Siddhasena Mahamati: Nyayavatara, with the Nyayavataravivrti commentary by Siddharsi-ganin Based on the ed. by Piotr Balcerowicz: Jaina Epistemology in Historical and Comparative Perspective : Critical Edition and English Translation of Logical-Epistemological Treatises: Nyàyàvatàra, Nyàyàvatàra-vivçti and Nyàyàvatàra-ñippana with Introduction and Notes. 2 Volumes. Second revised edition, Motilal Banarsidass, New Delhi 2008. Input by Piotr Balcerowicz p.balcerowicz@uw.edu.pl [GRETIL-Version vom 27.3.2015] ANALYTIC TEXT VERSION (compounds indicated by hyphen and circumflex) STRUCTURE OF REFERENCES (added): NA_nn = Nyàyàvatàra_verse NAV_nn.nn:nn = Nyàyàvatàra-Vivçti_NA-verse.NAV-section:verse quoted in NAV #<...># = BOLD %<...>% = ITALICS $<...>$ = LARGE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ * tarka-pa¤cànana-÷rã-%%-viracitaþ * ## ÷rã-%%-kçta-%<ñippana>%-saüvalita-÷rã-%%-kçta-ñãkà-sahitaþ aviyuta-sàmànya-vi÷eùa-de÷inaü %%am ànamya / %% smçti-bãja-vivçddhaye kriyate // NAV_0:0 // $<[NAV_0.0]>$ asya cˆdam àdi-vàkyam: #<$<[NAV_0]>$ pramàõa-vyutpàdanƒrtham idam àrabhyate.># $<[NAV_0.1]>$ ##ty-àdi anena ca tàdàtmya-tad-utpatti-lakùaõa-saübandha-vikalatayà dhvaner bahir-arthaü prati pràmàõyƒyogàd abhidheyƒdi-såcana-dvar“tpannƒrtha-saü÷aya-mukhena÷rotàraþ ÷ravaõaü prati protsàhyanta iti %% manyate. tad ayuktam. yadi hi ÷abdasyƒrtha-prakà÷anaü prati sàmarthyaü na samasti, tat katham asàv abhidheyƒdi-såcane 'pi pañiùñhaþ syàt? na ca tasyƒpràmàõya etac-chravaõàd artha-saü÷ayaü kurvanti prekùàvantaþ, tad-vattà-hàner mithyà-j¤ànàd api pravçtty-aviràma-prasaïgàc ca. %% tv àha: "na ÷ràvak“tsàhakam etat, pràmàõyƒbhàvàt, teùàü cƒpramàõàd apravçtter, anyathà prekùàvattà-kùateþ, kiü tarhi prakaraõƒrtha-kathanƒvasar“pasthita-par“panyasta-hetv-asiddhat“dbhàvanƒrtham. tathà hi: sambhavaty evaü-vàdã -- nƒrabdhavyam idam abhidheyƒdi-÷ånyatvàt, kàka-danta-parãkùƒdivad iti; tad anenƒsya tadvattà-prakà÷akena vacasà tad-dhetånàm asiddhat“dbhàvyata" iti. tad ayuktataram: yato yadŒdam apramàõam iti nƒbhidheyƒdãni sàkùàl lakùayat pravartayati, tataþ par“panyasta-hetv-asiddhatàü kathayatŒti yukti-riktaü pa÷yàmaþ, apramàõasyƒki¤cit-karatvàd, anyathà pramàõa-vicàraõam ànarthakyam a÷nuvãta. tasmàd idaü pramàõa-bhåtaü sad-abhidheyƒdãni pratipàdayat prekùàvataþ pravartayatŒti prakaraõƒdàv upanyastam. $<[NAV_0.2]>$ sambandha-÷ånyatvàd asya katham arthe pramàõatˆti cet, pratyakùe 'pi kathaü tarhi sˆti vàcyam. gràhya-gràhaka-bhàva-sambandha-balàd iti ced, atrƒpi vàcya-vàcaka-bhàvàd iti bråmaþ. sa eva katham iti ced, adhyakùe 'pi vedya-vedaka-bhàvaþ katham iti vàcyam. tad-utpatti-tad-àkàratàbhyàm iti cet, kˆyaü tad-utpattir nàma? taj-janyatˆti cet, pratikùaõa-bhaïguratve sƒiva durupapàdˆty àcakùmahe. tathà hi: kùaõa-na÷varo 'rthaþ sva-kùaõe pårvaü pa÷càd và kàryaü kuryàd iti trayã gatiþ. tatra na tàvad àdyaþ pakùaþ kakùã-karaõãyaþ, sama-kàla-bhàvini vyàpàrƒbhàvàt, itarathƒika-kùaõa-vartinàü samastƒrtha-kùaõànàm itarˆtaraü kàrya-kàraõa-bhàvaþ prasajyeta, tathà ca tat-prayukto gràhya-gràhaka-bhàva÷ cˆty asama¤jasam àpanãpadyeta. atha sva-kùaõàt pårvam -- acàrv etad api, svayam asato bhaviùyac-chaïkha-cakravarty-àder iva pårva-kàla-vartini kàrye vyàpàrƒbhàvàt. atha sva-kùaõàd årdhvaü kàryaü vidhatta iti manyethàþ, etad apy asàdhãyo, vinaùñasya kàrya-karaõƒkùamatvàd, anyathà mçtasya ÷ikhinaþ kekàyitaü syàt. tad-àkàratƒpi kim arthƒkàra-saïkràntyà? atha tat-sadç÷atay“tpatter j¤ànasyˆti? yady àdyaþ kalpas tad ayuktaü, j¤àne svƒkàrƒrpaõàd arthasya niràkàratƒnuùaïgàt, sva-deha-pçthutarƒrthƒdar÷ana-prasaïgàt, ÷iraþ-sphoñana-plàvanƒdy-anartha-prasakte÷ ca. uta dvitãyas: tathà sati sàdç÷ya-va÷àd artha-vyavasthˆty àyàtam. na ca sàdç÷yaü bhavatàü dar÷ane tàttvikam asti, vivikta-kùaõa-kùayi-paramƒõu-lakùaõa-svalakùaõànàü pàramàrthikatvƒbhyupagamàt. anàdi-kàlƒlãna-vàsanà-prabodha-sampàdita-sattàka-nirvikalpaka-vivikta-dar÷an“ttara-kàla-bhàvi-vikalpa-vyavasthàpita-sàdç÷ya-va÷àd artha-grahaõa-niyame saty eka-nãla-svalakùaõe kùaõe sakala-kàla-kalàpa-vyàpi-kàka-kuvalayƒdi-gata-nãlatàyà vyavasthitir avi÷eùeõƒnuùajeta, tathà ca pratiniyato gràhya-gràhaka-bhàvo na ghañàm-añàñyeta. aïguly-agra-nirdi÷yamàna-puro-varti-nãla-svalakùaõa-dar÷ana-balƒyàtatvàn nailya-vikalpasya tad evƒdhyavasyati, na bhåtaü bhàvi kàka-kuvalayƒdi-gataü vˆti cet, tarhi vikalpaþ svalakùaõa-niùñhaþ pràpto, niyata-de÷a-da÷ƒvacchinnƒrtha-kriyà-samarthƒrtha-grahaõàt. tathà hi: tad-adhyavasàyaþ kiü tad-vikalpanaü uta tad-grahaõaü? na tàvat tad-vikalpanam, vikalpànàü bhavad-abhipràyeõa svalakùaõƒntaþ-prave÷ƒbhàvàt. tad uktam: "tenƒnyƒpoha-viùayàþ proktàþ sàmànya-gocaràþ / ÷abdà÷ ca buddhaya÷ cƒiva vastuny eùàm asambhavàt" // NAV_0:1 // iti.NAV_0. $<[NAV_0.3]>$ atha bråyàd: yady api vikalpàþ sàmànyaü gocarayanti tattvatas, tathƒpi pratyakùa-vikalpayor yaugapadyena pravçtter vimåóhaþ pratipattà vikalpasya svalakùaõa-niùñhatàü vyavasyati, tathà c“ktam: "manasor yugapad-vçtteþ savikalpƒvikalpayoþ / vimåóho laghu-vçtter và tayor aikyaü vyavasyati" // NAV_0:2 // tat kim idaü ÷apathaiþ pratyeyaü, yad uta mohàd vikalpena svalakùaõam adhyavasyati, na punar vi÷ada-nirbhàsena sàkùàt-karoti? evaü cƒdhyakùam api sakalƒrtha-vyaktãr gocarayati, vikalpa-mohàt tu sannihita-viùayaü lakùyata iti paro 'nuùa¤jayan durnivàraþ syàt. uta tad-grahaõam adhyavasàyaþ, tadà svalakùaõa-niùñhatà vikalpasya sva-vàcà bhavadbhiþ pratipannà syàt. evaü ca vikalpa-yugalake 'py artha-kriyà-samarthƒrtha-paryavasita-sattàkatà vikalpasyƒóhaukate. yadà ca vikalpaþ svalakùaõa-saudha-madhyam adhyàsta ity abhidadhyàs, tathà sati dhvaner api tad-antaþ-prave÷o durnivàraþ syàt, tat-saha-caratvàt. yad àha bhavad-àcàryaþ: "sa eva ÷abdànàü viùayo yo vikalpànàm" iti. na ca vikalpaü vyatiricya sàdç÷ya-vyavasthàpakam anyad asti, pratyakùasya sakala-jagad-vilakùaõa-svalakùaõa-grahaõa-pravaõatvàt. tad yadi tat-sadç÷atay“tpattis tad-àkàratà, tadà pratipàdita-nyàyàd vikalpasya sannihitƒrtha-gocarat“rarã-kartavyà, tathà ca dhvanir api tad-viùayaþ sidhyatŒti siddhaü naþ samãhitam. anyathà tad-àkàratà na samasti, gaty-antarƒbhàvàt. tan na tad-utpatti-tad-àkàrate gràhya-gràhaka-bhàva-hetå saüstaþ. $<[NAV_0.4]>$ saüstàü và, tathƒpi vikalpataþ paryanuyojyo bhavàn: kim ete grahaõa-kàraõaü pàrthakyena uta sàmastyena? tad yady àdyaþ pakùaþ, kapàla-kùaõo ghañƒntya-kùaõasya gràhakaþ pràpnoti, taj-janyatvàt, jala-candro và nabha÷-candrasya gràhakaþ syàt, tad-àkàratvàt. atha dvitãyas, tathà sati ghañ“ttara-kùaõaþ pårva-kùaõasya gràhakaþ prasajati, tad-utpattes tad-àkàratvàc ca. jaóatvàd arthasya na gràhakatvam, api tu j¤ànasya tad-utpatti-tad-àkàratayoþ satyor iti ced, idam idànãü viditam asmàbhir, etad api samànƒrtha-gràhi-pràcãna-saüvedana-kùaõa-lakùaõa-manaskàr“tpàdya-j¤àne gràhaka-lakùaõaü vyabhicaraty, utpàdaka-pràktana-kùaõa-varti-manaskàrƒgràhakatvàt. tad-adhyavasàya-sàhityena tad-utpatti-tad-àkàratayor grahaõa-kàraõatvaü sampårõaü, manaskàre tan nƒstŒti cet, kim idaü bhinna-gocareõa saha sàhityam? tathà hy: "adhyavasàyo vàsanà-prabodha-va÷àd utpannaþ sàmànyam anartha-råpaü vikalpayati, pratyakùaü bahir-arthàl labdhƒtma-làbhaü tad-àkàraü tam eva sàkùàt-karotŒti" bhavatàü dar÷anam. tan na vikalpa-sàhityaü pratyakùasya ka¤cana vi÷eùaü puùõàti. tad idam gràhya-gràhaka-bhàva-kàraõaü pratyakùe 'pi yad bhavadbhir abhyadhàyi, tad yathà yathà vicàryate tathà tathà vi÷ãryata ity anapekùaõãyam. tad -- yathà katha¤cit pratyakùasya pratipàdita-gràhya-gràhaka-bhàva-lakùaõa-vaikalye 'pi gràhakatvam arthasya gràhyatvaü, tathà dçùñatvàt, anyathà nikhila-vyavahàr“ccheda-prasaïgàd bhavadbhir api pratyapàdi, tathà ÷abdasya vàcakatvam arthasya vàcyatvaü pratipadyadhvaü yåyam; atrƒpi dçùña-hàner vyavahàr“cchedasya samànatvàt. athˆttham àcakùãthàþ: yathà "nadyàs tãre guóa-÷akañaü paryastaü, dhàvata dhàvataóimbhakà" ity-àdi-vipratàraka-puruùa-vacana-÷ravaõàt pravartamànà vipralambha-bhàjo jàyante, 'taþ sakala-vacaneùv anà÷vàsa iti -- evaü tarhi cikicikàyamàna-maru-marãcikà-cakra-cumbi yaj jal“llekhi vi÷ada-dar÷anam udaya-padavãü samàsàdayati tad alãkam avalokitam iti; sakalƒdhyakùeùv anà÷vàsa ity abhidadhmahe. pà÷càtya-viparãtƒrth“pasthàpaka-pramàõa-bàdhitatvàd maru-marãcikàsu jala-j¤ànam apramàõaü, na ÷eùa-satya-stambhƒdi-j¤ànàni, bàdhà-rahitatvàd iti cet, tarhi dhvanàv apy ayaü nyàyaþ kiü kàkair bhakùitaþ? na hi vayaü sarva-÷abdànàü pràmàõyaü pratipadyemahi; kiü tarhi suni÷citƒpta-praõetçkàõàm eva. tan na pràmàõyaü prati pratyakùa-÷abdayor vi÷eùam upalabhàmahe. eùa tu vi÷eùaþ syàt, pratyakùaü cakùur-àdi-sàmagrã-vi÷eùa-janyatvàt sannihita-niyatƒrtha-gràhi spaùña-pratibhàsaü, ÷àbdaü tu tathà-vidha-kàraõa-vikalatvàn niyatƒniyatƒrtha-gràhy aspaùña-pratibhàsam. na cƒiùa vi÷eùaþ pràmàõya-kùati-kàrã, itarathƒnumànasyƒpy apràmàõyam àsajyeta, tasyƒpy avi÷adƒniyatƒrtha-gràhitvàt. paramƒrthatas tu tri-kàla-vyàpinaþ sarvƒrtha-grahaõa-svabhàvatve 'py àvaraõa-tiras-kçtasya jãva-dravyasya cakùur-àdi-sàmagrã-sàpekùƒvaraõa-kùay“pa÷ama-va÷àt sannihita-spaùñƒrtha-grahaõa-pariõàmaþ pratyakùam ity ucyate. ÷abda-sàpekùa-kùay“pa÷amàn niyatƒniyatƒvi÷adƒrtha-grahaõa-pariõàmas tu ÷àbdam iti. tan na tad-utpatti-tad-àkàrate pratyakùe ÷àbde 'nyasmin và j¤àne vàstavyau staþ. tasmàt pàramàrthikƒbhidheya-prayojana-sambandha-pratipàdakam etad àdi-vàkyam iti sthitam. $<[NAV_0.5]>$ tatrƒbhidheyaü vàcyaü, tac cˆha pramàõam, tasyƒiva prakaraõena pratipàdyatvàt; tat pramàõˆty avayavena lakùayati. prayojanaü dvedhà: ÷rotuþ kartu÷ ca. punar api dvividham: anantaraü vyavahitaü ca. tatra ÷rotur anantara-prayojanaü pramàõa-viùayà vyutpattiþ, kartur vyutpadyamànasya pràj¤atvàc chiùyasya vyutpàdanam. tatrƒtma-prayojanaü dar÷ayann à[hƒ]rabhyata iti asya mayˆti-pada-savyapekùatvàt. ÷iùya-prayojanaü tu vyut-pad-ity anen“pasarga-dhàtu-samudàyenƒiva tad-antar-agataü lapsyata ity abhipràyavàn kartƒtma-vyàpàraü õij-antena nirdi÷ati: ##iti. vyavahita-prayojanaü dvedhà: vyàvahàrikaü pàramàrthikaü ca. vyàvahàrikaü hey“pàdey“pekùaõãyeùv artheùu hàn“pàdàn“pekùà-lakùaõam. pàramàrthikaü abhyudaya-niþ÷reyasƒvàptir iti. etat tu sàkùàd anuktam apy anantara-prayojana-phalatvàt tad-vacanenƒivƒkùiptam avagantavyam. sambandhas t–pày“peya-lakùaõaþ; tatr“peyaü prakaraõƒrtha-parij¤ànam, prakaraõam upàyas, tatas tad-abhilaùatà prakaraõam idam àrambhaõãyam ity anukto 'pi vacanena sambandho 'rthàd gamyata iti tàtparyƒrthaþ. $<[NAV_0.6]>$ adhunƒkùarƒrtho vivriyate: tatra yady api pramàõa-÷abdasya sarva-kàrakair bhàvena ca vyutpatteþ sukaratvàt "kçtya-lyuño bahulam" anyatrƒpŒti-vacanàd yathà-kramam amã kartr-arthƒdi-kàraka-bhàva-vyutpattyà pramàõa-÷abda-vàcyàþ, tad yathà àtmƒrtha-j¤ànƒrtha-kriyà-kàraõa-kalàpa-kùay“pa÷ama-kriyà-råpàþ tathƒpŒha j¤ànam evƒdhikriyate, tasyƒiva parãkùà-kùamatvàd; itareùàü parãkùàyàs tat-puraþsaratvàd vaiyarthàc ca. tathà hi: nƒrthas tàvad àtmanaþ parãkùayà, tasya bhràntƒbhrànta-j¤àneùu samànatvàt. nƒpy arthasya, tasy“peyatvàd, upàya-bhåta-j¤àna-parãkùaõenƒiva gatatvàt. nƒrtha-kriyàyàs, tad-avagatau parãkùà-vaiyarthyàt. nƒpi kàraõa-kalàpasya, j¤àn“tpatteþ pràk svaråpƒnavagateþ, pa÷càt tat-svaråpa-nirõayàd eva tat-sàdguõya-vaiguõyƒvagater nairarthakyàt. nƒpi kùay“pa÷amasya, tasya j¤àn“tpàd“nnãyamàna-råpatvàt. nƒpi pramiti-màtrasya, tasya pramàõa-sàdhyatayà tac-càrutà-dvàreõƒiva samãcãnatà-siddher iti. tad ayam abhipràyo: yady apy ananta-dharmƒdhyàsite vastuni sarva eva ÷abdƒrthà nirupacarità ghañante, tathƒpi yenƒrthaü paricchidyƒrtha-kriyà-samarthƒrtha-pràrthanayà pravartante pramàtàras tad evˆha j¤ànam àtmanà saha dharmi-råpatayà tàdàtmye 'pi dharma-råpatayà vyatiriktaü pramãyate 'nenˆti pramàõam ity ucyate. tasya ## para-parikalpita-lakùaõƒdi-vyudàsena svƒbhipreta-lakùaõƒdi-svaråpa-prakà÷anam. tad-##: artha-÷abdaþ prayojana-paryàyaþ. ## ity artha-råpatayà sva-cetasi vivartamànaü prakaraõa-÷arãraü paràmç÷ati; dvividhaü hi prakaraõa-÷arãraü: ÷abdo 'rtha÷ cˆti, bahiþ ÷abda-råpatayà prakà÷ayiùyamàõatve 'py antas tattvƒrthƒkàreõa pratyakùatvàt. #<àrabhyata># iti pada-vàkya-÷lokƒdi-racanayà prakriyata iti yàvat. $<[NAV_0.7]>$ iha ca lakùaõa-saükhyà-gocara-phaleùu pramàõaü prati vipratipadyante pare. tathà hi: lakùaõe tàvat pramàõam avisaüvàdi j¤ànam iti %%. anadhigatƒrthƒdhigantç pramàõam iti %%. arth“palabdhi-hetuþ pramàõam iti %%ƒdayaþ. tathà saükhyàyàü: pratyakùƒnumàne dve eva pramàõe iti %%. pratyakùƒnumàna-÷abd“pamànƒrthƒpatty-abhàvàþ pramàõànŒti %%. pratyakùƒnumàna-÷abd“pamànàni pramàõànŒti %%. pratyakùƒnumàna-÷abdàni pramàõànŒti %%. etàny eva %%. pratyakùam evƒikaü pramàõam iti %%. tathà gocare: paraspara-vinirluñhita-kùaõa-kùayi-paramƒnu-lakùaõàni svalakùaõàni pramàõa-gocaras tàttvika iti %%. sàmànya-vi÷eùƒtmakaü vastv iti %%. paraspara-vibhaktau sàmànya-vi÷eùàv iti %%. traiguõya-råpaü sàmànyam iti %%. bhåta-cañuùñayaü pramàõa-bhåmŒti %%. tathà phale 'pi vipratipadyante: arthƒdhigatiþ pramàõa-phalam iti %%. pårvaü pårvaü pramàõam uttaram uttaraü tu phalam iti %%ƒdayaþ. ____________________ $<[NAV_1.0]>$ tatra tàval lakùaõa-saükhyà-vipratipattã niràcikãrùur àha: @@ $<[NAV_1.1]>$ tatrƒpi pårvƒrdhena lakùaõa-vipratipattim uttarƒrdhena tu saükhyà-vipratipattiü niràcaùñe. lakùaõaü ca para-råpebhyo vyàvartana-kùamo 'sàdhàraõa-dharmaþ. lakùyate paricchidyate vijàtãyebhyo vyàvçttaü lakùyaü yena tal lakùaõam ity ucyate. tac cˆha dvaye pratyàyyàþ, sva-dar÷anƒnuraktƒntaþ-karaõàs tãrthƒntarãyà vipratipannàs, tathà mugdha-buddhayo laukikà avyutpannà÷ cˆti. tata÷ ca yadƒdau vipratipannàn prati lakùaõaü tadƒivaü lakùya-lakùaõa-bhàvo draùñavyo: yad idaü bhavatàm asmàkaü ca ## iti prasiddham, tat ## mantavyam; prasiddhaü pramàõam anådyƒprasiddhaü sva-parƒbhàsitvƒdi vidhãyate. yadà tv avyutpanna-matãn pratŒdaü lakùaõam, tadà pratipràõi sva-para-prakà÷ino j¤ànasya bàdha-rahitasya kasyacit siddhatvàd, anyathà pratiniyata-vyavahàr“ccheda-prasaïgàd, evaü te bodhyante: yad ado bhavatàü kvacin niyatƒrtha-gràhi sva-para-prakà÷akaü bàdha-rahitaü j¤ànaü prasiddhaü tat pramàõam iti budhyantàm. atrƒpi siddhasyƒnuvàdo 'siddhasya vidhànaü yojyam. $<[NAV_1.2]>$ adhunƒkùarƒrthas: tatra ## iti pårvavat. ## àtmà svaråpaü, ## 'rthas, tàv àbhàsayituü prakà÷ayituü ÷ãlam yasya tat-tathà. j¤àyate nirõãyate tattvaü yena taj ##. bàdhyate 'nenˆti ##; viparãtƒrth“pasthàpaka-pramàõa-pravçttir iti yàvat. tena vi÷eùeõa varjitaü rahitaü yaj j¤ànaü tat pramàõam iti saõñaïkaþ. $<[NAV_1.3]>$ iha ca vyavacchedyƒpekùayà lakùaõe vi÷eùaõa-pravçtteþ ##ty anena ye svƒbhàsy eva j¤ànaü manyante %% bauddha-vi÷eùàþ, ye ca parƒbhàsy eva %%ƒdayas te nirastàþ. te hi bahir-arthƒbhàvàj j¤ànaü svƒü÷a-paryavasita-sattàkam ity àcakùãran, tad ayuktam, j¤eyƒrthƒbhàve j¤ànƒbhàva-prasaïgàt. athƒrthƒbhàve 'pi svapna-da÷àyàü vana-deva-kulƒdi-nànà-pratibhàsaü j¤ànam avalokitam iti tathà-bhåtaü sakalaü bråùe, tan na, tasyƒpi jàgrad-avasthà-bhàvi-sadbhåtƒrtha-dar÷ana-sampàditƒtma-saüskàra-middhƒdi-kàraõa-kalàpa-sannidhàna-prabodha-savyapekùatvàd; itarathƒtyantƒnanubhåta-bhåta-pa¤cakƒtirikta-ùaùñha-bhåta-pratibhàsaþ syàt. kiü ca, katham ekaü j¤ànaü sita-pãtƒdy-anekƒkàra-vivartam iti praùñavyo bhavàn. anàdy-avidyà-vàsanàd iti ced, atrƒpi vikalpa-yugalam amalam avatarati: tato j¤ànàt sà vàsanà vyabhaitsãd và na và? vyatyaraikùãc ced, evaü sati tad-gràhaka-pramàõam abhidhànãyam, j¤àna-vyatiriktàyàþ saüvedanƒbhàvàt, tat-saüvedane cƒrthasyƒpi vyatiriktasya saüvedanam iti sa duùpratiùedhaþ syàt. vedya-vedakƒkàra-kaluùitàj j¤ànàd eva vyatiriktà tat-kàraõa-bhåtà j¤àna-råpƒiva sƒnumãyata iti cen, na, tayà saha sambandha-grahaõƒbhàvàd, dçùña-hàny-adçùña-parikalpanà-prasaïgàc ca. kiü ca, yathà vyatirikta-vàsanà-va÷àd ekam api j¤ànaü nànƒkàram, tathà jaóam api tad-va÷àd eva bodha-råpaü prakà÷ata iti viparãtƒpatter artha eva siddhim àskanden, na j¤ànam. athƒvyatiriktà, hanta j¤ànam eva tan, na vàsanà tad-avyatiriktatvàt tat-svaråpavad ity àstàü tàvat. parƒbhàsy api sva-prakà÷ƒbhàvàd abhidadhãraüs, tad apy asambaddham, sva-prakà÷ƒbhàve para-prakà÷ƒyogàt. na hi pradãpaþ svaråpam anuddyotayan ghañƒdy-uddyotane vyàpriyate. svayaü cƒpratãtam api yady arthaü gràhayati j¤ànaü, devadattasy“tpannaü yaj¤adattaü gràhayed, vi÷eùƒbhàvàt. anyac ca, para-prakà÷ana-màtre dårƒsannƒdi-bhedaþ prathamànànàm arthànàü kim-apekùa÷ cakàsti? ÷arãrƒpekùa iti cen, na, tasyƒpi prakà÷yatƒvi÷eùàt, tasmàd antar-mukhƒkàrasya bahir-artha-grahaõe saty ayaü ghañàm àñãkate nƒnyathà. athƒrthƒpatty-àdinà pramàõƒntareõa tad antar-niviùñaü gçhyate, tatas tad-apekùayà yokùyate dårƒsannƒdi-bheda iti cen, na, tatrƒpi vikalpa-yugalakƒnativçtteþ; tathà hi: tat pramàõƒntaraü sva-prakà÷am anya-prakà÷aü và? sva-prakà÷aü cet, prathamasya kiü kùåõam?! anya-prakà÷aü cet, tatrƒpŒyam eva vàrtˆty anavasthà. tasmàt svaråpam avabhàsayad eva j¤ànam artha-grahaõàya vyàpriyata iti sthitam. $<[NAV_1.4]>$ ## ity anena tu yan %%ƒdibhiþ paryakalpi sannikarùaþ pramàõam iti tasya pràmàõyaü nirasyati. yataþ snàna-pànƒvagàhanƒdy-artha-kriyà-nirvartana-kùamam arthaü ni÷cityƒvyavadhànena pravartante pramàtàras tad eva j¤ànaü pramàõam, na sannikarùo jaóatayƒsti, avyavahita-nirõayƒbhàvàd ity àkåtam. arth“palabdhi-hetutvàt tasya pràmàõyam iti ced, vi÷ãrõˆdànãü pramàõˆyattà, dehƒder api tat-kàraõatayà pràmàõyƒpatter ity àstàü tàvat. $<[NAV_1.5]>$ ## ity amunà tu yat timirƒdi-tiras-kçta-nayana-dãdhiti-prasarƒdãnàü nabhas-talƒvalambi-ni÷ãthinã-nàtha-dvayƒdi-pratibhàsaü, yac ca kutarka-bhrànta-cetasàü nija-nija-dar÷anƒkarõana-prabhavaü kùaõa-kùayi-sàmànya-vi÷eùƒikƒntˆ÷varƒdikçta-bhuvana-pratibhàsaü j¤ànaü tat-pratyanãkƒrtha-pratyàyaka-pramàõƒntar“panipàta-plàvitatvàt pratikùipati. vi÷eùƒrtha-vi-÷abd“pàdànàt tu yaþ khalu bahula-kàmalƒvalepa-lupta-locana-balànàü dhavale jalaje pãtimànam àdadhàno bodhaþ samullasati, sa yady api sakala-kàlaü tad-doùƒvyuparame pramàtur nija-dar÷anena na bàdhyate, tathƒpi taj-jalaja-dhavalatà-gràhinà janƒntara-dar÷anena bàdhitatvàn na pramàõam ity uktaü bhavati. $<[NAV_1.6]>$ samasta-lakùaõena tu yat pare pratyapãpadann "anadhigatƒrthƒdhigantç pramàõam", "avisaüvàdakaü pramàõam", "arth“palabdhi-hetuþ pramàõam" ity-àdi tan niràsthat. tathà hy: anadhigatƒrthƒdhigantçtvaü kim abhidhãyate? j¤ànƒntareõƒnadhigatam arthaü yad adhigacchati tat pramàõam iti cet, tarhi taj j¤ànƒntaraü parakãyaü svakãyaü và? tad yadi parakãyaü, tad ayuktaü, sarva-j¤a-j¤ànasya sakalƒrtha-gocaratayà sarva-pràkçta-loka-j¤ànànàm adhigatƒrthƒdhigantçtvenƒpràmàõya-prasaïgàt, tad-artha-gràhi-janƒntara-dar÷ana-sambhavàc ca. atha svakãyaü, tatrƒpi so 'dhigamyo 'rthaþ kiü dravyam uta paryàyo yad và, dravya-vi÷iùñaþ paryàyaþ paryàya-vi÷iùñaü và dravyam iti, tathà kiü sàmànyam uta vi÷eùa, àhosvit sàmànya-vi÷iùño vi÷eùaþ, vi÷eùa-vi÷iùñaü và sàmànyam ity aùñau pakùàþ. tatra yady àdyam urarã-kuruùe, tad ayuktaü, dravyasya nityatvƒikatvàbhyàm anadhigatƒü÷ƒbhàvàt. atha dvitãyaü, tad apy acàru, paryàyasya pràcãna-saüvedan“daya-samaya-dhvastasya saüvedanƒntara-prabhava-kàlaü yàvat pratãkùaõƒsambhavena vi÷eùaõƒnarthakyàt. uta tçtãyaü, tad apy asàdhãyo, vikalpa-dvayƒnatikramàt. sa hi dravya-vi÷iùñaþ paryàyaþ sama-kàla-bhàvinà j¤ànenƒnadhigato 'dhigamyate, yad và kàlƒntara-bhàvinˆti. na tàvat sama-kàla-bhàvinà, tat-sambhavƒbhàvena vi÷eùaõa-vaiphalyàt. na hi sambhavo 'sty ekasya pramàtur eka-kàlaü dravya-kroóã-kçtƒika-paryàya-viùaya-saüvedana-dvaya-vçtteþ, tathƒnubhavƒbhavàt, parasparam adhigatƒrthƒdhigantçtvenƒpràmàõya-prasaïgàc ca. nƒpi kàlƒntara-bhàvinà, gçhyamàõa-paryàyasya kàlƒntarƒnàskandanàt, pårv“ttara-kùaõa-truñita-vartamàna-kùaõa-màtra-sambaddhatvàt tasya. etena paryàya-vi÷iùña-dravya-pakùo 'pi prativyåóhaþ, samàna-yoga-kùematvàt. atha sàmànyaü, tad apy asambaddhaü, tad-ekatayà prathama-j¤ànena sàkalya-grahaõàd uttareùàü sàmànya-j¤ànànàm adhigatƒrtha-gocaratayƒpràmàõya-prasaïgàt. atha vi÷eùaþ, sa nityo 'nityo vˆti vaktavyam. nitya÷ ced, evaü saty àdya-saüvedanenƒiva tasya sàmastya-grahaõàd uttareùàü tad-viùayàõàm adhigata-gocaratvenƒpràmàõya-prasaktiþ. anitya÷ cet, paryàya-dåùaõena pratikùiptiþ. atha sàmànya-vi÷iùño vi÷eùaþ, kƒsya vi÷iùñatà: kiü tàdàtmyam uta tat-sannidhi-màtram? tàdàtmyaü cet, prathama-j¤ànena sàmànyavat tasyƒpi grahaþàt, anyathà tàdàtmya-kùates, tad-viùayƒnya-j¤ànànàm apràmàõyaü prasajyeta. tat-sànnidhya-pakùe tu dvayor api parasparaü vi÷akalita-råpatvàt pakùa-dvay“ditaü dåùaõaü pa÷càl-lagnaü dhàvati. vi÷eùa-vi÷iùña-sàmànya-pakùe punar etad eva viparãtaü yojyam. tan nƒnadhigatƒrthƒdhigantçtvaü j¤ànasya katha¤cid vicàra-bhàra-gauravaü sahata ity alakùaõam iti sthitam. avisaüvàdakatvam adhunà vicàryate: tat kiü pradar÷itƒrtha-pràptyƒhosvid pràpti-yogyƒrth“padar÷akatvena utƒvicalitƒrtha-viùayatvena bhavàn j¤ànasya pràmàõyaü kathayati? yadi prathamaþ kalpas, tad ayuktaü, jala-budbud-àdi-mumårùu-padƒrth“tpàdita-saüvedanasyƒpramàõat“tpatteþ, pràpti-kàle tasya dhvastatvàt. atha dvitãyas, tad apy acàru, pràpty-ayogya-de÷a-sthita-graha-nakùatrƒdi-gocara-j¤ànasyƒpràmàõya-prasakter, anucita-de÷ƒvasthànenƒiva pràpty-anarhatvàt teùàm. atha tçtãyaþ pakùas, tatrƒpy avicalita-viùayatàü katham avaiùi? j¤ànƒntareõa tad-viùaya-niràkaraõƒbhàvàd iti ced, etad evƒsmàbhir uditaü; kiü bhavataþ paruùam àbhàti? na hi sva-para-prakà÷i j¤ànaü bàdhà-rahitaü vimucyƒnyasya viùayƒniràkaraõaü j¤ànƒntareõa prekùàmahe. tat tad eva nyàyàt pramàõaü bhavadbhir abhyupagatam iti. "arth“palabdhi-hetuþ pramàõam" ity etad api na parãkùàü kùamate, ÷arãrƒder api tat-kàraõatayà pràmàõya-prasaïgàt. avyavahitam arth“palambha-kàraõaü pramàõaü, na dehƒdikam iti ced, evaü tarhi j¤ànam eva sva-parƒvir-bhàvakaü nirbàdhakaü ca pramàõaü, na sannikarùƒdi, tad-sadbhàve 'py artha-paricchedƒbhàvàt. tasmàd etad eva càru pramàõa-lakùaõam iti. $<[NAV_1.7]>$ adhunà tat-%%àm àha: ##ˆty-àdi; tatra siddhƒnta-prasiddha-pàramàrthika-pratyakùƒpekùayƒkùa-÷abdo jãva-paryàyatayà prasiddhaþ. iha tu vyàvahàrika-pratyakùa-prastàvàd akùa-dhvanir indriya-vacano gçhyate. tata÷ cƒkùaü pratigataü pratyakùaü. yad indriyam à÷rity“jjihãte 'rtha-sàkùàt-kàri j¤ànaü tat pratyakùam ity arthaþ. etac ca pratyakùa-÷abda-vyutpatti-nimittaü, na tu pravçtti-nimittam. sa hy evaü vyutpàditaþ sàkùàd gràhya-gràhakaü j¤àna-vi÷eùaü lakùayati, tatrƒiva råóhatvàt, yathà gamana-kriyàyàü vyutpàdito 'pi go-÷abdaþ kakud-àdimantaü piõóa-vi÷eùaü gacchantam agacchantaü và gocarayati, tatrƒiva tasya prasiddhatvàt, na gamana-kriyà-yuktam api puruùƒdikaü, viparyayàd iti. tata÷ ca sarva-j¤ànànàü yat svaråpa-saüvedanaü tad api pratyakùam ity uktaü bhavati, tatrƒpi svaråpasya gràhyasya sàkùàt-karaõa-sadbhàvàd iti. akùebhyaþ parato vartata iti parokùam. akùa-vyàpàra-nirapekùaü mano-vyàpàreõƒsàkùàd-artha-paricchedakaü yaj j¤ànaü tat parokùam iti-bhàvaþ. $<[NAV_1.8]>$ ##-÷abdau pratyakùa-parokùayos tulya-kakùatàü lakùayataþ. tena yat pare pràhuþ: "pratyakùaü sakala-pramàõa-jyeùñham" ityƒdi tad apàstam bhavati, dvayor api pràmàõyaü praty avi÷eùàt, vi÷adƒvi÷ada-pratibhàsa-vi÷eùasya sato 'pi jyeùñhatàü praty anaïgatvàt. pratyakùasya puraþsaratvàt parokùasya kaniùñhatˆti cen, nƒyam ekƒntaþ, sarvatrƒnyathƒnupapannatƒvadhàrit“cchvàsa-niþ÷vàsƒdi-jãva-liïga-sadbhàvƒsadbhàvàbhyàü jãva-sàkùàt-kàri-pratyakùa-kùåõe 'pi jãvan-mçta-pratãti-dar÷anàd, anyathà loka-vyavahàrƒbhàva-prasaïgàt. kvacit pratyakùa-parigçhãta-sambandha-balàt parokùaü pravartata iti pratyakùasya jyeùñhatva-kalpane "pa÷ya mçgo dhàvatŒty"-àdi-÷abda-balàt kçkƒñikà-moñana-dvàreõa mçga-viùayam, tathà smaraõàt saïketa-grahaõàd vƒpårvƒpårvƒrtha-dar÷ana-kutåhalƒdinà vana-deva-kulƒdi-gocaraü parokùa-pårvaü pratyakùaü dçùñam iti parokùasya jyeùñhatƒsajyeta. $<[NAV_1.9]>$ ##ti. "sarvaü vàkyaü sƒvadhàraõaü