Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin Based on the ed. by Piotr Balcerowicz: Jaina Epistemology in Historical and Comparative Perspective : Critical Edition and English Translation of Logical-Epistemological Treatises: NyĂyĂvatĂra, NyĂyĂvatĂra-viv­ti and NyĂyĂvatĂra-Âippana with Introduction and Notes. 2 Volumes. Second revised edition, Motilal Banarsidass, New Delhi 2008. Input by Piotr Balcerowicz p.balcerowicz@uw.edu.pl [GRETIL-Version vom 27.3.2015] ANALYTIC TEXT VERSION (compounds indicated by hyphen and circumflex) STRUCTURE OF REFERENCES (added): NA_nn = NyĂyĂvatĂra_verse NAV_nn.nn:nn = NyĂyĂvatĂra-Viv­ti_NA-verse.NAV-section:verse quoted in NAV #<...># = BOLD %<...>% = ITALICS $<...>$ = LARGE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ù 249 long i Ć 197 long I ę 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n € 164 palatal N „ 165 retroflex t  194 retroflex T è 232 retroflex d Ź 172 retroflex D Ö 214 retroflex n ï 239 retroflex N Ś 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ć 229 anusvara æ 230 capital anusvara ő 245 visarga ś 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ * tarka-pa€cĂnana-ÓrĆ-%%-viracitaś * ## ÓrĆ-%%-k­ta-%<Âippana>%-saævalita-ÓrĆ-%%-k­ta-ÂĆkĂ-sahitaś aviyuta-sĂmĂnya-viÓe«a-deÓinaæ %%am Ănamya / %% sm­ti-bĆja-viv­ddhaye kriyate // NAV_0:0 // $<[NAV_0.0]>$ asya cˆdam Ădi-vĂkyam: #<$<[NAV_0]>$ pramĂïa-vyutpĂdanƒrtham idam Ărabhyate.># $<[NAV_0.1]>$ ##ty-Ădi anena ca tĂdĂtmya-tad-utpatti-lak«aïa-saæbandha-vikalatayĂ dhvaner bahir-arthaæ prati prĂmĂïyƒyogĂd abhidheyƒdi-sÆcana-dvar“tpannƒrtha-saæÓaya-mukhenaÓrotĂraś Óravaïaæ prati protsĂhyanta iti %% manyate. tad ayuktam. yadi hi Óabdasyƒrtha-prakĂÓanaæ prati sĂmarthyaæ na samasti, tat katham asĂv abhidheyƒdi-sÆcane 'pi paÂi«Âhaś syĂt? na ca tasyƒprĂmĂïya etac-chravaïĂd artha-saæÓayaæ kurvanti prek«Ăvantaś, tad-vattĂ-hĂner mithyĂ-j€ĂnĂd api prav­tty-avirĂma-prasaÇgĂc ca. %% tv Ăha: "na ÓrĂvak“tsĂhakam etat, prĂmĂïyƒbhĂvĂt, te«Ăæ cƒpramĂïĂd aprav­tter, anyathĂ prek«ĂvattĂ-k«ateś, kiæ tarhi prakaraïƒrtha-kathanƒvasar“pasthita-par“panyasta-hetv-asiddhat“dbhĂvanƒrtham. tathĂ hi: sambhavaty evaæ-vĂdĆ -- nƒrabdhavyam idam abhidheyƒdi-ÓÆnyatvĂt, kĂka-danta-parĆk«ƒdivad iti; tad anenƒsya tadvattĂ-prakĂÓakena vacasĂ tad-dhetÆnĂm asiddhat“dbhĂvyata" iti. tad ayuktataram: yato yadŒdam apramĂïam iti nƒbhidheyƒdĆni sĂk«Ăl lak«ayat pravartayati, tataś par“panyasta-hetv-asiddhatĂæ kathayatŒti yukti-riktaæ paÓyĂmaś, apramĂïasyƒki€cit-karatvĂd, anyathĂ pramĂïa-vicĂraïam Ănarthakyam aÓnuvĆta. tasmĂd idaæ pramĂïa-bhÆtaæ sad-abhidheyƒdĆni pratipĂdayat prek«Ăvataś pravartayatŒti prakaraïƒdĂv upanyastam. $<[NAV_0.2]>$ sambandha-ÓÆnyatvĂd asya katham arthe pramĂïatˆti cet, pratyak«e 'pi kathaæ tarhi sˆti vĂcyam. grĂhya-grĂhaka-bhĂva-sambandha-balĂd iti ced, atrƒpi vĂcya-vĂcaka-bhĂvĂd iti brÆmaś. sa eva katham iti ced, adhyak«e 'pi vedya-vedaka-bhĂvaś katham iti vĂcyam. tad-utpatti-tad-ĂkĂratĂbhyĂm iti cet, kˆyaæ tad-utpattir nĂma? taj-janyatˆti cet, pratik«aïa-bhaÇguratve sƒiva durupapĂdˆty Ăcak«mahe. tathĂ hi: k«aïa-naÓvaro 'rthaś sva-k«aïe pÆrvaæ paÓcĂd vĂ kĂryaæ kuryĂd iti trayĆ gatiś. tatra na tĂvad Ădyaś pak«aś kak«Ć-karaïĆyaś, sama-kĂla-bhĂvini vyĂpĂrƒbhĂvĂt, itarathƒika-k«aïa-vartinĂæ samastƒrtha-k«aïĂnĂm itarˆtaraæ kĂrya-kĂraïa-bhĂvaś prasajyeta, tathĂ ca tat-prayukto grĂhya-grĂhaka-bhĂvaÓ cˆty asama€jasam ĂpanĆpadyeta. atha sva-k«aïĂt pÆrvam -- acĂrv etad api, svayam asato bhavi«yac-chaÇkha-cakravarty-Ăder iva pÆrva-kĂla-vartini kĂrye vyĂpĂrƒbhĂvĂt. atha sva-k«aïĂd Ærdhvaæ kĂryaæ vidhatta iti manyethĂś, etad apy asĂdhĆyo, vina«Âasya kĂrya-karaïƒk«amatvĂd, anyathĂ m­tasya Óikhinaś kekĂyitaæ syĂt. tad-ĂkĂratƒpi kim arthƒkĂra-saÇkrĂntyĂ? atha tat-sad­Óatay“tpatter j€Ănasyˆti? yady Ădyaś kalpas tad ayuktaæ, j€Ăne svƒkĂrƒrpaïĂd arthasya nirĂkĂratƒnu«aÇgĂt, sva-deha-p­thutarƒrthƒdarÓana-prasaÇgĂt, Óiraś-sphoÂana-plĂvanƒdy-anartha-prasakteÓ ca. uta dvitĆyas: tathĂ sati sĂd­Óya-vaÓĂd artha-vyavasthˆty ĂyĂtam. na ca sĂd­Óyaæ bhavatĂæ darÓane tĂttvikam asti, vivikta-k«aïa-k«ayi-paramƒïu-lak«aïa-svalak«aïĂnĂæ pĂramĂrthikatvƒbhyupagamĂt. anĂdi-kĂlƒlĆna-vĂsanĂ-prabodha-sampĂdita-sattĂka-nirvikalpaka-vivikta-darÓan“ttara-kĂla-bhĂvi-vikalpa-vyavasthĂpita-sĂd­Óya-vaÓĂd artha-grahaïa-niyame saty eka-nĆla-svalak«aïe k«aïe sakala-kĂla-kalĂpa-vyĂpi-kĂka-kuvalayƒdi-gata-nĆlatĂyĂ vyavasthitir aviÓe«eïƒnu«ajeta, tathĂ ca pratiniyato grĂhya-grĂhaka-bhĂvo na ghaÂĂm-aÂĂÂyeta. aÇguly-agra-nirdiÓyamĂna-puro-varti-nĆla-svalak«aïa-darÓana-balƒyĂtatvĂn nailya-vikalpasya tad evƒdhyavasyati, na bhÆtaæ bhĂvi kĂka-kuvalayƒdi-gataæ vˆti cet, tarhi vikalpaś svalak«aïa-ni«Âhaś prĂpto, niyata-deÓa-daӃvacchinnƒrtha-kriyĂ-samarthƒrtha-grahaïĂt. tathĂ hi: tad-adhyavasĂyaś kiæ tad-vikalpanaæ uta tad-grahaïaæ? na tĂvat tad-vikalpanam, vikalpĂnĂæ bhavad-abhiprĂyeïa svalak«aïƒntaś-praveӃbhĂvĂt. tad uktam: "tenƒnyƒpoha-vi«ayĂś proktĂś sĂmĂnya-gocarĂś / ÓabdĂÓ ca buddhayaÓ cƒiva vastuny e«Ăm asambhavĂt" // NAV_0:1 // iti.NAV_0. $<[NAV_0.3]>$ atha brÆyĂd: yady api vikalpĂś sĂmĂnyaæ gocarayanti tattvatas, tathƒpi pratyak«a-vikalpayor yaugapadyena prav­tter vimÆŹhaś pratipattĂ vikalpasya svalak«aïa-ni«ÂhatĂæ vyavasyati, tathĂ c“ktam: "manasor yugapad-v­tteś savikalpƒvikalpayoś / vimÆŹho laghu-v­tter vĂ tayor aikyaæ vyavasyati" // NAV_0:2 // tat kim idaæ Óapathaiś pratyeyaæ, yad uta mohĂd vikalpena svalak«aïam adhyavasyati, na punar viÓada-nirbhĂsena sĂk«Ăt-karoti? evaæ cƒdhyak«am api sakalƒrtha-vyaktĆr gocarayati, vikalpa-mohĂt tu sannihita-vi«ayaæ lak«yata iti paro 'nu«a€jayan durnivĂraś syĂt. uta tad-grahaïam adhyavasĂyaś, tadĂ svalak«aïa-ni«ÂhatĂ vikalpasya sva-vĂcĂ bhavadbhiś pratipannĂ syĂt. evaæ ca vikalpa-yugalake 'py artha-kriyĂ-samarthƒrtha-paryavasita-sattĂkatĂ vikalpasyƒŹhaukate. yadĂ ca vikalpaś svalak«aïa-saudha-madhyam adhyĂsta ity abhidadhyĂs, tathĂ sati dhvaner api tad-antaś-praveÓo durnivĂraś syĂt, tat-saha-caratvĂt. yad Ăha bhavad-ĂcĂryaś: "sa eva ÓabdĂnĂæ vi«ayo yo vikalpĂnĂm" iti. na ca vikalpaæ vyatiricya sĂd­Óya-vyavasthĂpakam anyad asti, pratyak«asya sakala-jagad-vilak«aïa-svalak«aïa-grahaïa-pravaïatvĂt. tad yadi tat-sad­Óatay“tpattis tad-ĂkĂratĂ, tadĂ pratipĂdita-nyĂyĂd vikalpasya sannihitƒrtha-gocarat“rarĆ-kartavyĂ, tathĂ ca dhvanir api tad-vi«ayaś sidhyatŒti siddhaæ naś samĆhitam. anyathĂ tad-ĂkĂratĂ na samasti, gaty-antarƒbhĂvĂt. tan na tad-utpatti-tad-ĂkĂrate grĂhya-grĂhaka-bhĂva-hetÆ saæstaś. $<[NAV_0.4]>$ saæstĂæ vĂ, tathƒpi vikalpataś paryanuyojyo bhavĂn: kim ete grahaïa-kĂraïaæ pĂrthakyena uta sĂmastyena? tad yady Ădyaś pak«aś, kapĂla-k«aïo ghaƒntya-k«aïasya grĂhakaś prĂpnoti, taj-janyatvĂt, jala-candro vĂ nabhaÓ-candrasya grĂhakaś syĂt, tad-ĂkĂratvĂt. atha dvitĆyas, tathĂ sati gha“ttara-k«aïaś pÆrva-k«aïasya grĂhakaś prasajati, tad-utpattes tad-ĂkĂratvĂc ca. jaŹatvĂd arthasya na grĂhakatvam, api tu j€Ănasya tad-utpatti-tad-ĂkĂratayoś satyor iti ced, idam idĂnĆæ viditam asmĂbhir, etad api samĂnƒrtha-grĂhi-prĂcĆna-saævedana-k«aïa-lak«aïa-manaskĂr“tpĂdya-j€Ăne grĂhaka-lak«aïaæ vyabhicaraty, utpĂdaka-prĂktana-k«aïa-varti-manaskĂrƒgrĂhakatvĂt. tad-adhyavasĂya-sĂhityena tad-utpatti-tad-ĂkĂratayor grahaïa-kĂraïatvaæ sampÆrïaæ, manaskĂre tan nƒstŒti cet, kim idaæ bhinna-gocareïa saha sĂhityam? tathĂ hy: "adhyavasĂyo vĂsanĂ-prabodha-vaÓĂd utpannaś sĂmĂnyam anartha-rÆpaæ vikalpayati, pratyak«aæ bahir-arthĂl labdhƒtma-lĂbhaæ tad-ĂkĂraæ tam eva sĂk«Ăt-karotŒti" bhavatĂæ darÓanam. tan na vikalpa-sĂhityaæ pratyak«asya ka€cana viÓe«aæ pu«ïĂti. tad idam grĂhya-grĂhaka-bhĂva-kĂraïaæ pratyak«e 'pi yad bhavadbhir abhyadhĂyi, tad yathĂ yathĂ vicĂryate tathĂ tathĂ viÓĆryata ity anapek«aïĆyam. tad -- yathĂ katha€cit pratyak«asya pratipĂdita-grĂhya-grĂhaka-bhĂva-lak«aïa-vaikalye 'pi grĂhakatvam arthasya grĂhyatvaæ, tathĂ d­«ÂatvĂt, anyathĂ nikhila-vyavahĂr“ccheda-prasaÇgĂd bhavadbhir api pratyapĂdi, tathĂ Óabdasya vĂcakatvam arthasya vĂcyatvaæ pratipadyadhvaæ yÆyam; atrƒpi d­«Âa-hĂner vyavahĂr“cchedasya samĂnatvĂt. athˆttham Ăcak«ĆthĂś: yathĂ "nadyĂs tĆre guŹa-ÓakaÂaæ paryastaæ, dhĂvata dhĂvataŹimbhakĂ" ity-Ădi-vipratĂraka-puru«a-vacana-ÓravaïĂt pravartamĂnĂ vipralambha-bhĂjo jĂyante, 'taś sakala-vacane«v anĂÓvĂsa iti -- evaæ tarhi cikicikĂyamĂna-maru-marĆcikĂ-cakra-cumbi yaj jal“llekhi viÓada-darÓanam udaya-padavĆæ samĂsĂdayati tad alĆkam avalokitam iti; sakalƒdhyak«e«v anĂÓvĂsa ity abhidadhmahe. pĂÓcĂtya-viparĆtƒrth“pasthĂpaka-pramĂïa-bĂdhitatvĂd maru-marĆcikĂsu jala-j€Ănam apramĂïaæ, na Óe«a-satya-stambhƒdi-j€ĂnĂni, bĂdhĂ-rahitatvĂd iti cet, tarhi dhvanĂv apy ayaæ nyĂyaś kiæ kĂkair bhak«itaś? na hi vayaæ sarva-ÓabdĂnĂæ prĂmĂïyaæ pratipadyemahi; kiæ tarhi suniÓcitƒpta-praïet­kĂïĂm eva. tan na prĂmĂïyaæ prati pratyak«a-Óabdayor viÓe«am upalabhĂmahe. e«a tu viÓe«aś syĂt, pratyak«aæ cak«ur-Ădi-sĂmagrĆ-viÓe«a-janyatvĂt sannihita-niyatƒrtha-grĂhi spa«Âa-pratibhĂsaæ, ÓĂbdaæ tu tathĂ-vidha-kĂraïa-vikalatvĂn niyatƒniyatƒrtha-grĂhy aspa«Âa-pratibhĂsam. na cƒi«a viÓe«aś prĂmĂïya-k«ati-kĂrĆ, itarathƒnumĂnasyƒpy aprĂmĂïyam Ăsajyeta, tasyƒpy aviÓadƒniyatƒrtha-grĂhitvĂt. paramƒrthatas tu tri-kĂla-vyĂpinaś sarvƒrtha-grahaïa-svabhĂvatve 'py Ăvaraïa-tiras-k­tasya jĆva-dravyasya cak«ur-Ădi-sĂmagrĆ-sĂpek«ƒvaraïa-k«ay“paÓama-vaÓĂt sannihita-spa«Âƒrtha-grahaïa-pariïĂmaś pratyak«am ity ucyate. Óabda-sĂpek«a-k«ay“paÓamĂn niyatƒniyatƒviÓadƒrtha-grahaïa-pariïĂmas tu ÓĂbdam iti. tan na tad-utpatti-tad-ĂkĂrate pratyak«e ÓĂbde 'nyasmin vĂ j€Ăne vĂstavyau staś. tasmĂt pĂramĂrthikƒbhidheya-prayojana-sambandha-pratipĂdakam etad Ădi-vĂkyam iti sthitam. $<[NAV_0.5]>$ tatrƒbhidheyaæ vĂcyaæ, tac cˆha pramĂïam, tasyƒiva prakaraïena pratipĂdyatvĂt; tat pramĂïˆty avayavena lak«ayati. prayojanaæ dvedhĂ: Órotuś kartuÓ ca. punar api dvividham: anantaraæ vyavahitaæ ca. tatra Órotur anantara-prayojanaæ pramĂïa-vi«ayĂ vyutpattiś, kartur vyutpadyamĂnasya prĂj€atvĂc chi«yasya vyutpĂdanam. tatrƒtma-prayojanaæ darÓayann Ă[hƒ]rabhyata iti asya mayˆti-pada-savyapek«atvĂt. Ói«ya-prayojanaæ tu vyut-pad-ity anen“pasarga-dhĂtu-samudĂyenƒiva tad-antar-agataæ lapsyata ity abhiprĂyavĂn kartƒtma-vyĂpĂraæ ïij-antena nirdiÓati: ##iti. vyavahita-prayojanaæ dvedhĂ: vyĂvahĂrikaæ pĂramĂrthikaæ ca. vyĂvahĂrikaæ hey“pĂdey“pek«aïĆye«v arthe«u hĂn“pĂdĂn“pek«Ă-lak«aïam. pĂramĂrthikaæ abhyudaya-niśÓreyasƒvĂptir iti. etat tu sĂk«Ăd anuktam apy anantara-prayojana-phalatvĂt tad-vacanenƒivƒk«iptam avagantavyam. sambandhas t–pĂy“peya-lak«aïaś; tatr“peyaæ prakaraïƒrtha-parij€Ănam, prakaraïam upĂyas, tatas tad-abhila«atĂ prakaraïam idam ĂrambhaïĆyam ity anukto 'pi vacanena sambandho 'rthĂd gamyata iti tĂtparyƒrthaś. $<[NAV_0.6]>$ adhunƒk«arƒrtho vivriyate: tatra yady api pramĂïa-Óabdasya sarva-kĂrakair bhĂvena ca vyutpatteś sukaratvĂt "k­tya-lyuÂo bahulam" anyatrƒpŒti-vacanĂd yathĂ-kramam amĆ kartr-arthƒdi-kĂraka-bhĂva-vyutpattyĂ pramĂïa-Óabda-vĂcyĂś, tad yathĂ Ătmƒrtha-j€Ănƒrtha-kriyĂ-kĂraïa-kalĂpa-k«ay“paÓama-kriyĂ-rÆpĂś tathƒpŒha j€Ănam evƒdhikriyate, tasyƒiva parĆk«Ă-k«amatvĂd; itare«Ăæ parĆk«ĂyĂs tat-puraśsaratvĂd vaiyarthĂc ca. tathĂ hi: nƒrthas tĂvad Ătmanaś parĆk«ayĂ, tasya bhrĂntƒbhrĂnta-j€Ăne«u samĂnatvĂt. nƒpy arthasya, tasy“peyatvĂd, upĂya-bhÆta-j€Ăna-parĆk«aïenƒiva gatatvĂt. nƒrtha-kriyĂyĂs, tad-avagatau parĆk«Ă-vaiyarthyĂt. nƒpi kĂraïa-kalĂpasya, j€Ăn“tpatteś prĂk svarÆpƒnavagateś, paÓcĂt tat-svarÆpa-nirïayĂd eva tat-sĂdguïya-vaiguïyƒvagater nairarthakyĂt. nƒpi k«ay“paÓamasya, tasya j€Ăn“tpĂd“nnĆyamĂna-rÆpatvĂt. nƒpi pramiti-mĂtrasya, tasya pramĂïa-sĂdhyatayĂ tac-cĂrutĂ-dvĂreïƒiva samĆcĆnatĂ-siddher iti. tad ayam abhiprĂyo: yady apy ananta-dharmƒdhyĂsite vastuni sarva eva ÓabdƒrthĂ nirupacaritĂ ghaÂante, tathƒpi yenƒrthaæ paricchidyƒrtha-kriyĂ-samarthƒrtha-prĂrthanayĂ pravartante pramĂtĂras tad evˆha j€Ănam ĂtmanĂ saha dharmi-rÆpatayĂ tĂdĂtmye 'pi dharma-rÆpatayĂ vyatiriktaæ pramĆyate 'nenˆti pramĂïam ity ucyate. tasya ## para-parikalpita-lak«aïƒdi-vyudĂsena svƒbhipreta-lak«aïƒdi-svarÆpa-prakĂÓanam. tad-##: artha-Óabdaś prayojana-paryĂyaś. ## ity artha-rÆpatayĂ sva-cetasi vivartamĂnaæ prakaraïa-ÓarĆraæ parĂm­Óati; dvividhaæ hi prakaraïa-ÓarĆraæ: Óabdo 'rthaÓ cˆti, bahiś Óabda-rÆpatayĂ prakĂÓayi«yamĂïatve 'py antas tattvƒrthƒkĂreïa pratyak«atvĂt. #<Ărabhyata># iti pada-vĂkya-Ólokƒdi-racanayĂ prakriyata iti yĂvat. $<[NAV_0.7]>$ iha ca lak«aïa-saækhyĂ-gocara-phale«u pramĂïaæ prati vipratipadyante pare. tathĂ hi: lak«aïe tĂvat pramĂïam avisaævĂdi j€Ănam iti %%. anadhigatƒrthƒdhigant­ pramĂïam iti %%. arth“palabdhi-hetuś pramĂïam iti %%ƒdayaś. tathĂ saækhyĂyĂæ: pratyak«ƒnumĂne dve eva pramĂïe iti %%. pratyak«ƒnumĂna-Óabd“pamĂnƒrthƒpatty-abhĂvĂś pramĂïĂnŒti %%. pratyak«ƒnumĂna-Óabd“pamĂnĂni pramĂïĂnŒti %%. pratyak«ƒnumĂna-ÓabdĂni pramĂïĂnŒti %%. etĂny eva %%. pratyak«am evƒikaæ pramĂïam iti %%. tathĂ gocare: paraspara-vinirluÂhita-k«aïa-k«ayi-paramƒnu-lak«aïĂni svalak«aïĂni pramĂïa-gocaras tĂttvika iti %%. sĂmĂnya-viÓe«ƒtmakaæ vastv iti %%. paraspara-vibhaktau sĂmĂnya-viÓe«Ăv iti %%. traiguïya-rÆpaæ sĂmĂnyam iti %%. bhÆta-caÂu«Âayaæ pramĂïa-bhÆmŒti %%. tathĂ phale 'pi vipratipadyante: arthƒdhigatiś pramĂïa-phalam iti %%. pÆrvaæ pÆrvaæ pramĂïam uttaram uttaraæ tu phalam iti %%ƒdayaś. ____________________ $<[NAV_1.0]>$ tatra tĂval lak«aïa-saækhyĂ-vipratipattĆ nirĂcikĆr«ur Ăha: @@ $<[NAV_1.1]>$ tatrƒpi pÆrvƒrdhena lak«aïa-vipratipattim uttarƒrdhena tu saækhyĂ-vipratipattiæ nirĂca«Âe. lak«aïaæ ca para-rÆpebhyo vyĂvartana-k«amo 'sĂdhĂraïa-dharmaś. lak«yate paricchidyate vijĂtĆyebhyo vyĂv­ttaæ lak«yaæ yena tal lak«aïam ity ucyate. tac cˆha dvaye pratyĂyyĂś, sva-darÓanƒnuraktƒntaś-karaïĂs tĆrthƒntarĆyĂ vipratipannĂs, tathĂ mugdha-buddhayo laukikĂ avyutpannĂÓ cˆti. tataÓ ca yadƒdau vipratipannĂn prati lak«aïaæ tadƒivaæ lak«ya-lak«aïa-bhĂvo dra«Âavyo: yad idaæ bhavatĂm asmĂkaæ ca ## iti prasiddham, tat ## mantavyam; prasiddhaæ pramĂïam anÆdyƒprasiddhaæ sva-parƒbhĂsitvƒdi vidhĆyate. yadĂ tv avyutpanna-matĆn pratŒdaæ lak«aïam, tadĂ pratiprĂïi sva-para-prakĂÓino j€Ănasya bĂdha-rahitasya kasyacit siddhatvĂd, anyathĂ pratiniyata-vyavahĂr“ccheda-prasaÇgĂd, evaæ te bodhyante: yad ado bhavatĂæ kvacin niyatƒrtha-grĂhi sva-para-prakĂÓakaæ bĂdha-rahitaæ j€Ănaæ prasiddhaæ tat pramĂïam iti budhyantĂm. atrƒpi siddhasyƒnuvĂdo 'siddhasya vidhĂnaæ yojyam. $<[NAV_1.2]>$ adhunƒk«arƒrthas: tatra ## iti pÆrvavat. ## ĂtmĂ svarÆpaæ, ## 'rthas, tĂv ĂbhĂsayituæ prakĂÓayituæ ÓĆlam yasya tat-tathĂ. j€Ăyate nirïĆyate tattvaæ yena taj ##. bĂdhyate 'nenˆti ##; viparĆtƒrth“pasthĂpaka-pramĂïa-prav­ttir iti yĂvat. tena viÓe«eïa varjitaæ rahitaæ yaj j€Ănaæ tat pramĂïam iti saïÂaÇkaś. $<[NAV_1.3]>$ iha ca vyavacchedyƒpek«ayĂ lak«aïe viÓe«aïa-prav­tteś ##ty anena ye svƒbhĂsy eva j€Ănaæ manyante %% bauddha-viÓe«Ăś, ye ca parƒbhĂsy eva %%ƒdayas te nirastĂś. te hi bahir-arthƒbhĂvĂj j€Ănaæ svƒæÓa-paryavasita-sattĂkam ity Ăcak«Ćran, tad ayuktam, j€eyƒrthƒbhĂve j€ĂnƒbhĂva-prasaÇgĂt. athƒrthƒbhĂve 'pi svapna-daÓĂyĂæ vana-deva-kulƒdi-nĂnĂ-pratibhĂsaæ j€Ănam avalokitam iti tathĂ-bhÆtaæ sakalaæ brÆ«e, tan na, tasyƒpi jĂgrad-avasthĂ-bhĂvi-sadbhÆtƒrtha-darÓana-sampĂditƒtma-saæskĂra-middhƒdi-kĂraïa-kalĂpa-sannidhĂna-prabodha-savyapek«atvĂd; itarathƒtyantƒnanubhÆta-bhÆta-pa€cakƒtirikta-«a«Âha-bhÆta-pratibhĂsaś syĂt. kiæ ca, katham ekaæ j€Ănaæ sita-pĆtƒdy-anekƒkĂra-vivartam iti pra«Âavyo bhavĂn. anĂdy-avidyĂ-vĂsanĂd iti ced, atrƒpi vikalpa-yugalam amalam avatarati: tato j€ĂnĂt sĂ vĂsanĂ vyabhaitsĆd vĂ na vĂ? vyatyaraik«Ćc ced, evaæ sati tad-grĂhaka-pramĂïam abhidhĂnĆyam, j€Ăna-vyatiriktĂyĂś saævedanƒbhĂvĂt, tat-saævedane cƒrthasyƒpi vyatiriktasya saævedanam iti sa du«prati«edhaś syĂt. vedya-vedakƒkĂra-kalu«itĂj j€ĂnĂd eva vyatiriktĂ tat-kĂraïa-bhÆtĂ j€Ăna-rÆpƒiva sƒnumĆyata iti cen, na, tayĂ saha sambandha-grahaïƒbhĂvĂd, d­«Âa-hĂny-ad­«Âa-parikalpanĂ-prasaÇgĂc ca. kiæ ca, yathĂ vyatirikta-vĂsanĂ-vaÓĂd ekam api j€Ănaæ nĂnƒkĂram, tathĂ jaŹam api tad-vaÓĂd eva bodha-rÆpaæ prakĂÓata iti viparĆtƒpatter artha eva siddhim Ăskanden, na j€Ănam. athƒvyatiriktĂ, hanta j€Ănam eva tan, na vĂsanĂ tad-avyatiriktatvĂt tat-svarÆpavad ity ĂstĂæ tĂvat. parƒbhĂsy api sva-prakĂӃbhĂvĂd abhidadhĆraæs, tad apy asambaddham, sva-prakĂӃbhĂve para-prakĂӃyogĂt. na hi pradĆpaś svarÆpam anuddyotayan ghaƒdy-uddyotane vyĂpriyate. svayaæ cƒpratĆtam api yady arthaæ grĂhayati j€Ănaæ, devadattasy“tpannaæ yaj€adattaæ grĂhayed, viÓe«ƒbhĂvĂt. anyac ca, para-prakĂÓana-mĂtre dÆrƒsannƒdi-bhedaś prathamĂnĂnĂm arthĂnĂæ kim-apek«aÓ cakĂsti? ÓarĆrƒpek«a iti cen, na, tasyƒpi prakĂÓyatƒviÓe«Ăt, tasmĂd antar-mukhƒkĂrasya bahir-artha-grahaïe saty ayaæ ghaÂĂm ĂÂĆkate nƒnyathĂ. athƒrthƒpatty-ĂdinĂ pramĂïƒntareïa tad antar-nivi«Âaæ g­hyate, tatas tad-apek«ayĂ yok«yate dÆrƒsannƒdi-bheda iti cen, na, tatrƒpi vikalpa-yugalakƒnativ­tteś; tathĂ hi: tat pramĂïƒntaraæ sva-prakĂÓam anya-prakĂÓaæ vĂ? sva-prakĂÓaæ cet, prathamasya kiæ k«Æïam?! anya-prakĂÓaæ cet, tatrƒpŒyam eva vĂrtˆty anavasthĂ. tasmĂt svarÆpam avabhĂsayad eva j€Ănam artha-grahaïĂya vyĂpriyata iti sthitam. $<[NAV_1.4]>$ ## ity anena tu yan %%ƒdibhiś paryakalpi sannikar«aś pramĂïam iti tasya prĂmĂïyaæ nirasyati. yataś snĂna-pĂnƒvagĂhanƒdy-artha-kriyĂ-nirvartana-k«amam arthaæ niÓcityƒvyavadhĂnena pravartante pramĂtĂras tad eva j€Ănaæ pramĂïam, na sannikar«o jaŹatayƒsti, avyavahita-nirïayƒbhĂvĂd ity ĂkÆtam. arth“palabdhi-hetutvĂt tasya prĂmĂïyam iti ced, viÓĆrïˆdĂnĆæ pramĂïˆyattĂ, dehƒder api tat-kĂraïatayĂ prĂmĂïyƒpatter ity ĂstĂæ tĂvat. $<[NAV_1.5]>$ ## ity amunĂ tu yat timirƒdi-tiras-k­ta-nayana-dĆdhiti-prasarƒdĆnĂæ nabhas-talƒvalambi-niÓĆthinĆ-nĂtha-dvayƒdi-pratibhĂsaæ, yac ca kutarka-bhrĂnta-cetasĂæ nija-nija-darÓanƒkarïana-prabhavaæ k«aïa-k«ayi-sĂmĂnya-viÓe«ƒikƒntˆÓvarƒdik­ta-bhuvana-pratibhĂsaæ j€Ănaæ tat-pratyanĆkƒrtha-pratyĂyaka-pramĂïƒntar“panipĂta-plĂvitatvĂt pratik«ipati. viÓe«ƒrtha-vi-Óabd“pĂdĂnĂt tu yaś khalu bahula-kĂmalƒvalepa-lupta-locana-balĂnĂæ dhavale jalaje pĆtimĂnam ĂdadhĂno bodhaś samullasati, sa yady api sakala-kĂlaæ tad-do«ƒvyuparame pramĂtur nija-darÓanena na bĂdhyate, tathƒpi taj-jalaja-dhavalatĂ-grĂhinĂ janƒntara-darÓanena bĂdhitatvĂn na pramĂïam ity uktaæ bhavati. $<[NAV_1.6]>$ samasta-lak«aïena tu yat pare pratyapĆpadann "anadhigatƒrthƒdhigant­ pramĂïam", "avisaævĂdakaæ pramĂïam", "arth“palabdhi-hetuś pramĂïam" ity-Ădi tan nirĂsthat. tathĂ hy: anadhigatƒrthƒdhigant­tvaæ kim abhidhĆyate? j€Ănƒntareïƒnadhigatam arthaæ yad adhigacchati tat pramĂïam iti cet, tarhi taj j€Ănƒntaraæ parakĆyaæ svakĆyaæ vĂ? tad yadi parakĆyaæ, tad ayuktaæ, sarva-j€a-j€Ănasya sakalƒrtha-gocaratayĂ sarva-prĂk­ta-loka-j€ĂnĂnĂm adhigatƒrthƒdhigant­tvenƒprĂmĂïya-prasaÇgĂt, tad-artha-grĂhi-janƒntara-darÓana-sambhavĂc ca. atha svakĆyaæ, tatrƒpi so 'dhigamyo 'rthaś kiæ dravyam uta paryĂyo yad vĂ, dravya-viÓi«Âaś paryĂyaś paryĂya-viÓi«Âaæ vĂ dravyam iti, tathĂ kiæ sĂmĂnyam uta viÓe«a, Ăhosvit sĂmĂnya-viÓi«Âo viÓe«aś, viÓe«a-viÓi«Âaæ vĂ sĂmĂnyam ity a«Âau pak«Ăś. tatra yady Ădyam urarĆ-kuru«e, tad ayuktaæ, dravyasya nityatvƒikatvĂbhyĂm anadhigatƒæӃbhĂvĂt. atha dvitĆyaæ, tad apy acĂru, paryĂyasya prĂcĆna-saævedan“daya-samaya-dhvastasya saævedanƒntara-prabhava-kĂlaæ yĂvat pratĆk«aïƒsambhavena viÓe«aïƒnarthakyĂt. uta t­tĆyaæ, tad apy asĂdhĆyo, vikalpa-dvayƒnatikramĂt. sa hi dravya-viÓi«Âaś paryĂyaś sama-kĂla-bhĂvinĂ j€Ănenƒnadhigato 'dhigamyate, yad vĂ kĂlƒntara-bhĂvinˆti. na tĂvat sama-kĂla-bhĂvinĂ, tat-sambhavƒbhĂvena viÓe«aïa-vaiphalyĂt. na hi sambhavo 'sty ekasya pramĂtur eka-kĂlaæ dravya-kroŹĆ-k­tƒika-paryĂya-vi«aya-saævedana-dvaya-v­tteś, tathƒnubhavƒbhavĂt, parasparam adhigatƒrthƒdhigant­tvenƒprĂmĂïya-prasaÇgĂc ca. nƒpi kĂlƒntara-bhĂvinĂ, g­hyamĂïa-paryĂyasya kĂlƒntarƒnĂskandanĂt, pÆrv“ttara-k«aïa-truÂita-vartamĂna-k«aïa-mĂtra-sambaddhatvĂt tasya. etena paryĂya-viÓi«Âa-dravya-pak«o 'pi prativyÆŹhaś, samĂna-yoga-k«ematvĂt. atha sĂmĂnyaæ, tad apy asambaddhaæ, tad-ekatayĂ prathama-j€Ănena sĂkalya-grahaïĂd uttare«Ăæ sĂmĂnya-j€ĂnĂnĂm adhigatƒrtha-gocaratayƒprĂmĂïya-prasaÇgĂt. atha viÓe«aś, sa nityo 'nityo vˆti vaktavyam. nityaÓ ced, evaæ saty Ădya-saævedanenƒiva tasya sĂmastya-grahaïĂd uttare«Ăæ tad-vi«ayĂïĂm adhigata-gocaratvenƒprĂmĂïya-prasaktiś. anityaÓ cet, paryĂya-dÆ«aïena pratik«iptiś. atha sĂmĂnya-viÓi«Âo viÓe«aś, kƒsya viÓi«ÂatĂ: kiæ tĂdĂtmyam uta tat-sannidhi-mĂtram? tĂdĂtmyaæ cet, prathama-j€Ănena sĂmĂnyavat tasyƒpi grahaśĂt, anyathĂ tĂdĂtmya-k«ates, tad-vi«ayƒnya-j€ĂnĂnĂm aprĂmĂïyaæ prasajyeta. tat-sĂnnidhya-pak«e tu dvayor api parasparaæ viÓakalita-rÆpatvĂt pak«a-dvay“ditaæ dÆ«aïaæ paÓcĂl-lagnaæ dhĂvati. viÓe«a-viÓi«Âa-sĂmĂnya-pak«e punar etad eva viparĆtaæ yojyam. tan nƒnadhigatƒrthƒdhigant­tvaæ j€Ănasya katha€cid vicĂra-bhĂra-gauravaæ sahata ity alak«aïam iti sthitam. avisaævĂdakatvam adhunĂ vicĂryate: tat kiæ pradarÓitƒrtha-prĂptyƒhosvid prĂpti-yogyƒrth“padarÓakatvena utƒvicalitƒrtha-vi«ayatvena bhavĂn j€Ănasya prĂmĂïyaæ kathayati? yadi prathamaś kalpas, tad ayuktaæ, jala-budbud-Ădi-mumÆr«u-padƒrth“tpĂdita-saævedanasyƒpramĂïat“tpatteś, prĂpti-kĂle tasya dhvastatvĂt. atha dvitĆyas, tad apy acĂru, prĂpty-ayogya-deÓa-sthita-graha-nak«atrƒdi-gocara-j€ĂnasyƒprĂmĂïya-prasakter, anucita-deӃvasthĂnenƒiva prĂpty-anarhatvĂt te«Ăm. atha t­tĆyaś pak«as, tatrƒpy avicalita-vi«ayatĂæ katham avai«i? j€Ănƒntareïa tad-vi«aya-nirĂkaraïƒbhĂvĂd iti ced, etad evƒsmĂbhir uditaæ; kiæ bhavataś paru«am ĂbhĂti? na hi sva-para-prakĂÓi j€Ănaæ bĂdhĂ-rahitaæ vimucyƒnyasya vi«ayƒnirĂkaraïaæ j€Ănƒntareïa prek«Ămahe. tat tad eva nyĂyĂt pramĂïaæ bhavadbhir abhyupagatam iti. "arth“palabdhi-hetuś pramĂïam" ity etad api na parĆk«Ăæ k«amate, ÓarĆrƒder api tat-kĂraïatayĂ prĂmĂïya-prasaÇgĂt. avyavahitam arth“palambha-kĂraïaæ pramĂïaæ, na dehƒdikam iti ced, evaæ tarhi j€Ănam eva sva-parƒvir-bhĂvakaæ nirbĂdhakaæ ca pramĂïaæ, na sannikar«ƒdi, tad-sadbhĂve 'py artha-paricchedƒbhĂvĂt. tasmĂd etad eva cĂru pramĂïa-lak«aïam iti. $<[NAV_1.7]>$ adhunĂ tat-%%Ăm Ăha: ##ˆty-Ădi; tatra siddhƒnta-prasiddha-pĂramĂrthika-pratyak«ƒpek«ayƒk«a-Óabdo jĆva-paryĂyatayĂ prasiddhaś. iha tu vyĂvahĂrika-pratyak«a-prastĂvĂd ak«a-dhvanir indriya-vacano g­hyate. tataÓ cƒk«aæ pratigataæ pratyak«aæ. yad indriyam ĂÓrity“jjihĆte 'rtha-sĂk«Ăt-kĂri j€Ănaæ tat pratyak«am ity arthaś. etac ca pratyak«a-Óabda-vyutpatti-nimittaæ, na tu prav­tti-nimittam. sa hy evaæ vyutpĂditaś sĂk«Ăd grĂhya-grĂhakaæ j€Ăna-viÓe«aæ lak«ayati, tatrƒiva rÆŹhatvĂt, yathĂ gamana-kriyĂyĂæ vyutpĂdito 'pi go-Óabdaś kakud-Ădimantaæ piïŹa-viÓe«aæ gacchantam agacchantaæ vĂ gocarayati, tatrƒiva tasya prasiddhatvĂt, na gamana-kriyĂ-yuktam api puru«ƒdikaæ, viparyayĂd iti. tataÓ ca sarva-j€ĂnĂnĂæ yat svarÆpa-saævedanaæ tad api pratyak«am ity uktaæ bhavati, tatrƒpi svarÆpasya grĂhyasya sĂk«Ăt-karaïa-sadbhĂvĂd iti. ak«ebhyaś parato vartata iti parok«am. ak«a-vyĂpĂra-nirapek«aæ mano-vyĂpĂreïƒsĂk«Ăd-artha-paricchedakaæ yaj j€Ănaæ tat parok«am iti-bhĂvaś. $<[NAV_1.8]>$ ##-Óabdau pratyak«a-parok«ayos tulya-kak«atĂæ lak«ayataś. tena yat pare prĂhuś: "pratyak«aæ sakala-pramĂïa-jye«Âham" ityƒdi tad apĂstam bhavati, dvayor api prĂmĂïyaæ praty aviÓe«Ăt, viÓadƒviÓada-pratibhĂsa-viÓe«asya sato 'pi jye«ÂhatĂæ praty anaÇgatvĂt. pratyak«asya puraśsaratvĂt parok«asya kani«Âhatˆti cen, nƒyam ekƒntaś, sarvatrƒnyathƒnupapannatƒvadhĂrit“cchvĂsa-niśÓvĂsƒdi-jĆva-liÇga-sadbhĂvƒsadbhĂvĂbhyĂæ jĆva-sĂk«Ăt-kĂri-pratyak«a-k«Æïe 'pi jĆvan-m­ta-pratĆti-darÓanĂd, anyathĂ loka-vyavahĂrƒbhĂva-prasaÇgĂt. kvacit pratyak«a-parig­hĆta-sambandha-balĂt parok«aæ pravartata iti pratyak«asya jye«Âhatva-kalpane "paÓya m­go dhĂvatŒty"-Ădi-Óabda-balĂt k­kƒÂikĂ-moÂana-dvĂreïa m­ga-vi«ayam, tathĂ smaraïĂt saÇketa-grahaïĂd vƒpÆrvƒpÆrvƒrtha-darÓana-kutÆhalƒdinĂ vana-deva-kulƒdi-gocaraæ parok«a-pÆrvaæ pratyak«aæ d­«Âam iti parok«asya jye«Âhatƒsajyeta. $<[NAV_1.9]>$ ##ti. "sarvaæ vĂkyaæ sƒvadhĂraïaæ pravartata" iti nyĂyĂd, anyathĂ niyatƒrthƒpradarÓakatvena tad-uccĂraïa-vaiyarthya-prasaÇgĂd, viparĆtƒkĂra-nirĂkaraïa-cĂturyƒyogena nirĂkĂÇk«a-prav­tty-asiddher dvidhƒivˆty avadhĂraïena para-parikalpita-viparĆta-saækhyƒntaraæ tiras-kurute, tasya yukti-bĂdhitatvĂt. $<[NAV_1.10]>$ tathĂ hi: pratyak«am evƒikaæ pramĂïam ity asat, parok«ƒbhĂve tasyƒiva prĂmĂïyƒyogĂt. sa hi kĂÓcit pratyak«a-vyaktĆr artha-kriyĂ-samarthƒrtha-prĂpakatvenƒvyabhicĂriïĆr upalabhyƒnyĂs tad-viparĆtatayĂ vyabhicĂriïĆÓ ca, tataś kĂlƒntare punar api tĂd­ÓˆtarĂïĂæ pratyak«a-vyaktĆnĂæ pramĂïatˆtarate samĂcak«Ćta. na ca pÆrvƒpara-parĂmarÓa-ÓÆnyaæ puro-varty-artha-grahaïa-paryavasita-sattĂkaæ pratyak«aæ pÆrvƒpara-kĂla-bhĂvinĆnĂæ pratyak«a-vyaktĆnĂæ sĂd­Óyaæ prĂmĂïya-nibandhanam upalak«ayituæ k«amate. na cƒyaæ sva-pratĆti-gocarĂïĂm api pratyak«a-vyaktĆnĂæ prĂmĂïyaæ paraæ pratipĂdayitum ĆÓaś. tasmĂd avaÓyantayĂ yathƒd­«Âa-pratyak«a-vyakti-sĂdharmya-dvĂreïƒdhunĂtana-pratyak«a-vyaktĆnĂæ prĂmĂïya-pratyĂyakaæ para-paripĂdakaæ ca parok«ƒntar-gatam anumĂna-rÆpaæ pramĂïƒntaram urarĆ-kartavyam. parƒvabodhƒrthaæ ca pratyak«am evƒikaæ pramĂïaæ nƒnyad astŒty ullapann unmattatĂm Ătmano lak«ayati, pratyak«eïa para-ceto-v­tti-sĂk«Ăt-karaïƒbhĂvĂd vyĂpĂra-vyĂhĂra-ce«ÂĂ-viÓe«a-darÓanĂd bodha-viÓe«ƒvagatau parok«asya prĂmĂïyaæ balĂd ĂpatatŒti nyĂyĂt. svargƒd­«Âa-devatƒdi-prati«edhaæ na pratyak«eïa kartum arhati, tasya sannihita-mĂtra-vi«ayatvĂt. na cƒyaæ tad-prati«edhena khara-kharaka-%%tĂm Ăpnoti, pramĂïƒntaraæ ca tat-prati«edhƒrthaæ nˆcchatŒti vi«amam etat kathaæ kuryĂd iti savismayaæ naÓ cetaś. kiæ ca, pratyak«am api kathaæ pramĂïatĂæ svĆ-karotŒti vaktavyam, g­hyamĂïa-padƒrthƒnvaya-vyatirekƒnukaraïĂt. tathĂ hi: tat samagra-sĂmagrĆka-padƒrtha-balen“nmajjati, tat-abhĂve visphĂritˆk«aïa-yugalasyƒpi pramĂtur n“dĆyata iti yadi brÆ«e, parok«e 'pi tarhi samĂnam evƒitat, tad api bahir-artha-sĂmarthyĂd ev“llasati, tat-sambaddha-liÇga-Óabda-dvĂreïa tasy“tpatter, anyathĂ parok«ƒbhĂsatĂ-prasaÇgĂt, tasya cƒlĆkatve pĂramĂrthika-parok«a-prĂmĂïya-k«ater ayogĂd, anyathĂ pratyak«am api gagana-talƒvalambi-ÓaÓa-dhara-yugalƒvalokana-caturam alĆkam avalokitam iti sakala-viÓada-darÓanĂni satyatƒbhimatĂny apy alĆkatĂm aÓnuvĆran. tan na pramĂïa-bhÆtaæ parok«aæ kadĂcana g­hyamĂïa-padƒrtha-sattĂæ vihĂy“tpattum utsahata iti pratyak«avat pramĂïa-koÂim Ărohati balĂd iti sthitam. $<[NAV_1.11]>$ tathĂ yad api parair ukta-dvayƒtiriktaæ pramĂïa-saækhyƒntaraæ pratyaj€Ăyi, tatrƒpi yat paryĂlocyamĂnam upamĂnƒrthƒpattivat pramĂïatĂm ĂtmasĂt-karoti, tad anayor eva pratyak«a-parok«ayor antar-bhĂvanĆyam. yat punar vicĂryamĂïaæ %%-parikalpitƒbhĂvavat prĂmĂïyam eva nƒskandati, na tena bahir-bhÆtenƒntar-bhÆtena vĂ ki€cin naś prayojanam avastutvĂd ity apakarïanĆyam. $<[NAV_1.12]>$ atha katham upamĂnasya prĂmĂïyam iti brÆ«e, tad ucyate: prathamaæ hi viÓada-darÓanƒdhigata-go-piïŹa-viÓe«asya "yathĂ gaus tathĂ gavaya" iti vĂkyƒkarïanƒhitƒtma-saæskĂrasya puæso 'ÂavyĂæ paryaÂato gavaya-piïŹa-viÓe«a-vi«aya-vivikta-darÓana-puraśsaraæ yat pÆrvƒpara-go-gavaya-piïŹa-gocara-darÓana-vyĂpĂra-sampĂdita-janmakam ayaæ tena sad­Óo 'nayor vĂ sĂd­Óyam iti sĂd­Óya-viÓi«Âaæ piïŹaæ piïŹa-viÓi«Âaæ sĂd­Óyaæ vĂ gocarayat saævedanam udĆyate tad upamĂnam iti. yathƒhus tad-vĂdinaś: "tasmĂd yad d­Óyate tat syĂt sĂd­Óyena viÓe«itaæ / prameyam upamĂnasya sĂd­Óyaæ vĂ tad-anvitam" // NAV_1.12:1 // iti. $<[NAV_1.13]>$ tataÓ ca pÆrvƒpara-darÓanayoś puro-varti-go-gavaya-piïŹa-grahaïa-paryavasita-sattĂkatvĂt pÆrvƒpara-parĂmarÓa-ÓÆnyatvĂd viÓada-nirbhĂsitayĂ Óabd“llekha-rahitatvĂt tad-adhikam avyabhicaritaæ vyavahĂra-kĂri sĂd­Óyam avasyad upamĂnaæ sva-para-prakĂÓitayĂ nirbĂdhakatvĂc ca pramĂïam. pÆrvƒpara-piïŹƒtiriktam aparaæ sĂd­Óyaæ n“palabhyata iti cet, ko 'yam upalambho yena n“palabhyate sĂd­Óyaæ yadi pratyak«aæ tat? yadi pratyak«e sĂd­Óyam upamĂna-gocaratvĂn na pratibhĂti, ko 'syƒparĂdhaś? na hi j€Ănƒntare tad-gocaro na pratibhĂtŒti nirgocaraæ tad iti vaktuæ Óakyam, itarath“pamĂne 'pi pratyak«a-nirgrĂhyĂ vyaktir na bhĂtŒti nirgocaram adhyak«am anu«ajyeta. tad yathĂ sva-vi«aye 'dhyak«aæ pramĂïaæ tath“pamĂnam api. na hi dvayoś prathamĂnayor ekaæ prati viÓe«ƒbhĂve pak«a-pĂtaś kartuæ yuktaś. etena pratyabhij€Ă-j€Ăna-sm­ty-ÆhƒdĆnĂm avisaævĂdakĂnĂæ parok«a-viÓe«ĂïĂæ prĂmĂïyaæ vyĂkhyĂtam avagantavyaæ, samĂna-nyĂyƒnupĂtitvĂt. tathĂ hi: prathamam artha-darÓanam Ătmani saæskĂram Ădhatte, tĂd­Óa-darÓanĂd asau saæskĂraś prabudhyate, prabuddhaś pÆrvƒrtha-vi«ayaæ sa evƒyaæ taj-jĂtĆyo vˆty ullekhena pratyabhij€Ă-j€Ănam utthĂpayati, tasy“rdhva-tiraÓcĆna-bheda-sĂmĂnya-dvayƒvasthĂpakatvĂd, asa€jĂta-pÆrvƒrtha-gocara-darÓanasya tad-udayƒbhĂvĂt. tathĂ sa eva saæskĂras tĂd­Óƒrtha-darÓanenƒbhogƒdinĂ vĂ prabuddho 'nubhÆta-vi«ayƒsampramo«a-lak«aïaæ smaraïam upajanayaty, ad­«Âƒrthasya puæsaś smaraïƒnupapatter iti. Æho 'pi pratyak«ƒnumĂnƒsaævedya-sĂdhyƒrthƒnyathƒnupapannatva-lak«aïa-liÇga-sambandha-grahaïa-pravaïaś pramĂïƒntaram iti kathayi«yate. $<[NAV_1.14]>$ arthƒpattis tu pratyak«ƒdi-gocarĆ-k­ta-sphoƒdi-padƒrthƒnyathƒnupapattyĂ dahana-Óakty-Ădikaæ pĂvakƒder arthƒntaraæ pÆrva-darÓana-gocarĂt samadhikam avyabhicaritaæ parikalpayantŒti pramĂïatĂæ svĆ-karoty eva, tal-lak«aïa-yogĂt. evam anyad api pratyak«a-gocarƒdhikya-sampĂdakaæ nirĂkĂÇk«atayĂ vyavahĂra-kĂri yad yat saævedanaæ tat tat pramĂïam iti samarthanĆyaæ, sva-para-prakĂÓi-nirbĂdhatvĂt, pÆrvƒpara-sopĂna-paddhati-darÓan“ttara-kĂla-bhĂvi-tat-saækhyĂ-saævedanavat. sarve«Ăæ cƒite«Ăæ parok«e 'ntar-bhĂvo, 'nyathƒnupapannƒrthƒntara-darÓana-dvĂreïa prastutƒrtha-saævedana-caturatvĂd iti. ki€cid-viÓe«Ăt tu pramĂïƒntara-parikalpane pramĂïˆyattĂ viÓĆryetƒnantya-prĂpter,Ăvaraïa-k«ay“paÓama-vicitratayĂ j€Ăna-prav­tter vicitratvĂd iti. nanu cƒivaæ sati yat parok«asya dvaividhyaæ vak«yamĂïam anumĂna-ÓĂbda-bhedena tad api katham upapatsyate, tatrƒpi hy Ăpta-praïĆta-vacana-prabhava-j€ĂnasyƒrthƒnyathƒnupapannatvenƒnumĂnƒntar-bhĂvo na durupapĂdaś? tataÓ cƒnumĂnam evƒikam avaÓi«yate, tad eva parok«a-Óabdena, yady ucyate yuktam Ăste, vidu«Ăm abhidhĂnaæ praty anĂdarĂt; satyam etad, evaæ tu manyate: yady api kayĂcit prakriyayƒnumĂne ÓĂbdam antar-bhĂvayituæ Óakyaæ, tathƒpi tat prati vipratipadyante pare; 'tas tasyƒhatya prĂmĂïyaæ samarthanĆyam. na cƒp­thag-bhÆtasya tad-viviktaæ vaktuæ Óakyam iti, ataś pĂrthakyen“panyĂsaś. anena cƒitad upalak«ayaty anye«Ăm api parok«a-viÓe«ĂïĂm anumĂnƒntar-bhĂva-sambhave 'pi yaæ yaæ prati pare«Ăæ vipratipattis taæ taæ parok«Ăn ni«k­«ya vivikta-yukty-upanyĂsena tasya tasya prĂmĂïyam ĂvedanĆyam. tathĂ ca ÓĂstrƒntare yad ÆhƒdĆnĂæ lak«aïam akĂry ĂcĂryais tad yuktam evˆty uktam bhavati. $<[NAV_1.15]>$ kathaæ tarhi %%-parikalpito 'bhĂvo na pramĂïam? nirgocaratvĂd iti brÆmaś. tathĂ hi: pratyak«am evƒnvaya-vyatireka-dvĂrena "bhÆ-talam evˆdaæ, ghaƒdir nƒstŒti" vastu-pariccheda-prĂvĆïyam ĂbibhrĂïaæ tad-adhika-grĂhyƒrthƒbhĂvĂt pramĂïƒntaraæ parikalpyamĂnaæ nirasyatŒti kiæ naÓ cintayĂ, tasya sad-asad-rÆpa-vastu-grĂhiïaś pratiprĂïi-prasiddhatvĂt. atha kadĂcid abhidadhyĂd: adhyak«aæ bhĂvƒæÓam evƒkalayatŒndriya-dvĂreï“tpattes, tasya ca bhĂvƒæÓa eva vyĂpĂrĂn; nƒstitĂ-j€Ănaæ tu vastu-grahaï“ttara-kĂlaæ pratiyogi-smaraïa-sadbhĂve mĂnasam ak«a-vyĂpĂra-nirapek«am unmajjati. tad uktam: "na tĂvad indriyeïƒi«Ă nƒstŒty utpĂdyate matiś / bhĂvƒæÓenƒiva saæyogo yogyatvĂd indriyasya hi" // NAV_1.15:1 // "g­śĆtvĂvastu-sadbhĂvaæ sm­tvĂ ca pratiyoginaæ / mĂnasaæ nƒstitĂ-j€Ănaæ jĂyate 'k«ƒnapek«ayĂ" // NAV_1.15:2 // $<[NAV_1.16]>$ atr“cyate bhĂvƒæÓĂd abhĂvƒæÓas tarhy abhinno bhinno vĂ? abhinnaÓ cet, katham agrahaïam, bhĂvƒæÓĂd avyatiriktatvĂd eva, tat-svarÆpavat. bhinnaÓ ced, ghaƒdy-abhĂva-vinirluÂhitaæ bhÆ-talam Ădya-darÓanena g­hyata iti ghaƒdayo g­hyanta iti prĂptaæ, tad-abhĂvƒgrahaïasya tad-bhĂva-grahaïanƒntarĆyakatvĂt. tathĂ cƒbhĂvo 'pi paÓcĂt pravartamĂnas tĂn utsĂrayitum apaÂi«Âhaś syĂd, anyathĂ pratyak«am asaÇkĆrïasya saÇkĆrïatĂ-grahaïĂd bhrĂntam ĂpanĆpadyeta. kiæ ca, pramĂïƒbhĂvĂd arthƒbhĂvo 'bhĂva-pramĂïena sĂdhyata iti bhavato 'bhiprĂyaś: "pramĂïa-pa€cakaæ yatra vastu-rÆpe na jĂyate / vastu-sattƒvabodhƒrthaæ tatrƒbhĂva-pramĂïatĂ" // NAV_1.16:1 // $<[NAV_1.17]>$ iti-vacanĂt, tad ayuktam, yataś pramĂïƒbhĂvaś kathaæ grĂhyaś? tad-grĂhaka-pramĂïƒntarƒbhĂvĂd iti cet, tasyƒpy abhĂva-grahaïe tad-grĂhaka-pramĂïƒntarƒbhĂvo grĂhya ity anavasthĂ. atha arthƒbhĂvĂt pramĂïasya pramĂïƒbhĂvĂc cƒrthasyƒbhĂvaś pratipadyeta iti manyethĂs, tad etad itarˆtarƒÓrayaæ durghaÂam Ăpadyeta: na yĂvad arthƒbhĂvo 'g­hĆtas tĂvat pramĂïƒbhĂvaś sidhyaty, arthƒbhĂvaÓ ca pramĂïƒbhĂvĂt setsyatŒty ĂvartanĂt. athˆndriyavat svayam avij€Ăto 'pi pramĂïƒbhĂvo 'rthƒbhĂvaæ j€Ăpayi«yatŒty abhidadhĆthĂs, tad ayuktam, tasya tucchatayĂ sakala-Óakti-viraha-lak«aïatvĂd, indriyasya tu tad-viparyastatayĂ j€Ăn“tpĂdana-dak«atvĂt. tasmĂt pratyak«am evam bhÆ-talƒdi-pratiniyata-vastu-grĂhitĂæ bibharti, yadi tad-viparĆta-ghaƒdi-pratiyogi-vastv-antara-vaiviktyaæ tasyƒkalayati nƒnyathĂ, vijĂtĆya-vyavacchedƒbhĂve tasyƒiva pratiniyatatvƒsiddheś, sakala-saÇkĆrïatayĂ grahaïa-prasaÇgĂt. ato 'dhika-grĂhyƒbhĂvĂn nirvi«ayatayƒbhĂvƒkhyaæ pramĂïaæ yat paraiś paryakalpi tad apramĂïam iti sthitam. $<[NAV_1.18]>$ ##ty asmin saty api ##ti niyata-dvaividhya-pradarÓanena %%-parikalpitaæ `pratyak«am anumĂnaæ cˆti' dvaividhyam apak«ipati, tad-ĂkÆtena tasyƒyogĂt. pratyak«ƒtiriktaæ hi tĂdĂtmya-tad-utpatti-lak«aïa-sambandh“palak«ita-kĂrya-svabhĂvƒnupalabdhi-rÆpa-liÇga-traya-sampĂdita-janmakam anumĂnam eva pramĂïaæ, na ÓĂbd“hƒdikaæ, sambandha-vikalatvĂd iti tad-ĂkÆtam. ayuktaæ cƒitat, pratyak«ƒnumĂnƒtirikta-pramĂïƒntarƒbhĂva-grahaï“pĂyƒbhĂvĂt. na tĂvat pratyak«Ăt pramĂïƒntarƒbhĂvƒvagatis, tasya svalak«aïa-vi«ayatvenƒbhĂva-grĂhitĂ-virodhĂt. nƒpi svabhĂva-kĂryƒnumĂnĂbhyĂæ, tayor vastu-sĂdhakatvĂt. nƒpy anupalabdhes, tasyĂ apy atyantƒbhĂva-sĂdhana-virodhĂt. sĂ hi catur-vidhĂ varïyate mÆla-bhedƒpek«ayĂ, tad yathĂ -- viruddh“palabdhir viruddha-kĂry“palabdhiś kĂraïƒnupalabdhiś svabhĂvƒnupalabdhiÓ cˆti. na tĂvad viruddh“palabdheś pramĂïƒntarasyƒtyantƒbhĂvo, d­Óyƒtmano viruddhasya vidhĂnenˆtarƒbhĂva-sĂdhanĂt, sannihita-deÓa eva pratiyogy-abhĂva-siddheś. etena viruddha-kĂry“palabdhir api vyĂkhyĂtĂ, tasyĂ api prati«edhya-virodhi-sannidhĂpana-dvĂreïƒbhĂva-sĂdhakatvĂt. kĂraïƒnupalabdhir api tad-deӃÓaÇkita-kĂryasyƒivƒbhĂvaæ sĂdhayati na sarvatra, svayam asiddhatvĂt. svabhĂvƒnupalabdhir apy eka-j€Ăna-saæsargi-padƒrth“palambha-rÆpĂ tad-deÓa eva pratidvandvy-abhĂvaæ gamayati. ataś pramĂïƒntarasyƒpi kvacin ni«edhaś syĂn, na sarvatra. tan na pramĂïƒntara-bĂdhakaæ samasti. $<[NAV_1.19]>$ pratyak«ƒnumĂnayoÓ ca prĂmĂïyaæ kuta iti cintyam. na tĂvat pratyak«Ăt, tasya nirvikalpakatayĂ sato 'py asat-kalpatvĂt. tat-p­«Âha-bhĂvĆ vikalpas tu na svalak«aïƒmbhodhi-madhyam avagĂhate; tat kathaæ tatrƒpravi«Âas tat-svarÆpaæ niÓcinuyĂt. apramĂïa-bhÆtĂc ca tasmĂt prĂmĂïya-nirïaya iti nibiŹa-jaŹimƒvi«karaïaæ bhavatĂm. anumĂnĂt prĂmĂïya-nirïaya iti cen, na, tasyƒpi svalak«aïĂd bahiś plavanĂt. aprĂmĂïya-vyavacchedas tena sĂdhyata iti cen, na, vyavacchedasya vyavacchinnƒvyatirekĂd, itarathƒndhakĂra-nartana-kalpam anumĂnam Ăsajyeta, nirvi«ayatvĂt. kiæ ca, tat-prĂmĂïya-nirïĂyakam anumĂnaæ pramĂïam apramĂïaæ vĂ? na tĂvad apramĂïam, tataś prĂmĂïyƒsiddheś. nƒpi pramĂïaæ, tat-prĂmĂïya-sĂdhakƒbhĂvĂt. na hi pratyak«Ăt tat-siddhir, vikalpa-ÓÆnyatayƒki€cit-karatvĂd ity uktam. anumĂnĂt tu tat-sĂdhane vikalpa-yugalaæ tad-avastham evƒvati«Âheta, tat-prĂmĂïya-sĂdhane 'py anumĂna-kalpanˆty anavasthĂ. kiæ ca, g­hĆta-sambandhasyƒnumĂnaæ pravarteta, sambandhas tri-kĂla-gocaro grĂhyo, na ca pratyak«aæ taæ lak«ayituæ k«amate, pÆrvƒpara-k«aïa-truÂita-rÆpa-vĂrtamĂnika-k«aïa-grahaïa-paryavasita-sattĂkatvĂt, tad-uttara-kĂla-bhĂvino vikalpasyƒpi vyĂvahĂrikƒbhiprĂyeïa tan-ni«ÂhatƒbhyupagamĂt. anumĂnĂd grahĆ«yatŒti cen nanu tad api sambandha-pÆrvakaæ pravarteta, tad-grahaïe 'pŒyaæ vĂrtˆty anavasthĂ. tasmĂd anumĂnam abhila«atĂ gaty-antarƒbhĂvĂt tat-sambandha-grahaïa-pravaïas tri-kĂla-gocaro 'vyabhicĂrĆ vitarko 'bhyupagantavyaś. tathĂ ca prastuta-tad-dvaividhyasya vighaÂitatvĂd, anyad api yad evaæ-vidham avisaævĂdi j€Ănaæ tat pramĂïam astv ity alaæ Óu«kƒbhimĂnenˆti. yadi punaś sĂdhyƒrthƒnyathƒnupapanna-hetu-sampĂditam anumĂnam i«yeta, tadĂ pratyak«am anumĂnaæ cˆty api dvaividhyaæ ghaÂĂm aÂed eva; pratyak«a-vyatirikta-j€Ănasya sĂmastyenƒnumĂne 'ntar-bhĂva-sambhavĂt, anyathƒnupapannƒrthƒntaram antareïa parok«ƒrtha-vi«aya-pratĆter abhĂvĂd iti. $<[NAV_1.20]>$ sĂmpratam anyathĂ sÆtrƒvayavenƒiva prak­ta-niyama-kĂraïam Ăha: ## iti ## ca kĂkƒk«i-golaka-nyĂyenƒtrƒpi sambandhanĆyam. tataÓ cƒyam artho: dvĂbhyĂm eva prakĂrĂbhyĂæ meyasya grĂhyƒrthasya viniÓcayĂt svarÆpa-nirïayĂd; dve eva yath“kte pramĂïe na nyÆnam adhikaæ cˆti. ayam atrƒbhiprĂyaś: sva-saævedanaæ prati nikhila-j€ĂnĂnĂm eka-rÆpatayĂ sĂk«Ăt-karaïa-caturatvĂn nƒsty eva bhedaś; bahir-arthaæ punar apek«ya kaÓcic cak«urƒdi-sĂmagrĆ-bala-labdha-sattĂkaś svƒvayava-vyĂpinaæ kĂlƒntara-saæcari«ïuæ sthagita-k«aïa-vivartam alak«ita-paramƒïu-pĂrimĂïŹalyaæ sannihitaæ viÓada-nirbhĂsaæ sĂmĂnyam ĂkĂraæ sĂk«Ăt-kurvĂïaś prakĂÓaś prathate, tatra pratyak«a-vyavahĂraś pravartate. yaś punar liÇga-Óabdƒdi-dvĂreïa niyatƒniyata-sĂmĂnyƒkĂrƒvalokĆ parisphuÂatĂ-rahitaś khalv Ătmano 'rtha-grahaïa-pariïĂmaś samullasati sa parok«atĂæ svĆ-karoti. na cƒitau prakĂrau vihĂya prakĂrƒntareïa j€Ăna-prav­ttiæ paÓyĂmo, na cƒpaÓyantaś pramĂïƒntara-parikalpanaæ k«amĂmahe, na ca dvayoś prathamĂnayor ekaæ nihnuvĂnam apek«Ămahe, viÓe«ƒbhĂvĂt. tasmĂd etad eva dvaividhyam urarĆ-kartavyam iti sthitam. ____________________ $<[NAV_2.0]>$ sĂmprataæ yad asmĂbhiś prĂg viv­ïvadbhir vyudapĂdi, yad uta vipratipannƒvyutpanna-vyĂmohƒpoha-saham ihˆdaæ pramĂïa-lak«aïam iti tat-sÆtra-mĂtra-darÓanĂd eva vimala-buddhayo 'vagaccheyuś. manda-matayas tu tĂvatĂ na bhotsyanta iti -- taddhita-vidhitsayĂ vyaktaæ pramĂïa-lak«aïƒbhidhĂna-phalaæ pratipipĂdayi«ur api sapÆrva-pak«aæ nirĂkĂÇk«aæ lak«ayeyus ta iti tĂvat pÆrva-pak«am utthĂpayann Ăha: @@ $<[NAV_2.1]>$ iha vacanam uccĂrayatĂ vim­Óya-bhĂ«iïĂ pratyavam­Óyaæ, kim idaæ mĂmakaæ vacanaæ Órot­-saæskĂrƒdhĂyakam uta nˆti. itarathĂ paryĂlocita-kĂritƒsya hĆyate. Órot­-saæskĂrƒdhĂyakaæ ced uccĂrayaty, anyathĂ viparyaya iti. etat tu pramĂïa-lak«aïa-vĂkyaæ sakala-janƒnĂdi-prarÆŹhƒrtha-pratyĂyakatvĂd aÓrot­-saæskĂrƒdhĂyakam, yata Ăha: ## praruŹhĂni, nƒdhunĂ sĂdhyĂnŒty arthaś. ## pratyak«ƒdĆni, parok«a-gata-bhedƒpek«ayĂ bahu-vacanaæ vyakti-bhede sĂmĂnyam api katha€cid bhidyata iti-darÓanƒrtham. tathĂ hi: tad avivak«ita-vyaktikam eka-rÆpatĂæ bibharti pramĂïam iti; vyakty-avacchedena punar avacchidyamĂnaæ nĂnĂtĂmĂdatte pratyak«ƒnumĂna-ÓĂbdĂni pramĂïĂnŒti, vyakti-vyatiriktƒvyatirikta-rÆpatvĂt tasya. tathĂ hi: ÓabdĂc cak«urƒder vĂ dÆrĂd v­k«a iti pratyaye dhava-khadira-palĂӃdi-viÓe«ƒnapek«ayĂ sĂdhĂraïaæ v­k«atvam eva cakĂsti, tasmĂt tat tebhyo bhinnaæ, tad-vyatirekiïƒkĂreïa j€Ăne pratibhĂsanĂd, ghaƒdivat. parisphuÂa-dhava-khadira-palĂӃdi-viÓe«ƒvalokana-velĂyĂæ tu na tad, atirekiïĂ rÆpeïa prakĂÓata ity abhinnaæ, tad-avyatiriktasya saævedanĂt, tat-svarÆpavat. viÓe«ƒbhinnam eva rÆpaæ tĂttvikaæ sĂmĂnyasya, tasyƒiva dĂha-pĂkƒdy-artha-kriyĂ-k«amatvĂd, bhinnaæ punaś kalpanĂ-buddhi-viÂhapitatvĂd avastu-rÆpam iti cen, na, dvayoś prakĂÓamĂnayor ekasya nihnotum aÓakyatvĂt. anyathĂ bhinnam eva rÆpaæ svĂbhĂvikam itarat tu kalpanĂ-buddhi-darÓitam ity api vadatĂæ na vadana-bhaÇgaś syĂt. artha-kriyĂ-kĂritƒviÓe«as tu bhinne 'pi rÆpe na durupapĂdas, tasyƒpi j€Ăna-sĂdhĂraïa-vyavahĂra-karaïa-dak«atvĂt. na cƒrtha-kriyĂ vastu-lak«aïam iti nivedayi«yĂmas, tasmĂt sarvatra bhinnƒbhinnau sĂmĂnya-viÓe«Ăv iti darÓanƒrtho bahu-vacana-nirdeÓaś. ĂsatĂæ tĂvat pramĂïĂni. $<[NAV_2.2]>$ ## prasiddha iti sambandhaś. ##-Óabdo 'pi-Óabdƒrthaś. tenƒyam artho: yad-arthaæ pramĂïa-parĆk«aïam asĂv api jala-pĂna-ÓĆta-trĂïƒdir vyavahĂro 'nĂdi-prarÆŹhaś, tan nirarthakaæ pramĂïa-lak«aïƒbhidhĂnam ity abhiprĂyavĂn api paraś paru«atĂ-parijihĆr«ayƒtmano 'nyathĂ prĂha: ## para-rÆpa-vyĂvartana-k«amƒsĂdhĂraïa-pramĂïa-dharma-kathana-rÆpĂyĂæ ## nirïĆyate 'smĂbhir na ## tat-phalam, atisÆk«matvĂt tĂvakƒbhisandher iti kĂkvĂ praÓnayaty ulluïÂhayati cˆti. kiæ ca, pramĂïa-lak«aïam aniÓcitaæ vƒbhidhĆyate, niÓcitaæ vĂ svarÆpeïˆti pak«a-dvayam. na tĂvad aniÓcitam, aniÓcitasya lak«aïatvƒyogĂd, unmattaka-virutavat. atha niÓcitaæ, tat kim apramĂïĂt pramĂïĂd vĂ. na tĂvad apramĂïĂd, apramĂïasya niÓcĂyakatvƒyogĂt. yadi punar apramĂïam api niÓcĂyakam iti saÇgĆryeta, tadĂ pramĂïa-parye«aïaæ viÓĆryeta, nairarthakyƒpatter, apramĂïĂd api niÓcĂyƒbhyupagamĂt. atha pramĂïĂt, tat kim alak«aïaæ lak«aï“petaæ vĂ. alak«aïaæ cen niÓcĂyakaæ pramĂïam, tarhi sarva-pramĂïĂnĂæ lak«aïƒbhidhĂnam anarthakaæ, tad-vyatirekeïƒpy artha-niÓcaya-siddher, bhavad-abhipreta-lak«aïa-niÓcĂyaka-pramĂïavat. atha lak«aï“petaæ, tatrƒpi vikalpa-yugalam anuvĂrita-prasaram anudhĂvati: tal-lak«aïaæ niÓcitam aniÓcitaæ vĂ. na tĂvad aniÓcitaæ lak«aïaæ lak«yaæ lak«ayati. niÓcayo 'pi pramĂïĂd apramĂïĂd vĂ. apramĂïĂn niÓcayƒsiddheś pramĂïĂd iti vaktavyam. tad apy alak«aïaæ salak«aïaæ vĂ. alak«aïatve pÆrvasyƒrtha-grahaïe kiæ k«Æïam. salak«aïatve tal-lak«aïaæ nirïĆtam anirïĆtaæ vˆti tad evƒvartate. tan na pramĂïa-lak«aïƒbhidhĂn“pĂyo 'sti, tasmĂt prasiddhĂni pramĂïĂnŒty aÇgĆ-kartavyam iti. ____________________ $<[NAV_3.0]>$ adhunƒcĂryo g­hĆtas tĂvakĆno 'bhiprĂyo 'smĂbhir iti paraæ pratyĂyayaæs tan-matam anudrĂvya tad evƒnumanyamĂnas tathƒpi lak«aï“kteś sĂphalyamĂvedayann Ăha: @@ $<[NAV_3.1]>$ etad abhyadhĂyi bhavatĂ, yathĂ ##, tatas te«Ăæ ## asĂdhĂraïa-dharma-kathana-vi«aye ## phalaæ, kim iti Óe«as, tad etad ayuktam. yato yady api pratiprĂïi-prasiddhĂni pramĂïĂny, anyathĂ tat-k­ta-nikhila-vyavahĂr“ccheda-prasaÇgĂt, tad-ucchede ca d­«Âa-hĂny-Ădy-Ăpatteś, tathƒpi kecid vitata-mohƒva«Âabdhƒntaś-karaïĂs tat-svarÆpam anubhavanto 'pi na lak«ayanti, tatas tĂn avalokayatĂm asmĂkaæ tad-vi«aya-k­pĂ-parĆta-cetasĂæ yathƒvasthita-pramĂïa-lak«aïƒvir-bhĂvana-dvĂreïa vyĂmoham ete«Ăm apasĂrayĂma iti pramĂïa-lak«aïƒbhidhĂnaæ prati pravartate cetaś. tad idaæ prayojanaæ: ## iti; tasmin pramĂïa-lak«aïe ## viparĆtƒbhyupagamavatĂæ viparyĂsa-lak«aïas tĆrthyĂnĂæ pramĂïƒpramĂïa-viveka-vikalĂnĂm, anadhyavasĂyƒtmakas tu mugdha-buddhĆnĂæ laukikĂnĂm, tasya ## aviparĆta-lak«aïƒvagamĂd apagama ity arthaś, sĂ ## bhavet. ke«Ăm ity Ăha: ## viparĆta-graha-grastaæ vicittatĂæ gataæ ## 'ntaś-karaïaæ ye«Ăæ te tathĂ te«Ăm; ##ti loke -- tad ayaæ tĂtparyƒrthaś. yady anĂdi prasiddhaæ pramĂïa-lak«aïaæ prati na kecid api vyĂmuhyeyus tadĂ yad bhavadbhiś prĂg udagrĂhi: `nirarthakaæ pramĂïa-lak«aïƒbhidhĂnam' iti tad yuktam eva syĂt. na cƒitad evaæ; tatra vyĂmÆŹhĂnĂæ darÓanĂt. etena yad adĂyi dÆ«aïaæ `pramĂïa-lak«aïam aniÓcitaæ niÓcitaæ vƒbhidhĆyata' ity-Ădi tad api siddha-sĂdhyatĂ-madhya-pratibaddhatvĂn na bĂdhƒvidhĂyy asmĂkam iti mantavyam. vyĂmÆŹha-manaso 'pi prati pramĂïa-lak«aïa-prakĂÓane tal lagatŒti cen, na, sva-saævedana-siddhasya vacanena prakĂÓanĂt, tasya vyĂmohƒpoha eva vyĂpĂrĂt. yathĂ vivikta-bhÆ-talƒvalokane 'py adhyak«Ăt yo ghaƒdi-vaiviktyaæ na pratipadyate, kudarÓana-vyĂmohĂt, taæ pratyucyeta: `nƒsty atra ghaÂa, upalambha-kĂraïa-samagratĂyĂm apy anupalambhĂd', vaiviktyaæ hi tatrƒdhyak«a-siddhaæ, vacanĂd vyĂmoho nivartyeta; tathˆhƒpi vidvadbhir dra«Âavyam. nirïĆtaæ tal-lak«aïam adhyak«eïa, tasya vyavasĂya-rÆpatvĂd, vacanaæ punar viparĆtƒropa-nirĂkaraïe vyĂpriyata iti sthitam. tad evaæ pramĂïa-lak«aïaæ sĂmĂnyena pratipĂdya tad-gataæ kucodyaæ paryahĂry ĂcĂryeïa. ____________________ $<[NAV_4.0]>$ adhunĂ tad-vi«ayĂm eva saækhyĂ-vipratipattiæ nirĂcikĆr«atĂ ye pratyak«a-parok«a-lak«aïe pramĂïa-vyaktĆ prĂk prakrĂnte, tayor api lak«aïaæ prati vipratipadyante 'pare. atas tal-lak«aïam api vaktavyam iti tĂvat pratyak«a-lak«aïam abhidhĂtukĂma Ăha: @@ $<[NAV_4.1]>$ tatra ## iti lak«ya-nirdeÓaś, ## iti lak«aïa-nirdeÓaś. parok«o 'k«a-gocarƒtĆtas, tato 'nyo #<'parok«as>#, tad-bhĂvas tattĂ tayĂ, sĂk«Ăt-k­tatayˆti yĂvat. aryata ity ## 'vagamyata iti h­dayam; arthyata iti v#<ƒrtho># dĂha-pĂkƒdy-artha-kriyƒrthibhir abhila«yata iti yĂvat. tasya ## vyavasĂyƒtmakatayĂ sĂk«Ăt paricchedakaæ yaj j€Ănaæ, tad #<Ćd­Óam># itŒd­g eva pratyak«am iti saïÂaÇkaś. tatra j€Ăna-grahaïena yat %% prĂhuś: `Órotr-Ădi-v­ttiś pratyak«am' iti tat tiras-karoti, Órotr-ĂdĆnĂæ prak­ti-vikĂratayĂ tad-v­tter vyĂpĂra-lak«aïĂyĂ jaŹatayĂ pratyak«atvƒyogĂd; artha-paricchitti-hetutayĂ pratyak«atve Ălokƒdi-jaŹa-kĂraïa-kalĂpa-vyĂpĂrasyƒpi pratyak«atƒpadyeta, viÓe«ƒbhĂvĂd iti. $<[NAV_4.2]>$ ## ity asya ##ti vak«yamĂïa-pada-sĂpek«atvĂd, amunĂ bahir api ye 'rtha-kalƒkalana-vikalaæ sakalam api j€Ănaæ pralapanti tĂn nirasyati; svƒæÓa-grahaïe hy antaś-saævedanaæ vyĂpriyate yathĂ -- tathĂ bahir apŒtarathƒrthavaj j€Ăna-santĂnƒntarĂïy api viÓĆryeran, svapna-d­«Âƒntena tad-anumĂnasy“paplava-mĂtratƒpatteś, sva-vij€Ănasyƒiva tathĂ tathĂ vij­mbhaïĂt. tathĂ ca pramĂïa-prameya-pratipĂdya-pratipĂdaka-kĂrya-kĂraïa-bhĂvƒdayaś pralĆyerann, Ătma-vyatirekeïƒtmĆya-pÆrv“ttara-k«aïayor api j€Ănasya prav­tti-nirodhƒpatteś. advaya-vij€Ăna-tattva-sĂdhanenƒnukÆlam ĂcarasŒti cet, syĂd etat, yadi bhavataś pramĂïa-parid­«Âa-sakala-vyavahĂr“cchedena kudarÓana-vĂsanƒhitƒd­«Âƒdvaya-tattva-parikalpanĂt pratikÆlaæ na syĂt. tan nƒrtha-viraheïa bahiś-pramĂïa-bhÆta-j€Ăn“llĂso 'sti, nirhetukatva-prasaÇgĂd iti. $<[NAV_4.3]>$ ## iti ca nirïĂyakaæ dra«Âavyam, nirïayƒbhĂve 'rtha-grahaïƒyogĂt. tena yat %% pratyapĂdi: `pratyak«aæ kalpanƒpoŹham abhrĂntam' iti tad apĂstaæ bhavati, tasya yukti-riktatvĂt. tathĂ hi: te nirvikalpakatve 'dhyak«asyƒyuktĆś kheÂayanti -- kilˆdam artha-sĂmarthyen“dĆyate, sannihitƒrtha-kriyĂ-samarthƒrtha-grĂhakatvĂt. na cƒrthe dhvanayaś santi, tad-dhetu-vilak«aïa-kĂraïƒntara-janyatvĂt, tataÓ cƒsĂv upanipatya sva-gocaraæ saævedanam utthĂpayan svƒkĂram anukĂrayati. tan na tad-grĂhiïi vij€Ăne Óabda-saæÓle«o yuktaś. kiæ ca, yady utpĂdakƒrth“payoge 'pi taæ tĂvan na g­hïĆyĂt, saævedanam api tu smaraïa-sampĂditaæ tad-abhidhĂyaka-dhvani-saæyojanaæ pratĆk«amĂïaæ tĂvad ĂsĆta, tarhi datto jalƒ€jalir artha-grahaïasya. tathĂ hi: tam artham apaÓyaæs tasmin g­hĆta-saÇketaæ tad-abhidhĂyaka-dhvaniæ nƒnusmaraty, upĂyƒbhĂvĂd, ananusmaraæÓ ca puro-vartiny arthe na yojayati, sm­ty-upasthĂpana-vyatirekeïa tad-yojanƒÓakter, ayojayaæÓ ca bhavad-abhiprĂyeïa na paÓyatŒti dhĂndhyĂd ĂndhyamĂpadyeta. yadi cˆndriyajam api j€Ănaæ vikalpa-kalu«itam i«yeta, tadĂ tad api mano-rĂjyƒdi-vikalpavad vikalpƒntarƒvir-bhĂve sati nivarteta; na cƒitad asti, sannihita-go-piïŹa-gocarasya cak«urja-saævedanasyƒÓvƒdi-vi«aya-vikalp“daye 'py anivartanĂt, saæh­ta-sakala-vikalpasyƒpi ca parisphuÂa-sannihitƒrtha-vi«aya-darÓana-siddheś. tan nƒk«ajaæ j€Ănaæ Óabda-samparkam anubhavatŒti. $<[NAV_4.4]>$ atra pratividhĆyate -- yat tĂvad uktam: aÓabdakƒrtha-sĂmarthy“dbhavatvĂd dhvani-rahitam adhyak«am iti, tad ayuktaæ, na hi Óabdƒsamp­ktƒrthajam ity etĂvatƒivƒbhilĂpa-vinĂ-k­tam iti vaktuæ Óakyam, anyathĂ jaŹƒrtha-janitam iti jaŹam api tat syĂt. atha bodha-rÆpa-manaskĂra-sĂhityĂn na jaŹam iti brÆ«e, tathĂ saty abhilĂpa-saæs­«Âa-manaskĂra-sanniyogĂt sƒbhilĂpam api syĂt. kiæ ca, viviktĂś paramƒïavaś svƒkĂrƒrpaïa-dvĂreïa sva-gocaraæ j€Ănam utpĂdayantaś katham asantam Ătmani svƒvayava-vyĂpinaæ kĂlƒntara-saæcari«ïum ĂkĂraæ tatra prathayanti. vibhramĂd iti cen, na, nˆdĂnĆm arthe