)कादिवत् वर्णादिव्यवस्थाप्युपपद्यते । यथा हि वृश्चिकपूर्वकत्वे ऽपि वृश्चिकस्य, गोमयादाद्यः; तण्डुलीयकपूर्वकत्वे ऽपि तण्डुलीयकस्य, तण्डुलकणादाद्यः; वन्हिपूर्वकत्वे ऽपि वन्हेः, अरणेराद्यः; एवं क्षीरदधिघृततैलकदली(114)काण्डादयः तथा मानुषपशुगोब्राह्मणपूर्वकत्वे ऽपि तेषाम्, प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव । स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् । गतं तर्हि गोपूर्वको ऽयं गोत्वादित्यादिना । न गतम्; योनिजेष्वेव व्यवस्थापनात् । मानसास्त्वन्यथापीति । गोमयवृश्चिकादिवदिदानीमपि किं[अपि तथा किं] न स्यादिति चेन्न- कालविशेषनियतत्वात्कार्यविशेषाणाम् । न हि वर्षासु गोमयाच्छालूक इति हेमन्ते ऽपि स्या(पि किं न स्या)t । [कु.2.263] समयो ऽप्येकेनैव, मायाविनेव, व्युत्पाद्यव्युत्पादकभावावस्थितनानाकार्याधिष्ठानात् व्यवहारत एव सुकरः । यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम्, "इदमानयेऽति प्रयुङ्क्ते । स च दारुपुत्रकस्तथा करोति । तदा चेतनव्यवहारादिव (115)तद्धर्शी बालो व्युत्पाद्यते तथा- इहापि स्यात् । क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम् । [कु.2.264] सर्गादावेव किं प्रमाणमिति चेत् विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् । वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि । [कु.2.265] अवयवानामावापोद्वापा(116)दुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेन्न- एवं हि (117)प(घ)टादिसन्तानाविच्छेदो ऽपि स्यात् । विपर्ययस्तु दृश्यते । कन्थादि (118) (कर्त्रादि) भोगविशेषसम्पादनप्रयुक्तो ऽसाविति चेन्न- द्व्यणुकेषु तदभावात् । तथा च तत्रा(तद)वयवानामपगमाभावे ऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्मात् यत्कार्यं यन्निबन्धनस्थितिः, तदपगमे तन्निवृत्तिः । यत् यद्धेतुकम्, तदुपगमे तस्योत्पत्तिः । न च कार्यस्य स्थितिनिबन्धनं नित्यमेव; नित्यस्थितिप्रसङ्गात् । न च नित्य एव hetuþ;akàdàcitkatvaprasaïgàt / तत् अतिनिस्तरङ्गमेतत् । ईदृश्यां च वस्तुस्थितौ भोगो ऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः । [कु.2.266] तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः (119)क्व वर्तन्ताम्, कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवद्वेति । [कु.2.267] (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः । ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥3 ॥ पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य । पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग ekaþ;t इदानीं तु क्वचिदेका शाखेति । (122)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(124)वृत्तियो भूयांसः । पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त; ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (125)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि । (126)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव । पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् । सो ऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते । [कु.2.268] ठइदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते" इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् । आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् । [कु.2.269] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् । [कु.2.270] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः । न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च । [कु.2.271] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् । नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे । अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु । अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव । [कु.2.272] आचारस्वरूपेण शब्दमूलत्वमनुमीयते । तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् । तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् । तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः । [कु.2.273] (129)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः" इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति । आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं tàva"nnityànumeyo veda'iti; द्वितीयं च "देशनैव धर्मे pramàõa'miti । [कु.2.274] (131)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते । न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् । न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् । एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते । तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः । ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः । [कु.2.275] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् । न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् । अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् । न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् । तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः । [कु.2.276] (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः । तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम् । अतो नोक्तदोषो ऽपि । [कु.2.277] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् । अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण । (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् । (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते । स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ " गी. (4.7.8) इति । [कु.2.278] कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः । स ह्यत्र न स्यात् ऋते निमित्तम् । [कु.2.279] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् । नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात् । नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् । नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः । नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् । नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् । नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् । नापि कुहकवञ्चना; प्रकृते तदसम्भवात् । [कु.2.280] सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे । (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते" इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते । अतो न ते महाजनपरिगृगीता इति विभागः । [कु.2.281] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते । ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते । वासनापरिपाकादिति सौगतमतमनुधावति । कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् । असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात् । न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु.2.282] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः । कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते । ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः । तदवच्छिन्ने काले पुनः सर्गः । यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते । [कु.2.283] (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् । ज्ञापकश्चायमर्थः न कारकः । ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु.2.284] स्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः । त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् । तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः । प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि । (147)हितसाधनमित्यत्र तदभावात् । आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् । एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथापि सम्भवात् । न चानुपलब्धे भावनापि । चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते । [कु.2.285] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् । न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा । न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च । न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् । न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः । [कु.2.286] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् । विनिगमनायां प्रमाणाभावात् । प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् । (150)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् । न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् । ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् । अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् । [कु.2.287] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् । वर्षान्तरसञ्चरणमेव हि दुष्करम् । कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? / "अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (151)अत्रापि प्रमाणाभावात् । सम्भावनामात्रेण समाश्वासानुपपत्तेः । (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् । विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् । अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति । [कु.2.267] (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः । ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥3 ॥ पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य । पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग ekaþ;tidànãü तु क्वचिदेका शाखेति । (122)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(124)वृत्तियो भूयांसः । पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त; ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (125)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि । (126)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव । पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् । सो ऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते । [कु.2.268] ठइदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते" इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् । आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् । [कु.2.269] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् । [कु.2.270] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः । न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च । [कु.2.271] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् । नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे । अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु । अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव । [कु.2.272] आचारस्वरूपेण शब्दमूलत्वमनुमीयते । तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् । तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् । तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः । [कु.2.273] (129)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः" इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति । आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं tàva"nnityànumeyo veda'iti; द्वितीयं च "देशनैव धर्मे pramàõa'miti । [कु.2.274] (131)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते । न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् । न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् । एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते । तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः । ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः । [कु.2.275] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् । न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् । अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् । न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् । तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः । [कु.2.276] (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः । तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम् । अतो नोक्तदोषो ऽपि । [कु.2.277] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् । अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण । (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् । (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते । स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ " (गी.4.7.8) इति । [कु.2.278] कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः । स ह्यत्र न स्यात् ऋते निमित्तम् । [कु.2.279] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् । नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात् । नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् । नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः । नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् । नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् । नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् । नापि कुहकवञ्चना; प्रकृते तदसम्भवात् । [कु.2.280] सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे । (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते" इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते । अतो न ते महाजनपरिगृगीता इति विभागः । [कु.2.281] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते । ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते । वासनापरिपाकादिति सौगतमतमनुधावति । कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् । असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात् । न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु.2.282] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः । कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते । ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः । तदवच्छिन्ने काले पुनः सर्गः । यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते । [कु.2.283] (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् । ज्ञापकश्चायमर्थः न कारकः । ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु.2.284टस्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः । त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् । तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः । प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि । (147)हितसाधनमित्यत्र तदभावात् । आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् । एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथापि सम्भवात् । न चानुपलब्धे भावनापि । चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते । [कु.2.285] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् । न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा । न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च । न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् । न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः । [कु.2.286] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् । विनिगमनायां प्रमाणाभावात् । प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् । (150)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् । न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् । ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् । अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् । [कु.2.287] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् । वर्षान्तरसञ्चरणमेव हि दुष्करम् । कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? / "अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (151)अत्रापि प्रमाणाभावात् । सम्भावनामात्रेण समाश्वासानुपपत्तेः । (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् । विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् । अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति । [कु.2.288] कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् । हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत्क्रीडति ॥ तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवम् । विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि ॥4 ॥ ॥ इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