pravartata" iti nyàyàd, anyathà niyatƒrthƒpradar÷akatvena tad-uccàraõa-vaiyarthya-prasaïgàd, viparãtƒkàra-niràkaraõa-càturyƒyogena niràkàïkùa-pravçtty-asiddher dvidhƒivˆty avadhàraõena para-parikalpita-viparãta-saükhyƒntaraü tiras-kurute, tasya yukti-bàdhitatvàt. $<[NAV_1.10]>$ tathà hi: pratyakùam evƒikaü pramàõam ity asat, parokùƒbhàve tasyƒiva pràmàõyƒyogàt. sa hi kà÷cit pratyakùa-vyaktãr artha-kriyà-samarthƒrtha-pràpakatvenƒvyabhicàriõãr upalabhyƒnyàs tad-viparãtatayà vyabhicàriõã÷ ca, tataþ kàlƒntare punar api tàdç÷ˆtaràõàü pratyakùa-vyaktãnàü pramàõatˆtarate samàcakùãta. na ca pårvƒpara-paràmar÷a-÷ånyaü puro-varty-artha-grahaõa-paryavasita-sattàkaü pratyakùaü pårvƒpara-kàla-bhàvinãnàü pratyakùa-vyaktãnàü sàdç÷yaü pràmàõya-nibandhanam upalakùayituü kùamate. na cƒyaü sva-pratãti-gocaràõàm api pratyakùa-vyaktãnàü pràmàõyaü paraü pratipàdayitum ã÷aþ. tasmàd ava÷yantayà yathƒdçùña-pratyakùa-vyakti-sàdharmya-dvàreõƒdhunàtana-pratyakùa-vyaktãnàü pràmàõya-pratyàyakaü para-paripàdakaü ca parokùƒntar-gatam anumàna-råpaü pramàõƒntaram urarã-kartavyam. parƒvabodhƒrthaü ca pratyakùam evƒikaü pramàõaü nƒnyad astŒty ullapann unmattatàm àtmano lakùayati, pratyakùeõa para-ceto-vçtti-sàkùàt-karaõƒbhàvàd vyàpàra-vyàhàra-ceùñà-vi÷eùa-dar÷anàd bodha-vi÷eùƒvagatau parokùasya pràmàõyaü balàd àpatatŒti nyàyàt. svargƒdçùña-devatƒdi-pratiùedhaü na pratyakùeõa kartum arhati, tasya sannihita-màtra-viùayatvàt. na cƒyaü tad-pratiùedhena khara-kharaka-%%tàm àpnoti, pramàõƒntaraü ca tat-pratiùedhƒrthaü nˆcchatŒti viùamam etat kathaü kuryàd iti savismayaü na÷ cetaþ. kiü ca, pratyakùam api kathaü pramàõatàü svã-karotŒti vaktavyam, gçhyamàõa-padƒrthƒnvaya-vyatirekƒnukaraõàt. tathà hi: tat samagra-sàmagrãka-padƒrtha-balen“nmajjati, tat-abhàve visphàritˆkùaõa-yugalasyƒpi pramàtur n“dãyata iti yadi bråùe, parokùe 'pi tarhi samànam evƒitat, tad api bahir-artha-sàmarthyàd ev“llasati, tat-sambaddha-liïga-÷abda-dvàreõa tasy“tpatter, anyathà parokùƒbhàsatà-prasaïgàt, tasya cƒlãkatve pàramàrthika-parokùa-pràmàõya-kùater ayogàd, anyathà pratyakùam api gagana-talƒvalambi-÷a÷a-dhara-yugalƒvalokana-caturam alãkam avalokitam iti sakala-vi÷ada-dar÷anàni satyatƒbhimatàny apy alãkatàm a÷nuvãran. tan na pramàõa-bhåtaü parokùaü kadàcana gçhyamàõa-padƒrtha-sattàü vihày“tpattum utsahata iti pratyakùavat pramàõa-koñim àrohati balàd iti sthitam. $<[NAV_1.11]>$ tathà yad api parair ukta-dvayƒtiriktaü pramàõa-saükhyƒntaraü pratyaj¤àyi, tatrƒpi yat paryàlocyamànam upamànƒrthƒpattivat pramàõatàm àtmasàt-karoti, tad anayor eva pratyakùa-parokùayor antar-bhàvanãyam. yat punar vicàryamàõaü %%-parikalpitƒbhàvavat pràmàõyam eva nƒskandati, na tena bahir-bhåtenƒntar-bhåtena và ki¤cin naþ prayojanam avastutvàd ity apakarõanãyam. $<[NAV_1.12]>$ atha katham upamànasya pràmàõyam iti bråùe, tad ucyate: prathamaü hi vi÷ada-dar÷anƒdhigata-go-piõóa-vi÷eùasya "yathà gaus tathà gavaya" iti vàkyƒkarõanƒhitƒtma-saüskàrasya puüso 'ñavyàü paryañato gavaya-piõóa-vi÷eùa-viùaya-vivikta-dar÷ana-puraþsaraü yat pårvƒpara-go-gavaya-piõóa-gocara-dar÷ana-vyàpàra-sampàdita-janmakam ayaü tena sadç÷o 'nayor và sàdç÷yam iti sàdç÷ya-vi÷iùñaü piõóaü piõóa-vi÷iùñaü sàdç÷yaü và gocarayat saüvedanam udãyate tad upamànam iti. yathƒhus tad-vàdinaþ: "tasmàd yad dç÷yate tat syàt sàdç÷yena vi÷eùitaü / prameyam upamànasya sàdç÷yaü và tad-anvitam" // NAV_1.12:1 // iti. $<[NAV_1.13]>$ tata÷ ca pårvƒpara-dar÷anayoþ puro-varti-go-gavaya-piõóa-grahaõa-paryavasita-sattàkatvàt pårvƒpara-paràmar÷a-÷ånyatvàd vi÷ada-nirbhàsitayà ÷abd“llekha-rahitatvàt tad-adhikam avyabhicaritaü vyavahàra-kàri sàdç÷yam avasyad upamànaü sva-para-prakà÷itayà nirbàdhakatvàc ca pramàõam. pårvƒpara-piõóƒtiriktam aparaü sàdç÷yaü n“palabhyata iti cet, ko 'yam upalambho yena n“palabhyate sàdç÷yaü yadi pratyakùaü tat? yadi pratyakùe sàdç÷yam upamàna-gocaratvàn na pratibhàti, ko 'syƒparàdhaþ? na hi j¤ànƒntare tad-gocaro na pratibhàtŒti nirgocaraü tad iti vaktuü ÷akyam, itarath“pamàne 'pi pratyakùa-nirgràhyà vyaktir na bhàtŒti nirgocaram adhyakùam anuùajyeta. tad yathà sva-viùaye 'dhyakùaü pramàõaü tath“pamànam api. na hi dvayoþ prathamànayor ekaü prati vi÷eùƒbhàve pakùa-pàtaþ kartuü yuktaþ. etena pratyabhij¤à-j¤àna-smçty-åhƒdãnàm avisaüvàdakànàü parokùa-vi÷eùàõàü pràmàõyaü vyàkhyàtam avagantavyaü, samàna-nyàyƒnupàtitvàt. tathà hi: prathamam artha-dar÷anam àtmani saüskàram àdhatte, tàdç÷a-dar÷anàd asau saüskàraþ prabudhyate, prabuddhaþ pårvƒrtha-viùayaü sa evƒyaü taj-jàtãyo vˆty ullekhena pratyabhij¤à-j¤ànam utthàpayati, tasy“rdhva-tira÷cãna-bheda-sàmànya-dvayƒvasthàpakatvàd, asa¤jàta-pårvƒrtha-gocara-dar÷anasya tad-udayƒbhàvàt. tathà sa eva saüskàras tàdç÷ƒrtha-dar÷anenƒbhogƒdinà và prabuddho 'nubhåta-viùayƒsampramoùa-lakùaõaü smaraõam upajanayaty, adçùñƒrthasya puüsaþ smaraõƒnupapatter iti. åho 'pi pratyakùƒnumànƒsaüvedya-sàdhyƒrthƒnyathƒnupapannatva-lakùaõa-liïga-sambandha-grahaõa-pravaõaþ pramàõƒntaram iti kathayiùyate. $<[NAV_1.14]>$ arthƒpattis tu pratyakùƒdi-gocarã-kçta-sphoñƒdi-padƒrthƒnyathƒnupapattyà dahana-÷akty-àdikaü pàvakƒder arthƒntaraü pårva-dar÷ana-gocaràt samadhikam avyabhicaritaü parikalpayantŒti pramàõatàü svã-karoty eva, tal-lakùaõa-yogàt. evam anyad api pratyakùa-gocarƒdhikya-sampàdakaü niràkàïkùatayà vyavahàra-kàri yad yat saüvedanaü tat tat pramàõam iti samarthanãyaü, sva-para-prakà÷i-nirbàdhatvàt, pårvƒpara-sopàna-paddhati-dar÷an“ttara-kàla-bhàvi-tat-saükhyà-saüvedanavat. sarveùàü cƒiteùàü parokùe 'ntar-bhàvo, 'nyathƒnupapannƒrthƒntara-dar÷ana-dvàreõa prastutƒrtha-saüvedana-caturatvàd iti. ki¤cid-vi÷eùàt tu pramàõƒntara-parikalpane pramàõˆyattà vi÷ãryetƒnantya-pràpter,àvaraõa-kùay“pa÷ama-vicitratayà j¤àna-pravçtter vicitratvàd iti. nanu cƒivaü sati yat parokùasya dvaividhyaü vakùyamàõam anumàna-÷àbda-bhedena tad api katham upapatsyate, tatrƒpi hy àpta-praõãta-vacana-prabhava-j¤ànasyƒrthƒnyathƒnupapannatvenƒnumànƒntar-bhàvo na durupapàdaþ? tata÷ cƒnumànam evƒikam ava÷iùyate, tad eva parokùa-÷abdena, yady ucyate yuktam àste, viduùàm abhidhànaü praty anàdaràt; satyam etad, evaü tu manyate: yady api kayàcit prakriyayƒnumàne ÷àbdam antar-bhàvayituü ÷akyaü, tathƒpi tat prati vipratipadyante pare; 'tas tasyƒhatya pràmàõyaü samarthanãyam. na cƒpçthag-bhåtasya tad-viviktaü vaktuü ÷akyam iti, ataþ pàrthakyen“panyàsaþ. anena cƒitad upalakùayaty anyeùàm api parokùa-vi÷eùàõàm anumànƒntar-bhàva-sambhave 'pi yaü yaü prati pareùàü vipratipattis taü taü parokùàn niùkçùya vivikta-yukty-upanyàsena tasya tasya pràmàõyam àvedanãyam. tathà ca ÷àstrƒntare yad åhƒdãnàü lakùaõam akàry àcàryais tad yuktam evˆty uktam bhavati. $<[NAV_1.15]>$ kathaü tarhi %%-parikalpito 'bhàvo na pramàõam? nirgocaratvàd iti bråmaþ. tathà hi: pratyakùam evƒnvaya-vyatireka-dvàrena "bhå-talam evˆdaü, ghañƒdir nƒstŒti" vastu-pariccheda-pràvãõyam àbibhràõaü tad-adhika-gràhyƒrthƒbhàvàt pramàõƒntaraü parikalpyamànaü nirasyatŒti kiü na÷ cintayà, tasya sad-asad-råpa-vastu-gràhiõaþ pratipràõi-prasiddhatvàt. atha kadàcid abhidadhyàd: adhyakùaü bhàvƒü÷am evƒkalayatŒndriya-dvàreõ“tpattes, tasya ca bhàvƒü÷a eva vyàpàràn; nƒstità-j¤ànaü tu vastu-grahaõ“ttara-kàlaü pratiyogi-smaraõa-sadbhàve mànasam akùa-vyàpàra-nirapekùam unmajjati. tad uktam: "na tàvad indriyeõƒiùà nƒstŒty utpàdyate matiþ / bhàvƒü÷enƒiva saüyogo yogyatvàd indriyasya hi" // NAV_1.15:1 // "gçþãtvàvastu-sadbhàvaü smçtvà ca pratiyoginaü / mànasaü nƒstità-j¤ànaü jàyate 'kùƒnapekùayà" // NAV_1.15:2 // $<[NAV_1.16]>$ atr“cyate bhàvƒü÷àd abhàvƒü÷as tarhy abhinno bhinno và? abhinna÷ cet, katham agrahaõam, bhàvƒü÷àd avyatiriktatvàd eva, tat-svaråpavat. bhinna÷ ced, ghañƒdy-abhàva-vinirluñhitaü bhå-talam àdya-dar÷anena gçhyata iti ghañƒdayo gçhyanta iti pràptaü, tad-abhàvƒgrahaõasya tad-bhàva-grahaõanƒntarãyakatvàt. tathà cƒbhàvo 'pi pa÷càt pravartamànas tàn utsàrayitum apañiùñhaþ syàd, anyathà pratyakùam asaïkãrõasya saïkãrõatà-grahaõàd bhràntam àpanãpadyeta. kiü ca, pramàõƒbhàvàd arthƒbhàvo 'bhàva-pramàõena sàdhyata iti bhavato 'bhipràyaþ: "pramàõa-pa¤cakaü yatra vastu-råpe na jàyate / vastu-sattƒvabodhƒrthaü tatrƒbhàva-pramàõatà" // NAV_1.16:1 // $<[NAV_1.17]>$ iti-vacanàt, tad ayuktam, yataþ pramàõƒbhàvaþ kathaü gràhyaþ? tad-gràhaka-pramàõƒntarƒbhàvàd iti cet, tasyƒpy abhàva-grahaõe tad-gràhaka-pramàõƒntarƒbhàvo gràhya ity anavasthà. atha arthƒbhàvàt pramàõasya pramàõƒbhàvàc cƒrthasyƒbhàvaþ pratipadyeta iti manyethàs, tad etad itarˆtarƒ÷rayaü durghañam àpadyeta: na yàvad arthƒbhàvo 'gçhãtas tàvat pramàõƒbhàvaþ sidhyaty, arthƒbhàva÷ ca pramàõƒbhàvàt setsyatŒty àvartanàt. athˆndriyavat svayam avij¤àto 'pi pramàõƒbhàvo 'rthƒbhàvaü j¤àpayiùyatŒty abhidadhãthàs, tad ayuktam, tasya tucchatayà sakala-÷akti-viraha-lakùaõatvàd, indriyasya tu tad-viparyastatayà j¤àn“tpàdana-dakùatvàt. tasmàt pratyakùam evam bhå-talƒdi-pratiniyata-vastu-gràhitàü bibharti, yadi tad-viparãta-ghañƒdi-pratiyogi-vastv-antara-vaiviktyaü tasyƒkalayati nƒnyathà, vijàtãya-vyavacchedƒbhàve tasyƒiva pratiniyatatvƒsiddheþ, sakala-saïkãrõatayà grahaõa-prasaïgàt. ato 'dhika-gràhyƒbhàvàn nirviùayatayƒbhàvƒkhyaü pramàõaü yat paraiþ paryakalpi tad apramàõam iti sthitam. $<[NAV_1.18]>$ ##ty asmin saty api ##ti niyata-dvaividhya-pradar÷anena %%-parikalpitaü `pratyakùam anumànaü cˆti' dvaividhyam apakùipati, tad-àkåtena tasyƒyogàt. pratyakùƒtiriktaü hi tàdàtmya-tad-utpatti-lakùaõa-sambandh“palakùita-kàrya-svabhàvƒnupalabdhi-råpa-liïga-traya-sampàdita-janmakam anumànam eva pramàõaü, na ÷àbd“hƒdikaü, sambandha-vikalatvàd iti tad-àkåtam. ayuktaü cƒitat, pratyakùƒnumànƒtirikta-pramàõƒntarƒbhàva-grahaõ“pàyƒbhàvàt. na tàvat pratyakùàt pramàõƒntarƒbhàvƒvagatis, tasya svalakùaõa-viùayatvenƒbhàva-gràhità-virodhàt. nƒpi svabhàva-kàryƒnumànàbhyàü, tayor vastu-sàdhakatvàt. nƒpy anupalabdhes, tasyà apy atyantƒbhàva-sàdhana-virodhàt. sà hi catur-vidhà varõyate måla-bhedƒpekùayà, tad yathà -- viruddh“palabdhir viruddha-kàry“palabdhiþ kàraõƒnupalabdhiþ svabhàvƒnupalabdhi÷ cˆti. na tàvad viruddh“palabdheþ pramàõƒntarasyƒtyantƒbhàvo, dç÷yƒtmano viruddhasya vidhànenˆtarƒbhàva-sàdhanàt, sannihita-de÷a eva pratiyogy-abhàva-siddheþ. etena viruddha-kàry“palabdhir api vyàkhyàtà, tasyà api pratiùedhya-virodhi-sannidhàpana-dvàreõƒbhàva-sàdhakatvàt. kàraõƒnupalabdhir api tad-de÷ƒ÷aïkita-kàryasyƒivƒbhàvaü sàdhayati na sarvatra, svayam asiddhatvàt. svabhàvƒnupalabdhir apy eka-j¤àna-saüsargi-padƒrth“palambha-råpà tad-de÷a eva pratidvandvy-abhàvaü gamayati. ataþ pramàõƒntarasyƒpi kvacin niùedhaþ syàn, na sarvatra. tan na pramàõƒntara-bàdhakaü samasti. $<[NAV_1.19]>$ pratyakùƒnumànayo÷ ca pràmàõyaü kuta iti cintyam. na tàvat pratyakùàt, tasya nirvikalpakatayà sato 'py asat-kalpatvàt. tat-pçùñha-bhàvã vikalpas tu na svalakùaõƒmbhodhi-madhyam avagàhate; tat kathaü tatrƒpraviùñas tat-svaråpaü ni÷cinuyàt. apramàõa-bhåtàc ca tasmàt pràmàõya-nirõaya iti nibióa-jaóimƒviùkaraõaü bhavatàm. anumànàt pràmàõya-nirõaya iti cen, na, tasyƒpi svalakùaõàd bahiþ plavanàt. apràmàõya-vyavacchedas tena sàdhyata iti cen, na, vyavacchedasya vyavacchinnƒvyatirekàd, itarathƒndhakàra-nartana-kalpam anumànam àsajyeta, nirviùayatvàt. kiü ca, tat-pràmàõya-nirõàyakam anumànaü pramàõam apramàõaü và? na tàvad apramàõam, tataþ pràmàõyƒsiddheþ. nƒpi pramàõaü, tat-pràmàõya-sàdhakƒbhàvàt. na hi pratyakùàt tat-siddhir, vikalpa-÷ånyatayƒki¤cit-karatvàd ity uktam. anumànàt tu tat-sàdhane vikalpa-yugalaü tad-avastham evƒvatiùñheta, tat-pràmàõya-sàdhane 'py anumàna-kalpanˆty anavasthà. kiü ca, gçhãta-sambandhasyƒnumànaü pravarteta, sambandhas tri-kàla-gocaro gràhyo, na ca pratyakùaü taü lakùayituü kùamate, pårvƒpara-kùaõa-truñita-råpa-vàrtamànika-kùaõa-grahaõa-paryavasita-sattàkatvàt, tad-uttara-kàla-bhàvino vikalpasyƒpi vyàvahàrikƒbhipràyeõa tan-niùñhatƒbhyupagamàt. anumànàd grahãùyatŒti cen nanu tad api sambandha-pårvakaü pravarteta, tad-grahaõe 'pŒyaü vàrtˆty anavasthà. tasmàd anumànam abhilaùatà gaty-antarƒbhàvàt tat-sambandha-grahaõa-pravaõas tri-kàla-gocaro 'vyabhicàrã vitarko 'bhyupagantavyaþ. tathà ca prastuta-tad-dvaividhyasya vighañitatvàd, anyad api yad evaü-vidham avisaüvàdi j¤ànaü tat pramàõam astv ity alaü ÷uùkƒbhimànenˆti. yadi punaþ sàdhyƒrthƒnyathƒnupapanna-hetu-sampàditam anumànam iùyeta, tadà pratyakùam anumànaü cˆty api dvaividhyaü ghañàm añed eva; pratyakùa-vyatirikta-j¤ànasya sàmastyenƒnumàne 'ntar-bhàva-sambhavàt, anyathƒnupapannƒrthƒntaram antareõa parokùƒrtha-viùaya-pratãter abhàvàd iti. $<[NAV_1.20]>$ sàmpratam anyathà såtrƒvayavenƒiva prakçta-niyama-kàraõam àha: ## iti ## ca kàkƒkùi-golaka-nyàyenƒtrƒpi sambandhanãyam. tata÷ cƒyam artho: dvàbhyàm eva prakàràbhyàü meyasya gràhyƒrthasya vini÷cayàt svaråpa-nirõayàd; dve eva yath“kte pramàõe na nyånam adhikaü cˆti. ayam atrƒbhipràyaþ: sva-saüvedanaü prati nikhila-j¤ànànàm eka-råpatayà sàkùàt-karaõa-caturatvàn nƒsty eva bhedaþ; bahir-arthaü punar apekùya ka÷cic cakùurƒdi-sàmagrã-bala-labdha-sattàkaþ svƒvayava-vyàpinaü kàlƒntara-saücariùõuü sthagita-kùaõa-vivartam alakùita-paramƒõu-pàrimàõóalyaü sannihitaü vi÷ada-nirbhàsaü sàmànyam àkàraü sàkùàt-kurvàõaþ prakà÷aþ prathate, tatra pratyakùa-vyavahàraþ pravartate. yaþ punar liïga-÷abdƒdi-dvàreõa niyatƒniyata-sàmànyƒkàrƒvalokã parisphuñatà-rahitaþ khalv àtmano 'rtha-grahaõa-pariõàmaþ samullasati sa parokùatàü svã-karoti. na cƒitau prakàrau vihàya prakàrƒntareõa j¤àna-pravçttiü pa÷yàmo, na cƒpa÷yantaþ pramàõƒntara-parikalpanaü kùamàmahe, na ca dvayoþ prathamànayor ekaü nihnuvànam apekùàmahe, vi÷eùƒbhàvàt. tasmàd etad eva dvaividhyam urarã-kartavyam iti sthitam. ____________________ $<[NAV_2.0]>$ sàmprataü yad asmàbhiþ pràg vivçõvadbhir vyudapàdi, yad uta vipratipannƒvyutpanna-vyàmohƒpoha-saham ihˆdaü pramàõa-lakùaõam iti tat-såtra-màtra-dar÷anàd eva vimala-buddhayo 'vagaccheyuþ. manda-matayas tu tàvatà na bhotsyanta iti -- taddhita-vidhitsayà vyaktaü pramàõa-lakùaõƒbhidhàna-phalaü pratipipàdayiùur api sapårva-pakùaü niràkàïkùaü lakùayeyus ta iti tàvat pårva-pakùam utthàpayann àha: @@ $<[NAV_2.1]>$ iha vacanam uccàrayatà vimç÷ya-bhàùiõà pratyavamç÷yaü, kim idaü màmakaü vacanaü ÷rotç-saüskàrƒdhàyakam uta nˆti. itarathà paryàlocita-kàritƒsya hãyate. ÷rotç-saüskàrƒdhàyakaü ced uccàrayaty, anyathà viparyaya iti. etat tu pramàõa-lakùaõa-vàkyaü sakala-janƒnàdi-praråóhƒrtha-pratyàyakatvàd a÷rotç-saüskàrƒdhàyakam, yata àha: ## praruóhàni, nƒdhunà sàdhyànŒty arthaþ. ## pratyakùƒdãni, parokùa-gata-bhedƒpekùayà bahu-vacanaü vyakti-bhede sàmànyam api katha¤cid bhidyata iti-dar÷anƒrtham. tathà hi: tad avivakùita-vyaktikam eka-råpatàü bibharti pramàõam iti; vyakty-avacchedena punar avacchidyamànaü nànàtàmàdatte pratyakùƒnumàna-÷àbdàni pramàõànŒti, vyakti-vyatiriktƒvyatirikta-råpatvàt tasya. tathà hi: ÷abdàc cakùurƒder và dåràd vçkùa iti pratyaye dhava-khadira-palà÷ƒdi-vi÷eùƒnapekùayà sàdhàraõaü vçkùatvam eva cakàsti, tasmàt tat tebhyo bhinnaü, tad-vyatirekiõƒkàreõa j¤àne pratibhàsanàd, ghañƒdivat. parisphuña-dhava-khadira-palà÷ƒdi-vi÷eùƒvalokana-velàyàü tu na tad, atirekiõà råpeõa prakà÷ata ity abhinnaü, tad-avyatiriktasya saüvedanàt, tat-svaråpavat. vi÷eùƒbhinnam eva råpaü tàttvikaü sàmànyasya, tasyƒiva dàha-pàkƒdy-artha-kriyà-kùamatvàd, bhinnaü punaþ kalpanà-buddhi-viñhapitatvàd avastu-råpam iti cen, na, dvayoþ prakà÷amànayor ekasya nihnotum a÷akyatvàt. anyathà bhinnam eva råpaü svàbhàvikam itarat tu kalpanà-buddhi-dar÷itam ity api vadatàü na vadana-bhaïgaþ syàt. artha-kriyà-kàritƒvi÷eùas tu bhinne 'pi råpe na durupapàdas, tasyƒpi j¤àna-sàdhàraõa-vyavahàra-karaõa-dakùatvàt. na cƒrtha-kriyà vastu-lakùaõam iti nivedayiùyàmas, tasmàt sarvatra bhinnƒbhinnau sàmànya-vi÷eùàv iti dar÷anƒrtho bahu-vacana-nirde÷aþ. àsatàü tàvat pramàõàni. $<[NAV_2.2]>$ ## prasiddha iti sambandhaþ. ##-÷abdo 'pi-÷abdƒrthaþ. tenƒyam artho: yad-arthaü pramàõa-parãkùaõam asàv api jala-pàna-÷ãta-tràõƒdir vyavahàro 'nàdi-praråóhaþ, tan nirarthakaü pramàõa-lakùaõƒbhidhànam ity abhipràyavàn api paraþ paruùatà-parijihãrùayƒtmano 'nyathà pràha: ## para-råpa-vyàvartana-kùamƒsàdhàraõa-pramàõa-dharma-kathana-råpàyàü ## nirõãyate 'smàbhir na ## tat-phalam, atisåkùmatvàt tàvakƒbhisandher iti kàkvà pra÷nayaty ulluõñhayati cˆti. kiü ca, pramàõa-lakùaõam ani÷citaü vƒbhidhãyate, ni÷citaü và svaråpeõˆti pakùa-dvayam. na tàvad ani÷citam, ani÷citasya lakùaõatvƒyogàd, unmattaka-virutavat. atha ni÷citaü, tat kim apramàõàt pramàõàd và. na tàvad apramàõàd, apramàõasya ni÷càyakatvƒyogàt. yadi punar apramàõam api ni÷càyakam iti saïgãryeta, tadà pramàõa-paryeùaõaü vi÷ãryeta, nairarthakyƒpatter, apramàõàd api ni÷càyƒbhyupagamàt. atha pramàõàt, tat kim alakùaõaü lakùaõ“petaü và. alakùaõaü cen ni÷càyakaü pramàõam, tarhi sarva-pramàõànàü lakùaõƒbhidhànam anarthakaü, tad-vyatirekeõƒpy artha-ni÷caya-siddher, bhavad-abhipreta-lakùaõa-ni÷càyaka-pramàõavat. atha lakùaõ“petaü, tatrƒpi vikalpa-yugalam anuvàrita-prasaram anudhàvati: tal-lakùaõaü ni÷citam ani÷citaü và. na tàvad ani÷citaü lakùaõaü lakùyaü lakùayati. ni÷cayo 'pi pramàõàd apramàõàd và. apramàõàn ni÷cayƒsiddheþ pramàõàd iti vaktavyam. tad apy alakùaõaü salakùaõaü và. alakùaõatve pårvasyƒrtha-grahaõe kiü kùåõam. salakùaõatve tal-lakùaõaü nirõãtam anirõãtaü vˆti tad evƒvartate. tan na pramàõa-lakùaõƒbhidhàn“pàyo 'sti, tasmàt prasiddhàni pramàõànŒty aïgã-kartavyam iti. ____________________ $<[NAV_3.0]>$ adhunƒcàryo gçhãtas tàvakãno 'bhipràyo 'smàbhir iti paraü pratyàyayaüs tan-matam anudràvya tad evƒnumanyamànas tathƒpi lakùaõ“kteþ sàphalyamàvedayann àha: @@ $<[NAV_3.1]>$ etad abhyadhàyi bhavatà, yathà ##, tatas teùàü ## asàdhàraõa-dharma-kathana-viùaye ## phalaü, kim iti ÷eùas, tad etad ayuktam. yato yady api pratipràõi-prasiddhàni pramàõàny, anyathà tat-kçta-nikhila-vyavahàr“ccheda-prasaïgàt, tad-ucchede ca dçùña-hàny-àdy-àpatteþ, tathƒpi kecid vitata-mohƒvaùñabdhƒntaþ-karaõàs tat-svaråpam anubhavanto 'pi na lakùayanti, tatas tàn avalokayatàm asmàkaü tad-viùaya-kçpà-parãta-cetasàü yathƒvasthita-pramàõa-lakùaõƒvir-bhàvana-dvàreõa vyàmoham eteùàm apasàrayàma iti pramàõa-lakùaõƒbhidhànaü prati pravartate cetaþ. tad idaü prayojanaü: ## iti; tasmin pramàõa-lakùaõe ## viparãtƒbhyupagamavatàü viparyàsa-lakùaõas tãrthyànàü pramàõƒpramàõa-viveka-vikalànàm, anadhyavasàyƒtmakas tu mugdha-buddhãnàü laukikànàm, tasya ## aviparãta-lakùaõƒvagamàd apagama ity arthaþ, sà ## bhavet. keùàm ity àha: ## viparãta-graha-grastaü vicittatàü gataü ## 'ntaþ-karaõaü yeùàü te tathà teùàm; ##ti loke -- tad ayaü tàtparyƒrthaþ. yady anàdi prasiddhaü pramàõa-lakùaõaü prati na kecid api vyàmuhyeyus tadà yad bhavadbhiþ pràg udagràhi: `nirarthakaü pramàõa-lakùaõƒbhidhànam' iti tad yuktam eva syàt. na cƒitad evaü; tatra vyàmåóhànàü dar÷anàt. etena yad adàyi dåùaõaü `pramàõa-lakùaõam ani÷citaü ni÷citaü vƒbhidhãyata' ity-àdi tad api siddha-sàdhyatà-madhya-pratibaddhatvàn na bàdhƒvidhàyy asmàkam iti mantavyam. vyàmåóha-manaso 'pi prati pramàõa-lakùaõa-prakà÷ane tal lagatŒti cen, na, sva-saüvedana-siddhasya vacanena prakà÷anàt, tasya vyàmohƒpoha eva vyàpàràt. yathà vivikta-bhå-talƒvalokane 'py adhyakùàt yo ghañƒdi-vaiviktyaü na pratipadyate, kudar÷ana-vyàmohàt, taü pratyucyeta: `nƒsty atra ghaña, upalambha-kàraõa-samagratàyàm apy anupalambhàd', vaiviktyaü hi tatrƒdhyakùa-siddhaü, vacanàd vyàmoho nivartyeta; tathˆhƒpi vidvadbhir draùñavyam. nirõãtaü tal-lakùaõam adhyakùeõa, tasya vyavasàya-råpatvàd, vacanaü punar viparãtƒropa-niràkaraõe vyàpriyata iti sthitam. tad evaü pramàõa-lakùaõaü sàmànyena pratipàdya tad-gataü kucodyaü paryahàry àcàryeõa. ____________________ $<[NAV_4.0]>$ adhunà tad-viùayàm eva saükhyà-vipratipattiü niràcikãrùatà ye pratyakùa-parokùa-lakùaõe pramàõa-vyaktã pràk prakrànte, tayor api lakùaõaü prati vipratipadyante 'pare. atas tal-lakùaõam api vaktavyam iti tàvat pratyakùa-lakùaõam abhidhàtukàma àha: @@ $<[NAV_4.1]>$ tatra ## iti lakùya-nirde÷aþ, ## iti lakùaõa-nirde÷aþ. parokùo 'kùa-gocarƒtãtas, tato 'nyo #<'parokùas>#, tad-bhàvas tattà tayà, sàkùàt-kçtatayˆti yàvat. aryata ity ## 'vagamyata iti hçdayam; arthyata iti v#<ƒrtho># dàha-pàkƒdy-artha-kriyƒrthibhir abhilaùyata iti yàvat. tasya ## vyavasàyƒtmakatayà sàkùàt paricchedakaü yaj j¤ànaü, tad #<ãdç÷am># itŒdçg eva pratyakùam iti saõñaïkaþ. tatra j¤àna-grahaõena yat %% pràhuþ: `÷rotr-àdi-vçttiþ pratyakùam' iti tat tiras-karoti, ÷rotr-àdãnàü prakçti-vikàratayà tad-vçtter vyàpàra-lakùaõàyà jaóatayà pratyakùatvƒyogàd; artha-paricchitti-hetutayà pratyakùatve àlokƒdi-jaóa-kàraõa-kalàpa-vyàpàrasyƒpi pratyakùatƒpadyeta, vi÷eùƒbhàvàd iti. $<[NAV_4.2]>$ ## ity asya ##ti vakùyamàõa-pada-sàpekùatvàd, amunà bahir api ye 'rtha-kalƒkalana-vikalaü sakalam api j¤ànaü pralapanti tàn nirasyati; svƒü÷a-grahaõe hy antaþ-saüvedanaü vyàpriyate yathà -- tathà bahir apŒtarathƒrthavaj j¤àna-santànƒntaràõy api vi÷ãryeran, svapna-dçùñƒntena tad-anumànasy“paplava-màtratƒpatteþ, sva-vij¤ànasyƒiva tathà tathà vijçmbhaõàt. tathà ca pramàõa-prameya-pratipàdya-pratipàdaka-kàrya-kàraõa-bhàvƒdayaþ pralãyerann, àtma-vyatirekeõƒtmãya-pårv“ttara-kùaõayor api j¤ànasya pravçtti-nirodhƒpatteþ. advaya-vij¤àna-tattva-sàdhanenƒnukålam àcarasŒti cet, syàd etat, yadi bhavataþ pramàõa-paridçùña-sakala-vyavahàr“cchedena kudar÷ana-vàsanƒhitƒdçùñƒdvaya-tattva-parikalpanàt pratikålaü na syàt. tan nƒrtha-viraheõa bahiþ-pramàõa-bhåta-j¤àn“llàso 'sti, nirhetukatva-prasaïgàd iti. $<[NAV_4.3]>$ ## iti ca nirõàyakaü draùñavyam, nirõayƒbhàve 'rtha-grahaõƒyogàt. tena yat %% pratyapàdi: `pratyakùaü kalpanƒpoóham abhràntam' iti tad apàstaü bhavati, tasya yukti-riktatvàt. tathà hi: te nirvikalpakatve 'dhyakùasyƒyuktãþ kheñayanti -- kilˆdam artha-sàmarthyen“dãyate, sannihitƒrtha-kriyà-samarthƒrtha-gràhakatvàt. na cƒrthe dhvanayaþ santi, tad-dhetu-vilakùaõa-kàraõƒntara-janyatvàt, tata÷ cƒsàv upanipatya sva-gocaraü saüvedanam utthàpayan svƒkàram anukàrayati. tan na tad-gràhiõi vij¤àne ÷abda-saü÷leùo yuktaþ. kiü ca, yady utpàdakƒrth“payoge 'pi taü tàvan na gçhõãyàt, saüvedanam api tu smaraõa-sampàditaü tad-abhidhàyaka-dhvani-saüyojanaü pratãkùamàõaü tàvad àsãta, tarhi datto jalƒ¤jalir artha-grahaõasya. tathà hi: tam artham apa÷yaüs tasmin gçhãta-saïketaü tad-abhidhàyaka-dhvaniü nƒnusmaraty, upàyƒbhàvàd, ananusmaraü÷ ca puro-vartiny arthe na yojayati, smçty-upasthàpana-vyatirekeõa tad-yojanƒ÷akter, ayojayaü÷ ca bhavad-abhipràyeõa na pa÷yatŒti dhàndhyàd àndhyamàpadyeta. yadi cˆndriyajam api j¤ànaü vikalpa-kaluùitam iùyeta, tadà tad api mano-ràjyƒdi-vikalpavad vikalpƒntarƒvir-bhàve sati nivarteta; na cƒitad asti, sannihita-go-piõóa-gocarasya cakùurja-saüvedanasyƒ÷vƒdi-viùaya-vikalp“daye 'py anivartanàt, saühçta-sakala-vikalpasyƒpi ca parisphuña-sannihitƒrtha-viùaya-dar÷ana-siddheþ. tan nƒkùajaü j¤ànaü ÷abda-samparkam anubhavatŒti. $<[NAV_4.4]>$ atra pratividhãyate -- yat tàvad uktam: a÷abdakƒrtha-sàmarthy“dbhavatvàd dhvani-rahitam adhyakùam iti, tad ayuktaü, na hi ÷abdƒsampçktƒrthajam ity etàvatƒivƒbhilàpa-vinà-kçtam iti vaktuü ÷akyam, anyathà jaóƒrtha-janitam iti jaóam api tat syàt. atha bodha-råpa-manaskàra-sàhityàn na jaóam iti bråùe, tathà saty abhilàpa-saüsçùña-manaskàra-sanniyogàt sƒbhilàpam api syàt. kiü ca, viviktàþ paramƒõavaþ svƒkàrƒrpaõa-dvàreõa sva-gocaraü j¤ànam utpàdayantaþ katham asantam àtmani svƒvayava-vyàpinaü kàlƒntara-saücariùõum àkàraü tatra prathayanti. vibhramàd iti cen, na, nˆdànãm arthe yad asti tad eva pratibhàti, tatrƒsato 'pi sthårƒkàrasya pratibhàsanàt. tathà ÷abdo 'pi. yady avidyamàno 'rthe tad-gràhiõi j¤àne pratibhàseta kiü kùåyeta? yac c“ktam: `smaraõa-janita-÷abda-saüyojanaü pratãkùamànam arth“payoge 'pi yady àsãtˆty'-àdi yàvad `àndhyam àpadyeta', tat tàvaka-pakùe 'pi samànam. tathà hi: svalakùaõa-viùayˆndriyaja-nirvikalpaka-j¤àna-sadbhàve 'pi na tàvad idaü-tayƒnidaü-tayà vƒrtha-vyavasthitir, yàvad vidhi-pratiùedha-dvàreõa vikalpa-yugalakaü pà÷càtyaü nodayate, yatrƒivƒü÷e vikalpaü janayati, tatrƒivƒsya pramàõatˆti-vacanàn, nirvikalpakasya sato 'pi vyavahàraü praty asat-kalpatvàt. sa ca vikalpaþ saïketa-kàla-bhàvitam abhilàpa-sàmànyam anusmarata ev“tpattum arhati, abhilàpa-sàmànya-smaraõa-bãjaü ca kutaþ prabudhyeta? tàdç÷a-dar÷anàd iti cen, nanu tad api dar÷anaü nirvikalpakatvàd arthaü nƒti÷ete, tat kathaü sàmànya-viùaya-vikalpa-bãjaü prabodhayet? arthaþ punaþ sàmànya-vyavasàyƒtmikàü buddhiü na janayed iti bhavatàü kadàgrahaþ. tad arthavat tad-viùayaü dar÷anaü vyavasàya-÷ånyatvàn nƒbhilàpa-sàmànya-gocara-smaraõa-bãjaü prabodhayati; tad aprabuddhaü na smaraõaü janayaty; ajàtaü smaraõaü na ÷abdaü yojayaty; ayojitaþ ÷abdo nƒrthaü ni÷càyayaty; ani÷cito 'rtho na vyavahàram avataraty; anavatãrõo nƒdçùñàd vi÷iùyate; avi÷iùñaþ pramàtur àndhyaü lakùayatŒti. tasmàd yathà katha¤cin-nirõayƒbhàvàt svayam apratãtam api nirvikalpaka-dar÷anaü vàsanà-prabodha-dvàreõa vikalpam utthàpyƒtma-vyàpàram abhilàpayati katicid-aü÷a-viùayaü, tathƒrtho 'pi yadi cakùur-àdi-sàmagry-antaþ-pàtitvenƒpratãta eva svayaü, tathà-svabhƒvatvàt, saïketa-kàla-bhàvitƒbhilàpa-sàmànya-viùayƒtma-saüskàra-prabodha-dvàreõƒtma-viùayam abhilàpa-saüsçùñaü saüvedanam ullàsayen nƒtyantam ayuktaü pa÷yàmaþ. na cƒyaü savikalpako bodho mano-ràjyƒdi-vikalpa-kalpa÷, cakùurƒdi-sàmagrã-sampàdyatvàd, itarasya tu mano-màtra-prabhavatvàt. ataþ kathaü tad-vikalpƒntarƒvir-bhàve nivarteta? mànasa-vikalpasyƒiva vikalpƒntareõa nivartanàd, asya tu kàraõa-sàmarthyena balàt pravçtteþ. etena saühçta-sakala-vikalpƒvasthàyàü nƒiùa pràduþùyàd ity etad api pratikùiptam, asya pramàtur icchayà saühartum a÷akyatvàn, mànasa-vikalpa-saüharaõa eva tat-sàmarthy“papatter iti. etac ca ÷abda-sampçkta-pratyakùa-pakùàd apy ekƒnta-nirvikalpaka-pratyakùa-pakùasya pàpãyastàü dar÷ayadbhir asmàbhir udagràhi. $<[NAV_4.5]>$ paramƒrthataþ punaþ pratyakùe sàkùàc chabd“llekho nˆùyate, vi÷ada-vyavasàyenƒrtha-sàkùàt-karaõa-caturatvàt tasya. kevalaü tad api sannihitaü parisphuñaü svƒvayava-vyàpinaü kàlƒntara-saücariùõuü sthagita-kùaõa-vivartam alakùita-paramƒõu-pàrimàõóalyaü padƒrthƒntaraiþ saha samànƒsamànƒkàraü sva-paramƒõånàü sàmànyƒkàraü stambhƒdhikaü padƒrthaü gocarayatŒti savikalpakam ity ucyate, para-parikalpita-kùaõa-kùayi-vivikta-paramƒõu-lakùaõa-svalakùaõa-grahaõa-pravaõa-nirvikalpaka-pratyakùa-pratiùedhƒrthaü katha¤cid-abhilàpa-saüsarga-yogya-gocaratà-dar÷anƒrthaü và. evaü ca pratyakùa-gocarã-kçte 'rthe saüj¤à-saüj¤i-sambandha-grahaõƒdayas tad-viùayàþ ÷àbda-vyavahàràþ sarva eva nirupacarità ghañanta ity uktaü bhavati. yadi punaþ ÷abda-saüsarga-yogya-pratibhàsam adhyakùaü na syàt, tataþ ko doùa iti ced, vikalpƒnutthànena sakala-vyavahàr“ccheda-prasaïgaþ. tathà hi: nirvyavasàyaü dar÷anam atyanta-pàñav“petam api smçti-bãjƒdhànaü tad-uttara-kàla-bhàvi và tàdç÷ƒrtha-dar÷anaü tat-prabodhanam abhyàsa-vàsanà-pàñave 'pi na vidhàtum alaü, yataþ sàmànya-vikalp“tpattyà vyavahàraþ pravarteta, kùaõikatvƒdiùu sakala-kàlaü nirvikalpakƒdhyakùa-dçùñatayƒbhyupagateùv api tad-adar÷anàt. tasmàd yatra kutracid arthƒü÷e pà÷càtya-vyavahàra-pravçttis tatra pràcãnaü saüvedanaü nirõàyakam abhyupagantavyam, anyathà kùaõikatvƒdy-aü÷avat sarvƒü÷eùu vyavahàraþ pralãyeta. tan na kadàcana kalpanƒpoóhatvaü pratyakùasya pramàtur api pratãti-gocara-càritàm anubhavati. apratãtaü cƒstŒti ÷raddhàtuü duþ÷akam, atiprasaïgàd ity alakùaõam. $<[NAV_4.6]>$ abhràntatvam api na jàghañãti, bhavad-abhipràyeõa sthira-sthårƒrtha-gràhiõaþ saüvedanasya viparyasta-råpatvàt, tad-viparãtasya tu svapna-kàle 'py aprakà÷amànatvàt. tad yadi yathƒvasthitƒrtha-gràhitvam abhràntatvaü, tan na sambhavaty eva, vivikta-kùaõa-kùayi-paramƒõånàü kadàcid apy apratibhàsàt, teùàü ca pàramàrthikatvàt. atha vyàvahàrikƒbhipràyeõa yad idaü ghañƒdikaü svalakùaõam artha-kriyà-kùamaü, tatra yan na bhràmyati tad abhràntam ity abhipretaü, tarhi kalpanƒpoóha-padam utsàraõãyam, idànãm anena sahƒvasthànƒbhàvàd, vyavahàrƒvatàriõo ghañƒdi-svalakùaõasya nirõayenƒiva grahaõàd, anyathà vyavahàrƒpravçtter, dçùñasyƒpy adçùñƒnati÷ayanàt. tasmàd vyavasàyƒtmakam adhyakùam ity etad eva càrv iti sthitam. $<[NAV_4.7]>$ ##ty anena tu parokùa-lakùaõa-saïkãrõatàm adhyakùasya pariharati, tasya sàkùàt-kàritayà artha-grahaõa-råpatvàd iti. #<ãdç÷am># ity amunà tu pårv“kta-nyàyàt sàvadhàraõena vi÷eùaõa-kadambaka-saciva-j¤àn“papradar÷anàt para-parikalpita-lakùaõa-yuktasya pratyakùatàü pratikùipati. evaü ca yad àhur: "indriyƒrtha-sannikarù“tpannaü j¤ànam avyapade÷yam avyabhicàri vyavasàyƒtmakaü pratyakùam" tathà "sat-samprayoge puruùasyˆndriyàõàü buddhi-janma tat pratyakùam" ity-àdi tad ayuktam ity uktaü bhavaty, apårva-pràdur-bhàvasya pramàõa-bàdhitatvàd, atyantƒsatàü ÷a÷a-viùàõƒdãnàm apy utpatti-prasaïgàt. tasmàd idam àtma-råpatayà vidyamànam eva vi÷eùa-kçd-dhetu-kalàpa-sannidhànàt sàkùàd artha-grahaõa-pariõàma-råpatayà vivarteta; tathà c“tpanna-janmƒdi-vi÷eùaõaü na sambhavet. athƒivaü-vidhƒrtha-såcakam evƒitad ity àcakùãthàs, tathà saty avigànam evˆty àstàü tàvat. $<[NAV_4.8]>$ adhunà parokùa-lakùaõaü dar÷ayati: ## ity-àdi. aparokùatayƒrthasya gràhakaü j¤ànaü pratyakùam ity uktam, tasmàd itarad asàkùàd artha-gràhakaü j¤ànaü parokùam iti ## avagantavyam. etad api sva-saüvedanƒpekùayà pratyakùam eva, bahir-arthƒpekùayà tu parokùa-vyapade÷am a÷nuta iti dar÷ayann àha: ##ti; iha grahaõaü prakramàd bahiþ pravartanam ucyate, 'nyathà vi÷eùaõa-vaiyarthyàt; tasyˆkùƒpekùà tayà; bahiþ-pravçtti-paryàlocanayˆti yàvat. tad ayam artho: yady api svayaü pratyakùaü, tathƒpi liïga-÷abdƒdi-dvàreõa bahir-viùaya-grahaõe 'sàkùàt-kàritayà vyàpriyata iti parokùam ity ucyate. etac ca bubhutsitƒrthƒnyathƒnupapannƒrthƒntara-pratãti-va÷àd udaya-dharmakaü iti. sàmànya-lakùaõa-sadbhàvàd ekƒkàram api vipratipatti-niràkaraõƒrthaü dvidhà bhidyate, tad yathà: anumànaü ÷àbdaü cˆti. yato 'dyƒpi ÷abdasyƒrthƒnyathƒnupapannatvam eva pare na pratipadyante, na cƒpçthak-kçtasya tad-viviktaü vaktuü ÷akyam, ato bheden“panyàsaþ. ____________________ $<[NAV_5.0]>$ tatra tàvad anumàna-lakùaõam abhidhitsur àha: @@ $<[NAV_5.1]>$ ihƒpy anumànam iti lakùya-nirde÷aþ, tasya prasiddhatayà anådyatvàt. ## iti lakùaõa-nirde÷aþ, tasyƒprasiddhatayà vidheyatvàd iti. atrƒpy anumàna-÷abdasya kartr-àdi-kàraka-vyutpatti-krameõƒrtha-kathanaü pramàõa-÷abdavad draùñavyam. tata÷ cˆhƒpi liïga-grahaõa-sàdhyƒvinƒbhàvitva-lakùaõa-liïga-sambandha-smaraõa-kàlàt [Anu] pa÷càn mãyate paricchidyate 'rtho 'numeyaþ pàvakƒdir yena j¤ànena tad anumànam iti. tat kiü-bhåtam ity àha: ## iti -- sàdhanam arhati, sàdhayituü và ÷akya iti sàdhyo 'numeya ity arthaþ; tasya ni÷càyakaü tat-svaråpa-nirõàyakam iti yàvat. tat kuta ity àha: ## -- liïgyate gamyate 'rtho 'nenˆti liïgaü hetus tasmàt. kiü-bhåtàd ity àha: ## iti -- vinà bhavatŒti vinƒbhu, tato 'nyad avinƒbhu, sàdhyenƒvinƒbhu sàdhyƒvinƒbhu, sàdhyaü vimucya yan na bhavatŒty arthaþ, tasmàt sàdhya-ni÷càyakaü j¤ànaü tad anumànam. ## abhipretaü nãtividbhir iti sambandhaþ. tatra ## ity anenƒnumànasya pratyakùa-÷àbda-lakùaõa-saïkãrõatàü vàrayati. ## ity anena para-praõãta-liïga-lakùaõa-vyudàsam àcaùñe. $<[NAV_5.2]>$ tata÷ ca yat pare procuþ -- pakùa-dharmatvƒnvaya-vyatireka-lakùaõa-råpa-tray“palakùitàni trãõy eva liïgàni: anupalabdhiþ svabhàvaþ kàryaü cˆti; tad uktam: "anumeye 'tha tat-tulye sadbhàvo, nƒstitƒsati / ni÷citƒnupalambhƒtma-kàryƒkhyà hetavas traya" // iti; $<[NAV_2]>$ tathƒnye: "'syˆdaü kàryaü kàraõaü saüyogi samavàyi virodhi cˆti laiïgikam" iti, tathà: "pårvavac cheùavat sàmànyato-dçùñam" ity-àdi -- tad bàla-pralapita-pràyam ity avagantavyaü, sarvatra sàdhyƒvinƒbhàvitvasyƒiva gamakatvàt, tad-rahitasya tu trailakùaõya-lakùitasyƒpy agamakatvàd, itarathà tat-putratvƒdãnàm api gamakatva-prasaïgàn, niyamavat. trailakùaõyaü lakùaõaü, na yat-ki¤cit, tenƒyam aprasaïga iti cen, na, niyamena sàdhyƒvinƒbhàvitvasyƒiv“ddãpanàt; tac ced asti kiü trailakùaõyƒpekùayà, tasyƒiva gamakatvàt. tathà hi: jala-candràn nabha÷-candraü, kçttik“dayàc chakañ“dayaü, puùpitƒika-cåtàt puùpitƒ÷eùa-cåtàn, candr“dayàt kumudƒkara-prabodhaü, vçkùàc chàyàm ity-àdi pakùa-dharmatva-virahe 'py anumimãmahe. kàlƒdikas tatra dharmã samasty eva, tatra pakùa-dharmatà liïgasya gçhyata iti cen, nƒtiprasaïgàd, evaü hi ÷abdasyƒnityatve sàdhye kàka-kàrùõyƒder api gamakatva-prasaktes, tatrƒpi lokƒder dharmiõaþ kalpayituü ÷akyatvàt. tathƒnvaya-vikalo 'py anityaþ ÷abdaþ, ÷ràvaõatvàd ity ayaü samyag-ghetutayà samarthayituü ÷akya iti, nƒnvayo 'pi hetor lakùaõam. tathà hi: tàvakƒkåtenƒiva sakalaü sattvam anityatayà kroóã-kçtam iti bhàva-dharmaþ ÷ràvaõatvaü katham anityatàü vihàya vipakùe vartitum utsaheta, tad-vikalasya niþsvabhàvatƒpatter, anityatà-vinirmuktasya sattvasyƒsambhavàvat. etena sƒtmakaü jãvac-charãraü, pràõƒdimattvàn, niràtmakatve tad-vaikalya-prasaïgàd, ghañƒdivad ity ayam api gamako vyàkhyàtaþ, sàdhyƒrthƒnyathƒnupapannatvasyƒtrƒpi sadbhàvàt, pakùa-dharmatvƒnvayayos tv alakùaõatayà pratipàdanàt. $<[NAV_5.3]>$ tathà kàrya-svabhàvƒnupalabdhi-råpa-liïga-traya-niyamo 'pi kila tàdàtmya-tad-utpatti-lakùaõa-sambandhƒstitvam eteùv evˆti yaþ kriyate, so 'py ayuktaþ, prakçta-sambandha-dvaya-vikalasyƒpi råpƒde rasƒdi-gamakatva-dar÷anàt. mà bhåt tasya tàdàtmya-tad-utpattibhyàü gamakatvaü, samavàyàd bhaviùyati, tathƒpi nƒnyathƒnupapannatvam eva hetor lakùaõam iti yadi vai÷eùiko manyeta, so 'nyathà nirloñhanãyaþ. sa hi vikalpataþ paryanuyojyaþ: samavàyibhyaþ samavàyo 'bhinno bhinno và. yady abhinnaþ, samavàyina eva tarhi, na samavàyaþ, tad-avyatiriktatvàt, tat-svaråpavat. bhinna÷ cet, sa kathaü teùu varteta: sàmastyenƒhosvid eka-de÷ena? tad yadi sàmastyena, tad ayuktaü, samavàya-bahutva-prasaïgàt, pratisamavàyi tasya parisamàptatƒvàpteþ. athƒika-de÷ena, tad apy acàru, sƒü÷atà-prasaïgena niravayavatva-kùateþ, svƒü÷a-vartane 'pi sàmastyƒika-de÷a-codyƒvatàràc ca. tatrƒpi sàmastya-pakùe bahutvaü tad-avastham eva. eka-de÷a-pakùe tv aü÷ƒntara-prasaïgenƒnavasthà. tan na samavàya-balàt gamakatàü praty à÷àvidheyà, tasyƒiva tatra duþsthitatvàt. etena saüyogino 'pi gamakatà pratyuktà, samàna-dåùaõatvàt. virodhino 'pi viruddhƒbhàva-gamakatvam anyathƒnupapannatvam eva såcayati, tad-abhàve gamakatvƒyogàt. $<[NAV_5.4]>$ evaü para-parikalpitam anyad api liïga-lakùaõaü yad gamakatƒïgaü tad anyathƒnupapannatvaü na vyabhicarati, sàdhyaü vinƒpy upapadyamànasya gamakatà-vaikalyàd iti; atrƒiva vyàpake liïga-lakùaõe 'ntar-bhàvanãyaü, viparãtaü tu nirasanãyam iti sthitam. $<[NAV_5.5]>$ tad evam anumàna-lakùaõaü pratipàdyƒdhunà yac chauddhodani-÷iùyakair nyagàdi, yad uta -- bhràntam anumànam, sàmànya-pratibhàsitvàt, tasya ca bahiþ-svalakùaõe vyatirekƒvyatireka-vikalpàbhyàm apàkriyamàõatayƒyogàt, tad-råpatayà ca tena tasyƒdhyavasàyàd, atasmiüs tad-grahaõasya ca bhrànti-lakùaõatvàt. pràmàõyaü punaþ praõàlikayà bahiþ svalakùaõa-balƒyàtatvàd anumànasya. tathà hi: nƒrthaü vinà tàdàtmya-tad-utpatti-råpa-sambandha-pratibaddha-liïga-sadbhàvo, na tad vinà tad-viùayaü j¤ànaü, na taj-j¤ànam antareõa pràg-avadhàrita-sambandha-smaraõaü, tad-asmaraõe nƒnumànam ity, arthƒvyabhicàritvàd bhràntam api pramàõam iti saïgãryate; tad uktam: "atasmiüs tad-graho bhràntir api sambandhataþ pramˆti" -- tad apàkartum àha: ## ity-àdi. ## anumànaü, bhràmyati sva-gocare viparyasyatŒti bhràntaü, tato 'nyad ##, aviparãtƒrtha-gràhŒti yàvat. iyaü ca pratij¤à. pramãyate yathƒvasthito 'rthaþ paricchidyate 'nenˆti pramàõaü, tad-bhàvas tat-tvaü tasmàt. ayaü tu hetuþ. saïgatam akùàõàm iti samakùaü, tad iva ## iti dçùñƒntaþ. tad idam anumànasya bhràntatà-niràkàrakaü sampårõƒvayavam, upanaya-nigamanayor avayava-traya-pratipàdanenƒivƒkùiptatvàt. pramàõaü såcitam, prayogas tv evaü draùñavyo: 'bhràntam anumànaü, pramàõatvàd, iha yad yat pramàõaü tat tad abhràntaü yathà samakùaü, tathà ca pramàõaü bhavadbhir abhyupagamyate 'numànaü, tasmàt pramàõatvàd abhràntam iti pratipadyantàm iti. tatrƒrtha-vàdã tàvat samakùa-lakùaõe dçùñƒnte sàdhya-vikalatàm àvir-bhàvayituü na pàrayati, svayam eva samakùasyƒbhràntatayà 'bhyupagamàt. ÷ånya-vàdinaþ punaþ samastƒpalàpitvàt pramàõa-prameya-vyavahàraü praty ayogyatƒivˆti na tam adhikçtya sva-sàdhana-doùàþ parihartavyàþ, sva-vacana-bàdhita-pratij¤atvena tad-vàd“tthànƒbhàvàt. tathà hi: sarvƒbhàva-pratipàdakaü vaco 'sti, nƒsti và? yady asti tarhi pratij¤à-hàniþ. atha nƒsti, sakala-bhàva-siddhiþ, pratiùedhakƒbhàvàt. ____________________ $<[NAV_6.0]>$ %% punar vedya-vedakƒkàra-vikalaü sakala-vikalpa-gocarƒtãtaü nirvikalpakaü vivikta-pàramàrthika-sva-saüvedana-vedyaü saüvedanam àgåryƒnàdi-kàlƒlãna-vàsanà-bala-prabhàvitaü gràhya-gràhakƒkàra-kaluùitaü bahiù-prathamànaü nikhilam api j¤ànaü viparyastatayà pratijànànaþ samakùa-lakùaõasya prakçta-dçùñƒntasya sàdhya-÷ånyatàm abhidadhyàd, atas tan-mata-vikuññanƒrtham àha: @@ $<[NAV_6.1]>$ yad bhavata÷ cetasi vivartate, yad uta na kevalam anumànaü bhràntaü, kiü tarhi yad bhavadbhir dçùñƒntatay“pàttaü pratyakùaü tad api bhràntam eva, "sarvam àlambane bhràntam" ity vacanàt, tad etan na. kuta ity àha: ## iti, pramàõa-bhàva-nirõayàd ity arthaþ. $<[NAV_6.2]>$ nanu ca pramàõatàm abhràntatƒnyathƒnupapannàü yadi paraþ pratipadyate, tatas tàm abhyupagacchan kathaü bhràntatà-vipratipattiü vidadhyàd iti pàr÷va-sthita-vacanƒvakà÷am à÷aïkya, bhràntatà-pramàõatayor virodha-sàdhanena tataþ pramàõatàü vyàvartyƒnanya-÷araõatayà pratij¤àtƒbhràntatƒkràntàü tàü dar÷ayann àha: ## ity-àdi. ## viparyastam atha ca ## gràhya-pariccheda-hetur ## evaü-viddhƒrtha-pratyàyako dhvanir ##, pårvƒpara-vyàhatƒrtha-garbhatvàt. $<[NAV_6.3]>$ nanu ca nƒivƒsya viruddhatà, tathà hy: avidita-paramƒrtha-vyàvahàrikƒbhipràyeõa loka-saüvçtiü ghañayanto vayaü dçóhatara-vàsanà-prabodha-sampàdita-sattàkayoþ pratyakùƒnumànayoþ pramàõatàm àcakùmahe, tad-abhipràyeõa dar÷itƒrtha-pràpakatvena tayor avisaüvàdakatvàt. ÷ithila-vàsanƒunmukhya-nirmita-janmakayoþ punar apramàõatàü, tad-àkåtenƒiva dar÷ite 'rthe vipralambhanàd iti, bhràntatàü punas tattva-cintakƒbhipràyeõa sakalasya bahir upaplavamànasya gràhya-gràhakƒkàra-kàluùya-dåùitasya pratibhàsasya pàramàrthikƒdvaya-saüvedana-viparyasta-råpatvàd abhidadhmahe, bahiþ pratibhàsasya tad-gràhyƒrtha-vicàrƒkùamatay“papluta-råpatvàt. tathà hy: artho 'vayavi-råpo 'vayava-råpo và syàd, gaty-antarƒbhàvàt. na tàvad avayavi-råpo vicàraü kùamate, 'vayava-virahe 'vayavitvƒyogàt, teùu ca tad-vçtti-vikalpƒnupapatteþ. tathà hi: teùv asàv ekade÷ena vartate sàmastyena và. na tàvad ekade÷ena, tasya svayaü niravayavatvàt. avayava-vçtti-nimittam aü÷ƒntara-kalpane tad-vçttàv apy aü÷ƒntara-kalpana-prasaïgas, tathà cƒnavasthà. nƒpi sàmastyena, praty-avayavaü parisamàpta-råpatayƒvayavi-bahutva-prasaïgàt. bheda-pakùe doùo 'yam, abheda-pakùe nƒstŒti cen, na: tatrƒpy avayava-màtram avayavi-màtraü và syàd, itarˆtarƒvyatiriktatvàd, itarˆtara-svaråpavat. kiü ca, samastƒvayava-vyàpino 'vayavino 'bhyupagame pañƒder eka-de÷a-ràga-kampa-dar÷anƒdiùu sakala-ràga-kampa-dar÷anƒdãni durnivàràõi syur, ekasya ràgƒràgƒdi-viruddha-dharmƒdhyàsƒyogàd iti. nƒpy avayava-råpo 'rtho vicàra-gocara-càrã kara-caraõa-÷iro-grãvƒdãnàm avayavànàü svƒvayavƒpekùayƒvayavi-råpatayà tad-dåùaõenƒivƒpàstatvàt. paramƒõånàü niraü÷atayƒvayavatvam upapadyata iti cen, na, teùàm api dik-ùañka-sambandhena ùañ-aü÷atƒpatter, anyathƒvasthànƒbhàvàt. tata÷ cƒrtha-virahàt tad-unmukho gràhyƒkàro 'lãkas, tad-alãkatàyàü gràhakƒkàro 'pi nƒvasthànam àbadhnàti, gràhyƒbhàve gràhakƒyogàt. tad-apekùayƒiva tat-svaråpa-sthitiþ, gràhya-gràhakƒkàra-vilaye ca bodhƒkàro 'va÷iùyate, tasya sarvatrƒvyabhicarita-råpatvàt, tasmàt sa eva pàramàrthika iti. $<[NAV_6.4]>$ atra pratividhãyate -- yad avàdi saüvedanam advayaü pàramàrthikaü, gràhya-gràhakƒkàra-pravçttaü punar atàttvikam iti, tad ayuktaü, pramàõƒbhàvàt. tathà hi: bahir anta÷ cƒnekƒkàratayà harùa-viùàdƒdibhiþ sthira-sthåratƒdy-aneka-dharma-parikaritƒrtha-grahaõa-pariõàmai÷ ca vivartamànaü saüvedanam upalabhyate, na punar vedya-vedakƒkàra-viviktaü yàdçg bhavadbhir upavarõyate j¤ànaü tàdç÷aü kasyacit kadàcana pratãti-gocara-càritàm anubhavaty, advaya-pratibhàsasya svapna-da÷àyàm apy ananubhåteþ. na ca tattva-cintakà api pramàõam antareõa svƒkåtaü pratiùñhàpayantaþ prekùàvatàm avadheya-vacanà bhavanty, anyathƒikam acetanam avyayam api brahmƒnekaü cetanaü kùaõa-bhaïguratƒkràntam avidyàtaþ prathata iti bruvàõo 'niràkàryaþ syàt. yad api bahir-artha-niràkaraõa-dhiyà avayavy-avayava-dvàreõa dåùaõam adàyi, tad api bahir antaþ prathamàna-sakalƒsumat-pratãta-pratibhàsa-mudgara-nirdalita-÷arãratayà bhakta-madhya-niùñhyåta-dar÷inaþ purato vipratàraõa-pravaõa-kuññinã-÷apatha-pràyam iti na vidvaj-jana-manàüsi ra¤jayati, pratyakùa-pratibhàsƒpahnave tan-målakatvàt kuyukti-vikalpànàm utthànƒbhàvàt. kiü ca, saüvedanasyƒpi sitƒsitƒdy-anekƒkàreùv ekasya vartane bhedƒbheda-sàmastyƒika-de÷ƒdi-codyaü samànam evˆti na dåùaõam. anekƒkàra-vivartasyƒlãkatvàn na tena saha saüvedanasya pàramàrthikasya bhedƒbhedƒdi-cintˆti cen, nanv evam itarˆtarƒ÷rayaü duruttaram àóhaukate. tathà hi: tad-alãkatva-siddhàv advaya-saüvedana-siddhis, tat-siddhau ca tad-alãkatvam iti nyàyàt. anyac cƒdvayam apy eka-kùaõa-varti saüvedanaü yathà pårv“ttara-kùaõàbhyàü sambandham anubhavati, tathà niraü÷à api yadi paramƒõavo dig-aü÷aiþ paramƒõv-antarair và saü÷leùamàgaccheyuþ kim ayuktaü syàt. na cƒvayavy-avayavayor ekƒnta-vyatirekƒvyatireka-pakùe yad dåùaõaü tad asmat-pakùa-bàdhà-karaü, parasparƒvinirluñhita-råpayor vivakùayà sandar÷anãya-bhedayos tayor abhyupagamàd, bahir anta÷ ca tathƒiva prakà÷amànatayà tayor nihnotum a÷akyatvàt. etena ràgƒràga-kampƒkampƒdi-virodh“dbhàvanam api prativyåóhaü, pramàõa-prasiddhe 'rthe virodhƒbhàvàt, pramàõa-bàdhitasyƒiva viruddhatvàt, kuyukti-vikalpànàü ca pratyakùƒpahnave nirmålatayà bàdhakatvƒyogàt, tad-uddalitatven“tthànƒbhàvàd, bhinna-pravçtti-nimittatvàc ca sarva-dharmànàü tad-viparyaya-sampàdyo virodho dårƒpàsta eva. kiü ca, svayam eva saüvedanaü paramƒrtha-saüvyavahàrƒpekùayà pratyakùƒpratyakùa-savikalpakƒvikalpaka-bhràntƒbhràntƒdi-råpam abhyupayato bahir-arthe viruddha-dharmƒdhyàsa-pratiùedha-buddhiþ kevalaü jàóyaü såcayati. tan na pramàõaü katha¤cid bhràntaü samasti, svaråpa-pracyava-prasaïgàd iti sthitam. $<[NAV_6.5]>$ nanu ca tad-dar÷itƒrthƒlãkatayà j¤ànasya bhràntatà, na svaråpeõa, na ca tad-udaya-samaye kasyacid idam alãkƒrtham idaü tv analãkƒrtham iti vivekenƒvadhàraõaü samasti, bhràntƒbhràntƒbhimatayos tad-eka-råpatayà prakà÷anàt. yadà ca vi÷ada-dar÷ana-patha-càriõo 'pi ÷a÷a-dhara-yugalƒdayo 'lãkatàm àvi÷anto dç÷yante, tadà sakala-satyƒrthatƒbhimata-pratibhàseùv apy alãkƒrthatƒ÷aïkƒnivçtter anà÷vàsa eva. na ca tad-artha-pràpty-àdikam àrekà-niràkaraõa-kàraõaü kalpanãyaü, svapnƒvasthàyàü tat-sadbhàve 'py alãkƒrthatà-siddheþ. bàdhaka-pratyay“panipàtàt tasyƒsatyƒrthatˆti cen, na, tasya sva-gocara-paryavasitatvena bàdhakatvƒyogàt. anyathà nãlam àdadànà devadatta-buddhiþ pràk-pravçtta-pãta-buddher bàdhikƒpadyeta. sarva-pratibhàsasya bàdhakƒbhàva-siddhe÷ ca samànatà. tasmàd bhràntƒbhrànta-j¤àna-bhràntir iyaü bhavatàü, vivekƒbhàvena sarvasyƒlãkƒrthatvàd iti. ____________________ $<[NAV_7.0]>$ atrƒha: @@ $<[NAV_7.1]>$ evaü manyate: yo 'pi samasta-saüvedanasya bhràntatàü pratijànãte, tenƒpi tat-sàdhakasyƒbhràntatƒbhyupagantavyà, tad-bhràntatve tat-pratipàditƒrthƒlãkatvena sakala-j¤ànƒbhràntatà-prasaïgàd, anyathà tad-bhràntatƒyogàt. evaü ca taj-jàtãyam anyad apy abhràntaü syàt, tata÷ ca ## samasta-saüvedanasya ## viparyastatvƒniùpatter yat ## ## suni÷citatayà sva-para-prakà÷akaü tat ## iti sambandhaþ. tac ca ## svaråpƒrtha-lakùaõa-yugma-niùpattau ## niùpadyate, anyathà prameyƒbhàve pramàõƒbhàvàt. tasmàt pramàõam urarã-kurvàõenƒrtho 'py abhyupagantavya ity abhipràya iti. ____________________ $<[NAV_8.0]>$ tad evaü svƒrthƒnumàna-lakùaõaü pratipàdya tad-vatàü bhràntatà-vipratipattiü ca niràkçtyƒdhunƒpratipàdita-parƒrthƒnumàna-lakùaõa evƒlpa-vaktavyatvàt tàvac chàbda-lakùaõam àha: @@ $<[NAV_8.1]>$ atrƒpi #<÷àbdam># iti lakùyam, anådyatvàt. ## ity-àdi lakùaõaü, vidheyatvàt. ## pramàõƒvalokiten#<ˆùñaþ># pratipàdayiùito #<'vyàhato># 'niràkçtaþ sàmarthyàd artho yasmin vàkye tat-tathà, pramàõa-ni÷citƒrthƒbàdhitam iti yàvat, tasmàt. ## 'kçtrimaþ puruù“payogã ÷akyƒnuùñhàno v#<ƒrtho># vàcyas, tam abhidhàtuü ÷ãlaü yasya tat ##, vi÷iùñƒrtha-dar÷akam ity arthaþ. tatas ## prakçta-vàkya-pratipàdyƒrthƒdàna-÷ãlatayà labdhƒtma-sattàkaü yan ## tac #<÷àbdam># iti ## upavarõitaü pårvƒcàryair iti sambandhaþ. tatra ## ity anena kutãrthika-vacasàü laukika-vipratàrak“ktãnàü ca ÷àbdatàü nirasyati, pramàõa-bàdhitatvàt. ## ity amunà tu vàkyasyƒiva niyatƒrtha-dar÷akatvàt paramƒrthƒbhidhàyitˆti dar÷ayan padàc chàbdƒbhàvam àha. ## ity anena jvara-hara-takùaka-cåóà-ratnƒlaïkàr“pade÷ƒdi-vacana-prabhava-j¤ànasya niùphalatayà pràmàõyaü niràcaùñe. ## ity amunà tv evaü-bhåtàd api vàkyàc chrotç-doùàd viparãtƒdy-artha-grahaõa-caturatayà pràdur-bhåtasya ÷àbdatvaü vàrayati. ## ity anenƒntar-bhàvita-##pasargƒrthena ÷àbde parasyƒpràmàõya-buddhiü tiras-kurute, tad-apràmàõye parƒrthƒnumàna-pralaya-prasaïgàt, tasya vacana-råpatvàt. try-avayava-hetu-såcakatven“pacàratas tasya pràmàõyaü, na tattvata iti cen, nƒpramàõasya såcakatvƒyogàt. nanu ca hetu-pratipàdane yadi tat pramàõaü, tato hetu-samarthaka-pramàõƒntara-pratãkùaõaü vi÷ãryeta, tenƒiva nirõãta-svaråpatvàt tasya, pramàõa-prasiddhe punaþ pramàõƒntara-vaiyarthyàt. nƒitad asti, bhavat-parikalpitƒdhyakùasyƒpy apràmàõya-prasaïgàt: tad-dar÷ite 'rthe vikalpa-pratãkùaõàt tasyƒiva pràmàõyam àsajyeta. tad-gçhãtam evƒrtham asàv abhilàpayatŒti cec chabda-pratipàditaü hetuü pramàõƒntaraü samarthayata iti samàno nyàyaþ. ____________________ $<[NAV_9.0]>$ ÷àbdaü ca dvidhà bhavati: laukikaü ÷àstra-jaü cˆti. tatrˆdam dvayor api sàdhàraõaü lakùaõaü pratipàditaü. samarthanaü punar avipratàraka-vacana-prabhavasyˆhƒdi-vàkya-prastàva eva laukikasya vihitaü, ÷àstra-jasya tu vidhàtavyam iti yàdç÷aþ ÷àstràt taj-jàtaü pramàõatàm anubhavati tad dar÷ayati: @<àpt“paj¤am anullaïghyam adçùñˆùña-virodhakam / tattv“pade÷a-kçt sàrvaü ÷àstraü kàpatha-ghaññanam // NA_9 //>@ $<[NAV_9.1]>$ ÷àsti ÷ikùayati jãvƒjãvƒdi-tattvaü gràhayati, ÷iùyate 'nenˆti và #<÷àstram>#. tat kiü-bhåtam iti tad-vi÷eùaõàny àha. #<àptaþ># prakùãõƒ÷eùa-ràgƒdi-doùa-gaõas, ten#<“paj¤am># àdàv upalabdham. anenƒpauruùeyƒpoham àha, tasya pramàõa-bàdhitatvàt, puruùa-vyàpàrƒbhàve vacanƒnupalabdher, upalambhe 'pi tad-arthƒnavagamàt, tad-artha-ni÷cayƒrthaü puruùƒ÷rayaõe gaja-snàna-nyàya-prasaïgàt, tasya ràgƒdi-kaluùitatvena vitathƒrtha-kathana-pravçtteþ. tad-anuùñhànàd api sva-kàrya-siddhau praõayanƒrtham api puruùaþ kiü nˆùyate, vi÷eùƒbhàvàt. tan na kùãõa-doùa-vacanaü vyatiricyƒnyataþ prekùàvatàü para-lokƒdàv adçùñe 'rthe pravçttir yuktà; tat tad eva ÷àstraü, nirupacarita-÷abdƒrth“papatter ity àstàü tàvat. $<[NAV_9.2]>$ ata ev“llaïghyate pràbalyena gamyate 'bhibhåyate anyair ity ullaïghyaü, tato 'nyad ##, sarva-vacanƒti÷àyŒti yàvat. ata eva ## pramàõa-nirõãten#<ˆùña>#sya tad-vàcyasya virodho yasmiüs tat-tathà tad eva, yadi và ## pramàõena, ## vacanƒntareõa, tayor ##, tad-viruddhƒrthƒbhidhànàt, tato 'nyad ##, abàdhƒrthƒbhidhàyŒty arthaþ. $<[NAV_9.3]>$ tad-iyatà ÷àstrasya svƒrtha-sampad uktà. adhunà tattv“pade÷ƒdãnàü parƒrthatvàt parƒrtha-sampadam àha: ## jãvƒdayaþ padƒrthàþ, pramàõa-pratiùñhitatvàt, teùàü ## svaråpa-prakà÷anaü tad-rakùaõƒdi-vidhànaü và. taü karoti ##. ata eva ## sarvasmai