yad asti tad eva pratibhĂti, tatrƒsato 'pi sthÆrƒkĂrasya pratibhĂsanĂt. tathĂ Óabdo 'pi. yady avidyamĂno 'rthe tad-grĂhiïi j€Ăne pratibhĂseta kiæ k«Æyeta? yac c“ktam: `smaraïa-janita-Óabda-saæyojanaæ pratĆk«amĂnam arth“payoge 'pi yady ĂsĆtˆty'-Ădi yĂvad `Ăndhyam Ăpadyeta', tat tĂvaka-pak«e 'pi samĂnam. tathĂ hi: svalak«aïa-vi«ayˆndriyaja-nirvikalpaka-j€Ăna-sadbhĂve 'pi na tĂvad idaæ-tayƒnidaæ-tayĂ vƒrtha-vyavasthitir, yĂvad vidhi-prati«edha-dvĂreïa vikalpa-yugalakaæ pĂÓcĂtyaæ nodayate, yatrƒivƒæÓe vikalpaæ janayati, tatrƒivƒsya pramĂïatˆti-vacanĂn, nirvikalpakasya sato 'pi vyavahĂraæ praty asat-kalpatvĂt. sa ca vikalpaś saÇketa-kĂla-bhĂvitam abhilĂpa-sĂmĂnyam anusmarata ev“tpattum arhati, abhilĂpa-sĂmĂnya-smaraïa-bĆjaæ ca kutaś prabudhyeta? tĂd­Óa-darÓanĂd iti cen, nanu tad api darÓanaæ nirvikalpakatvĂd arthaæ nƒtiÓete, tat kathaæ sĂmĂnya-vi«aya-vikalpa-bĆjaæ prabodhayet? arthaś punaś sĂmĂnya-vyavasĂyƒtmikĂæ buddhiæ na janayed iti bhavatĂæ kadĂgrahaś. tad arthavat tad-vi«ayaæ darÓanaæ vyavasĂya-ÓÆnyatvĂn nƒbhilĂpa-sĂmĂnya-gocara-smaraïa-bĆjaæ prabodhayati; tad aprabuddhaæ na smaraïaæ janayaty; ajĂtaæ smaraïaæ na Óabdaæ yojayaty; ayojitaś Óabdo nƒrthaæ niÓcĂyayaty; aniÓcito 'rtho na vyavahĂram avataraty; anavatĆrïo nƒd­«ÂĂd viÓi«yate; aviÓi«Âaś pramĂtur Ăndhyaæ lak«ayatŒti. tasmĂd yathĂ katha€cin-nirïayƒbhĂvĂt svayam apratĆtam api nirvikalpaka-darÓanaæ vĂsanĂ-prabodha-dvĂreïa vikalpam utthĂpyƒtma-vyĂpĂram abhilĂpayati katicid-aæÓa-vi«ayaæ, tathƒrtho 'pi yadi cak«ur-Ădi-sĂmagry-antaś-pĂtitvenƒpratĆta eva svayaæ, tathĂ-svabhƒvatvĂt, saÇketa-kĂla-bhĂvitƒbhilĂpa-sĂmĂnya-vi«ayƒtma-saæskĂra-prabodha-dvĂreïƒtma-vi«ayam abhilĂpa-saæs­«Âaæ saævedanam ullĂsayen nƒtyantam ayuktaæ paÓyĂmaś. na cƒyaæ savikalpako bodho mano-rĂjyƒdi-vikalpa-kalpaÓ, cak«urƒdi-sĂmagrĆ-sampĂdyatvĂd, itarasya tu mano-mĂtra-prabhavatvĂt. ataś kathaæ tad-vikalpƒntarƒvir-bhĂve nivarteta? mĂnasa-vikalpasyƒiva vikalpƒntareïa nivartanĂd, asya tu kĂraïa-sĂmarthyena balĂt prav­tteś. etena saæh­ta-sakala-vikalpƒvasthĂyĂæ nƒi«a prĂduś«yĂd ity etad api pratik«iptam, asya pramĂtur icchayĂ saæhartum aÓakyatvĂn, mĂnasa-vikalpa-saæharaïa eva tat-sĂmarthy“papatter iti. etac ca Óabda-samp­kta-pratyak«a-pak«Ăd apy ekƒnta-nirvikalpaka-pratyak«a-pak«asya pĂpĆyastĂæ darÓayadbhir asmĂbhir udagrĂhi. $<[NAV_4.5]>$ paramƒrthataś punaś pratyak«e sĂk«Ăc chabd“llekho nˆ«yate, viÓada-vyavasĂyenƒrtha-sĂk«Ăt-karaïa-caturatvĂt tasya. kevalaæ tad api sannihitaæ parisphuÂaæ svƒvayava-vyĂpinaæ kĂlƒntara-saæcari«ïuæ sthagita-k«aïa-vivartam alak«ita-paramƒïu-pĂrimĂïŹalyaæ padƒrthƒntaraiś saha samĂnƒsamĂnƒkĂraæ sva-paramƒïÆnĂæ sĂmĂnyƒkĂraæ stambhƒdhikaæ padƒrthaæ gocarayatŒti savikalpakam ity ucyate, para-parikalpita-k«aïa-k«ayi-vivikta-paramƒïu-lak«aïa-svalak«aïa-grahaïa-pravaïa-nirvikalpaka-pratyak«a-prati«edhƒrthaæ katha€cid-abhilĂpa-saæsarga-yogya-gocaratĂ-darÓanƒrthaæ vĂ. evaæ ca pratyak«a-gocarĆ-k­te 'rthe saæj€Ă-saæj€i-sambandha-grahaïƒdayas tad-vi«ayĂś ÓĂbda-vyavahĂrĂś sarva eva nirupacaritĂ ghaÂanta ity uktaæ bhavati. yadi punaś Óabda-saæsarga-yogya-pratibhĂsam adhyak«aæ na syĂt, tataś ko do«a iti ced, vikalpƒnutthĂnena sakala-vyavahĂr“ccheda-prasaÇgaś. tathĂ hi: nirvyavasĂyaæ darÓanam atyanta-pĂÂav“petam api sm­ti-bĆjƒdhĂnaæ tad-uttara-kĂla-bhĂvi vĂ tĂd­Óƒrtha-darÓanaæ tat-prabodhanam abhyĂsa-vĂsanĂ-pĂÂave 'pi na vidhĂtum alaæ, yataś sĂmĂnya-vikalp“tpattyĂ vyavahĂraś pravarteta, k«aïikatvƒdi«u sakala-kĂlaæ nirvikalpakƒdhyak«a-d­«Âatayƒbhyupagate«v api tad-adarÓanĂt. tasmĂd yatra kutracid arthƒæÓe pĂÓcĂtya-vyavahĂra-prav­ttis tatra prĂcĆnaæ saævedanaæ nirïĂyakam abhyupagantavyam, anyathĂ k«aïikatvƒdy-aæÓavat sarvƒæÓe«u vyavahĂraś pralĆyeta. tan na kadĂcana kalpanƒpoŹhatvaæ pratyak«asya pramĂtur api pratĆti-gocara-cĂritĂm anubhavati. apratĆtaæ cƒstŒti ÓraddhĂtuæ duśÓakam, atiprasaÇgĂd ity alak«aïam. $<[NAV_4.6]>$ abhrĂntatvam api na jĂghaÂĆti, bhavad-abhiprĂyeïa sthira-sthÆrƒrtha-grĂhiïaś saævedanasya viparyasta-rÆpatvĂt, tad-viparĆtasya tu svapna-kĂle 'py aprakĂÓamĂnatvĂt. tad yadi yathƒvasthitƒrtha-grĂhitvam abhrĂntatvaæ, tan na sambhavaty eva, vivikta-k«aïa-k«ayi-paramƒïÆnĂæ kadĂcid apy apratibhĂsĂt, te«Ăæ ca pĂramĂrthikatvĂt. atha vyĂvahĂrikƒbhiprĂyeïa yad idaæ ghaƒdikaæ svalak«aïam artha-kriyĂ-k«amaæ, tatra yan na bhrĂmyati tad abhrĂntam ity abhipretaæ, tarhi kalpanƒpoŹha-padam utsĂraïĆyam, idĂnĆm anena sahƒvasthĂnƒbhĂvĂd, vyavahĂrƒvatĂriïo ghaƒdi-svalak«aïasya nirïayenƒiva grahaïĂd, anyathĂ vyavahĂrƒprav­tter, d­«Âasyƒpy ad­«ÂƒnatiÓayanĂt. tasmĂd vyavasĂyƒtmakam adhyak«am ity etad eva cĂrv iti sthitam. $<[NAV_4.7]>$ ##ty anena tu parok«a-lak«aïa-saÇkĆrïatĂm adhyak«asya pariharati, tasya sĂk«Ăt-kĂritayĂ artha-grahaïa-rÆpatvĂd iti. #<Ćd­Óam># ity amunĂ tu pÆrv“kta-nyĂyĂt sĂvadhĂraïena viÓe«aïa-kadambaka-saciva-j€Ăn“papradarÓanĂt para-parikalpita-lak«aïa-yuktasya pratyak«atĂæ pratik«ipati. evaæ ca yad Ăhur: "indriyƒrtha-sannikar«“tpannaæ j€Ănam avyapadeÓyam avyabhicĂri vyavasĂyƒtmakaæ pratyak«am" tathĂ "sat-samprayoge puru«asyˆndriyĂïĂæ buddhi-janma tat pratyak«am" ity-Ădi tad ayuktam ity uktaæ bhavaty, apÆrva-prĂdur-bhĂvasya pramĂïa-bĂdhitatvĂd, atyantƒsatĂæ ÓaÓa-vi«ĂïƒdĆnĂm apy utpatti-prasaÇgĂt. tasmĂd idam Ătma-rÆpatayĂ vidyamĂnam eva viÓe«a-k­d-dhetu-kalĂpa-sannidhĂnĂt sĂk«Ăd artha-grahaïa-pariïĂma-rÆpatayĂ vivarteta; tathĂ c“tpanna-janmƒdi-viÓe«aïaæ na sambhavet. athƒivaæ-vidhƒrtha-sÆcakam evƒitad ity Ăcak«ĆthĂs, tathĂ saty avigĂnam evˆty ĂstĂæ tĂvat. $<[NAV_4.8]>$ adhunĂ parok«a-lak«aïaæ darÓayati: ## ity-Ădi. aparok«atayƒrthasya grĂhakaæ j€Ănaæ pratyak«am ity uktam, tasmĂd itarad asĂk«Ăd artha-grĂhakaæ j€Ănaæ parok«am iti ## avagantavyam. etad api sva-saævedanƒpek«ayĂ pratyak«am eva, bahir-arthƒpek«ayĂ tu parok«a-vyapadeÓam aÓnuta iti darÓayann Ăha: ##ti; iha grahaïaæ prakramĂd bahiś pravartanam ucyate, 'nyathĂ viÓe«aïa-vaiyarthyĂt; tasyˆk«ƒpek«Ă tayĂ; bahiś-prav­tti-paryĂlocanayˆti yĂvat. tad ayam artho: yady api svayaæ pratyak«aæ, tathƒpi liÇga-Óabdƒdi-dvĂreïa bahir-vi«aya-grahaïe 'sĂk«Ăt-kĂritayĂ vyĂpriyata iti parok«am ity ucyate. etac ca bubhutsitƒrthƒnyathƒnupapannƒrthƒntara-pratĆti-vaÓĂd udaya-dharmakaæ iti. sĂmĂnya-lak«aïa-sadbhĂvĂd ekƒkĂram api vipratipatti-nirĂkaraïƒrthaæ dvidhĂ bhidyate, tad yathĂ: anumĂnaæ ÓĂbdaæ cˆti. yato 'dyƒpi Óabdasyƒrthƒnyathƒnupapannatvam eva pare na pratipadyante, na cƒp­thak-k­tasya tad-viviktaæ vaktuæ Óakyam, ato bheden“panyĂsaś. ____________________ $<[NAV_5.0]>$ tatra tĂvad anumĂna-lak«aïam abhidhitsur Ăha: @@ $<[NAV_5.1]>$ ihƒpy anumĂnam iti lak«ya-nirdeÓaś, tasya prasiddhatayĂ anÆdyatvĂt. ## iti lak«aïa-nirdeÓaś, tasyƒprasiddhatayĂ vidheyatvĂd iti. atrƒpy anumĂna-Óabdasya kartr-Ădi-kĂraka-vyutpatti-krameïƒrtha-kathanaæ pramĂïa-Óabdavad dra«Âavyam. tataÓ cˆhƒpi liÇga-grahaïa-sĂdhyƒvinƒbhĂvitva-lak«aïa-liÇga-sambandha-smaraïa-kĂlĂt [Anu] paÓcĂn mĆyate paricchidyate 'rtho 'numeyaś pĂvakƒdir yena j€Ănena tad anumĂnam iti. tat kiæ-bhÆtam ity Ăha: ## iti -- sĂdhanam arhati, sĂdhayituæ vĂ Óakya iti sĂdhyo 'numeya ity arthaś; tasya niÓcĂyakaæ tat-svarÆpa-nirïĂyakam iti yĂvat. tat kuta ity Ăha: ## -- liÇgyate gamyate 'rtho 'nenˆti liÇgaæ hetus tasmĂt. kiæ-bhÆtĂd ity Ăha: ## iti -- vinĂ bhavatŒti vinƒbhu, tato 'nyad avinƒbhu, sĂdhyenƒvinƒbhu sĂdhyƒvinƒbhu, sĂdhyaæ vimucya yan na bhavatŒty arthaś, tasmĂt sĂdhya-niÓcĂyakaæ j€Ănaæ tad anumĂnam. ## abhipretaæ nĆtividbhir iti sambandhaś. tatra ## ity anenƒnumĂnasya pratyak«a-ÓĂbda-lak«aïa-saÇkĆrïatĂæ vĂrayati. ## ity anena para-praïĆta-liÇga-lak«aïa-vyudĂsam Ăca«Âe. $<[NAV_5.2]>$ tataÓ ca yat pare procuś -- pak«a-dharmatvƒnvaya-vyatireka-lak«aïa-rÆpa-tray“palak«itĂni trĆïy eva liÇgĂni: anupalabdhiś svabhĂvaś kĂryaæ cˆti; tad uktam: "anumeye 'tha tat-tulye sadbhĂvo, nƒstitƒsati / niÓcitƒnupalambhƒtma-kĂryƒkhyĂ hetavas traya" // iti; $<[NAV_2]>$ tathƒnye: "'syˆdaæ kĂryaæ kĂraïaæ saæyogi samavĂyi virodhi cˆti laiÇgikam" iti, tathĂ: "pÆrvavac che«avat sĂmĂnyato-d­«Âam" ity-Ădi -- tad bĂla-pralapita-prĂyam ity avagantavyaæ, sarvatra sĂdhyƒvinƒbhĂvitvasyƒiva gamakatvĂt, tad-rahitasya tu trailak«aïya-lak«itasyƒpy agamakatvĂd, itarathĂ tat-putratvƒdĆnĂm api gamakatva-prasaÇgĂn, niyamavat. trailak«aïyaæ lak«aïaæ, na yat-ki€cit, tenƒyam aprasaÇga iti cen, na, niyamena sĂdhyƒvinƒbhĂvitvasyƒiv“ddĆpanĂt; tac ced asti kiæ trailak«aïyƒpek«ayĂ, tasyƒiva gamakatvĂt. tathĂ hi: jala-candrĂn nabhaÓ-candraæ, k­ttik“dayĂc chaka“dayaæ, pu«pitƒika-cÆtĂt pu«pitƒÓe«a-cÆtĂn, candr“dayĂt kumudƒkara-prabodhaæ, v­k«Ăc chĂyĂm ity-Ădi pak«a-dharmatva-virahe 'py anumimĆmahe. kĂlƒdikas tatra dharmĆ samasty eva, tatra pak«a-dharmatĂ liÇgasya g­hyata iti cen, nƒtiprasaÇgĂd, evaæ hi Óabdasyƒnityatve sĂdhye kĂka-kĂr«ïyƒder api gamakatva-prasaktes, tatrƒpi lokƒder dharmiïaś kalpayituæ ÓakyatvĂt. tathƒnvaya-vikalo 'py anityaś Óabdaś, ÓrĂvaïatvĂd ity ayaæ samyag-ghetutayĂ samarthayituæ Óakya iti, nƒnvayo 'pi hetor lak«aïam. tathĂ hi: tĂvakƒkÆtenƒiva sakalaæ sattvam anityatayĂ kroŹĆ-k­tam iti bhĂva-dharmaś ÓrĂvaïatvaæ katham anityatĂæ vihĂya vipak«e vartitum utsaheta, tad-vikalasya niśsvabhĂvatƒpatter, anityatĂ-vinirmuktasya sattvasyƒsambhavĂvat. etena sƒtmakaæ jĆvac-charĆraæ, prĂïƒdimattvĂn, nirĂtmakatve tad-vaikalya-prasaÇgĂd, ghaƒdivad ity ayam api gamako vyĂkhyĂtaś, sĂdhyƒrthƒnyathƒnupapannatvasyƒtrƒpi sadbhĂvĂt, pak«a-dharmatvƒnvayayos tv alak«aïatayĂ pratipĂdanĂt. $<[NAV_5.3]>$ tathĂ kĂrya-svabhĂvƒnupalabdhi-rÆpa-liÇga-traya-niyamo 'pi kila tĂdĂtmya-tad-utpatti-lak«aïa-sambandhƒstitvam ete«v evˆti yaś kriyate, so 'py ayuktaś, prak­ta-sambandha-dvaya-vikalasyƒpi rÆpƒde rasƒdi-gamakatva-darÓanĂt. mĂ bhÆt tasya tĂdĂtmya-tad-utpattibhyĂæ gamakatvaæ, samavĂyĂd bhavi«yati, tathƒpi nƒnyathƒnupapannatvam eva hetor lak«aïam iti yadi vaiÓe«iko manyeta, so 'nyathĂ nirloÂhanĆyaś. sa hi vikalpataś paryanuyojyaś: samavĂyibhyaś samavĂyo 'bhinno bhinno vĂ. yady abhinnaś, samavĂyina eva tarhi, na samavĂyaś, tad-avyatiriktatvĂt, tat-svarÆpavat. bhinnaÓ cet, sa kathaæ te«u varteta: sĂmastyenƒhosvid eka-deÓena? tad yadi sĂmastyena, tad ayuktaæ, samavĂya-bahutva-prasaÇgĂt, pratisamavĂyi tasya parisamĂptatƒvĂpteś. athƒika-deÓena, tad apy acĂru, sƒæÓatĂ-prasaÇgena niravayavatva-k«ateś, svƒæÓa-vartane 'pi sĂmastyƒika-deÓa-codyƒvatĂrĂc ca. tatrƒpi sĂmastya-pak«e bahutvaæ tad-avastham eva. eka-deÓa-pak«e tv aæӃntara-prasaÇgenƒnavasthĂ. tan na samavĂya-balĂt gamakatĂæ praty ĂÓĂvidheyĂ, tasyƒiva tatra duśsthitatvĂt. etena saæyogino 'pi gamakatĂ pratyuktĂ, samĂna-dÆ«aïatvĂt. virodhino 'pi viruddhƒbhĂva-gamakatvam anyathƒnupapannatvam eva sÆcayati, tad-abhĂve gamakatvƒyogĂt. $<[NAV_5.4]>$ evaæ para-parikalpitam anyad api liÇga-lak«aïaæ yad gamakatƒÇgaæ tad anyathƒnupapannatvaæ na vyabhicarati, sĂdhyaæ vinƒpy upapadyamĂnasya gamakatĂ-vaikalyĂd iti; atrƒiva vyĂpake liÇga-lak«aïe 'ntar-bhĂvanĆyaæ, viparĆtaæ tu nirasanĆyam iti sthitam. $<[NAV_5.5]>$ tad evam anumĂna-lak«aïaæ pratipĂdyƒdhunĂ yac chauddhodani-Ói«yakair nyagĂdi, yad uta -- bhrĂntam anumĂnam, sĂmĂnya-pratibhĂsitvĂt, tasya ca bahiś-svalak«aïe vyatirekƒvyatireka-vikalpĂbhyĂm apĂkriyamĂïatayƒyogĂt, tad-rÆpatayĂ ca tena tasyƒdhyavasĂyĂd, atasmiæs tad-grahaïasya ca bhrĂnti-lak«aïatvĂt. prĂmĂïyaæ punaś praïĂlikayĂ bahiś svalak«aïa-balƒyĂtatvĂd anumĂnasya. tathĂ hi: nƒrthaæ vinĂ tĂdĂtmya-tad-utpatti-rÆpa-sambandha-pratibaddha-liÇga-sadbhĂvo, na tad vinĂ tad-vi«ayaæ j€Ănaæ, na taj-j€Ănam antareïa prĂg-avadhĂrita-sambandha-smaraïaæ, tad-asmaraïe nƒnumĂnam ity, arthƒvyabhicĂritvĂd bhrĂntam api pramĂïam iti saÇgĆryate; tad uktam: "atasmiæs tad-graho bhrĂntir api sambandhataś pramˆti" -- tad apĂkartum Ăha: ## ity-Ădi. ## anumĂnaæ, bhrĂmyati sva-gocare viparyasyatŒti bhrĂntaæ, tato 'nyad ##, aviparĆtƒrtha-grĂhŒti yĂvat. iyaæ ca pratij€Ă. pramĆyate yathƒvasthito 'rthaś paricchidyate 'nenˆti pramĂïaæ, tad-bhĂvas tat-tvaæ tasmĂt. ayaæ tu hetuś. saÇgatam ak«ĂïĂm iti samak«aæ, tad iva ## iti d­«Âƒntaś. tad idam anumĂnasya bhrĂntatĂ-nirĂkĂrakaæ sampÆrïƒvayavam, upanaya-nigamanayor avayava-traya-pratipĂdanenƒivƒk«iptatvĂt. pramĂïaæ sÆcitam, prayogas tv evaæ dra«Âavyo: 'bhrĂntam anumĂnaæ, pramĂïatvĂd, iha yad yat pramĂïaæ tat tad abhrĂntaæ yathĂ samak«aæ, tathĂ ca pramĂïaæ bhavadbhir abhyupagamyate 'numĂnaæ, tasmĂt pramĂïatvĂd abhrĂntam iti pratipadyantĂm iti. tatrƒrtha-vĂdĆ tĂvat samak«a-lak«aïe d­«Âƒnte sĂdhya-vikalatĂm Ăvir-bhĂvayituæ na pĂrayati, svayam eva samak«asyƒbhrĂntatayĂ 'bhyupagamĂt. ÓÆnya-vĂdinaś punaś samastƒpalĂpitvĂt pramĂïa-prameya-vyavahĂraæ praty ayogyatƒivˆti na tam adhik­tya sva-sĂdhana-do«Ăś parihartavyĂś, sva-vacana-bĂdhita-pratij€atvena tad-vĂd“tthĂnƒbhĂvĂt. tathĂ hi: sarvƒbhĂva-pratipĂdakaæ vaco 'sti, nƒsti vĂ? yady asti tarhi pratij€Ă-hĂniś. atha nƒsti, sakala-bhĂva-siddhiś, prati«edhakƒbhĂvĂt. ____________________ $<[NAV_6.0]>$ %% punar vedya-vedakƒkĂra-vikalaæ sakala-vikalpa-gocarƒtĆtaæ nirvikalpakaæ vivikta-pĂramĂrthika-sva-saævedana-vedyaæ saævedanam ĂgÆryƒnĂdi-kĂlƒlĆna-vĂsanĂ-bala-prabhĂvitaæ grĂhya-grĂhakƒkĂra-kalu«itaæ bahi«-prathamĂnaæ nikhilam api j€Ănaæ viparyastatayĂ pratijĂnĂnaś samak«a-lak«aïasya prak­ta-d­«Âƒntasya sĂdhya-ÓÆnyatĂm abhidadhyĂd, atas tan-mata-vikuÂÂanƒrtham Ăha: @@ $<[NAV_6.1]>$ yad bhavataÓ cetasi vivartate, yad uta na kevalam anumĂnaæ bhrĂntaæ, kiæ tarhi yad bhavadbhir d­«Âƒntatay“pĂttaæ pratyak«aæ tad api bhrĂntam eva, "sarvam Ălambane bhrĂntam" ity vacanĂt, tad etan na. kuta ity Ăha: ## iti, pramĂïa-bhĂva-nirïayĂd ity arthaś. $<[NAV_6.2]>$ nanu ca pramĂïatĂm abhrĂntatƒnyathƒnupapannĂæ yadi paraś pratipadyate, tatas tĂm abhyupagacchan kathaæ bhrĂntatĂ-vipratipattiæ vidadhyĂd iti pĂrÓva-sthita-vacanƒvakĂÓam ĂÓaÇkya, bhrĂntatĂ-pramĂïatayor virodha-sĂdhanena tataś pramĂïatĂæ vyĂvartyƒnanya-ÓaraïatayĂ pratij€ĂtƒbhrĂntatƒkrĂntĂæ tĂæ darÓayann Ăha: ## ity-Ădi. ## viparyastam atha ca ## grĂhya-pariccheda-hetur ## evaæ-viddhƒrtha-pratyĂyako dhvanir ##, pÆrvƒpara-vyĂhatƒrtha-garbhatvĂt. $<[NAV_6.3]>$ nanu ca nƒivƒsya viruddhatĂ, tathĂ hy: avidita-paramƒrtha-vyĂvahĂrikƒbhiprĂyeïa loka-saæv­tiæ ghaÂayanto vayaæ d­Źhatara-vĂsanĂ-prabodha-sampĂdita-sattĂkayoś pratyak«ƒnumĂnayoś pramĂïatĂm Ăcak«mahe, tad-abhiprĂyeïa darÓitƒrtha-prĂpakatvena tayor avisaævĂdakatvĂt. Óithila-vĂsanƒunmukhya-nirmita-janmakayoś punar apramĂïatĂæ, tad-ĂkÆtenƒiva darÓite 'rthe vipralambhanĂd iti, bhrĂntatĂæ punas tattva-cintakƒbhiprĂyeïa sakalasya bahir upaplavamĂnasya grĂhya-grĂhakƒkĂra-kĂlu«ya-dÆ«itasya pratibhĂsasya pĂramĂrthikƒdvaya-saævedana-viparyasta-rÆpatvĂd abhidadhmahe, bahiś pratibhĂsasya tad-grĂhyƒrtha-vicĂrƒk«amatay“papluta-rÆpatvĂt. tathĂ hy: artho 'vayavi-rÆpo 'vayava-rÆpo vĂ syĂd, gaty-antarƒbhĂvĂt. na tĂvad avayavi-rÆpo vicĂraæ k«amate, 'vayava-virahe 'vayavitvƒyogĂt, te«u ca tad-v­tti-vikalpƒnupapatteś. tathĂ hi: te«v asĂv ekadeÓena vartate sĂmastyena vĂ. na tĂvad ekadeÓena, tasya svayaæ niravayavatvĂt. avayava-v­tti-nimittam aæӃntara-kalpane tad-v­ttĂv apy aæӃntara-kalpana-prasaÇgas, tathĂ cƒnavasthĂ. nƒpi sĂmastyena, praty-avayavaæ parisamĂpta-rÆpatayƒvayavi-bahutva-prasaÇgĂt. bheda-pak«e do«o 'yam, abheda-pak«e nƒstŒti cen, na: tatrƒpy avayava-mĂtram avayavi-mĂtraæ vĂ syĂd, itarˆtarƒvyatiriktatvĂd, itarˆtara-svarÆpavat. kiæ ca, samastƒvayava-vyĂpino 'vayavino 'bhyupagame paƒder eka-deÓa-rĂga-kampa-darÓanƒdi«u sakala-rĂga-kampa-darÓanƒdĆni durnivĂrĂïi syur, ekasya rĂgƒrĂgƒdi-viruddha-dharmƒdhyĂsƒyogĂd iti. nƒpy avayava-rÆpo 'rtho vicĂra-gocara-cĂrĆ kara-caraïa-Óiro-grĆvƒdĆnĂm avayavĂnĂæ svƒvayavƒpek«ayƒvayavi-rÆpatayĂ tad-dÆ«aïenƒivƒpĂstatvĂt. paramƒïÆnĂæ niraæÓatayƒvayavatvam upapadyata iti cen, na, te«Ăm api dik-«aÂka-sambandhena «aÂ-aæÓatƒpatter, anyathƒvasthĂnƒbhĂvĂt. tataÓ cƒrtha-virahĂt tad-unmukho grĂhyƒkĂro 'lĆkas, tad-alĆkatĂyĂæ grĂhakƒkĂro 'pi nƒvasthĂnam ĂbadhnĂti, grĂhyƒbhĂve grĂhakƒyogĂt. tad-apek«ayƒiva tat-svarÆpa-sthitiś, grĂhya-grĂhakƒkĂra-vilaye ca bodhƒkĂro 'vaÓi«yate, tasya sarvatrƒvyabhicarita-rÆpatvĂt, tasmĂt sa eva pĂramĂrthika iti. $<[NAV_6.4]>$ atra pratividhĆyate -- yad avĂdi saævedanam advayaæ pĂramĂrthikaæ, grĂhya-grĂhakƒkĂra-prav­ttaæ punar atĂttvikam iti, tad ayuktaæ, pramĂïƒbhĂvĂt. tathĂ hi: bahir antaÓ cƒnekƒkĂratayĂ har«a-vi«Ădƒdibhiś sthira-sthÆratƒdy-aneka-dharma-parikaritƒrtha-grahaïa-pariïĂmaiÓ ca vivartamĂnaæ saævedanam upalabhyate, na punar vedya-vedakƒkĂra-viviktaæ yĂd­g bhavadbhir upavarïyate j€Ănaæ tĂd­Óaæ kasyacit kadĂcana pratĆti-gocara-cĂritĂm anubhavaty, advaya-pratibhĂsasya svapna-daÓĂyĂm apy ananubhÆteś. na ca tattva-cintakĂ api pramĂïam antareïa svƒkÆtaæ prati«ÂhĂpayantaś prek«ĂvatĂm avadheya-vacanĂ bhavanty, anyathƒikam acetanam avyayam api brahmƒnekaæ cetanaæ k«aïa-bhaÇguratƒkrĂntam avidyĂtaś prathata iti bruvĂïo 'nirĂkĂryaś syĂt. yad api bahir-artha-nirĂkaraïa-dhiyĂ avayavy-avayava-dvĂreïa dÆ«aïam adĂyi, tad api bahir antaś prathamĂna-sakalƒsumat-pratĆta-pratibhĂsa-mudgara-nirdalita-ÓarĆratayĂ bhakta-madhya-ni«ÂhyÆta-darÓinaś purato vipratĂraïa-pravaïa-kuÂÂinĆ-Óapatha-prĂyam iti na vidvaj-jana-manĂæsi ra€jayati, pratyak«a-pratibhĂsƒpahnave tan-mÆlakatvĂt kuyukti-vikalpĂnĂm utthĂnƒbhĂvĂt. kiæ ca, saævedanasyƒpi sitƒsitƒdy-anekƒkĂre«v ekasya vartane bhedƒbheda-sĂmastyƒika-deӃdi-codyaæ samĂnam evˆti na dÆ«aïam. anekƒkĂra-vivartasyƒlĆkatvĂn na tena saha saævedanasya pĂramĂrthikasya bhedƒbhedƒdi-cintˆti cen, nanv evam itarˆtarƒÓrayaæ duruttaram ĂŹhaukate. tathĂ hi: tad-alĆkatva-siddhĂv advaya-saævedana-siddhis, tat-siddhau ca tad-alĆkatvam iti nyĂyĂt. anyac cƒdvayam apy eka-k«aïa-varti saævedanaæ yathĂ pÆrv“ttara-k«aïĂbhyĂæ sambandham anubhavati, tathĂ niraæÓĂ api yadi paramƒïavo dig-aæÓaiś paramƒïv-antarair vĂ saæÓle«amĂgaccheyuś kim ayuktaæ syĂt. na cƒvayavy-avayavayor ekƒnta-vyatirekƒvyatireka-pak«e yad dÆ«aïaæ tad asmat-pak«a-bĂdhĂ-karaæ, parasparƒvinirluÂhita-rÆpayor vivak«ayĂ sandarÓanĆya-bhedayos tayor abhyupagamĂd, bahir antaÓ ca tathƒiva prakĂÓamĂnatayĂ tayor nihnotum aÓakyatvĂt. etena rĂgƒrĂga-kampƒkampƒdi-virodh“dbhĂvanam api prativyÆŹhaæ, pramĂïa-prasiddhe 'rthe virodhƒbhĂvĂt, pramĂïa-bĂdhitasyƒiva viruddhatvĂt, kuyukti-vikalpĂnĂæ ca pratyak«ƒpahnave nirmÆlatayĂ bĂdhakatvƒyogĂt, tad-uddalitatven“tthĂnƒbhĂvĂd, bhinna-prav­tti-nimittatvĂc ca sarva-dharmĂnĂæ tad-viparyaya-sampĂdyo virodho dÆrƒpĂsta eva. kiæ ca, svayam eva saævedanaæ paramƒrtha-saævyavahĂrƒpek«ayĂ pratyak«ƒpratyak«a-savikalpakƒvikalpaka-bhrĂntƒbhrĂntƒdi-rÆpam abhyupayato bahir-arthe viruddha-dharmƒdhyĂsa-prati«edha-buddhiś kevalaæ jĂŹyaæ sÆcayati. tan na pramĂïaæ katha€cid bhrĂntaæ samasti, svarÆpa-pracyava-prasaÇgĂd iti sthitam. $<[NAV_6.5]>$ nanu ca tad-darÓitƒrthƒlĆkatayĂ j€Ănasya bhrĂntatĂ, na svarÆpeïa, na ca tad-udaya-samaye kasyacid idam alĆkƒrtham idaæ tv analĆkƒrtham iti vivekenƒvadhĂraïaæ samasti, bhrĂntƒbhrĂntƒbhimatayos tad-eka-rÆpatayĂ prakĂÓanĂt. yadĂ ca viÓada-darÓana-patha-cĂriïo 'pi ÓaÓa-dhara-yugalƒdayo 'lĆkatĂm ĂviÓanto d­Óyante, tadĂ sakala-satyƒrthatƒbhimata-pratibhĂse«v apy alĆkƒrthatƒÓaÇkƒniv­tter anĂÓvĂsa eva. na ca tad-artha-prĂpty-Ădikam ĂrekĂ-nirĂkaraïa-kĂraïaæ kalpanĆyaæ, svapnƒvasthĂyĂæ tat-sadbhĂve 'py alĆkƒrthatĂ-siddheś. bĂdhaka-pratyay“panipĂtĂt tasyƒsatyƒrthatˆti cen, na, tasya sva-gocara-paryavasitatvena bĂdhakatvƒyogĂt. anyathĂ nĆlam ĂdadĂnĂ devadatta-buddhiś prĂk-prav­tta-pĆta-buddher bĂdhikƒpadyeta. sarva-pratibhĂsasya bĂdhakƒbhĂva-siddheÓ ca samĂnatĂ. tasmĂd bhrĂntƒbhrĂnta-j€Ăna-bhrĂntir iyaæ bhavatĂæ, vivekƒbhĂvena sarvasyƒlĆkƒrthatvĂd iti. ____________________ $<[NAV_7.0]>$ atrƒha: @@ $<[NAV_7.1]>$ evaæ manyate: yo 'pi samasta-saævedanasya bhrĂntatĂæ pratijĂnĆte, tenƒpi tat-sĂdhakasyƒbhrĂntatƒbhyupagantavyĂ, tad-bhrĂntatve tat-pratipĂditƒrthƒlĆkatvena sakala-j€ĂnƒbhrĂntatĂ-prasaÇgĂd, anyathĂ tad-bhrĂntatƒyogĂt. evaæ ca taj-jĂtĆyam anyad apy abhrĂntaæ syĂt, tataÓ ca ## samasta-saævedanasya ## viparyastatvƒni«patter yat ## ## suniÓcitatayĂ sva-para-prakĂÓakaæ tat ## iti sambandhaś. tac ca ## svarÆpƒrtha-lak«aïa-yugma-ni«pattau ## ni«padyate, anyathĂ prameyƒbhĂve pramĂïƒbhĂvĂt. tasmĂt pramĂïam urarĆ-kurvĂïenƒrtho 'py abhyupagantavya ity abhiprĂya iti. ____________________ $<[NAV_8.0]>$ tad evaæ svƒrthƒnumĂna-lak«aïaæ pratipĂdya tad-vatĂæ bhrĂntatĂ-vipratipattiæ ca nirĂk­tyƒdhunƒpratipĂdita-parƒrthƒnumĂna-lak«aïa evƒlpa-vaktavyatvĂt tĂvac chĂbda-lak«aïam Ăha: @@ $<[NAV_8.1]>$ atrƒpi #<ÓĂbdam># iti lak«yam, anÆdyatvĂt. ## ity-Ădi lak«aïaæ, vidheyatvĂt. ## pramĂïƒvalokiten#<ˆ«Âaś># pratipĂdayi«ito #<'vyĂhato># 'nirĂk­taś sĂmarthyĂd artho yasmin vĂkye tat-tathĂ, pramĂïa-niÓcitƒrthƒbĂdhitam iti yĂvat, tasmĂt. ## 'k­trimaś puru«“payogĆ Óakyƒnu«ÂhĂno v#<ƒrtho># vĂcyas, tam abhidhĂtuæ ÓĆlaæ yasya tat ##, viÓi«Âƒrtha-darÓakam ity arthaś. tatas ## prak­ta-vĂkya-pratipĂdyƒrthƒdĂna-ÓĆlatayĂ labdhƒtma-sattĂkaæ yan ## tac #<ÓĂbdam># iti ## upavarïitaæ pÆrvƒcĂryair iti sambandhaś. tatra ## ity anena kutĆrthika-vacasĂæ laukika-vipratĂrak“ktĆnĂæ ca ÓĂbdatĂæ nirasyati, pramĂïa-bĂdhitatvĂt. ## ity amunĂ tu vĂkyasyƒiva niyatƒrtha-darÓakatvĂt paramƒrthƒbhidhĂyitˆti darÓayan padĂc chĂbdƒbhĂvam Ăha. ## ity anena jvara-hara-tak«aka-cÆŹĂ-ratnƒlaÇkĂr“padeӃdi-vacana-prabhava-j€Ănasya ni«phalatayĂ prĂmĂïyaæ nirĂca«Âe. ## ity amunĂ tv evaæ-bhÆtĂd api vĂkyĂc chrot­-do«Ăd viparĆtƒdy-artha-grahaïa-caturatayĂ prĂdur-bhÆtasya ÓĂbdatvaæ vĂrayati. ## ity anenƒntar-bhĂvita-##pasargƒrthena ÓĂbde parasyƒprĂmĂïya-buddhiæ tiras-kurute, tad-aprĂmĂïye parƒrthƒnumĂna-pralaya-prasaÇgĂt, tasya vacana-rÆpatvĂt. try-avayava-hetu-sÆcakatven“pacĂratas tasya prĂmĂïyaæ, na tattvata iti cen, nƒpramĂïasya sÆcakatvƒyogĂt. nanu ca hetu-pratipĂdane yadi tat pramĂïaæ, tato hetu-samarthaka-pramĂïƒntara-pratĆk«aïaæ viÓĆryeta, tenƒiva nirïĆta-svarÆpatvĂt tasya, pramĂïa-prasiddhe punaś pramĂïƒntara-vaiyarthyĂt. nƒitad asti, bhavat-parikalpitƒdhyak«asyƒpy aprĂmĂïya-prasaÇgĂt: tad-darÓite 'rthe vikalpa-pratĆk«aïĂt tasyƒiva prĂmĂïyam Ăsajyeta. tad-g­hĆtam evƒrtham asĂv abhilĂpayatŒti cec chabda-pratipĂditaæ hetuæ pramĂïƒntaraæ samarthayata iti samĂno nyĂyaś. ____________________ $<[NAV_9.0]>$ ÓĂbdaæ ca dvidhĂ bhavati: laukikaæ ÓĂstra-jaæ cˆti. tatrˆdam dvayor api sĂdhĂraïaæ lak«aïaæ pratipĂditaæ. samarthanaæ punar avipratĂraka-vacana-prabhavasyˆhƒdi-vĂkya-prastĂva eva laukikasya vihitaæ, ÓĂstra-jasya tu vidhĂtavyam iti yĂd­Óaś ÓĂstrĂt taj-jĂtaæ pramĂïatĂm anubhavati tad darÓayati: @<Ăpt“paj€am anullaÇghyam ad­«Âˆ«Âa-virodhakam / tattv“padeÓa-k­t sĂrvaæ ÓĂstraæ kĂpatha-ghaÂÂanam // NA_9 //>@ $<[NAV_9.1]>$ ÓĂsti Óik«ayati jĆvƒjĆvƒdi-tattvaæ grĂhayati, Ói«yate 'nenˆti vĂ #<ÓĂstram>#. tat kiæ-bhÆtam iti tad-viÓe«aïĂny Ăha. #<Ăptaś># prak«ĆïƒÓe«a-rĂgƒdi-do«a-gaïas, ten#<“paj€am># ĂdĂv upalabdham. anenƒpauru«eyƒpoham Ăha, tasya pramĂïa-bĂdhitatvĂt, puru«a-vyĂpĂrƒbhĂve vacanƒnupalabdher, upalambhe 'pi tad-arthƒnavagamĂt, tad-artha-niÓcayƒrthaæ puru«ƒÓrayaïe gaja-snĂna-nyĂya-prasaÇgĂt, tasya rĂgƒdi-kalu«itatvena vitathƒrtha-kathana-prav­tteś. tad-anu«ÂhĂnĂd api sva-kĂrya-siddhau praïayanƒrtham api puru«aś kiæ nˆ«yate, viÓe«ƒbhĂvĂt. tan na k«Ćïa-do«a-vacanaæ vyatiricyƒnyataś prek«ĂvatĂæ para-lokƒdĂv ad­«Âe 'rthe prav­ttir yuktĂ; tat tad eva ÓĂstraæ, nirupacarita-Óabdƒrth“papatter ity ĂstĂæ tĂvat. $<[NAV_9.2]>$ ata ev“llaÇghyate prĂbalyena gamyate 'bhibhÆyate anyair ity ullaÇghyaæ, tato 'nyad ##, sarva-vacanƒtiÓĂyŒti yĂvat. ata eva ## pramĂïa-nirïĆten#<ˆ«Âa>#sya tad-vĂcyasya virodho yasmiæs tat-tathĂ tad eva, yadi vĂ ## pramĂïena, ## vacanƒntareïa, tayor ##, tad-viruddhƒrthƒbhidhĂnĂt, tato 'nyad ##, abĂdhƒrthƒbhidhĂyŒty arthaś. $<[NAV_9.3]>$ tad-iyatĂ ÓĂstrasya svƒrtha-sampad uktĂ. adhunĂ tattv“padeӃdĆnĂæ parƒrthatvĂt parƒrtha-sampadam Ăha: ## jĆvƒdayaś padƒrthĂś, pramĂïa-prati«ÂhitatvĂt, te«Ăæ ## svarÆpa-prakĂÓanaæ tad-rak«aïƒdi-vidhĂnaæ vĂ. taæ karoti ##. ata eva ## sarvasmai hitaæ, prĂïi-rak«aï“pĂy“padeÓa-parama-pada-dĂyitayĂ viÓva-janĆnatvĂt. etena parƒrtha-sampĂdakatvam uktam. $<[NAV_9.4]>$ adhunĂ pare«Ăm evƒnartha-vighĂtitvam Ăha: kutsitĂś panthĂś ## tĆrthƒntarĂïi, te«Ăæ ## vicĂlakaæ nirĂkĂrakaæ, sarva-janƒpakĂri-kumata-vidhvaæsakam ity arthaś. Ćd­ÓĂd eva ÓĂstrĂj jĂtaæ ÓĂbdaæ pramĂïaæ, nƒnyebhyo, vipralambhakatvĂt te«Ăm iti. ____________________ $<[NAV_10.0]>$ adhunĂ parƒrthƒnumĂna-lak«aïaæ vaktavyam, tac ca pratyak«e 'pi paÓyann eka-yoga-k«ematvĂt sĂmĂnyenƒha: @@ $<[NAV_10.1]>$ atra ## iti lak«yaæ, ## ity-Ădi lak«aïam. ## ĂtmĂ tasya ## prameyƒdhigamas, tad## ## pratipĂdyĂnĂæ ## prameya-paricchedaka-j€Ăna-prĂdur-bhĂvanaæ: yathƒtmano 'rtha-nirïayas tathĂ pare«Ăæ nirïaya-jananam ity arthaś. ## vidvadbhiś, parasmai arthaś prayojanaæ yena tat ##, mĆyate 'nenˆti ##, #<ĂkhyĂtaæ># kathitam. $<[NAV_10.2]>$ nanu ca yadi niÓcay“tpĂdanaæ parƒrtha-mĂnaæ, tathĂ j€Ănam api para-pratyĂyanĂya vyĂpriyamĂnaæ parƒrthaæ prĂpnotŒty Ăha: vĂkyaæ parƒrthaæ, na j€Ănaæ, tasyƒivƒnantaryeïa vyĂpĂrĂt, para-prayojana-mĂtratvĂc ca, itarasya tu vyavahitatvĂt, sva-par“pakĂritvĂc ca. kathaæ vacanam aj€Ăna-rÆpaæ pramĂïam ity Ăha: ##, tasya j€Ănasy“pacĂro 'tad-rÆpasyƒpi tad-aÇgatayĂ tad-rÆpatvena grahaïam, tataś. idam uktaæ bhavati: pratipĂdya-gatam utpatsyamĂnaæ yaj j€Ănaæ tad avyavahita-kĂraïatvĂd vacanam apy upacĂreïa pramĂïam ity ucyate. tatrƒnumĂnasya pĂrĂrthyaæ parair abhyupagatam eva, pratyak«asya na pratipadyante, kilˆdaæ Óabda-praveÓa-ÓÆnya-svalak«aïa-grĂhŒti nƒitad-gocaraś parebhyaś pratipĂdayituæ pĂryate. na ca ÓabdĂt parasya svalak«aïa-grahaïa-dak«aæ pratyak«am unmaÇk«yati, Óabdasya vikalp“tpĂditatvena parasyƒpi vikalp“tpĂdakatvĂt. tad uktaæ: "vikalpa-yonayaś ÓabdĂ vikalpĂś Óabda-yonayaś / kĂrya-kĂraïatĂ te«Ăæ nƒrthaæ ÓabdĂś sp­Óanty api" // ____________________ $<[NAV_11.0]>$ nirvikalpakaæ ca pratyak«am, ato na Óabda-janyam ity ato 'numĂnaæ d­«ÂƒntĆ-k­tya pratyak«asyƒpi parĂrthatĂæ sĂdhayitum Ăha: @@ $<[NAV_11.1]>$ ##py ##va ## sva-pratĆta-prameya-pratyĂyakatvĂt ## pratipĂdya-prayojanatvaæ ## pratyak«ƒnumĂnayos, tulya-kĂraïatvĂn, nƒnumĂnasyƒivƒikasyˆty abhiprĂyaś. iha cƒÓrÆyamĂïatvĂt tad-artha-gamanĂc cƒpŒva-Óabdau lupta-nirdi«Âau dra«Âavyau. pratyak«a-pratĆtƒrtha-pratyĂyanaæ ca pratijĂnĂnasyƒyam abhiprĂyo: yat paro manyate -- nƒitad-gocaraæ parebhyaś pratipĂdayituæ pĂryata iti -- tad ayuktaæ, nirvikalpakƒdhyak«ƒpohena vyavasĂya-rÆpasya pratyak«asya prĂg eva sĂdhitatvĂt, tad-gocarasya katha€cid vikalpa-gamyatvena Óabda-pratipĂdyatvĂt. tad yathƒnumĂna-pratĆto 'rthaś parasmai pratipĂdyamĂno vacana-rÆpƒpannaś parƒrtham anumĂnaæ, tathĂ pratyak«a-pratĆto 'pi parƒrthaæ pratyak«aæ, para-pratyĂyanasya tulyatvĂd, vacana-vyĂpĂrasyƒiva bhedĂt. tathĂ hy: anumĂna-pratĆtaæ pratyĂyayann evaæ vacanayaty -- agnir atra dhÆmĂd, yatra yatra dhÆmas tatra tatrƒgnir, yathĂ mahĂnasƒdau; vaidharmyeïa vƒgny-abhĂve na kvacid dhÆmo, yathĂ jalƒÓayƒdau, tathĂ ca dhÆmo 'yaæ, tasmĂd dhÆmĂd agnir atrˆti, avyutpanna-vism­ta-sambandhayos tathƒiva pratipĂdayituæ ÓakyatvĂt. smaryamĂïe sambandhe punar evam: agnir atra dhÆm“papatter; vaidharmyeïa: agnir atra, anyathĂ dhÆmƒnupapatteś. pratyak«a-pratĆtaæ punar darÓayann etĂvad vakti: `paÓya rĂja gacchati'. tataÓ ca vacanĂd dvividhĂd api samagra-sĂmagrĆkasya pratipĂdyasyƒnumeya-pratyak«ƒrtha-vi«ayĂ yataś pratĆtir ullasaty, ato dvayor api parƒrthatˆty Ăha: ## pratipĂdyasya pratĆtiæ prati pratipĂdaka-stha-pratyak«ƒnumĂna-nirïĆtƒrtha-prakĂÓana-kĂraïatvĂd ity arthaś. etena pÆrva-kĂrik“kt“pacĂra-kĂraïaæ ca lak«ayati. $<[NAV_11.2]>$ yac c“ktaæ: `na ÓabdĂt parasya pratyak«“tpattis, tasya vikalpa-janakatvĂt, pratyak«asya svalak«aïa-vi«ayatvena nirvikalpakatvĂt' -- tad ayuktaæ, sĂmĂnya-viÓe«ƒtmakƒrtha-vi«ayasya nirïaya-rÆpasya tasya katha€cid eka-vi«ayatayĂ Óabd“tpĂdyatvƒvirodhĂd, evaæ-vidhasya ca prĂg eva samarthanĂt. cak«ur-Ădi-sĂmagrĆtas tad utpadyate, na ÓabdĂd iti ced, anumĂnam api pratyak«ƒdi-niÓcitĂd dhetor avism­ta-sambandhasya pramĂtur ullasati, na ÓabdĂd, atas tasyƒpi parƒrthatĂ viÓĆryeta. samartha-hetu-kathanĂt tatra vacanasya parƒrthatˆti ced, atrƒpi darÓana-yogyƒrtha-pratipĂdanĂd iti brÆmaś. tan na pratyak«a-parok«ayoś pĂrĂrthyaæ prati viÓe«“palabdhir iti mucyatĂæ pak«a-pĂtaś. ____________________ $<[NAV_12.0]>$ tad evaæ dvayor api parƒrthatĂæ pratipĂdya tat-svarÆpam Ăha: @@ $<[NAV_12.1]>$ ## ## sĂk«Ăt-kĂri-j€Ăna-gocara-kathana-caturaæ ## iti sambandhaś. tac ## pratyak«a-rÆpam ev“cyamĂnaæ pratyak«aæ, vipratipannaæ prati punar anumĂna-dvĂreï“cyamĂnam anumĂnam evˆti ca-ÓabdenƒnekƒrthatvĂd darÓayati. vacanaæ kutaś pratyak«am ity Ăha: ## pratipĂdya-pratyak«a-prakĂÓa-hetutvĂd upacĂreï“cyata ity arthaś. ____________________ $<[NAV_13.0]>$ anumĂnam Ăha: @@ $<[NAV_13.1]>$ hinoti gamayaty artham iti ##, tasya ## prĂÇ nirÆpitasya ## ## sandarÓakaæ ## anumĂna-prakĂÓa-hetutvĂt ##. tat kĆ-d­Óaæ? ity Ăha: pak«o vak«yamĂïa-lak«aïaś sa #<Ădir># ye«Ăæ hetu-d­«Âƒnt“panaya-nigamanƒdĆnĂæ tĂni tathĂ, te«Ăæ ## pratipĂdakĂ dhvanayaś; tĂny ev#<ƒtmĂ># svarÆpaæ yasya ##. $<[NAV_13.2]>$ nanu ca hetu-pratipĂdakaæ vacaś parƒrtham anumĂnam ity abhidhĂya ## iti vadataś pÆrvƒpara-vyĂhatĂ vĂco yuktiś. nƒitad asty; evaæ manyate nƒikaś prakĂraś parƒrthƒnumĂnasya, kiæ tarhi yathĂ parasya sukhena prameya-pratĆtir bhavati tathĂ yatnataś pratyĂyanĆyaś. tatra daӃvayavaæ sĂdhanaæ pratipĂdan“pĂyaś. tad yathĂ -- pak«ƒdayaś pa€ca, tac-chuddhayaÓ ca. tatra yadĂ pratipĂdyaś prakramĂd eva nirïĆta-pak«o 'vism­ta-d­«Âƒnta-smĂrya-pratibandha-grĂhaka-pramĂïo vyutpanna-matitvĂc che«ƒvayavƒbhyÆhana-samarthaÓ ca bhavati, yad vƒtyantƒbhyĂsena parikarmita-matitvĂt tĂvatƒiva prastuta-prameyam avabudhyate, tadĂ hetu-pratipĂdanam eva kriyate, Óe«ƒbhidhĂnasya Órot­-saæskĂrƒkĂritayĂ nairarthakyĂd ity-Ădau hetu-pratipĂdanaæ sÆtra-k­tĂ parƒrtham anumĂnam uktam. yadĂ tu pratipĂdyasya nƒdyƒpi pak«a-nirïayas, tadƒkĂïŹa eva het–panyĂso 'd­«Âa-mudgara-pĂtĂyamĂnaś syĂd iti pak«o 'pi nirdiÓyate. tathƒsmaryamĂïe pratibandha-grĂhiïi pramĂïe d­«Âƒnto 'pi varïyetƒnyathĂ hetoś sĂmarthyƒnavagateś. sm­te 'pi pramĂïe dĂr«ÂĂntike yojayitum ajĂnĂnasy“panayo darÓyate. tathƒpi sĂkĂÇk«asya nigamanam ucyate, 'nyathĂ nirĂkula-prastutƒrthƒsiddheś. tathĂ yatra pak«ƒdau svarÆpa-vipratipattis tatra tac-chuddhiś pramĂïena kartavyˆtarathĂ te«Ăæ sva-sĂdhyƒsĂdhanĂt. sarve«Ăæ cƒmĆ«Ăæ sĂdhanƒvayavatvaæ, pratipĂdya-pratĆty-upĂyatvĂt. $<[NAV_13.3]>$ nanu ca sva-niÓcayavat para-niÓcay“tpĂdanaæ parƒrtham anumĂnam uktaæ, na ca svƒrthƒnumĂna-kĂle kramo 'yam anubhÆyate, sambandha-vedino hetu-darÓana-mĂtrĂt sĂdhya-pratĆti-siddher, na hi pratipattĂ pak«aæ k­tvĂ tato hetuæ nibhĂlayati, nƒpi d­«Âƒntƒdikaæ viracayati, tathĂ pratĆter abhĂvĂt. kiæ cƒnvaya-vyatirekĂbhyĂæ hetor eva sĂmarthyam unnĆyate, na pak«ƒdĆnĂæ, tad-vyatirekeïƒpi sĂdhya-siddheś, tathƒpi te«Ăæ sĂdhanƒæÓatva-kalpane 'navasthĂ-prasaÇgĂt. yadi ca tat-sĂmarthyaæ syĂt, tadĂ pak«“panyĂsa-mĂtrĂd eva sĂdhyƒvagater hetur Ănarthakyam aÓnuvĆta, uttarƒvayavĂÓ ca, evaæ hi tat-sĂmarthyaæ siddhyen nƒnyathĂ. tasmĂd ya eva para-nirapek«aæ sĂdhyaæ bodhayati sa eva hetuś sĂdhanaæ, na pak«ƒdaya iti. $<[NAV_13.4]>$ atr“cyate -- `sva-niÓcayavat para-niÓcay“tpĂdanaæ parƒrtham anumĂnam uktam' ity-Ădi yad uktaæ tad yuktam uktaæ, kevalaæ tad-arthaæ na jĂnĆ«e, niÓcayƒpek«ayƒiva `vat'-inĂ tulyatƒbhidhĂnĂn; na punaś sarva-sĂmĂnyam abhipretam, anyathĂ dhvanim anuccĂrayan svƒrthƒnumĂne sĂdhyam avabudhyata iti, tad-anuccĂraïena para-niÓcay“tpĂdanaæ prasajyeta. na cƒitad asti, ÓabdƒnuccĂraïe para-pratipĂdanƒsambhavĂt, tad-arthaæ ÓabdƒÇgĆ-karaïe yena yena vinĂ para-pratipĂdanƒsambhavas tat tad urarĆ-kartavyaæ, samĂna-nyĂyĂt. na ca pak«ƒdi-virahe pratipĂdya-viÓe«aś pratipĂdayituæ Óakyo, hetu-gocarƒdi-tat-sĂdhyƒrtha-pratĆti-vikalatayĂ tasya sĂkĂÇk«atvĂt. tathĂ ca bubhutsitƒrtha-bodhƒbhĂvĂd apratyĂyita eva ti«Âhed; atas tad-bodhanƒrthaæ pak«ƒdayo darÓanĆyĂ iti te 'pi sĂdhanƒæÓĂś syuś. yac c“ktam: anvaya-vyatirekƒnukaraïƒbhĂvĂn na sĂdhanaæ, hetu-mĂtrĂd api sĂdhya-siddhes, tad ayuktam, avipratĂrakatĂ-niÓcita-puru«a-vacana-mĂtrĂd apy agnir atrˆty-Ădi-rÆpĂt kvacit prameyo 'rthaś sidhyatŒti hetor apy asĂdhanatĂ-prasaÇgĂt. tad-viraheïƒpi sĂdhya-siddheś. yuktaæ cƒitad, avipratĂraka-vacanasya prĂg eva prĂmĂïya-prasĂdhanĂt. yac c“ktam: yady amĆ«Ăæ sĂmarthyaæ syĂt, tadĂ pak«a-mĂtrĂd eva sĂdhya-pratĆter hetor vaiyarthyaæ syĂd iti, tad ayuktataraæ, bhavat-pak«e 'pi samĂnatvĂt, tatrƒpi samartha-het–panyĂsĂd eva sĂdhyƒvagater, anyathĂ samarthatƒyogĂt. paÓcĂt tasyƒiva pramĂïena samarthanaæ sarvatra g­hĆta-vyĂptikasya ca punaś pak«a-dharmiïy upasaæharaïam anarthakatĂæ prĂpnuvat kena nivĂryeta? tad-abhĂve hetoś sĂmarthyaæ nƒvagamyate, tena sĂrthakam iti cet, pak«ƒdĆn api virahayya pratipĂdya-viÓe«aś pratipĂdayituæ na pĂryata iti te«Ăm api sĂrthakatĂ na durupapĂdˆti mucyatĂm Ăgrahaś. tasmĂd dhetuvat pak«ƒdayo 'pi sĂdhanaæ, hetor api kvacit pratipĂdye tad-apek«atayĂ nirapek«atƒsiddher iti. tad idaæ sakalam Ăkalayy“ktaæ ## iti. ____________________ $<[NAV_14.0]>$ tad evam arthataś pak«ƒdĆn prastutya tĂvat pak«a-lak«aïam Ăha: @@ $<[NAV_14.1]>$ pacyata iti pak«o, vyaktĆ-kriyata iti-bhĂvaś. kiæ-bhÆta ity Ăha: ##numeyasy#<ƒbhyupagamo># 'ÇgĆ-karaïaæ, prĂÓnikƒdĆnĂæ purataś pratij€Ă-svĆ-kĂra ity arthaś. kim abhyupagama-mĂtram? nˆty Ăha: ## iti. ## sĂk«Ăt-kĂri saævedanam, #<Ădi>#-ÓabdĂd anumĂna-sva-vacana-lokĂ g­hyante, tair ## 'bĂdhitaś pak«a iti sambandhaś. tad yathĂ -- `sarvam anekƒntƒtmakam', `asti sarva-j€a' ity-Ădi vĂ. ayaæ ca kevalam e«Âavyo, na punaś parƒrthƒnumĂna-kĂle vacanenƒbhidhĂtavya iti yo manyeta taæ pratyĂha: ## pak«asya ## 'bhidhĂnam ## parƒrthƒnumĂna-prastĂve ## vidheyaś. kuta ity Ăha: hetoś prĂÇ-nirÆpitasya ## iti, `nimitta-kĂraïa-hetu«u sarvĂsĂæ prĂyo darÓanam' iti-vacanĂd, bhĂva-pradhĂnatvĂc ca nirdeÓasya, vi«aya-sandarÓakatvĂd ity arthaś. ayam atrƒbhiprĂyo: na hi sarvatra prativĂdinaś prakramĂd eva nirïĆta-pak«asya kÆrca-ÓobhĂ-puraś-saraæ hetur upanyasyate, 'pi tu kvacit katha€cit. ____________________ $<[NAV_15.0]>$ tato yadƒdyƒpi pratipĂdyaś pak«ƒrthaæ na jĂnĆte, tadƒkĂïŹa eva hetĂv ucyamĂne vi«aya-vyĂmohĂd bhrĂnti-lak«aïo do«aś syĂd ity Ăha: @@ $<[NAV_15.1]>$ ##ty ukta-viparĆtƒÓrayaïe pak«a-prayogƒkaraïa ity arthaś. ## het–panyĂsa-kartur ## 'bhimataś sa cƒsau ## ca ##; tatra muhyati dolĂyate tac chĆlaÓ ca yas, tasya ## prativĂdino hetur ## virodha-ÓaÇkĂ-kalaÇkitaś syĂd ity arthaś. tataÓ ca samyag-ghetĂv api `vipak«a evƒyaæ vartata' iti vyĂmohĂd viruddha-dÆ«aïam abhidadhĆta, pak«“panyĂsĂt tu nirïĆta-hetu-gocarasya nƒi«a do«aś syĂd ity abhiprĂyaś. amum evƒrthaæ spa«Âa-d­«Âƒntenƒha ##ti. tad-upanyĂsƒrthaś. ____________________ @@ $<[NAV_16.1]>$ yathĂ lak«ya-nirdeÓaæ vinĂ dhĂnu«kasyˆ«uæ prak«ipato yau guïa-do«au tau tad-darÓi-janasya viparyastĂv api pratibhĂtaś -- guïo 'pi do«atayĂ, do«o 'pi vĂ guïatayĂ -- tathĂ pak«a-nirdeÓaæ vinĂ hetum upanyasyato vĂdino yau svƒbhipreta-sĂdhya-sĂdhana-samarthatvƒsamarthatva-lak«aïau guïa-do«au tau prĂÓnika-prativĂdyƒdĆnĂæ viparĆtĂv api pratibhĂta iti bhĂvƒrthaś. ak«arƒrthas tu dhanu«Ă carati ## tasya ## lak«ya-vedha-prĂvĆïya-lak«aïas tatra prek«akĂïĂæ kutÆhalam iti tasyƒiv“pĂdĂnam, anyathĂ do«o 'pi dra«Âavyaś. tat-## tat-samprek«aïa-ÓĆla-lokasya ## yathĂ -- katha€cid bĂïaæ mu€cata ity arthaś; ## cĂpa-dharasya vedhya-ni«ÂaÇkanam ­te yau ## guïa-do«au tau yathĂ viruddhĂrekitau bhavatas, tathĂ vĂdino 'pŒty arthaś. tasmĂd avij€Ăta-tad-arthe prativĂdini vĂdi-dhĂnu«keïa pak«a-lak«yaæ nirdiÓyƒiva hetu-Óaraś proktavya iti sthitam. ____________________ $<[NAV_17.0]>$ sĂmprataæ hetor lak«aïƒvasaras, tac ca svƒrthƒnumĂnavan nirviÓe«aæ dra«Âavyaæ; prayogas tu tatra na darÓitaś, svƒrthƒnumĂnasya bodha-rÆpatvĂd; iha tu darÓanĆyaś, parƒrthƒnumĂnasya vacana-rÆpatvĂd; atas taæ darÓayati: @@ $<[NAV_17.1]>$ svƒrthƒnumĂna-prastĂve hi para-praïĆta-lak«aïƒntara-vyapohena sĂdhya-vyatirekĂt sĂmastyena hetor vyĂv­ttir evƒikaæ lak«aïam iti nirïĆtam. parƒrthƒnumĂne 'pi tad eva prakĂÓanĆyaæ, vacana-racanĂ tu kvacit katha€cit pravartata ity abhiprĂyavĂæs tad-dvaividhyam Ăha: hetor dvividhaś prayogaś syĂd iti sambandhaś. katham ity Ăha: ##va sĂdhya-sadbhĂva ev#<“papattir># vidyamĂnatĂ, tayĂ ##, yathƒgnir atra, dhÆmasya tathƒiv“papatter iti. ##ty anenƒvayave samudĂy“pacĂrĂd anyathƒnupapattiæ lak«ayati. ## sĂdhya-vyatireke 'nupapattir avidyamĂnatƒiva tayĂ ##nyathƒnupapattyĂ hetoś prayogaś syĂd, yathƒgnir atra, dhÆmasyƒnyathƒnupapatter iti. `ete ca dve apy ekasmin sĂdhye prayoktavye' iti yo manyeta,tac-chi«yaïƒrthaæ Ăh#<ƒnyatareïƒpi># tath“papatti-prayogeïƒnyathƒnupapatti-prayogeïa vĂ ##sya pratipipĂdayi«itƒrthasya ## ni«pattiś pratipĂdya-pratĆtĂv Ărohaïaæ bhaved, ## yasmĂt, tasmĂn na dve api prayoktavye, prayoga-dvaye 'pi yasmĂd vacana-racanĂ bhidyate, nƒrthaś; prayogasya ca sĂdhya-sĂdhanaæ phalaæ; tac ced ekenƒiva sidhyati, dvitĆya-prayogaś kevalaæ vaktur akauÓalamĂcak«Ćta, nairarthakyĂd ity abhiprĂyaś. ____________________ $<[NAV_18.0]>$ adhunĂ d­«Âƒnta-lak«aïƒvasaraś. sa ca dvedhĂ: sĂdharmyeïa vaidharmyeïa ca. tatra sĂdharmya-d­«Âƒntam adhik­tyƒha: @@ $<[NAV_18.1]>$ ## avalokitayoś sĂmarthyĂt sĂdhya-sĂdhanayor ## parini«Âhitiś anvayĂd vyatirekĂd vĂ sĂdhya-sĂdhana-bhĂva-vyavasthiti-nibandhanƒsminn iti ##; samĂno dharmo 'syˆti sadharmĂ tad-bhĂvaś sĂdharmyaæ tena ##. sa kiæ-vidho bhavatŒty Ăha: ## jij€Ăsitƒrthƒtmakaæ, ## tad-gamako hetuś, tayoś ##, idam anena vinĂ na bhavatŒty-evaæ-rÆpĂ, ## kvacin ## atiÓayena nirïĆyate sa sĂdharmya-d­«Âƒntaś. yathƒgnir atra, dhÆmasya tathƒiv“papatter, mahĂnasƒdivad iti. ayaæ cƒvism­ta-pratibandhe prativĂdini na prayoktavya ity Ăha: ## iti, lyab-lope pa€camĆ, prĂg-g­hĆta-vism­ta-sambandha-smaraïam adhik­tya ## 'bhipreto 'yaæ nĆtividĂm, nƒnyadĂ. yadĂ hi pratipĂdyo 'dyƒpi sambandhaæ sĂdhyƒvinƒbhĂvitva-lak«aïaæ nƒvabudhyate, tadĂ pramĂïena sambandhaæ grĂhaïĆyo, na d­«Âƒnta-mĂtreïa, na hi saha-darÓanĂd eva kvacit sarvatrˆdam amunĂ vinĂ na bhavatŒti sidhyaty, atiprasaÇgĂt. g­hĆte ca pratibandhe smaryamĂïe kevalaæ hetur darÓanĆyaś, tĂvatƒiva bubhutsitƒrtha-siddher d­«Âƒnto na vĂcyo, vaiyarthyĂt. yadĂ tu g­hĆto 'pi vism­taś katha€cit sambandhas, tadĂ tat-smaraïƒrthaæ d­«Âƒntaś kathyate. $<[NAV_18.2]>$ nanu ca kathaæ tri-kĂla-samasta-deÓa-vyĂpi-sambandhƒvagatiś? na tĂvan nirïayƒtmakam api pratyak«aæ deÓa-kĂlƒntara-saæcari«ïunoś sĂdhya-sĂdhanayoś sambandhaæ nirĆk«ituæ k«amate, sannihite 'rthe viÓadƒdhyavasĂyena prav­tteś. nƒpi ÓabdĂt tan-nirïayas, tasya par“padeÓa-rÆpatayĂ svƒrthƒnumĂnƒbhĂva-prasaÇgĂt, tatra par“padeӃbhĂvĂt, tad-abhĂve sambandhƒsiddes, tad-asiddhĂv anumĂnƒnutthĂnĂd iti. anumĂnĂt sambandha-grahaïe niravadhir anavasthƒnu«ajyeta, sambandha-grĂhiïo 'py anumĂnasya punaś sambandhƒntara-grahaïa-savyapek«atvĂd iti. atr“cyate -- pratyak«ƒnumĂne dve eva pramĂïe iti ye«Ăæ mithyƒbhiniveÓas, te«Ăæ e«a do«o nƒsmĂkam, anvaya-vyatireka-grĂhi-pratyak«ƒnupalambh“ttara-kĂla-bhĂvino 'vyabhicarita-tri-kĂla-vyĂpi-gocarasya mati-nibandhanasy“ha-saæj€itasya pramĂïƒntarasya sambandha-grĂhitayˆ«ÂatvĂt, tad-ani«Âau d­«Âa-vyavahĂra-vilopa-prasaÇgĂt, tad-vilope ca vicĂrƒnarthakya-prĂpter iti. atra prakaraïe punar anumĂnĂt pĂrthakyen“ho na darÓitaś, saÇk«ipta-ruci-sattvƒnugraha-prav­ttatvĂd asya, ÓĂbdaæ tu p­thak samarthitaæ, tasyƒtrƒiva parƒrthƒnumĂn“payogitvĂd ity ĂstĂæ tĂvat. ____________________ $<[NAV_19.0]>$ idĂnĆæ vaidharmya-d­«Âƒntam upadarÓayann Ăha: @@ $<[NAV_19.1]>$ visad­Óo dharmo 'syˆti vidharmĂ, tad-bhĂvo vaidharmyaæ, tena ## d­«Âƒntaś. kĆ-d­Óa ity Ăha: ## gamye ## 'sambhavati ##-Óabdo 'vadhĂraïƒrtho bhinna-kramaś, sa ca ## gamakasyƒpy ## evˆty atra dra«Âavyaś, ## pratipĂdyate ## kvacid ## sa ## bhavat#<Œti>#-Óabdena sambandha-smaraïĂd iti. ____________________ $<[NAV_20.0]>$ idam atrƒpi sambadhnĂti: asyƒpi smaryamĂïe sambandhe prayogƒyogĂd iti kim arthaæ vism­ta-sambandha eva prativĂdini d­«Âƒntaś prayujyate, nƒnyadˆti para-vacanƒvakĂÓam ĂÓaÇkyƒha: @@ $<[NAV_20.1]>$ anyadĂhi smaryamĂïe vĂ sambandhe prayujyetƒg­hĆte vĂ. yady Ădyaś pak«aś, so 'yuktaś. yadĂ sarvatra sĂdhyƒvinƒbhĂvinaæ hetuæ smarati pratipĂdyas, tadĂ pak«e 'pi tam avabudhya kathaæ sĂdhyaæ na pratipadyeta? tataÓ c#<ƒntaś># pak«a-madhye ## sĂdhanasya sĂdhyƒkrĂntatvam ##, tayƒiva ## gamyasya ## pratĆter ## vivak«ita-dharmiïo 'nyatra d­«Âƒnta-dharmiïy ## vyĂpti-darÓana-rÆpĂ ## ni«prayojanĂ, tat-pratyĂyyƒrthƒbhĂvĂd iti. dvitĆya-pak«asyƒpi nirdo«atĂæ nirasyann Ăha: ## sambandhƒgrahaïĂd antar-vyĂpty-abhĂve 'py evam iti vyarthƒiva bahir-udĂh­tiś. na hi saha-darÓanĂt kvacit sarvatra tad-rÆpatĂ sidhyati, vyabhicĂra-darÓanĂt. tasmĂd ag­hĆta-sambandhe pratipĂdye pramĂïena pratibandhaś sĂdhyaś. tat-siddhau tata eva sĂdhya-siddher aki€cit-karĆ d­«Âƒnt“dĂh­tir iti ## nyĂya-vidvĂæso ## avabudhyanta iti. iha ca prakaraïe Óe«ƒvayavĂnĂm upanaya-nigamana-Óuddhi-pa€caka-lak«aïĂnĂæ saÇk«ipta-ruci-sattvƒnugraha-paratvĂd asya, yady api sĂk«Ăl lak«aïaæ n“ktaæ, tathƒpy ata eva pratipĂditƒvayava-trayĂd buddhimadbhir unneyaæ; yato 'vayavƒpek«ayĂ jaghanya-madhyam“tk­«ÂĂs tisraś kathĂ bhavanti. tatra hetu-pratipĂdana-mĂtraæ jaghanyĂ. dvy-Ădy-avayava-nivedanaæ madhyamĂ. sampÆrïa-daӃvayava-kathanam utk­«ÂĂ. tatrˆha madhyamĂyĂś sĂk«Ăt kathanena jaghany“tk­«Âe arthataś sÆcayati, tad-sadbhĂvasya pramĂïa-siddhatvĂd iti. ____________________ $<[NAV_21.0]>$ evaæ pak«ƒdi-lak«aïaæ pratipĂdyˆdĂnĆæ heya-j€Ăne saty upĂdeyaæ viviktataraæ vedyata iti tad-vyudastĂś pak«a-hetu-d­«ÂƒntƒbhĂsĂ vaktavyĂś. tatra tĂvat pak«a-lak«aïa-vyudastĂn pak«ƒbhĂsĂn Ăha: @@ $<[NAV_21.1]>$ pak«a-sthĂn“panyastatvĂt tat-kĂryƒkaraïatvĂc ca pak«avad ĂbhĂsata iti ##. asĂv ##neka-prakĂro ## iti sambandhaś. katham ity Ăha: ## prativĂdino ## kaÓcit ## pratĆtĂv ĂrÆŹha eva sa pak«ƒbhĂsaś, sĂdhyasyƒiva pak«atvĂt, siddhasya sĂdhanƒnarhatvĂd, atiprasakteś. tath#<ƒk«a-liÇgato># 'dhyak«a-hetubhyĂæ ## tiras-k­to yaś sa pak«ƒbhĂsaś. tatra pratipĂdya-siddho yathĂ: paudgaliko ghaÂaś, %% vĂ prati: sarvaæ k«aïikam ity-Ădi. pratyak«a-bĂdhito yathĂ: niraæÓĂni svalak«aïĂni, paraspara-viviktau vĂ sĂmĂnya-viÓe«Ăv iti. anumĂna-bĂdhito yathĂ: nƒsti sarva-j€a iti. loka-bĂdhito yathĂ: gamyĂ mĂtĂ iti. sva-vacana-bĂdhito yathĂ: na santi sarve bhĂvĂ iti. ____________________ $<[NAV_22.0]>$ sĂmprataæ hetu-lak«aïaæ smĂrayaæs tad-apĂstĂn hetv-ĂbhĂsĂn Ăha: @@ $<[NAV_22.1]>$ ## asĂdhĂraïa-dharma-rÆpaæ yad #<Ćritaæ># gamitam anekƒrthatvĂd vĂ pratipĂditaæ svƒrthƒnumĂna-prastĂve yad ut#<ƒnyathƒnupapannatvam># iti tasy#<ƒpratĆtir># anadhyavasĂyaś, ## dolĂyamĂnatĂ, ## vaiparĆtya-nirïayo; 'pratĆtiÓ ca sandehaÓ ca viparyĂsaÓ cˆti dvandvaś; paÓcĂt tadĂ saha tat-puru«as: tais ##; ##ĂbhĂnam ĂbhĂ tasyˆva samyag-ghetor ivƒbhƒsyˆti tad-Ăbhas, tad-bhĂvas tattĂ, hetv-ĂbhĂsatĂ bhavatŒty arthaś. ____________________ $<[NAV_23.0]>$ adhunĂ yena lak«aïena yan-nĂmĂ hetv-ĂbhĂso bhavati tad darÓayati: @@ $<[NAV_23.1]>$ yaś kaÓcid ## pratĆtyĂ agocarĆ-k­to 'niÓcitaś so #<'siddha>#-nĂmĂ hetv-ĂbhĂsaś. ##-Óabdas trayasyƒpi bhed“ddyotakaś. yas ## ## sĂdhyaæ vinƒiva vipak«a evˆti yĂvad, ## sambhavati sa ##bhidhĂnaś. yaś punar ## sĂdhya-viparyayeïƒpi ## ghaÂamĂnako, #<'pi>#-ÓabdĂt sĂdhyenƒpi, so #<'tra># vyatikare #<'naikĂntika>#-saæj€o j€Ătavya iti. tatra pratiprĂïi-prasiddha-pramĂïa-prati«Âhitƒnekƒnta-viruddha-buddhibhiś %%-%%di-Ói«yakair upanyasyamĂnĂś sarva eva hetavaś, tad yathƒikƒntenƒnityaś Óabdo nityo vĂ, sattvĂd, utpattimattvĂt, k­takatvĂt, pratyabhij€ĂyamĂnatvĂd ity-Ădayo vivak«ayƒsiddha-viruddhƒnaikĂntikatĂæ svĆ-kurvantŒty avagantavyam. $<[NAV_23.2]>$ tathĂ hy: anityƒikƒnte tĂvad asiddhĂś sarva eva hetavaÓ, cĂk«u«atvavat te«Ăæ dhvanĂv avidyamĂnatvĂd, asad-Ădi-vyavacchedenƒlĆka-saæv­ti-vikalpitatvĂt, pĂramĂrthikatve tv ekasyƒneka-rÆpƒpattyƒnekƒnta-vĂdƒpatteś, kalpanĂ-racita-sattĂkĂnĂæ ca sarva-Óakti-viraha-rÆpatayĂ niśsvabhĂvatvĂt, tathƒpi te«Ăæ sĂdhanatve sĂdhyam api niśsvabhĂvam iti khara-vi«Ăïaæ ÓaÓa-vi«Ăïasya sĂdhanam Ăpadyata iti Óobhanaś sĂdhya-sadhana-vyavahĂraś. sarva evƒyam anumĂnƒnumeya-vyavahĂro buddhy-ĂrÆŹhena dharma-dharmi-nyĂyena na bahiś-sad-asattvam apek«ate, tenƒyam ado«a iti ced, evaæ tarhi cĂk«u«atvam api Óabde buddhyƒdhyĂropya hetutay“cyamĂnaæ nƒsiddhatay“dbhĂvanĆyaæ, viÓe«ƒbhĂvĂt. acĂk«u«atva-vyavacchedena cĂk«u«atvaæ buddhyƒdhyĂropayituæpĂryate, na yathĂ katha€cin, na cƒsau Óabde 'sty, acak«ur-grĂhyatvĂt tasya, tenƒyam ado«a iti cet, ko 'yam acĂk«u«atva-vyavacchedo nĂma: vyavaccheda-mĂtraæ nĆrÆpaæ, vyavacchinnaæ vĂ svalak«aïaæ, vyavacchedikĂ vĂ buddhiś svƒæÓa-magnƒpi bahir-vastu-grahaïa-rÆpatayĂ plavamĂnĂ? nƒparo vastu-dharmo yatra bhedƒbheda-vikalpa-dvĂreïĂ dÆ«aïaæ ditsur bhavĂn iti cet, tarhi sa Óabde nƒstŒti kƒi«Ă bhĂ«Ă? evaæ hi nabhaś-puïŹarĆkaæ tatra nƒstŒti sattvƒdikam api kalpayituæ na Óakyam iti prasajyeta. kiæ ca, te sĂdhana-dharmĂ dharmiïi bhavanto 'pi na bhavad-darÓane pratĆtim Ărohanti, pratyak«asya vikalpa-vikalatayĂ dharma-nirïaya-ÓÆnyatvĂt, tad-uttara-kĂla-bhĂvinyĂ vĂsanĂ-prabodha-janyĂyĂ vikalpa-buddheś svƒæÓa-grahaïa-paryavasita-ÓarĆratvena bahiś-svalak«aïe praveӃbhĂvĂt, tataÓ cƒpratĆtatvĂt sarvasyƒsiddhatvam. $<[NAV_23.3]>$ nityƒikƒnte 'pi dharmiïo 'tyanta-vyatiriktĂnĂm apĂramĂrthikĂnĂæ vĂ sva-sĂdhana-dharmĂïĂæ pramĂïenƒpratĆtatvĂd asiddhatĂ dra«ÂavyĂ, dharmiïo 'vinirluÂhita-rÆpĂïĂæ pĂramĂrthikĂnĂæ sakala-dharmĂïĂæ pratyak«ƒdi-pramĂïa-prasiddhatvena nihnotum aÓakyatvĂd iti. $<[NAV_23.4]>$ tathĂ viruddhatƒpi pak«a-dvaye 'pi sarva-sĂdhana-dharmĂïĂm unneyƒnekƒnta-pratibaddha-svabhĂvatvena tat-sĂdhana-pravaïatvĂt. etac c“ttaratra vak«yĂmaś. $<[NAV_23.5]>$ evaæ pak«a-dvaye 'pi nirdiÓyamĂnĂś sarva eva hetavo 'naikĂntikatĂm ĂtmasĂt-kurvanti, paraspara-viruddhƒvyabhicĂritvĂt, samĂna-yukty-upanyĂsena vipak«e 'pi darÓayituæ ÓakyatvĂt. $<[NAV_23.6]>$ tathĂ hi: anitya-vĂdĆ nitya-vĂdinaæ prati pramĂïayati. sarvaæ k«aïikaæ, sattvĂd, ak«aïike krama-yaugapadyĂbhyĂm artha-kriyĂ-virodhĂd, artha-kriyĂ-kĂritvasya ca bhĂva-lak«aïatvĂt, tato 'rtha-kriyĂ vyĂvartamĂnĂ sva-kroŹĆ-k­tĂæ sattĂæ vyĂvartayed iti k«aïikatva-siddhiś. na hi nityo 'rtho 'rtha-kriyĂyĂæ krameïa pravartitum utsahate, pÆrvƒrtha-kriyĂ-karaïa-svabhĂv“pamarda-dvĂreï“ttara-kriyĂyĂæ prav­tter, anyathĂ pÆrvƒrtha-kriyĂ-karaïƒvirĂma-prasaÇgĂt; tat-svabhĂva-pracyave ca nityatƒpayĂty, atĂdavasthyasyƒnitya-lak«aïatvĂt. nityo 'pi krama-vartinaæ saha-kĂri-kĂraïam artham udĆk«amĂïas tĂvad asĆt, paÓcĂt tam ĂsĂdya krameïa kĂryaæ kuryĂd iti cen, na, saha-kĂri-kĂraïasya nitye 'ki€cit-karatvĂd, aki€cit-karasyƒpi pratĆk«aïe 'navasthĂ-prasaÇgĂt. nƒpi yaugapadyena nityo 'rtho 'rtha-kriyĂæ kurute, 'dhyak«a-virodhĂt. na hy eka-kĂlaæ sakalĂś kriyĂś prĂrabhamĂïaś kaÓcid upalabhate; karotu vĂ, tathƒpy Ădya-k«aïa eva sakala-kriyĂ-parisamĂpter dvitĆyƒdi-k«aïe«v akurvĂïasyƒnityatĂ balĂd ĂŹhaukate, karaïƒkaraïayor ekasmin viruddhatvĂd iti. $<[NAV_23.7]>$ nitya-vĂdĆ punar evaæ pramĂïayati: sarvaæ nityaæ sattvĂt. k«aïike sad-asat-kĂlayor artha-kriyĂ-virodhĂt, tal-lak«aïaæ sattvaæ nƒvasthĂæ badhnĂtŒti, tato nivartamĂnam ananya-ÓaraïatayĂ nityatvaæ sĂdhayati. tathĂ hi: k«aïiko 'rthaś sad vĂ kĂryaæ kuryĂt, asad vĂ, gaty-antarƒbhĂvĂt. na tĂvad Ădyaś pak«aś, sama-samaya-vartini vyĂpĂrƒyogĂt, sakala-bhĂvĂnĂæ parasparaæ kĂrya-kĂraïa-bhĂva-prĂptyƒtiprasaÇgĂc ca. nƒpi dvitĆyaś pak«aś k«odaæ k«amate, asataś kĂrya-karaïa-Óakti-vikalatvĂt. anyathĂ ÓaÓa-vi«Ăïƒdayo 'pi kĂrya-karaïĂy“tsaheran, viÓe«ƒbhĂvĂd iti. $<[NAV_23.8]>$ tad evam ekƒnta-dvaye 'pi ye ye hetavas te te yukteś