hitaü, pràõi-rakùaõ“pày“pade÷a-parama-pada-dàyitayà vi÷va-janãnatvàt. etena parƒrtha-sampàdakatvam uktam. $<[NAV_9.4]>$ adhunà pareùàm evƒnartha-vighàtitvam àha: kutsitàþ panthàþ ## tãrthƒntaràõi, teùàü ## vicàlakaü niràkàrakaü, sarva-janƒpakàri-kumata-vidhvaüsakam ity arthaþ. ãdç÷àd eva ÷àstràj jàtaü ÷àbdaü pramàõaü, nƒnyebhyo, vipralambhakatvàt teùàm iti. ____________________ $<[NAV_10.0]>$ adhunà parƒrthƒnumàna-lakùaõaü vaktavyam, tac ca pratyakùe 'pi pa÷yann eka-yoga-kùematvàt sàmànyenƒha: @@ $<[NAV_10.1]>$ atra ## iti lakùyaü, ## ity-àdi lakùaõam. ## àtmà tasya ## prameyƒdhigamas, tad## ## pratipàdyànàü ## prameya-paricchedaka-j¤àna-pràdur-bhàvanaü: yathƒtmano 'rtha-nirõayas tathà pareùàü nirõaya-jananam ity arthaþ. ## vidvadbhiþ, parasmai arthaþ prayojanaü yena tat ##, mãyate 'nenˆti ##, #<àkhyàtaü># kathitam. $<[NAV_10.2]>$ nanu ca yadi ni÷cay“tpàdanaü parƒrtha-mànaü, tathà j¤ànam api para-pratyàyanàya vyàpriyamànaü parƒrthaü pràpnotŒty àha: vàkyaü parƒrthaü, na j¤ànaü, tasyƒivƒnantaryeõa vyàpàràt, para-prayojana-màtratvàc ca, itarasya tu vyavahitatvàt, sva-par“pakàritvàc ca. kathaü vacanam aj¤àna-råpaü pramàõam ity àha: ##, tasya j¤ànasy“pacàro 'tad-råpasyƒpi tad-aïgatayà tad-råpatvena grahaõam, tataþ. idam uktaü bhavati: pratipàdya-gatam utpatsyamànaü yaj j¤ànaü tad avyavahita-kàraõatvàd vacanam apy upacàreõa pramàõam ity ucyate. tatrƒnumànasya pàràrthyaü parair abhyupagatam eva, pratyakùasya na pratipadyante, kilˆdaü ÷abda-prave÷a-÷ånya-svalakùaõa-gràhŒti nƒitad-gocaraþ parebhyaþ pratipàdayituü pàryate. na ca ÷abdàt parasya svalakùaõa-grahaõa-dakùaü pratyakùam unmaïkùyati, ÷abdasya vikalp“tpàditatvena parasyƒpi vikalp“tpàdakatvàt. tad uktaü: "vikalpa-yonayaþ ÷abdà vikalpàþ ÷abda-yonayaþ / kàrya-kàraõatà teùàü nƒrthaü ÷abdàþ spç÷anty api" // ____________________ $<[NAV_11.0]>$ nirvikalpakaü ca pratyakùam, ato na ÷abda-janyam ity ato 'numànaü dçùñƒntã-kçtya pratyakùasyƒpi paràrthatàü sàdhayitum àha: @@ $<[NAV_11.1]>$ ##py ##va ## sva-pratãta-prameya-pratyàyakatvàt ## pratipàdya-prayojanatvaü ## pratyakùƒnumànayos, tulya-kàraõatvàn, nƒnumànasyƒivƒikasyˆty abhipràyaþ. iha cƒ÷råyamàõatvàt tad-artha-gamanàc cƒpŒva-÷abdau lupta-nirdiùñau draùñavyau. pratyakùa-pratãtƒrtha-pratyàyanaü ca pratijànànasyƒyam abhipràyo: yat paro manyate -- nƒitad-gocaraü parebhyaþ pratipàdayituü pàryata iti -- tad ayuktaü, nirvikalpakƒdhyakùƒpohena vyavasàya-råpasya pratyakùasya pràg eva sàdhitatvàt, tad-gocarasya katha¤cid vikalpa-gamyatvena ÷abda-pratipàdyatvàt. tad yathƒnumàna-pratãto 'rthaþ parasmai pratipàdyamàno vacana-råpƒpannaþ parƒrtham anumànaü, tathà pratyakùa-pratãto 'pi parƒrthaü pratyakùaü, para-pratyàyanasya tulyatvàd, vacana-vyàpàrasyƒiva bhedàt. tathà hy: anumàna-pratãtaü pratyàyayann evaü vacanayaty -- agnir atra dhåmàd, yatra yatra dhåmas tatra tatrƒgnir, yathà mahànasƒdau; vaidharmyeõa vƒgny-abhàve na kvacid dhåmo, yathà jalƒ÷ayƒdau, tathà ca dhåmo 'yaü, tasmàd dhåmàd agnir atrˆti, avyutpanna-vismçta-sambandhayos tathƒiva pratipàdayituü ÷akyatvàt. smaryamàõe sambandhe punar evam: agnir atra dhåm“papatter; vaidharmyeõa: agnir atra, anyathà dhåmƒnupapatteþ. pratyakùa-pratãtaü punar dar÷ayann etàvad vakti: `pa÷ya ràja gacchati'. tata÷ ca vacanàd dvividhàd api samagra-sàmagrãkasya pratipàdyasyƒnumeya-pratyakùƒrtha-viùayà yataþ pratãtir ullasaty, ato dvayor api parƒrthatˆty àha: ## pratipàdyasya pratãtiü prati pratipàdaka-stha-pratyakùƒnumàna-nirõãtƒrtha-prakà÷ana-kàraõatvàd ity arthaþ. etena pårva-kàrik“kt“pacàra-kàraõaü ca lakùayati. $<[NAV_11.2]>$ yac c“ktaü: `na ÷abdàt parasya pratyakù“tpattis, tasya vikalpa-janakatvàt, pratyakùasya svalakùaõa-viùayatvena nirvikalpakatvàt' -- tad ayuktaü, sàmànya-vi÷eùƒtmakƒrtha-viùayasya nirõaya-råpasya tasya katha¤cid eka-viùayatayà ÷abd“tpàdyatvƒvirodhàd, evaü-vidhasya ca pràg eva samarthanàt. cakùur-àdi-sàmagrãtas tad utpadyate, na ÷abdàd iti ced, anumànam api pratyakùƒdi-ni÷citàd dhetor avismçta-sambandhasya pramàtur ullasati, na ÷abdàd, atas tasyƒpi parƒrthatà vi÷ãryeta. samartha-hetu-kathanàt tatra vacanasya parƒrthatˆti ced, atrƒpi dar÷ana-yogyƒrtha-pratipàdanàd iti bråmaþ. tan na pratyakùa-parokùayoþ pàràrthyaü prati vi÷eù“palabdhir iti mucyatàü pakùa-pàtaþ. ____________________ $<[NAV_12.0]>$ tad evaü dvayor api parƒrthatàü pratipàdya tat-svaråpam àha: @@ $<[NAV_12.1]>$ ## ## sàkùàt-kàri-j¤àna-gocara-kathana-caturaü ## iti sambandhaþ. tac ## pratyakùa-råpam ev“cyamànaü pratyakùaü, vipratipannaü prati punar anumàna-dvàreõ“cyamànam anumànam evˆti ca-÷abdenƒnekƒrthatvàd dar÷ayati. vacanaü kutaþ pratyakùam ity àha: ## pratipàdya-pratyakùa-prakà÷a-hetutvàd upacàreõ“cyata ity arthaþ. ____________________ $<[NAV_13.0]>$ anumànam àha: @@ $<[NAV_13.1]>$ hinoti gamayaty artham iti ##, tasya ## pràï niråpitasya ## ## sandar÷akaü ## anumàna-prakà÷a-hetutvàt ##. tat kã-dç÷aü? ity àha: pakùo vakùyamàõa-lakùaõaþ sa #<àdir># yeùàü hetu-dçùñƒnt“panaya-nigamanƒdãnàü tàni tathà, teùàü ## pratipàdakà dhvanayaþ; tàny ev#<ƒtmà># svaråpaü yasya ##. $<[NAV_13.2]>$ nanu ca hetu-pratipàdakaü vacaþ parƒrtham anumànam ity abhidhàya ## iti vadataþ pårvƒpara-vyàhatà vàco yuktiþ. nƒitad asty; evaü manyate nƒikaþ prakàraþ parƒrthƒnumànasya, kiü tarhi yathà parasya sukhena prameya-pratãtir bhavati tathà yatnataþ pratyàyanãyaþ. tatra da÷ƒvayavaü sàdhanaü pratipàdan“pàyaþ. tad yathà -- pakùƒdayaþ pa¤ca, tac-chuddhaya÷ ca. tatra yadà pratipàdyaþ prakramàd eva nirõãta-pakùo 'vismçta-dçùñƒnta-smàrya-pratibandha-gràhaka-pramàõo vyutpanna-matitvàc cheùƒvayavƒbhyåhana-samartha÷ ca bhavati, yad vƒtyantƒbhyàsena parikarmita-matitvàt tàvatƒiva prastuta-prameyam avabudhyate, tadà hetu-pratipàdanam eva kriyate, ÷eùƒbhidhànasya ÷rotç-saüskàrƒkàritayà nairarthakyàd ity-àdau hetu-pratipàdanaü såtra-kçtà parƒrtham anumànam uktam. yadà tu pratipàdyasya nƒdyƒpi pakùa-nirõayas, tadƒkàõóa eva het–panyàso 'dçùña-mudgara-pàtàyamànaþ syàd iti pakùo 'pi nirdi÷yate. tathƒsmaryamàõe pratibandha-gràhiõi pramàõe dçùñƒnto 'pi varõyetƒnyathà hetoþ sàmarthyƒnavagateþ. smçte 'pi pramàõe dàrùñàntike yojayitum ajànànasy“panayo dar÷yate. tathƒpi sàkàïkùasya nigamanam ucyate, 'nyathà niràkula-prastutƒrthƒsiddheþ. tathà yatra pakùƒdau svaråpa-vipratipattis tatra tac-chuddhiþ pramàõena kartavyˆtarathà teùàü sva-sàdhyƒsàdhanàt. sarveùàü cƒmãùàü sàdhanƒvayavatvaü, pratipàdya-pratãty-upàyatvàt. $<[NAV_13.3]>$ nanu ca sva-ni÷cayavat para-ni÷cay“tpàdanaü parƒrtham anumànam uktaü, na ca svƒrthƒnumàna-kàle kramo 'yam anubhåyate, sambandha-vedino hetu-dar÷ana-màtràt sàdhya-pratãti-siddher, na hi pratipattà pakùaü kçtvà tato hetuü nibhàlayati, nƒpi dçùñƒntƒdikaü viracayati, tathà pratãter abhàvàt. kiü cƒnvaya-vyatirekàbhyàü hetor eva sàmarthyam unnãyate, na pakùƒdãnàü, tad-vyatirekeõƒpi sàdhya-siddheþ, tathƒpi teùàü sàdhanƒü÷atva-kalpane 'navasthà-prasaïgàt. yadi ca tat-sàmarthyaü syàt, tadà pakù“panyàsa-màtràd eva sàdhyƒvagater hetur ànarthakyam a÷nuvãta, uttarƒvayavà÷ ca, evaü hi tat-sàmarthyaü siddhyen nƒnyathà. tasmàd ya eva para-nirapekùaü sàdhyaü bodhayati sa eva hetuþ sàdhanaü, na pakùƒdaya iti. $<[NAV_13.4]>$ atr“cyate -- `sva-ni÷cayavat para-ni÷cay“tpàdanaü parƒrtham anumànam uktam' ity-àdi yad uktaü tad yuktam uktaü, kevalaü tad-arthaü na jànãùe, ni÷cayƒpekùayƒiva `vat'-inà tulyatƒbhidhànàn; na punaþ sarva-sàmànyam abhipretam, anyathà dhvanim anuccàrayan svƒrthƒnumàne sàdhyam avabudhyata iti, tad-anuccàraõena para-ni÷cay“tpàdanaü prasajyeta. na cƒitad asti, ÷abdƒnuccàraõe para-pratipàdanƒsambhavàt, tad-arthaü ÷abdƒïgã-karaõe yena yena vinà para-pratipàdanƒsambhavas tat tad urarã-kartavyaü, samàna-nyàyàt. na ca pakùƒdi-virahe pratipàdya-vi÷eùaþ pratipàdayituü ÷akyo, hetu-gocarƒdi-tat-sàdhyƒrtha-pratãti-vikalatayà tasya sàkàïkùatvàt. tathà ca bubhutsitƒrtha-bodhƒbhàvàd apratyàyita eva tiùñhed; atas tad-bodhanƒrthaü pakùƒdayo dar÷anãyà iti te 'pi sàdhanƒü÷àþ syuþ. yac c“ktam: anvaya-vyatirekƒnukaraõƒbhàvàn na sàdhanaü, hetu-màtràd api sàdhya-siddhes, tad ayuktam, avipratàrakatà-ni÷cita-puruùa-vacana-màtràd apy agnir atrˆty-àdi-råpàt kvacit prameyo 'rthaþ sidhyatŒti hetor apy asàdhanatà-prasaïgàt. tad-viraheõƒpi sàdhya-siddheþ. yuktaü cƒitad, avipratàraka-vacanasya pràg eva pràmàõya-prasàdhanàt. yac c“ktam: yady amãùàü sàmarthyaü syàt, tadà pakùa-màtràd eva sàdhya-pratãter hetor vaiyarthyaü syàd iti, tad ayuktataraü, bhavat-pakùe 'pi samànatvàt, tatrƒpi samartha-het–panyàsàd eva sàdhyƒvagater, anyathà samarthatƒyogàt. pa÷càt tasyƒiva pramàõena samarthanaü sarvatra gçhãta-vyàptikasya ca punaþ pakùa-dharmiõy upasaüharaõam anarthakatàü pràpnuvat kena nivàryeta? tad-abhàve hetoþ sàmarthyaü nƒvagamyate, tena sàrthakam iti cet, pakùƒdãn api virahayya pratipàdya-vi÷eùaþ pratipàdayituü na pàryata iti teùàm api sàrthakatà na durupapàdˆti mucyatàm àgrahaþ. tasmàd dhetuvat pakùƒdayo 'pi sàdhanaü, hetor api kvacit pratipàdye tad-apekùatayà nirapekùatƒsiddher iti. tad idaü sakalam àkalayy“ktaü ## iti. ____________________ $<[NAV_14.0]>$ tad evam arthataþ pakùƒdãn prastutya tàvat pakùa-lakùaõam àha: @@ $<[NAV_14.1]>$ pacyata iti pakùo, vyaktã-kriyata iti-bhàvaþ. kiü-bhåta ity àha: ##numeyasy#<ƒbhyupagamo># 'ïgã-karaõaü, prà÷nikƒdãnàü purataþ pratij¤à-svã-kàra ity arthaþ. kim abhyupagama-màtram? nˆty àha: ## iti. ## sàkùàt-kàri saüvedanam, #<àdi>#-÷abdàd anumàna-sva-vacana-lokà gçhyante, tair ## 'bàdhitaþ pakùa iti sambandhaþ. tad yathà -- `sarvam anekƒntƒtmakam', `asti sarva-j¤a' ity-àdi và. ayaü ca kevalam eùñavyo, na punaþ parƒrthƒnumàna-kàle vacanenƒbhidhàtavya iti yo manyeta taü pratyàha: ## pakùasya ## 'bhidhànam ## parƒrthƒnumàna-prastàve ## vidheyaþ. kuta ity àha: hetoþ pràï-niråpitasya ## iti, `nimitta-kàraõa-hetuùu sarvàsàü pràyo dar÷anam' iti-vacanàd, bhàva-pradhànatvàc ca nirde÷asya, viùaya-sandar÷akatvàd ity arthaþ. ayam atrƒbhipràyo: na hi sarvatra prativàdinaþ prakramàd eva nirõãta-pakùasya kårca-÷obhà-puraþ-saraü hetur upanyasyate, 'pi tu kvacit katha¤cit. ____________________ $<[NAV_15.0]>$ tato yadƒdyƒpi pratipàdyaþ pakùƒrthaü na jànãte, tadƒkàõóa eva hetàv ucyamàne viùaya-vyàmohàd bhrànti-lakùaõo doùaþ syàd ity àha: @@ $<[NAV_15.1]>$ ##ty ukta-viparãtƒ÷rayaõe pakùa-prayogƒkaraõa ity arthaþ. ## het–panyàsa-kartur ## 'bhimataþ sa cƒsau ## ca ##; tatra muhyati dolàyate tac chãla÷ ca yas, tasya ## prativàdino hetur ## virodha-÷aïkà-kalaïkitaþ syàd ity arthaþ. tata÷ ca samyag-ghetàv api `vipakùa evƒyaü vartata' iti vyàmohàd viruddha-dåùaõam abhidadhãta, pakù“panyàsàt tu nirõãta-hetu-gocarasya nƒiùa doùaþ syàd ity abhipràyaþ. amum evƒrthaü spaùña-dçùñƒntenƒha ##ti. tad-upanyàsƒrthaþ. ____________________ @@ $<[NAV_16.1]>$ yathà lakùya-nirde÷aü vinà dhànuùkasyˆùuü prakùipato yau guõa-doùau tau tad-dar÷i-janasya viparyastàv api pratibhàtaþ -- guõo 'pi doùatayà, doùo 'pi và guõatayà -- tathà pakùa-nirde÷aü vinà hetum upanyasyato vàdino yau svƒbhipreta-sàdhya-sàdhana-samarthatvƒsamarthatva-lakùaõau guõa-doùau tau prà÷nika-prativàdyƒdãnàü viparãtàv api pratibhàta iti bhàvƒrthaþ. akùarƒrthas tu dhanuùà carati ## tasya ## lakùya-vedha-pràvãõya-lakùaõas tatra prekùakàõàü kutåhalam iti tasyƒiv“pàdànam, anyathà doùo 'pi draùñavyaþ. tat-## tat-samprekùaõa-÷ãla-lokasya ## yathà -- katha¤cid bàõaü mu¤cata ity arthaþ; ## càpa-dharasya vedhya-niùñaïkanam çte yau ## guõa-doùau tau yathà viruddhàrekitau bhavatas, tathà vàdino 'pŒty arthaþ. tasmàd avij¤àta-tad-arthe prativàdini vàdi-dhànuùkeõa pakùa-lakùyaü nirdi÷yƒiva hetu-÷araþ proktavya iti sthitam. ____________________ $<[NAV_17.0]>$ sàmprataü hetor lakùaõƒvasaras, tac ca svƒrthƒnumànavan nirvi÷eùaü draùñavyaü; prayogas tu tatra na dar÷itaþ, svƒrthƒnumànasya bodha-råpatvàd; iha tu dar÷anãyaþ, parƒrthƒnumànasya vacana-råpatvàd; atas taü dar÷ayati: @@ $<[NAV_17.1]>$ svƒrthƒnumàna-prastàve hi para-praõãta-lakùaõƒntara-vyapohena sàdhya-vyatirekàt sàmastyena hetor vyàvçttir evƒikaü lakùaõam iti nirõãtam. parƒrthƒnumàne 'pi tad eva prakà÷anãyaü, vacana-racanà tu kvacit katha¤cit pravartata ity abhipràyavàüs tad-dvaividhyam àha: hetor dvividhaþ prayogaþ syàd iti sambandhaþ. katham ity àha: ##va sàdhya-sadbhàva ev#<“papattir># vidyamànatà, tayà ##, yathƒgnir atra, dhåmasya tathƒiv“papatter iti. ##ty anenƒvayave samudày“pacàràd anyathƒnupapattiü lakùayati. ## sàdhya-vyatireke 'nupapattir avidyamànatƒiva tayà ##nyathƒnupapattyà hetoþ prayogaþ syàd, yathƒgnir atra, dhåmasyƒnyathƒnupapatter iti. `ete ca dve apy ekasmin sàdhye prayoktavye' iti yo manyeta,tac-chiùyaõƒrthaü àh#<ƒnyatareõƒpi># tath“papatti-prayogeõƒnyathƒnupapatti-prayogeõa và ##sya pratipipàdayiùitƒrthasya ## niùpattiþ pratipàdya-pratãtàv àrohaõaü bhaved, ## yasmàt, tasmàn na dve api prayoktavye, prayoga-dvaye 'pi yasmàd vacana-racanà bhidyate, nƒrthaþ; prayogasya ca sàdhya-sàdhanaü phalaü; tac ced ekenƒiva sidhyati, dvitãya-prayogaþ kevalaü vaktur akau÷alamàcakùãta, nairarthakyàd ity abhipràyaþ. ____________________ $<[NAV_18.0]>$ adhunà dçùñƒnta-lakùaõƒvasaraþ. sa ca dvedhà: sàdharmyeõa vaidharmyeõa ca. tatra sàdharmya-dçùñƒntam adhikçtyƒha: @@ $<[NAV_18.1]>$ ## avalokitayoþ sàmarthyàt sàdhya-sàdhanayor ## pariniùñhitiþ anvayàd vyatirekàd và sàdhya-sàdhana-bhàva-vyavasthiti-nibandhanƒsminn iti ##; samàno dharmo 'syˆti sadharmà tad-bhàvaþ sàdharmyaü tena ##. sa kiü-vidho bhavatŒty àha: ## jij¤àsitƒrthƒtmakaü, ## tad-gamako hetuþ, tayoþ ##, idam anena vinà na bhavatŒty-evaü-råpà, ## kvacin ## ati÷ayena nirõãyate sa sàdharmya-dçùñƒntaþ. yathƒgnir atra, dhåmasya tathƒiv“papatter, mahànasƒdivad iti. ayaü cƒvismçta-pratibandhe prativàdini na prayoktavya ity àha: ## iti, lyab-lope pa¤camã, pràg-gçhãta-vismçta-sambandha-smaraõam adhikçtya ## 'bhipreto 'yaü nãtividàm, nƒnyadà. yadà hi pratipàdyo 'dyƒpi sambandhaü sàdhyƒvinƒbhàvitva-lakùaõaü nƒvabudhyate, tadà pramàõena sambandhaü gràhaõãyo, na dçùñƒnta-màtreõa, na hi saha-dar÷anàd eva kvacit sarvatrˆdam amunà vinà na bhavatŒti sidhyaty, atiprasaïgàt. gçhãte ca pratibandhe smaryamàõe kevalaü hetur dar÷anãyaþ, tàvatƒiva bubhutsitƒrtha-siddher dçùñƒnto na vàcyo, vaiyarthyàt. yadà tu gçhãto 'pi vismçtaþ katha¤cit sambandhas, tadà tat-smaraõƒrthaü dçùñƒntaþ kathyate. $<[NAV_18.2]>$ nanu ca kathaü tri-kàla-samasta-de÷a-vyàpi-sambandhƒvagatiþ? na tàvan nirõayƒtmakam api pratyakùaü de÷a-kàlƒntara-saücariùõunoþ sàdhya-sàdhanayoþ sambandhaü nirãkùituü kùamate, sannihite 'rthe vi÷adƒdhyavasàyena pravçtteþ. nƒpi ÷abdàt tan-nirõayas, tasya par“pade÷a-råpatayà svƒrthƒnumànƒbhàva-prasaïgàt, tatra par“pade÷ƒbhàvàt, tad-abhàve sambandhƒsiddes, tad-asiddhàv anumànƒnutthànàd iti. anumànàt sambandha-grahaõe niravadhir anavasthƒnuùajyeta, sambandha-gràhiõo 'py anumànasya punaþ sambandhƒntara-grahaõa-savyapekùatvàd iti. atr“cyate -- pratyakùƒnumàne dve eva pramàõe iti yeùàü mithyƒbhinive÷as, teùàü eùa doùo nƒsmàkam, anvaya-vyatireka-gràhi-pratyakùƒnupalambh“ttara-kàla-bhàvino 'vyabhicarita-tri-kàla-vyàpi-gocarasya mati-nibandhanasy“ha-saüj¤itasya pramàõƒntarasya sambandha-gràhitayˆùñatvàt, tad-aniùñau dçùña-vyavahàra-vilopa-prasaïgàt, tad-vilope ca vicàrƒnarthakya-pràpter iti. atra prakaraõe punar anumànàt pàrthakyen“ho na dar÷itaþ, saïkùipta-ruci-sattvƒnugraha-pravçttatvàd asya, ÷àbdaü tu pçthak samarthitaü, tasyƒtrƒiva parƒrthƒnumàn“payogitvàd ity àstàü tàvat. ____________________ $<[NAV_19.0]>$ idànãü vaidharmya-dçùñƒntam upadar÷ayann àha: @@ $<[NAV_19.1]>$ visadç÷o dharmo 'syˆti vidharmà, tad-bhàvo vaidharmyaü, tena ## dçùñƒntaþ. kã-dç÷a ity àha: ## gamye ## 'sambhavati ##-÷abdo 'vadhàraõƒrtho bhinna-kramaþ, sa ca ## gamakasyƒpy ## evˆty atra draùñavyaþ, ## pratipàdyate ## kvacid ## sa ## bhavat#<Œti>#-÷abdena sambandha-smaraõàd iti. ____________________ $<[NAV_20.0]>$ idam atrƒpi sambadhnàti: asyƒpi smaryamàõe sambandhe prayogƒyogàd iti kim arthaü vismçta-sambandha eva prativàdini dçùñƒntaþ prayujyate, nƒnyadˆti para-vacanƒvakà÷am à÷aïkyƒha: @@ $<[NAV_20.1]>$ anyadàhi smaryamàõe và sambandhe prayujyetƒgçhãte và. yady àdyaþ pakùaþ, so 'yuktaþ. yadà sarvatra sàdhyƒvinƒbhàvinaü hetuü smarati pratipàdyas, tadà pakùe 'pi tam avabudhya kathaü sàdhyaü na pratipadyeta? tata÷ c#<ƒntaþ># pakùa-madhye ## sàdhanasya sàdhyƒkràntatvam ##, tayƒiva ## gamyasya ## pratãter ## vivakùita-dharmiõo 'nyatra dçùñƒnta-dharmiõy ## vyàpti-dar÷ana-råpà ## niùprayojanà, tat-pratyàyyƒrthƒbhàvàd iti. dvitãya-pakùasyƒpi nirdoùatàü nirasyann àha: ## sambandhƒgrahaõàd antar-vyàpty-abhàve 'py evam iti vyarthƒiva bahir-udàhçtiþ. na hi saha-dar÷anàt kvacit sarvatra tad-råpatà sidhyati, vyabhicàra-dar÷anàt. tasmàd agçhãta-sambandhe pratipàdye pramàõena pratibandhaþ sàdhyaþ. tat-siddhau tata eva sàdhya-siddher aki¤cit-karã dçùñƒnt“dàhçtir iti ## nyàya-vidvàüso ## avabudhyanta iti. iha ca prakaraõe ÷eùƒvayavànàm upanaya-nigamana-÷uddhi-pa¤caka-lakùaõànàü saïkùipta-ruci-sattvƒnugraha-paratvàd asya, yady api sàkùàl lakùaõaü n“ktaü, tathƒpy ata eva pratipàditƒvayava-trayàd buddhimadbhir unneyaü; yato 'vayavƒpekùayà jaghanya-madhyam“tkçùñàs tisraþ kathà bhavanti. tatra hetu-pratipàdana-màtraü jaghanyà. dvy-àdy-avayava-nivedanaü madhyamà. sampårõa-da÷ƒvayava-kathanam utkçùñà. tatrˆha madhyamàyàþ sàkùàt kathanena jaghany“tkçùñe arthataþ såcayati, tad-sadbhàvasya pramàõa-siddhatvàd iti. ____________________ $<[NAV_21.0]>$ evaü pakùƒdi-lakùaõaü pratipàdyˆdànãü heya-j¤àne saty upàdeyaü viviktataraü vedyata iti tad-vyudastàþ pakùa-hetu-dçùñƒntƒbhàsà vaktavyàþ. tatra tàvat pakùa-lakùaõa-vyudastàn pakùƒbhàsàn àha: @@ $<[NAV_21.1]>$ pakùa-sthàn“panyastatvàt tat-kàryƒkaraõatvàc ca pakùavad àbhàsata iti ##. asàv ##neka-prakàro ## iti sambandhaþ. katham ity àha: ## prativàdino ## ka÷cit ## pratãtàv àråóha eva sa pakùƒbhàsaþ, sàdhyasyƒiva pakùatvàt, siddhasya sàdhanƒnarhatvàd, atiprasakteþ. tath#<ƒkùa-liïgato># 'dhyakùa-hetubhyàü ## tiras-kçto yaþ sa pakùƒbhàsaþ. tatra pratipàdya-siddho yathà: paudgaliko ghañaþ, %% và prati: sarvaü kùaõikam ity-àdi. pratyakùa-bàdhito yathà: niraü÷àni svalakùaõàni, paraspara-viviktau và sàmànya-vi÷eùàv iti. anumàna-bàdhito yathà: nƒsti sarva-j¤a iti. loka-bàdhito yathà: gamyà màtà iti. sva-vacana-bàdhito yathà: na santi sarve bhàvà iti. ____________________ $<[NAV_22.0]>$ sàmprataü hetu-lakùaõaü smàrayaüs tad-apàstàn hetv-àbhàsàn àha: @@ $<[NAV_22.1]>$ ## asàdhàraõa-dharma-råpaü yad #<ãritaü># gamitam anekƒrthatvàd và pratipàditaü svƒrthƒnumàna-prastàve yad ut#<ƒnyathƒnupapannatvam># iti tasy#<ƒpratãtir># anadhyavasàyaþ, ## dolàyamànatà, ## vaiparãtya-nirõayo; 'pratãti÷ ca sandeha÷ ca viparyàsa÷ cˆti dvandvaþ; pa÷càt tadà saha tat-puruùas: tais ##; ##àbhànam àbhà tasyˆva samyag-ghetor ivƒbhƒsyˆti tad-àbhas, tad-bhàvas tattà, hetv-àbhàsatà bhavatŒty arthaþ. ____________________ $<[NAV_23.0]>$ adhunà yena lakùaõena yan-nàmà hetv-àbhàso bhavati tad dar÷ayati: @@ $<[NAV_23.1]>$ yaþ ka÷cid ## pratãtyà agocarã-kçto 'ni÷citaþ so #<'siddha>#-nàmà hetv-àbhàsaþ. ##-÷abdas trayasyƒpi bhed“ddyotakaþ. yas ## ## sàdhyaü vinƒiva vipakùa evˆti yàvad, ## sambhavati sa ##bhidhànaþ. yaþ punar ## sàdhya-viparyayeõƒpi ## ghañamànako, #<'pi>#-÷abdàt sàdhyenƒpi, so #<'tra># vyatikare #<'naikàntika>#-saüj¤o j¤àtavya iti. tatra pratipràõi-prasiddha-pramàõa-pratiùñhitƒnekƒnta-viruddha-buddhibhiþ %%-%%di-÷iùyakair upanyasyamànàþ sarva eva hetavaþ, tad yathƒikƒntenƒnityaþ ÷abdo nityo và, sattvàd, utpattimattvàt, kçtakatvàt, pratyabhij¤àyamànatvàd ity-àdayo vivakùayƒsiddha-viruddhƒnaikàntikatàü svã-kurvantŒty avagantavyam. $<[NAV_23.2]>$ tathà hy: anityƒikƒnte tàvad asiddhàþ sarva eva hetava÷, càkùuùatvavat teùàü dhvanàv avidyamànatvàd, asad-àdi-vyavacchedenƒlãka-saüvçti-vikalpitatvàt, pàramàrthikatve tv ekasyƒneka-råpƒpattyƒnekƒnta-vàdƒpatteþ, kalpanà-racita-sattàkànàü ca sarva-÷akti-viraha-råpatayà niþsvabhàvatvàt, tathƒpi teùàü sàdhanatve sàdhyam api niþsvabhàvam iti khara-viùàõaü ÷a÷a-viùàõasya sàdhanam àpadyata iti ÷obhanaþ sàdhya-sadhana-vyavahàraþ. sarva evƒyam anumànƒnumeya-vyavahàro buddhy-àråóhena dharma-dharmi-nyàyena na bahiþ-sad-asattvam apekùate, tenƒyam adoùa iti ced, evaü tarhi càkùuùatvam api ÷abde buddhyƒdhyàropya hetutay“cyamànaü nƒsiddhatay“dbhàvanãyaü, vi÷eùƒbhàvàt. acàkùuùatva-vyavacchedena càkùuùatvaü buddhyƒdhyàropayituüpàryate, na yathà katha¤cin, na cƒsau ÷abde 'sty, acakùur-gràhyatvàt tasya, tenƒyam adoùa iti cet, ko 'yam acàkùuùatva-vyavacchedo nàma: vyavaccheda-màtraü nãråpaü, vyavacchinnaü và svalakùaõaü, vyavacchedikà và buddhiþ svƒü÷a-magnƒpi bahir-vastu-grahaõa-råpatayà plavamànà? nƒparo vastu-dharmo yatra bhedƒbheda-vikalpa-dvàreõà dåùaõaü ditsur bhavàn iti cet, tarhi sa ÷abde nƒstŒti kƒiùà bhàùà? evaü hi nabhaþ-puõóarãkaü tatra nƒstŒti sattvƒdikam api kalpayituü na ÷akyam iti prasajyeta. kiü ca, te sàdhana-dharmà dharmiõi bhavanto 'pi na bhavad-dar÷ane pratãtim àrohanti, pratyakùasya vikalpa-vikalatayà dharma-nirõaya-÷ånyatvàt, tad-uttara-kàla-bhàvinyà vàsanà-prabodha-janyàyà vikalpa-buddheþ svƒü÷a-grahaõa-paryavasita-÷arãratvena bahiþ-svalakùaõe prave÷ƒbhàvàt, tata÷ cƒpratãtatvàt sarvasyƒsiddhatvam. $<[NAV_23.3]>$ nityƒikƒnte 'pi dharmiõo 'tyanta-vyatiriktànàm apàramàrthikànàü và sva-sàdhana-dharmàõàü pramàõenƒpratãtatvàd asiddhatà draùñavyà, dharmiõo 'vinirluñhita-råpàõàü pàramàrthikànàü sakala-dharmàõàü pratyakùƒdi-pramàõa-prasiddhatvena nihnotum a÷akyatvàd iti. $<[NAV_23.4]>$ tathà viruddhatƒpi pakùa-dvaye 'pi sarva-sàdhana-dharmàõàm unneyƒnekƒnta-pratibaddha-svabhàvatvena tat-sàdhana-pravaõatvàt. etac c“ttaratra vakùyàmaþ. $<[NAV_23.5]>$ evaü pakùa-dvaye 'pi nirdi÷yamànàþ sarva eva hetavo 'naikàntikatàm àtmasàt-kurvanti, paraspara-viruddhƒvyabhicàritvàt, samàna-yukty-upanyàsena vipakùe 'pi dar÷ayituü ÷akyatvàt. $<[NAV_23.6]>$ tathà hi: anitya-vàdã nitya-vàdinaü prati pramàõayati. sarvaü kùaõikaü, sattvàd, akùaõike krama-yaugapadyàbhyàm artha-kriyà-virodhàd, artha-kriyà-kàritvasya ca bhàva-lakùaõatvàt, tato 'rtha-kriyà vyàvartamànà sva-kroóã-kçtàü sattàü vyàvartayed iti kùaõikatva-siddhiþ. na hi nityo 'rtho 'rtha-kriyàyàü krameõa pravartitum utsahate, pårvƒrtha-kriyà-karaõa-svabhàv“pamarda-dvàreõ“ttara-kriyàyàü pravçtter, anyathà pårvƒrtha-kriyà-karaõƒviràma-prasaïgàt; tat-svabhàva-pracyave ca nityatƒpayàty, atàdavasthyasyƒnitya-lakùaõatvàt. nityo 'pi krama-vartinaü saha-kàri-kàraõam artham udãkùamàõas tàvad asãt, pa÷càt tam àsàdya krameõa kàryaü kuryàd iti cen, na, saha-kàri-kàraõasya nitye 'ki¤cit-karatvàd, aki¤cit-karasyƒpi pratãkùaõe 'navasthà-prasaïgàt. nƒpi yaugapadyena nityo 'rtho 'rtha-kriyàü kurute, 'dhyakùa-virodhàt. na hy eka-kàlaü sakalàþ kriyàþ pràrabhamàõaþ ka÷cid upalabhate; karotu và, tathƒpy àdya-kùaõa eva sakala-kriyà-parisamàpter dvitãyƒdi-kùaõeùv akurvàõasyƒnityatà balàd àóhaukate, karaõƒkaraõayor ekasmin viruddhatvàd iti. $<[NAV_23.7]>$ nitya-vàdã punar evaü pramàõayati: sarvaü nityaü sattvàt. kùaõike sad-asat-kàlayor artha-kriyà-virodhàt, tal-lakùaõaü sattvaü nƒvasthàü badhnàtŒti, tato nivartamànam ananya-÷araõatayà nityatvaü sàdhayati. tathà hi: kùaõiko 'rthaþ sad và kàryaü kuryàt, asad và, gaty-antarƒbhàvàt. na tàvad àdyaþ pakùaþ, sama-samaya-vartini vyàpàrƒyogàt, sakala-bhàvànàü parasparaü kàrya-kàraõa-bhàva-pràptyƒtiprasaïgàc ca. nƒpi dvitãyaþ pakùaþ kùodaü kùamate, asataþ kàrya-karaõa-÷akti-vikalatvàt. anyathà ÷a÷a-viùàõƒdayo 'pi kàrya-karaõày“tsaheran, vi÷eùƒbhàvàd iti. $<[NAV_23.8]>$ tad evam ekƒnta-dvaye 'pi ye ye hetavas te te yukteþ samànatayà viruddhaü na vyabhicaranty; avicàrita-ramaõãyatayà mugdha-jana-dhy-àndhyaü c“tpàdayantŒti virudhƒvyabhicàriõo 'naikàntikàþ, sarva-vastu-dharmàõàü vastuto 