samĂnatayĂ viruddhaæ na vyabhicaranty; avicĂrita-ramaïĆyatayĂ mugdha-jana-dhy-Ăndhyaæ c“tpĂdayantŒti virudhƒvyabhicĂriïo 'naikĂntikĂś, sarva-vastu-dharmĂïĂæ vastuto 'nekƒnta-pratibaddhatvĂd iti. tasmĂd amĆ sarva eva hetavaś santo 'nekƒntam antareïa n“papadyanta iti tam eva pratipĂdayitum ĆÓate; vimÆŹha-buddhibhiś punaś vipak«a-sĂdhanƒrtham upanyasyamĂnĂ vivak«ayƒsiddha-viruddhƒnaikĂntikatĂm ĂbibhratŒti sthitam. ____________________ $<[NAV_24.0]>$ tad evaæ hetv-ĂbhĂsĂn pratipĂdya d­«tƒnta-lak«aïa-vyudastĂn d­«ÂƒntƒbhĂsĂn Ăha: @@ $<[NAV_24.1]>$ sĂdhanaæ sĂdhyƒkrĂntam upadarÓayitum abhipretaæ yasmiæs tat ##, tena. ## vyatikare; dÆ«yanta iti ##. d­«ÂƒntĂ eva do«Ă ## d­«ÂƒntƒbhĂsĂ ity arthaś. ## vidvadbhir gaditĂś; ## gamyam; #<Ădi>#-ÓabdĂt sĂdhan“bhaya-parigrahas; tad#<-vikalĂs># tac-chÆnyĂś. #<Ădi>#-ÓabdĂt sandigdha-sĂdhya-sĂdhan“bhaya-dharmĂ g­hyante. kiæ-bhÆtĂ ete ity Ăha: apagataæ lak«aïaæ yebhyas te tathĂ, te ca te ##, tebhya ## utthĂnaæ ye«Ăæ te #<'palak«aïa-het–tthĂś>#; idaæ ca prĂyikaæ viÓe«aïaæ, samyag-ghetĂv api vakt­-do«a-vaÓĂt d­«ÂƒntƒbhĂsat“papatter, yathĂ: nityƒnityaś Óabdaś, ÓrĂvaïatvĂd, ghaÂavad ity-Ădi. $<[NAV_24.2]>$ tatra sĂdhya-vikalo yathĂ: bhrĂntam anumĂnaæ, pramĂïatvĂt, pratyak«avat; pratyak«asya bhrĂntatĂ-vikalatvĂt; tad-bhrĂntatve sakala-vyavahĂr“ccheda-prasaÇgĂt, tad-ucchede ca pramĂïa-prameyƒbhĂvĂn na ki€cit kenacit sĂdhyata iti bhrĂnta-vĂdino mÆkatƒpanipadyeta. sĂdhana-vikalo yathĂ: jĂgrat-saævedanaæ bhrĂntaæ, pramĂïatvĂt, svapna-saævedanavat; svapna-saævedanasya pramĂïatĂ-vaikalyĂt tat-pratyanĆka-jĂgrat-pratyay“panipĂta-bĂdhitatvĂd iti. ubhaya-vikalo yathĂ: nƒsti sarva-j€aś, pratyak«ƒdy-anupalabdhatvĂt, ghaÂavad; ghaÂasya sattvĂt pratyak«ƒdibhir upalabdhatvĂc ca. sandigdha-sĂdhya-dharmo yathĂ: vĆta-rĂgo 'yaæ, maraïa-dharmatvĂd, rathyĂ-puru«avad; rathyĂ-puru«e vĆta-rĂgatvasya sandigdhatvĂd, viÓi«Âa-ceto-dharmĂïĂæ viÓi«Âa-vyĂhĂrƒdi-liÇga-gamyatvĂd rathyĂ-puru«e tan-nirïayasyƒpy abhĂvĂd iti. sandigdha-sĂdhana-dharmo yathĂ: maraïa-dharmƒyaæ puru«o, rĂgƒdimattvĂd, rathyĂ-puru«avad; rathyĂ-puru«e rĂgƒdimattvasya sandigdhatvĂd, vĆta-rĂgasyƒpi tathĂ sambhavĂd iti. sandigdh“bhaya-dharmo yathƒsarva-j€o 'yaæ, rĂgƒdimattvĂd, rathyĂ-puru«avad; rathyĂ-puru«e pradarÓita-nyĂyen“bhayasyƒpi sandigdhatvĂd iti. $<[NAV_24.3]>$ nanu ca parair anyad api d­«ÂƒntƒbhĂsa-trayam uktam, tad yathƒnanvayo 'pradarÓitƒnvayo viparĆtƒnvayaÓ cˆti. tatrƒnanvayo yathĂ: rĂgƒdimĂn vivak«itaś puru«o, vakt­tvĂd, i«Âa-puru«avad iti. yady api kilˆ«Âa-puru«e rĂgƒdimattvaæ vakt­tvaæ ca sĂdhya-sĂdhana-dharmau d­«Âau, tathƒpi yo yo vaktĂ sa sa rĂgƒdimĂn iti vyĂpty-asiddher ananvayo 'yaæ d­«Âƒntaś. tathƒpradarÓitƒnvayo yathƒnityaś Óabdaś, k­takatvĂd, ghaÂavad iti. atra yady api vĂstavo 'nvayo 'sti, tathƒpi vĂdinĂ vacanena na prakĂÓita ity apradarÓitƒnvayo d­«Âƒntaś. viparitƒnvayo yathƒnityaś Óabdaś, k­takatvĂd iti hetum abhidhĂya yad anityaæ tad k­takaæ ghaÂavad iti, viparĆta-vyĂpti-darÓanĂd viparĆtƒnvayaś, sĂdharmya-prayoge hi sĂdhanaæ sĂdhyƒkrĂntam upadarÓanĆyam, iha tu viparyĂsa-darÓanĂd viparĆtatĂ. tad etad bhavadbhiś kasmĂn n“ktam iti. $<[NAV_24.4]>$ atr“cyate -- pare«Ăæ na suparyĂlocitam etad d­«ÂƒntƒbhĂsa-trayƒbhidhĂnam iti j€Ăpanƒrtham. tathĂ hi: na tĂvad ananvayo d­«ÂƒntƒbhĂso bhavitum arhati. yadi hi d­«Âƒnta-balena vyĂptiś sĂdhya-sĂdhanayoś pratipĂdyeta, tataś syĂd anavayo d­«ÂƒntƒbhĂsaś, sva-kĂryƒkaraïĂd, yadĂ tu pÆrva-prav­tta-sambandha-grĂhi-pramĂïa-gocara-smaraïa-sampĂdanƒrthaæ d­«Âƒnt“dĂh­tir iti sthitaæ, tadƒnanvayatva-lak«aïo na d­«Âƒntasya do«aś, kiæ tarhi hetor eva, pratibandhasyƒdyƒpi pramĂïenƒprati«ÂhitatvĂt, pratibandhƒbhĂve cƒnvayƒsiddheś. na ca hetu-do«o 'pi d­«Âƒnte vĂcyo, 'tiprasaÇgĂd iti. tathƒpradarÓitƒnvaya-viparĆtƒnvayĂv api na d­«ÂƒntƒbhĂsatĂæ svĆ-kuruto, 'nvayƒpradarÓanasya viparyastƒnvaya-pradarÓanasya ca vakt­-do«atvĂt, tad-do«a-dvareïƒpi d­«ÂƒntƒbhĂsa-pratipĂdane tad-iyattĂ viÓĆryeta, vakt­-do«ĂïĂmĂnantyĂt. vakt­-do«atve 'pi parƒrthƒnumĂne tat-kauÓalam apek«ata iti. evaæ c“panyĂse na bubhutsitƒrtha-sĂdhakĂv ato d­«ÂƒntƒbhĂsĂv etĂv iti ced, evaæ tarhi karaïƒpĂÂavƒdayo 'pi d­«ÂƒntƒbhĂsĂ vĂcyĂś. tathĂ hi: karaïa-pĂÂava-vyatirekeïƒpi na para-pratyĂyanaæ samasti, vispa«Âa-varïƒgrahaïe vyaktatayĂ tad-arthƒvagamƒbhĂvĂd ity ĂstĂæ tĂvat. ____________________ $<[NAV_25.0]>$ tad evaæ sĂdharmyeïa d­«ÂƒntƒbhĂsĂn pratipĂdya vaidharmyeïƒha: @@ $<[NAV_25.1]>$ sĂdhyƒbhĂvaś sĂdhanƒbhĂva-vyĂptau darÓayitum abhipreto yasmiæs tad ##, ten#<ƒtra d­«Âƒnta-do«Ă nyĂya-vid-ĆritĂ># iti dattƒrtham. ## gamya-gamak“bhayĂnĂm ## anivartanĂc, ##-Óabdasya vyavahita-prayogatvĂt ## ca niv­tti-sandehĂc cˆty arthaś. tad anena «aŹ d­«ÂƒntƒbhĂsĂś sÆcitĂs, tad yathĂ -- sĂdhyƒvyatirekĆ, sĂdhanƒvyatirekĆ, sĂdhya-sĂdhanƒvyatirekĆ, tathĂ sandigdha-sĂdhya-vyatirekaś, sandigdha-sĂdhana-vyatirekaś, sandigdha-sĂdhya-sĂdhana-vyatirekaÓ cˆti. $<[NAV_25.2]>$ tatra sĂdhyƒvyatirekĆ yathĂ: bhrĂntam anumĂnam, pramĂïatvĂd iti. atra vaidharmya-d­«Âƒnto: yat punar bhrĂntaæ na bhavati na tat pramĂïaæ, tad yathĂ svapna-j€Ănam iti; svapna-j€ĂnĂd bhrĂntatƒniv­tteś sĂdhyƒvyatirekitvam iti. sĂdhanƒvyatirekĆ yathĂ: nirvikalpakaæ pratyak«aæ, pramĂïatvĂd iti. atra vaidharmya-d­«Âƒnto: yat punaś savikalpakaæ na tat pramĂïaæ, tad yathƒnumĂnam; anumĂnĂt pramĂïatƒniv­tteś sĂdhanƒvyatirekitvam iti. ubhayƒvyatirekĆ yathĂ: nityƒnityaś Óabdaś, sattvĂd iti. atra vaidharmya-d­«Âƒnto: yaś punar na nityƒnityaś sa na san, tad yathĂ -- ghaÂo; ghaÂĂd ubhayasyƒpy avyĂv­tter ubhayƒvyatirekitvam iti. tathĂ sandigdha-sĂdhya-vyatireko yathƒsarva-j€Ă anĂptĂ vĂ %%dayo,Ărya-satya-catu«ÂayƒpratipĂdakatvĂd iti. atra vaidharmya-d­«Âƒnto: yaś punaś sarva-j€a Ăpto vĂ 'sĂv Ărya-satya-catu«Âayaæ pratyapĆpadat, tad yathĂ -- %<Óauddh“danir>% iti. ayaæ ca sĂdhyƒvyatirekĆ vƒrya-satya-catu«Âayasya duśkha-samudaya-mĂrga-nirodha-lak«aïasya pramĂïa-bĂdhitatvena tad-bhĂ«akasyƒsarvaj€atƒnĂptat“papatteś. kevalaæ tan-nirĂkĂraka-pramĂïa-sĂmarthya-paryĂlocana-vikalĂnĂæ sandigdha-sĂdhya-vyatirekatayĂ pratibhĂtŒti tath“panyastaś. tathĂ hi: yady apy Ărya-satya-catu«Âayaæ %<Óauddh“daniś>% pratipĂditavĂæs, tathƒpi sarvaj€atƒptate tasya na siddhyataś, tĂbhyĂæ sahƒrya-satya-catu«Âaya-pratipĂdanasyƒnyathƒnupapatty-asiddher, asarva-j€ƒnĂptenƒpi para-pratĂraïƒbhiprĂya-prav­tta-nipuïa-buddhi-ÓaÂha-puru«eïa tathĂ-vidha-pratipĂdanasya kartuæ ÓakyatvĂt. tasmĂc %% sakĂÓĂd asarva-j€atƒnĂptatĂ-lak«aïasya sĂdhyasya vyĂv­ttiś sandigdhˆti sandigdha-sĂdhya-vyatirekitvam iti. sandigdha-sĂdhana-vyatireko yathĂ: 'nĂdeya-vĂkyaś kaÓcid vivak«itaś puru«o rĂgƒdimattvĂd iti. atra vaidharmya-d­«Âƒnto: yaś punar Ădeya-vĂkyo, na sa rĂgĂdimĂæs, tad yathĂ -- %% iti. yady api tad-darÓanƒnuraktƒntaś-karaïĂïĂæ %%deya-vacanatĂ siddhi-saudha-madhyƒrÆŹhĂ, tathƒpi rĂgƒdimattvƒbhĂvas tat-pratipĂdaka-pramĂïa-vaidhuryĂt sandeha-gocara-cĂritĂm anubhavaty, ataś %% rĂgƒdimattĂ-vyĂv­tti-saæÓayĂt sandigdha-sĂdhana-vyatirekitvam iti. sandigdha-sĂdhya-sĂdhana-vyatireko yathĂ: na vĆta-rĂgĂś kapilƒdayaś, karuïƒspade«v apy akaruïƒparĆta-cittatayƒdatta-nijaka-mĂæsa-ÓakalatvĂd iti. atra vaidharmya-d­«Âƒnto: ye punar vĆta-rĂgĂs te karuïƒspade«u karuïĂ-parĆta-cittatayĂ datta-nija-mĂæsa-ÓakalĂs, tad yathĂ -- bodhisattvĂ iti. atra sĂdhya-sĂdhana-dharmayor bodhisattvebhyo vyĂv­ttiś sandigdhĂ; tat-pratipĂdaka-pramĂïa-vaikalyĂn na j€Ăyate kiæ te rĂgƒdimanta uta vĆta-rĂgĂś; tathƒnukampye«u kiæ sva-piÓita-khaïŹĂni dattavanto nˆti vĂ. ataś sandigdha-sĂdhya-sĂdhana-vyatirekitvam iti. $<[NAV_25.3]>$ parair apare 'pi d­«ÂƒntƒbhĂsĂs trayo 'vim­Óya-bhĂ«itayĂ darÓitĂś. tad yathĂ -- avyatireko, 'pradarÓita-vyatireko, viparĆta-vyatirekaÓ cˆti. te 'smĂbhir ayuktatvĂn na darÓayitavyĂś. tathĂ hy: avyatirekas tair darÓito, yathƒvĆta-rĂgaś kaÓcid vivak«itaś puru«o, vakt­tvĂd iti. atra vaidharmya-Ź­«Âƒnto: yaś punar vĆta-rĂgo, na sa vaktĂ, yath“pala-khaïŹa iti. yady api kil“pala-khaïŹĂd ubhayaæ vyĂv­ttaæ, tathƒpi vyĂptyĂ vyatirekƒsiddher avyatirekitvam iti. ayuktaÓ cƒyaæ vaktum, avyatirekitĂyĂ hetu-do«atvĂt. yadi hi d­«Âƒnta-balenƒiva vyatirekaś pratipĂdyeta, tadĂ tathĂ-vidha-sĂmarthya-vikalasya tad-ĂbhĂsatĂ yujyeta, na cƒitad asti, prĂk-prav­tta-sambandha-grahaïa-pravaïa-pramĂïa-gocara-smaraïa-sampĂdanƒrthaæ d­«Âƒnt“pĂdĂnĂt. na hy ekatra yo yad-abhĂve na d­«Âaś, sa tad-abhĂve na bhavatŒti pratibandha-grĂhi-pramĂïa-vyatirekeïa sidhyaty, atiprasaÇgĂt. tasmĂd asiddha-pratibandhasya hetor evƒyaæ do«o, na d­«Âƒntasyˆti. tathƒpradarÓita-vyatireka-viparĆta-vyatirekĂv api vaktum ayuktau, tayor vakt­-do«atvĂt. tathĂ hy: apradarÓita-vyatirekas tair ukto, yathƒnityaś Óabdaś, k­takatvĂd, ĂkĂÓavad iti. atra vidyamĂno 'pi vyatireko vĂdinĂ vacanena n“dbhĂvita iti du«ÂatĂ. viparĆta-vyatirekaś punar abhihito, yathƒnityaś Óabdaś, k­takatvĂd iti. atra vaidharmya-d­«Âƒnto: yad ak­takaæ tan nityaæ bhavati, yathƒkĂÓam iti. atra viparyasta-vyatireka-pradarÓanĂd viparĆta-vyatirekitvam. vaidharmya-prayoge hi sĂdhyƒbhĂvaś sĂdhanƒbhĂvƒkrĂnto darÓanĆyo, na cƒievam atra, sĂdhanƒbhĂvasya sĂdhyƒbhĂva-vyĂptatayƒbhidhĂnĂd iti. $<[NAV_25.4]>$ vyatirekƒpradarÓanaæ viparĆta-vyatireka-pradarÓanaæ ca na vastuno do«aś, kiæ tarhi vacana-kuÓalatĂ-vikalasyƒbhidhĂyakasya. kiæ ca, ye«Ăæ bhavatĂm ado darÓanaæ: yad uta svƒrthƒnumĂna-kĂle svayaæ hetu-darÓana-mĂtrĂt sĂdhya-pratĆteś parƒrthƒnumĂnƒvasare 'pi hetu-pratipĂdanam eva kartavyaæ "vidu«Ăæ vĂcyo hetur eva hi kevala" iti-vacanĂt te«Ăæ `k­takatvĂd' itŒyatĂ het–panyĂsenƒiva sisĂdhayi«ita-sĂdhya-siddheś samasta-d­«ÂƒntƒbhĂsa-varïanam api pÆrvƒpara-vyĂhata-vacana-racanĂ-cĂturyam Ăvir-bhĂvayati.ĂsĂtĂæ tĂvad etau, d­«Âƒntasya sĂdhanƒvayavatvenƒnabhyupagamĂt. athˆttham Ăcak«ĆthĂ: anvaya-vyatirekƒparij€Ăne pratipĂdyasya na d­«Âƒntam antareïƒitau darÓayituæ ÓakyĂv, ato 'nvaya-vyatireka-darÓanƒrthaæ d­«Âƒnto 'bhidhĂtavyas, tataÓ ca tat-kĂryƒkĂriïĂæ tad-ĂbhĂsatˆti ced, gale g­hĆtasyƒyam ullĂpas, tathƒpy apradarÓita-vyatireka-viparĆta-vyatirekau d­«ÂƒntƒbhĂsau na vĂstavau, kiæ tarhi vakt­-do«a-samutthĂv; ato nƒbhidhĂtuæ yuktau, tathĂ-vidhasya vidyamĂna-vastu-prakĂÓana-sĂmarthya-rahitasya nibiŹa-jaŹimƒva«Âabdhasya puæso vĂdƒnadhikĂritvĂn, mĂt­kĂ-pĂÂha-ÓĂlĂ-yogyatayĂ vidu«Ăæ vĂdayitum ayuktatvĂd iti. ____________________ $<[NAV_26.0]>$ tad evaæ parƒrthƒnumĂnaæ vyĂcak«Ăïena yad uktaæ -- yad uta "tat pak«ƒdi-vacanƒtmakam" iti -- tat pak«a-hetu-d­«ÂƒntĂnĂæ sƒbhĂsĂnĂæ pratipĂdanĂt prĂyaś paryantitaæ; kevalaæ tat par“kta-dÆ«aï“ddhĂrĂd eva samĆcĆnatĂm ĂbibhartŒty amunĂ prastĂvena dÆ«aïaæ sĂbhĂsam abhidhĂtukĂma Ăha: @@ $<[NAV_26.1]>$ vadana-ÓĆlo ## pratyĂyakas, ten#<“kta># upanyaste; kasmin? ##; sĂdhyate pratipĂdya-pratĆtĂv Ăropyate 'numeyaæ yena tat sĂdhanam. tac cƒneka-rÆpaæ prĂk pratyapĂdi, tad yathĂ -- kvacid dhetur evƒikaś, kvacit pak«a-hetÆ, kvacit pak«a-hetu-d­«ÂƒntĂś, kvacit ta eva s“panayĂś, kvacit sanigamanĂś, kvacid ekƒika-tac-chuddhi-v­ddhyˆti, pratipĂdyasya kvacit katha€cit pratyĂyayituæ ÓakyatvĂt, tat-pratyĂyan“pĂyasya ca sĂdhanatvĂd iti. tatrˆha samyak-sĂdhanasya dÆ«ayitum aÓakyatvĂt, sĂdhanƒbhĂsa eva tat-sĂmarthy“papatteś, sĂdhanƒbhĂsam eva dÆ«an“panipĂtĂt prĂg avasthĂyĂm anirj€Ătaæ sĂmĂnyena sĂdhana-dhvanin“ktaæ, tatra ## pratyak«ƒdi-nirĂk­ta-pak«ƒsiddhƒdi-hetu-sĂdhyƒdi-vikala-d­«Âƒntƒdy-upanyĂsa-lak«aïĂnĂm ## prĂÓnikĂnĂæ purataś prakĂÓanaæ yat tad dÆ«yate svƒbhipreta-sĂdhya-pratyĂyana-vaikalya-lak«aïĂæ vik­tiæ nĆyate sĂdhanam anenˆti dÆ«aïam iti j€eyam. $<[NAV_26.2]>$ adhunĂ tad-ĂbhĂsam Ăha: ##gataæ samyak-prayuktatvĂd ## pĂpaæ pak«ƒdi-do«a-lak«aïaæ dau«Âyam asmĂd iti ##, tasmin ## vĂdin“kta iti vartate. tathƒpi matsaritayĂ pram­dy“daraæ yad avidyamĂnĂnĂæ do«ĂïĂm udbhĂvanaæ tad dÆ«aïa-sthĂn“panyastatvĂt tat-kĂryƒkaraïĂt samyak-sĂdhane do«“dbhĂvanasya pralĂpĂyamĂnatvĂd dÆ«aïavadĂbhĂsata iti ## iti; tad eva ## saæj€Ă yasya tat-tathĂ. samartha-sĂdhan“panyĂsatvĂt sĂdhite sĂdhye satĂm apy apaÓabdƒlaÇkĂrƒdi-do«ĂïĂæ yad udbhĂvanaæ tad api ## iti. ##-Óabdena viÓe«aïƒrthena darÓayati vastu-siddhy-arthaæ vĂda-prav­ttes, tasya siddhatvĂd, apaÓabdƒdĆnĂm aprastutatayĂ tad-dvareïa do«a-prakĂÓanasyƒsambaddha-pralĂpa-rÆpatvĂd, itarathĂ tĂvan-mĂtreïƒiva parƒpĂkaraïa-siddheś samartha-sĂdhanƒnve«aïa-prayatno viÓĆryeta, prayojanƒbhĂvĂd iti. ____________________ $<[NAV_27.0]>$ tad evaæ vyĂvahĂrika-pramĂïasya pratyak«a-parok«a-svƒrtha-parƒrhƒdi-bheda-bhinnasya lak«aïaæ pratipĂdyƒdhunĂ yaiś pĂramĂrthikaæ samastƒvaraïa-viccheda-labhyam aÓe«ƒrtha-gocaraæ kevala-j€Ănaæ nƒbhyupagamyate, tan-mat“ddalanƒrthaæ tal-lak«aïam abhidhitsur Ăha: @@ $<[NAV_27.1]>$ ## samastam, Ăv­ïotyĂvriyate vƒnenˆty #<Ăvaraïaæ>#, tat-svarÆpa-pracchĂdanaæ karmˆty arthaś, sakalaæ ca tad avĂraïaæ ca sakalƒvaraïaæ, tena ## rahita, #<ĂtmĂ># svarÆpaæ yasya tat-tathĂ. ata eva ## asahĂyam, Ăvaraïa-k«ay“paÓama-vicitratayƒiva bodhasya nĂnƒkĂratayĂ prav­tteś, sĂmastyena punar Ăvaraïa-nirdalane vibandhaka-kĂraïa-vaikalyĂd ekƒkĂratayƒiva tasya vivartanĂt. ato j€Ănƒntara-nirapek«aæ ## prathate nirupĂdhikaæ dyotata ity arthaś, tat paramƒrthataś ##. tad idaæ ##ti-hetu-dvĂreïa tathĂ ## iti-svarÆpato nirÆpyƒdhunĂ kĂrya-dvĂreïa nirÆpayann Ăha: ## samasta-vastu-svarÆpĂïĂæ ## anavarata-prakĂÓanaæ ## iti, pratibhĂsyate 'nenˆti pratibhĂsanam, Ătmano dharma-rÆpatayĂ bhedavad-vivak«itaæ j€Ănam iti yĂvat. asya ca pĂramĂrthikatvaæ, nirupacarita-Óabdƒrth“papatteś. tathĂ hy: ak«a-Óabdo jĆva-paryĂyas, tataÓ cƒk«aæ prati vartata iti pratyak«aæ, yatrƒtmanaś sĂk«Ăd vyĂpĂraś. vyĂvahĂrikaæ punar indriya-vyavahitƒtma-vyĂpĂra-sampĂdyatvĂt paramƒrthataś parok«am eva: dhÆmĂd agni-j€Ănavat, tiro-dhĂnƒviÓe«Ăt. $<[NAV_27.2]>$ nanu ca prasiddhaæ lak«yam anÆdyƒprasiddhaæ lak«aïaæ vidhĆyate -- sarvatrƒyaæ nyĂyaś. aprasiddhe punar lak«ye lak«aïam abhidhĆyamĂnam ambarƒravindinĆ-kusuma-lak«aïavan nirgocaratĂæ yĂyĂt. tad idaæ svarÆpato 'prasĂdhya lak«aïam abhidadhĂnasya ko 'bhiprĂya ity; atr“cyate -- ye ye mithyƒvalepƒdhmĂtƒntaś-karaïĂś pramĂïa-prasiddham apy adaś prati vipratipadyante, te«Ăæ dhy-ĂndhĆ-k­ta-buddhitvĂd avadhĂraïĆyatĂm anena darÓayati. kim asya pratipĂdakaæ pramĂïam iti ced, ete brÆmaś: $<[NAV_27.3]>$ samasti samasta-vastu-vistĂra-gocaraæ viÓada-darÓanaæ, tad-gocarƒnumĂna-prav­tteś; iha yad-yad-gocaram anumĂnaæ pravartate, tasya tasya grĂhakaæ ki€cit pratyak«am udaya-padavĆæ samĂsĂdayati, yathĂ citra-bhĂnoś; pravartate ca sakalƒrtha-vi«ayam anumĂnam; atas tad-avalokinĂ viÓada-darÓanenƒpi bhĂvyam iti. sarvƒrtha-vi«ayaæ kim anumĂnaæ pravartata iti ced, idam api brÆma: iha yad yad asti tat tat sarvaæ sthity-udayƒpavarga-saæsargam anubhavati, vastutvĂt; yad yad vastu tat tat sthema-janma-pralayaiś kroŹĆ-k­taæ; tad yathƒÇgulir aÇgulitva-vakratva-rjutvƒpek«ayˆti; vastu ca yad asty, ataś prastuta-trayƒkrĂntaæ tad avagantavyam. idam eva nikhilƒrtha-gocaram anekƒntƒnumĂnaæ j€Ăna-kriyƒbhyĂsƒtiÓayĂn nikhilƒvaraïa-vicchede vibandhaka-kĂraïƒbhĂvĂd viÓada-darÓanĆ-bhavati. na cƒnumĂna-prav­ttĂv apy anarthitvƒdinĂ pramĂtur aprav­ttĂv anumeya-gocara-pratyak«ƒsambhavena vyabhicĂraÓ codanĆyaś, sambhavasya sĂdhyatayƒbhipretatvĂt. na ca sambhava-mĂtre 'sti vyabhicĂraś, sarvƒnumeyĂnĂæ sambhavat-pratyak«atayĂ vyĂptatvĂd iti. $<[NAV_27.4]>$ athavƒnyathƒnumĂnayĂmaś: sambhavat-samasta-Óuddhika ĂtmĂ, vidyamĂna-Óuddhy-upĂyatvĂd; iha yo yo vidyamĂna-Óuddhy-upĂyaś sa sa sambhavat-samasta-Óuddhiko; yathĂ vidyamĂna-k«Ăra-m­t-puÂa-pĂkƒdi-Óuddhy-upĂyo ratna-viÓe«as, tathĂ ca vidyamĂna-j€Ănƒdy-abhyĂsa-Óuddhy-upĂya Ătmƒtaś sambhavat-samasta-Óuddhika iti. sĂmastya-ÓuddhaÓ cƒtmĂ j€Ăna-j€Ăninoś katha€cid abhedĂt kevalam abhidhĆyata iti. j€Ănƒdy-abhyĂsaś kathaæ viÓuddhi-kĂraïam iti ced, Ăvaraïa-mala-pratipak«a-rÆpatvĂd iti brÆmaś. pratipak«a-rÆpatĂ katham avadhĂritˆiti cet, tavƒiva darÓanĂt. tathĂ hi: d­Óyate j€Ănƒdy-abhyĂsataś pratik«aïam Ăvaraïa-vilayo, viÓi«Âa-viÓi«Âatara-tat-kĂrya-bodhƒdy-anubhavĂt, tad-atiÓaye punaś sĂmasty“cchedaś syĂd ity abhidadhmahe. etena yat pare procur -- yathĂ: pratyak«ƒdi-pramĂïa-pa€caka-gocarƒtikrĂntatvĂt sarvƒrtha-saævedanam abhĂvƒkhya-«a«Âha-pramĂïa-gocaratĂæ pratipadyate -- tad ayuktaæ, tat-sambhavasyƒnumĂnena pratipĂdanĂt, pramĂïa-pa€caka-pravartanƒbhĂvƒsiddheś. kiæ ca, pramĂïa-pa€cakaæ tad-gocaraæ na pravartata iti kathaæ bhavato nirïayaś? kiæ niyata-deÓa-kĂla-vyĂptyĂ yad vĂ samasta-deÓa-kĂlƒskandanenˆti? yady Ădyaś pak«as, tato yathĂ ghaƒdeś kvacit pramĂïa-pa€cakaæ tad-gocaraæ nirvartamĂnam abhĂvaæ sĂdhayaty, evaæ samasta-vastu-saævedana-gocaram api tan nivartamĂnaæ niyata-deÓa-daӃvacchinnam abhĂvaæ sĂdhayen, na sarvatra; tataÓ ca ghaƒdivat tad durnivĂraæ syĂt. atha dvitĆyaś pak«o, 'sĂv asambhavy eva; samasta-deÓa-kĂla-varti-puru«a-pari«at-saævedana-sĂk«Ăt-kĂriïo hy evaæ vaktuæ yuktaæ, yad uta na kvacit samastƒrtha-saævedanaæ astŒti -- na bhavatas, tathĂ-vidha-puru«a-sambhavƒnabhyupagamĂt. itarathĂ ya eva kaÓcin niÓcityƒivam abhidadhyĂt, sa eva samasta-vastu-vistĂra-vyĂpi-j€Ănƒloka iti samastƒrtha-gocara-saævedana-siddhir ity ĂstĂæ tĂvat. ____________________ $<[NAV_28.0]>$ tad evaæ pramĂïa-vi«aye lak«aïa-saækhyĂ-vipratipattĆ nirĂk­tyƒdhunĂ krama-prĂptĂæ gocara-vipratipattiæ bahu-vaktavyatvĂd anirĂk­tya tĂvat phala-vipratipattiæ nirĂcikĆr«ur Ăha: @@ $<[NAV_28.1]>$ dvi-vidhaæ hi ##: sĂk«Ăd asĂk«Ăc cƒnantaraæ vyavahitaæ cˆty arthaś. tatra ## anadhyavasĂyaś prameyƒparicchittis tasya ## viÓe«eïa pralayƒpĂdanaæ ##, aj€Ăn“ddalana-dvĂreïa tasya prav­ttes, tasya ca sarvƒnartha-mÆlatayĂ pramĂtr-apakĂritvĂt. tan-nivartanasya prayojanatĂ yuktƒiva. etac cƒnantara-prayojanaæ sarva-j€ĂnĂnĂm eka-rÆpatvĂt sĂmĂnyen“ktam. vyavahita-prayojanaæ punar vibhĂgenƒha: ## sarva-j€a-j€Ănasya ## vai«ayika-sukhƒtĆta-paramƒhlĂdƒnubhava, ## sĂk«Ăt samastƒrthƒnubhave 'pi hĂn“pĂdĂnˆcchƒbhĂvĂn madhya-stha-v­ttitĂ, te ## phalam ity arthaś. #<Óe«asya># tad-vyatirikta-prĂk­ta-loka-pramĂïasy#<ƒdĂnaæ># grahaïaæ ## parityĂgas, tayor ĂdĂna-hĂnayor ## buddhir #<ĂdĂna-hĂna-dhĆś>#, sĂ phalam iti yĂvat. tataÓ cƒdeyĂnĂæ samyag-darÓanƒdi-srak-candanƒdĆnĂæ yƒditsĂ, tathĂ heyĂnĂæ mithyĂ-darÓanƒdi-vi«a-kaïÂakƒdĆnĂæ yĂ jihĂsĂ sĂ pramĂïa-sĂdhyƒpramĂïĂt tad-asiddheś, prek«Ă-pÆrva-kĂriïĂæ tataś prav­tty-ayogĂd ity uktaæ bhavati. ____________________ $<[NAV_29.0]>$ adhunĂ gocara-vipratipattiæ nirĂca«Âe: @@ $<[NAV_29.1]>$ ## bahavo #<'ntĂ># aæÓĂ dharmĂ v#<ƒtmĂnaś># svarÆpĂïi yasya tad ##. kiæ tat? ## bahir antaÓ ca, ## vi«ayaś, ## samasta-saævittĆnĂm. anenƒnekƒntam antareïa saævedana-prasara-vyavacchedaæ darÓayati, bhrĂnta-saævedanĂnĂm apy anekƒnt“ddyotana-paÂi«ÂhatayĂ prav­tteś, kevalaæ ke«ucid aæÓe«u visaævĂdakatvĂd apramĂïĂni tĂni saÇgĆryante. tad ayam abhiprĂyo: yadĂ saævedana-sĂmĂnyam apy anekƒnta-viraheïa na pravartitum utsahate, tadĂ tad-viÓe«a-bhÆtaæ pramĂïam ekƒnte pravarti«yata iti dÆrƒpĂstƒvakĂӃivƒi«Ă vĂrtĂ, tathƒpy anĂdi-mithyƒbhiniveÓa-vĂsitƒntaś-karaïĂś kudarÓana-vipralabdha-buddhayo bahavo 'tra vipratipadyanta iti sarva-pramĂïĂnĂm anekƒnta-gocaratva-sĂdhakaæ pramĂïam abhidhĆyate: iha yat pramĂïaæ tat parasparƒvinirluÂhitƒneka-dharma-parikarita-vastuno grĂhakaæ, tasyƒiva tatra pratibhĂsamĂnatvĂd; iha yad yatra pratibhĂti, tad eva tad-gocaratayƒbhyupagantavyaæ; tad -- yathĂ nirĂdĆnava-nayana-prabhava-darÓane pratibhĂsamĂnaæ pĂÂalatayĂ japĂ-kusumaæ tathƒiva tad-gocaratayƒbhyupagamyate; parasparƒvibhaktƒneka-svabhĂvƒkrĂnta-mÆrtikaæ ca bahir antaÓ ca vastu sarva-pramĂïe«u prathata ity; atas tad eva te«Ăæ gocaraś. $<[NAV_29.2]>$ na cˆtarˆtara-viÓakalita-dharmi-dharma-bhĂva-vĂdibhiś %%-Ói«yakais tĂvad asya hetor asiddhatƒdi-do«aś pratipĂdayituæ Óakyas, tad-abhyupagamam antareïa svƒbhipreta-vastuno 'vasthĂnƒbhĂvĂt. tathĂ hy: ekasmin dharmiïi bahavo dharmĂs tato bhinna-tanavaś kathaæ varteran? bhedƒviÓe«eïa sarvatra tad-v­tti-prasaÇgĂt. tatrƒiva te«Ăæ samavĂyĂn nƒnyatra vartanta iti cen, nanu so 'pi samavĂyo yady upakĂry“pakĂraka-bhĂva-vyatirekeïƒpi bhavati, tataś sarvatrƒviÓe«eïa prasajyeta, tad-abhĂvƒviÓe«Ăt. asty ev“pakĂry“pakĂraka-bhĂva iti ced, hanta hato 'sy, anek“pakĂrakasyƒneka-svabhĂvatĂ-prĂptes, tad-virahe 'nek“pakĂrakatvƒbhĂvĂt. na hi yena svabhĂvenƒikasy“pakaroti tenƒiva dvitĆyasya, tasya tatrƒiv“payuktatvĂd, dvitĆy“pakĂraka-svabhĂvasya tad-upamardana-dvĂreï“tpatter, itarathƒikam ev“pakurvaæs ti«Âhet, tad-eka-svabhĂvĂt. bhinnĂbhiś Óaktibhir upakaroti, na bhinnaiś svabhĂvais, tena nƒnekƒnta iti cet, tĂs tarhi tatra kathaæ vartanta iti vĂcyam. samavĂyĂd ity-uttare 'sĂv apy upakĂry“pakĂraka-bhĂvam antareïa kathaæ na sarvatrˆti prĂcĆnaæ codyaæ paÓcĂl-lagnam anudhĂvati. upakĂry“pakĂraka-bhĂvƒbhyupagame punar apy aneka-svabhĂvatĂ-pradarÓita-yukteś punaś Óakty-upakĂraka-bhinna-Óakti-parikalpane tad evƒvartate, tan na bhinna-dharma-parikalpane 'py anekƒntĂn mok«a iti varam ĂdĂv eva matsaritĂæ vihĂyƒneka-dharmƒdhyĂsitaæ vastv abhyupagatam. kiæ bheda-kalpanayƒsthĂna evƒtmanĂ parikleÓitenˆti. kiæ cƒnekƒntƒbhyupagame saty e«a guïaś: paraspara-vibhakte«u saæyogi-saæyoga-samavĂyi-samavĂya-guïa-guïy-avayavƒvayavi-vyakti-sĂmĂnyƒdi«u saæyoga-samavĂya-guïy-avayavi-sĂmĂnyƒdĆnĂæ saæyogi-samavĂyi-guïƒvayava-viÓe«ƒdi«u vartana-cintĂyĂæ yad dÆ«aïa-jĂlam upanipatati, tad api parih­taæ bhavaty, ekƒnta-bheda eva tad-upapatter, anekƒnte tad-utthĂnƒbhĂvĂt. tathĂ hi: bhinnĂś khalu saæyogƒdayaś saæyogy-Ădibhyo vikalpayituæ pĂryante -- yad uta katham eta ete«u vartanta iti? kim eka-deÓena yad vĂ sĂmastyena? yady eka-deÓena, tad ayuktaæ, te«Ăæ niravayavatvƒbhyupagamĂt. sƒvayavatve 'pi tebhyo 'vayavebhyo yady abhinnĂs, tato 'nekƒntƒpattir, ekasyƒnekƒvayavatva-prĂpteś. atha bhinnĂs te«v api te kathaæ vartanta ity vĂcyam: eka-deÓena sĂmastyena vĂ. eka-deÓa-pak«e tad evƒvartata ity anavasthĂ. atha sĂmastyena, tad apy asĂdhĆyaś, pratyekaæ parisamĂptatayĂ saæyogƒdi-bahutva-prasaÇgĂt. tad-abhinnĂś punaś saæyogƒdayo na vikalpa-bhĂjo bhavanti. abheda-pak«e 'pi saæyogƒdi-mĂtraæ saæyogy-Ădi-mĂtraæ vĂ syĂd iti cen, na, tasyƒpy ekƒntenƒnabhyupagamĂt, kiæ tarhy anyonyƒviÓli«Âa-svarÆpĂ vivak«ayĂ sandarÓanĆya-bhedĂś sarva evƒite 'bhyupagamyante, tathĂ-vidhĂnĂæ kuyukti-vikalp“tthĂpita-dÆ«aïa-samÆha-nirĂkaraïa-k«amatvĂd, abĂdhita-pratibhĂse«u sarvatra te«Ăæ tathƒiva pratibhĂsanĂd, anyathĂ pratibhĂsamĂnĂnĂm anyathĂ parikalpane d­«Âa-hĂny-ad­«Âa-parikalpanĂ-dvĂreïƒsama€jasa-prĂptes; tathĂ ca %%-%<ÓÆnya-vĂdƒ>%dayaś siddhim aÓnuvĆran, viÓe«ƒbhĂvĂd iti. $<[NAV_29.3]>$ etenƒsya hetoś %% apy asiddhatƒdi-do«am abhidhitsavo maukyam ĂnĆtĂś. tathĂ hy: antar ekaæ saævedanam aparƒpara-har«a-vi«Ădƒdy-ananta-dharma-vivartƒkrĂnta-rÆpaæ bahiÓ ca ghaƒdikam arthaæ nava-purĂïƒdi-vartula-pĂrthivatvƒdy-aneka-svabhĂvƒva«Âabdha-ÓarĆraæ sĂk«Ăl lak«ayantaś kathaæ tad-viparĆta-kathane pravarteran? prak­ti-puru«ƒtmakaæ dravyam evƒikaæ tĂttvikaæ, paryĂya-bhrĂnti-janakaś punar vivarto 'pĂramĂrthika iti cen, na, dvayor api sarva-pramĂïe«u prakĂÓamĂnayor abĂdhitayoś sarva-vyavahĂra-nibandhanayoś pak«a-pĂtam antareïƒikasya nihnotum aÓakyatvĂt. tathĂ sati vivarta eva tĂttviko, dravyaæ punar alĆkam iti paryĂya-pak«a-pĂtĆ prasa€jayan durni«edhaś syĂd iti. athˆttham abhidadhĆthĂ: dravyaæ sarvatrƒvyabhicarita-rÆpatvĂt satyaæ, paryĂyĂś punar vyabhicĂriïa ity asatyĂś, tad ayuktam. yadi nĂma dravyam abheda-rÆpatvĂt sarvatrƒnuvartate, paryĂyĂs tu bheda-rÆpatvĂd vyavacchidyante, tathƒpi tat satyam, itare 'lĆkĂ iti vaktuæ na pĂryate, na hi nĆlaæ pĆta-rÆpatĂæ na bibhartŒty-etĂvatĂ tad asatyam, atiprasaÇgĂt, sarvasya para-rÆpa-parihĂrƒvasthĂyitayƒlĆkatva-prĂpteś. atha dravyam eva paryĂyĂs, tad-avyatiriktatvĂt, tat-svarÆpavan, na santi vĂ dravya-vyatirekiïaś paryĂyĂ, niśsvabhĂvatvĂt, kha-pu«pavad iti pramĂïayasi, tathĂ sati paryĂyĂ eva dravyaæ, tad-avyatiriktatvĂt tat-svarÆpavan, nƒsti vĂ paryĂya-vyatiriktaæ dravyaæ, ni«paryĂyatvĂd, ĂkĂÓa-kusumavad itŒtaro 'pi pramĂïayan kena vĂryeta. tan na pak«a-dvaye 'pi kĂcid viÓe«“palabdhir iti. yathƒivƒnanta-saha-krama-varti-paryĂyƒdhyĂsitaæ vastu sarva-pramĂïe«u prakĂÓate tathƒivƒbhyupagantavyaæ, tathĂ cƒnyasyƒbhĂvĂt tad eva tad-gocara iti sthitam. $<[NAV_29.4]>$ tathĂ %%-matƒnusĂriïĂm api madhye %% tĂvad asya hetor asiddhatĂm Ăvir-bhĂvayituæ n“tsahate, tad-abhyupagati-vyatirekeïa nija-darÓana-vyavasthƒnupapatteś. tathĂ hi: bahis tĂvad ekaæ kĂraïam aparƒpara-sĂmagry-antaś-pĂtitayƒneka-kĂrya-kĂryĂvedyate, yathĂ rÆpaæ sv“ttara-k«aïaæ svƒvagĂhi-j€Ănƒdikaæ ca yugapaj janayati. yadi cƒika-k«aïa-vartinaś sĂmagrĆ-bhedena bhedam anubhavata eva bhinna-deÓa-nĂnĂ-kĂrya-kĂritĂ, tathĂ sati nitya-pak«“ditaæ dÆ«aïaæ sva-mastak“panipĂti syĂt, tasyƒpi tathƒiva bhinna-kĂla-kĂrya-nirvartane 'pi bhedƒbhĂva-prasaÇgĂt. tathĂ pratibhĂsa-bhedena k«aïa-k«ayi-rÆpƒdi-svalak«aïa-vilak«aïatvƒbhyupagamaÓ cƒivaæ nirnibandhanaś syĂt, kauÂasthyam Ăbibhrato 'pi dravyasyƒparƒpara-kĂraïa-kalĂpƒntar-gatatayĂ nava-purĂïƒdi-paryĂya-rÆpa-rasa-gandha-sparӃvabhĂsa-lak«aïa-kĂrya-sampĂdanƒvirodha-prasakteś. kiæ cƒyam ekaæ svƒvayava-vyĂpinaæ kĂlƒntara-saæcari«ïum ĂkĂraæ sĂk«Ăl lak«ayan k«aïa-k«ayi-paramƒïu-lak«aïĂni svalak«aïĂny Ăcak«Ćta nƒnyathĂ, yathƒkÆtaæ tad-avabhĂsasya svapnƒntare 'py anupalak«aïĂl; lak«itasya cƒlak«ita-vyatireka-nirĂkaraïatas tĂdĂtmyaæ kathayan sva-girƒnekƒntƒvabhĂsaæ samarthayate. tathĂ hy: alak«ita-paramƒïu-pĂrimĂïŹalya-pratik«aïa-vivartam api svalak«aïaæ sthira-sthÆrƒdy-ĂtmanĂ darÓayati svarÆpam, anyathĂ su«uptaæ jagad Ăsajyeta, tad-aprakĂÓane pramĂïƒntarasyƒpy atyanta-vilak«aïa-svalak«aïƒvedakasyƒprav­tti-prasaÇgĂt. tathƒntaś-saævedanam artha-svarÆpƒpek«ayĂ bahir-mukhƒntar-mukha-savikalpƒvikalpa-bhrĂntƒbhrĂntƒdi-pratibhĂsam ekam abhyupayataś katham anekƒntƒvabhĂso 'siddhaś syĂt? tathĂ nĂnĂ-deÓa-sthitƒrtha-sĂrtha-samarpitƒkĂr“paraktam ekam ĂkĂra-bhede 'py anyathĂ yugapat-prakĂÓamĂna-sitƒsitƒdy-artha-vyavasthity-anupapatteś saævedanam anumanyamĂnaś kathaæ bhinna-samaya-bhĂvi-har«a-vi«Ădƒdy-aneka-vivarta-vaÓĂt tad-bhedam Ătyantikam abhidadhĆta, abhinna-yoga-k«ematvĂd. yugapad-bhĂvinĂæ saævid-antar-nivi«ÂƒkĂrĂïĂm ekatvaæ na har«ƒdĆnĂæ, tad-viparyayĂd iti cen, na, tat-sĂmarthya-vyavasthĂpyƒrthƒbheda-prasaÇgĂt, tad-ekatayĂ sita-pĆtƒdi«u j€Ănasya bodha-rÆpeïƒivƒviÓi«ÂatvĂt. tad evaæ bahir antaÓ cƒikƒneka-rÆpatve pramĂïataś sthiteś svalak«aïasyƒnyathĂ svƒbhyupeta-darÓana-vyavasthƒyogĂn nƒrtha-vĂdy anekƒnta-prakĂÓaæ pratik«eptum arhati. $<[NAV_29.5]>$ tath“rarĆ-k­ta-%%-matam api balĂd anekƒnta-prakĂÓa-rajjur Ăve«Âayaty, ekasyƒpi j€Ănasyƒneka-vedya-vedakƒkĂratayĂ prathan“pagateś. eka-yoga-k«ematvĂt tad-aikyam iti cen, na, yugapad-udaya-pralayavatĂæ saha-vedinĂæ sakala-santĂnĂnĂm ekatva-prasaÇgĂt. saæv­ti-darÓitatvĂd anekatvasya, na tena sva-saævedana-sĂk«Ăt-k­ta-pĂramĂrthikƒikatva-k«atir iti cen, na, %%-matƒprati«edha-prasakter, yato 'nĂdy-avidyĂ-balĂd ekam akramaæ sacetanaæ sva-saævedana-sĂk«Ăt-k­tam api brahmƒnekaæ kramavac cetanƒcetanaæ parok«ƒparok«aæ lak«yate, bhavat-parikalpita-grĂhya-grĂhakƒkĂra-vivikta-saævedanavad iti tenƒpi na durupapĂdam. astu vƒyam anekƒntƒvabhĂso bhrĂntas, tathƒpi saævedanasyƒdvayatĂ na lak«yate, tal-lak«aïe sakalƒsumatĂm adhunƒiva muktatƒvĂpteś. lak«yate ca tat katha€cid, itarathĂ su«upta-daÓĂvat sarva-vyavahĂr“ccheda-prasaÇgĂd ity ekasyƒpi saævedanasya lak«itƒlak«itatvenƒnekƒnta-pratibhĂso duśÓako 'pahnotum iti %% apy asya hetor asiddhatƒvir-bhĂvanaæ prati tÆ«ïĆm ĂsĆta. $<[NAV_29.6]>$ %<ÓÆnya-vĂdinaś>% samastƒbhĂvĂd asiddho 'nekƒnta-prakĂÓa iti cen, na, tasyƒpi pramĂïa-prameyƒbhĂve na sarvƒbhĂvƒvedanaæ samasty, anyathƒpramĂïakaæ sarvaæ sarvatra vidyata iti parasyƒpi vadato na vadana-bhaÇgaś syĂt, tad-abhyupagame 'bhyupagama-k«atiś. tayoÓ ca darÓitavad anekƒnta-prakĂÓa iti nƒsiddho hetuś. maru-marĆcikĂ-nicaya-cumbini saævedane jal“llekhe 'pi tad-gocaratvƒbhyupagamƒbhĂvĂd anaikĂntiko 'yam iti mĂ ÓaÇki«ÂhĂs, tasya bhrĂntatvĂd, abhrĂnta-prakĂÓo hi tad-abhyupagati-hetuś. athƒyam apŒtarˆtara-vinirluÂhita-paramƒïu-k«aïa-k«ayi-bodhena bĂdhyamĂnatvĂd bhrĂnta ity Ăcak«ĆthĂs, tad ayuktaæ, yatas tad-bodhaś kim upalabdhi-mĂtram yad vĂ nirïayaś? yady Ădyaś kalpas tadƒnumĂnaæ viÓĆryeta, nirgocaratvĂt, prĂthamakalpikenƒiva nirvikalpaka-vivikta-darÓanena virodha-bhĆrutayĂ sarvathĂ vastu-grahaïƒbhyupagamĂt, pramĂïa-kalite ca mĂnƒntara-vaiyarthyĂd, anavasthĂ-prĂpteś. atha dvitĆyas, tathĂ sati sarvaæ nirvikalpakam apramĂïatĂm aÓnuvĆta. na ca nirïayo 'nekƒnta-prakĂÓaæ bĂdhate, 'pi tu samarthayate, bahir antaÓ ca tathƒiva tad-vij­mbhaïĂt. atha sarvathĂ vastu-grahaïe 'pi nirvikalpakaæ yatrƒæÓe pĂÓcĂtyaæ vyavahĂra-kĂri-vyavasĂyam upajanayati, tatrƒiva pramĂïatĂm Ăskandati nƒnyatrˆti manyethĂs, tathĂ sati yad-anantaram artha-kriyĂ-samarthƒrtha-prĂrthanayĂ puru«aś pravartate sa eva nirïayaś prĂmĂïyaæ svĆ-kuryĂn, na nirvikalpakaæ, taj-janakatve 'pi sannikar«ƒdivad ity Ăsajyeta. nirvikalpakam anadhigatƒrthƒdhigant­tvĂt pramĂïaæ, na vyavasitis, tad-vikalpatvĂd iti cen, nƒnumiter api tadvad aprĂmĂïya-prasaÇgĂt. na ca viparĆtƒkĂra-nirĂkaraïa-caturatayƒnumitir viÓe«avatĆ, nirïĆter api tad-apanoda-dak«atvĂd, asamĂropa-vi«aye 'prav­tteś. tri-rÆpa-liÇga-jatayĂ viÓe«o 'numiter mĂnatĂ-sĂdhaka iti cet, sĂk«Ăd anubhavĂd utpĂdas tarhi nirïĆter mahƒparĂdha iti bhavato bĂlatĂm Ćk«Ămahe. kiæ ca, yathĂ nirvikalpakam alak«itaæ sakala-vyĂv­tta-svalak«aïa-grahaïa-pravaïam api katicid-aæÓa-vi«ayaæ vikalpam utthĂpayati, tathƒrtha evˆndriyƒlokƒdi-sannik­«ÂatayĂ katicin-nijƒæÓa-vi«ayaæ sĂk«Ăd-viÓada-vikalpaæ janayed iti kim ajĂ-gala-stana-kalpa-nirvikalpaka-kalpanayĂ? tĂvanto 'æÓĂ bahir-arthe virudhyanta iti cet, pĂÂavƒpĂÂavƒdayo darÓane 'py ekasmin na virudhyanta iti kiæ rĂj€Ăm Ăj€Ă? tasmĂn na k«aïa-k«ayi-paramƒïu-lak«aïa-svalak«aïa-lak«akaæ kvacit kadĂcid darÓanaæ lak«ayanti bhavanto 'pi, kevalaæ sva-darÓanƒnuraktƒntaś-karaïatayĂ na tad-asattĂæ pratipadyante. svƒæÓa-vyĂpinaæ kĂlƒntarƒnuyĂyinam ekaæ bahir antaÓ cƒrthaæ bodhaæ ca prakĂÓayan prathamĂno nirïayaś, na punar nirmÆlakaiś kuyukti-vikalpair bĂdhyata iti na bhrĂntaś. kiæ cƒsya bhrĂntatĂæ kathayan sarva-pramĂïa-prameya-vyavasthĂm unmÆlyati. tathĂ hi: yat sattva-bodha-rÆpatva-sukhatvƒdi«u pramĂïaæ tad eva k«aïa-k«ayitva-svarga-prĂpaïa-Óakti-yuktatvƒdi«v apramĂïam; tathĂ yad vastu nĆla-caturasr“rdhvatƒdi-rÆpatayĂ prameyaæ tad eva madhya-bhĂga-k«aïa-vivartƒdinƒprameyaæ; tathĂ yad bahir-arthƒpek«ayĂ savikalpakaæ svapnƒdi-darÓanaæ vĂ bhrĂntaæ tad eva svarÆpƒpek«ayƒbhrĂntam; tathĂ yan niÓĆthinĆ-nĂtha-dvayƒdikaæ dvitve 'lĆkaæ tad api dhavalatĂ-niyata-deÓa-cĂritƒdĂv analĆkam iti nirïayaś. yadi tu virodhĂd bibhyadbhir bhavadbhir ayam apahnÆyate, kim aparam aikĂntikaæ pramĂïaæ prameyaæ c“rarĆ-k­tya svƒkÆtaæ prati«ÂhĂpayeyur iti sakautukaæ naÓ cetaś. $<[NAV_29.7]>$ atha %% advaita-prakĂÓam alak«itam abhyupetya tena bĂhuvidhyaæ dadhĂno bodho bĂdhyamĂnatvĂd bhrĂnta ity abhidadhyĂt, tad ayuktam, d­«Âa-hĂny-ad­«Âa-parikalpanĂ-prasaÇgĂd, alak«ita-nirvikalpa-darÓanasya ca prĂg eva pratik«iptatvĂt. atha yuktir bodhasya vaividhyaæ bĂdheta, tathĂ hi: bhrĂntƒbhrĂnta-saævedana-vivekasya kartum aÓakyatvĂt, saævin-mĂtrasya tu sarvatrƒvyabhicĂritvĂd, advayaæ saævedanaæ vivikta-yuktyĂ prakĂÓamĂnam anĂdi-kĂlƒlĆna-vĂsanĂ-samupajanita-saæv­ti-darÓita-sattĂkaæ sitƒsitƒdi-vividha-pratibhĂsaæ nirĂkurute. atra pratividadhmahe: kim ayam anekƒkĂro bodho 'dvaya-saævedanĂd vyatyaraik«Ćd vĂ na vĂ. kiæ cƒto, yadi vyabhaitsĆt, katham ad­«Âa-tat-kĂryatve vyatirikto 'yaæ tad advayaæ saævedanam anumĂpayet? avyatireka-pak«e punar anekaś sann eka-saævedana-tĂdĂtmyena prathamĂnaś katham advaitaæ n“ddalayet? atha saæv­ti-darÓitatvĂd alĆkatayƒsya sitƒsitƒdy-ĂkĂra-bahir-mukha-kĂlu«yasya bodhena tĂttvikena saha bhedƒbheda-vikalpƒnupapattir iti brÆ«e, tathĂ sati paro bodhasyƒpĂramĂrthikatvaæ avidyĂ-darÓitatvĂd, artha-sattĂyĂś punas tattva-rÆpatĂ, sarvatrƒvyabhicĂrĂd iti bruvĂïo durnivĂraś syĂt. jaŹasya prakĂӃyogĂt saævittiś satyĂ, nƒrtha iti ced, ekasyƒnekatƒvabhĂsƒbhĂvĂd anekƒntaś satyo, nƒdvaitam iti pratijĂnĆmahe. saæv­tyƒdvayasyƒpi nĂnĂ-pratibhĂso 'viruddha iti ced, anĂdy-avidyĂ-balĂj jaŹasyƒpi cetanatayĂ prakĂÓo na viruddha iti parasyƒpi ÓaÂh“ttaraæ nƒtidurlabhaæ bhavet. kiæ ca, nĂnƒkĂra-kalu«ita-caitanya-sĂmĂnyasyƒnyathƒnupapatti-sĂmarthyatas tasya siddhatvĂd advayaæ saævedanam asiddhaæ sĂdhayed ayam, anyathĂ nirnibandhanatayĂ sĂdhanasyƒprav­ttes, tathĂ ca sthira-sthÆrƒdy-upalak«itƒrthƒæÓa-vaÓĂd viÓakalita-paramƒïu-k«aïa-k«ayi-paryĂya-tĂdĂtmyaæ sĂdhayan tam anekƒnta-vĂdinaæ na pratik«eptum arhati, yukter ubhayatrƒpi tulyatvĂt. kiæ ca, yo 'yaæ sita-pĆtƒdy-anekƒkĂra-nirïayo 'sĂv api sva-saævedanƒpek«ayƒdvaya-rÆpa iti bhavad-abhiprĂyo; yathĂ cƒnavasthĂ-bhĆrutayĂ sarvaæ j€Ănaæ sva-prakĂÓam abhyupetaæ, tathĂ sarvo niÓcayaś sva-niÓcĂyako 'bhyupagantavyo, 'nyathĂ tatrƒpy anavasthĂ-do«o 'nu«ajyeta, niÓcayĂÓ ca sarvathĂ svarÆpaæ niÓcinuyur, nƒika-deÓena, yato "niÓcayair yan na niÓcĆyate rÆpaæ tat te«Ăæ vi«ayaś katham" iti svayam eva sva-vadhĂya pralapitam. tathĂ cƒdvayasya k«aïa-k«ayiïaś svarÆpasya tair grahaïe viparĆtƒropƒbhĂvĂd Ădita eva anutthĂnaæ saæsĂrasyˆti yukti-rikta evƒmuktatƒbhimĂnaś syĂt, na cƒivam, bhava-bhĂvasya pratiprĂïi-prasiddhatvĂt. tan nƒyam itarˆtarƒvinirluÂhita-dravya-paryĂya-prakĂÓo bhrĂntas, tad-viparĆtƒrth“pasthĂpaka-pramĂïƒntarƒbhĂvĂd iti sthitam. $<[NAV_29.8]>$ yadĂ tu %<ÓÆnya-vĂdĆ>% `nirĂlambanĂś sarve pratyayĂś, pratyayatvĂt, svapna-pratyayavad' iti parƒbhiprĂya-prav­ttƒnumĂna-balĂd bhrĂntatĂm asya kathayet, tadĂ taæ prati `sƒlambanĂś sarve pratyayĂś, pratyayatvĂj, jĂgrad-daÓĂ-pratyayavad' iti viparĆtƒnumĂnam upaŹhaukanĆyam. sa yadi d­«Âƒntasya sĂdhya-vikalatĂm udbhĂvayet, tadĂ tad-d­«Âƒnte 'pi sĂ darÓanĆyĂ. yadi punar asau svapna-pratyayasya nirĂlambanatvaæ bhavadbhir abhipretam iti vilapann Ăsituæ na dadyĂt, tadĂ sa vikalpataś paryanuyojyo: 'smad-abhyupagamaś pramĂïaæ bhavato 'pramĂïaæ vĂ? pramĂïaæ ced, yathĂ tad-balĂd d­«Âƒnta-samarthanaæ tathĂ jĂgrat-pratyaya-gocarƒrtha-samarthanam api kiæ na kuru«e, ko 'yam ardha-jaratĆya-nyĂyaś? athƒpramĂïam, evaæ sati svapna-pratyaya-nirĂlambanatĂ-sĂdhakaæ pramĂïƒntaraæ m­gaïĆyaæ, kim anena kuÓa-kĂӃvalambanena. tatrƒpi pramĂïƒntare vikalpa-yugalam amalam avatarati: tat kiæ nirĂlambanaæ sƒlambanaæ vĂ? nirĂlambanaæ cen, nƒnya-pratyayasya nirĂlambanatĂæ gadituæ paÂi«Âhaæ, nirgocaratvĂt. atha sƒlambanaæ, hanta hato 'si, nirĂlambanĂś sarve pratyayĂ iti pratij€Ăta-k«ater, anenƒiva vyabhicĂrĂd iti ÓaÂhaś pratiÓaÂhƒcaraïena nirloÂhanĆyaś. tan nƒsyƒnaikĂntikatvam. $<[NAV_29.9]>$ viruddhatĂ-ÓaÇkĂ punar dÆrƒpĂsta-prasarƒiva, pramĂïa-prakĂÓite 'rthe sarva-vĂdinĂæ tathƒbhyupagamƒvigĂnĂd iti. anena saæÓaya-virodhƒnavasthĂ-vaiyadhikaraïyƒsambhavƒdi-dÆ«aïĂni nirmÆlaka-mithyĂ-vikalp“tthĂpitĂni pratibhĂsa-mudgara-nipĂta-nirdalita-mastakatvĂn na jĆvitum utsahanta iti. tasmĂd asiddhatƒdi-do«a-vinĂ-k­to 'yaæ tathĂ-pratibhĂsa-lak«aïo hetur anekƒnta-gocaratĂæ pramĂïasya parĂn abhyupagamayatŒty alam vistareïa. tasmĂt `tasyƒiva tatra pratibhĂsanĂt' ## iti sthitam. $<[NAV_29.10]>$ ayaæ ca yathƒvasthita-pramĂïa-vyĂpĂra-paryĂlocaka-pramĂtr-abhiprĂyeïa pramĂïa-gocaro darÓitaś. nayas tarhi kiæ-bhÆtam taæ manyata iti vacanƒvakĂÓe saty Ăha:#< ekˆ>#ty-Ădi. ananta-dharmƒdhyĂsitaæ vastu svƒbhipretƒika-dharma-viÓi«Âaæ nayati prĂpayati saævedanam ĂrohayatŒti ##, pramĂïa-prav­tter uttara-kĂla-bhĂvĆ parĂmarÓa ity arthas; tasya ## gocaro ## 'bhipreta ##nityatvƒdi-dharma-lak«aïena ## para-rÆpebhyo vibhinno #<'rthaś># prameya-rÆpaæ, pramĂïam evaæ-vidham evƒrthaæ g­hïĂtŒti svƒkutena tena vyavasthĂpanĂd iti. $<[NAV_29.11]>$ athavĂ pramĂïa-vi«ayĂæ lak«aïa-saækhyĂ-gocara-phala-rÆpĂæ catur-vidhĂæ vipratipattiæ nirĂk­tyƒtrƒiva naya-gocaraæ nirÆpayann Ăha: ##ty-Ădi. nanu cƒdi-vĂkyena pramĂïa-vyutpĂdana-mĂtraæ pratij€Ănaæ, tat kiæ ayam aprastuto 'tra naya-gocaraś pratipĂdyata iti. satyaæ, evaæ manyate: na nayaś pramĂïĂd atyantaæ dÆra-yĂyĆ, kiæ tarhi tad-aæÓa-bhÆta eva, naya-samudĂya-sampĂdyatvĂt pramĂïasyƒtas tad-vyutpĂdana-pratij€Ăne 'sĂv api `tan-madhya-patitas tad-grahaïena g­hyata' iti-nyĂyĂd g­hĆta eva, tan nƒyam aprastuta iti. $<[NAV_29.12]>$ atrƒpi padƒrthaś sa eva, kevalaæ vĂkyƒrtha-bhedaś. tathĂ hŒhƒivaæ ghaÂanĂ: ## nĆtividĂm iti. nanu ca yadi nayasya pramĂïƒntaś-pĂtitve 'pi p­thag gocaraś pratipĂdyate, tataś pramĂïavad etad-vi«ayĂ lak«aïƒdi-vipratipattir api nirĂkartavyĂ. satyaæ, kiæ tu na pare«Ăæ naya-vyavahĂraś prasiddho, 'to dharmiïo 'bhĂvĂt tad-gocarĂ vipratipattir nƒsty eva. na ca te tena tattvaæ pratipĂdanĆyĂs, tattva-pratipĂdane pramĂïasyƒiva vyĂpĂrĂn, nayasya punar eka-deÓa-ni«Âhatvena tat-pratipĂdana-sĂmarthya-vikalatvĂd, ata evƒcĂryasya na tal-lak«aïƒdi-svarÆpa-kathane 'pi mahƒnĂdaraś. gocaraæ punar heya-pak«e kĂkvĂ prak«ipan sĂk«Ăt pratipĂdayati: mĂ bhÆt sva-darÓanƒntaś-pĂtinĂæ manda-buddhĆnĂæ pramĂïa-pratipanne 'py anekƒntƒtmake vastuny eka-deÓa-samarthanƒbhiniveÓa-lak«aïaś kadĂgraha iti. athavĂ sva-darÓanƒntaś-pĂtinaś praty anenƒiva gocara-kathanen“palak«aïatvĂl lak«aïƒdĆny api lak«ayati. tatra pramĂïa-pratipannƒrthƒika-deÓa-parĂmarÓo naya iti lak«aïaæ, sarva-naya-viÓe«ƒnuyĂyitvĂt para-rÆpa-vyĂvartana-k«amatvĂc cƒsya. saækhyayĂ punar anantĂ iti, ananta-dharmatvĂd vastunas, tad-eka-dharma-paryavasitƒbhiprĂyĂïĂæ ca nayatvĂt, tathƒpi cirantanƒcĂryaiś sarva-saÇgrĂhi-saptƒbhiprĂya-parikalpanĂ-dvĂreïa sapta nayĂś pratipĂditĂś. tad yathĂ -- `naigama-saÇgraha-vyavahĂra-rjusÆtra-Óabda-samabhirÆŹhƒivambhÆtĂ nayĂ' iti. ato 'smĂbhir api ta eva varïyante. $<[NAV_29.13]>$ katham ete sarvƒbhiprĂya-saÇgrĂhakĂ iti ced, ucyate: 'bhiprĂyas tĂvad artha-dvĂreïa Óabda-dvĂreïa vĂ pravarteta, gaty-antarƒbhĂvĂd; arthaÓ ca sĂmĂnya-rÆpo viÓe«a-rÆpo vĂ, Óabdo 'pi rÆŹhito vyutpattitaÓ ca, vyutpattir api sĂmĂnya-nimitta-prayuktĂ tat-kĂla-bhĂvi-nimitta-prayuktĂ vĂ syĂt. tatra ye kecanƒrtha-nirÆpaïa-pravaïĂś pramĂtr-abhiprĂyĂs te sarve 'py Ădye naya-catu«Âaye 'ntar-bhavanti. tatrƒpi ye paraspara-viÓakalitau sĂmĂnya-viÓe«Ăv icchanti tat-samudĂya-rÆpo naigamaś. ye punaś kevalaæ sĂmĂnyaæ vĂ€chanti tat-samÆha-sampĂdyaś saÇgrahaś. ye punar anapek«ita-ÓĂstrĆya-sĂmĂnya-viÓe«aæ loka-vyavahĂram avatarantaæ ghaƒdikaæ padƒrtham abhiprayanti tan-nicaya-janyo vyavahĂraś. ye tu k«aïa-k«ayiïaś paramƒïu-lak«aïĂ viÓe«Ăś satyĂ iti manyante tat-saÇghĂta-ghaÂita ­jusÆtra iti. tathĂ ye rÆŹhitaś ÓabdĂnĂæ prav­ttiæ vĂ€chanti tan-nivaha-sĂdhyaś Óabda iti. ye tu vyutpattito dhvanĆnĂæ prav­ttiæ vĂ€chanti nƒnyathĂ tad-vĂra-janyaś samabhirÆŹha iti. ye tu vartamĂna-kĂla-bhĂvi-vyutpatti-nimittam adhik­tya ÓabdĂś pravartante nƒnyathˆti manyante tat-saÇgha-ghaÂitaś khalv evambhÆta iti. tad evaæ na kaÓcid vikalpo 'sti vastu-gocaro yo 'tra naya-saptake nƒntar-yĂtŒti sarvƒbhiprĂya-saÇgrĂhakĂ ete iti sthitam. $<[NAV_29.14]>$ sĂmpratam e«Ăm eva pratyekaæ matam upavarïayĂmaś. tatra gamanaæ gamaś pariccheda ity arthaś. niÓcito gamo nigamo vivikta-vastu-grahaïaæ, sa eva, praj€ƒder Ăk­ti-gaïatayĂ svƒrthikƒï-pratyaya-vidhĂnĂn naigamaś. yadi vĂ nigamyante niyataæ paricchidyanta iti nigamĂ arthĂs te«u bhavo yo 'bhiprĂyo niyata-pariccheda-rÆpaś sa naigama iti. ayaæ hi sattĂ-lak«aïaæ mahĂ-sĂmĂnyam avĂntara-sĂmĂnyĂni ca dravyatva-guïatva-karmatvƒdĆni tathƒntyĂn viÓe«Ăn sakalƒsĂdhĂraïa-rÆpa-lak«aïĂn avĂntara-viÓe«ĂæÓ cƒpek«ayĂ para-rÆpa-vyĂvartana-k«amĂn sĂmĂnyĂd atyanta-vinirluÂhita-svarÆpĂn abhipraiti. tathĂ hi: kila saævin-ni«ÂhĂś padƒrtha-vyavasthitayo, na ca sĂmĂnya-grĂhiïi vij€Ăne viÓe«ƒvabhĂso 'sty, 'nuvartamĂnƒikƒkĂra-parĂmarÓena tad-grahaïĂd, anyathĂ sĂmĂnya-grĂhakatvƒyogĂt. nƒpi viÓe«a-grahaïa-dak«e saævedane sĂmĂnyaæ cakĂsti, viÓi«Âa-deÓa-daӃvacchinna-padƒrtha-grĂhitayĂ tat-prav­tter, anyathĂ viÓe«a-saævedanatvƒyogĂt. na cƒitau paraspara-vibhinnĂv api pratibhĂsamĂnau sĂmĂnya-viÓe«au katha€cin miÓrayitum yuktĂv, atiprasaÇgĂd, vibhinna-pratibhĂsinĂm api nikhilƒrthƒtmanĂm aikya-prĂpteś. evaæ ca pramĂïayati: paraspara-viÓli«Âau sĂmĂnya-viÓe«au, pĂrthakyen“palabdher, iha yad yat pĂrthakyen“palabhyate tat tat paraspara-viÓli«Âaæ dravyaæ, tad yathĂ -- devadatta-yaj€adattĂv iti, pĂrthakyena c“palabhyete sĂmĂnya-viÓe«Ăv, ataś paraspara-vibhinnĂv iti. na sĂmĂnyĂt p­thag viÓe«“palambha iti cet, kathaæ tarhi tasy“palambha iti vĂcyam. sĂmĂnya-vyĂptasyˆti cen, na tarhi sa viÓe«“palambhaś, sĂmĂnyasyƒpi tena grahaïĂt; tataÓ ca tena bodhena vivikta-viÓe«a-grahaïƒbhĂvĂt tad-vĂcakaæ dhvaniæ tat-sĂdhyaæ ca vyavahĂraæ na pravartayet pramĂtĂ; na cƒitad asti, viÓe«ƒbhidhĂna-vyavahĂrayoś prav­tti-darÓanĂt. tasmĂd viÓe«am abhila«atĂ tatra ca vyavahĂraæ pravartayatĂ tad-grĂhako bodho vivikto 'bhyupagantavyaś. tathĂ sĂmĂnyam api viviktƒkĂratayĂ sva-grĂhiïi j€Ăne yadi na prakĂÓeta, tadĂ tad-gocarƒbhimata-saævedanena viÓe«asyƒpy ĂkalanĂt sĂmĂnyƒbhidhĂna-vyavahĂrayoś prav­tter ucchedas tathƒiva vaktavyo, vivikta-sĂmĂnya-grĂhi-bodha-mÆlakatvĂt tayos, tad-ani«Âau tayor apy abhĂvƒpatteś. na ca sĂmĂnyaæ viÓe«aæ vĂ tiras-k­tya kevalasya viÓe«asya sĂmĂnyasya vƒbhyupagamaś kartuæ yukto, dvayor api sva-grĂhi-j€Ăne pratibhĂsamĂnatayĂ viÓe«ƒbhĂvĂt. tasmĂd etau dvĂv apŒtarˆtara-viÓakalitĂv aÇgĆ-karaïƒrhĂv iti naigamaś. $<[NAV_29.15]>$ adhunĂ saÇgrahƒbhiprĂyo varïyate. tatra saÇg­hïĂty aÓe«a-viÓe«a-tiro-dhĂna-dvĂreïa sĂmĂnya-rÆpatayĂ jagad Ădatta iti saÇgrahaś. ayaæ hi manyate: bhĂva-lak«aïa-sĂmĂnyĂd vyatiricyamĂna-mÆrtayo vĂ viÓe«Ăś parikalpyerann, avyatiricyamĂna-mÆrtayo vĂ, gaty-antarƒbhĂvĂt. tatra yady Ădyaś pak«as, tadĂ niśsvabhĂvatĂæ te svĆ-kuryur, bhĂva-vyatirekitvĂd, gagana-kusumƒdivat. atha dvitĆyaś kalpas, tarhi bhĂva-mĂtram Ăpadyante. tathĂ hi: bhĂva-mĂtraæ viÓe«Ăs, tad-avyatiriktatvĂd, iha yad yato 'vyatiriktaæ tat tad eva bhavati, tad yathĂ -- bhĂvasyƒiva svarÆpam, avyatirekiïaÓ ca viÓe«Ă, atas tad-rÆpĂ eva. nanu ca yadi bhĂva-mĂtram eva tattvaæ tadĂ tasya sarvatrƒviÓe«Ăd ya ete pratiprĂïi-prasiddhĂś stambhˆbha-kumbhƒmbho-rÆhƒdi-viÓi«Âa-vastu-sĂdhyĂ vyavahĂrĂs te sarve 'pi pralayam Ăpadyerann, ato viÓe«Ă api vivikta-vyavahĂra-hetavo 'bhyupagantavyĂś. nƒitad asti, vyavahĂrasyƒnĂdy-avidyĂ-bala-pravartitatvĂt, tena pĂrĂmarthika-pramĂïa-prati«Âhita-tattva-pratibandhƒbhĂvĂt. kiæ ca, viÓe«ƒgraho viÓe«eïa tyĂjyo, viÓe«a-vyavasthĂpaka-pramĂïƒbhĂvĂt. tathĂ hi: bheda-rÆpĂ viÓe«Ăś, na ca ki€cit pramĂïaæ bhedam avagĂhate, pratyak«aæ hi tĂvad bhĂva-sampĂdita-sattĂkaæ tam eva sĂk«at-kartuæ yuktam, nƒbhĂvaæ, tasya sakala-Óakti-viraha-rÆpatayĂ tad-utpĂdane vyĂpĂrƒbhĂvĂd, anutpĂdakasya ca sĂk«Ăt-karaïe sarva-sĂk«Ăt-karaïa-prasaÇgĂt, tathĂ ca viÓe«ƒbhĂvĂt sarvo dra«ÂĂsarva-darÓĆsyĂt. ani«Âam cƒitad bhavatĂæ, tasmĂd bhĂva-grĂhakam eva tad e«Âavyam. sa ca bhĂvaś sarvatrƒviÓi«Âa iti tathƒiva tena grĂhyas, tad-uttara-kĂla-bhĂvĆ punar vikalpo ghaÂo 'yaæ paƒdir na bhavatŒty evam-ĂkĂro vyavahĂraæ racayann avidyĂ-mÆlatvĂn na pramĂïaæ, tan na pratyak«Ăd viÓe«ƒvagatiś. nƒpy anumĂnƒdeś, pratyak«a-mÆlakatvĂc che«a-pramĂïa-vargasya, tasmĂt sĂmĂnyam eva paramƒrtho, na viÓe«Ă iti saÇgrahaś. $<[NAV_29.16]>$ sĂmprataæ vyavahĂra-matam ucyate. tatra vyavaharaïaæ vyavahriyate vƒnena laukikair abhiprĂyeïˆti vyavahĂraś. ayaæ tu manyate: yathĂ loka-grĂham eva vastv astu, kim anayƒd­«ÂƒvyavahriyamĂna-vastu-parikalpana-ka«Âa-pi«ÂikayĂ? yad eva ca loka-vyavahĂra-patham avatarati tasyƒnugrĂhakaæ pramĂïam upalabhyate, nˆtarasya, na hi sĂmĂnyam anĂdi-nidhanam ekaæ saÇgrĂhƒbhimataæ pramĂïa-bhÆmis, tathƒnubhavƒbhĂvĂt, sarvasya sarva-darÓitva-prasaÇgĂc ca. nƒpi viÓe«Ăś paramƒïu-lak«aïĂś k«aïa-k«ayiïaś pramĂïa-gocaras, tathĂ prav­tter abhĂvĂt. tasmĂd idam eva nikhila-lokƒbĂdhitaæ pramĂïa-prasiddhaæ kiyat-kĂla-bhĂvi-sthÆratĂm ĂbibhrĂïam udakƒharaïƒdy-artha-kriyĂ-nirvartana-k«amaæ ghaƒdikaæ vastu-rÆpaæ pĂramĂrthikam astu, pÆrv“ttara-kĂla-bhĂvi-tat-paryĂya-paryĂlocanĂ punar ajyĂyasĆ, tatra pramĂïa-prasarƒbhĂvĂt, pramĂïam antareïa ca vicĂrasya kartum aÓakyatvĂt. avastutvĂc ca te«Ăæ, kiæ tad-gocara-paryĂlocanena? tathĂ hi: pÆrv“ttara-kĂla-bhĂvino dravya-vivartĂś k«aïa-k«ayi-paramƒïu-lak«aïĂ vĂ viÓe«Ă na ka€cana loka-vyavahĂram uparacayanti, tan na te vastu-rÆpĂ, loka-vyavahĂr“payoginĂæ eva vastutvĂd iti vyavahĂraś. $<[NAV_29.17]>$ sĂmprataæ ­jusÆtrƒbhiprĂyaś kathyate. tatra rju praguïam akuÂilam atĆtƒnagata-vakra-parityĂgĂd vartamĂna-k«aïa-vivarti-vastuno rÆpaæ sÆtrayati ni«ÂaÇkitaæ darÓayatŒty ­jusÆtraś. tathĂ hy: asyƒbhiprĂyo -- 'tĆtasya vina«ÂatvĂd anĂgatasyƒlabdhƒtma-lĂbhatvĂt khara-vi«Ăïƒdibhyo 'viÓi«yamĂïatayĂ sakala-Óakti-viraha-rÆpatvĂn nƒrtha-kriyĂ-nirvartana-k«amatvam, artha-kriyĂ-k«amaæ ca vastu; tad-abhĂvĂn na tayor vastutvam iti. vartamĂna-k«aïƒliÇgitaæ ca punar vastu-rÆpaæ samastƒrtha-kriyĂsu vyĂpriyata iti tad eva pĂramĂrthikam. tad api ca niraæÓam abhyupagantavyam, aæÓa-vyĂpter yukti-riktatvĂd, ekasyƒneka-svabhĂvatĂm antareïƒneka-svƒvayava-vyĂpanƒyogĂt. aneka-svabhĂvatƒivƒstv iti cen, na, virodha-vyĂghrƒghrĂtatvĂt. tathĂ hi: yady ekaś svabhĂvaś katham anekaś? anekaÓ cet katham ekaś? ekƒnekayoś paraspara-parihĂreïƒvasthĂnĂt; tasmĂt svarÆpa-nimagnĂś paramƒïava eva paraspar“pasarpaïa-dvĂreïa katha€cin nicaya-rÆpatĂm ĂpannĂ nikhila-kĂrye«u vyĂpĂra-bhĂja iti ta eva svalak«aïaæ, na sthÆratĂæ dhĂrayat pĂramĂrthikaæ iti. kiæ ca, pramĂïato 'rtha-vyavasthĂ, na ca pramĂïaæ deÓa-kĂla-vyĂpti-grahaïe ki€cana pravartate, sarva-pramĂïĂnĂæ vartamĂna-prakĂÓa-rÆpatvĂt. tathĂ hi: pratyak«aæ tĂvad rÆpƒloka-manaskĂra-cak«ur-lak«aïa-kĂraïa-catu«ÂayĂl labdha-sattĂkaæ vartamĂna-k«aïa eva prakĂÓate, atĆta-vartsyat-k«aïayor asannihitatvĂt, tataÓ ca tat tat-kĂla-sambaddham eva vastuno rÆpaæ sĂk«Ăt-kartuæ k«amate na pÆrvam aparaæ vƒsannidhĂnĂd eva. yadi punar vina«Âam api pÆrva-k«aïa-varti-rÆpamĂkalayet, tadĂ vina«ÂatvƒviÓe«Ăn niravadhiś k«aïa-paramparĂ tatra pratĆyeta, tathĂ ca sati saÇkalikayƒnĂdi-janma-paramparĂ-grĂhi pratyak«am anu«ajyeta. evam anĂgata-k«aïa-grahaïe 'pi yojyam; ani«Âaæ cƒitat, tasmĂt tad vĂrtamĂnika-k«aïa-grahaïa-dak«am evˆty abhyupagantavyam. nanu ca yadi k«aïa-bhaÇguratĂm arthƒtmanĂm adhyak«am avalokayati, tadĂ nĆlatˆva pratibhĂsamĂnĂ sĂ vipratipatti-gocaraæ na yĂyĂd iti tad-vi«ayo laukikĂnĂæ vyavahĂraś pravarteta, na cƒitad asti, sthiratĂ-dvĂreïa vyavahĂra-prav­tter iti. atra pratividhĆyate -- sĂk«Ăt-kurvĂïĂ api k«aïa-vinaÓvaratĂæ sad­Óƒparƒpar“tpatti-vipralabdha-buddhayo mandĂ nƒdhyavasyanty, anĂdi-kĂla-prarÆŹha-vĂsanĂ-prabodha-samupajanita-mithyĂ-vikalpa-sĂmarthyĂc ca viparyasta-sthiratĂ-vyavahĂraæ pravartayanti, tan nƒyam adhyak«asyƒparĂdho, 'pi tu pramĂtśïĂm eva. tathĂ ghanƒkĂro 'pi pratyak«a-p­«Âha-bhĂvi-mithyĂ-vikalpa-sandarÓita eva, vivikta-darÓane tat-pratibhĂsƒyogĂt, kara-caraïa-Óiro-grĆvƒdayo hy avayavĂś paraspara-vibhaktĂ eva tatra pratibhĂnti, na vyĂpy-ĂkĂro, na ca te 'pi svƒæÓa-vyĂpinaś pratibhĂnti, tad-avayavĂnĂm apŒtarˆtara-viÓakalita-rÆpĂïĂæ pratibhĂsĂt tĂvad yĂvat paramƒïava eva prathante, vyĂpi-rÆpasya vicĂrƒk«amatvĂd ity ukta-prĂyam. nƒpy anumĂnĂt sthira-sthÆra-vastu-siddhiś, pratyak«a-parig­hĆtaæ hi sambandham ĂsĂdyƒnumĂnaæ pravarteta, yadĂ ca tat k«aïa-bhaÇgura-viviktƒæÓa-grahaïa-cĂturyam Ăbibhrad darÓitaæ tadƒnumĂnam api tat-pratibandha-mÆlakaæ tad-gocaram eva pĂramparyeïa prati«ÂhĂpayati, sva-pratibhĂsino rÆpasyƒlĆkatayĂ tat-prati«ÂhĂpana-dvĂreïƒiva tasya prĂmĂïyĂt. nanu ca smaraïa-pratyabhij€ĂnƒdĆni sthira-sthÆra-vastu-vyatirekeïa n“papadyante, pÆrvam ad­«Âe tad-abhĂvĂt, puru«ƒdy-avayavinĂæ smaraïĂt pratyabhij€ĂnĂc ca. nƒitad asti, te«Ăm alĆka-vĂsanĂ-prabodh“tthĂpitatvena prĂmĂïyƒyogĂt. kiæ ca, tĂny api svayaæ vartamĂna-k«aïa eva prakĂÓante, viplava-vaÓĂt tu svarÆpam eva