'nekƒnta-pratibaddhatvàd iti. tasmàd amã sarva eva hetavaþ santo 'nekƒntam antareõa n“papadyanta iti tam eva pratipàdayitum ã÷ate; vimåóha-buddhibhiþ punaþ vipakùa-sàdhanƒrtham upanyasyamànà vivakùayƒsiddha-viruddhƒnaikàntikatàm àbibhratŒti sthitam. ____________________ $<[NAV_24.0]>$ tad evaü hetv-àbhàsàn pratipàdya dçùtƒnta-lakùaõa-vyudastàn dçùñƒntƒbhàsàn àha: @@ $<[NAV_24.1]>$ sàdhanaü sàdhyƒkràntam upadar÷ayitum abhipretaü yasmiüs tat ##, tena. ## vyatikare; dåùyanta iti ##. dçùñƒntà eva doùà ## dçùñƒntƒbhàsà ity arthaþ. ## vidvadbhir gaditàþ; ## gamyam; #<àdi>#-÷abdàt sàdhan“bhaya-parigrahas; tad#<-vikalàs># tac-chånyàþ. #<àdi>#-÷abdàt sandigdha-sàdhya-sàdhan“bhaya-dharmà gçhyante. kiü-bhåtà ete ity àha: apagataü lakùaõaü yebhyas te tathà, te ca te ##, tebhya ## utthànaü yeùàü te #<'palakùaõa-het–tthàþ>#; idaü ca pràyikaü vi÷eùaõaü, samyag-ghetàv api vaktç-doùa-va÷àt dçùñƒntƒbhàsat“papatter, yathà: nityƒnityaþ ÷abdaþ, ÷ràvaõatvàd, ghañavad ity-àdi. $<[NAV_24.2]>$ tatra sàdhya-vikalo yathà: bhràntam anumànaü, pramàõatvàt, pratyakùavat; pratyakùasya bhràntatà-vikalatvàt; tad-bhràntatve sakala-vyavahàr“ccheda-prasaïgàt, tad-ucchede ca pramàõa-prameyƒbhàvàn na ki¤cit kenacit sàdhyata iti bhrànta-vàdino måkatƒpanipadyeta. sàdhana-vikalo yathà: jàgrat-saüvedanaü bhràntaü, pramàõatvàt, svapna-saüvedanavat; svapna-saüvedanasya pramàõatà-vaikalyàt tat-pratyanãka-jàgrat-pratyay“panipàta-bàdhitatvàd iti. ubhaya-vikalo yathà: nƒsti sarva-j¤aþ, pratyakùƒdy-anupalabdhatvàt, ghañavad; ghañasya sattvàt pratyakùƒdibhir upalabdhatvàc ca. sandigdha-sàdhya-dharmo yathà: vãta-ràgo 'yaü, maraõa-dharmatvàd, rathyà-puruùavad; rathyà-puruùe vãta-ràgatvasya sandigdhatvàd, vi÷iùña-ceto-dharmàõàü vi÷iùña-vyàhàrƒdi-liïga-gamyatvàd rathyà-puruùe tan-nirõayasyƒpy abhàvàd iti. sandigdha-sàdhana-dharmo yathà: maraõa-dharmƒyaü puruùo, ràgƒdimattvàd, rathyà-puruùavad; rathyà-puruùe ràgƒdimattvasya sandigdhatvàd, vãta-ràgasyƒpi tathà sambhavàd iti. sandigdh“bhaya-dharmo yathƒsarva-j¤o 'yaü, ràgƒdimattvàd, rathyà-puruùavad; rathyà-puruùe pradar÷ita-nyàyen“bhayasyƒpi sandigdhatvàd iti. $<[NAV_24.3]>$ nanu ca parair anyad api dçùñƒntƒbhàsa-trayam uktam, tad yathƒnanvayo 'pradar÷itƒnvayo viparãtƒnvaya÷ cˆti. tatrƒnanvayo yathà: ràgƒdimàn vivakùitaþ puruùo, vaktçtvàd, iùña-puruùavad iti. yady api kilˆùña-puruùe ràgƒdimattvaü vaktçtvaü ca sàdhya-sàdhana-dharmau dçùñau, tathƒpi yo yo vaktà sa sa ràgƒdimàn iti vyàpty-asiddher ananvayo 'yaü dçùñƒntaþ. tathƒpradar÷itƒnvayo yathƒnityaþ ÷abdaþ, kçtakatvàd, ghañavad iti. atra yady api vàstavo 'nvayo 'sti, tathƒpi vàdinà vacanena na prakà÷ita ity apradar÷itƒnvayo dçùñƒntaþ. viparitƒnvayo yathƒnityaþ ÷abdaþ, kçtakatvàd iti hetum abhidhàya yad anityaü tad kçtakaü ghañavad iti, viparãta-vyàpti-dar÷anàd viparãtƒnvayaþ, sàdharmya-prayoge hi sàdhanaü sàdhyƒkràntam upadar÷anãyam, iha tu viparyàsa-dar÷anàd viparãtatà. tad etad bhavadbhiþ kasmàn n“ktam iti. $<[NAV_24.4]>$ atr“cyate -- pareùàü na suparyàlocitam etad dçùñƒntƒbhàsa-trayƒbhidhànam iti j¤àpanƒrtham. tathà hi: na tàvad ananvayo dçùñƒntƒbhàso bhavitum arhati. yadi hi dçùñƒnta-balena vyàptiþ sàdhya-sàdhanayoþ pratipàdyeta, tataþ syàd anavayo dçùñƒntƒbhàsaþ, sva-kàryƒkaraõàd, yadà tu pårva-pravçtta-sambandha-gràhi-pramàõa-gocara-smaraõa-sampàdanƒrthaü dçùñƒnt“dàhçtir iti sthitaü, tadƒnanvayatva-lakùaõo na dçùñƒntasya doùaþ, kiü tarhi hetor eva, pratibandhasyƒdyƒpi pramàõenƒpratiùñhitatvàt, pratibandhƒbhàve cƒnvayƒsiddheþ. na ca hetu-doùo 'pi dçùñƒnte vàcyo, 'tiprasaïgàd iti. tathƒpradar÷itƒnvaya-viparãtƒnvayàv api na dçùñƒntƒbhàsatàü svã-kuruto, 'nvayƒpradar÷anasya viparyastƒnvaya-pradar÷anasya ca vaktç-doùatvàt, tad-doùa-dvareõƒpi dçùñƒntƒbhàsa-pratipàdane tad-iyattà vi÷ãryeta, vaktç-doùàõàmànantyàt. vaktç-doùatve 'pi parƒrthƒnumàne tat-kau÷alam apekùata iti. evaü c“panyàse na bubhutsitƒrtha-sàdhakàv ato dçùñƒntƒbhàsàv etàv iti ced, evaü tarhi karaõƒpàñavƒdayo 'pi dçùñƒntƒbhàsà vàcyàþ. tathà hi: karaõa-pàñava-vyatirekeõƒpi na para-pratyàyanaü samasti, vispaùña-varõƒgrahaõe vyaktatayà tad-arthƒvagamƒbhàvàd ity àstàü tàvat. ____________________ $<[NAV_25.0]>$ tad evaü sàdharmyeõa dçùñƒntƒbhàsàn pratipàdya vaidharmyeõƒha: @@ $<[NAV_25.1]>$ sàdhyƒbhàvaþ sàdhanƒbhàva-vyàptau dar÷ayitum abhipreto yasmiüs tad ##, ten#<ƒtra dçùñƒnta-doùà nyàya-vid-ãrità># iti dattƒrtham. ## gamya-gamak“bhayànàm ## anivartanàc, ##-÷abdasya vyavahita-prayogatvàt ## ca nivçtti-sandehàc cˆty arthaþ. tad anena ùaó dçùñƒntƒbhàsàþ såcitàs, tad yathà -- sàdhyƒvyatirekã, sàdhanƒvyatirekã, sàdhya-sàdhanƒvyatirekã, tathà sandigdha-sàdhya-vyatirekaþ, sandigdha-sàdhana-vyatirekaþ, sandigdha-sàdhya-sàdhana-vyatireka÷ cˆti. $<[NAV_25.2]>$ tatra sàdhyƒvyatirekã yathà: bhràntam anumànam, pramàõatvàd iti. atra vaidharmya-dçùñƒnto: yat punar bhràntaü na bhavati na tat pramàõaü, tad yathà svapna-j¤ànam iti; svapna-j¤ànàd bhràntatƒnivçtteþ sàdhyƒvyatirekitvam iti. sàdhanƒvyatirekã yathà: nirvikalpakaü pratyakùaü, pramàõatvàd iti. atra vaidharmya-dçùñƒnto: yat punaþ savikalpakaü na tat pramàõaü, tad yathƒnumànam; anumànàt pramàõatƒnivçtteþ sàdhanƒvyatirekitvam iti. ubhayƒvyatirekã yathà: nityƒnityaþ ÷abdaþ, sattvàd iti. atra vaidharmya-dçùñƒnto: yaþ punar na nityƒnityaþ sa na san, tad yathà -- ghaño; ghañàd ubhayasyƒpy avyàvçtter ubhayƒvyatirekitvam iti. tathà sandigdha-sàdhya-vyatireko yathƒsarva-j¤à anàptà và %%dayo,àrya-satya-catuùñayƒpratipàdakatvàd iti. atra vaidharmya-dçùñƒnto: yaþ punaþ sarva-j¤a àpto và 'sàv àrya-satya-catuùñayaü pratyapãpadat, tad yathà -- %<÷auddh“danir>% iti. ayaü ca sàdhyƒvyatirekã vƒrya-satya-catuùñayasya duþkha-samudaya-màrga-nirodha-lakùaõasya pramàõa-bàdhitatvena tad-bhàùakasyƒsarvaj¤atƒnàptat“papatteþ. kevalaü tan-niràkàraka-pramàõa-sàmarthya-paryàlocana-vikalànàü sandigdha-sàdhya-vyatirekatayà pratibhàtŒti tath“panyastaþ. tathà hi: yady apy àrya-satya-catuùñayaü %<÷auddh“daniþ>% pratipàditavàüs, tathƒpi sarvaj¤atƒptate tasya na siddhyataþ, tàbhyàü sahƒrya-satya-catuùñaya-pratipàdanasyƒnyathƒnupapatty-asiddher, asarva-j¤ƒnàptenƒpi para-pratàraõƒbhipràya-pravçtta-nipuõa-buddhi-÷añha-puruùeõa tathà-vidha-pratipàdanasya kartuü ÷akyatvàt. tasmàc %% sakà÷àd asarva-j¤atƒnàptatà-lakùaõasya sàdhyasya vyàvçttiþ sandigdhˆti sandigdha-sàdhya-vyatirekitvam iti. sandigdha-sàdhana-vyatireko yathà: 'nàdeya-vàkyaþ ka÷cid vivakùitaþ puruùo ràgƒdimattvàd iti. atra vaidharmya-dçùñƒnto: yaþ punar àdeya-vàkyo, na sa ràgàdimàüs, tad yathà -- %% iti. yady api tad-dar÷anƒnuraktƒntaþ-karaõàõàü %%deya-vacanatà siddhi-saudha-madhyƒråóhà, tathƒpi ràgƒdimattvƒbhàvas tat-pratipàdaka-pramàõa-vaidhuryàt sandeha-gocara-càritàm anubhavaty, ataþ %% ràgƒdimattà-vyàvçtti-saü÷ayàt sandigdha-sàdhana-vyatirekitvam iti. sandigdha-sàdhya-sàdhana-vyatireko yathà: na vãta-ràgàþ kapilƒdayaþ, karuõƒspadeùv apy akaruõƒparãta-cittatayƒdatta-nijaka-màüsa-÷akalatvàd iti. atra vaidharmya-dçùñƒnto: ye punar vãta-ràgàs te karuõƒspadeùu karuõà-parãta-cittatayà datta-nija-màüsa-÷akalàs, tad yathà -- bodhisattvà iti. atra sàdhya-sàdhana-dharmayor bodhisattvebhyo vyàvçttiþ sandigdhà; tat-pratipàdaka-pramàõa-vaikalyàn na j¤àyate kiü te ràgƒdimanta uta vãta-ràgàþ; tathƒnukampyeùu kiü sva-pi÷ita-khaõóàni dattavanto nˆti và. ataþ sandigdha-sàdhya-sàdhana-vyatirekitvam iti. $<[NAV_25.3]>$ parair apare 'pi dçùñƒntƒbhàsàs trayo 'vimç÷ya-bhàùitayà dar÷itàþ. tad yathà -- avyatireko, 'pradar÷ita-vyatireko, viparãta-vyatireka÷ cˆti. te 'smàbhir ayuktatvàn na dar÷ayitavyàþ. tathà hy: avyatirekas tair dar÷ito, yathƒvãta-ràgaþ ka÷cid vivakùitaþ puruùo, vaktçtvàd iti. atra vaidharmya-óçùñƒnto: yaþ punar vãta-ràgo, na sa vaktà, yath“pala-khaõóa iti. yady api kil“pala-khaõóàd ubhayaü vyàvçttaü, tathƒpi vyàptyà vyatirekƒsiddher avyatirekitvam iti. ayukta÷ cƒyaü vaktum, avyatirekitàyà hetu-doùatvàt. yadi hi dçùñƒnta-balenƒiva vyatirekaþ pratipàdyeta, tadà tathà-vidha-sàmarthya-vikalasya tad-àbhàsatà yujyeta, na cƒitad asti, pràk-pravçtta-sambandha-grahaõa-pravaõa-pramàõa-gocara-smaraõa-sampàdanƒrthaü dçùñƒnt“pàdànàt. na hy ekatra yo yad-abhàve na dçùñaþ, sa tad-abhàve na bhavatŒti pratibandha-gràhi-pramàõa-vyatirekeõa sidhyaty, atiprasaïgàt. tasmàd asiddha-pratibandhasya hetor evƒyaü doùo, na dçùñƒntasyˆti. tathƒpradar÷ita-vyatireka-viparãta-vyatirekàv api vaktum ayuktau, tayor vaktç-doùatvàt. tathà hy: apradar÷ita-vyatirekas tair ukto, yathƒnityaþ ÷abdaþ, kçtakatvàd, àkà÷avad iti. atra vidyamàno 'pi vyatireko vàdinà vacanena n“dbhàvita iti duùñatà. viparãta-vyatirekaþ punar abhihito, yathƒnityaþ ÷abdaþ, kçtakatvàd iti. atra vaidharmya-dçùñƒnto: yad akçtakaü tan nityaü bhavati, yathƒkà÷am iti. atra viparyasta-vyatireka-pradar÷anàd viparãta-vyatirekitvam. vaidharmya-prayoge hi sàdhyƒbhàvaþ sàdhanƒbhàvƒkrànto dar÷anãyo, na cƒievam atra, sàdhanƒbhàvasya sàdhyƒbhàva-vyàptatayƒbhidhànàd iti. $<[NAV_25.4]>$ vyatirekƒpradar÷anaü viparãta-vyatireka-pradar÷anaü ca na vastuno doùaþ, kiü tarhi vacana-ku÷alatà-vikalasyƒbhidhàyakasya. kiü ca, yeùàü bhavatàm ado dar÷anaü: yad uta svƒrthƒnumàna-kàle svayaü hetu-dar÷ana-màtràt sàdhya-pratãteþ parƒrthƒnumànƒvasare 'pi hetu-pratipàdanam eva kartavyaü "viduùàü vàcyo hetur eva hi kevala" iti-vacanàt teùàü `kçtakatvàd' itŒyatà het–panyàsenƒiva sisàdhayiùita-sàdhya-siddheþ samasta-dçùñƒntƒbhàsa-varõanam api pårvƒpara-vyàhata-vacana-racanà-càturyam àvir-bhàvayati.àsàtàü tàvad etau, dçùñƒntasya sàdhanƒvayavatvenƒnabhyupagamàt. athˆttham àcakùãthà: anvaya-vyatirekƒparij¤àne pratipàdyasya na dçùñƒntam antareõƒitau dar÷ayituü ÷akyàv, ato 'nvaya-vyatireka-dar÷anƒrthaü dçùñƒnto 'bhidhàtavyas, tata÷ ca tat-kàryƒkàriõàü tad-àbhàsatˆti ced, gale gçhãtasyƒyam ullàpas, tathƒpy apradar÷ita-vyatireka-viparãta-vyatirekau dçùñƒntƒbhàsau na vàstavau, kiü tarhi vaktç-doùa-samutthàv; ato nƒbhidhàtuü yuktau, tathà-vidhasya vidyamàna-vastu-prakà÷ana-sàmarthya-rahitasya nibióa-jaóimƒvaùñabdhasya puüso vàdƒnadhikàritvàn, màtçkà-pàñha-÷àlà-yogyatayà viduùàü vàdayitum ayuktatvàd iti. ____________________ $<[NAV_26.0]>$ tad evaü parƒrthƒnumànaü vyàcakùàõena yad uktaü -- yad uta "tat pakùƒdi-vacanƒtmakam" iti -- tat pakùa-hetu-dçùñƒntànàü sƒbhàsànàü pratipàdanàt pràyaþ paryantitaü; kevalaü tat par“kta-dåùaõ“ddhàràd eva samãcãnatàm àbibhartŒty amunà prastàvena dåùaõaü sàbhàsam abhidhàtukàma àha: @@ $<[NAV_26.1]>$ vadana-÷ãlo ## pratyàyakas, ten#<“kta># upanyaste; kasmin? ##; sàdhyate pratipàdya-pratãtàv àropyate 'numeyaü yena tat sàdhanam. tac cƒneka-råpaü pràk pratyapàdi, tad yathà -- kvacid dhetur evƒikaþ, kvacit pakùa-hetå, kvacit pakùa-hetu-dçùñƒntàþ, kvacit ta eva s“panayàþ, kvacit sanigamanàþ, kvacid ekƒika-tac-chuddhi-vçddhyˆti, pratipàdyasya kvacit katha¤cit pratyàyayituü ÷akyatvàt, tat-pratyàyan“pàyasya ca sàdhanatvàd iti. tatrˆha samyak-sàdhanasya dåùayitum a÷akyatvàt, sàdhanƒbhàsa eva tat-sàmarthy“papatteþ, sàdhanƒbhàsam eva dåùan“panipàtàt pràg avasthàyàm anirj¤àtaü sàmànyena sàdhana-dhvanin“ktaü, tatra ## pratyakùƒdi-niràkçta-pakùƒsiddhƒdi-hetu-sàdhyƒdi-vikala-dçùñƒntƒdy-upanyàsa-lakùaõànàm ## prà÷nikànàü purataþ prakà÷anaü yat tad dåùyate svƒbhipreta-sàdhya-pratyàyana-vaikalya-lakùaõàü vikçtiü nãyate sàdhanam anenˆti dåùaõam iti j¤eyam. $<[NAV_26.2]>$ adhunà tad-àbhàsam àha: ##gataü samyak-prayuktatvàd ## pàpaü pakùƒdi-doùa-lakùaõaü dauùñyam asmàd iti ##, tasmin ## vàdin“kta iti vartate. tathƒpi matsaritayà pramçdy“daraü yad avidyamànànàü doùàõàm udbhàvanaü tad dåùaõa-sthàn“panyastatvàt tat-kàryƒkaraõàt samyak-sàdhane doù“dbhàvanasya pralàpàyamànatvàd dåùaõavadàbhàsata iti ## iti; tad eva ## saüj¤à yasya tat-tathà. samartha-sàdhan“panyàsatvàt sàdhite sàdhye satàm apy apa÷abdƒlaïkàrƒdi-doùàõàü yad udbhàvanaü tad api ## iti. ##-÷abdena vi÷eùaõƒrthena dar÷ayati vastu-siddhy-arthaü vàda-pravçttes, tasya siddhatvàd, apa÷abdƒdãnàm aprastutatayà tad-dvareõa doùa-prakà÷anasyƒsambaddha-pralàpa-råpatvàd, itarathà tàvan-màtreõƒiva parƒpàkaraõa-siddheþ samartha-sàdhanƒnveùaõa-prayatno vi÷ãryeta, prayojanƒbhàvàd iti. ____________________ $<[NAV_27.0]>$ tad evaü vyàvahàrika-pramàõasya pratyakùa-parokùa-svƒrtha-parƒrhƒdi-bheda-bhinnasya lakùaõaü pratipàdyƒdhunà yaiþ pàramàrthikaü samastƒvaraõa-viccheda-labhyam a÷eùƒrtha-gocaraü kevala-j¤ànaü nƒbhyupagamyate, tan-mat“ddalanƒrthaü tal-lakùaõam abhidhitsur àha: @@ $<[NAV_27.1]>$ ## samastam, àvçõotyàvriyate vƒnenˆty #<àvaraõaü>#, tat-svaråpa-pracchàdanaü karmˆty arthaþ, sakalaü ca tad avàraõaü ca sakalƒvaraõaü, tena ## rahita, #<àtmà># svaråpaü yasya tat-tathà. ata eva ## asahàyam, àvaraõa-kùay“pa÷ama-vicitratayƒiva bodhasya nànƒkàratayà pravçtteþ, sàmastyena punar àvaraõa-nirdalane vibandhaka-kàraõa-vaikalyàd ekƒkàratayƒiva tasya vivartanàt. ato j¤ànƒntara-nirapekùaü ## prathate nirupàdhikaü dyotata ity arthaþ, tat paramƒrthataþ ##. tad idaü ##ti-hetu-dvàreõa tathà ## iti-svaråpato niråpyƒdhunà kàrya-dvàreõa niråpayann àha: ## samasta-vastu-svaråpàõàü ## anavarata-prakà÷anaü ## iti, pratibhàsyate 'nenˆti pratibhàsanam, àtmano dharma-råpatayà bhedavad-vivakùitaü j¤ànam iti yàvat. asya ca pàramàrthikatvaü, nirupacarita-÷abdƒrth“papatteþ. tathà hy: akùa-÷abdo jãva-paryàyas, tata÷ cƒkùaü prati vartata iti pratyakùaü, yatrƒtmanaþ sàkùàd vyàpàraþ. vyàvahàrikaü punar indriya-vyavahitƒtma-vyàpàra-sampàdyatvàt paramƒrthataþ parokùam eva: dhåmàd agni-j¤ànavat, tiro-dhànƒvi÷eùàt. $<[NAV_27.2]>$ nanu ca prasiddhaü lakùyam anådyƒprasiddhaü lakùaõaü vidhãyate -- sarvatrƒyaü nyàyaþ. aprasiddhe punar lakùye lakùaõam abhidhãyamànam ambarƒravindinã-kusuma-lakùaõavan nirgocaratàü yàyàt. tad idaü svaråpato 'prasàdhya lakùaõam abhidadhànasya ko 'bhipràya ity; atr“cyate -- ye ye mithyƒvalepƒdhmàtƒntaþ-karaõàþ pramàõa-prasiddham apy adaþ prati vipratipadyante, teùàü dhy-àndhã-kçta-buddhitvàd avadhàraõãyatàm anena dar÷ayati. kim asya pratipàdakaü pramàõam iti ced, ete bråmaþ: $<[NAV_27.3]>$ samasti samasta-vastu-vistàra-gocaraü vi÷ada-dar÷anaü, tad-gocarƒnumàna-pravçtteþ; iha yad-yad-gocaram anumànaü pravartate, tasya tasya gràhakaü ki¤cit pratyakùam udaya-padavãü samàsàdayati, yathà citra-bhànoþ; pravartate ca sakalƒrtha-viùayam anumànam; atas tad-avalokinà vi÷ada-dar÷anenƒpi bhàvyam iti. sarvƒrtha-viùayaü kim anumànaü pravartata iti ced, idam api bråma: iha yad yad asti tat tat sarvaü sthity-udayƒpavarga-saüsargam anubhavati, vastutvàt; yad yad vastu tat tat sthema-janma-pralayaiþ kroóã-kçtaü; tad yathƒïgulir aïgulitva-vakratva-rjutvƒpekùayˆti; vastu ca yad asty, ataþ prastuta-trayƒkràntaü tad avagantavyam. idam eva nikhilƒrtha-gocaram anekƒntƒnumànaü j¤àna-kriyƒbhyàsƒti÷ayàn nikhilƒvaraõa-vicchede vibandhaka-kàraõƒbhàvàd vi÷ada-dar÷anã-bhavati. na cƒnumàna-pravçttàv apy anarthitvƒdinà pramàtur apravçttàv anumeya-gocara-pratyakùƒsambhavena vyabhicàra÷ codanãyaþ, sambhavasya sàdhyatayƒbhipretatvàt. na ca sambhava-màtre 'sti vyabhicàraþ, sarvƒnumeyànàü sambhavat-pratyakùatayà vyàptatvàd iti. $<[NAV_27.4]>$ athavƒnyathƒnumànayàmaþ: sambhavat-samasta-÷uddhika àtmà, vidyamàna-÷uddhy-upàyatvàd; iha yo yo vidyamàna-÷uddhy-upàyaþ sa sa sambhavat-samasta-÷uddhiko; yathà vidyamàna-kùàra-mçt-puña-pàkƒdi-÷uddhy-upàyo ratna-vi÷eùas, tathà ca vidyamàna-j¤ànƒdy-abhyàsa-÷uddhy-upàya àtmƒtaþ sambhavat-samasta-÷uddhika iti. sàmastya-÷uddha÷ cƒtmà j¤àna-j¤àninoþ katha¤cid abhedàt kevalam abhidhãyata iti. j¤ànƒdy-abhyàsaþ kathaü vi÷uddhi-kàraõam iti ced, àvaraõa-mala-pratipakùa-råpatvàd iti bråmaþ. pratipakùa-råpatà katham avadhàritˆiti cet, tavƒiva dar÷anàt. tathà hi: dç÷yate j¤ànƒdy-abhyàsataþ pratikùaõam àvaraõa-vilayo, vi÷iùña-vi÷iùñatara-tat-kàrya-bodhƒdy-anubhavàt, tad-ati÷aye punaþ sàmasty“cchedaþ syàd ity abhidadhmahe. etena yat pare procur -- yathà: pratyakùƒdi-pramàõa-pa¤caka-gocarƒtikràntatvàt sarvƒrtha-saüvedanam abhàvƒkhya-ùaùñha-pramàõa-gocaratàü pratipadyate -- tad ayuktaü, tat-sambhavasyƒnumànena pratipàdanàt, pramàõa-pa¤caka-pravartanƒbhàvƒsiddheþ. kiü ca, pramàõa-pa¤cakaü tad-gocaraü na pravartata iti kathaü bhavato nirõayaþ? kiü niyata-de÷a-kàla-vyàptyà yad và samasta-de÷a-kàlƒskandanenˆti? yady àdyaþ pakùas, tato yathà ghañƒdeþ kvacit pramàõa-pa¤cakaü tad-gocaraü nirvartamànam abhàvaü sàdhayaty, evaü samasta-vastu-saüvedana-gocaram api tan nivartamànaü niyata-de÷a-da÷ƒvacchinnam abhàvaü sàdhayen, na sarvatra; tata÷ ca ghañƒdivat tad durnivàraü syàt. atha dvitãyaþ pakùo, 'sàv asambhavy eva; samasta-de÷a-kàla-varti-puruùa-pariùat-saüvedana-sàkùàt-kàriõo hy evaü vaktuü yuktaü, yad uta na kvacit samastƒrtha-saüvedanaü astŒti -- na bhavatas, tathà-vidha-puruùa-sambhavƒnabhyupagamàt. itarathà ya eva ka÷cin ni÷cityƒivam abhidadhyàt, sa eva samasta-vastu-vistàra-vyàpi-j¤ànƒloka iti samastƒrtha-gocara-saüvedana-siddhir ity àstàü tàvat. ____________________ $<[NAV_28.0]>$ tad evaü pramàõa-viùaye lakùaõa-saükhyà-vipratipattã niràkçtyƒdhunà krama-pràptàü gocara-vipratipattiü bahu-vaktavyatvàd aniràkçtya tàvat phala-vipratipattiü niràcikãrùur àha: @@ $<[NAV_28.1]>$ dvi-vidhaü hi ##: sàkùàd asàkùàc cƒnantaraü vyavahitaü cˆty arthaþ. tatra ## anadhyavasàyaþ prameyƒparicchittis tasya ## vi÷eùeõa pralayƒpàdanaü ##, aj¤àn“ddalana-dvàreõa tasya pravçttes, tasya ca sarvƒnartha-målatayà pramàtr-apakàritvàt. tan-nivartanasya prayojanatà yuktƒiva. etac cƒnantara-prayojanaü sarva-j¤ànànàm eka-råpatvàt sàmànyen“ktam. vyavahita-prayojanaü punar vibhàgenƒha: ## sarva-j¤a-j¤ànasya ## vaiùayika-sukhƒtãta-paramƒhlàdƒnubhava, ## sàkùàt samastƒrthƒnubhave 'pi hàn“pàdànˆcchƒbhàvàn madhya-stha-vçttità, te ## phalam ity arthaþ. #<÷eùasya># tad-vyatirikta-pràkçta-loka-pramàõasy#<ƒdànaü># grahaõaü ## parityàgas, tayor àdàna-hànayor ## buddhir #<àdàna-hàna-dhãþ>#, sà phalam iti yàvat. tata÷ cƒdeyànàü samyag-dar÷anƒdi-srak-candanƒdãnàü yƒditsà, tathà heyànàü mithyà-dar÷anƒdi-viùa-kaõñakƒdãnàü yà jihàsà sà pramàõa-sàdhyƒpramàõàt tad-asiddheþ, prekùà-pårva-kàriõàü tataþ pravçtty-ayogàd ity uktaü bhavati. ____________________ $<[NAV_29.0]>$ adhunà gocara-vipratipattiü niràcaùñe: @@ $<[NAV_29.1]>$ ## bahavo #<'ntà># aü÷à dharmà v#<ƒtmànaþ># svaråpàõi yasya tad ##. kiü tat? ## bahir anta÷ ca, ## viùayaþ, ## samasta-saüvittãnàm. anenƒnekƒntam antareõa saüvedana-prasara-vyavacchedaü dar÷ayati, bhrànta-saüvedanànàm apy anekƒnt“ddyotana-pañiùñhatayà pravçtteþ, kevalaü keùucid aü÷eùu visaüvàdakatvàd apramàõàni tàni saïgãryante. tad ayam abhipràyo: yadà saüvedana-sàmànyam apy anekƒnta-viraheõa na pravartitum utsahate, tadà tad-vi÷eùa-bhåtaü pramàõam ekƒnte pravartiùyata iti dårƒpàstƒvakà÷ƒivƒiùà vàrtà, tathƒpy anàdi-mithyƒbhinive÷a-vàsitƒntaþ-karaõàþ kudar÷ana-vipralabdha-buddhayo bahavo 'tra vipratipadyanta iti sarva-pramàõànàm anekƒnta-gocaratva-sàdhakaü pramàõam abhidhãyate: iha yat pramàõaü tat parasparƒvinirluñhitƒneka-dharma-parikarita-vastuno gràhakaü, tasyƒiva tatra pratibhàsamànatvàd; iha yad yatra pratibhàti, tad eva tad-gocaratayƒbhyupagantavyaü; tad -- yathà niràdãnava-nayana-prabhava-dar÷ane pratibhàsamànaü pàñalatayà japà-kusumaü tathƒiva tad-gocaratayƒbhyupagamyate; parasparƒvibhaktƒneka-svabhàvƒkrànta-mårtikaü ca bahir anta÷ ca vastu sarva-pramàõeùu prathata ity; atas tad eva teùàü gocaraþ. $<[NAV_29.2]>$ na cˆtarˆtara-vi÷akalita-dharmi-dharma-bhàva-vàdibhiþ %%-÷iùyakais tàvad asya hetor asiddhatƒdi-doùaþ pratipàdayituü ÷akyas, tad-abhyupagamam antareõa svƒbhipreta-vastuno 'vasthànƒbhàvàt. tathà hy: ekasmin dharmiõi bahavo dharmàs tato bhinna-tanavaþ kathaü varteran? bhedƒvi÷eùeõa sarvatra tad-vçtti-prasaïgàt. tatrƒiva teùàü samavàyàn nƒnyatra vartanta iti cen, nanu so 'pi samavàyo yady upakàry“pakàraka-bhàva-vyatirekeõƒpi bhavati, tataþ sarvatrƒvi÷eùeõa prasajyeta, tad-abhàvƒvi÷eùàt. asty ev“pakàry“pakàraka-bhàva iti ced, hanta hato 'sy, anek“pakàrakasyƒneka-svabhàvatà-pràptes, tad-virahe 'nek“pakàrakatvƒbhàvàt. na hi yena svabhàvenƒikasy“pakaroti tenƒiva dvitãyasya, tasya tatrƒiv“payuktatvàd, dvitãy“pakàraka-svabhàvasya tad-upamardana-dvàreõ“tpatter, itarathƒikam ev“pakurvaüs tiùñhet, tad-eka-svabhàvàt. bhinnàbhiþ ÷aktibhir upakaroti, na bhinnaiþ svabhàvais, tena nƒnekƒnta iti cet, tàs tarhi tatra kathaü vartanta iti vàcyam. samavàyàd ity-uttare 'sàv apy upakàry“pakàraka-bhàvam antareõa kathaü na sarvatrˆti pràcãnaü codyaü pa÷càl-lagnam anudhàvati. upakàry“pakàraka-bhàvƒbhyupagame punar apy aneka-svabhàvatà-pradar÷ita-yukteþ punaþ ÷akty-upakàraka-bhinna-÷akti-parikalpane tad evƒvartate, tan na bhinna-dharma-parikalpane 'py anekƒntàn mokùa iti varam àdàv eva matsaritàü vihàyƒneka-dharmƒdhyàsitaü vastv abhyupagatam. kiü bheda-kalpanayƒsthàna evƒtmanà parikle÷itenˆti. kiü cƒnekƒntƒbhyupagame saty eùa guõaþ: paraspara-vibhakteùu saüyogi-saüyoga-samavàyi-samavàya-guõa-guõy-avayavƒvayavi-vyakti-sàmànyƒdiùu saüyoga-samavàya-guõy-avayavi-sàmànyƒdãnàü saüyogi-samavàyi-guõƒvayava-vi÷eùƒdiùu vartana-cintàyàü yad dåùaõa-jàlam upanipatati, tad api parihçtaü bhavaty, ekƒnta-bheda eva tad-upapatter, anekƒnte tad-utthànƒbhàvàt. tathà hi: bhinnàþ khalu saüyogƒdayaþ saüyogy-àdibhyo vikalpayituü pàryante -- yad uta katham eta eteùu vartanta iti? kim eka-de÷ena yad và sàmastyena? yady eka-de÷ena, tad ayuktaü, teùàü niravayavatvƒbhyupagamàt. sƒvayavatve 'pi tebhyo 'vayavebhyo yady abhinnàs, tato 'nekƒntƒpattir, ekasyƒnekƒvayavatva-pràpteþ. atha bhinnàs teùv api te kathaü vartanta ity vàcyam: eka-de÷ena sàmastyena và. eka-de÷a-pakùe tad evƒvartata ity anavasthà. atha sàmastyena, tad apy asàdhãyaþ, pratyekaü parisamàptatayà saüyogƒdi-bahutva-prasaïgàt. tad-abhinnàþ punaþ saüyogƒdayo na vikalpa-bhàjo bhavanti. abheda-pakùe 'pi saüyogƒdi-màtraü saüyogy-àdi-màtraü và syàd iti cen, na, tasyƒpy ekƒntenƒnabhyupagamàt, kiü tarhy anyonyƒvi÷liùña-svaråpà vivakùayà sandar÷anãya-bhedàþ sarva evƒite 'bhyupagamyante, tathà-vidhànàü kuyukti-vikalp“tthàpita-dåùaõa-samåha-niràkaraõa-kùamatvàd, abàdhita-pratibhàseùu sarvatra teùàü tathƒiva pratibhàsanàd, anyathà pratibhàsamànànàm anyathà parikalpane dçùña-hàny-adçùña-parikalpanà-dvàreõƒsama¤jasa-pràptes; tathà ca %%-%<÷ånya-vàdƒ>%dayaþ siddhim a÷nuvãran, vi÷eùƒbhàvàd iti. $<[NAV_29.3]>$ etenƒsya hetoþ %% apy asiddhatƒdi-doùam abhidhitsavo maukyam ànãtàþ. tathà hy: antar ekaü saüvedanam aparƒpara-harùa-viùàdƒdy-ananta-dharma-vivartƒkrànta-råpaü bahi÷ ca ghañƒdikam arthaü nava-puràõƒdi-vartula-pàrthivatvƒdy-aneka-svabhàvƒvaùñabdha-÷arãraü sàkùàl lakùayantaþ kathaü tad-viparãta-kathane pravarteran? prakçti-puruùƒtmakaü dravyam evƒikaü tàttvikaü, paryàya-bhrànti-janakaþ punar vivarto 'pàramàrthika iti cen, na, dvayor api sarva-pramàõeùu prakà÷amànayor abàdhitayoþ sarva-vyavahàra-nibandhanayoþ pakùa-pàtam antareõƒikasya nihnotum a÷akyatvàt. tathà sati vivarta eva tàttviko, dravyaü punar alãkam iti paryàya-pakùa-pàtã prasa¤jayan durniùedhaþ syàd iti. athˆttham abhidadhãthà: dravyaü sarvatrƒvyabhicarita-råpatvàt satyaü, paryàyàþ punar vyabhicàriõa ity asatyàþ, tad ayuktam. yadi nàma dravyam abheda-råpatvàt sarvatrƒnuvartate, paryàyàs tu bheda-råpatvàd vyavacchidyante, tathƒpi tat satyam, itare 'lãkà iti vaktuü na pàryate, na hi nãlaü pãta-råpatàü na bibhartŒty-etàvatà tad asatyam, atiprasaïgàt, sarvasya para-råpa-parihàrƒvasthàyitayƒlãkatva-pràpteþ. atha dravyam eva paryàyàs, tad-avyatiriktatvàt, tat-svaråpavan, na santi và dravya-vyatirekiõaþ paryàyà, niþsvabhàvatvàt, kha-puùpavad iti pramàõayasi, tathà sati paryàyà eva dravyaü, tad-avyatiriktatvàt tat-svaråpavan, nƒsti và paryàya-vyatiriktaü dravyaü, niùparyàyatvàd, àkà÷a-kusumavad itŒtaro 'pi pramàõayan kena vàryeta. tan na pakùa-dvaye 'pi kàcid vi÷eù“palabdhir