vĂsanĂ-sampĂditƒtĆtƒrtha-rÆpatayĂ vyavasyanti, ghanƒkĂraæ ca tasyƒsantam adhyĂropayanti; tan na tebhyo 'pi vyĂpi-vastu-siddhiś. tasmĂd vyĂpini rÆpe pramĂïƒnavatĂrĂt paraspara-viÓli«ÂĂś paramƒïava eva paramƒrthata iti rjusÆtraś. $<[NAV_29.18]>$ tad idam artha-svarÆpa-nirÆpaïa-nipuïĂnĂæ nayĂnĂæ matam upavarïitam; adhunĂ Óabda-vicĂra-caturĂïĂm upavarïyate. tatra trayĂïĂm api ÓabdƒdĆnĂm idaæ sĂdhĂraïamĂkÆtaæ, yad uta Óabda eva paramĂrtho nƒrthas, tasya tad-avyatiriktatvĂt. pĂrthakyena vastutva-siddheś katham avyatireka iti cet, pramĂïĂd iti brÆmaś. tathĂ hi: na vyatirikto 'rthaś ÓabdĂt, tat-pratĆtau tasya pratĆyamĂnatvĂd, iha yat-pratĆtau yat pratĆyate tat tato 'vyatiriktaæ bhavati, tad yathĂ -- Óabde pratĆyamĂne tasyƒiva svarÆpaæ, pratĆyate ca Óabde pratĆyamĂne 'rtho, 'to 'sau tato 'vyatirikta iti. ag­hĆta-saÇketasya ghaÂa-Óabda-Óravaïe 'pi ghaÂa-pratĆter abhĂvĂd vyatirikta iti ced, evaæ tarhi vi«asya mĂraïƒtmakatvaæ tad-aj€asya na pratibhĂtŒti tat tato vyatiriktam Ăpadyeta, na cƒitad asti, tad-vyatirekƒviÓe«eïa guŹa-khaïŹavad vi«asyƒpy amĂrakatvƒpatteś, sambandhasya ca vyatiriktena saha prĂg evƒpĂstatvĂt; tan nƒbuddha-pramĂt­-do«eïa vastuno 'nyathĂtvam, anyathƒndho rÆpaæ nˆk«ata iti tad-abhĂvo 'pi pratipattavya iti. ye nirabhidhĂnĂ vartante 'rthĂs te«Ăæ ÓabdĂt pĂrthakyena vastutva-siddhir iti cen, na, nirabhidhĂnƒrthƒbhĂvĂt, kevalaæ kecid viÓe«a-Óabdaiś saÇkĆrtyante, kecit sĂmĂnya-dhvanibhir ity etĂvĂn viÓe«aś syĂt. yadi vĂ sakalƒrtha-vĂcakĂ viÓe«a-dhavanayo na santŒti nƒsty atra pramĂïam. tataÓ ca sarve 'rthĂ vidyamĂna-sva-vĂcakĂ, 'rthatvĂd, ghaƒrthavad iti pramĂïĂt sarve«Ăæ sva-vĂcakatvena pÆrv“kta-yukteś ÓabdĂd apĂrthakya-siddhiś. tasmĂn na paramƒrthato 'rthaś Óabdƒtirikto 'sty, upacĂrataś punar laukikair aparyĂlocita-paramƒrthair vyavahriyate. asĂv apy aupacĂrikaś Óabdƒtmako vƒrthaś pratik«aïa-bhaÇguraś svĆ-kartavyo, varïĂnĂæ k«aïa-dhvaæsitĂ-pratĆter, ­jusÆtra-pratipĂdita-yukti-kalĂpĂc ca. $<[NAV_29.19]>$ sĂmpratam ete«Ăm eva pratyekam abhiprĂyaś kathyate. tatra Óabdo: rÆŹhito yĂvanto dhvanayaś kasmiæÓcid arthe pravartante; yathˆndra-Óakra-purandarƒdayaś, te«Ăæ sarve«Ăm apy ekam artham abhipraiti kila pratĆti-vaÓĂd, yathĂ Óabdƒvyatireko 'rthasya pratipĂdyate tathƒiva tasyƒikatvaæ vƒnekatvaæ vĂ pratipĂdanĆyaæ; na cˆndra-Óakra-purandarƒdayaś paryĂya-ÓabdĂ vibhinnƒrtha-vĂcitayĂ kadĂcana pratĆyante, tebhyaś sarvadƒivƒikƒkĂra-parĂmarӓtpatter, askhalad-v­ttitayĂ tathƒiva vyavahĂra-darÓanĂt. tasmĂd eka eva paryĂya-ÓabdĂnĂm artha iti Óabdaś, Óabdyata ĂhÆyate 'nenƒbhiprĂyeïƒrtha iti niruktĂd ekƒrtha-pratipĂdanƒbhiprĂyeïƒiva paryĂya-dhvanĆnĂæ prayogĂd iti. $<[NAV_29.20]>$ sĂmprataæ samabhirÆŹha-matam upavarïyate. tatra sam ekĆ-bhĂvenƒbhirohati vyutpatti-nimittam Ăskandati Óabda-prav­ttau yo 'bhiprĂyaś sa samabhirÆŹhaś. ayaæ hi paryĂya-ÓabdĂnĂæ prativibhaktam evƒrtham abhimanyate, tad yathˆndanĂd indraś, paramƒiÓvaryam indra-Óabda-vĂcyaæ paramƒrthatas, tadvaty arthe punar upacĂrataś pravartate, na vĂ kaÓcit tadvĂn, sarva-ÓabdĂnĂæ paraspara-vibhaktƒrtha-pratipĂdakatayƒÓrayƒÓrayi-bhĂvena prav­tty-asiddheś. evaæ ÓakanĂc chakraś, pÆr-dĂraïĂt purandara ity-Ădi bhinnƒrthatvaæ sarva-ÓabdĂnĂæ darÓayati; pramĂïayati ca: paryĂya-ÓabdĂ vibhinnƒrthĂś, prativibhakta-vyutpatti-nimittakatvĂd, iha ye ye prativibhakta-vyutpatti-nimittakĂs te te bhinnƒrthĂś, yathˆndra-ghaÂa-puru«a-ÓabdĂ vibhinnƒrthĂ, vibhinna-vyutpatti-nimittakĂÓ ca paryĂya-ÓabdĂ apy, ato 'bhinnƒrthĂ iti. yat punar avicĂrita-pratĆti-balĂd ekƒrthƒbhidhĂyakatvaæ pratipĂdyate tad ayuktam, atiprasaÇgĂt. tathĂ hi: yadi yukti-riktĂ pratĆtir eva ÓaraïĆ-kriyate tadĂ manda-manda-prakĂÓe davĆyasi deÓe sannivi«Âa-ÓarĆrĂ vibhinnĂ api nimba-kadambƒÓvattha-kapitthƒdaya eka-tarv-ĂkĂratĂm ĂbibhrĂïĂś pratĆyanta ity ekatayƒivƒbhyupagantavyĂś. na cƒitad asti, vivikta-tat-svarÆpa-grĂhi-pratyanĆka-pratyay“panipĂta-bĂdhitatvena pÆrva-pratĆter viviktĂnĂm eva te«Ăm abhyupagamĂt, tan nƒikƒrtha-vĂcino dhvanayaś santi, rÆŹhiś punar avicĂrita-tad-arthĂnĂm iti samabhirÆŹhaś. $<[NAV_29.21]>$ sĂmpratam evambhÆtƒbhiprĂyaś pratipĂdyate. tatrƒivaæ-Óabdaś prakĂra-vacanas, tataÓ cƒivaæ yathĂ vyutpĂditas taæ prakĂraæ bhÆtaś prĂpto yaś Óabdaś sa evambhÆtaś; tat-samarthana-pradhĂno 'bhiprĂyo 'py evambhÆtas, tad-vi«ayatvĂt, vi«aya-Óabdena ca vi«ayiïo 'bhidhĂnĂt. ayaæ hi yasminn arthe Óabdo vyutpĂdyate sa vyutpatti-nimittam artho yadƒiva vivartate tadƒiva taæ Óabdaæ pravartamĂnam abhipraiti, na sĂmĂnyena. yath“dakƒdy-Ăharaïa-velĂyĂæ yo«id-Ădi-mastakƒrÆŹho viÓi«Âa-ce«ÂĂvĂn eva ghaÂo 'bhidhĆyate, na Óe«o, ghaÂa-Óabda-vyutpatti-nimitta-ÓÆnyatvĂt, paƒdivad iti. atĆtĂæ bhĂvinĆæ vĂ ce«ÂĂm adhik­tya sĂmĂnyenƒiv“cyata iti cen, na, tayor vina«ÂƒnutpannatayĂ ÓaÓa-vi«Ăïa-kalpatvĂt; tathƒpi tad-dvĂreïa Óabda-pravartane sarvatra pravartayitavyo, viÓe«ƒbhĂvĂt. kiæ ca, yady atĆta-vartsyac-ce«Âƒpek«ayĂ ghaÂa-Óabdo 'ce«ÂĂvaty api prayujyeta, kapĂla-m­t-piïŹƒdĂv api tat-pravartanaæ durnivĂraæ syĂt, viÓe«ƒbhĂvĂt, tasmĂd yatra k«aïe vyutpatti-nimittam avikalam asti tasminn eva so 'rthas tac-chabdena vĂcya ity evambhÆtaś. $<[NAV_29.22]>$ tad evam aneka-dharma-parĆtƒrtha-grĂhikĂ buddhiś pramĂïaæ, tad-dvĂrƒyĂtaś punar eka-dharma-ni«Âhƒrtha-samarthana-pravaïaś parĂmarÓaś Óe«a-dharma-svĆ-kĂra-tiras-kĂra-parihĂra-dvĂreïa vartamĂno nayaś, sa ca dharmĂïĂm ĂnantyĂd ananta-bhedas, tathƒpi sarva-saÇgrĂhakƒbhiprĂya-parikalpana-mukhenƒivaæ sapta-bhedo darÓitaś. ayam eva ca svƒbhipreta-dharmƒvadhĂraïƒtmakatayĂÓe«a-dharma-tiras-kĂra-dvĂreïa pravartamĂïaś parĂmarÓo durnaya-saæj€Ăm aÓnute; tad-bala-prabhĂvita-sattĂkĂ hi khalv ete para-pravĂdĂś. tathĂ hi: naigama-naya-darÓanƒnusĂriïau %%-%%. saÇgrahƒbhiprĂya-prav­ttĂś sarve 'py %%-vĂdĂś %%-darÓanaæ ca. vyavahĂra-nayƒnupĂti prĂyaÓ %%-darÓanam. ­jusÆtrƒkÆta-prav­tta-buddhayas %%. Óabdƒdi-naya-matƒvalambino vaiyĂkaraïƒdaya iti. athˆttham abhidadhĆthĂ, yathĂ: katham ete 'vadhĂraïa-dvĂreïa svakam arthaæ samarthayantas tad-viparĆtaæ nirĂkurvĂïĂ durnayatĂæ pratipadyanta ity, atr“cyate -- evaæ prav­ttau nirgocaratvĂn, nirgocarasya nayatvƒyogĂt. tathĂ hi: nayati kenacid aæÓena viÓi«Âam arthaæ prĂpayati yo 'bhiprĂyaś sa nayaś, svƒbhipreta-dharmĂc che«a-dharma-pratik«epa-dvĂreïa tu prav­tto na ki€cin nayaty, eka-dharmƒliÇgitasya vastuno 'sambhavĂd, bahir antaÓ cƒneka-dharma-parikarita-svabhĂvasya tasya pratibhĂsĂt, tad-apahnava-kĂriïĂæ kadabhiprĂyĂïĂæ pratibhĂsa-bĂdhitatvenƒlĆkatvĂt. $<[NAV_29.23]>$ tathĂ hi: yaś tĂvan naigama-nayaś paraspara-viÓli«Âau sĂmĂnya-viÓe«au pratyapĆpadat, tad ayuktam. tayos tathĂ kadĂcana pratibhĂsƒbhĂvĂt. yac c“ktam: anuvartamĂnƒikƒkĂra-parĂmarÓa-grĂhyaæ sĂmĂnyaæ yatra na tatra viÓe«a-pratibhĂso, yatra ca viÓi«Âa-deÓa-daӃvacchinna-bodha-nirgrĂhyo viÓe«o na tatra sĂmĂnyƒvagatis, tad-vacana-mĂtram eva, dhava-khadira-palĂӃdi-samasta-viÓe«ƒpasĂraïe v­k«atvƒdi-sĂmĂnya-pratibhĂsƒbhĂvĂt. dÆrĂd viÓe«ƒgrahaïe 'pi kevalaæ tac cakĂstŒti cen, na, tatrƒpy abhyantarĆ-bhÆta-viÓe«a-pratibhĂsĂt, tad-virahe ÓaÓa-vi«Ăïa-rÆpatvĂt. evaæ viÓe«Ă api na sĂmĂnyĂd atyanta-vyatirekiïaś pratibhĂnti, tan-nimagnĂnĂm eva te«Ăæ grahaïĂd, itarathĂ sattĂto 'tiricyamĂnĂ bhĂvĂ niśsvabhĂvatĂm ĂtmasĂt-kurvanti. tathĂ v­k«atvƒdi-sĂmĂnyebhyo 'pi bhedino v­k«ƒdayo na syus, tad-abheda-nibandhanatvĂt tat-svarÆpa-sthiteś. tasmĂt tad eva saævedanam upasarjanĆ-k­ta-vai«amyaæ pradhĂnĆ-k­tƒikƒkĂraæ sĂmĂnyaæ g­hïĂtŒty ucyate, nyak-k­ta-samatvam utkalita-nĂnĂtvaæ punar viÓe«a-grahŒti, samatva-nĂnĂtvayoś katha€cid bhedƒbhedinoś parasparaæ sarvƒrthe«u bhĂvĂt, tad-abhĂve tathĂ-vidha-pratibhĂsƒnupapatteś. etena yad avĂdi "na cƒitau vibhinnĂv api pratibhĂsamĂnau sĂmĂnya-viÓe«au katha€cin miÓrayituæ yuktĂv" ity-Ădi, tad apĂstam avagantavyaæ, vibhinnayoś pratibhĂsƒbhĂvĂt. vyavahĂro 'pi sarvaś pradhĂn“pasarjana-dvĂreïa katha€cid itarˆtarƒvinirluÂhita-sĂmĂnya-viÓe«a-sĂdhya eva; na hi sĂmĂnyaæ doha-vĂhƒdi-kriyĂyĂm upayujyate, viÓe«ĂïĂm eva tatr“payogĂn, nƒpi viÓe«Ă eva tat-kĂriïaś, gotva-ÓÆnyĂnĂæ te«Ăæ v­k«ƒdy-aviÓi«ÂatayĂ tat-karaïa-sĂmarthyƒbhĂvĂt. kiæ cƒtyanta-vyatireke sĂmĂnya-viÓe«ayor v­k«aæ chindhŒti coditaś kim iti tad-viÓe«e palĂӃdauchedaæ vidhatte? tatra tasya samavĂyĂd iti cen, na, samavĂya-grĂhaka-pramĂïƒbhĂvĂd, bhĂve 'pi viÓli«Âayor abheda-buddhy-utpĂdanƒk«amatvĂt, tasyƒpi vyatiriktatayĂ padƒrthƒntarƒviÓe«Ăn nityatvƒikatva-sarva-gatatvƒdibhiÓ ca sarvatra tat-karaïa-prasaÇgĂc ca. yat punar avĂdĆr, yad uta: yadi sĂmĂnyaæ viÓe«a-ni«Âhaæ, viÓe«o vĂ sĂmĂnya-vyĂptaś samupalabhyeta, tato viviktayos tayoś kvacid anupalambhĂd yo 'yaæ vivikte«u sĂmĂnye«u viÓe«e«u cƒbhidhĂnƒrtha-kriyĂ-lak«aïo vyavahĂraś sa samastaś pralayaæ yĂyĂl, lolĆ-bhĂvena tad-vivekasya kartum aÓakyatvĂt, tad apy asamĆcĆnaæ, yato yady api parasparƒviviktayoś sĂmĂnya-viÓe«ayoś sarvatr“palambhas, tathƒpi yatrƒiva pramĂtur arthitvaæ tad eva sĂmĂnyaæ, viÓe«Ăn vĂ pradhĂnĆ-k­tya tad-gocaraæ dhvanim artha-kriyĂæ vĂ pravartayatŒtarasyƒpy upasarjana-bhĂvena tatra vyĂpĂrĂt, tad-vikalasyˆtarasyƒpi ÓaÓa-viÓĂïĂyamĂnatayĂ kvacid anupayogĂt. kiæ cƒtyanta-vyatirekiïi viÓe«ebhyaś sĂmĂnye v­tti-vikalp“palambha-nÆtana-viÓe«a-sambandhƒdi-dvĂreïa dÆ«aïa-mudgara-kadambakaæ mÆrdhani patad durvi«ahaæ syĂt. tathĂ hi: tat te«u kathaæ varteta -- sĂmastyenƒikadeÓena vĂ? sĂmastya-pak«e prativiÓe«aæ parisamĂptatayĂ sĂmĂnya-bahutva-prasaÇgo, 'ni«Âaæ cƒitad, ekatvƒbhupagama-k«ateś. ekadeÓena vartane punar yĂvanto viÓe«Ăs tĂvantas tad-aæÓĂś prasajanti, na cƒitad asti, sĂmĂnyasya niravayavatvĂt; sƒvayavatve 'pi punas te 'bhinnĂ bhinnĂ vĂ. yady abhinnĂ viÓe«Ăs, tarhy abhedinaś kiæ nˆ«yante, viÓe«ƒbhĂvĂt. bheda-pak«e punas te«v api tat kathaæ varteta -- sĂmastyenƒikadeÓena vˆti? tad eva codyam alabdha-parini«Âham avatarati, tan nƒtyanta-bhedino v­ttiś sambhavati. kiæ ca, yady ekaæ sĂmĂnyaæ bhedavat samasta-viÓe«e«u varteta, tadƒika-viÓe«“palambha-kĂle tad upalambhyate na vĂ? yady Ădyaś pak«as, tasyƒikatayĂ sarvatr“palambhĂt, vyĂpya-grahaïƒbhĂve vyĂpaka-grahaïƒsiddher, nikhila-tad-vyĂpya-viÓe«a-grahaïam Ăsajyeta, na cƒitad asti, puro-varti-viÓe«asyƒiva sĂk«Ăt-karaïĂc, che«a-viÓe«ĂïĂm asannidhĂnĂt; sannihita-viÓe«a-ni«Âham eva tad upalabhyate. tasyƒiva tad-vya€jakatvĂd, itare«Ăæ tad-abhĂvĂd iti cen nƒika-svabhĂvasya khaïŹaÓo vya€janƒyogĂt sannihita-viÓe«a-vya€jitam eva tat sarvatra svabhĂvƒntarƒbhĂvĂt sarva-viÓe«a-gataæ ca tad-rÆpam, atas tad-darÓanaæ kena vĂryeta. atha dvitĆyaś kalpas, tathĂ sati yathƒika-viÓe«“palambha-samaye n“palabhyate, tathĂ Óe«a-viÓe«“palambha-kĂle 'pi n“palabhyeta, viÓe«ƒbhĂvĂt. atas tad-abhĂva ev“ktaś syĂt, kevalasy“palambhƒbhĂvĂt. upalambhe 'pi sva-svabhĂva-sthiter viÓe«a-rÆpatƒpattiś. tathĂ cirantana-viÓe«a-vyavasthita-sattĂkaæ tan nÆtana-viÓe«“tpĂde sati kathaæ tena saha sambandham anubhavet? na tĂvad viÓe«ƒntarebhyas tad utpitsu-viÓe«a-deÓaæ gantum arhati, ni«kriyatvĂt. nƒpi tatrƒivƒbhavad, viÓe«“tpĂdĂt prĂk tad-deÓe tad-upalambhƒbhĂvĂt. nƒpi viÓe«eïƒiva sah“tpadyate, nityatvĂn, nityasya c“tpatti-virodhĂt. athƒitad-do«a-parijihĆr«ayĂ tat sakriyĂkam abhidhĆyeta, tathƒpi pÆrva-vyakti-tyĂgena vĂ nÆtana-viÓe«a-deÓam ĂkrĂmet, tad-abhĂvena vĂ? na tĂvad adyaś pak«aÓ, cirantana-vyaktĆnĂæ sĂmĂnya-vikalatayĂ tat-sambandha-sĂdhya-buddhi-dhvani-viraha-prasaÇgĂt. na cƒitad asty, aparƒpara-viÓe«“tpĂde 'pi prĂcĆna-vyakti«u tad-darÓanĂt. atha dvitĆyaś kalpas, tad apy asambaddhaæ, niravayavasya pÆrva-vyakti-tyĂga-vaikalye saty utpitsu-vyaktiæ pratigamanƒbhĂvĂt. sƒvayava-pak«asya punaś prĂg evƒpĂstatvĂn, nƒitad-abhyupagama-dvĂreïa parihĂraś ÓreyĂn. anyac ca: vyatirikta-sĂmĂnya-sambandhĂd yadi bhĂvĂś samĂnĂ, na svarÆpeïa, tadĂ sattva-sambandhĂt prĂg bhĂvĂś santo 'santo vĂ. santaÓ ced apĂrthakaś sattĂ-sambandho, 'nyathƒnavasthĂ prasajyeta, punaś-sattƒntara-sambandhƒnivĂraïĂt. asantaÓ ced atyantƒsatĂm api gaganƒravindƒdĆnĂæ sattĂ-sambandhĂd bhĂva-rÆpatƒpadyeta. evaæ dravyatva-guïatva-karmatva-gotvƒdi-sĂmĂnye«v api samastam etad vĂcyam, eka-yoga-k«ematvĂt, tan na parasparam atyanta-vyatirekiïau sĂmĂnya-viÓe«au katha€cana ghaÂĂm ĂÂĆkete. ata eva tat-samarthana-pravaïas tat-tĂdĂtmya-pratik«epako 'bhiprĂyo nirĂlambanatvĂn naigama-durnaya-vyapadeÓam Ăskandati, tĂdĂtmy“pek«ayƒiva sĂmĂnya-viÓe«a-vyatireka-samarthakasya naigama-nayatvĂd, vyatirekiïor api tayor vastuni katha€cid bhĂvĂd, itarathĂ vivak«ayƒpi tathĂ darÓayitum aÓakyatvĂt, pradhĂn“pasarjana-bhĂvasya dvaya-ni«ÂhatvĂt, atyanta-tĂdĂtmye tat-kĂriïyĂ vivak«ĂyĂ api nirgocaratĂ-prasaÇgĂt. tasmĂt katha€cid bhedƒbhedinĂv evƒitau, tad-anyatara-samarthakaś punar nirĂlambanatvĂd durnayatĂæ svĆ-karotŒti sthitam. $<[NAV_29.24]>$ tathĂ saÇgraho 'py aÓe«a-viÓe«a-pratik«epa-mukhena sĂmĂnyam ekaæ samarthayamĂno durnayaś, tad-upek«Ă-dvĂreïƒiva tasya nayatvĂt, viÓe«a-vikalasya sĂmĂnyasyƒsambhavĂt. tathĂ hi: yat tĂvad uktaæ -- yad uta "viÓe«Ăś sĂmĂnyĂd vyatirekiïo 'vyatirekiïo vĂ. vyatireka-pak«e niśsvabhĂvatvaæ, niśsattĂkatvĂt. avyatireka-pak«e bhĂva-mĂtraæ, tad-avyatiriktatvĂt, tat-svarÆpavad" iti -- tad ayuktaæ, viÓe«a-vĂdino 'py evaæ-vidha-vikalpa-sambhavĂt. tathĂ hi: viÓe«ebhyaś sĂmĂnyaæ vyatiriktam avyatiriktaæ vĂ. vyatiriktaæ cen, na tarhi sĂmĂnyaæ, sva-svarÆpa-vyavasthitatayĂ viÓe«a-rÆpatvĂt. avyatiriktaæ cet, tathƒpi na sĂmĂnyaæ, viÓe«ƒvyatiriktatvĂd eva tat-svarÆpavat. yad apy avĂdy -- "anĂdy-avidyĂ-bala-prav­tto viÓe«a-vyavahĂras, tĂttvikaæ sĂmĂnyaæ" -- tad api vacana-mĂtram eva, yukti-riktatvĂt, sĂmĂnyam evƒnĂdy-avidyĂ-darÓitaæ, viÓe«Ăś punaś pĂramĂrthikĂ iti viÓe«a-vĂdino 'pi vadato vaktra-bhaÇgƒbhĂvĂt. yat punar viÓe«a-grĂhaka-pramĂïƒbhĂvaæ pratipĂdayatƒbhyadhĂyi, yad uta "pratyak«aæ bhĂva-sampĂdita-sattĂkaæ tam eva sĂk«Ăt-karoti nƒbhĂvaæ, tasyƒnutpĂdakatvĂd" ity-Ădi, tad ayuktataraæ, yataś kenˆdaæ bhavato 'tyanta-suh­dĂ niveditaæ: "bhĂva eva kevalaś pratyak«am utthĂpayati, na punar abhĂvo 'pi" [iti]? abhĂva-vyĂpĂrƒbhĂva-pratipĂdaka-yukti-kalĂpenˆti ced mugdha-vipratĂrito 'si, tad-vyĂpĂrƒbhĂvƒsiddheś, sad-asad-rÆpa-vastunaś samasta-kriyĂsu vyĂpĂrĂd, bhĂva-tĂdĂtmyena vyavasthitasyƒbhĂvasya vyĂpĂre virodhƒbhĂvĂt. kathaæ bhĂvƒbhĂvayos tĂdĂtmyaæ, virodhĂd? iti cen, na, pramĂïa-prasiddhe virodhƒbhĂvĂt. tathĂ hi: ghaƒdikaś padƒrthƒtmĂ svarÆpeïa san, na paƒdi-rÆpeïƒpŒti bhĂvƒbhĂvƒtmakaś. yadi punaś katha€cin nƒbhĂvƒtmakaś syĂt, tadĂ paƒdi-rÆpeïƒpi bhĂvĂt sarvƒtmakaś prĂpnoti. yuktam etad, ata eva bheda-prapa€ca-vilaya-siddhir iti cet, syĂd evƒitad, yadi paƒdy-abhĂvƒikƒntĂc %% 'pi mano-ratha-pÆraïaæ na syĂt; tathĂ hi: paƒdi-vivikto ghaÂo 'nubhÆyate, na ca paƒdy-abhĂvo bhĂvena saha tĂdĂtmyam anubhavati, tasmĂd abhĂvƒtmaka evƒyam, evaæ paƒdayo 'pŒtarˆtarƒpek«ayˆti ÓÆnyatvƒpattiś. tasmĂt svarÆpam ĂbibhrĂïaæ para-rÆpebhyo vyĂv­ttam eva vastu sarva-kriyĂsu vyĂpriyata iti bhĂvƒbhĂvƒtmakasyƒiva vyĂpĂraś, svarÆpa-dhĂraïasya bhĂvatvĂt, para-rÆpa-vyĂvartanasyƒbhĂvatvĂd iti. evaæ sva-gocara-pratyak«“tpĂdane 'pi vyĂpriyate, tataÓ ca tad-rÆpam eva tat sĂk«Ăt-kuryĂd iti svarÆpa-niyate para-rÆpebhyo vyĂv­tta eva vastuni pratyak«aæ pravartate, taj-janyatvĂn, na bhĂva-mĂtre, tasya kevalasya svarÆpƒvyavasthiter utpĂdakatvƒyogĂt. na ca janakatvĂd artho grĂhyo janyatvĂd vĂ j€Ănaæ grĂhakam, atiprasaÇgĂd ity uktaæ, kiæ tarhy Ăvaraïa-vicchedƒder labdha-sattĂkaæ grahaïa-pariïĂmĂj j€Ănaæ g­hïĂty, arthas tu sannidhĂnƒder g­hyate, sa cƒnuvartamĂna-vyĂvartamĂna-rÆpa eva pratĆyata iti tathĂ-bhÆto 'bhyupagantavyo, na kevala-sĂmĂnya-rÆpa iti. sad-asad-aæÓayoś katham ekatrƒvasthĂnam iti cet, tĂdĂtmyenˆti brÆmaś. nanu tĂdĂtmye bhĂva-mĂtram abhĂva-mĂtraæ vƒpadyetˆtarˆtarƒvyavatiriktatvĂd, itarˆtara-svarÆpavat, tan n“bhaya-rÆpa-vastu-siddhiś. nƒitad asti, tĂdĂtmyasya sambandhatvĂt, sambandhasya ca dvaya-ni«ÂhatvĂt, tad-abhĂve kasya kena sambandho, nirgocaratvĂt? tasmĂd etau sad-asad-aæÓau dharmi-rÆpatayƒbhedinau, vastunaś sad-asad-rÆpasyƒikatvĂd, dharma-rÆpatayĂ punar vivak«itau bhedam anubhavataś, svarÆpeïa bhĂvĂt, para-rÆpeïa tv abhĂvĂd iti. tad evaæ pratyak«e vivikta-vastu-grĂhiïi sakala-pramĂïa-pra«Âhe prasĂdhite Óe«a-pramĂïĂny api tad-anusĂritayĂ viviktam eva sva-gocaraæ sthĂpayantŒti. tad-apalĂpĆ kevala-sĂmĂnya-prati«ÂhĂpakaś kad-abhiprĂyaś saÇgraha-durnaya-vyapadeÓaæ svĆ-kurute, viÓe«ƒpek«ayƒiva sĂmĂnya-sthĂpakasya saÇgraha-nayatvĂd iti. $<[NAV_29.25]>$ tathĂ vyavahĂro 'pi pramĂïa-prasiddhaæ vastu-svarÆpaæ nihnuvĂno yukti-riktam avicĂrita-ramaïĆyaæ loka-vyavahĂra-mĂrgƒnusĂri samarthayamĂno durnayatĂm Ătmani nidhatte, loka-vyavahĂra-prasĂdhakasyƒpŒtarƒni«Âau vyavasthĂnƒbhĂvĂt. tathĂ hi: yad idaæ kiyat-kĂla-bhĂvi sthÆratĂm ĂbibhrĂïaæ loka-vyavahĂra-kĂri ghaƒdikaæ bhavatas tĂttvikam abhipretaæ tan nƒkasmikaæ, kiæ tarhi nitya-paramƒïu-ghaÂitam, itarathĂ ni«kĂraïatvena sarvadĂ bhĂvƒbhĂva-prasaÇgĂt. na te paramƒïavas tathĂ pratibhĂntŒti cen, nƒta eva te«Ăm anumĂnataś siddhiś. yadi punar yad eva sĂk«Ăn na viÓada-darÓane cakĂsti tat sakalam apalapyeta, hanta bahv idĂnĆm apalapanĆyaæ, ghaƒdi-vastuno 'py arvĂg-bhĂga-varti-tvaÇ-mĂtra-pratibhĂsĂn madhya-para-bhĂgƒdĆnĂm apalĂpa-prasaÇgĂt, tathĂ ca loka-vyavahĂra-kĂritƒpi viÓĆryeta, tĂvatĂ tad-asiddheś. athƒtrƒnumĂna-balena vyavahĂra-k«ama-sampÆrïa-vastunaś sĂdhanam, evaæ tarhi bhÆta-bhĂvi-paryĂya-paramƒïu-sĂdhanam api kriyatĂæ, viÓe«ƒbhĂvĂt. tathĂ hi: yathĂ bĂhya-tvaÇ-mĂtra-pratibhĂse 'pi sarva-vastÆnĂæ tĂvatĂ vyavahĂrƒbhĂvĂn madhya-bhĂgƒdi-sĂdhanena sampÆrïĂni tat-samarthĂni tĂni sĂdhyante, tathƒiva kiyat-kĂla-bhĂvi-ghanƒkĂra-darÓane 'py anĂdy-ananta-paramƒïu-tĂdĂdmya-vyavasthita-ÓarĆrĂïi tĂni sĂdhyantĂæ, tad-abhĂve 'pi te«Ăm anupapatteś. tathĂ hi: vyavahĂrƒvatĂriïo darÓana-yogyasyƒdya-paryĂyasya tĂvad atĆta-paryĂyƒnabhyupagame nirhetukatvaæ, tatra c“kto do«aś. tad-utpĂdakƒnantara-paryĂyˆ«Âau punas taj-janaka-paryĂyo 'py abhyupagantavya ity anĂdi-paryĂya-paramparĂ siddhim adhyĂsĆta. tathĂ vyavahĂrƒvatĂri-vastu-paryanta-paryĂyasya paryĂyƒntarƒnutpĂdakatve balĂd avastutvam ĂŹhaukate, bhavan-nĆter evƒrtha-kriyĂ-karaïa-vaikalyĂt. tad-utpĂdakatve punar asĂv apy apara-paryĂy“tpĂdaka ity ananta-paryĂya-mĂl“papadyate. tathĂ ghanƒkĂro 'pi viÓada-darÓanena sĂk«Ăt-kriyamĂïo ni«pradeÓa-paryantƒvayava-vyatirekeïa n“papadyate, kara-caraïƒdy-avayavĂnĂæ khaïŹaÓo bhidyamĂnatayƒvayavi-rÆpatvĂt, tad-avayavĂnĂm apy avayavƒntara-ghaÂitatvĂt. paramƒïava eva paryantƒvayavĂś paramƒrthato ghanƒkĂra-hetavas; tad-abhĂve punar Ăkasmiko 'sau sarvatr“palabhyeta, na vĂ kvacid, viÓe«ƒbhĂvĂt. etena yad avĂdi: loka-vyavahĂrƒvatĂriïaś pramĂïam anugrĂhakam asti vastuno nˆtarasyˆty-Ădi, tad api pratik«iptam avagantavyaæ, d­ÓyamĂnƒrthƒnyathƒnupapattyƒiva tat-sĂdhanĂt. yat punar uktaæ: "kiæ te«Ăm atĆtƒnĂgata-paryĂya-paramƒïv-ĂdĆnĂæ paryĂlocanena loka-vyavahĂrƒnupayogitayƒvastutvĂd" ity-Ădi, tad ayuktam, upek«ayĂ vĂrtamĂnika-vastuno 'nupayogitvenƒvastutva-prĂpteś, sarvasya sarva-lokƒnupayogitvĂt. kasyacid upayogitayĂ vastutve te«Ăm api sĂ samasty eva, sarva-j€a-j€Ănƒdi-gocaratvĂd ity ĂstĂæ tĂvat. tad evaæ pramĂïa-prasiddhƒrthƒpalĂpitvĂd vyavahĂro durnayaś, tad-upek«ayĂ vyavahĂrƒnupĂti-vastu-samarthakasya vyavahĂra-nayatvĂd iti. $<[NAV_29.26]>$ atha ­jusÆtro 'pi d­«ÂƒpalĂpenƒd­«Âam eva k«aïa-k«ayi-paramƒïu-lak«aïaæ vastu-svarÆpaæ paramƒrthatayĂ manyamĂno durnayatĂm Ăskandati, d­ÓyamĂna-sthira-sthÆrƒrthƒpahnave nirmÆlatayĂ svƒbhipreta-vastu-samarthaka-parĂmarÓasy“tthĂnƒbhĂvĂt. tathĂ hi: svƒvayava-vyĂpinaæ kĂlƒntara-saæcari«ïum ĂkĂraæ sĂk«Ăl lak«ayan paÓcĂt kuyukti-vikalpena vivecayed, yad utƒi«a sthira-sthÆro d­ÓyamĂnaś khalv ĂkĂro na ghaÂĂm iyarti. vicĂrƒk«amatvĂd ity-ĂdinĂ na ca d­«Âam ad­«Âa-sandarÓakaiś kuyukti-vikalpair bĂdhituæ Óakyaæ, sarvatrƒnĂÓvĂsa-prasaÇgĂt. athƒbhidadhĆthĂ: "manda-manda-prakĂÓe pradeÓe rajjau vi«a-dhara-bhrĂntiś prĂktanĆ yath“dĆcĆnena tan-nirïaya-kĂriïĂ vikalpena bĂdhyate, tathˆdam api sthira-sthÆra-darÓanaæ k«aïa-k«ayi-paramƒïu-prasĂdhaka-parĂmarÓena, kim atrƒyuktam?" nƒitad asti, rajju-pratibhĂsasyƒiva prĂk-prav­tta-vi«a-dhara-bhrĂnty-apanoda-dak«atvĂt, tad-abhĂve ca vikalpa-Óatair api nivartayitum aÓakyatvĂt. atrƒpy atĆta-vartsyator vina«ÂƒnutpannatayƒsannihitatvĂt, sthÆrƒvayavĂnĂæ ca svƒvayave«u bhedƒbheda-dvĂreïa paryĂlocyamĂnĂnĂm avasthĂnƒbhĂvĂt k«aïa-k«ayi-paramƒïava eva pratibhĂnti, tataÓ ca pratibhĂsa eva sthira-sthÆra-darÓanasya bĂdhaka iti ced, evaæ tarhi pratibhĂsasy“padeÓa-gamyatƒnupapattes, tathƒiva vyavahĂraś pravarteta. pĂÓcĂtya-mithyĂ-vikalpa-viplavĂn na pravartata iti cen, nƒnyatrƒpy asy“ttarasya viplava-hetutvĂt. tathĂ hi: dhavale jalajƒdau pratibhĂte 'pi nĆlo 'yam adhyak«eïƒvalokitaś; pĂÓcĂtya-mithyĂ-vikalpa-viplavĂt tu dhavalaś pratibhĂtŒti bhavan-nyĂyena ÓaÂhaś pratijĂnĂnaś kena vĂryeta. tan na d­«ÂƒpalĂpaś kartuæ Óakya iti sthira-sthÆra-vastu-siddhis, tasyƒiva darÓanĂd, itarasya tad-darÓana-dvĂreïa sĂdhyamĂnasyƒnumeyatvĂt, tad-ani«Âau tasyƒpy asiddheś. etena sthira-sthÆra-vastuno 'rtha-kriyĂ-viraha-pratipĂdanam api prativyÆŹhaæ, tathĂ-vidhasyƒiva sarva-kriyĂsu vyĂpĂra-darÓanĂt k«aïa-k«ayiïo 'rtha-kriyĂ-ni«edhĂc ca, yath“ktaæ prĂk: "k«aïa-bhaÇguro hy arthƒtmĂ svak«ane pÆrvaæ paÓcĂd vĂ kĂryaæ kuryĂd ity-Ădi. kiæ ca, sattva-puru«atva-caitanyƒdibhir bĂla-kumĂra-yuva-sthaviratva-har«a-vi«ĂdƒdibhiÓ cƒnuvartamĂna-vyĂvartamĂna-rÆpasya sarvasya vastunaś pratĆter dravya-paryĂyƒtmakatvam, abhedasya dravyatvĂd, bhedasya paryĂya-rÆpatvĂd iti. tataÓ ca bhÆta-bhĂvi-k«aïayor asannidhĂna-dvĂreïa vĂrtamĂnika-k«aïasyƒivƒrtha-kriyĂ-kĂritva-pratipĂdanaæ nƒsmĂd-bĂdhĂ-karaæ, paryĂyĂïĂæ krama-bhĂvitayĂ vartamĂna-paryĂyƒliÇgitasyƒiva dravyasyƒrtha-kriyĂ-karaïa-caturatvĂt. [na] kevalaæ tat tri-kĂla-vyĂpi, dra«Âƒpi dravya-rÆpatayĂ tathĂ-bhÆta eva. tataÓ ca k«aïika-paryĂya-tiro-dhĂna-dvĂreïa tad-rÆpa-saÇkalanĂt sthiram evˆdaæ samasta-kriyĂsu vyĂpriyata iti pratĆti-vĆthim avatarati, sthairyasyƒpi tĂttvikatvĂt, k«aïika-paryĂyĂïĂæ vidyamĂnĂnĂm apy agrahaïĂt, prĂk­ta-loka-j€Ănasyƒvaraïa-k«ay“paÓamƒpek«itayĂ katicid-aæÓa-vi«ayatvĂt. yadi punar dravya-buddhiś paryĂya-paramparĂ-darÓana-balƒyĂtatvĂd atĂttvikĆ kalpyeta, tadĂ pÆrva-paryĂyasy“ttara-paryĂy“tpĂdane sƒnvayatvaæ niranvayatvaæ vĂ vaktavyaæ, gaty-antarƒbhĂvĂt. sƒnvayatve dravyaæ paryĂyƒntareïƒbhihitaæ syĂn; niranvayatve punar nirhetutay“ttara-paryĂyƒnutpĂda-prasaÇgaś. tan n“bhaya-rÆpa-vastu-vyatirekeïƒrtha-kriyĂ-siddhiś. na cƒrtha-kriyĂ vastu-lak«aïaæ, Óabda-vidyut-pradĆpƒdi-carama-k«aïĂnĂæ k«anƒntarƒnĂrambhakatvenƒvastutva-prĂptes, tad-avastutve punar upĂntya-k«aïasyƒpi vastuni vyĂpĂrƒbhĂvĂd; evaæ yĂvat sarva-k«aïĂnĂæ saÇkalikayĂ vastutvam. atha k«aïƒntarƒnĂrambhe 'pi sva-gocara-j€Ăna-janakatvam artha-kriyĂ parikalpyeta, tathĂ saty atĆta-bhĂvi-paryĂya-paramparƒpi yogi-j€Ăna-gocaratĂæ yĂtŒti vastutvaæ svĆ-kuryĂt. tan nƒrtha-kriyĂ vastu-lak«aïam, api t–tpĂda-vyaya-dhrauvya-yuktatĂ, pramĂïa-prati«ÂhitatvĂt. utpĂda-vyayau dhrauvyena saha viruddhĂv iti cet, kuto 'yaæ virodhaś: pramĂïĂd apramĂïĂd vĂ? na tĂvad Ădyaś pak«aś, sarva-pramĂïĂnĂæ bahir antaÓ ca tathĂ-vidhĂ-vastu-dyotana-paÂi«ÂhatayĂ prasĂdhitatvĂt. nƒpi dvitĆyo, 'pramĂïasyƒki€cit-karatvĂt. etena sthÆratĂ-dÆ«aïam api pratik«iptaæ, pratibhĂsa-hatatvĂt, tad-apahnavena virodh“dbhĂvanasya nirmÆlatayĂ pralĂpa-mĂtratvĂt. yat punar vartamĂna-prakĂÓa-rÆpatayĂ tat-sambaddha-vastu-grĂhitvaæ sarva-pramĂïĂnĂm udagrĂhi, tad ayuktaæ, te«Ăm ekƒntena vĂrtamĂnikatvƒsiddheś, katha€cid ĂtmĂ-vyatirekitvĂt, tasya ca kĂla-traya-vyĂpakatvĂt, tad-rÆpatayĂ te«Ăm apy avasthĂnĂt. tataÓ cƒtmano 'rtha-grahaïa-pariïĂma-rÆpatvĂt, sarva-pramĂïĂnĂæ pariïĂminy eva vastuni vyĂpĂro, na k«aïike. na cƒtĆtƒnĂgata-k«aïa-varti-vastu-grahaïe 'py anĂdy-ananta-janma-paramparĂ-grahaïa-prasaÇga, Ăvaraïa-viccheda-sĂpek«atvĂt, tasyƒiva paramƒrthataś saævedanƒvir-bhĂvƒntara-kĂraïatvĂd, grĂhyƒder bahir-aÇgatvĂt. sĂmastyena