iti. yathƒivƒnanta-saha-krama-varti-paryàyƒdhyàsitaü vastu sarva-pramàõeùu prakà÷ate tathƒivƒbhyupagantavyaü, tathà cƒnyasyƒbhàvàt tad eva tad-gocara iti sthitam. $<[NAV_29.4]>$ tathà %%-matƒnusàriõàm api madhye %% tàvad asya hetor asiddhatàm àvir-bhàvayituü n“tsahate, tad-abhyupagati-vyatirekeõa nija-dar÷ana-vyavasthƒnupapatteþ. tathà hi: bahis tàvad ekaü kàraõam aparƒpara-sàmagry-antaþ-pàtitayƒneka-kàrya-kàryàvedyate, yathà råpaü sv“ttara-kùaõaü svƒvagàhi-j¤ànƒdikaü ca yugapaj janayati. yadi cƒika-kùaõa-vartinaþ sàmagrã-bhedena bhedam anubhavata eva bhinna-de÷a-nànà-kàrya-kàrità, tathà sati nitya-pakù“ditaü dåùaõaü sva-mastak“panipàti syàt, tasyƒpi tathƒiva bhinna-kàla-kàrya-nirvartane 'pi bhedƒbhàva-prasaïgàt. tathà pratibhàsa-bhedena kùaõa-kùayi-råpƒdi-svalakùaõa-vilakùaõatvƒbhyupagama÷ cƒivaü nirnibandhanaþ syàt, kauñasthyam àbibhrato 'pi dravyasyƒparƒpara-kàraõa-kalàpƒntar-gatatayà nava-puràõƒdi-paryàya-råpa-rasa-gandha-spar÷ƒvabhàsa-lakùaõa-kàrya-sampàdanƒvirodha-prasakteþ. kiü cƒyam ekaü svƒvayava-vyàpinaü kàlƒntara-saücariùõum àkàraü sàkùàl lakùayan kùaõa-kùayi-paramƒõu-lakùaõàni svalakùaõàny àcakùãta nƒnyathà, yathƒkåtaü tad-avabhàsasya svapnƒntare 'py anupalakùaõàl; lakùitasya cƒlakùita-vyatireka-niràkaraõatas tàdàtmyaü kathayan sva-girƒnekƒntƒvabhàsaü samarthayate. tathà hy: alakùita-paramƒõu-pàrimàõóalya-pratikùaõa-vivartam api svalakùaõaü sthira-sthårƒdy-àtmanà dar÷ayati svaråpam, anyathà suùuptaü jagad àsajyeta, tad-aprakà÷ane pramàõƒntarasyƒpy atyanta-vilakùaõa-svalakùaõƒvedakasyƒpravçtti-prasaïgàt. tathƒntaþ-saüvedanam artha-svaråpƒpekùayà bahir-mukhƒntar-mukha-savikalpƒvikalpa-bhràntƒbhràntƒdi-pratibhàsam ekam abhyupayataþ katham anekƒntƒvabhàso 'siddhaþ syàt? tathà nànà-de÷a-sthitƒrtha-sàrtha-samarpitƒkàr“paraktam ekam àkàra-bhede 'py anyathà yugapat-prakà÷amàna-sitƒsitƒdy-artha-vyavasthity-anupapatteþ saüvedanam anumanyamànaþ kathaü bhinna-samaya-bhàvi-harùa-viùàdƒdy-aneka-vivarta-va÷àt tad-bhedam àtyantikam abhidadhãta, abhinna-yoga-kùematvàd. yugapad-bhàvinàü saüvid-antar-niviùñƒkàràõàm ekatvaü na harùƒdãnàü, tad-viparyayàd iti cen, na, tat-sàmarthya-vyavasthàpyƒrthƒbheda-prasaïgàt, tad-ekatayà sita-pãtƒdiùu j¤ànasya bodha-råpeõƒivƒvi÷iùñatvàt. tad evaü bahir anta÷ cƒikƒneka-råpatve pramàõataþ sthiteþ svalakùaõasyƒnyathà svƒbhyupeta-dar÷ana-vyavasthƒyogàn nƒrtha-vàdy anekƒnta-prakà÷aü pratikùeptum arhati. $<[NAV_29.5]>$ tath“rarã-kçta-%%-matam api balàd anekƒnta-prakà÷a-rajjur àveùñayaty, ekasyƒpi j¤ànasyƒneka-vedya-vedakƒkàratayà prathan“pagateþ. eka-yoga-kùematvàt tad-aikyam iti cen, na, yugapad-udaya-pralayavatàü saha-vedinàü sakala-santànànàm ekatva-prasaïgàt. saüvçti-dar÷itatvàd anekatvasya, na tena sva-saüvedana-sàkùàt-kçta-pàramàrthikƒikatva-kùatir iti cen, na, %%-matƒpratiùedha-prasakter, yato 'nàdy-avidyà-balàd ekam akramaü sacetanaü sva-saüvedana-sàkùàt-kçtam api brahmƒnekaü kramavac cetanƒcetanaü parokùƒparokùaü lakùyate, bhavat-parikalpita-gràhya-gràhakƒkàra-vivikta-saüvedanavad iti tenƒpi na durupapàdam. astu vƒyam anekƒntƒvabhàso bhràntas, tathƒpi saüvedanasyƒdvayatà na lakùyate, tal-lakùaõe sakalƒsumatàm adhunƒiva muktatƒvàpteþ. lakùyate ca tat katha¤cid, itarathà suùupta-da÷àvat sarva-vyavahàr“ccheda-prasaïgàd ity ekasyƒpi saüvedanasya lakùitƒlakùitatvenƒnekƒnta-pratibhàso duþ÷ako 'pahnotum iti %% apy asya hetor asiddhatƒvir-bhàvanaü prati tåùõãm àsãta. $<[NAV_29.6]>$ %<÷ånya-vàdinaþ>% samastƒbhàvàd asiddho 'nekƒnta-prakà÷a iti cen, na, tasyƒpi pramàõa-prameyƒbhàve na sarvƒbhàvƒvedanaü samasty, anyathƒpramàõakaü sarvaü sarvatra vidyata iti parasyƒpi vadato na vadana-bhaïgaþ syàt, tad-abhyupagame 'bhyupagama-kùatiþ. tayo÷ ca dar÷itavad anekƒnta-prakà÷a iti nƒsiddho hetuþ. maru-marãcikà-nicaya-cumbini saüvedane jal“llekhe 'pi tad-gocaratvƒbhyupagamƒbhàvàd anaikàntiko 'yam iti mà ÷aïkiùñhàs, tasya bhràntatvàd, abhrànta-prakà÷o hi tad-abhyupagati-hetuþ. athƒyam apŒtarˆtara-vinirluñhita-paramƒõu-kùaõa-kùayi-bodhena bàdhyamànatvàd bhrànta ity àcakùãthàs, tad ayuktaü, yatas tad-bodhaþ kim upalabdhi-màtram yad và nirõayaþ? yady àdyaþ kalpas tadƒnumànaü vi÷ãryeta, nirgocaratvàt, pràthamakalpikenƒiva nirvikalpaka-vivikta-dar÷anena virodha-bhãrutayà sarvathà vastu-grahaõƒbhyupagamàt, pramàõa-kalite ca mànƒntara-vaiyarthyàd, anavasthà-pràpteþ. atha dvitãyas, tathà sati sarvaü nirvikalpakam apramàõatàm a÷nuvãta. na ca nirõayo 'nekƒnta-prakà÷aü bàdhate, 'pi tu samarthayate, bahir anta÷ ca tathƒiva tad-vijçmbhaõàt. atha sarvathà vastu-grahaõe 'pi nirvikalpakaü yatrƒü÷e pà÷càtyaü vyavahàra-kàri-vyavasàyam upajanayati, tatrƒiva pramàõatàm àskandati nƒnyatrˆti manyethàs, tathà sati yad-anantaram artha-kriyà-samarthƒrtha-pràrthanayà puruùaþ pravartate sa eva nirõayaþ pràmàõyaü svã-kuryàn, na nirvikalpakaü, taj-janakatve 'pi sannikarùƒdivad ity àsajyeta. nirvikalpakam anadhigatƒrthƒdhigantçtvàt pramàõaü, na vyavasitis, tad-vikalpatvàd iti cen, nƒnumiter api tadvad apràmàõya-prasaïgàt. na ca viparãtƒkàra-niràkaraõa-caturatayƒnumitir vi÷eùavatã, nirõãter api tad-apanoda-dakùatvàd, asamàropa-viùaye 'pravçtteþ. tri-råpa-liïga-jatayà vi÷eùo 'numiter mànatà-sàdhaka iti cet, sàkùàd anubhavàd utpàdas tarhi nirõãter mahƒparàdha iti bhavato bàlatàm ãkùàmahe. kiü ca, yathà nirvikalpakam alakùitaü sakala-vyàvçtta-svalakùaõa-grahaõa-pravaõam api katicid-aü÷a-viùayaü vikalpam utthàpayati, tathƒrtha evˆndriyƒlokƒdi-sannikçùñatayà katicin-nijƒü÷a-viùayaü sàkùàd-vi÷ada-vikalpaü janayed iti kim ajà-gala-stana-kalpa-nirvikalpaka-kalpanayà? tàvanto 'ü÷à bahir-arthe virudhyanta iti cet, pàñavƒpàñavƒdayo dar÷ane 'py ekasmin na virudhyanta iti kiü ràj¤àm àj¤à? tasmàn na kùaõa-kùayi-paramƒõu-lakùaõa-svalakùaõa-lakùakaü kvacit kadàcid dar÷anaü lakùayanti bhavanto 'pi, kevalaü sva-dar÷anƒnuraktƒntaþ-karaõatayà na tad-asattàü pratipadyante. svƒü÷a-vyàpinaü kàlƒntarƒnuyàyinam ekaü bahir anta÷ cƒrthaü bodhaü ca prakà÷ayan prathamàno nirõayaþ, na punar nirmålakaiþ kuyukti-vikalpair bàdhyata iti na bhràntaþ. kiü cƒsya bhràntatàü kathayan sarva-pramàõa-prameya-vyavasthàm unmålyati. tathà hi: yat sattva-bodha-råpatva-sukhatvƒdiùu pramàõaü tad eva kùaõa-kùayitva-svarga-pràpaõa-÷akti-yuktatvƒdiùv apramàõam; tathà yad vastu nãla-caturasr“rdhvatƒdi-råpatayà prameyaü tad eva madhya-bhàga-kùaõa-vivartƒdinƒprameyaü; tathà yad bahir-arthƒpekùayà savikalpakaü svapnƒdi-dar÷anaü và bhràntaü tad eva svaråpƒpekùayƒbhràntam; tathà yan ni÷ãthinã-nàtha-dvayƒdikaü dvitve 'lãkaü tad api dhavalatà-niyata-de÷a-càritƒdàv analãkam iti nirõayaþ. yadi tu virodhàd bibhyadbhir bhavadbhir ayam apahnåyate, kim aparam aikàntikaü pramàõaü prameyaü c“rarã-kçtya svƒkåtaü pratiùñhàpayeyur iti sakautukaü na÷ cetaþ. $<[NAV_29.7]>$ atha %% advaita-prakà÷am alakùitam abhyupetya tena bàhuvidhyaü dadhàno bodho bàdhyamànatvàd bhrànta ity abhidadhyàt, tad ayuktam, dçùña-hàny-adçùña-parikalpanà-prasaïgàd, alakùita-nirvikalpa-dar÷anasya ca pràg eva pratikùiptatvàt. atha yuktir bodhasya vaividhyaü bàdheta, tathà hi: bhràntƒbhrànta-saüvedana-vivekasya kartum a÷akyatvàt, saüvin-màtrasya tu sarvatrƒvyabhicàritvàd, advayaü saüvedanaü vivikta-yuktyà prakà÷amànam anàdi-kàlƒlãna-vàsanà-samupajanita-saüvçti-dar÷ita-sattàkaü sitƒsitƒdi-vividha-pratibhàsaü niràkurute. atra pratividadhmahe: kim ayam anekƒkàro bodho 'dvaya-saüvedanàd vyatyaraikùãd và na và. kiü cƒto, yadi vyabhaitsãt, katham adçùña-tat-kàryatve vyatirikto 'yaü tad advayaü saüvedanam anumàpayet? avyatireka-pakùe punar anekaþ sann eka-saüvedana-tàdàtmyena prathamànaþ katham advaitaü n“ddalayet? atha saüvçti-dar÷itatvàd alãkatayƒsya sitƒsitƒdy-àkàra-bahir-mukha-kàluùyasya bodhena tàttvikena saha bhedƒbheda-vikalpƒnupapattir iti bråùe, tathà sati paro bodhasyƒpàramàrthikatvaü avidyà-dar÷itatvàd, artha-sattàyàþ punas tattva-råpatà, sarvatrƒvyabhicàràd iti bruvàõo durnivàraþ syàt. jaóasya prakà÷ƒyogàt saüvittiþ satyà, nƒrtha iti ced, ekasyƒnekatƒvabhàsƒbhàvàd anekƒntaþ satyo, nƒdvaitam iti pratijànãmahe. saüvçtyƒdvayasyƒpi nànà-pratibhàso 'viruddha iti ced, anàdy-avidyà-balàj jaóasyƒpi cetanatayà prakà÷o na viruddha iti parasyƒpi ÷añh“ttaraü nƒtidurlabhaü bhavet. kiü ca, nànƒkàra-kaluùita-caitanya-sàmànyasyƒnyathƒnupapatti-sàmarthyatas tasya siddhatvàd advayaü saüvedanam asiddhaü sàdhayed ayam, anyathà nirnibandhanatayà sàdhanasyƒpravçttes, tathà ca sthira-sthårƒdy-upalakùitƒrthƒü÷a-va÷àd vi÷akalita-paramƒõu-kùaõa-kùayi-paryàya-tàdàtmyaü sàdhayan tam anekƒnta-vàdinaü na pratikùeptum arhati, yukter ubhayatrƒpi tulyatvàt. kiü ca, yo 'yaü sita-pãtƒdy-anekƒkàra-nirõayo 'sàv api sva-saüvedanƒpekùayƒdvaya-råpa iti bhavad-abhipràyo; yathà cƒnavasthà-bhãrutayà sarvaü j¤ànaü sva-prakà÷am abhyupetaü, tathà sarvo ni÷cayaþ sva-ni÷càyako 'bhyupagantavyo, 'nyathà tatrƒpy anavasthà-doùo 'nuùajyeta, ni÷cayà÷ ca sarvathà svaråpaü ni÷cinuyur, nƒika-de÷ena, yato "ni÷cayair yan na ni÷cãyate råpaü tat teùàü viùayaþ katham" iti svayam eva sva-vadhàya pralapitam. tathà cƒdvayasya kùaõa-kùayiõaþ svaråpasya tair grahaõe viparãtƒropƒbhàvàd àdita eva anutthànaü saüsàrasyˆti yukti-rikta evƒmuktatƒbhimànaþ syàt, na cƒivam, bhava-bhàvasya pratipràõi-prasiddhatvàt. tan nƒyam itarˆtarƒvinirluñhita-dravya-paryàya-prakà÷o bhràntas, tad-viparãtƒrth“pasthàpaka-pramàõƒntarƒbhàvàd iti sthitam. $<[NAV_29.8]>$ yadà tu %<÷ånya-vàdã>% `niràlambanàþ sarve pratyayàþ, pratyayatvàt, svapna-pratyayavad' iti parƒbhipràya-pravçttƒnumàna-balàd bhràntatàm asya kathayet, tadà taü prati `sƒlambanàþ sarve pratyayàþ, pratyayatvàj, jàgrad-da÷à-pratyayavad' iti viparãtƒnumànam upaóhaukanãyam. sa yadi dçùñƒntasya sàdhya-vikalatàm udbhàvayet, tadà tad-dçùñƒnte 'pi sà dar÷anãyà. yadi punar asau svapna-pratyayasya niràlambanatvaü bhavadbhir abhipretam iti vilapann àsituü na dadyàt, tadà sa vikalpataþ paryanuyojyo: 'smad-abhyupagamaþ pramàõaü bhavato 'pramàõaü và? pramàõaü ced, yathà tad-balàd dçùñƒnta-samarthanaü tathà jàgrat-pratyaya-gocarƒrtha-samarthanam api kiü na kuruùe, ko 'yam ardha-jaratãya-nyàyaþ? athƒpramàõam, evaü sati svapna-pratyaya-niràlambanatà-sàdhakaü pramàõƒntaraü mçgaõãyaü, kim anena ku÷a-kà÷ƒvalambanena. tatrƒpi pramàõƒntare vikalpa-yugalam amalam avatarati: tat kiü niràlambanaü sƒlambanaü và? niràlambanaü cen, nƒnya-pratyayasya niràlambanatàü gadituü pañiùñhaü, nirgocaratvàt. atha sƒlambanaü, hanta hato 'si, niràlambanàþ sarve pratyayà iti pratij¤àta-kùater, anenƒiva vyabhicàràd iti ÷añhaþ prati÷añhƒcaraõena nirloñhanãyaþ. tan nƒsyƒnaikàntikatvam. $<[NAV_29.9]>$ viruddhatà-÷aïkà punar dårƒpàsta-prasarƒiva, pramàõa-prakà÷ite 'rthe sarva-vàdinàü tathƒbhyupagamƒvigànàd iti. anena saü÷aya-virodhƒnavasthà-vaiyadhikaraõyƒsambhavƒdi-dåùaõàni nirmålaka-mithyà-vikalp“tthàpitàni pratibhàsa-mudgara-nipàta-nirdalita-mastakatvàn na jãvitum utsahanta iti. tasmàd asiddhatƒdi-doùa-vinà-kçto 'yaü tathà-pratibhàsa-lakùaõo hetur anekƒnta-gocaratàü pramàõasya paràn abhyupagamayatŒty alam vistareõa. tasmàt `tasyƒiva tatra pratibhàsanàt' ## iti sthitam. $<[NAV_29.10]>$ ayaü ca yathƒvasthita-pramàõa-vyàpàra-paryàlocaka-pramàtr-abhipràyeõa pramàõa-gocaro dar÷itaþ. nayas tarhi kiü-bhåtam taü manyata iti vacanƒvakà÷e saty àha:#< ekˆ>#ty-àdi. ananta-dharmƒdhyàsitaü vastu svƒbhipretƒika-dharma-vi÷iùñaü nayati pràpayati saüvedanam àrohayatŒti ##, pramàõa-pravçtter uttara-kàla-bhàvã paràmar÷a ity arthas; tasya ## gocaro ## 'bhipreta ##nityatvƒdi-dharma-lakùaõena ## para-råpebhyo vibhinno #<'rthaþ># prameya-råpaü, pramàõam evaü-vidham evƒrthaü gçhõàtŒti svƒkutena tena vyavasthàpanàd iti. $<[NAV_29.11]>$ athavà pramàõa-viùayàü lakùaõa-saükhyà-gocara-phala-råpàü catur-vidhàü vipratipattiü niràkçtyƒtrƒiva naya-gocaraü niråpayann àha: ##ty-àdi. nanu cƒdi-vàkyena pramàõa-vyutpàdana-màtraü pratij¤ànaü, tat kiü ayam aprastuto 'tra naya-gocaraþ pratipàdyata iti. satyaü, evaü manyate: na nayaþ pramàõàd atyantaü dåra-yàyã, kiü tarhi tad-aü÷a-bhåta eva, naya-samudàya-sampàdyatvàt pramàõasyƒtas tad-vyutpàdana-pratij¤àne 'sàv api `tan-madhya-patitas tad-grahaõena gçhyata' iti-nyàyàd gçhãta eva, tan nƒyam aprastuta iti. $<[NAV_29.12]>$ atrƒpi padƒrthaþ sa eva, kevalaü vàkyƒrtha-bhedaþ. tathà hŒhƒivaü ghañanà: ## nãtividàm iti. nanu ca yadi nayasya pramàõƒntaþ-pàtitve 'pi pçthag gocaraþ pratipàdyate, tataþ pramàõavad etad-viùayà lakùaõƒdi-vipratipattir api niràkartavyà. satyaü, kiü tu na pareùàü naya-vyavahàraþ prasiddho, 'to dharmiõo 'bhàvàt tad-gocarà vipratipattir nƒsty eva. na ca te tena tattvaü pratipàdanãyàs, tattva-pratipàdane pramàõasyƒiva vyàpàràn, nayasya punar eka-de÷a-niùñhatvena tat-pratipàdana-sàmarthya-vikalatvàd, ata evƒcàryasya na tal-lakùaõƒdi-svaråpa-kathane 'pi mahƒnàdaraþ. gocaraü punar heya-pakùe kàkvà prakùipan sàkùàt pratipàdayati: mà bhåt sva-dar÷anƒntaþ-pàtinàü manda-buddhãnàü pramàõa-pratipanne 'py anekƒntƒtmake vastuny eka-de÷a-samarthanƒbhinive÷a-lakùaõaþ kadàgraha iti. athavà sva-dar÷anƒntaþ-pàtinaþ praty anenƒiva gocara-kathanen“palakùaõatvàl lakùaõƒdãny api lakùayati. tatra pramàõa-pratipannƒrthƒika-de÷a-paràmar÷o naya iti lakùaõaü, sarva-naya-vi÷eùƒnuyàyitvàt para-råpa-vyàvartana-kùamatvàc cƒsya. saükhyayà punar anantà iti, ananta-dharmatvàd vastunas, tad-eka-dharma-paryavasitƒbhipràyàõàü ca nayatvàt, tathƒpi cirantanƒcàryaiþ sarva-saïgràhi-saptƒbhipràya-parikalpanà-dvàreõa sapta nayàþ pratipàditàþ. tad yathà -- `naigama-saïgraha-vyavahàra-rjusåtra-÷abda-samabhiråóhƒivambhåtà nayà' iti. ato 'smàbhir api ta eva varõyante. $<[NAV_29.13]>$ katham ete sarvƒbhipràya-saïgràhakà iti ced, ucyate: 'bhipràyas tàvad artha-dvàreõa ÷abda-dvàreõa và pravarteta, gaty-antarƒbhàvàd; artha÷ ca sàmànya-råpo vi÷eùa-råpo và, ÷abdo 'pi råóhito vyutpattita÷ ca, vyutpattir api sàmànya-nimitta-prayuktà tat-kàla-bhàvi-nimitta-prayuktà và syàt. tatra ye kecanƒrtha-niråpaõa-pravaõàþ pramàtr-abhipràyàs te sarve 'py àdye naya-catuùñaye 'ntar-bhavanti. tatrƒpi ye paraspara-vi÷akalitau sàmànya-vi÷eùàv icchanti tat-samudàya-råpo naigamaþ. ye punaþ kevalaü sàmànyaü và¤chanti tat-samåha-sampàdyaþ saïgrahaþ. ye punar anapekùita-÷àstrãya-sàmànya-vi÷eùaü loka-vyavahàram avatarantaü ghañƒdikaü padƒrtham abhiprayanti tan-nicaya-janyo vyavahàraþ. ye tu kùaõa-kùayiõaþ paramƒõu-lakùaõà vi÷eùàþ satyà iti manyante tat-saïghàta-ghañita çjusåtra iti. tathà ye råóhitaþ ÷abdànàü pravçttiü và¤chanti tan-nivaha-sàdhyaþ ÷abda iti. ye tu vyutpattito dhvanãnàü pravçttiü và¤chanti nƒnyathà tad-vàra-janyaþ samabhiråóha iti. ye tu vartamàna-kàla-bhàvi-vyutpatti-nimittam adhikçtya ÷abdàþ pravartante nƒnyathˆti manyante tat-saïgha-ghañitaþ khalv evambhåta iti. tad evaü na ka÷cid vikalpo 'sti vastu-gocaro yo 'tra naya-saptake nƒntar-yàtŒti sarvƒbhipràya-saïgràhakà ete iti sthitam. $<[NAV_29.14]>$ sàmpratam eùàm eva pratyekaü matam upavarõayàmaþ. tatra gamanaü gamaþ pariccheda ity arthaþ. ni÷cito gamo nigamo vivikta-vastu-grahaõaü, sa eva, praj¤ƒder àkçti-gaõatayà svƒrthikƒõ-pratyaya-vidhànàn naigamaþ. yadi và nigamyante niyataü paricchidyanta iti nigamà arthàs teùu bhavo yo 'bhipràyo niyata-pariccheda-råpaþ sa naigama iti. ayaü hi sattà-lakùaõaü mahà-sàmànyam avàntara-sàmànyàni ca dravyatva-guõatva-karmatvƒdãni tathƒntyàn vi÷eùàn sakalƒsàdhàraõa-råpa-lakùaõàn avàntara-vi÷eùàü÷ cƒpekùayà para-råpa-vyàvartana-kùamàn sàmànyàd atyanta-vinirluñhita-svaråpàn abhipraiti. tathà hi: kila saüvin-niùñhàþ padƒrtha-vyavasthitayo, na ca sàmànya-gràhiõi vij¤àne vi÷eùƒvabhàso 'sty, 'nuvartamànƒikƒkàra-paràmar÷ena tad-grahaõàd, anyathà sàmànya-gràhakatvƒyogàt. nƒpi vi÷eùa-grahaõa-dakùe saüvedane sàmànyaü cakàsti, vi÷iùña-de÷a-da÷ƒvacchinna-padƒrtha-gràhitayà tat-pravçtter, anyathà vi÷eùa-saüvedanatvƒyogàt. na cƒitau paraspara-vibhinnàv api pratibhàsamànau sàmànya-vi÷eùau katha¤cin mi÷rayitum yuktàv, atiprasaïgàd, vibhinna-pratibhàsinàm api nikhilƒrthƒtmanàm aikya-pràpteþ. evaü ca pramàõayati: paraspara-vi÷liùñau sàmànya-vi÷eùau, pàrthakyen“palabdher, iha yad yat pàrthakyen“palabhyate tat tat paraspara-vi÷liùñaü dravyaü, tad yathà -- devadatta-yaj¤adattàv iti, pàrthakyena c“palabhyete sàmànya-vi÷eùàv, ataþ paraspara-vibhinnàv iti. na sàmànyàt pçthag vi÷eù“palambha iti cet, kathaü tarhi tasy“palambha iti vàcyam. sàmànya-vyàptasyˆti cen, na tarhi sa vi÷eù“palambhaþ, sàmànyasyƒpi tena grahaõàt; tata÷ ca tena bodhena vivikta-vi÷eùa-grahaõƒbhàvàt tad-vàcakaü dhvaniü tat-sàdhyaü ca vyavahàraü na pravartayet pramàtà; na cƒitad asti, vi÷eùƒbhidhàna-vyavahàrayoþ pravçtti-dar÷anàt. tasmàd vi÷eùam abhilaùatà tatra ca vyavahàraü pravartayatà tad-gràhako bodho vivikto 'bhyupagantavyaþ. tathà sàmànyam api viviktƒkàratayà sva-gràhiõi j¤àne yadi na prakà÷eta, tadà tad-gocarƒbhimata-saüvedanena vi÷eùasyƒpy àkalanàt sàmànyƒbhidhàna-vyavahàrayoþ pravçtter ucchedas tathƒiva vaktavyo, vivikta-sàmànya-gràhi-bodha-målakatvàt tayos, tad-aniùñau tayor apy abhàvƒpatteþ. na ca sàmànyaü vi÷eùaü và tiras-kçtya kevalasya vi÷eùasya sàmànyasya vƒbhyupagamaþ kartuü yukto, dvayor api sva-gràhi-j¤àne pratibhàsamànatayà vi÷eùƒbhàvàt. tasmàd etau dvàv apŒtarˆtara-vi÷akalitàv aïgã-karaõƒrhàv iti naigamaþ. $<[NAV_29.15]>$ adhunà saïgrahƒbhipràyo varõyate. tatra saïgçhõàty a÷eùa-vi÷eùa-tiro-dhàna-dvàreõa sàmànya-råpatayà jagad àdatta iti saïgrahaþ. ayaü hi manyate: bhàva-lakùaõa-sàmànyàd vyatiricyamàna-mårtayo và vi÷eùàþ parikalpyerann, avyatiricyamàna-mårtayo và, gaty-antarƒbhàvàt. tatra yady àdyaþ pakùas, tadà niþsvabhàvatàü te svã-kuryur, bhàva-vyatirekitvàd, gagana-kusumƒdivat. atha dvitãyaþ kalpas, tarhi bhàva-màtram àpadyante. tathà hi: bhàva-màtraü vi÷eùàs, tad-avyatiriktatvàd, iha yad yato 'vyatiriktaü tat tad eva bhavati, tad yathà -- bhàvasyƒiva svaråpam, avyatirekiõa÷ ca vi÷eùà, atas tad-råpà eva. nanu ca yadi bhàva-màtram eva tattvaü tadà tasya sarvatrƒvi÷eùàd ya ete pratipràõi-prasiddhàþ stambhˆbha-kumbhƒmbho-råhƒdi-vi÷iùña-vastu-sàdhyà vyavahàràs te sarve 'pi pralayam àpadyerann, ato vi÷eùà api vivikta-vyavahàra-hetavo 'bhyupagantavyàþ. nƒitad asti, vyavahàrasyƒnàdy-avidyà-bala-pravartitatvàt, tena pàràmarthika-pramàõa-pratiùñhita-tattva-pratibandhƒbhàvàt. kiü ca, vi÷eùƒgraho vi÷eùeõa tyàjyo, vi÷eùa-vyavasthàpaka-pramàõƒbhàvàt. tathà hi: bheda-råpà vi÷eùàþ, na ca ki¤cit pramàõaü bhedam avagàhate, pratyakùaü hi tàvad bhàva-sampàdita-sattàkaü tam eva sàkùat-kartuü yuktam, nƒbhàvaü, tasya sakala-÷akti-viraha-råpatayà tad-utpàdane vyàpàrƒbhàvàd, anutpàdakasya ca sàkùàt-karaõe sarva-sàkùàt-karaõa-prasaïgàt, tathà ca vi÷eùƒbhàvàt sarvo draùñàsarva-dar÷ãsyàt. aniùñam cƒitad bhavatàü, tasmàd bhàva-gràhakam eva tad eùñavyam. sa ca bhàvaþ sarvatrƒvi÷iùña iti tathƒiva tena gràhyas, tad-uttara-kàla-bhàvã punar vikalpo ghaño 'yaü pañƒdir na bhavatŒty evam-àkàro vyavahàraü racayann avidyà-målatvàn na pramàõaü, tan na pratyakùàd vi÷eùƒvagatiþ. nƒpy anumànƒdeþ, pratyakùa-målakatvàc cheùa-pramàõa-vargasya, tasmàt sàmànyam eva paramƒrtho, na vi÷eùà iti saïgrahaþ. $<[NAV_29.16]>$ sàmprataü vyavahàra-matam ucyate. tatra vyavaharaõaü vyavahriyate vƒnena laukikair abhipràyeõˆti vyavahàraþ. ayaü tu manyate: yathà loka-gràham eva vastv astu, kim anayƒdçùñƒvyavahriyamàna-vastu-parikalpana-kaùña-piùñikayà? yad eva ca loka-vyavahàra-patham avatarati tasyƒnugràhakaü pramàõam upalabhyate, nˆtarasya, na hi sàmànyam anàdi-nidhanam ekaü saïgràhƒbhimataü pramàõa-bhåmis, tathƒnubhavƒbhàvàt, sarvasya sarva-dar÷itva-prasaïgàc ca. nƒpi vi÷eùàþ paramƒõu-lakùaõàþ kùaõa-kùayiõaþ pramàõa-gocaras, tathà pravçtter abhàvàt. tasmàd idam eva nikhila-lokƒbàdhitaü pramàõa-prasiddhaü kiyat-kàla-bhàvi-sthåratàm àbibhràõam udakƒharaõƒdy-artha-kriyà-nirvartana-kùamaü ghañƒdikaü vastu-råpaü pàramàrthikam astu, pårv“ttara-kàla-bhàvi-tat-paryàya-paryàlocanà punar ajyàyasã, tatra pramàõa-prasarƒbhàvàt, pramàõam antareõa ca vicàrasya kartum a÷akyatvàt. avastutvàc ca teùàü, kiü tad-gocara-paryàlocanena? tathà hi: pårv“ttara-kàla-bhàvino dravya-vivartàþ kùaõa-kùayi-paramƒõu-lakùaõà và vi÷eùà na ka¤cana loka-vyavahàram uparacayanti, tan na te vastu-råpà, loka-vyavahàr“payoginàü eva vastutvàd iti vyavahàraþ. $<[NAV_29.17]>$ sàmprataü çjusåtrƒbhipràyaþ kathyate. tatra rju praguõam akuñilam atãtƒnagata-vakra-parityàgàd vartamàna-kùaõa-vivarti-vastuno råpaü såtrayati niùñaïkitaü dar÷ayatŒty çjusåtraþ. tathà hy: asyƒbhipràyo -- 'tãtasya vinaùñatvàd anàgatasyƒlabdhƒtma-làbhatvàt khara-viùàõƒdibhyo 'vi÷iùyamàõatayà sakala-÷akti-viraha-råpatvàn nƒrtha-kriyà-nirvartana-kùamatvam, artha-kriyà-kùamaü ca vastu; tad-abhàvàn na tayor vastutvam iti. vartamàna-kùaõƒliïgitaü ca punar vastu-råpaü samastƒrtha-kriyàsu vyàpriyata iti tad eva pàramàrthikam. tad api ca niraü÷am abhyupagantavyam, aü÷a-vyàpter yukti-riktatvàd, ekasyƒneka-svabhàvatàm antareõƒneka-svƒvayava-vyàpanƒyogàt. aneka-svabhàvatƒivƒstv iti cen, na, virodha-vyàghrƒghràtatvàt. tathà hi: yady ekaþ svabhàvaþ katham anekaþ? aneka÷ cet katham ekaþ? ekƒnekayoþ paraspara-parihàreõƒvasthànàt; tasmàt svaråpa-nimagnàþ paramƒõava eva paraspar“pasarpaõa-dvàreõa katha¤cin nicaya-råpatàm àpannà nikhila-kàryeùu vyàpàra-bhàja iti ta eva svalakùaõaü, na sthåratàü dhàrayat pàramàrthikaü iti. kiü ca, pramàõato 'rtha-vyavasthà, na ca pramàõaü de÷a-kàla-vyàpti-grahaõe ki¤cana pravartate, sarva-pramàõànàü vartamàna-prakà÷a-råpatvàt. tathà hi: pratyakùaü tàvad råpƒloka-manaskàra-cakùur-lakùaõa-kàraõa-catuùñayàl labdha-sattàkaü vartamàna-kùaõa eva prakà÷ate, atãta-vartsyat-kùaõayor asannihitatvàt, tata÷ ca tat tat-kàla-sambaddham eva vastuno råpaü sàkùàt-kartuü kùamate na pårvam aparaü vƒsannidhànàd eva. yadi punar vinaùñam api pårva-kùaõa-varti-råpamàkalayet, tadà vinaùñatvƒvi÷eùàn niravadhiþ kùaõa-paramparà tatra pratãyeta, tathà ca sati saïkalikayƒnàdi-janma-paramparà-gràhi pratyakùam anuùajyeta. evam anàgata-kùaõa-grahaõe 'pi yojyam; aniùñaü cƒitat, tasmàt tad vàrtamànika-kùaõa-grahaõa-dakùam evˆty abhyupagantavyam. nanu ca yadi kùaõa-bhaïguratàm arthƒtmanàm adhyakùam avalokayati, tadà nãlatˆva pratibhàsamànà sà vipratipatti-gocaraü na yàyàd iti tad-viùayo laukikànàü vyavahàraþ pravarteta, na cƒitad asti, sthiratà-dvàreõa vyavahàra-pravçtter iti. atra pratividhãyate -- sàkùàt-kurvàõà api kùaõa-vina÷varatàü sadç÷ƒparƒpar“tpatti-vipralabdha-buddhayo mandà nƒdhyavasyanty, anàdi-kàla-praråóha-vàsanà-prabodha-samupajanita-mithyà-vikalpa-sàmarthyàc ca viparyasta-sthiratà-vyavahàraü pravartayanti, tan nƒyam adhyakùasyƒparàdho, 'pi tu pramàtþõàm eva. tathà ghanƒkàro 'pi pratyakùa-pçùñha-bhàvi-mithyà-vikalpa-sandar÷ita eva, vivikta-dar÷ane tat-pratibhàsƒyogàt, kara-caraõa-÷iro-grãvƒdayo hy avayavàþ paraspara-vibhaktà eva tatra pratibhànti, na vyàpy-àkàro, na ca te 'pi svƒü÷a-vyàpinaþ pratibhànti, tad-avayavànàm apŒtarˆtara-vi÷akalita-råpàõàü pratibhàsàt tàvad yàvat paramƒõava eva prathante, vyàpi-råpasya vicàrƒkùamatvàd ity ukta-pràyam. nƒpy anumànàt sthira-sthåra-vastu-siddhiþ, pratyakùa-parigçhãtaü hi sambandham àsàdyƒnumànaü pravarteta, yadà ca tat kùaõa-bhaïgura-viviktƒü÷a-grahaõa-càturyam àbibhrad dar÷itaü tadƒnumànam api tat-pratibandha-målakaü tad-gocaram eva pàramparyeõa pratiùñhàpayati, sva-pratibhàsino råpasyƒlãkatayà tat-pratiùñhàpana-dvàreõƒiva tasya pràmàõyàt. nanu ca smaraõa-pratyabhij¤ànƒdãni sthira-sthåra-vastu-vyatirekeõa n“papadyante, pårvam adçùñe tad-abhàvàt, puruùƒdy-avayavinàü smaraõàt pratyabhij¤ànàc ca. nƒitad asti, teùàm alãka-vàsanà-prabodh“tthàpitatvena pràmàõyƒyogàt. kiü ca, tàny api svayaü vartamàna-kùaõa eva prakà÷ante, viplava-va÷àt tu svaråpam eva vàsanà-sampàditƒtãtƒrtha-råpatayà vyavasyanti, ghanƒkàraü ca tasyƒsantam adhyàropayanti; tan na tebhyo 