punar Ăvaraïa-vilaye sati samasta-vastu-vistĂrƒnĂdy-ananta-k«aïa-paramparĂ-grahaïa-prasaÇgo na no bĂdhĂ-kĂrŒ«ÂatvĂt. tad eka-deÓa-k«ay“paÓame punas tad-anusĂriïĆ bodha-prav­ttir iti kiyat-kĂla-bhĂvini sthÆre vastuni prĂk­ta-loka-j€ĂnĂni pravartante, na sampÆrïe. na ca tĂny alĆkĂni, tad-grĂhyƒæÓasyƒpi vastuni bhĂvĂt, tĂvatƒiva vyavahĂra-siddher iti. yac c“ktaæ: k«aïikatĂæ g­hïanto 'pi sad­Óƒparƒpar“tpatti-vipralabdhatvĂn mandĂ nƒdhyavasyanti, mithyĂ-vikalpa-vaÓĂt sthiratĂ-vyavahĂraæ ca pravartayanti, tad ayuktaæ, bhavad-ĂkÆÂena sĂd­ÓyƒbhĂvĂt, tad-abhĂve tad-utpĂdyƒbhimata-bhrĂnter nirbĆjatay“tpatter asambhavĂt. tathĂ sthiratƒropo 'pi kvacid g­hĆta-sthiratvasyƒiva yukto nƒnyathĂ, yathĂ d­«Âa-vi«a-dharasya manda-prakĂÓe rajju-darÓane vi«a-dharƒropaś. na ca bhavatĂæ kadĂcana sthiratĂ pratĆti-gocara-cĂritĂm anubhavati, tat kathaæ pratik«aïam udayƒpavarga-saæsargiïi sakale vastuni pratyak«eïƒvalokite 'pi tad-Ăropa iti. tasmĂt tiro-hita-k«aïa-vivartam alak«ita-paramƒïu-vaiviktyaæ vastu sarva-sĂævyavahĂrika-pramĂïair gocarĆ-kriyata iti tat-tiras-kĂra-dvĂreïƒd­«Âa-k«aïa-k«ayi-paramƒïu-prati«ÂhĂpako 'bhiprĂya ­jusÆtra-durnaya-saæj€Ăm aÓnute, tad-upek«ayƒiva tad-darÓakasya nayatvĂd iti. $<[NAV_29.27]>$ tathĂ Óabdƒdayo 'pi sarvathĂ Óabdƒvyatirekam arthasya samarthayanto durnayĂs, tat-samarthanƒrtham upanyastasya tat-pratĆtau pratĆyamĂnatva-lak«aïasya hetor anaikĂntikatvĂt. tathĂ hi: nƒyam ekƒnto yat-pratĆtau yat pratĆyate tat tato 'vyatiriktam eva, vyatiriktasyƒpi pĂvakƒder anyathƒnupapannatva-lak«aïa-sambandha-balĂd dhÆmƒdi-pratĆtau pratĆyamĂnatvĂt. evaæ Óabdo 'pi vyatiriktam apy arthaæ vĂcakatvĂt pratyĂyayi«yaty, avyatirekasya pratyak«ƒdi-bĂdhitatvĂc, chabdĂd vivekenƒivƒnubhÆyamĂnatvĂt. asmiæÓ ca hetĂv anaikĂntike sthite sarvƒrthĂnĂæ sasva-vĂcakatva-sĂdhana-dvĂreïa Óabdƒvyatireka-sĂdhanam api dÆrƒpĂstam eva. na cƒtrƒpi pratibandha-grĂhi pramĂïaæ -- yo yo 'rthas tena tena sasva-vĂcakena bhavitavyaæ -- ghaƒdi-d­«Âƒnta-mĂtrĂt tad-asiddheś, k«aïikƒlak«ya-dravya-vivartĂnĂæ saÇketa-grahaï“pĂyƒbhĂvenƒbhilapitum aÓakyatayƒnabhilĂpyatva-siddheÓ ca. k«aïa-bhaÇguratĂ-pratij€Ănaæ punar amĆ«Ăæ apy ­jusÆtravan nirasitavyam. tathĂ pratyeka-matƒpek«ayƒpi svƒbhipretaæ prati«ÂhĂpayantas tad-viparĆtaæ Óabdƒrthaæ tiras-kurvĂïĂ durnayatĂm ĂtmasĂt-kurvanti. etĂvad dhi pramĂïa-prati«Âhitaæ, yad uta vidhi-mukhena Óabdo 'rthasya vĂcaka iti; na punar ayaæ niyamo yathƒyam asyƒiva vĂcako nƒnyasya, deÓa-kĂla-puru«a-saÇketƒdi-vicitratayĂ sarva-ÓabdĂnĂm aparƒparƒrtha-pratipĂdakatven“palabdher ananta-dharmatayƒparƒpara-yogyatĂ-dvareïƒparƒparƒrthƒbhidhĂyakatv“papatter, arthĂnĂm apy ananta-dharmatvĂd evƒparƒpara-Óabda-vĂcyatvƒvirodhĂt, tathƒivƒvigĂnena vyavahĂra-darÓanĂt, tad-ani«Âau tal-lopa-prasaÇgĂt. tasmĂt sarva-dhvanayo yogyatayĂ sarvƒrtha-vĂcakĂ, deÓa-k«ay“paÓamƒdy-apek«ayĂ tu kvacit katha€cit pratĆtiæ janayanti. tataÓ ca kvacid anapek«ita-vyutpatti-nimittĂ rÆŹhitaś pravartante, kvacit sĂmĂnya-vyutpatti-sĂpek«Ăś, kvacit tat-kĂla-varti-vyutpatti-nimittƒpek«ayˆti na tatra prĂmĂïikena niyatƒrthƒgraho vidheyaś. ato 'mĆ Óabdƒdayo yadˆtarˆtarƒbhimata-Óabdƒrth“pek«ayĂ svƒbhimataæ Óabdƒrthaæ darÓayanti, tadĂ nayĂs, tasyƒpi tatra bhĂvĂt. paraspara-bĂdhayĂ pravartamĂnĂś punar durnaya-rÆpatĂæ bhajanti, nirĂlambanatvĂd iti. $<[NAV_29.28]>$ nanu ca yady ekƒika-dharma-samarthana-parĂyaïĂśÓe«a-dharma-tiras-kĂra-kĂriïo 'bhiprĂyĂ durnayatĂæ pratipadyante, tadĂ vacanam apy eka-dharma-kathana-dvĂreïa pravartamĂnaæ sƒvadhĂraïatvĂc ca Óe«a-dharma-pratik«epa-kĂry alĆkamĂpadyate. tataÓ cƒnanta-dharmƒdhyĂsita-vastu-sandarÓakam eva vacanaæ yathƒvasthitƒrtha-pratipĂdakatvĂt satyaæ; na cƒivaæ vacana-prav­ttir, ghaÂo 'yaæ Óuklo mÆrta ity-Ădy ekƒika-dharma-pratipĂdana-ni«ÂhatayĂ vyavahĂre Óabda-prayoga-darÓanĂt, sarva-dharmĂïĂæ yaugapadyena vaktum aÓakyatvĂt, tad-abhidhĂyakĂnĂm apyĂnantyĂt. na cƒikƒika-dharma-sandarÓakatve 'py amÆni vacanĂny alĆkĂni vaktuæ pĂryante, samasta-ÓĂbda-vyavahĂr“ccheda-prasaÇgĂt, tad-alĆkatve tataś prav­tty-asiddher iti. atr“cyata -- iha tĂvad dvaye vastu-pratipĂdakĂ, laukikĂs tattva-cintakĂÓ ca. tatra pratyak«ƒdi-prasiddham artham arthitva-vaÓĂl laukikĂs tĂvan madhyastha-bhĂvena vyavahĂra-kĂle vyapadiÓyanti, yad uta nĆlam utpalaæ sugandhi komalam iti, na tu tad-dharmi-gata-dharmƒntara-grahaïa-nirĂkaraïayorĂdriyante, 'narthitvĂt, tĂvatƒiva vivak«ita-vyavahĂra-parisamĂpteś. na ca tad-vacanĂnĂm alĆkatĂ, Óe«a-dharmƒntara-pratik«epƒbhĂvĂt, tat-pratik«epa-kĂriïĂm evƒlĆkatvĂt. "sarvaæ vacanaæ sƒvadhĂraïam" iti-nyĂyĂt te«Ăm api Óe«a-dharma-tiras-kĂra-kĂritva-siddher bhavan-nĆtyƒlĆkatƒpadyata iti cen, na, avadhĂraïasya tad-asambhava-mĂtra-vyavacchede vyĂpĂrĂd; yathƒneka-puru«a-sampÆrïe sadasi dvĂrƒdau sthitasya kim atra devadattaś samasti nƒstŒti vĂ dolĂyamĂna-buddheś kenacid abhidhĆyate -- yathĂ devadatto 'stŒti. atra yady apy upanyasta-pada-dvayasya sƒvadhĂraïatĂ gamyate, 'nyathĂ tad-uccĂraïa-vaiyarthya-prasaÇgĂt, tathƒpy avadhĂraïaæ tad-asambhava-mĂtraæ vyavacchinatti, na Óe«a-puru«ƒntarĂïi; nƒpi para-rÆpeïa nĂstitvaæ, tad-vyavacchedƒbhiprĂyeïa prastuta-vĂkya-prayogĂt, prayoktr-abhiprĂyƒdi-sĂpek«atayƒiva dhvaneś svƒrtha-pratipĂdana-sĂmarthyĂt. na ca vĂcya-vĂcaka-bhĂva-lak«aïa-sambandhƒnarthakyaæ, tad-abhĂve prayoktr-abhiprĂya-mĂtreïa rÆpasyƒiva niyoktum aÓakyatvĂt. na ca samasta-dharma-yuktam eva vastu pratipĂdayad vacanaæ satyam ity abhidadhmahe, yenƒikƒika-dharmƒliÇgita-vastu-sandarÓakĂnĂm alĆkatĂ syĂt, kiæ tarhi sambhavad-artha-pratipĂdakaæ satyam iti, sambhavanti ca Óe«a-dharmƒpratik«epe vacana-gocarƒpannĂ dharmĂs; tasmĂt tat-pratipĂdakaæ satyam eva. yadĂ tu durnaya-matƒbhinivi«Âa-buddhibhis tĆrthƒntarĆyais tad-dharmi-gata-dharmƒntara-nirĂkaraïƒbhiprĂyeïƒiva sƒvadhĂraïaæ tat prayujyate, yathƒnityam eva vastu nityam eva vˆty-Ădi, tadĂ nirĂlambanatvĂd alĆkatĂæ prĂpnuvat kena vĂryeta? tattva-cintakĂś punaś pratyak«ƒdi-pramĂïa-siddham anekƒntƒtmakaæ vastu darÓayanto dvedhĂ darÓayeyus, tad yathĂ -- vikalƒdeÓena sakalƒdeÓena vĂ. tatra vikĂlƒdeÓo nayƒdhĆnaś, sakalƒdeÓaś pramĂïƒyattaś. tathĂ hi: yadĂ madhyastha-bhĂvenƒrthitva-vaÓĂt ki€cid dharmaæ pratipipĂdayi«avaś Óe«a-dharma-svĆ-karaïa-nirĂkaraïa-vimukhayĂ dhiyĂ vĂcaæ prayu€jate, tadĂ tattva-cintakĂ api laukikavat sammugdhƒkĂratayƒcak«ate, yad uta "jĆvo 'sti kartĂ pramĂtĂ bhoktˆty-Ădi". ataś sampÆrïa-vastu-pratipĂdanƒbhĂvĂd vikalƒdeÓo 'bhidhĆyate, naya-matena sambhavad-dharmĂïĂæ darÓana-mĂtram ity arthaś. yadĂ tu pramĂïa-vyĂpĂram avikalaæ parĂm­Óya pratipĂdayitum abhiprayanti, tadƒÇgĆ-k­ta-guïa-pradhĂna-bhĂvƒÓe«a-dharma-sÆcaka-katha€cit-paryĂya-syĂc-chabda-bhÆ«itayĂ sƒvadhĂraïayĂ ca vĂcĂ darÓayanti `syĂd asty eva jĆva' ity-ĂdikayĂ. ato 'yaæ syĂc-chabda-saæsÆcitƒbhyantarĆ-bhÆtƒnanta-dharmakasya sĂk«Ăd-upanyasta-jĆva-Óabda-kriyĂbhyĂæ pradhanĆ-k­tƒtma-bhĂvasyƒvadhĂraïa-vyavacchinna-tad-asambhavasya vastunaś sandarÓakatvĂt sakalƒdeÓa ity ucyate, pramĂïa-pratipanna-sampÆrïƒrtha-kathanam iti yĂvat. tad uktaæ: sĂ j€eya-viÓe«a-gatir naya-pramĂïƒtmikĂ bhavet tatra / sakala-grĂhi tu mĂnaæ vikala-grĂhĆ nayo j€eyaś // $<[NAV_29.29]>$ tad idam uktaæ bhavati: naya-pramĂïƒbhij€aś syĂd-vĂdĆ sakala-vikalƒdeÓĂv adhik­tya vastu-svarÆpa-pratipipĂdayi«ayĂ yad yad brÆte tat tat satyaæ, sambhavad-artha-gocaratvĂt. durnaya-matƒvalambinaś punar ekƒnta-vĂdino yad yad Ăcak«ate tat tad alĆkam, asambhavad-artha-vi«ayatvĂd iti. ____________________ $<[NAV_30.0]>$ sĂmpratam amum evƒrthaæ draŹhayan siddhƒnte 'py ekƒika-naya-mata-prav­ttĂni sÆtrĂïi na sampÆrïƒrthƒbhidhĂyakĂnŒty, api tu tat-samudĂyƒbhiprĂya-prav­ttam avikala-vastu-nivedakam iti darÓayann Ăha: @@ $<[NAV_30.1]>$ iha trividhaæ Órutaæ, tad yathĂ -- mithyĂ-Órutaæ naya-Órutaæ syĂd-vĂda-Órutaæ ca. tatra ÓrÆyata iti Órutam Ăgamaś. mithyƒlĆkaæ Órutaæ mithyĂ-Órutaæ, tac ca durnayƒbhiprĂya-prav­ttaæ tĆrthika-sambandhi, nirgocaratvĂt. tathĂ nayair hetu-bhÆtaiś Órutaæ naya-Órutam, etac cƒrhad-Ăgamƒntar-gatam evƒika-nayƒbhiprĂya-pratibaddhaæ, yathĂ "paŹuppaïïe nera‹‰ viïassa‹" ity-Ădy, ­jusÆtra-nayƒbhiprĂyeïa k«aïikatvasyƒpi tatra sambhavĂt. tathĂ nirdiÓyamĂna-dharma-vyatiriktƒÓe«a-dharmƒntara-saæsÆcakena syĂtĂ yukto vĂdo 'bhipreta-dharma-vacanaæ syĂd-vĂdaś, tad-Ătmakaæ Órutaæ syĂd-vĂda-Órutam. tat kiæ-bhÆtam ucyata ity Ăha: ## 'vikalaś sa cƒsĂv ## ca tad#<-viniÓcĂyi># tan-nirïaya-hetutvĂd evam abhidhĆyate; paramƒrthataś punaś samasta-vastu-svarÆpa-pratipĂdŒty arthaś, ÓabdƒtmakatvĂn, niÓcayasya bodha-rÆpatvĂd iti. naya-Órutaæ tarhi sampÆrïƒrtha-viniÓcĂyi kasmĂn na bhavatŒty Ăha: ## naigamƒdĆnĂm ## eka-dharma-grahaïa-paryavasitĂnĂæ #<Óruta-vartmany># Ăgama-mĂrge ## pravartanĂn na tad ekƒikƒbhiprĂya-pratibaddhaæ sampÆrïƒrtha-viniÓcĂyi, tat-samudĂyasyƒiva sampÆrïƒrtha-viniÓcĂyakatvĂd ity-ĂkÆÂam. ____________________ $<[NAV_31.0]>$ tad evaæ naya-pramĂïa-svarÆpaæ pratipĂdyƒdhunƒÓe«a-naya-pramĂïa-vyĂpakaæ te«Ăæ tatra tĂdĂtmyenƒvasthĂnĂt pramĂtĂram abhidhĂtukĂma Ăha: @@ $<[NAV_31.1]>$ tatra tri-kĂla-jĆvanĂj ##, prĂïa-dhĂraka Ătmˆty arthaś, sa pramiïotŒti ## prameya-paricchedakaś. kiæ-bhÆtaś sann ity Ăha: svƒnyĂv Ătma-parau nirbhĂsitum uddyotayituæ ÓĆlam asyˆti ##, sva-svarÆpƒrthayoś prakĂÓaka iti yĂvat. tathĂ karotŒti ##, bhuÇkta iti ##, vivartanam aparƒpara-paryĂye«u gamanaæ viv­ttiś pariïĂmaś, sĂ vidyate yasyˆti ##. sva ĂtmĂ saævedyate 'nenˆti sva-saævedanaæ tena samyak siddhaś prati«Âhitaś pratĆto vĂ ##. k«itiś p­thivy Ădir ye«Ăæ tĂni k«ity-ĂdĆny, Ădi-ÓabdĂd ambu-tejo-vĂyv-ĂkĂÓĂni g­hyante; na vidyata #<ĂtmĂ># svarÆpam asyˆty anĂtmakaś, kiæ sva-svarÆpƒpek«ayĂ? na, k«ity-ĂdĆnĂm anĂtmakaś ##, k«ity-Ădi-svarÆpo na bhavatŒty arthaś. $<[NAV_31.2]>$ tatra ##ty-anena ye pĂramĂrthikaæ pramĂtĂraæ nƒbhyupagacchanty, api tu vij€Ăna-k«aïa-paramparƒnubhava-bala-prabodhitƒnĂdi-prarÆŹha-vĂsanĂ-sampĂdita-sattĂkaæ mithyĂ-vikalpa-parikalpitam apĂramĂrthikaæ taæ manyante pratik«aïa-vilaya-vĂdinaś tĂn nirĂca«Âe, k«aïa-vilayasya prĂg eva prati«iddhatvĂd, bahir antaÓ ca pariïĂmi-vastunaś prasĂdhanĂt. $<[NAV_31.3]>$ nanu ca ghaƒdayas tĂvad vinĂÓam ĂviÓanto d­Óyante, te«Ăæ ca vinĂÓo lakuƒdi-kĂraïa-kalĂpenƒvinaÓvara-svabhĂvĂnĂæ vĂ kriyeta, vinaÓvara-svabhĂvĂnĂæ vĂ. yady Ădyaś kalpas tad ayuktaæ, svabhĂvasya pracyĂvayitum aÓakyatvĂt, tasya niyata-rÆpatvĂd, anyathĂ svabhĂvatvƒyogĂt. athƒivaæ-bhÆta eva tasya svabhĂvaś sva-kĂraïa-balƒyĂto yad uta vinĂÓa-kĂraïam ĂsĂdya vinaÇk«yatŒti brÆ«e, tathƒpi tad-vinĂÓa-kĂraïa-sannidhĂnaæ kiæ yĂd­cchikam uta tat-svabhĂva-sampĂdyam eva. yadƒdyaś kalpas, tadĂ sannihitasyƒpi tat-pratyanĆka-pratyay“panipĂtena nivartanĂt, tat-sannidhĂpaka-hetÆnĂæ api sva-sannidhĂpaka-kĂraïa-kalĂpa-sĂpek«atvĂt, sannihitĂnĂm api pratidvandvinĂ nivartanĂd, yĂd­cchikatvĂc ca nƒvaÓyaæ-bhĂvi tat-sannidhĂnaæ; tataÓ cƒsannihita-sva-vinĂÓa-kĂraïa-kadambakaś kaÓcid ghaƒdir na vinaÓyed apy, ani«Âaæ cƒitat, sarva-k­takĂnĂæ vinĂӃvigĂnĂt. atha dvitĆyaś pak«as, tathĂ sati paÓcĂd api tad-balĂd vinĂÓa-hetavaś sannidhĂsyantŒti prathama-k«aïa eva sannidadhatu, tathƒpi k«aïikatƒivƒrthasya. sva-hetor eva niyata-kĂlĂt parato 'yaæ sva-vinĂÓa-hetuæ sannidhĂpayi«yatŒty evaæ-rÆpo jĂta iti cen, nƒivam api k«aïa-bhaÇguratƒyĂtĂ. tathĂ hi: sva-hetunĂ kilƒsau var«Ăt parataś sva-vinĂÓa-hetu-sannidhĂpana-k«ama-svabhĂvo vyadhĂyi; sa ca tasy“tpĂda-k«aïĂd dvitĆya-k«aïe svabhĂvo 'sti vĂ na vĂ? asti cet, tathĂ sati punar var«aæ tena sthĂtavyam, evaæ yĂvad var«“pĂntya-k«aïe 'pi yadi tat-svabhĂva evƒsau tadƒparam api var«ƒntaraæ sthitir Ăpadyeta, tadĂ cƒnanta-kalpa-sthĂyĆ-bhĂvaś syĂd, apracyuta-var«a-sthĂyi-svabhĂvatvĂd iti. atha dvitĆya-k«aïe nƒsti sa svabhĂva iti brÆ«e, hanta k«aïikatvam evƒŹhaukate, 'tĂdavasthyasya tal-lak«aïatvĂt. kiæ ca, vinĂÓa-hetur bhĂvasya vinĂÓaæ vyatiriktam avyatiriktaæ vĂ kuryĂt? vyatirikta-karaïe na ki€cit k­taæ syĂt, tataÓ ca bhĂvas tĂdavasthyam anubhavet. tat-sambandhaś kriyata iti cen, na sambandhasya tĂdĂtmya-tad-utpatti-vyatiriktasya prati«edhĂt. na cƒnayor anyataraś sambandho 'tra samasti, vyatirekiïĂ sƒrddhaæ tĂdĂtmyƒyogĂd, anya-hetukasya paÓcĂd utpannasya tad-utpatti-vaikalyĂt. tan na vyatirikto vinĂÓaś kartuæ yuktaś. avyatirikta-karaïe punas tam eva bhĂvaæ vinĂÓa-hetuś karotŒti prĂptam, avyatirekasya tad-rÆpatĂ-lak«aïatvĂt. na cƒsau kartavyaś, sva-hetor eva ni«pannatvĂt, tat-karaïe ca tasyƒvasthĂnam eva syĂn, na pralayaś. tan nƒvinaÓvara-svabhĂvĂnĂæ paÓcĂt katha€cid api vinĂÓaś kartuæ Óakyo, vinaÓvara-svabhĂvĂnĂæ punaś sva-hetu-balƒyĂtatvĂt prĂg api pratik«aïa-bhĂvĆ, na kĂraïƒntarƒpek«aś, svabhĂvasya niyata-rÆpatvĂt; tasmĂt prĂïity adyƒpi pratik«aïa-vilaya iti. $<[NAV_31.4]>$ atr“cyate -- satyam etat, kiæ tu yathĂ vinĂÓa-kĂraïƒyogĂt pratik«aïa-bhĂvĆ vinĂÓo bhavadbhiś pratipadyate, tathƒiva sthity-utpattĆ pratik«aïa-bhĂvinyau kiæ na pratipadyete, tad-dhetÆnĂm api vicĂryamĂïĂnĂm ayogĂt. tathĂ hi: sthiti-hetunĂ tĂvat svayam asthira-svabhĂvĂ bhĂvĂś sthĂpyeran sthira-svabhĂvĂ vĂ? na tĂvat prathamaś pak«aś k«odaæ k«amate, svabhĂvasyƒnyathĂ kartum aÓakyatvĂt, tasya pratiniyata-rÆpatvĂc, cetanƒcetana-svabhĂvavad, anyathĂ svabhĂvatĂ-hĂneś. dvitĆya-pak«e punaś svayaæ sthira-svabhĂvĂnĂæ kiæ sthiti-hetunĂ? sthitir nˆ«yata eva, tenƒnabhyupagat“pĂlambha evƒyam iti ced, hanta hato 'sy, evaæ hi bhĂvĂś k«aïa-mĂtram api na ti«Âheyuś. k«aïa-bhĂvinŒ«yata evˆti cet, sĂ tarhy asthiti-svabhĂvĂnĂæ hetu-Óatair api kartuæ na pĂryata iti brÆmaś, tat-svabhĂvatve punar hetu-vyĂpĂra-nairarthakyĂt. ahetukĂ satĆ sakala-kĂlaæ bhavatŒti datto jalƒ€jaliś pratik«aïa-vilayasya. tath“tpĂda-hetur api tat-svabhĂvasy“tpattiæ vidadhyĂd atat-svabhĂvasya vĂ? na tĂvad Ădyaś pak«aś kak«Ć-kartuæ yuktaś, svayam utpĂdakasy“tpĂdane vyĂpriyamĂïo hi hetuś pi«Âaæ pina«Âi, ÓaÇkhaæ dhavalayati, tad-abhĂve 'pi sva-yogyatay“tpatteś. nƒpi dvitĆyaś kalpo 'ÇgĆ-karaïƒrhaś, svayam anutpatti-dharmakasy“tpĂdayitum aÓakyatvĂd, anyathĂ ÓaÓa-vi«Ăïƒdayo 'py utpĂdya-koÂim adhyĂsĆran, viÓe«ƒbhĂvĂt; tataÓ ca na kaÓcid atyantƒbhĂvaś syĂt. tad yathĂ nirhetukatvĂn nĂÓaś pratik«aïa-bhĂvĆ, tathƒiva darÓita-yukteś sthity-utpattĆ apŒti trayƒkrĂntaæ sakalaæ vastu jĂtam abhyupagantavyaæ; tathĂ sati jĆvo 'pi jĆvatva-caitanya-dravyatvƒdibhiś sthemĂnaæ ĂbibhrĂïa eva har«a-vi«Ădƒdibhir aparƒparƒrtha-grahaïa-pariïĂmaiÓ c“tpĂda-vyaya-dharmakaś pĂramĂrthikaś pramĂtˆti balĂt siddhim adhyĂste. $<[NAV_31.5]>$ nanu ca yady utpĂda-vyaya-sthitĆnĂæ nirhetukatvĂt sakala-kĂla-bhĂvitĂ bhavadbhiś sĂdhyate, tadƒnvaya-vyatirekĂbhyĂæ pratyak«ƒdi-pramĂïa-prasiddhaś khalv ayaæ tat-kĂraïa-kalĂpa-vyĂpĂraś kathaæ neyaś? na cƒyam apahnotuæ Óakyaś! tathĂ hi: kulĂlƒdi-kĂraïa-vrĂta-vyĂpĂre ghaƒdayaś samupalabhyante, tad-abhĂve ca n“palambhyanta iti taj-janyĂ ity ucyante. sthitir api vinĂÓa-kĂraïa-sannidhĂnĂt prĂk tad-balĂd eva, tathĂ nĂÓo 'pi mudgarƒdi-sannidhĂnƒsannidhĂnĂbhyĂæ sad-asattĂm anubhavaæs tat-k­taś pratĆyate, nƒhetukaś. tat katham etad iti? $<[NAV_31.6]>$ atr“cyate -- na vayaæ sarvathĂ hetÆnĂæ vyĂpĂraæ vĂrayĂmaś, kiæ tarhi svayam utpĂda-vyaya-sthity-ĂtmanĂ vivartamĂnasya dravyasya hetavas tad-viÓe«a-karaïe vyĂpĂram anubhavanti, tenƒiva sƒrddhaæ te«Ăm anvaya-vyatirekƒnukaraïa-darÓanĂd, d­«Âasya cƒpahnave 'smĂkam aprav­ttatvĂt, pratĆti-yukti-lak«aïa-dvaya-pak«a-pĂtitvĂt; kevalaæ pratĆti-vikalĂæ yuktiæ yukti-vinĂk­tĂæ vĂ pratĆtiæ nƒÇgĆ-kurmahe, 'sambhavad-artha-gocaratayĂ nirĂlambanatvĂt tasyĂ ity ĂstĂæ tĂvat. $<[NAV_31.7]>$ ##ty-anena prĂg-ukta-sva-parƒbhĂsi-pramĂïa-viÓe«aïavan %% parok«a-buddhi-vĂdino %% ca j€Ăna-mĂtra-vĂdinaś pratik«ipati, j€Ăna-j€Ăninoś katha€cid abhedena tad-ukta-nyĂyƒviÓe«Ăd iti. $<[NAV_31.8]>$ ##iti viÓe«aïa-dvayena %%-mataæ vikuÂÂayati, kartĂ san bhoktƒpŒti kĂkv“panyĂsĂd, akartur bhogƒnupapatter, bhuji-kriyĂ-nirvartana-samarthasyƒiva bhokt­tvĂt. japĂ-kusumƒdi-sannidhĂna-vaÓĂt sphaÂike raktatƒdi-vyapadeÓavad akartur api prak­ty-upadhĂna-vaÓĂt sukha-duśkhƒdi-bhoga-vyapadeÓo yuktas; tathĂ hi: prak­ti-vikĂra-darpaïƒkĂra-buddhi-saÇkrĂntĂnĂæ sukha-duśkhƒdy-ĂtmakĂnĂm arthĂnĂæ puru«aś sannidhĂna-mĂtreïa bhojako vyapadiÓyate, "buddhy-adhyavasitam arthaæ puru«aÓ cetayata" iti-vacanĂd iti cen, na, katha€cit sakriyĂkatĂ-vyatirekeïa prak­ty-upadhĂne 'py anyathĂtvƒnupapatter, apracyuta-prĂcĆna-rÆpasya vyapadeӃnarhatvĂt, tat-pracyave ca prĂktana-rÆpa-tyĂgen“ttara-rÆpƒdhyĂsitayĂ sakriyatvam ĂpatatŒti-nyĂyĂt; sphaÂika-d­«Âƒnte 'pi japĂ-kusumƒdi-sannidhĂnĂd andh“palƒdau raktatƒnĂvir-bhavantĆ tatra punar Ăvir-bhavantĆ tasya tathĂ-vidhaæ pariïĂmaæ lak«ayaty, anyathƒndh“palavat tatrƒpi na prĂduś«yĂt. tan nƒkriyasya bhokt­t“papadyata iti. $<[NAV_31.9]>$ ## ity-amunĂ tv ekƒnta-nityam apariïĂminaæ %%-%%di-prakalpitaæ pramĂtĂraæ nirasyati, sarvathƒvicalita-rÆpasyƒrtha-grahaïa-pariïĂmƒnupapatteś. vyatirikta-j€Ăna-samavĂyĂd ekƒnta-nityo 'pi pramiïotŒti cen, na, samavĂyasya prĂg eva pratik«iptatvĂt, sambandhƒntarasya ca vyatirekiïĂ sĂkam anupapatter, anyatrƒnyathƒnupapannatvĂt. na ca vyatirekiïi j€Ăne tat samasti, tad-grĂhaka-pramĂïƒbhĂvĂd, avyatirekƒnubhavasya ca tad-bĂdhakatvĂt. kiæ ca, yadi samavĂya-balĂd Ătmani j€Ănaæ samavaiti, tadƒtmanĂæ samavĂyasya ca vibhutvĂd eka-rÆpatvĂc ca sarvƒtmasu kiæ na samavaiti, viÓe«ƒbhĂvĂt? tathĂ ca devadatta-jÂĂnena yajÂadattƒdayo 'py artha-tattvaæ buddhyeran. anyac ca vijÂĂn“daya-samaye 'pi yĂd­Óaś prĂg-avasthĂyĂæ tĂd­Óa eva santi«ÂhamĂnaś prĂg apramĂtĂ paÓcĂt pramĂtˆti bruvĂïaś khal–nmattatĂm Ătmany Ăvir-bhĂvayati, nƒparam ity ĂstĂæ tĂvat. $<[NAV_31.10]>$ paÓcƒrddhena punar bhÆta-vyatirekiïaæ sva-saævedana-pratyak«a-nirgrĂhyaæ jĆvaæ darÓayaæÓ %%-darÓanaæ tiras-kurute, jaŹƒtmaka-bhÆtƒvyatireke hi tad-vilak«aïa-bodha-rÆpa-har«a-vi«Ădƒdi-vivartƒnubhavƒbhĂva-prasaÇgĂt. nanu ca kĂyƒkĂra-pariïatĂni bhÆtĂny evƒtma-vyatirekiïĆæ cetanĂm utkĂlayanti; sĂ ca tathĂ-vidha-pariïĂma-pariïate«u te«u santi«Âhate, tad-abhĂve punas te«v eva nilĆyata iti; tad-vyatirekƒnubhave 'pi na para-loka-yĂyi-jĆva-siddhir, iyatƒiva d­«Âa-vyavahĂr“papatteś. nƒitad asti, dvayaæ hi tĂvad etat saæyogam anubhavad upalababhyate -- paÂca-bhÆtƒtmakaæ ÓarĆraæ cetanĂ ca. tatrƒpi ÓarĆraæ bahir-mukhƒkĂreïa bodhenƒrtha-rÆpatayĂ jaŹam anubhÆyate, cetanĂ punar antar-mukhƒkĂreïa sva-saævedana-pratyak«eïa sĂk«Ăt-kriyate; 'ta evƒvyatireka-pak«aś pratibhĂsa-nirĂk­tatvĂn nƒÓaÇkitaś. vyatirekiïoś punaś prakĂÓamĂnayor yadi bhÆtĂny eva cetanĂm utkĂlayantŒti bhavadbhiś parikalpyate, tadĂ cetanƒiva bhavƒntarĂd utpatti-sthĂnamĂyĂtĂ paÂca-bhÆta-bhrĂnti-janakaæ ÓarĆraæ nirvartayet, punar bhavƒntaraæ yĂtukĂmĂ muÂcet, tat tayƒdhi«Âhitaæ gamanƒdi-ce«ÂĂæ kuryĂt, tad-viyuktaæ punaś kĂ«Âhavat ti«Âhed iti jĆva-sampĂdyam eva ÓarĆraæ, na punar asau tat-sampĂdya ity, etat parikalpanaæ yuktataraæ paÓyĂmaś, jĆvasya cetanĂvataś sakarmakatayƒparƒpara-bhava-bhramaïƒparƒpara-ÓarĆra-nirvartanayor upapadyamĂnatvĂt. bhavƒntarĂd Ăgacchan utpatti-sthĂnaæ jĆvo 'dhyak«eïa n“palabhyata iti ced, bhÆtĂny api tarhi kĂyƒkĂra-dhĂraïa-dvĂreïa cetanĂm utkĂlayantŒti pratyak«eïa n“palak«yanta iti samĂno nyĂhaś. atha kĂyƒkĂra-pariïate«v eva bhÆte«u cetan“palabhyate, nƒnyadˆty-anyathƒnupapatti-vaÓĂt taj-janyˆti parikalpyata, evaæ tarhi m­tƒvasthĂyĂæ kĂyƒkĂram ĂbibhrĂïe«v api n“palabdhĂ, kĂyƒkĂra-pariïĂmo vĂ kĂdĂcitkatayĂ hetv-antarƒpek«Œty-anyathƒnupapatti-vaÓĂd eva tan-nirvartana-k«amĂ cetanĂ bhavƒntarƒgata-jĆva-sambandhinŒti pratipadyĂmahe. kiæ ca, jĆvas tĂvat karma-caitanya-sambandhĂc charĆra-nirvartanƒrthaæ pravarata iti yuktam evƒitad, bhÆtĂni punaś kiæ-bhÆtĂni cetanĂ-karaïe pravarteran: sacetanĂni niÓcetanĂni vĂ? yady Ădyaś kalpas, tato vikalpa-yugalam avatarati: tac caitanyaæ tebhyo bhinnam abhinnam vĂ? yadi bhinnaæ, tadĂ puru«a-ÓarĆravat tatrƒpi bhÆtaiś saha vartamĂnam api bhÆta-vilak«aïam Ătma-kĂraïam anumĂpayatŒti tad-avasthƒiva jĆva-siddhiś. athƒbhinnaæ, tathĂ sati samasta-bhÆtĂnĂm aikyaæ prasajaty, eka-caitanyƒvyatiriktatvĂt, tat-svarÆpavat. nija-nija-caitanyƒvyatirekĆïi bhÆtĂni tenƒyam ado«a iti cen, na, tat-sampĂdya-puru«a-ÓarĆre 'pi taj-janya-pa€ca-caitanya-prasaÇgĂt. pa€cƒpi sambhÆya b­hat-puru«a-caitanyaæ bahavas tilĂ iva taila-ghaÂaæ janayantŒti cet, tat tarhi puru«a-caitanyaæ kiæ te«Ăm eva saæyogo yad vĂ tad-utpĂdyam, anyad eva? yady Ădhyaś kalpas, tad ayuktaæ, caitanyĂnĂæ parasparaæ miÓraïƒbhĂvena saæyoga-virodhĂd, itarathĂ bahu-puru«a-caitanyĂni sambhÆya b­hattama-caitanyƒntaram Ărabheran. atha dvitĆyaś pak«as, tatrƒpi te«Ăæ kim anvayo 'sti nƒsti vĂ? yady asti, tad ayuktaæ, prĂgvat taj-janya-caitanya-pa€ca-rÆpatƒpatteś. atha nƒsti, tad apy acĂru, niranvay“tpĂdasya pramĂïa-bĂdhitatvĂt. tan na sacetanĂni bhÆtĂni cetanĂ-karaïe vyĂpĂra-bhĂ€ji bhavitum arhanti. nƒpi niÓcetanĂni, te«Ăm atyanta-vilak«aïatayĂ caitany“tpĂda-virodhĂd, itarathĂ sikatƒdayas tailƒdi-karaïe vyĂpriyeran. kiæ ca, tat-samudĂya-mĂtra-sĂdhyaæ vĂ caitanyaæ syĂd viÓi«Âa-tat-pariïĂma-sĂdhyaæ vĂ. na tĂvad ĂdyĂ kÊptir, ilĂ-jalƒnalƒnila-nabhas-tala-mĆlane 'pi cetanƒnupalabdheś. dvitĆya-vikÊptau punaś kiæ tad vaiÓi«Âyam iti vĂcyam. kĂyƒkĂra-pariïĂma iti cet, sa tarhi sarvadĂ kasmĂn na bhavati? kutaÓcid dhetv-antarƒpek«aïĂd iti cet, tat tarhi hetv-antaraæ bhavƒntarƒyĂta-jĆva-caitanyam ity anumimĆmahe, tasyƒiva kĂyƒkĂra-pariïĂma-sĂdhya-caitanyƒnurÆp“pĂdĂna-kĂraïatvĂt, tad-virahe kĂyƒkĂra-pariïĂma-sadbhĂve 'pi m­tƒvasthĂyĂæ tad-abhĂvĂd gamanƒdi-ce«Âƒnupalabdheś; tan na kĂyĂkĂra-pariïĂma-janyaæ caitanyam, api tu sa eva taj-janya iti yuktaæ paÓyĂmaś. na pratyak«Ăd anyat pramĂïam asti, na ca tena para-loka-gamanƒgamanƒdikaæ caitanyasy“palak«yate, tena d­«ÂĂny eva bhÆtĂni tat-kĂraïatayĂ kalpanĆyĂnŒti cen, na, kevala-pratyak«a-pratik«epeïa pramĂïƒntarĂïĂæ prĂg eva prasĂdhitatvĂt, tathĂ ca bhÆyĂæsy anumĂnĂni para-lokƒnuyĂyi-jĆva-sĂdhakĂni pravarteran. tad yathĂ -- tad-ahar-jĂta-bĂlakasyƒdya-stanƒbhilĂ«aś pÆrvƒbhilĂ«a-pÆrvako, 'bhilĂ«atvĂd, dvitĆya-divasƒdi-stanƒbhilĂ«avat. tad idam anumĂnam Ădya-stanƒbhilĂ«asyƒbhilĂ«ƒntara-pÆrvakatvam anumĂpayad arthƒpattyĂ para-loka-yĂyi-jĆvamĂk«ipati, taj-janmany abhilĂ«ƒntarƒbhĂvĂt. evam anyad apy udĂhĂryam ity ĂstĂæ tĂvat. $<[NAV_31.11]>$ tad ayaæ sva-para-prakĂÓakaś kartĂ bhoktĂ nityƒnityƒtmako bhÆta-vilak«aïaś sĂk«Ăt-k­ta-katicin-nija-paryĂyƒnumitƒnĂdy-ananta-kĂla-bhĂvi-nijƒnanta-paryĂya-vivartaś pramĂïa-prati«Âhitaś pĂramĂrthiko jĆvaś sakala-naya-pramĂïa-vyĂpakaś pramĂtˆti sthitam. ____________________ $<[NAV_32.0]>$ sĂmprataæ paryanta-Ólokena prakaraïƒrtham upasaæharann Ăha: @@ $<[NAV_32.1]>$ ## pratyak«ƒdĆny; #<Ădi>#-ÓabdĂn naya-parigrahas, te«Ăæ ## pratiniyata-lak«aïƒdi-rÆpĂ maryĂdĂ, s#<ˆyam># anantar“kta-sthityĂ ##ti saæsargaś. kiæ-bhÆtˆty Ăha: #<Ădiś># prabhavo, ## paryanto, na vidyete Ădi-nidhane yasyƒsau tathĂ-vidha #<ĂtmĂ># svarÆpaæ yasyĂś s#<ƒnĂdi-nidhanƒtmikĂ>#; ## laukika-tĆrthikƒdi-bheda-bhinna-samasta-vyavahĂravatĂæ ## rÆŹhƒpi, tad-aprasiddhau nikhila-vyavahĂr“ccheda-prasaÇgĂt, tad-ucchede ca vicĂrƒnutthĂne na kasyacit tattvasya prati«Âhitiś. ## saæÓabditƒvyutpanna-vipratipanna-vyĂmohƒpohĂyˆti gamyate; pramĂïa-prasiddhe 'py arthe prabalƒvaraïa-kudarÓana-vĂsanƒditaś ke«Ă€cid anadhyavasĂya-viparyĂsa-rÆpa-vyĂmoha-sadbhĂvĂt, tad-apanodƒrthaæ ca sati sĂmarthye karuïĂvatĂæ prav­tter iti. syĂd-vĂda-kesari-subhĆ«aïa-nĂda-bhĆter uttrasta-lola-nayanĂn prapalĂyamĂnĂn / hetur nayƒÓrita-kutĆrthi-m­gĂn ananyatrĂïĂn vihĂya jinam eti tam ĂÓrayadhvaæ // NAV_32.1:1 // bhaktir mayĂ bhagavati prakaÂĆ-k­tˆyaæ tac-chĂsanƒæÓa-kathanĂn na matiś svakĆyĂ / mohĂd ato yad iha ki€cid abhÆd asĂdhu tat sĂdhavaś k­ta-k­pĂ mayi Óodhayantu // NAV_32.1:2 // %% vividhĂæ vidhitsoś siddhaś Óubho ya iha puïya-cayas tato me / nityaæ parƒrtha-karaï“dyatam Ă bhavƒntĂd bhÆyĂj %%-mata-lampaÂam eva cetaś // NAV_32.1:3 // iti %% samĂptĂ // k­tir iyam ĂcĂrya-%% tarka-prakaraïa-v­tter iti.