'pi vyàpi-vastu-siddhiþ. tasmàd vyàpini råpe pramàõƒnavatàràt paraspara-vi÷liùñàþ paramƒõava eva paramƒrthata iti rjusåtraþ. $<[NAV_29.18]>$ tad idam artha-svaråpa-niråpaõa-nipuõànàü nayànàü matam upavarõitam; adhunà ÷abda-vicàra-caturàõàm upavarõyate. tatra trayàõàm api ÷abdƒdãnàm idaü sàdhàraõamàkåtaü, yad uta ÷abda eva paramàrtho nƒrthas, tasya tad-avyatiriktatvàt. pàrthakyena vastutva-siddheþ katham avyatireka iti cet, pramàõàd iti bråmaþ. tathà hi: na vyatirikto 'rthaþ ÷abdàt, tat-pratãtau tasya pratãyamànatvàd, iha yat-pratãtau yat pratãyate tat tato 'vyatiriktaü bhavati, tad yathà -- ÷abde pratãyamàne tasyƒiva svaråpaü, pratãyate ca ÷abde pratãyamàne 'rtho, 'to 'sau tato 'vyatirikta iti. agçhãta-saïketasya ghaña-÷abda-÷ravaõe 'pi ghaña-pratãter abhàvàd vyatirikta iti ced, evaü tarhi viùasya màraõƒtmakatvaü tad-aj¤asya na pratibhàtŒti tat tato vyatiriktam àpadyeta, na cƒitad asti, tad-vyatirekƒvi÷eùeõa guóa-khaõóavad viùasyƒpy amàrakatvƒpatteþ, sambandhasya ca vyatiriktena saha pràg evƒpàstatvàt; tan nƒbuddha-pramàtç-doùeõa vastuno 'nyathàtvam, anyathƒndho råpaü nˆkùata iti tad-abhàvo 'pi pratipattavya iti. ye nirabhidhànà vartante 'rthàs teùàü ÷abdàt pàrthakyena vastutva-siddhir iti cen, na, nirabhidhànƒrthƒbhàvàt, kevalaü kecid vi÷eùa-÷abdaiþ saïkãrtyante, kecit sàmànya-dhvanibhir ity etàvàn vi÷eùaþ syàt. yadi và sakalƒrtha-vàcakà vi÷eùa-dhavanayo na santŒti nƒsty atra pramàõam. tata÷ ca sarve 'rthà vidyamàna-sva-vàcakà, 'rthatvàd, ghañƒrthavad iti pramàõàt sarveùàü sva-vàcakatvena pårv“kta-yukteþ ÷abdàd apàrthakya-siddhiþ. tasmàn na paramƒrthato 'rthaþ ÷abdƒtirikto 'sty, upacàrataþ punar laukikair aparyàlocita-paramƒrthair vyavahriyate. asàv apy aupacàrikaþ ÷abdƒtmako vƒrthaþ pratikùaõa-bhaïguraþ svã-kartavyo, varõànàü kùaõa-dhvaüsità-pratãter, çjusåtra-pratipàdita-yukti-kalàpàc ca. $<[NAV_29.19]>$ sàmpratam eteùàm eva pratyekam abhipràyaþ kathyate. tatra ÷abdo: råóhito yàvanto dhvanayaþ kasmiü÷cid arthe pravartante; yathˆndra-÷akra-purandarƒdayaþ, teùàü sarveùàm apy ekam artham abhipraiti kila pratãti-va÷àd, yathà ÷abdƒvyatireko 'rthasya pratipàdyate tathƒiva tasyƒikatvaü vƒnekatvaü và pratipàdanãyaü; na cˆndra-÷akra-purandarƒdayaþ paryàya-÷abdà vibhinnƒrtha-vàcitayà kadàcana pratãyante, tebhyaþ sarvadƒivƒikƒkàra-paràmar÷“tpatter, askhalad-vçttitayà tathƒiva vyavahàra-dar÷anàt. tasmàd eka eva paryàya-÷abdànàm artha iti ÷abdaþ, ÷abdyata àhåyate 'nenƒbhipràyeõƒrtha iti niruktàd ekƒrtha-pratipàdanƒbhipràyeõƒiva paryàya-dhvanãnàü prayogàd iti. $<[NAV_29.20]>$ sàmprataü samabhiråóha-matam upavarõyate. tatra sam ekã-bhàvenƒbhirohati vyutpatti-nimittam àskandati ÷abda-pravçttau yo 'bhipràyaþ sa samabhiråóhaþ. ayaü hi paryàya-÷abdànàü prativibhaktam evƒrtham abhimanyate, tad yathˆndanàd indraþ, paramƒi÷varyam indra-÷abda-vàcyaü paramƒrthatas, tadvaty arthe punar upacàrataþ pravartate, na và ka÷cit tadvàn, sarva-÷abdànàü paraspara-vibhaktƒrtha-pratipàdakatayƒ÷rayƒ÷rayi-bhàvena pravçtty-asiddheþ. evaü ÷akanàc chakraþ, pår-dàraõàt purandara ity-àdi bhinnƒrthatvaü sarva-÷abdànàü dar÷ayati; pramàõayati ca: paryàya-÷abdà vibhinnƒrthàþ, prativibhakta-vyutpatti-nimittakatvàd, iha ye ye prativibhakta-vyutpatti-nimittakàs te te bhinnƒrthàþ, yathˆndra-ghaña-puruùa-÷abdà vibhinnƒrthà, vibhinna-vyutpatti-nimittakà÷ ca paryàya-÷abdà apy, ato 'bhinnƒrthà iti. yat punar avicàrita-pratãti-balàd ekƒrthƒbhidhàyakatvaü pratipàdyate tad ayuktam, atiprasaïgàt. tathà hi: yadi yukti-riktà pratãtir eva ÷araõã-kriyate tadà manda-manda-prakà÷e davãyasi de÷e sanniviùña-÷arãrà vibhinnà api nimba-kadambƒ÷vattha-kapitthƒdaya eka-tarv-àkàratàm àbibhràõàþ pratãyanta ity ekatayƒivƒbhyupagantavyàþ. na cƒitad asti, vivikta-tat-svaråpa-gràhi-pratyanãka-pratyay“panipàta-bàdhitatvena pårva-pratãter viviktànàm eva teùàm abhyupagamàt, tan nƒikƒrtha-vàcino dhvanayaþ santi, råóhiþ punar avicàrita-tad-arthànàm iti samabhiråóhaþ. $<[NAV_29.21]>$ sàmpratam evambhåtƒbhipràyaþ pratipàdyate. tatrƒivaü-÷abdaþ prakàra-vacanas, tata÷ cƒivaü yathà vyutpàditas taü prakàraü bhåtaþ pràpto yaþ ÷abdaþ sa evambhåtaþ; tat-samarthana-pradhàno 'bhipràyo 'py evambhåtas, tad-viùayatvàt, viùaya-÷abdena ca viùayiõo 'bhidhànàt. ayaü hi yasminn arthe ÷abdo vyutpàdyate sa vyutpatti-nimittam artho yadƒiva vivartate tadƒiva taü ÷abdaü pravartamànam abhipraiti, na sàmànyena. yath“dakƒdy-àharaõa-velàyàü yoùid-àdi-mastakƒråóho vi÷iùña-ceùñàvàn eva ghaño 'bhidhãyate, na ÷eùo, ghaña-÷abda-vyutpatti-nimitta-÷ånyatvàt, pañƒdivad iti. atãtàü bhàvinãü và ceùñàm adhikçtya sàmànyenƒiv“cyata iti cen, na, tayor vinaùñƒnutpannatayà ÷a÷a-viùàõa-kalpatvàt; tathƒpi tad-dvàreõa ÷abda-pravartane sarvatra pravartayitavyo, vi÷eùƒbhàvàt. kiü ca, yady atãta-vartsyac-ceùñƒpekùayà ghaña-÷abdo 'ceùñàvaty api prayujyeta, kapàla-mçt-piõóƒdàv api tat-pravartanaü durnivàraü syàt, vi÷eùƒbhàvàt, tasmàd yatra kùaõe vyutpatti-nimittam avikalam asti tasminn eva so 'rthas tac-chabdena vàcya ity evambhåtaþ. $<[NAV_29.22]>$ tad evam aneka-dharma-parãtƒrtha-gràhikà buddhiþ pramàõaü, tad-dvàrƒyàtaþ punar eka-dharma-niùñhƒrtha-samarthana-pravaõaþ paràmar÷aþ ÷eùa-dharma-svã-kàra-tiras-kàra-parihàra-dvàreõa vartamàno nayaþ, sa ca dharmàõàm ànantyàd ananta-bhedas, tathƒpi sarva-saïgràhakƒbhipràya-parikalpana-mukhenƒivaü sapta-bhedo dar÷itaþ. ayam eva ca svƒbhipreta-dharmƒvadhàraõƒtmakatayà÷eùa-dharma-tiras-kàra-dvàreõa pravartamàõaþ paràmar÷o durnaya-saüj¤àm a÷nute; tad-bala-prabhàvita-sattàkà hi khalv ete para-pravàdàþ. tathà hi: naigama-naya-dar÷anƒnusàriõau %%-%%. saïgrahƒbhipràya-pravçttàþ sarve 'py %%-vàdàþ %%-dar÷anaü ca. vyavahàra-nayƒnupàti pràya÷ %%-dar÷anam. çjusåtrƒkåta-pravçtta-buddhayas %%. ÷abdƒdi-naya-matƒvalambino vaiyàkaraõƒdaya iti. athˆttham abhidadhãthà, yathà: katham ete 'vadhàraõa-dvàreõa svakam arthaü samarthayantas tad-viparãtaü niràkurvàõà durnayatàü pratipadyanta ity, atr“cyate -- evaü pravçttau nirgocaratvàn, nirgocarasya nayatvƒyogàt. tathà hi: nayati kenacid aü÷ena vi÷iùñam arthaü pràpayati yo 'bhipràyaþ sa nayaþ, svƒbhipreta-dharmàc cheùa-dharma-pratikùepa-dvàreõa tu pravçtto na ki¤cin nayaty, eka-dharmƒliïgitasya vastuno 'sambhavàd, bahir anta÷ cƒneka-dharma-parikarita-svabhàvasya tasya pratibhàsàt, tad-apahnava-kàriõàü kadabhipràyàõàü pratibhàsa-bàdhitatvenƒlãkatvàt. $<[NAV_29.23]>$ tathà hi: yaþ tàvan naigama-nayaþ paraspara-vi÷liùñau sàmànya-vi÷eùau pratyapãpadat, tad ayuktam. tayos tathà kadàcana pratibhàsƒbhàvàt. yac c“ktam: anuvartamànƒikƒkàra-paràmar÷a-gràhyaü sàmànyaü yatra na tatra vi÷eùa-pratibhàso, yatra ca vi÷iùña-de÷a-da÷ƒvacchinna-bodha-nirgràhyo vi÷eùo na tatra sàmànyƒvagatis, tad-vacana-màtram eva, dhava-khadira-palà÷ƒdi-samasta-vi÷eùƒpasàraõe vçkùatvƒdi-sàmànya-pratibhàsƒbhàvàt. dåràd vi÷eùƒgrahaõe 'pi kevalaü tac cakàstŒti cen, na, tatrƒpy abhyantarã-bhåta-vi÷eùa-pratibhàsàt, tad-virahe ÷a÷a-viùàõa-råpatvàt. evaü vi÷eùà api na sàmànyàd atyanta-vyatirekiõaþ pratibhànti, tan-nimagnànàm eva teùàü grahaõàd, itarathà sattàto 'tiricyamànà bhàvà niþsvabhàvatàm àtmasàt-kurvanti. tathà vçkùatvƒdi-sàmànyebhyo 'pi bhedino vçkùƒdayo na syus, tad-abheda-nibandhanatvàt tat-svaråpa-sthiteþ. tasmàt tad eva saüvedanam upasarjanã-kçta-vaiùamyaü pradhànã-kçtƒikƒkàraü sàmànyaü gçhõàtŒty ucyate, nyak-kçta-samatvam utkalita-nànàtvaü punar vi÷eùa-grahŒti, samatva-nànàtvayoþ katha¤cid bhedƒbhedinoþ parasparaü sarvƒrtheùu bhàvàt, tad-abhàve tathà-vidha-pratibhàsƒnupapatteþ. etena yad avàdi "na cƒitau vibhinnàv api pratibhàsamànau sàmànya-vi÷eùau katha¤cin mi÷rayituü yuktàv" ity-àdi, tad apàstam avagantavyaü, vibhinnayoþ pratibhàsƒbhàvàt. vyavahàro 'pi sarvaþ pradhàn“pasarjana-dvàreõa katha¤cid itarˆtarƒvinirluñhita-sàmànya-vi÷eùa-sàdhya eva; na hi sàmànyaü doha-vàhƒdi-kriyàyàm upayujyate, vi÷eùàõàm eva tatr“payogàn, nƒpi vi÷eùà eva tat-kàriõaþ, gotva-÷ånyànàü teùàü vçkùƒdy-avi÷iùñatayà tat-karaõa-sàmarthyƒbhàvàt. kiü cƒtyanta-vyatireke sàmànya-vi÷eùayor vçkùaü chindhŒti coditaþ kim iti tad-vi÷eùe palà÷ƒdauchedaü vidhatte? tatra tasya samavàyàd iti cen, na, samavàya-gràhaka-pramàõƒbhàvàd, bhàve 'pi vi÷liùñayor abheda-buddhy-utpàdanƒkùamatvàt, tasyƒpi vyatiriktatayà padƒrthƒntarƒvi÷eùàn nityatvƒikatva-sarva-gatatvƒdibhi÷ ca sarvatra tat-karaõa-prasaïgàc ca. yat punar avàdãr, yad uta: yadi sàmànyaü vi÷eùa-niùñhaü, vi÷eùo và sàmànya-vyàptaþ samupalabhyeta, tato viviktayos tayoþ kvacid anupalambhàd yo 'yaü vivikteùu sàmànyeùu vi÷eùeùu cƒbhidhànƒrtha-kriyà-lakùaõo vyavahàraþ sa samastaþ pralayaü yàyàl, lolã-bhàvena tad-vivekasya kartum a÷akyatvàt, tad apy asamãcãnaü, yato yady api parasparƒviviktayoþ sàmànya-vi÷eùayoþ sarvatr“palambhas, tathƒpi yatrƒiva pramàtur arthitvaü tad eva sàmànyaü, vi÷eùàn và pradhànã-kçtya tad-gocaraü dhvanim artha-kriyàü và pravartayatŒtarasyƒpy upasarjana-bhàvena tatra vyàpàràt, tad-vikalasyˆtarasyƒpi ÷a÷a-vi÷àõàyamànatayà kvacid anupayogàt. kiü cƒtyanta-vyatirekiõi vi÷eùebhyaþ sàmànye vçtti-vikalp“palambha-nåtana-vi÷eùa-sambandhƒdi-dvàreõa dåùaõa-mudgara-kadambakaü mårdhani patad durviùahaü syàt. tathà hi: tat teùu kathaü varteta -- sàmastyenƒikade÷ena và? sàmastya-pakùe prativi÷eùaü parisamàptatayà sàmànya-bahutva-prasaïgo, 'niùñaü cƒitad, ekatvƒbhupagama-kùateþ. ekade÷ena vartane punar yàvanto vi÷eùàs tàvantas tad-aü÷àþ prasajanti, na cƒitad asti, sàmànyasya niravayavatvàt; sƒvayavatve 'pi punas te 'bhinnà bhinnà và. yady abhinnà vi÷eùàs, tarhy abhedinaþ kiü nˆùyante, vi÷eùƒbhàvàt. bheda-pakùe punas teùv api tat kathaü varteta -- sàmastyenƒikade÷ena vˆti? tad eva codyam alabdha-pariniùñham avatarati, tan nƒtyanta-bhedino vçttiþ sambhavati. kiü ca, yady ekaü sàmànyaü bhedavat samasta-vi÷eùeùu varteta, tadƒika-vi÷eù“palambha-kàle tad upalambhyate na và? yady àdyaþ pakùas, tasyƒikatayà sarvatr“palambhàt, vyàpya-grahaõƒbhàve vyàpaka-grahaõƒsiddher, nikhila-tad-vyàpya-vi÷eùa-grahaõam àsajyeta, na cƒitad asti, puro-varti-vi÷eùasyƒiva sàkùàt-karaõàc, cheùa-vi÷eùàõàm asannidhànàt; sannihita-vi÷eùa-niùñham eva tad upalabhyate. tasyƒiva tad-vya¤jakatvàd, itareùàü tad-abhàvàd iti cen nƒika-svabhàvasya khaõóa÷o vya¤janƒyogàt sannihita-vi÷eùa-vya¤jitam eva tat sarvatra svabhàvƒntarƒbhàvàt sarva-vi÷eùa-gataü ca tad-råpam, atas tad-dar÷anaü kena vàryeta. atha dvitãyaþ kalpas, tathà sati yathƒika-vi÷eù“palambha-samaye n“palabhyate, tathà ÷eùa-vi÷eù“palambha-kàle 'pi n“palabhyeta, vi÷eùƒbhàvàt. atas tad-abhàva ev“ktaþ syàt, kevalasy“palambhƒbhàvàt. upalambhe 'pi sva-svabhàva-sthiter vi÷eùa-råpatƒpattiþ. tathà cirantana-vi÷eùa-vyavasthita-sattàkaü tan nåtana-vi÷eù“tpàde sati kathaü tena saha sambandham anubhavet? na tàvad vi÷eùƒntarebhyas tad utpitsu-vi÷eùa-de÷aü gantum arhati, niùkriyatvàt. nƒpi tatrƒivƒbhavad, vi÷eù“tpàdàt pràk tad-de÷e tad-upalambhƒbhàvàt. nƒpi vi÷eùeõƒiva sah“tpadyate, nityatvàn, nityasya c“tpatti-virodhàt. athƒitad-doùa-parijihãrùayà tat sakriyàkam abhidhãyeta, tathƒpi pårva-vyakti-tyàgena và nåtana-vi÷eùa-de÷am àkràmet, tad-abhàvena và? na tàvad adyaþ pakùa÷, cirantana-vyaktãnàü sàmànya-vikalatayà tat-sambandha-sàdhya-buddhi-dhvani-viraha-prasaïgàt. na cƒitad asty, aparƒpara-vi÷eù“tpàde 'pi pràcãna-vyaktiùu tad-dar÷anàt. atha dvitãyaþ kalpas, tad apy asambaddhaü, niravayavasya pårva-vyakti-tyàga-vaikalye saty utpitsu-vyaktiü pratigamanƒbhàvàt. sƒvayava-pakùasya punaþ pràg evƒpàstatvàn, nƒitad-abhyupagama-dvàreõa parihàraþ ÷reyàn. anyac ca: vyatirikta-sàmànya-sambandhàd yadi bhàvàþ samànà, na svaråpeõa, tadà sattva-sambandhàt pràg bhàvàþ santo 'santo và. santa÷ ced apàrthakaþ sattà-sambandho, 'nyathƒnavasthà prasajyeta, punaþ-sattƒntara-sambandhƒnivàraõàt. asanta÷ ced atyantƒsatàm api gaganƒravindƒdãnàü sattà-sambandhàd bhàva-råpatƒpadyeta. evaü dravyatva-guõatva-karmatva-gotvƒdi-sàmànyeùv api samastam etad vàcyam, eka-yoga-kùematvàt, tan na parasparam atyanta-vyatirekiõau sàmànya-vi÷eùau katha¤cana ghañàm àñãkete. ata eva tat-samarthana-pravaõas tat-tàdàtmya-pratikùepako 'bhipràyo niràlambanatvàn naigama-durnaya-vyapade÷am àskandati, tàdàtmy“pekùayƒiva sàmànya-vi÷eùa-vyatireka-samarthakasya naigama-nayatvàd, vyatirekiõor api tayor vastuni katha¤cid bhàvàd, itarathà vivakùayƒpi tathà dar÷ayitum a÷akyatvàt, pradhàn“pasarjana-bhàvasya dvaya-niùñhatvàt, atyanta-tàdàtmye tat-kàriõyà vivakùàyà api nirgocaratà-prasaïgàt. tasmàt katha¤cid bhedƒbhedinàv evƒitau, tad-anyatara-samarthakaþ punar niràlambanatvàd durnayatàü svã-karotŒti sthitam. $<[NAV_29.24]>$ tathà saïgraho 'py a÷eùa-vi÷eùa-pratikùepa-mukhena sàmànyam ekaü samarthayamàno durnayaþ, tad-upekùà-dvàreõƒiva tasya nayatvàt, vi÷eùa-vikalasya sàmànyasyƒsambhavàt. tathà hi: yat tàvad uktaü -- yad uta "vi÷eùàþ sàmànyàd vyatirekiõo 'vyatirekiõo và. vyatireka-pakùe niþsvabhàvatvaü, niþsattàkatvàt. avyatireka-pakùe bhàva-màtraü, tad-avyatiriktatvàt, tat-svaråpavad" iti -- tad ayuktaü, vi÷eùa-vàdino 'py evaü-vidha-vikalpa-sambhavàt. tathà hi: vi÷eùebhyaþ sàmànyaü vyatiriktam avyatiriktaü và. vyatiriktaü cen, na tarhi sàmànyaü, sva-svaråpa-vyavasthitatayà vi÷eùa-råpatvàt. avyatiriktaü cet, tathƒpi na sàmànyaü, vi÷eùƒvyatiriktatvàd eva tat-svaråpavat. yad apy avàdy -- "anàdy-avidyà-bala-pravçtto vi÷eùa-vyavahàras, tàttvikaü sàmànyaü" -- tad api vacana-màtram eva, yukti-riktatvàt, sàmànyam evƒnàdy-avidyà-dar÷itaü, vi÷eùàþ punaþ pàramàrthikà iti vi÷eùa-vàdino 'pi vadato vaktra-bhaïgƒbhàvàt. yat punar vi÷eùa-gràhaka-pramàõƒbhàvaü pratipàdayatƒbhyadhàyi, yad uta "pratyakùaü bhàva-sampàdita-sattàkaü tam eva sàkùàt-karoti nƒbhàvaü, tasyƒnutpàdakatvàd" ity-àdi, tad ayuktataraü, yataþ kenˆdaü bhavato 'tyanta-suhçdà niveditaü: "bhàva eva kevalaþ pratyakùam utthàpayati, na punar abhàvo 'pi" [iti]? abhàva-vyàpàrƒbhàva-pratipàdaka-yukti-kalàpenˆti ced mugdha-vipratàrito 'si, tad-vyàpàrƒbhàvƒsiddheþ, sad-asad-råpa-vastunaþ samasta-kriyàsu vyàpàràd, bhàva-tàdàtmyena vyavasthitasyƒbhàvasya vyàpàre virodhƒbhàvàt. kathaü bhàvƒbhàvayos tàdàtmyaü, virodhàd? iti cen, na, pramàõa-prasiddhe virodhƒbhàvàt. tathà hi: ghañƒdikaþ padƒrthƒtmà svaråpeõa san, na pañƒdi-råpeõƒpŒti bhàvƒbhàvƒtmakaþ. yadi punaþ katha¤cin nƒbhàvƒtmakaþ syàt, tadà pañƒdi-råpeõƒpi bhàvàt sarvƒtmakaþ pràpnoti. yuktam etad, ata eva bheda-prapa¤ca-vilaya-siddhir iti cet, syàd evƒitad, yadi pañƒdy-abhàvƒikƒntàc %% 'pi mano-ratha-påraõaü na syàt; tathà hi: pañƒdi-vivikto ghaño 'nubhåyate, na ca pañƒdy-abhàvo bhàvena saha tàdàtmyam anubhavati, tasmàd abhàvƒtmaka evƒyam, evaü pañƒdayo 'pŒtarˆtarƒpekùayˆti ÷ånyatvƒpattiþ. tasmàt svaråpam àbibhràõaü para-råpebhyo vyàvçttam eva vastu sarva-kriyàsu vyàpriyata iti bhàvƒbhàvƒtmakasyƒiva vyàpàraþ, svaråpa-dhàraõasya bhàvatvàt, para-råpa-vyàvartanasyƒbhàvatvàd iti. evaü sva-gocara-pratyakù“tpàdane 'pi vyàpriyate, tata÷ ca tad-råpam eva tat sàkùàt-kuryàd iti svaråpa-niyate para-råpebhyo vyàvçtta eva vastuni pratyakùaü pravartate, taj-janyatvàn, na bhàva-màtre, tasya kevalasya svaråpƒvyavasthiter utpàdakatvƒyogàt. na ca janakatvàd artho gràhyo janyatvàd và j¤ànaü gràhakam, atiprasaïgàd ity uktaü, kiü tarhy àvaraõa-vicchedƒder labdha-sattàkaü grahaõa-pariõàmàj j¤ànaü gçhõàty, arthas tu sannidhànƒder gçhyate, sa cƒnuvartamàna-vyàvartamàna-råpa eva pratãyata iti tathà-bhåto 'bhyupagantavyo, na kevala-sàmànya-råpa iti. sad-asad-aü÷ayoþ katham ekatrƒvasthànam iti cet, tàdàtmyenˆti bråmaþ. nanu tàdàtmye bhàva-màtram abhàva-màtraü vƒpadyetˆtarˆtarƒvyavatiriktatvàd, itarˆtara-svaråpavat, tan n“bhaya-råpa-vastu-siddhiþ. nƒitad asti, tàdàtmyasya sambandhatvàt, sambandhasya ca dvaya-niùñhatvàt, tad-abhàve kasya kena sambandho, nirgocaratvàt? tasmàd etau sad-asad-aü÷au dharmi-råpatayƒbhedinau, vastunaþ sad-asad-råpasyƒikatvàd, dharma-råpatayà punar vivakùitau bhedam anubhavataþ, svaråpeõa bhàvàt, para-råpeõa tv abhàvàd iti. tad evaü pratyakùe vivikta-vastu-gràhiõi sakala-pramàõa-praùñhe prasàdhite ÷eùa-pramàõàny api tad-anusàritayà viviktam eva sva-gocaraü sthàpayantŒti. tad-apalàpã kevala-sàmànya-pratiùñhàpakaþ kad-abhipràyaþ saïgraha-durnaya-vyapade÷aü svã-kurute, vi÷eùƒpekùayƒiva sàmànya-sthàpakasya saïgraha-nayatvàd iti. $<[NAV_29.25]>$ tathà vyavahàro 'pi pramàõa-prasiddhaü vastu-svaråpaü nihnuvàno yukti-riktam avicàrita-ramaõãyaü loka-vyavahàra-màrgƒnusàri samarthayamàno durnayatàm àtmani nidhatte, loka-vyavahàra-prasàdhakasyƒpŒtarƒniùñau vyavasthànƒbhàvàt. tathà hi: yad idaü kiyat-kàla-bhàvi sthåratàm àbibhràõaü loka-vyavahàra-kàri ghañƒdikaü bhavatas tàttvikam abhipretaü tan nƒkasmikaü, kiü tarhi nitya-paramƒõu-ghañitam, itarathà niùkàraõatvena sarvadà bhàvƒbhàva-prasaïgàt. na te paramƒõavas tathà pratibhàntŒti cen, nƒta eva teùàm anumànataþ siddhiþ. yadi punar yad eva sàkùàn na vi÷ada-dar÷ane cakàsti tat sakalam apalapyeta, hanta bahv idànãm apalapanãyaü, ghañƒdi-vastuno 'py arvàg-bhàga-varti-tvaï-màtra-pratibhàsàn madhya-para-bhàgƒdãnàm apalàpa-prasaïgàt, tathà ca loka-vyavahàra-kàritƒpi vi÷ãryeta, tàvatà tad-asiddheþ. athƒtrƒnumàna-balena vyavahàra-kùama-sampårõa-vastunaþ sàdhanam, evaü tarhi bhåta-bhàvi-paryàya-paramƒõu-sàdhanam api kriyatàü, vi÷eùƒbhàvàt. tathà hi: yathà bàhya-tvaï-màtra-pratibhàse 'pi sarva-vastånàü tàvatà vyavahàrƒbhàvàn madhya-bhàgƒdi-sàdhanena sampårõàni tat-samarthàni tàni sàdhyante, tathƒiva kiyat-kàla-bhàvi-ghanƒkàra-dar÷ane 'py anàdy-ananta-paramƒõu-tàdàdmya-vyavasthita-÷arãràõi tàni sàdhyantàü, tad-abhàve 'pi teùàm anupapatteþ. tathà hi: vyavahàrƒvatàriõo dar÷ana-yogyasyƒdya-paryàyasya tàvad atãta-paryàyƒnabhyupagame nirhetukatvaü, tatra c“kto doùaþ. tad-utpàdakƒnantara-paryàyˆùñau punas taj-janaka-paryàyo 'py abhyupagantavya ity anàdi-paryàya-paramparà siddhim adhyàsãta. tathà vyavahàrƒvatàri-vastu-paryanta-paryàyasya paryàyƒntarƒnutpàdakatve balàd avastutvam àóhaukate, bhavan-nãter evƒrtha-kriyà-karaõa-vaikalyàt. tad-utpàdakatve punar asàv apy apara-paryày“tpàdaka ity ananta-paryàya-màl“papadyate. tathà ghanƒkàro 'pi vi÷ada-dar÷anena sàkùàt-kriyamàõo niùprade÷a-paryantƒvayava-vyatirekeõa n“papadyate, kara-caraõƒdy-avayavànàü khaõóa÷o bhidyamànatayƒvayavi-råpatvàt, tad-avayavànàm apy avayavƒntara-ghañitatvàt. paramƒõava eva paryantƒvayavàþ paramƒrthato ghanƒkàra-hetavas; tad-abhàve punar àkasmiko 'sau sarvatr“palabhyeta, na và kvacid, vi÷eùƒbhàvàt. etena yad avàdi: loka-vyavahàrƒvatàriõaþ pramàõam anugràhakam asti vastuno nˆtarasyˆty-àdi, tad api pratikùiptam avagantavyaü, dç÷yamànƒrthƒnyathƒnupapattyƒiva tat-sàdhanàt. yat punar uktaü: "kiü teùàm atãtƒnàgata-paryàya-paramƒõv-àdãnàü paryàlocanena loka-vyavahàrƒnupayogitayƒvastutvàd" ity-àdi, tad ayuktam, upekùayà vàrtamànika-vastuno 'nupayogitvenƒvastutva-pràpteþ, sarvasya sarva-lokƒnupayogitvàt. kasyacid upayogitayà vastutve teùàm api sà samasty eva, sarva-j¤a-j¤ànƒdi-gocaratvàd ity àstàü tàvat. tad evaü pramàõa-prasiddhƒrthƒpalàpitvàd vyavahàro durnayaþ, tad-upekùayà vyavahàrƒnupàti-vastu-samarthakasya vyavahàra-nayatvàd iti. $<[NAV_29.26]>$ atha çjusåtro 'pi dçùñƒpalàpenƒdçùñam eva kùaõa-kùayi-paramƒõu-lakùaõaü vastu-svaråpaü paramƒrthatayà manyamàno durnayatàm àskandati, dç÷yamàna-sthira-sthårƒrthƒpahnave nirmålatayà svƒbhipreta-vastu-samarthaka-paràmar÷asy“tthànƒbhàvàt. tathà hi: svƒvayava-vyàpinaü kàlƒntara-saücariùõum àkàraü sàkùàl lakùayan pa÷càt kuyukti-vikalpena vivecayed, yad utƒiùa sthira-sthåro dç÷yamànaþ khalv àkàro na ghañàm iyarti. vicàrƒkùamatvàd ity-àdinà na ca dçùñam adçùña-sandar÷akaiþ kuyukti-vikalpair bàdhituü ÷akyaü, sarvatrƒnà÷vàsa-prasaïgàt. athƒbhidadhãthà: "manda-manda-prakà÷e prade÷e rajjau viùa-dhara-bhràntiþ pràktanã yath“dãcãnena tan-nirõaya-kàriõà vikalpena bàdhyate, tathˆdam api sthira-sthåra-dar÷anaü kùaõa-kùayi-paramƒõu-prasàdhaka-paràmar÷ena, kim atrƒyuktam?" nƒitad asti, rajju-pratibhàsasyƒiva pràk-pravçtta-viùa-dhara-bhrànty-apanoda-dakùatvàt, tad-abhàve ca vikalpa-÷atair api nivartayitum a÷akyatvàt. atrƒpy atãta-vartsyator vinaùñƒnutpannatayƒsannihitatvàt, sthårƒvayavànàü ca svƒvayaveùu bhedƒbheda-dvàreõa paryàlocyamànànàm avasthànƒbhàvàt kùaõa-kùayi-paramƒõava eva pratibhànti, tata÷ ca pratibhàsa eva sthira-sthåra-dar÷anasya bàdhaka iti ced, evaü tarhi pratibhàsasy“pade÷a-gamyatƒnupapattes, tathƒiva vyavahàraþ pravarteta. pà÷càtya-mithyà-vikalpa-viplavàn na pravartata iti cen, nƒnyatrƒpy asy“ttarasya viplava-hetutvàt. tathà hi: dhavale jalajƒdau pratibhàte 'pi nãlo 'yam adhyakùeõƒvalokitaþ; pà÷càtya-mithyà-vikalpa-viplavàt tu dhavalaþ pratibhàtŒti bhavan-nyàyena ÷añhaþ pratijànànaþ kena vàryeta. tan na dçùñƒpalàpaþ kartuü ÷akya iti sthira-sthåra-vastu-siddhis, tasyƒiva dar÷anàd, itarasya tad-dar÷ana-dvàreõa sàdhyamànasyƒnumeyatvàt, tad-aniùñau tasyƒpy asiddheþ. etena sthira-sthåra-vastuno 'rtha-kriyà-viraha-pratipàdanam api prativyåóhaü, tathà-vidhasyƒiva sarva-kriyàsu vyàpàra-dar÷anàt kùaõa-kùayiõo 'rtha-kriyà-niùedhàc ca, yath“ktaü pràk: "kùaõa-bhaïguro hy arthƒtmà svakùane pårvaü pa÷càd và kàryaü kuryàd ity-àdi. kiü ca, sattva-puruùatva-caitanyƒdibhir bàla-kumàra-yuva-sthaviratva-harùa-viùàdƒdibhi÷ cƒnuvartamàna-vyàvartamàna-råpasya sarvasya vastunaþ pratãter dravya-paryàyƒtmakatvam, abhedasya dravyatvàd, bhedasya paryàya-råpatvàd iti. tata÷ ca bhåta-bhàvi-kùaõayor asannidhàna-dvàreõa vàrtamànika-kùaõasyƒivƒrtha-kriyà-kàritva-pratipàdanaü nƒsmàd-bàdhà-karaü, paryàyàõàü krama-bhàvitayà vartamàna-paryàyƒliïgitasyƒiva dravyasyƒrtha-kriyà-karaõa-caturatvàt. [na] kevalaü tat tri-kàla-vyàpi, draùñƒpi dravya-råpatayà tathà-bhåta eva. tata÷ ca kùaõika-paryàya-tiro-dhàna-dvàreõa tad-råpa-saïkalanàt sthiram evˆdaü samasta-kriyàsu vyàpriyata iti pratãti-vãthim avatarati, sthairyasyƒpi tàttvikatvàt, kùaõika-paryàyàõàü vidyamànànàm apy agrahaõàt, pràkçta-loka-j¤ànasyƒvaraõa-kùay“pa÷amƒpekùitayà katicid-aü÷a-viùayatvàt. yadi punar dravya-buddhiþ paryàya-paramparà-dar÷ana-balƒyàtatvàd atàttvikã kalpyeta, tadà pårva-paryàyasy“ttara-paryày“tpàdane sƒnvayatvaü niranvayatvaü và vaktavyaü, gaty-antarƒbhàvàt. sƒnvayatve dravyaü paryàyƒntareõƒbhihitaü syàn; niranvayatve punar nirhetutay“ttara-paryàyƒnutpàda-prasaïgaþ. tan n“bhaya-råpa-vastu-vyatirekeõƒrtha-kriyà-siddhiþ. na cƒrtha-kriyà vastu-lakùaõaü, ÷abda-vidyut-pradãpƒdi-carama-kùaõànàü kùanƒntarƒnàrambhakatvenƒvastutva-pràptes, tad-avastutve punar upàntya-kùaõasyƒpi vastuni vyàpàrƒbhàvàd; evaü yàvat sarva-kùaõànàü saïkalikayà vastutvam. atha kùaõƒntarƒnàrambhe 'pi sva-gocara-j¤àna-janakatvam artha-kriyà parikalpyeta, tathà saty atãta-bhàvi-paryàya-paramparƒpi yogi-j¤àna-gocaratàü yàtŒti vastutvaü svã-kuryàt. tan nƒrtha-kriyà vastu-lakùaõam, api t–tpàda-vyaya-dhrauvya-yuktatà, pramàõa-pratiùñhitatvàt. utpàda-vyayau dhrauvyena saha viruddhàv iti cet, kuto 'yaü virodhaþ: pramàõàd apramàõàd và? na tàvad àdyaþ pakùaþ, sarva-pramàõànàü bahir anta÷ ca tathà-vidhà-vastu-dyotana-pañiùñhatayà prasàdhitatvàt. nƒpi dvitãyo, 'pramàõasyƒki¤cit-karatvàt. etena sthåratà-dåùaõam api pratikùiptaü, pratibhàsa-hatatvàt, tad-apahnavena virodh“dbhàvanasya nirmålatayà pralàpa-màtratvàt. yat punar vartamàna-prakà÷a-råpatayà tat-sambaddha-vastu-gràhitvaü sarva-pramàõànàm udagràhi, tad ayuktaü, teùàm ekƒntena vàrtamànikatvƒsiddheþ, katha¤cid àtmà-vyatirekitvàt, tasya ca kàla-traya-vyàpakatvàt, tad-råpatayà teùàm apy avasthànàt. tata÷ cƒtmano 'rtha-grahaõa-pariõàma-råpatvàt, sarva-pramàõànàü pariõàminy eva vastuni vyàpàro, na kùaõike. na cƒtãtƒnàgata-kùaõa-varti-vastu-grahaõe 'py anàdy-ananta-janma-paramparà-grahaõa-prasaïga, àvaraõa-viccheda-sàpekùatvàt, tasyƒiva paramƒrthataþ saüvedanƒvir-bhàvƒntara-kàraõatvàd, gràhyƒder bahir-aïgatvàt. sàmastyena punar àvaraõa-vilaye sati samasta-vastu-vistàrƒnàdy-ananta-kùaõa-paramparà-grahaõa-prasaïgo na no bàdhà-kàrŒùñatvàt. tad eka-de÷a-kùay“pa÷ame punas tad-anusàriõã bodha-pravçttir iti kiyat-kàla-bhàvini sthåre vastuni pràkçta-loka-j¤ànàni pravartante, na sampårõe. na ca tàny alãkàni, tad-gràhyƒü÷asyƒpi vastuni bhàvàt, tàvatƒiva vyavahàra-siddher iti. yac c“ktaü: kùaõikatàü gçhõanto 'pi sadç÷ƒparƒpar“tpatti-vipralabdhatvàn mandà nƒdhyavasyanti, mithyà-vikalpa-va÷àt sthiratà-vyavahàraü ca pravartayanti, tad ayuktaü, bhavad-àkåñena sàdç÷yƒbhàvàt, tad-abhàve tad-utpàdyƒbhimata-bhrànter nirbãjatay“tpatter asambhavàt. tathà sthiratƒropo 'pi kvacid gçhãta-sthiratvasyƒiva yukto nƒnyathà, yathà dçùña-viùa-dharasya manda-prakà÷e rajju-dar÷ane viùa-dharƒropaþ. na ca bhavatàü kadàcana sthiratà pratãti-gocara-càritàm anubhavati, tat kathaü pratikùaõam udayƒpavarga-saüsargiõi sakale vastuni pratyakùeõƒvalokite 'pi tad-àropa iti. tasmàt tiro-hita-kùaõa-vivartam alakùita-paramƒõu-vaiviktyaü vastu sarva-sàüvyavahàrika-pramàõair gocarã-kriyata iti tat-tiras-kàra-dvàreõƒdçùña-kùaõa-kùayi-paramƒõu-pratiùñhàpako 'bhipràya çjusåtra-durnaya-saüj¤àm a÷nute, tad-upekùayƒiva tad-dar÷akasya nayatvàd iti. $<[NAV_29.27]>$ tathà ÷abdƒdayo 'pi sarvathà ÷abdƒvyatirekam arthasya samarthayanto durnayàs, tat-samarthanƒrtham upanyastasya tat-pratãtau pratãyamànatva-lakùaõasya hetor anaikàntikatvàt. tathà hi: nƒyam ekƒnto yat-pratãtau yat pratãyate tat tato 'vyatiriktam eva, vyatiriktasyƒpi pàvakƒder anyathƒnupapannatva-lakùaõa-sambandha-balàd dhåmƒdi-pratãtau pratãyamànatvàt. evaü ÷abdo 'pi vyatiriktam apy arthaü vàcakatvàt pratyàyayiùyaty, avyatirekasya pratyakùƒdi-bàdhitatvàc, chabdàd vivekenƒivƒnubhåyamànatvàt. asmiü÷ ca hetàv anaikàntike sthite sarvƒrthànàü sasva-vàcakatva-sàdhana-dvàreõa ÷abdƒvyatireka-sàdhanam api dårƒpàstam eva. na cƒtrƒpi pratibandha-gràhi pramàõaü -- yo yo 'rthas tena tena sasva-vàcakena bhavitavyaü -- ghañƒdi-dçùñƒnta-màtràt tad-asiddheþ, kùaõikƒlakùya-dravya-vivartànàü saïketa-grahaõ“pàyƒbhàvenƒbhilapitum a÷akyatayƒnabhilàpyatva-siddhe÷ ca. kùaõa-bhaïguratà-pratij¤ànaü punar amãùàü apy çjusåtravan nirasitavyam. tathà pratyeka-matƒpekùayƒpi svƒbhipretaü pratiùñhàpayantas tad-viparãtaü ÷abdƒrthaü tiras-kurvàõà durnayatàm àtmasàt-kurvanti. etàvad dhi pramàõa-pratiùñhitaü, yad uta vidhi-mukhena ÷abdo 'rthasya vàcaka iti; na punar ayaü niyamo yathƒyam asyƒiva vàcako nƒnyasya, de÷a-kàla-puruùa-saïketƒdi-vicitratayà sarva-÷abdànàm aparƒparƒrtha-pratipàdakatven“palabdher ananta-dharmatayƒparƒpara-yogyatà-dvareõƒparƒparƒrthƒbhidhàyakatv“papatter, arthànàm apy ananta-dharmatvàd evƒparƒpara-÷abda-vàcyatvƒvirodhàt, tathƒivƒvigànena vyavahàra-dar÷anàt, tad-aniùñau tal-lopa-prasaïgàt. tasmàt sarva-dhvanayo yogyatayà sarvƒrtha-vàcakà, de÷a-kùay“pa÷amƒdy-apekùayà tu kvacit katha¤cit pratãtiü janayanti. tata÷ ca kvacid anapekùita-vyutpatti-nimittà råóhitaþ pravartante, kvacit sàmànya-vyutpatti-sàpekùàþ, kvacit tat-kàla-varti-vyutpatti-nimittƒpekùayˆti na tatra pràmàõikena niyatƒrthƒgraho vidheyaþ. ato 'mã ÷abdƒdayo yadˆtarˆtarƒbhimata-÷abdƒrth“pekùayà svƒbhimataü ÷abdƒrthaü dar÷ayanti, tadà nayàs, tasyƒpi tatra bhàvàt. paraspara-bàdhayà pravartamànàþ punar durnaya-råpatàü bhajanti, niràlambanatvàd iti. $<[NAV_29.28]>$ nanu ca yady ekƒika-dharma-samarthana-paràyaõàþ÷eùa-dharma-tiras-kàra-kàriõo 'bhipràyà durnayatàü pratipadyante, tadà vacanam apy eka-dharma-kathana-dvàreõa pravartamànaü sƒvadhàraõatvàc ca ÷eùa-dharma-pratikùepa-kàry alãkamàpadyate. tata÷ cƒnanta-dharmƒdhyàsita-vastu-sandar÷akam eva vacanaü yathƒvasthitƒrtha-pratipàdakatvàt satyaü; na cƒivaü vacana-pravçttir, ghaño 'yaü ÷uklo mårta ity-àdy ekƒika-dharma-pratipàdana-niùñhatayà vyavahàre ÷abda-prayoga-dar÷anàt, sarva-dharmàõàü yaugapadyena vaktum a÷akyatvàt, tad-abhidhàyakànàm apyànantyàt. na cƒikƒika-dharma-sandar÷akatve 'py amåni vacanàny alãkàni vaktuü pàryante, samasta-÷àbda-vyavahàr“ccheda-prasaïgàt, tad-alãkatve tataþ pravçtty-asiddher iti. atr“cyata -- iha tàvad dvaye vastu-pratipàdakà, laukikàs tattva-cintakà÷ ca. tatra pratyakùƒdi-prasiddham artham arthitva-va÷àl laukikàs tàvan madhyastha-bhàvena vyavahàra-kàle vyapadi÷yanti, yad uta nãlam utpalaü sugandhi komalam iti, na tu tad-dharmi-gata-dharmƒntara-grahaõa-niràkaraõayoràdriyante, 'narthitvàt, tàvatƒiva vivakùita-vyavahàra-parisamàpteþ. na ca tad-vacanànàm alãkatà, ÷eùa-dharmƒntara-pratikùepƒbhàvàt, tat-pratikùepa-kàriõàm evƒlãkatvàt. "sarvaü vacanaü sƒvadhàraõam" iti-nyàyàt teùàm api ÷eùa-dharma-tiras-kàra-kàritva-siddher bhavan-nãtyƒlãkatƒpadyata iti cen, na, avadhàraõasya tad-asambhava-màtra-vyavacchede vyàpàràd; yathƒneka-puruùa-sampårõe sadasi dvàrƒdau sthitasya kim atra devadattaþ samasti nƒstŒti và dolàyamàna-buddheþ kenacid abhidhãyate -- yathà devadatto 'stŒti. atra yady apy upanyasta-pada-dvayasya sƒvadhàraõatà gamyate, 'nyathà tad-uccàraõa-vaiyarthya-prasaïgàt, tathƒpy avadhàraõaü tad-asambhava-màtraü vyavacchinatti, na ÷eùa-puruùƒntaràõi; nƒpi para-råpeõa nàstitvaü, tad-vyavacchedƒbhipràyeõa prastuta-vàkya-prayogàt, prayoktr-abhipràyƒdi-sàpekùatayƒiva dhvaneþ svƒrtha-pratipàdana-sàmarthyàt. na ca vàcya-vàcaka-bhàva-lakùaõa-sambandhƒnarthakyaü, tad-abhàve prayoktr-abhipràya-màtreõa råpasyƒiva niyoktum a÷akyatvàt. na ca samasta-dharma-yuktam eva vastu pratipàdayad vacanaü satyam ity abhidadhmahe, yenƒikƒika-dharmƒliïgita-vastu-sandar÷akànàm alãkatà syàt, kiü tarhi sambhavad-artha-pratipàdakaü satyam iti, sambhavanti ca ÷eùa-dharmƒpratikùepe vacana-gocarƒpannà dharmàs; tasmàt tat-pratipàdakaü satyam eva. yadà tu durnaya-matƒbhiniviùña-buddhibhis tãrthƒntarãyais tad-dharmi-gata-dharmƒntara-niràkaraõƒbhipràyeõƒiva sƒvadhàraõaü tat prayujyate, yathƒnityam eva vastu nityam eva vˆty-àdi, tadà niràlambanatvàd alãkatàü pràpnuvat kena vàryeta? tattva-cintakàþ punaþ pratyakùƒdi-pramàõa-siddham anekƒntƒtmakaü vastu dar÷ayanto dvedhà dar÷ayeyus, tad yathà -- vikalƒde÷ena sakalƒde÷ena và. tatra vikàlƒde÷o nayƒdhãnaþ, sakalƒde÷aþ pramàõƒyattaþ. tathà hi: yadà madhyastha-bhàvenƒrthitva-va÷àt ki¤cid dharmaü pratipipàdayiùavaþ ÷eùa-dharma-svã-karaõa-niràkaraõa-vimukhayà dhiyà vàcaü prayu¤jate, tadà tattva-cintakà api laukikavat sammugdhƒkàratayƒcakùate, yad uta "jãvo 'sti kartà pramàtà bhoktˆty-àdi". ataþ sampårõa-vastu-pratipàdanƒbhàvàd vikalƒde÷o 'bhidhãyate, naya-matena sambhavad-dharmàõàü dar÷ana-màtram ity arthaþ. yadà tu pramàõa-vyàpàram avikalaü paràmç÷ya pratipàdayitum abhiprayanti, tadƒïgã-kçta-guõa-pradhàna-bhàvƒ÷eùa-dharma-såcaka-katha¤cit-paryàya-syàc-chabda-bhåùitayà sƒvadhàraõayà ca vàcà dar÷ayanti `syàd asty eva jãva' ity-àdikayà. ato 'yaü syàc-chabda-saüsåcitƒbhyantarã-bhåtƒnanta-dharmakasya sàkùàd-upanyasta-jãva-÷abda-kriyàbhyàü pradhanã-kçtƒtma-bhàvasyƒvadhàraõa-vyavacchinna-tad-asambhavasya vastunaþ sandar÷akatvàt sakalƒde÷a ity ucyate, pramàõa-pratipanna-sampårõƒrtha-kathanam iti yàvat. tad uktaü: sà j¤eya-vi÷eùa-gatir naya-pramàõƒtmikà bhavet tatra / sakala-gràhi tu mànaü vikala-gràhã nayo j¤eyaþ // $<[NAV_29.29]>$ tad idam uktaü bhavati: naya-pramàõƒbhij¤aþ syàd-vàdã sakala-vikalƒde÷àv adhikçtya vastu-svaråpa-pratipipàdayiùayà yad yad bråte tat tat satyaü, sambhavad-artha-gocaratvàt. durnaya-matƒvalambinaþ punar ekƒnta-vàdino yad yad àcakùate tat tad alãkam, asambhavad-artha-viùayatvàd iti. ____________________ $<[NAV_30.0]>$ sàmpratam amum evƒrthaü draóhayan siddhƒnte 'py ekƒika-naya-mata-pravçttàni såtràõi na sampårõƒrthƒbhidhàyakànŒty, api tu tat-samudàyƒbhipràya-pravçttam avikala-vastu-nivedakam iti dar÷ayann àha: @@ $<[NAV_30.1]>$ iha trividhaü ÷rutaü, tad yathà -- mithyà-÷rutaü naya-÷rutaü syàd-vàda-÷rutaü ca. tatra ÷råyata iti ÷rutam àgamaþ. mithyƒlãkaü ÷rutaü mithyà-÷rutaü, tac ca durnayƒbhipràya-pravçttaü tãrthika-sambandhi, nirgocaratvàt. tathà nayair hetu-bhåtaiþ ÷rutaü naya-÷rutam, etac cƒrhad-àgamƒntar-gatam evƒika-nayƒbhipràya-pratibaddhaü, yathà "paóuppaõõe nera‹‰ viõassa‹" ity-àdy, çjusåtra-nayƒbhipràyeõa kùaõikatvasyƒpi tatra sambhavàt. tathà nirdi÷yamàna-dharma-vyatiriktƒ÷eùa-dharmƒntara-saüsåcakena syàtà yukto vàdo 'bhipreta-dharma-vacanaü syàd-vàdaþ, tad-àtmakaü ÷rutaü syàd-vàda-÷rutam. tat kiü-bhåtam ucyata ity àha: ## 'vikalaþ sa cƒsàv ## ca tad#<-vini÷càyi># tan-nirõaya-hetutvàd evam abhidhãyate; paramƒrthataþ punaþ samasta-vastu-svaråpa-pratipàdŒty arthaþ, ÷abdƒtmakatvàn, ni÷cayasya bodha-råpatvàd iti. naya-÷rutaü tarhi sampårõƒrtha-vini÷càyi kasmàn na bhavatŒty àha: ## naigamƒdãnàm ## eka-dharma-grahaõa-paryavasitànàü #<÷ruta-vartmany># àgama-màrge ## pravartanàn na tad ekƒikƒbhipràya-pratibaddhaü sampårõƒrtha-vini÷càyi, tat-samudàyasyƒiva sampårõƒrtha-vini÷càyakatvàd ity-àkåñam. ____________________ $<[NAV_31.0]>$ tad evaü naya-pramàõa-svaråpaü pratipàdyƒdhunƒ÷eùa-naya-pramàõa-vyàpakaü teùàü tatra tàdàtmyenƒvasthànàt pramàtàram abhidhàtukàma àha: @@ $<[NAV_31.1]>$ tatra tri-kàla-jãvanàj ##, pràõa-dhàraka àtmˆty arthaþ, sa pramiõotŒti ## prameya-paricchedakaþ. kiü-bhåtaþ sann ity àha: svƒnyàv àtma-parau nirbhàsitum uddyotayituü ÷ãlam asyˆti ##, sva-svaråpƒrthayoþ prakà÷aka iti yàvat. tathà karotŒti ##, bhuïkta iti ##, vivartanam aparƒpara-paryàyeùu gamanaü vivçttiþ pariõàmaþ, sà vidyate yasyˆti ##. sva àtmà saüvedyate 'nenˆti sva-saüvedanaü tena samyak siddhaþ pratiùñhitaþ pratãto và ##. kùitiþ pçthivy àdir yeùàü tàni kùity-àdãny, àdi-÷abdàd ambu-tejo-vàyv-àkà÷àni gçhyante; na vidyata #<àtmà># svaråpam asyˆty anàtmakaþ, kiü sva-svaråpƒpekùayà? na, kùity-àdãnàm anàtmakaþ ##, kùity-àdi-svaråpo na bhavatŒty arthaþ. $<[NAV_31.2]>$ tatra ##ty-anena ye pàramàrthikaü pramàtàraü nƒbhyupagacchanty, api tu vij¤àna-kùaõa-paramparƒnubhava-bala-prabodhitƒnàdi-praråóha-vàsanà-sampàdita-sattàkaü mithyà-vikalpa-parikalpitam apàramàrthikaü taü manyante pratikùaõa-vilaya-vàdinaþ tàn niràcaùñe, kùaõa-vilayasya pràg eva pratiùiddhatvàd, bahir anta÷ ca pariõàmi-vastunaþ prasàdhanàt. $<[NAV_31.3]>$ nanu ca ghañƒdayas tàvad vinà÷am àvi÷anto dç÷yante, teùàü ca vinà÷o lakuñƒdi-kàraõa-kalàpenƒvina÷vara-svabhàvànàü và kriyeta, vina÷vara-svabhàvànàü và. yady àdyaþ kalpas tad ayuktaü, svabhàvasya pracyàvayitum a÷akyatvàt, tasya niyata-råpatvàd, anyathà svabhàvatvƒyogàt. athƒivaü-bhåta eva tasya svabhàvaþ sva-kàraõa-balƒyàto yad uta vinà÷a-kàraõam àsàdya vinaïkùyatŒti bråùe, tathƒpi tad-vinà÷a-kàraõa-sannidhànaü kiü yàdçcchikam uta tat-svabhàva-sampàdyam eva. yadƒdyaþ kalpas, tadà sannihitasyƒpi tat-pratyanãka-pratyay“panipàtena nivartanàt, tat-sannidhàpaka-hetånàü api sva-sannidhàpaka-kàraõa-kalàpa-sàpekùatvàt, sannihitànàm api pratidvandvinà nivartanàd, yàdçcchikatvàc ca nƒva÷yaü-bhàvi tat-sannidhànaü; tata÷ cƒsannihita-sva-vinà÷a-kàraõa-kadambakaþ ka÷cid ghañƒdir na vina÷yed apy, aniùñaü cƒitat, sarva-kçtakànàü vinà÷ƒvigànàt. atha dvitãyaþ pakùas, tathà sati pa÷càd api tad-balàd vinà÷a-hetavaþ sannidhàsyantŒti prathama-kùaõa eva sannidadhatu, tathƒpi kùaõikatƒivƒrthasya. sva-hetor eva niyata-kàlàt parato 'yaü sva-vinà÷a-hetuü sannidhàpayiùyatŒty evaü-råpo jàta iti cen, nƒivam api kùaõa-bhaïguratƒyàtà. tathà hi: sva-hetunà kilƒsau varùàt parataþ sva-vinà÷a-hetu-sannidhàpana-kùama-svabhàvo vyadhàyi; sa ca tasy“tpàda-kùaõàd dvitãya-kùaõe svabhàvo 'sti và na và? asti cet, tathà sati punar varùaü tena sthàtavyam, evaü yàvad varù“pàntya-kùaõe 'pi yadi tat-svabhàva evƒsau tadƒparam api varùƒntaraü sthitir àpadyeta, tadà cƒnanta-kalpa-sthàyã-bhàvaþ syàd, apracyuta-varùa-sthàyi-svabhàvatvàd iti. atha dvitãya-kùaõe nƒsti sa svabhàva iti bråùe, hanta kùaõikatvam evƒóhaukate, 'tàdavasthyasya tal-lakùaõatvàt. kiü ca, vinà÷a-hetur bhàvasya vinà÷aü vyatiriktam avyatiriktaü và kuryàt? vyatirikta-karaõe na ki¤cit kçtaü syàt, tata÷ ca bhàvas tàdavasthyam anubhavet. tat-sambandhaþ kriyata iti cen, na sambandhasya tàdàtmya-tad-utpatti-vyatiriktasya pratiùedhàt. na cƒnayor anyataraþ sambandho 'tra samasti, vyatirekiõà sƒrddhaü tàdàtmyƒyogàd, anya-hetukasya pa÷càd utpannasya tad-utpatti-vaikalyàt. tan na vyatirikto vinà÷aþ kartuü yuktaþ. avyatirikta-karaõe punas tam eva bhàvaü vinà÷a-hetuþ karotŒti pràptam, avyatirekasya tad-råpatà-lakùaõatvàt. na cƒsau kartavyaþ, sva-hetor eva niùpannatvàt, tat-karaõe ca tasyƒvasthànam eva syàn, na pralayaþ. tan nƒvina÷vara-svabhàvànàü pa÷càt katha¤cid api vinà÷aþ kartuü ÷akyo, vina÷vara-svabhàvànàü punaþ sva-hetu-balƒyàtatvàt pràg api pratikùaõa-bhàvã, na kàraõƒntarƒpekùaþ, svabhàvasya niyata-råpatvàt; tasmàt pràõity adyƒpi pratikùaõa-vilaya iti. $<[NAV_31.4]>$ atr“cyate -- satyam etat, kiü tu yathà vinà÷a-kàraõƒyogàt pratikùaõa-bhàvã vinà÷o bhavadbhiþ pratipadyate, tathƒiva sthity-utpattã pratikùaõa-bhàvinyau kiü na pratipadyete, tad-dhetånàm api vicàryamàõànàm ayogàt. tathà hi: sthiti-hetunà tàvat svayam asthira-svabhàvà bhàvàþ sthàpyeran sthira-svabhàvà và? na tàvat prathamaþ pakùaþ kùodaü kùamate, svabhàvasyƒnyathà kartum a÷akyatvàt, tasya pratiniyata-råpatvàc, cetanƒcetana-svabhàvavad, anyathà svabhàvatà-hàneþ. dvitãya-pakùe punaþ svayaü sthira-svabhàvànàü kiü sthiti-hetunà? sthitir nˆùyata eva, tenƒnabhyupagat“pàlambha evƒyam iti ced, hanta hato 'sy, evaü hi bhàvàþ kùaõa-màtram api na tiùñheyuþ. kùaõa-bhàvinŒùyata evˆti cet, sà tarhy asthiti-svabhàvànàü hetu-÷atair api kartuü na pàryata iti bråmaþ, tat-svabhàvatve punar hetu-vyàpàra-nairarthakyàt. ahetukà satã sakala-kàlaü bhavatŒti datto jalƒ¤jaliþ pratikùaõa-vilayasya. tath“tpàda-hetur api tat-svabhàvasy“tpattiü vidadhyàd atat-svabhàvasya và? na tàvad àdyaþ pakùaþ kakùã-kartuü yuktaþ, svayam utpàdakasy“tpàdane vyàpriyamàõo hi hetuþ piùñaü pinaùñi, ÷aïkhaü dhavalayati, tad-abhàve 'pi sva-yogyatay“tpatteþ. nƒpi dvitãyaþ kalpo 'ïgã-karaõƒrhaþ, svayam anutpatti-dharmakasy“tpàdayitum a÷akyatvàd, anyathà ÷a÷a-viùàõƒdayo 'py utpàdya-koñim adhyàsãran, vi÷eùƒbhàvàt; tata÷ ca na ka÷cid atyantƒbhàvaþ syàt. tad yathà nirhetukatvàn nà÷aþ pratikùaõa-bhàvã, tathƒiva dar÷ita-yukteþ sthity-utpattã apŒti trayƒkràntaü sakalaü vastu jàtam abhyupagantavyaü; tathà sati jãvo 'pi jãvatva-caitanya-dravyatvƒdibhiþ sthemànaü àbibhràõa eva harùa-viùàdƒdibhir aparƒparƒrtha-grahaõa-pariõàmai÷ c“tpàda-vyaya-dharmakaþ pàramàrthikaþ pramàtˆti balàt siddhim adhyàste. $<[NAV_31.5]>$ nanu ca yady utpàda-vyaya-sthitãnàü nirhetukatvàt sakala-kàla-bhàvità bhavadbhiþ sàdhyate, tadƒnvaya-vyatirekàbhyàü pratyakùƒdi-pramàõa-prasiddhaþ khalv ayaü tat-kàraõa-kalàpa-vyàpàraþ kathaü neyaþ? na cƒyam apahnotuü ÷akyaþ! tathà hi: kulàlƒdi-kàraõa-vràta-vyàpàre ghañƒdayaþ samupalabhyante, tad-abhàve ca n“palambhyanta iti taj-janyà ity ucyante. sthitir api vinà÷a-kàraõa-sannidhànàt pràk tad-balàd eva, tathà nà÷o 'pi mudgarƒdi-sannidhànƒsannidhànàbhyàü sad-asattàm anubhavaüs tat-kçtaþ pratãyate, nƒhetukaþ. tat katham etad iti? $<[NAV_31.6]>$ atr“cyate -- na vayaü sarvathà hetånàü vyàpàraü vàrayàmaþ, kiü tarhi svayam utpàda-vyaya-sthity-àtmanà vivartamànasya dravyasya hetavas tad-vi÷eùa-karaõe vyàpàram anubhavanti, tenƒiva sƒrddhaü teùàm anvaya-vyatirekƒnukaraõa-dar÷anàd, dçùñasya cƒpahnave 'smàkam apravçttatvàt, pratãti-yukti-lakùaõa-dvaya-pakùa-pàtitvàt; kevalaü pratãti-vikalàü yuktiü yukti-vinàkçtàü và pratãtiü nƒïgã-kurmahe, 'sambhavad-artha-gocaratayà niràlambanatvàt tasyà ity àstàü tàvat. $<[NAV_31.7]>$ ##ty-anena pràg-ukta-sva-parƒbhàsi-pramàõa-vi÷eùaõavan %% parokùa-buddhi-vàdino %% ca j¤àna-màtra-vàdinaþ pratikùipati, j¤àna-j¤àninoþ katha¤cid abhedena tad-ukta-nyàyƒvi÷eùàd iti. $<[NAV_31.8]>$ ##iti vi÷eùaõa-dvayena %%-mataü vikuññayati, kartà san bhoktƒpŒti kàkv“panyàsàd, akartur bhogƒnupapatter, bhuji-kriyà-nirvartana-samarthasyƒiva bhoktçtvàt. japà-kusumƒdi-sannidhàna-va÷àt sphañike raktatƒdi-vyapade÷avad akartur api prakçty-upadhàna-va÷àt sukha-duþkhƒdi-bhoga-vyapade÷o yuktas; tathà hi: prakçti-vikàra-darpaõƒkàra-buddhi-saïkràntànàü sukha-duþkhƒdy-àtmakànàm arthànàü puruùaþ sannidhàna-màtreõa bhojako vyapadi÷yate, "buddhy-adhyavasitam arthaü puruùa÷ cetayata" iti-vacanàd iti cen, na, katha¤cit sakriyàkatà-vyatirekeõa prakçty-upadhàne 'py anyathàtvƒnupapatter, apracyuta-pràcãna-råpasya vyapade÷ƒnarhatvàt, tat-pracyave ca pràktana-råpa-tyàgen“ttara-råpƒdhyàsitayà sakriyatvam àpatatŒti-nyàyàt; sphañika-dçùñƒnte 'pi japà-kusumƒdi-sannidhànàd andh“palƒdau raktatƒnàvir-bhavantã tatra punar àvir-bhavantã tasya tathà-vidhaü pariõàmaü lakùayaty, anyathƒndh“palavat tatrƒpi na pràduþùyàt. tan nƒkriyasya bhoktçt“papadyata iti. $<[NAV_31.9]>$ ## ity-amunà tv ekƒnta-nityam apariõàminaü %%-%%di-prakalpitaü pramàtàraü nirasyati, sarvathƒvicalita-råpasyƒrtha-grahaõa-pariõàmƒnupapatteþ. vyatirikta-j¤àna-samavàyàd ekƒnta-nityo 'pi pramiõotŒti cen, na, samavàyasya pràg eva pratikùiptatvàt, sambandhƒntarasya ca vyatirekiõà sàkam anupapatter, anyatrƒnyathƒnupapannatvàt. na ca vyatirekiõi j¤àne tat samasti, tad-gràhaka-pramàõƒbhàvàd, avyatirekƒnubhavasya ca tad-bàdhakatvàt. kiü ca, yadi samavàya-balàd àtmani j¤ànaü samavaiti, tadƒtmanàü samavàyasya ca vibhutvàd eka-råpatvàc ca sarvƒtmasu kiü na samavaiti, vi÷eùƒbhàvàt? tathà ca devadatta-jñànena yajñadattƒdayo 'py artha-tattvaü buddhyeran. anyac ca vijñàn“daya-samaye 'pi yàdç÷aþ pràg-avasthàyàü tàdç÷a eva santiùñhamànaþ pràg apramàtà pa÷càt pramàtˆti bruvàõaþ khal–nmattatàm àtmany àvir-bhàvayati, nƒparam ity àstàü tàvat. $<[NAV_31.10]>$ pa÷cƒrddhena punar bhåta-vyatirekiõaü sva-saüvedana-pratyakùa-nirgràhyaü jãvaü dar÷ayaü÷ %%-dar÷anaü tiras-kurute, jaóƒtmaka-bhåtƒvyatireke hi tad-vilakùaõa-bodha-råpa-harùa-viùàdƒdi-vivartƒnubhavƒbhàva-prasaïgàt. nanu ca kàyƒkàra-pariõatàni bhåtàny evƒtma-vyatirekiõãü cetanàm utkàlayanti; sà ca tathà-vidha-pariõàma-pariõateùu teùu santiùñhate, tad-abhàve punas teùv eva nilãyata iti; tad-vyatirekƒnubhave 'pi na para-loka-yàyi-jãva-siddhir, iyatƒiva dçùña-vyavahàr“papatteþ. nƒitad asti, dvayaü hi tàvad etat saüyogam anubhavad upalababhyate -- pañca-bhåtƒtmakaü ÷arãraü cetanà ca. tatrƒpi ÷arãraü bahir-mukhƒkàreõa bodhenƒrtha-råpatayà jaóam anubhåyate, cetanà punar antar-mukhƒkàreõa sva-saüvedana-pratyakùeõa sàkùàt-kriyate; 'ta evƒvyatireka-pakùaþ pratibhàsa-niràkçtatvàn nƒ÷aïkitaþ. vyatirekiõoþ punaþ prakà÷amànayor yadi bhåtàny eva cetanàm utkàlayantŒti bhavadbhiþ parikalpyate, tadà cetanƒiva bhavƒntaràd utpatti-sthànamàyàtà pañca-bhåta-bhrànti-janakaü ÷arãraü nirvartayet, punar bhavƒntaraü yàtukàmà muñcet, tat tayƒdhiùñhitaü gamanƒdi-ceùñàü kuryàt, tad-viyuktaü punaþ kàùñhavat tiùñhed iti jãva-sampàdyam eva ÷arãraü, na punar asau tat-sampàdya ity, etat parikalpanaü yuktataraü pa÷yàmaþ, jãvasya cetanàvataþ sakarmakatayƒparƒpara-bhava-bhramaõƒparƒpara-÷arãra-nirvartanayor upapadyamànatvàt. bhavƒntaràd àgacchan utpatti-sthànaü jãvo 'dhyakùeõa n“palabhyata iti ced, bhåtàny api tarhi kàyƒkàra-dhàraõa-dvàreõa cetanàm utkàlayantŒti pratyakùeõa n“palakùyanta iti samàno nyàhaþ. atha kàyƒkàra-pariõateùv eva bhåteùu cetan“palabhyate, nƒnyadˆty-anyathƒnupapatti-va÷àt taj-janyˆti parikalpyata, evaü tarhi mçtƒvasthàyàü kàyƒkàram àbibhràõeùv api n“palabdhà, kàyƒkàra-pariõàmo và kàdàcitkatayà hetv-antarƒpekùŒty-anyathƒnupapatti-va÷àd eva tan-nirvartana-kùamà cetanà bhavƒntarƒgata-jãva-sambandhinŒti pratipadyàmahe. kiü ca, jãvas tàvat karma-caitanya-sambandhàc charãra-nirvartanƒrthaü pravarata iti yuktam evƒitad, bhåtàni punaþ kiü-bhåtàni cetanà-karaõe pravarteran: sacetanàni ni÷cetanàni và? yady àdyaþ kalpas, tato vikalpa-yugalam avatarati: tac caitanyaü tebhyo bhinnam abhinnam và? yadi bhinnaü, tadà puruùa-÷arãravat tatrƒpi bhåtaiþ saha vartamànam api bhåta-vilakùaõam àtma-kàraõam anumàpayatŒti tad-avasthƒiva jãva-siddhiþ. athƒbhinnaü, tathà sati samasta-bhåtànàm aikyaü prasajaty, eka-caitanyƒvyatiriktatvàt, tat-svaråpavat. nija-nija-caitanyƒvyatirekãõi bhåtàni tenƒyam adoùa iti cen, na, tat-sampàdya-puruùa-÷arãre 'pi taj-janya-pa¤ca-caitanya-prasaïgàt. pa¤cƒpi sambhåya bçhat-puruùa-caitanyaü bahavas tilà iva taila-ghañaü janayantŒti cet, tat tarhi puruùa-caitanyaü kiü teùàm eva saüyogo yad và tad-utpàdyam, anyad eva? yady àdhyaþ kalpas, tad ayuktaü, caitanyànàü parasparaü mi÷raõƒbhàvena saüyoga-virodhàd, itarathà bahu-puruùa-caitanyàni sambhåya bçhattama-caitanyƒntaram àrabheran. atha dvitãyaþ pakùas, tatrƒpi teùàü kim anvayo 'sti nƒsti và? yady asti, tad ayuktaü, pràgvat taj-janya-caitanya-pa¤ca-råpatƒpatteþ. atha nƒsti, tad apy acàru, niranvay“tpàdasya pramàõa-bàdhitatvàt. tan na sacetanàni bhåtàni cetanà-karaõe vyàpàra-bhà¤ji bhavitum arhanti. nƒpi ni÷cetanàni, teùàm atyanta-vilakùaõatayà caitany“tpàda-virodhàd, itarathà sikatƒdayas tailƒdi-karaõe vyàpriyeran. kiü ca, tat-samudàya-màtra-sàdhyaü và caitanyaü syàd vi÷iùña-tat-pariõàma-sàdhyaü và. na tàvad àdyà këptir, ilà-jalƒnalƒnila-nabhas-tala-mãlane 'pi cetanƒnupalabdheþ. dvitãya-vikëptau punaþ kiü tad vai÷iùñyam iti vàcyam. kàyƒkàra-pariõàma iti cet, sa tarhi sarvadà kasmàn na bhavati? kuta÷cid dhetv-antarƒpekùaõàd iti cet, tat tarhi hetv-antaraü bhavƒntarƒyàta-jãva-caitanyam ity anumimãmahe, tasyƒiva kàyƒkàra-pariõàma-sàdhya-caitanyƒnuråp“pàdàna-kàraõatvàt, tad-virahe kàyƒkàra-pariõàma-sadbhàve 'pi mçtƒvasthàyàü tad-abhàvàd gamanƒdi-ceùñƒnupalabdheþ; tan na kàyàkàra-pariõàma-janyaü caitanyam, api tu sa eva taj-janya iti yuktaü pa÷yàmaþ. na pratyakùàd anyat pramàõam asti, na ca tena para-loka-gamanƒgamanƒdikaü caitanyasy“palakùyate, tena dçùñàny eva bhåtàni tat-kàraõatayà kalpanãyànŒti cen, na, kevala-pratyakùa-pratikùepeõa pramàõƒntaràõàü pràg eva prasàdhitatvàt, tathà ca bhåyàüsy anumànàni para-lokƒnuyàyi-jãva-sàdhakàni pravarteran. tad yathà -- tad-ahar-jàta-bàlakasyƒdya-stanƒbhilàùaþ pårvƒbhilàùa-pårvako, 'bhilàùatvàd, dvitãya-divasƒdi-stanƒbhilàùavat. tad idam anumànam àdya-stanƒbhilàùasyƒbhilàùƒntara-pårvakatvam anumàpayad arthƒpattyà para-loka-yàyi-jãvamàkùipati, taj-janmany abhilàùƒntarƒbhàvàt. evam anyad apy udàhàryam ity àstàü tàvat. $<[NAV_31.11]>$ tad ayaü sva-para-prakà÷akaþ kartà bhoktà nityƒnityƒtmako bhåta-vilakùaõaþ sàkùàt-kçta-katicin-nija-paryàyƒnumitƒnàdy-ananta-kàla-bhàvi-nijƒnanta-paryàya-vivartaþ pramàõa-pratiùñhitaþ pàramàrthiko jãvaþ sakala-naya-pramàõa-vyàpakaþ pramàtˆti sthitam. ____________________ $<[NAV_32.0]>$ sàmprataü paryanta-÷lokena prakaraõƒrtham upasaüharann àha: @@ $<[NAV_32.1]>$ ## pratyakùƒdãny; #<àdi>#-÷abdàn naya-parigrahas, teùàü ## pratiniyata-lakùaõƒdi-råpà maryàdà, s#<ˆyam># anantar“kta-sthityà ##ti saüsargaþ. kiü-bhåtˆty àha: #<àdiþ># prabhavo, ## paryanto, na vidyete àdi-nidhane yasyƒsau tathà-vidha #<àtmà># svaråpaü yasyàþ s#<ƒnàdi-nidhanƒtmikà>#; ## laukika-tãrthikƒdi-bheda-bhinna-samasta-vyavahàravatàü ## råóhƒpi, tad-aprasiddhau nikhila-vyavahàr“ccheda-prasaïgàt, tad-ucchede ca vicàrƒnutthàne na kasyacit tattvasya pratiùñhitiþ. ## saü÷abditƒvyutpanna-vipratipanna-vyàmohƒpohàyˆti gamyate; pramàõa-prasiddhe 'py arthe prabalƒvaraõa-kudar÷ana-vàsanƒditaþ keùà¤cid anadhyavasàya-viparyàsa-råpa-vyàmoha-sadbhàvàt, tad-apanodƒrthaü ca sati sàmarthye karuõàvatàü pravçtter iti. syàd-vàda-kesari-subhãùaõa-nàda-bhãter uttrasta-lola-nayanàn prapalàyamànàn / hetur nayƒ÷rita-kutãrthi-mçgàn ananyatràõàn vihàya jinam eti tam à÷rayadhvaü // NAV_32.1:1 // bhaktir mayà bhagavati prakañã-kçtˆyaü tac-chàsanƒü÷a-kathanàn na matiþ svakãyà / mohàd ato yad iha ki¤cid abhåd asàdhu tat sàdhavaþ kçta-kçpà mayi ÷odhayantu // NAV_32.1:2 // %% vividhàü vidhitsoþ siddhaþ ÷ubho ya iha puõya-cayas tato me / nityaü parƒrtha-karaõ“dyatam à bhavƒntàd bhåyàj %%-mata-lampañam eva cetaþ // NAV_32.1:3 // iti %% samàptà // kçtir iyam àcàrya-%% tarka-prakaraõa-vçtter iti.